कलहप्रियः नारदः

कलहप्रियः नारदः

श्रीगर्ग उवाच - एवं ते व्यासवचनात्सपत्नीका द्विजा नृपाः ॥ १॥ आनेतुं गोमतीतोयं प्रययुर्बद्धपल्लवाः । देवकीं रोहिणीं कुन्तीं गान्धारीं च यशोमतीम् ॥ २॥ पुरस्कृत्य तु जग्राह कुम्भो भैष्म्या युतो हरिः । तथा रामस्तु रेवत्या सस्त्रीका येऽपि भूमिपाः ॥ ३॥ सुवर्णरौप्यकलशैः सपुष्पैश्च सपल्लवैः । रुक्मिण्या सहितं यान्तं कृष्णं दृष्ट्वा समागमे ॥ ४॥ नारदः कलहं कर्तुं सत्यभामागृहं ययौ । दृष्ट्वा चैकां हरेर्भार्यां सम्पृष्टः स तयाब्रवीत् ॥ ५॥ नारद उवाच - आदरं सदने नास्ति सत्राजितसुते तव । गतः कृष्णस्तु रुक्मिण्या चाहर्तुं गोमतीजलम् ॥ ६॥ बहुभिर्याचिता त्वं तु पारिजातकहारिणी । कृष्णसङ्कल्पकरणी मणियुक्ता च मानिनी ॥ ७॥ ईदृशीं त्वां वरारोहां गरुडोपरि गामिनीम् । विहाय भैष्म्या श्रीकृष्णः शोभां द्रष्टुं जगाम ह ॥ ८॥ यस्याः पुत्रश्च प्रद्युम्नो यस्याः पौत्रोऽनिरुद्धकः । सा दर्शयति भो मातर्वार्तां मानं च गौरवम् ॥ ९॥ गर्ग उवाच - इति श्रुत्वा प्राणनाथं रुक्मिण्या सहितं गतम् ॥ १०॥ रुरोद दुःखिता राजन्सत्यभामा रुषान्विता । तदैव कृष्णो भगवाञ्ज्ञात्वा नारदचेष्टितम् ॥ ११॥ सत्यभामागृहं शीघ्रं रुपेणैकेन चागतम् । गत्वा प्रत्याह वचनं सर्वज्ञाता रमेश्वरः ॥ १२॥ न गतोऽहं समाजे वै रुक्मिण्या सहितः प्रिये । आगतो भोजनं कर्तुं गतो रामश्च भार्यया ॥ १३॥ इति तद्वाक्यमाकर्ण्य सत्यभामा मुदं गता । भीतो नारद उत्थाय गेहं चान्यं जगाम ह ॥ १४॥ गत्वा जाम्बवतीगेहं तस्याग्रे सर्वमब्रवीत् । श्रुत्वा हसन्ती सा प्राह मृषा मा वद हे मुने ॥ १५॥ करोति शयनं गेहे श्रीनाथो भोजनान्तरे । इति श्रुत्वा शङ्कितस्तु त्वरं निर्गत्य नारदः ॥ १६॥ मित्रविन्दागृहे गत्वा प्रत्युवाच विलोकयन् । नारद उवाच - न गतासि नृपस्थानं मातर्गेहे स्थितासि किम् ॥ १७॥ आहर्तुं गोमतीतोयं प्रयाति यत्र माधवः । भैष्मीं सत्यां जाम्बवतीं सह नेष्यति तत्र वै ॥ १८॥ मित्रविन्दोवाच - केशवस्य प्रियाः सर्वा गन्तासौ यां विहाय च । सा न जीवति कृष्णस्तु पौत्रं लालयति गृहे ॥ १९॥ ततो मुनिः समुत्थाय सर्वाणि मन्दिराणि च । बभ्राम कृष्णभार्याणां सकृष्णानीत्यमन्यत ॥ २०॥ पुनर्विचार्य देवर्षिर्गोपीनां मन्दिराणि च । प्रययौ कथितुं वार्तां राधिकायै च मानद ॥ २१॥ तत्र दीव्यन्तमक्षैश्च राधया नन्दनन्दनम् । गोपीभिः सहितं वीक्ष्य ऋषिर्गन्तुं मनो दधे ॥ २२॥ तदैव कृष्ण उत्थाय गृहीत्वा पाणिना मुनिम् । तत्रैव स्थापयामास पूजयित्वा यथाविधि ॥ २३॥ श्रीकृष्ण उवाच - किं करिष्यसि विप्रेन्द्र वृथा भ्रमसि मोहितः । गेहे गेहे स्वपत्नीएनां मया त्वं तु विलोकितः ॥ २४॥ मया धृतानि रूपाणि त्वद्भयादृषिसत्तम । नाहं दास्ये दमं तुभ्यं विप्रत्वात्प्रार्थयाम्यहम् ॥ २५॥ सर्वेषां चैव देवोऽहं मम देवाश्च ब्राह्मणाः । ये द्रुह्यन्ति द्विजान्मूढाः सन्ति ते मम शत्रवः ॥ २६॥ ये पूजयन्ति विप्रांश्च मम भावेन भूजनाः । ते भुञ्जन्ति सुखं चात्र ह्यन्ते यास्यन्ति तत्पदम् ॥ २७॥ मायया मम पुर्यां त्वं मोहितश्चापि मा खिदः । सर्वे मुह्यन्ति देवर्षे ब्रह्मरुद्रादयः सुराः ॥ २८॥ इति तद्वाक्यमाकर्ण्य संस्तुतः स महामुनिः । आययौ मण्डपे तूष्णीं भूत्वा ऋत्विग्जनैर्वृते ॥ २९॥ अथ ते गोमतीतीरं जग्मुः कृष्णादयो नृपाः । रुक्मिण्याद्याः स्त्रियश्चैव वादित्रैर्विविधैरपि ॥ ३०॥ नारीणां चैव वृन्देन गायन्तीनां हरेर्यशः । वलयानां नूपुराणां शब्दोऽभून्मधुरध्वनिः ॥ ३१॥ पूजयित्वा जलसुरान्व्यासः सार्द्धं मया मुनिः । कलशं तोयसंयुक्तमनसूयाकरे ददौ ॥ ३२॥ ततश्च जगृहुः कुम्भान् रेवत्याद्याश्च योषितः । नोत्थिताः कलशाः सर्वे कोमलैश्च करैरपि ॥ ३३॥ धारयन्ति कथं कुम्भं पुष्पभारेण पीडिताः । ततश्च जहसू राज्ञो नृपाणां च परस्परम् ॥ ३४॥ कथं यामो यज्ञवाटमित्यूचुः कलशैर्विना । रुक्मिण्याद्याः स्त्रियः सर्वास्ता ऊचुर्मनसा हरिम् ॥ ३५॥ हे श्रीकृष्ण जगन्नाथ भक्तकष्टविनाशन । सबलस्त्वं चक्रधारी ह्यस्मान्पालय सङ्कटे ॥ ३६॥ एवं ब्रुवन्त्यो जगृहुः सकलान्भारवर्जितान् । स्वे स्वे शिरसि सन्धाय संयुक्तैर्मणिमौक्तिकैः ॥ ३७॥ यज्ञवाटं समाजग्मुर्नार्यः शीघ्रं सभर्तृकाः । यत्र भेर्यश्च शङ्खाद्या वाद्यन्ते पणवादयः ॥ ३८॥ आनीय गोमतीतोयं प्रापितास्तत्र ते नृप । श्यामकर्णेन सहिता यत्र वै यादवेश्वरः ॥ ३९॥ इति श्रीगर्गसंहितायां हयमेधखण्डे गोमतीजलानयनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥ Garga Samhita, Hayamedhakhanda, Adhaya 55 verses 27-65 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran
% Text title            : kalahapriyaH nAradaH from Gargasamhita
% File name             : kalahapriyaHnAradaHgargasamhitA.itx
% itxtitle              : kalahapriyaH nAradaH (gargasaMhitAntargataH)
% engtitle              : kalahapriyaH nAradaH from Gargasamhita
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description-comments  : gargasamhitA
% Indexextra            : (satsangdhArA)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/
% Latest update         : February 3, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org