% Text title : maNikarNikAShTakam % File name : maNikarNikAShTakam.itx % Category : misc, sahitya, aShTaka % Location : doc\_z\_misc\_general % Transliterated by : Aaditya Kalyanaraman % Proofread by : Aaditya Kalyanaraman % Description/comments : From Kavya Sangraha, A Sanskrit Anthology, Dr. John Haeberlin, 1847 % Latest update : April 29, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Manikarnika Ashtakam ..}## \itxtitle{.. maNikarNikAShTakam ..}##\endtitles ## atha माहात्म्यम् । अनेकजन्मसाहस्रतपोध्यानशिवार्चनैः । अद्वैतानन्दसङ्गेन लब्धवेदान्तिसत्पदः ॥ 1॥ सदाशिवसुतः शान्तः काश्यां गङ्गाधरः कविः । सर्वतीर्थवरां देवीं स्तौति श्रीमणिकर्णिकाम् ॥ 2॥ आनन्दकाननमिदं सुखदं पुरैव तत्रापि चक्रसरसि मणिकर्णिकाथ । स्वःसिन्धुसङ्गतिरथो परमास्पदञ्च विश्वेशितुः किमिह तन्न विमुक्तये यत् ॥ 3॥ गर्जन्ति सर्वतीर्थानि स्वस्वधिष्ट्यगतान्यहो। केवलं बलमासाद्य सुमहन्माणिकर्णिकम् ॥ 4॥ शिवाद्या देवसङ्घाश्च सनकाद्या महर्षयः। ते सर्वे स्नातुमायान्ति मध्याह्ने मणिकर्णिकाम् ॥ 5॥ इच्छन्ति मरणं तच्च मुक्तये चामरा अपि। अतश्च स्वकृतैः श्लोकैस्तां देवीं प्रार्थयेऽन्वहम् ॥ 6॥ अथ मणिकर्णिकाष्टकम् । विष्णोः सुतप्ततपसां चलितोतमाङ्ग विश्वेशितुस्तडिदिवाम्बरतः सुकर्णात् । या चक्रतीर्थसलिले ललितापपातः सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ 7॥ चिन्तामणिस्तनुभृतां सहसान्तकाले तत्तारकं व्यपदिशत्यथ कर्णिकायाम् । यस्यां मृतो न भवमेति भवप्रसादात् सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ 8॥ चन्द्रांसुका सुनयना धवला कुमारी वेदैश्च पाणिकमलैर्वरमौक्तिकान्त्या । या दृश्यते सुकृतिभिर्वरकाशिकायां सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ 9॥ मालां सुपङ्कजमयों करकण्ठयोर्या धत्ते वरोद्यतकरे शुभमातुलाङ्गम् । बद्धञ्च पाणियुगलं शुभपश्चिमास्यं सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ 10॥ दानावगाहसुरपूजनतर्पणादि यस्यामनन्तफलदं भवति प्रसङ्गात् । भक्त्या कृतं यदि सएव जगत्पुनाति सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ 11॥ स्वर्गस्तृणं भवति चीरधरोऽपि राजा मृत्युः सखा सुखहरोऽपि शवः शिवः स्यात् । पातोऽपि यत्र सुरसम्मत उत्तमाद्या सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ 12॥ सुप्तोऽपि योगिसमतां समुपैति यत्र मग्नः स्मरेद्यदि शिवं सतु कालकालः । यद्ध्यानतोप्यभयमेति च दूरवासी सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ 13॥ यत्सङ्गिवायुरपि दूरगतः सुसूक्ष्मः पातालगं सुरगतं विधिगं करोति । जन्तून् पुनाति सकलानपि गां गता या सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ 14॥ संसारचिन्तामणिरत्र यस्मात् तत्तारकं सज्जनकर्णिकायाम् । शिवोऽभिधत्ते सहसान्तकाले तहीयतेऽसौ मणिकर्णिकेति ॥ 15॥ मोक्षलक्ष्मीमहापीठमणिस्तचरणाअयोः । कर्णिकेति ततः प्राहुर्यां जना मणिकणिकाम् ॥ 16॥ मणिकर्ष्याः स्तोत्रमिदं भुक्तिमुक्तिप्रदम्बरम् । पठतां शृणताञ्चास्तु प्रसन्ना मणिकर्णिका ॥ 17॥ इति श्री गङ्गाधरकवि विरचितं श्रीमणिकर्णिकास्तोत्रं सम्पूर्णम् । ## Encoded and proofread by Aaditya Kalyanaraman \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}