% Text title : Advice on the (Maha)Bharata Composition Conveyed by Valimiki to Vyasa % File name : mahAbhAratatattvopadeshaHvAlmIkikRRitaH.itx % Category : misc, advice, vyAsa, bRihaddharmapurANam % Location : doc\_z\_misc\_general % Author : Valmiki % Proofread by : NA % Description/comments : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 30| 1\-40 || % Latest update : March 27, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Valmikiproktah Mahabharatatattvopadeshah ..}## \itxtitle{.. वाल्मीकिप्रोक्तः महाभारततत्त्वोपदेशः ..}##\endtitles ## वाल्मीकिरुवाच । वेदव्यास किमादौ त्वं श्रोतुमिच्छसि सम्प्रति । तदहं भारतादीनां वीजं ते प्रवदामि वै ॥ 1॥ व्यास उवाच । कीदृशं भारतं नाम किं फलं तस्य तद्वद । केन वाहं करिष्यामि केन शक्तिर्भवेन्मम ॥ 2॥ वाल्मीकिरुवाच । भारतं कृतवान् पूर्वं देवो नारायणः स्वयम् । रामायणं तस्य वीजं परात्परतरं मतम् ॥ 11॥ आदौ रामायणं देवो ब्रह्मणे दत्तवान् पुरा । दत्तञ्च ब्रह्मणा मह्यं श्लोकबद्धं मया कृतम् ॥ 12॥ विस्तारितञ्च रुचिरं वेदार्थसारसम्मतम् । पुनश्च भारतं कर्तुं ब्रह्मणा देशितोऽप्यहम् ॥ 13॥ नैव स्वीकृतवान् पूर्वं भारतं कर्तुमेव च । भारतस्य विधानाय त्वं नारायणनिर्मितः ॥ 14॥ रामायणाच्च विस्तीर्णं त्वं महाभारतं कुरु । रामायणपरीपाट्या त्वं महाभारतं कुरु ॥ 15॥ रामायणस्य काव्यस्य भारतस्य च वै मुने । विशेषात् शृणु मद्वाक्यान्नारायणनिरूपितम् ॥ 16॥ एक एव स्वयं देवः परमात्मा विभुः प्रभुः । कालाकाशस्वरूपोऽसौ सुखदुःखविवर्जितः ॥ 17॥ सोऽयं मानुषतां गत्वा स्वेच्छया कमलापतिः । चिक्रीड जगतीमध्ये रक्षोवधच्छलेन वै ॥ 18॥ धर्मांश्च दर्शयामास वर्णाश्रमविभागशः । अहं तद्वर्णयिष्यामि काव्यं रामायणाह्वयम् ॥ 19॥ परमात्मस्वरूपस्य सीतानाथस्य चेष्टितम् । वर्णितं चैकरूपस्य तच्छरीरविशेषवत् ॥ 20॥ सएव देवो भगवान् कृष्णः कमललोचनः । jIvadvitIyashchikrI.Da भूभारक्षयहेतवे ॥ 21॥ जीवात्मपरमात्मानौ नरनारायणावुभौ । अर्जुनश्च तथा कृष्णस्तावेव स्वेच्छया स्थितौ ॥ 22॥ पञ्चानां पाण्डुपुत्राणां तृतीयो योऽर्जुनो नरः । कृष्णश्च देवकीपुत्रो वासुदेवोऽखिलार्त्तिहा ॥ 23॥ नारायणो वासुदेवो नरश्चैवार्जुनाह्वयः । नरनारायणमयं तन्महाभारतं विदुः ॥ 24॥ एकं नारायणमयं कृतं रामायणं मया । रामायणे भारते च विशेषोऽयमुदाहृतः ॥ 25॥ गोपनीयो ह्ययं पन्था न वाच्यं यस्य कस्यचित् ॥ 26॥ ईदृशं भारतं प्रोक्तं नरनारायणात्मकम् । भारतं परमं पुण्यं भारतं देवसम्मितम् । भारतं भवने यस्य तस्य हस्तगतो जयः ॥ 27॥ भारतस्य समुद्रस्य मेरोर्नारायणस्य च । अप्रमेयाणि चत्वारि पुण्यतोयगुहागुणाः ॥ 28॥ भारतस्यान्तरीक्षस्य कालस्य च हरेरपि । अप्रमेयाणिं चत्वारि भावः सीमा गतिः क्रिया ॥ 29॥ भारतस्य च गङ्गाया शिवस्य च हरेरपि । अप्रमेयाणि चत्वारि नामपुण्यार्थशक्तयः ॥ 30॥ भारतं श्रूयते स्वर्गे भारतं श्रूयते क्षितौ । भारतं श्रूयते चैव पाताले परमादरैः ॥ 31॥ भारते विविधा अर्था भारते विविधा कथा । भारते षड्दर्शनानि भारते धर्मसञ्चयाः ॥ 32॥ न भारतमनाश्रित्य कथा काचित् प्रवर्त्तते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥ 33॥ यद्रात्रौ कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् । महाभारतमाख्याय पूर्वां सन्ध्यां विमुञ्चति ॥ 34॥ यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् । महाभारतमाख्याय सन्ध्यां मुञ्चति पश्चिमाम् ॥ 35॥ पूजयेद्धारतं गेहे स्थापयेत् भारतं गेहे । दद्याच्च भारतं सद्भ्यः पठेदपि ॥ 36॥ स एव परमश्रीमान् सार्थकं तस्य जन्म च । वृषोत्सर्गशतञ्चैव गयाश्राद्धशतं तथा ॥ 37॥ राजसूयाश्चमेधौ च यज्ञो विपुलदक्षिणौ । सदक्षिणौ भारतस्य श्रवणं पाठ एव च । तुल्यान्येतानि कर्माणि मिथः प्रतिनिधीन्यपि ॥ 38॥ दक्षिणा भारतस्यापि आत्मा सर्वस्वमेव च । सर्वस्वं भारते दद्यात् सर्वस्वं पितृमातृषु ॥ 39॥ सर्वस्वं गुरुवे दद्यात् सर्वस्वं याचके क्रमात् । इत्येवं ते फलं प्रोक्तं भारतस्य समासतः ॥ 40॥ ॥ इति बृहद्धर्मपुराणे त्रिंशत्तमोऽध्याये व्यासमहर्षे वाल्मिकीद्वारा (महा)भारततत्त्वोपदेशः सम्पूर्णः ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः 30| 1\-40॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}