% Text title : Manah Prarthana Ashtakam % File name : manaHprArthanAShTakam.itx % Category : misc, moropanta, aShTaka % Location : doc\_z\_misc\_general % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Manah Prarthana Ashtakam ..}## \itxtitle{.. manaHprArthanAShTakam ..}##\endtitles ## (सारङ्गवृत्तं) कामेन मूढः स्वकामेक्षणोत्कोऽत्र कामेतिनाति न धामेह मोदाय । मा मे मनो! वाचमामेति मन्यस्व रामे त्रिलोकीललामे रमस्वाशु ॥ 1॥ (1)सव्यं करं यस्य भव्यं श्रितं धन्वदक्षे द्विषन्नाशदक्षेषुयुग्मं च । क्षत्रेश्वरं पद्मपत्रेक्षणं राममेकं भज स्वान्त ! के कं परार्थाय ॥ 2॥ धामारमजद्रव्यरामादिकं चित्त ! | कामामयायैव मा मा श्वसिह्यत्र । क्ष्मामावरात्त्वं(2) सतामाश्रयाद्धन्त रामादृते यासि कामास्मसिद्धिं नु ॥ 3॥ लङ्कावरारि कलङ्कापहं भूम्यलङ्कारमिच्छाबलं कामदं चित्त ! | साकेतपं हेतुना केन नो यासि नाकेऽपि नम्रा मुदा केन तं हन्त ॥ 4॥ ये वासवेशादिदेवा भजत्येनमेवाधिपं पादसेवारताः साधु । सीताधवं दत्तभीताभयं चित्तवीताऽगुणं मेदिनीतारकं प्रैहि ॥ 5॥ पापक्षयेऽहं स्वतापनमीशानमापद्मजाधारमापद्धरं मङ्क्षु । शोकापहं सर्वलोकाधिपं याहि भो का वदाम्बा न तो कासुखं(3) हन्ति ॥ 6॥ कर्तास्य विश्वस्य भर्तापि चान्ते स हर्ता श्रियः प्राणभर्ता शृणु स्वान्त! | माता पिता सैव दाताविता को नु धाता परोऽस्माद्विधातायमे वाङ्ग! ॥ 7॥ श्रुत्या पदं यस्य नुत्या वृतं यः प्रकृत्या मृदुः साधुकृत्याश्रयश्चित्त! | व्यासादिभिः सद्भिरासादितं सर्वदासाप्त ! मे ह्यप्रयासाय मोदाय ॥ 8॥ (2)इति मयूरकृतं मनःप्रार्थनाष्टकं सम्पूर्णम् । टिप्पणि \* सारङ्गवृत्तघटितमिदं मनःप्रार्थनाष्टकमतीव दुर्बोधम् । अत्र कविः स्वान्तं रामचिन्तनाय प्रयोजयितुमुद्यतस्तत प्रार्थयते । प्रथमपद्यस्य प्रथमार्धस्यार्थस्तु सौकर्येण नावबुध्यत एव । 1| यस्य सव्यं करं भव्यं श्रितमित्यन्वयः । 2| क्ष्मा च मां च तयोर्वरात् । 3| तोकस्य बालकस्यासुखम् । 4| इदमष्टकमस्माभिः कविलिखितमनुसृत्य मुद्रितम् । प्रयतितं च यावच्छक्यमर्थावगमाय । तथापि प्रथमे. प्रथमपादत्रयस्य द्वितीये तुरीयस्य पञ्चमे चोत्तरार्धस्यार्थो न यथावदवगम्यते इति निवेदयामहे । * अत्र श्रीमद्भागवतस्य दशमस्कधस्थं कथाविभागं कविः क्रमेण पज्झटिकाच्छन्दसोपवर्णयति । कथारसज्ञानां च नैतत्प्रकरणं दुरूहं भवेदिति कानिचिदेव पदानि व्याख्यायन्ते । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}