मथुरा-माधुरी

मथुरा-माधुरी

जयति सा परमाद्भुतराधिका- रमणवृत्तपवित्रतरीकृता । कुसुमितद्रुमराजिविराजिता व्रततिकाततिकापरिवेष्टिता ॥ १॥ सरसरासविहाररतस्वभू- चरणपङ्कजलाञ्छितभूतला । वनगुहान्तरवासकसज्जिका- नवरता वरतामरसोदका ॥ २॥ अभिनवस्फुटशाखिशिखास्खल- त्कुसुमसंहतिसङ्कुलसञ्चरा । नददुदारखगावलिरुच्चकै- रुपवना पवनाधुतपल्लवा। ॥ ३॥ रुचिरकुञ्जगृहान्तरसञ्चर- द्भुजगभोजिविकासितताण्डवा । विपुलसूरसुतापुलिनान्तरे सुनयनानयनादरजृम्भिता। ॥ ४॥ विकिरकेलिविमर्दसमुच्चर- त्कुसुमसौरभसान्द्रदिगन्तरा । किमपि चेतसि नर्म वितन्वती मुरजितोऽरजितोद्धतसम्पदः ॥ ५॥ स्फुरितनैकविधच्छवितूलिका - लिखितवर्णचयैर्हरिनामभिः । मधुरचित्रभृतासु कनत्प्रजा- सुखचिता खचिताऽऽलयभित्तिषु ॥ ६॥ निविडभावसमेधितभास्वर - स्वरजुषां रजसां तमसामपि । क्षतिकृतां महतां हरिकीर्तन - ध्वनिरमा निरमानितकल्मषा ॥ ७॥ विबुधसद्मसु पल्लवितोल्लस- ल्ललितभागवतामृतसेविभिः । विविधभक्तजनैश्च समन्ततो वलयिता लयितालविघूर्णिता ॥ ८॥ अयोध्यादिपुरीश्लेषेण मथुरा- महितरामचरित्रपवित्रिता ललितसारवनीरतरङ्गिता । दशरथस्य पुरीव हरीक्षिता (अयोध्या) शुभरता भरताशयसंस्कृता ॥ ९॥ सततसङ्गतसाधुमहोदया- ऽधिमणिकर्णिकविष्णुपदाञ्चिता । (काशी) स्मरजितो नगरीव शिवोज्ज्वला सुरुचिरा रुचिराजितनागरा ॥ १०॥ गहनसालसमाकलितावने प्रतिदिनं विकसन्मधुसूदना । यदुपुरीव च सागरसंश्रिता (द्वारावती-द्वारका) मधुरसाधुरसा स्फुरदुद्धवा ॥ ११॥ प्रथितविक्रमरम्यरसाश्रया सरितमादधती खलु भास्वतीम् । स्फुरितधाममहेशमवन्तिका (अवन्तिका, उज्जैन) कविकलाविकलाकलनालया ॥ १२॥ अधिगताऽधिकदक्षिणमण्डलं सदनुकम्पकृतिस्थितिशालिनी । मुदितमुक्तिसतीवरकाञ्चिका (काञ्चिपुरम्) सुरचितारचिताघविनाशना ॥ १३॥ स्फुरदुदग्रसुपर्वतरङ्गिणी विबुधदक्षनिरूपितसत्क्रिया । व्रजवती महतां बहुमायका- (मायापुरी-हरिद्वार) गमहिता महिता श्रुतशासनैः ॥ १४॥ अमरराजपुरीव सुवज्रिका भुजगराजपुरीव सुभोगिका । मधुपुरीप्रतिसद्ममनोहर- (मथुरा) न्नवसुधा वसुधामलभूषणा ॥ १५॥ ॥ इति मथुरा-माधुरी समाप्ता ॥ First 7 verses are for Mathura and the last 7 are for places mokShadAyikA ayodhyA, mathurA, mAyA(puri), kAshI, kAnchI, avantikA, (jagannatha)purI, dvArAvatI Encoded by Kamini Vishwanathan Proofread by Kamini Vishwanathan, Lalitha Mallikarjunan
% Text title            : Mathura Madhuri
% File name             : mathurAmAdhurI.itx
% itxtitle              : mathurAmAdhurI
% engtitle              : mathurAmAdhurI
% Category              : misc, nadI, krishna
% Location              : doc_z_misc_general
% Sublocation           : misc
% SubDeity              : nadI
% Author                : Durgaprasad DvivedI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kamini Viswanathan
% Proofread by          : Kamini Viswanathan, Lalitha Mallikarjunan
% Description/comments  : mokShadAyikA ayodhyA, mathurA, mAyA(puri), kaAshI kAnchI, avantikA, dvArAvatI
% Indexextra            : (Sanskrit)
% Latest update         : February 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org