% Text title : NamaH Katyayanaya % File name : namaHkAtyAyanAya.itx % Category : misc, sahitya, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : May 13, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. NamaH Katyayanaya ..}## \itxtitle{.. namaH kAtyAyanAya ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः नमोनमोऽस्तु शब्दाय वार्त्तिकाऽमलमूर्तये । श्रुतधराय शान्ताय कात्यायनाय योगिने ॥ संस्कृतव्याकरण\-वाङ्मये कात्यायनः वार्तिककाररूपेण परिचयः प्राप्तः । असौ महात्मा महान् वैयाकरण आसीत् । अस्य \ldq{}वररुचिः\rdq{} इति नामान्तर आसीत् । महाराज\-समुद्रगुप्तः कृष्णचरित्र\- काव्ये मुनिकवि\-वर्णनप्रसंगे अभाणि\- \ldq{}यः स्वर्गारोहणं कृत्वा स्वर्गमानीतवान् भुवि । काव्येन रुचिरेणैव ख्यातो वररुचिः कविः ॥ न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्यः । काव्येऽपि भूयोऽनु चकार तं वै कात्यायनोऽसौ कविकर्मदक्षः ॥ \rdq{} इति स्वर्गारोहणकाव्यकर्तुरस्य वार्तिककारस्य वररुचेश्च नानाश्लोकाः वैद्यकीये शार्ङ्गधरपद्धत्यां, सदुक्तिकर्णामृते एवं सुभाषितमुक्तावल्यादिग्रन्थेषु समुपलभ्यन्ते । क्वासौ कात्यायन इत्यस्मिन् विषये जिगमिषा जायते । कात्यायनशब्दो वस्तुतो गोत्रप्रत्ययान्तः सिध्यति । स्कन्दपुराणे एको याज्ञवल्क्य\-पुत्रः कात्यायन आसीत् । तत्पुत्रो वररुचिः । सश्च विश्वामित्रवंशजो यज्ञविद्यायाः विलक्षणस्तथा श्रौत\-गृह्य\-शुल्यसूत्रादीनां सूत्रग्रन्थानां प्रणेता आसीत् । सोऽपि शुक्ल\-यजुर्वेदस्य आंगिरसायनस्य वा कात्यायनशाखायाः प्रवर्तकः याज्ञवल्क्यस्य पौत्रत्वेन निरूपितः, यस्य समयः ख्री0pU0चतुर्थशताब्दी तृतीयशताब्दी वा मन्यते । महाभाष्ये\- \ldq{}प्रियतद्धिता दाक्षिणात्याः\rdq{} (1/1/3) अनेन वाक्येन सः दाक्षिणात्य\-प्रदेशीय इति वक्तुं शक्यते । अन्यत्र एको गोभिलपुत्रः कात्यायनो यः छान्दोग्यपरिशिष्टस्य कर्ता एव । अपरः प्राकृतप्रकाशकारः वररुचिर्यो वासवदत्तायाः रचनाकारः सुबन्धो मातुलः षष्ठशताब्दीय आसीत् । अन्येषु कात्यायनेषु एकः कौशिकगोत्रियः, अपरः आंगिरसगोत्रियः, अन्यश्च भार्गवगोत्रियः, श्रुताः । किन्तु वार्तिककारः कात्यायनः कात्यगोत्रिय कत्य\-ऋषे अपत्यः ख्री0pU0 पञ्चमशताब्दीय इति केचन द्रढयन्ति । अन्यत्र दृश्यते महर्षेः कात्यायनस्य कठोर\-तपसा सन्तुष्टा सती स्वयमादिमाता भगवती तद्वंशे कन्यारूपेण समुत्पन्ना बभूव । कालान्तरे सा महिषासुरस्य विनाशं कृतवती । पुनः अन्य\- मतानुसारं कात्यायनः दाक्षिणात्य\-निवासी तथा पाणिनेः साक्षात् शिष्य आसीदिति । एतद्विषये महती शंका वर्तते । कथासरितसागरे सोमदेवभट्ट\-मतानुसारं कात्यायनः कौशाम्बेः निवासी अभूत् । तस्य पिता सोमदत्तः माता च वसुदत्ता आस्ताम् । पूर्वजन्मनि सः पुष्पदन्तनामा गन्धर्व बभूव । माहेश्वरीशापात् मर्त्यभूमौ मानवरूपेण वररुचिनाम्ना जातः, यः खलु वर्षस्य शिष्य आसीत् । पाणिनिरपि वररुचेः गुरुभ्राता एव । यच्चोक्तं\- \ldq{}प्रणिधानादथ ज्ञात्वा जगादैवमुमापतिः । योगी भूत्वा प्रविश्येदं पुष्पदन्तस्तदाशृणोत् ॥ जयायै वर्णितं तेन कोऽन्यो जानाति हि प्रिये । श्रुत्वेत्यानाययद्देवी पुष्पदन्तमतिक्रुधा ॥ मर्त्यो भवाविनीतेति विह्वलं तं शशाप सा\rdq{} \-\-\-| इति नन्दि\-विरोधसत्वेऽपि शिव\-पार्वतीसम्बादं गुप्तभावेन योगबलेन पुष्पदन्तः श्रुतवान् । एतस्मात्कारणात् पार्वती शापिता तस्मै । स्कन्द\-पुराणानुसारं पुरा याज्ञवल्क्यस्याश्रमः आनर्ते\-गुजुराते आसीत् । पश्चात्तस्मिन् मिथिलायां गते तत्पुत्रः कात्यायनः महाराष्ट्रं प्रति प्रस्थितः । यदि वार्तिककारः कात्यायनस्य पौत्रोऽभूत्तर्हि पाणिनोत्तरवर्त्ती ज्ञायते, यदि पाणिनेः साक्षात् शिष्यस्तर्हि तस्य समकालीन एव ज्ञायते, इति महान् विवादस्य विषयः । वस्तुस्थितिदर्शनेन कात्यायनः पाणिनेः पूर्ववर्त्तीति निश्चेतुं शक्यते । संप्रति वररुचिप्रणीत\-वार्त्तिकविषये संक्षेपत आलोच्यतेऽत्र । तत्र वार्त्तिकं नाम वृत्तिर्ग्रन्थसूत्रविवृतिः । तत्तु स्वतन्त्रतया नोपलभ्यते । वार्त्तिकस्वरूपं तु\- \ldq{}उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्त्तिकं प्राहुः वार्त्तिकज्ञाः मनीषिणः\rdq{} || वृत्तिः+कथादिभ्यः ठक् । उक्तानुक्तदुरुक्तार्थव्यक्तीकारकग्रन्थो विशेषो वार्त्तिकः । यद्वा यत्र प्रागुक्त\-अनुक्त\-दुरुक्तादिविषयाणां विचारो विवक्ष्यते तत् वार्त्तिकमिति ख्यातम् । हेमचन्द्रेणापि हेमशब्दानुशासने \ldq{}उक्तानुक्तदुरुक्तानां व्यतिकारी तु वार्त्तिकम्\rdq{} उक्तम् । राजशेखरकृत\-काव्यमीमांसायां च \ldq{}उक्तानुक्तदुरुक्तचिन्ता वार्त्तिकमि\rdq{} ति समर्थितम् । नागेशाचार्याः तत्कृत\-उद्योतटीकायां \ldq{}उक्तानुक्तदुरुक्तचिन्ताकरत्वं\rdq{} वार्त्तिकत्वमाहुः । अनेन स्पष्टं प्रमाणीक्रियते यत् पाणिनिसूत्रकृतत्रिदोषपरिहाराय वररुचिना भगवता वार्त्तिकं प्रणीतम् । वार्त्तिकाणां संख्यानिर्द्धारणे न केनापि समर्थः, यतोहि भाष्यकारेण बहूनां वार्तिककाराणां मतानि नामानि च संगृहीतानि । यद्भवतु कात्यायनस्य वार्त्तिकं पाणिनीयव्याकरणस्य महत्वपूर्णमंगम् । वार्त्तिकं विना पाणिनीय\-व्याकरणमसंपूर्णमेव । अत्याधुनिका वैयाकरणाः वररुचेः प्रथम\-वार्त्तिकं \ldq{}सिद्धेः शब्दार्थसम्बधे\rdq{} प्राचीनाः \ldq{}रक्षोहागमलध्वसंन्देहाः प्रयोजनम्\rdq{} वा गृहीत्वा भगवता पतञ्जलिना महाभाष्यारम्भः विहितः इति स्वीकुर्वन्ति । सायणाचार्येण ऋग्वेदभाष्यारम्भे व्याकरणस्य प्रयोजनसम्बन्धे\- \ldq{}तस्यैतस्य व्याकरणस्य प्रयोजनविशेषो वररुचिना वार्त्तिके दर्शितः \ldq{}रक्षोहागमलध्वसंन्देहाः प्रयोजनम्\rdq{} उक्तम् । \ldq{}एतानि रक्षादीनि प्रयोजनानि प्रयोजनान्तराणि च महाभाष्ये पतञ्जलिना स्पष्टीकृतानि\rdq{} | इति । कात्यायनः प्रकृतपक्षे पाणिनो न दोषद्रष्टा किन्तु समालोचक एवासीत् । पाणिनीयसूत्राणामपूर्णतामाकलय्य अत्यावश्यकरूपेण तेन वार्त्तिकाणां निर्माणं विहितम् । कुत्रापि पाणिनिं बोद्धुमसमर्थः सन् प्रतिकूल\-मन्तव्यो विहितः सः । पश्चात् भाष्यकारः वररुचिमतं खण्डयित्वा पाणिनिं समर्थितवान् । कात्यायनविषयेऽत्र मया दिङ्मात्रं प्रदर्शितम् । अलमति विस्तरेण । शम् । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}