% Text title : prayAgAShTakam % File name : prayAgAShTakam.itx % Category : aShTaka, misc, stotra % Location : doc\_z\_misc\_general % Transliterated by : Dinesh Agarwal dinesh.garghouse at gmail.com % Proofread by : Dinesh Agarwal, PSA Easwaran % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. prayAgAShTakam ..}## \itxtitle{.. prayAgAShTakam ..}##\endtitles ## shrIgaNeshAya namaH | munaya UchuH suramuniditijendraiH sevyate yo.astatandrairgurutaraduritAnAM kA kathA mAnavAnAm | sa bhuvi sukR^itakarturvA~nChitAvAptiheturjayati vijitayAgastIrtharAjaH prayAgaH || 1|| shrutiH pramANaM smR^itayaH pramANaM purANamapyatra paraM pramA Nam | yatrAsti ga~NgA yamunA pramANaM sa tIrtharAjo jayati prayAgaH || 2|| na yatra yogAcharaNapratIkShA na yatra yaj~neShTivishiShTadIkShA | na tArakaj~nAnagurorapekShA sa tIrtharAjo jayati prayAgaH || 3|| chiraM nivAsaM na samIkShate yo hyudArachittaH pradadAti cha kramAt | yaH kalpitAthAMrshcha dadAti puMsaH sa tIrtharAjo jayati prayAgaH || 4|| yatrAplutAnAM na yamo niyantA yatrAsthitAnAM sugatipradAtA | yatrAshritAnAmamR^itapradAtA sa tIrtharAjo jayati prayAgaH || 5|| puryaH sapta prasiddhAHprativachanakarIstIrtharAjasya nAryo naikaTayAnmuktidAne prabhavati suguNA kAshyate brahma yasyAm | seyaM rAj~nI pradhAnA priyavachanakarI muktidAnena yuktA yena brahmANDamadhye sa jayati sutarAM tIrtharAjaH prayAgaH || 6|| tIrthAvalI yasya tu kaNThabhAge dAnAvalI valgati pAdamUle | vratAvalI dakShiNapAdamUle sa tIrtharAjo jayati prayAgaH || 7|| Aj~nApi yaj~nAH prabhavo.api yaj~nAH saptarShisiddhAH sukR^itAnabhij~nAH | vij~nApayantaH satataM hi kAle sa tIrtharAjo jayati prayAgaH || 8|| sitAsite yatra tara~NgachAmare nadyau vibhAte munibhAnukanyake | lIlAtapatraM vaTa eka sAkShAtsa tIrtharAjo jayati prayAgaH || 9|| tIrtharAjaprayAgasya mAhAtmyaM kathayiShyati | shR^iNvataH satataM bhaktyA vA~nChitaM phalamApnuyAt || 10|| iti shrImatsyapurANe prayAgarAjamAhAtmyAShTakaM samAptam || ## Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}