% Text title : Greatness of Sanskrit % File name : saMskRRitamahattvam.itx % Category : article, misc, sAhitya % Location : doc\_z\_misc\_general % Transliterated by : Shankara shankara underscore 2000 at yahoo.com % Proofread by : Shankara shankara underscore 2000 at yahoo.com % Description-comments : vishvasaMskRitashatAbdigranthAntargatam lekhanam % Latest update : May 28, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Greatness of Sanskrit ..}## \itxtitle{.. saMskR^itamahattvam ..}##\endtitles ## (विश्वसंस्कृतशताब्दिग्रन्थान्तर्गतम् लेखनम्) संस्कृतमहत्त्वं ग्रन्थोपक्रमश्च देवासुरदैत्यदानवराक्षसाद्यखिलदेवयोनिनिर्विशेषसमादृतम्\, निखिलमानवमङ्गलप्रदम्\, सनातनजैनबौद्धचार्वाकदैशिकवैदेशिकसकल\- वैदिकावैदिकमतमतान्तरानुयायिजनमनोमोदकं संस्कृतं हि सुसंस्कृतानामार्याणां जीवनसर्वस्वम्\, सर्वादिजगद्गुरोर्ब्रह्मणो मुखेभ्यः स्वयं प्रवृत्ता वाक्\, देवानां सर्वव्यवहारप्रसूर्दिव्या चामोघा च गीः\, वेदोपवेदब्राह्मणारण्यकोपनिषत्स्मृतिपुराणोपपुराणशिक्षाकल्प\- व्याकरणनिरुक्तच्छन्दोज्यौतिषन्यायवैशेषिकसाख्ययोगमीमांसावेदान्तादि\- सर्वदर्शनकोषकाव्यनाटकाख्यानकाख्यायिकालडूआरचतुःषष्टिकला\- सङ्गीतचतुर्वर्गगजगवाश्वपुरुषलक्षणचिकित्साग्रन्थेतिहासाङ्गसूत्र\- जातकभाष्यवार्तिकव्याख्याद्यखिलवाड्मय\-जन्मभूः\, निखिलविश्वभाषाऽऽदिजननी\, मानवजीवनस्यादिमध्यावसानेषु सदा समपेक्षिता वाणी । अथवा संस्कृतभाषाया वयं कान् गुणान् गायाम ? गायन्तोऽपि च कथं तेषां पारमासादयाम ? इयं हि भाषाऽस्मासु भारतीयत्वं जागरयति\, भारतीयेष्वेकतां सञ्चारयति\, न केवल भारतीयाः प्रादेशिकीरेव\, यावद् वैदैशिकीरपि भाषाः परिष्करोति\, मानवमात्रस्य मस्तिष्कं संस्करोति\, तत्र ज्ञानविज्ञानप्रभां प्रसारयति\, तद्धृदये सर्वदाऽऽनन्दसन्दोहमारोहयति\, सत्पथप्रवृत्तिं जनयति\, सद्गुणगौरवं प्रकटयति\, विश्वबन्धुतां विस्तारयति\, सर्वभूतेष्वेकत्वं प्रदर्शयति\, सर्वतः शान्तिं संस्थापयति\, त्यागं\, तपः\, सन्तोषं\, सेवां च शिक्षयति\, विश्वकल्याणभावनामुद्भावयति\, पञ्चशीलपरिशीलनमाविर्भावयति\, ज्ञानविज्ञानयोः समन्वयमातनोति\, भुक्तिं मुक्तिं चाविरोघेनोद्वेलयति\, धर्मार्थकाममोक्षांश्चतुरोऽपि पुरुषार्थानू साध्यतया समुपस्थापयति\, ऐहिकमामुष्मिकं चेत्युभयविधमप्युत्कर्षं सम्पादयति\, कर्मणि\, ज्ञाने\, भक्तौ च सममनुयुनक्ति\, सत्यं\, शिवं\, सुन्दरं तत्किमपि तत्त्वं सन्निधापयति\, वाचि लालित्यं सिञ्चति\, माधुर्यधाराभिः कर्णौ कृतार्थयति\, विश्वस्यापि विश्वस्य चेतश्चमत्करोति\, पूर्वेषामपि पूर्वजानां यशश्च संस्मारयति । किं बहुना\, इयं कल्पलतेव नः किं किं न साधयति ? एषा च भारते समुद्भूतापि गङ्गेव सर्वत्र जेगीयते\, सर्वानेव च पावयति । भारते वैदिका अवैदिकाश्चेत्युभयेऽपि सम्प्रदायाः स्वस्वविचारपरिपाटीप्रबन्धेषु भाषान्तराणि स्वीकुर्वाणा अपि यद्यत् स्थास्नुतां\, स्पष्टतां\, मान्यतां च निनीषन्ति\, तत्तदस्यामेव भाषायां प्रतिनिबध्नन्ति । स्वस्वाभिमतं च मतं सर्वजनसंवेद्यतां नेतुं जैनाः\, बौद्धा अपीमामेव भाषां पुरा संश्रयन्ते । चार्वाका लोकायताश्चापि स्वस्वदर्शनान्यस्यामेव भाषायां प्रबध्नन्ति । यावद् बहिरपि भारताद् दूरदूरतरेषु देशेषु संस्कृतसाहित्यं सर्वतोऽप्रतिहतप्रसरं प्रविशति । वेदेषु\, दर्शनेषु\, पुराणेषु\, काव्येषु\, तथाविधेषु चान्येषु विषयेषु पाश्चात्यैर्विद्वद्भिः कृता गवेषणास्तेषां संस्कृतभाषाभिरुचेः प्रबलानि प्रमाणानि सन्ति । यस्मिन् कस्मिंश्चिद्देशे\, यस्यां कस्याञ्चिच्च जातौ जातेन येन केनापि मानवेन संस्कृतभाषाया अध्ययनाध्यापनादिना\, सम्पादनप्रकाशनादिना वा सेवा सम्पादिता\, स सर्वोऽपि मानवोऽस्माकं माननीयः\, श्लाघनीयश्चास्ति । तथाप्यनादिकालात्प्रवृत्ताया अस्याः संस्कृतभाषायाः सार्वकालिकः सेवाविधेरितिहासश्चतुराननादपि चतुरतरेण केनचन कविना कोविदेन वा न सम्पादयितुं शक्यते इति गतामेव शताब्दीमाश्रित्यायं ग्रन्थः सन्दृभ्यते । तत्रापि कालो यथा निरवधिः\, पृथिव्यपि तथा विपुलेति पृथिव्यां भारतं वर्षं\, भारते वर्षे च तदीयमुक्तमाङ्गं जम्बूसमेतं काश्मीरमेवावालम्ब्यायं समुपक्रमः । समस्तस्याप्यस्य देशस्य प्रदेशोऽयं मौलिभूतोऽप्यद्यावद्यैर्नरैरुत्थापिताभिर्विपद्भिरभिभूयमानोऽस्तीत्यस्मै स्वस्तये\, एनं प्रति भारताभिजन\-जन\-भावनाजागरणाय चेत् एवायं शुभारम्भः । क्रमशस्तु कृत्स्नाया अपि सुरसरस्वतीसेवापरिपूतमृत्स्नाया भुवोऽस्यां संस्कृतोपहार्याणां कार्याणां तत्कार्यकराणां चायं विशद इतिहासः प्रस्तूयमान एवास्ति । iti ## Encoded and proofread by Shankara shankara underscore 2000 at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}