स्वनियमदशकम्

स्वनियमदशकम्

गुरौ मन्त्रे नाम्नि प्रभुवरशचीगर्भजपदे स्वरूपे श्रीरूपे गणयुजि तदीयप्रथमजे । गिरीन्द्रे गान्धर्वासरसि मधुपुर्यां व्रजवने व्रजे भक्ते गोष्ठालयिषु परमास्तां मम रतिः ॥ १॥ न चान्यत्र क्षेत्रे हरितनुसनाथेऽपि सुजना- द्रसास्वादं प्रेम्णा दधदपि वसामि क्षणमपि । समं त्वेतद्ग्राम्यावलिभिरभितन्वन्नपि कथां विधास्ये संवासं व्रजभुवन एव प्रतिभवम् ॥ २॥ सदा राधाकृष्णोच्छलदतुलखेलास्थलयुगं व्रजं सन्त्यज्यैतद्युगविरहितोऽपि त्रुटिमपि । पुनर्द्वारावत्यां यदुपतिमपि प्रौढविभवैः स्फुरन्तं तद्वाचापि च न हि चलामीक्षितुमपि ॥ ३॥ गतोन्मादै राधा स्फुरति हरिणा श्लिष्टहृदया स्फुटं द्वारावत्यामिति यदि श‍ृणोमि श्रुतितटे । तदाहं तत्रैवोद्धतमति पतामि व्रजपुरा- त्समुड्डीय स्वान्ताधिकगतिखगेन्द्रादपि जवात् ॥ ४॥ अनादिः सादिर्वा पटुरतिमृदुर्वा प्रतिपद प्रमीलत्कारुण्यः प्रगुणकरुणाहीन इति वा । महावैकुण्ठेशाधिक इह नरो वा व्रजपते- रयं सूनुर्गोष्ठे प्रतिजनि ममास्तां प्रभुवरः ॥ ५॥ अनादृत्योद्गीतामपि मुनिगणैर्वैणिकमुखैः प्रवीणां गान्धर्वामपि च निगमैस्तत्प्रियतमाम् । य एकं गोविन्दं भजति कपटी दाम्भिकतया तदभ्यर्णे शीर्णे क्षणमपि न यामि व्रतमिदम् ॥ ६॥ अजाण्डे राधेतिस्फुरदभिधया सिक्तजनन्या- नया साकं कृष्णं भजति य इह प्रेमनमितः । परं प्रक्षाल्यतच्चरणकमले तज्जलमहो मुदा पीत्वा शश्वच्छिरसि च वहामि प्रतिदिनम् ॥ ७॥ परित्यक्तः प्रेयोजनसमुदयैर्बाढमसुधी- र्दुरन्धो नीरन्ध्रं कदनभरवार्ब्धौ निपतितः । तृणं दन्तैर्दृष्ट्वा चटुभिरभियाचेऽद्य कृपया स्वयं श्रीगान्धर्वा स्वपदनलिनान्तं नयतु माम् ॥ ८॥ व्रजोत्पन्नक्षीराशनवसनपात्रादिभिरहं पदार्थैर्निर्वाह्य व्यवहृतिमदम्भं सनियमः । वसामीशाकुण्डे गिरिकुलवरे चैव समये मरिष्ये तु प्रेष्ठे सरसि खलु जीवादिपुरतः ॥ ९॥ स्फुरल्लक्ष्मीव्रजविजयिलक्ष्मीभरलस- द्वपुःश्रीगान्धर्वास्मरनिकरदीव्यद्गिरिभृतोः । विधास्ये कुञ्जादौ विविधवरिवस्याः सरभसं रहः श्रीरूपाख्यप्रियतमजनस्यैव चरमः ॥ १०॥ कृतं केनाप्येतन्निजनियमशंसिस्तवमिमं पठेद्यो विश्रद्धः प्रिययुगलरूपेऽर्पितमनाः । दृढं गोष्ठे हृष्टो वसतिवसतिं प्राप्य समये मुदा राधाकृष्णौ भजति स हि तेनैव सहितः ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां स्वनियमदशकं सम्पूर्णम् ।
% Text title            : svaniyamadashakam
% File name             : svaniyamadashakam.itx
% itxtitle              : svaniyamadashakam (raghunAthadAsagosvAmivirachitam)
% engtitle              : svaniyamadashakam
% Category              : misc, raghunAthadAsagosvAmin, stavAvalI, advice, dashaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Hindi, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org