श्रीमत्तिलकाष्टकम्

श्रीमत्तिलकाष्टकम्

(वृत्तं-भुजङ्गप्रयातम्) घनश्यामलं शारदाकण्ठरत्नं गुणाढ्यं वदान्यं परं लोकमान्यम् । गणेशं जपन्तं प्रशान्तस्वरूपं भजे देशभक्तं मुदा बालराजम् ॥ १॥ स्वदेशव्रतं पूर्णभक्त्या चरन्तं धृतं येन हस्ते बहिष्कारशस्त्रम् । प्रसन्नं तथा चैकपत्नीव्रतस्थं भजे देशभक्तं मुदा बालराजम् ॥ २॥ महापण्डितं निःस्पृहं वीतरागं लसदीप्तिमन्तं ज्वलत्कर्मसक्तम् । महाराष्ट्र गीर्वाणभाषाप्रवीणं भजे देशभक्तं मुदा बालराजम् ॥ ३॥ महाराष्ट्रभूप्राणसञ्जीवनं तं सदाराजनीतिव्रतव्यग्रचित्तम् । तनबुद्धिजेतारमानन्दकन्दं भजे देशभक्तं मुदा वालराजम् ॥ ४॥ न मेषा वयं सुप्तवोर्यास्तु सिंहाः स्वकीयातबन्धूनिदं सम्प्रवक्तुम् । लिखन्तं श्रुतं 'केसरी' वृत्तपत्रं भजे देशभक्तं मुदा बालराजम् ॥ ५॥ स्वकीयं मतं निःस्पृहं निश्चितं यो नृपस्याग्रतोऽपि ब्रुवन्नो बिभेति । विशुद्धं प्रबुद्धं च सत्यव्रतं तं भजे देशभक्तं मुदा बालराजम् ॥ ६॥ सुरापानसक्तान्स्वबन्धून्निरीक्ष्य स्वचित्ते भृशं यो विषण्णो बभूव । कृतो येन यत्नोऽनिशं तद्धिताय भजे देशभक्तं मुदा बालराजम् ॥ ७॥ व्रतं स्वीकृतं निर्मल पालनाय सहित्वा सदा केशभारं प्रभूतम् । कृतं बन्दिवासस्थलं येन पूतं भजे देशभक्तं मुदा बालराजम् ॥ ८॥ इदं देशभक्तस्य पुण्यं चारीत्रं स्वदृष्टेः पुरस्तात्सदा यो निधाय । तथा वर्तमानो जनो लोकमान्यो हितं शाश्वतं देशभूमेः स कुर्यात् ॥ ९॥ इति श्रीमत्तिलकाष्टकं सम्पूर्णम् । Hrudayataranga by Dattatreya Anant Apte, 1955 Encoded and proofread by Vinayaranjan Ambatkar
% Text title            : tilakAShTakam
% File name             : tilakAShTakam.itx
% itxtitle              : tilakAShTakam
% engtitle              : tilakAShTakam
% Category              : misc, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dattatreya Anant Apte
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vinayaranjan Ambatkar
% Proofread by          : Vinayaranjan Ambatkar, NA
% Description/comments  : Hridayataranga 3.  Praise of Bal Gangadhar Tilak
% Indexextra            : (Scan)
% Latest update         : May 1, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org