% Text title : Upasana Ashtadashakam % File name : upAsanAShTAdashakam.itx % Category : misc, advice, aShTaka, dashaka % Location : doc\_z\_misc\_general % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Upasana Ashtadashakam ..}## \itxtitle{.. upAsanAShTAdashakam ..}##\endtitles ## atha pUrvottarapIThikAsahitamupAsanAShTAdashakaM vilikhyate | tatra pUrva\-pIThikAchatuShTayaM\- parasparaviruddhatvaM j~nAnopAsanayoriha | vR^ithaivAsha~NkamAnAnAmidaM ki~nchinmayochyate || 1|| ghaTaj~nAnena mR^innAsho mR^ijj~nAnena ghaTApyayaH | na vidyate yatastasmAdAvirud.hdhyaM samIkShyate || 2|| tattvaj~nAnena nopAsterhAnirnopAsanAdinA | j~nAnasya hAniranayorAvirud.hdhyaM tathekShyatAm || 3|| atha vakShye gurumarutpuranAthakaTAkShataH | upAsanAShTAdashakaM bhaktakarNarasAtmakam || 4|| pUrvapIThikAchatuShTayaM sampUrNaM niraMshabhUtaM paramArthavastu hyanAdijIvasthitamUDhadR^iShTyA | tirohitaM sat kiyadaMshabhAge bandhasya mokShasya cha bhUmirAste || 1|| tadddR^iShTyabhAvena hi bandhalesho mokShasya vArtApi pare dvitIye | tathApyabhinnA vyajane marudvanmAyA samastaM bata santanoti || 2|| abhinnamAyA na karoti vastusvarUpanAshaM kvachidapyanIshA | avastuvaichitryakarIti yat tat samyagvichArAnnanu vastusid.hdhyai || 3|| mokShasthalodbhUtavishuddhasattvAd bandhasthalasthAyitamaHpraNAshaH | bhUyAdatastAdR^ishashuddhasattvatanoH sadopAsanayA vimuktiH || 4|| upAsanAleshavivarjitAnAM bahushrutAnAmapi tattvashAstre | svAtmAnubhUtirmukurA~Nganeva svarUpahInA hyavalambashUnyA || 5|| anAvR^itAMsho na hi dR^iShTivedyaH samAvR^itAMsho manaso.apyachintyaH | ato hi tadbrahma bhajenmumukShurvishuddhasattvAvayavapradIptam || 6|| vishuddhasattvAMshavapuH prapa~nche dvidhA vibhAtyAgamamastakeDyam | anantalIlAspadamapratarkyaM kramAdaparNAkamalA~Ngasa~Ngam || 7|| ekasya viShNoravatArabhede jayAjayau sambhavataH kadAchit | tathaikadA shAr~NgipinAkinoshcha jayAjayAdyAH prabhavantu nAma || 8|| anyonyamekAtmakatAM cha loke parasparaM pUjakapUjyatAM cha | samprAptayoH keshavachandramaulyoH ko vA vijAnAti mahArahasyam || 9|| viShNuH praharShaM shivapUjayaiti shivashcha viShNavarchanayA prasAdam | abhyeti chAtra shrutayaH pramANaM tasmAddhi tAvantarabhinnarUpau || 10|| tatraikamAshritya paratra nindAM tyaktvaiva samya~NmuditAntara~NgaH | tadIyalIlAmR^itapAnatR^iptaH kAlaM nayedAtmahitAbhilAShI || 11|| viTasya kAntAshravaNAdikAle yathA manastR^iptimupaiti loke | tathaiva modaM bhagavatkathAyAmavApya yastiShThati bhaktibhAk saH || 12|| kechiddhariM satpuruShA bhajante nitAntakaivalyanidhiM nikAmam | anye punaH kechana sha~NkaraM taM mahAnubhAvA mathitArthamAyam || 13|| shrutAvubhAveva mahAnubhAvau bhaktottamau yau bhajato.achyuteshau | anye tadaMshAMshajaphalgudevAn mohAd bhajante khalu tuchChakAmAH || 14|| vayaM tu shaivA api bhasmaphAlA rudrAkShapa~nchAkSharadhAriNo.api | bhajAmahe.ananyadhiyAntara~Nge gopIviTAgresarameva nityam || 15|| karmANi vardhantvathavA galantu j~nAnaM nijR^imbhatvathavAnyathAstu | shrIvAsudeve mama bhaktirastu shrIgopikAli~NganahR^iShTachitte || 16|| j~nAnasya chopAsanayA na hAnirnopAsanAyAstu hatiH prabodhAt | itthaM vichintyAchyutachandramaulyordhImAn bhajedanyataraM chimuktyai || 17|| vedAntavidyAshravaNAdigarvaM karmintvayogitvavR^ithAbhimAnam | dUre visR^ijyArjunasArathiM vA bhajantu shiShTAstripurAntakaM vA || 18|| dehAlambanamunmuchya chidAnandopalabdhaye | vishuddhasattvasyAlambaM vinA chet syAdadhogatiH || 19|| upAsanAShTAdashakAmR^itAbdhAvudArachittAshritabhaktamatsyAH | sadA nimajjantvitare tu kAkachChaTAvadeva pralapantu mogham || 20|| ityupAsanAShTAdashakaM sampUrNam | stotrasamuchchayaH 2 (90) ## The Upasanashtadashaka (90) stresses the importance of the Upasana (worship or meditation) as a means of Moksha and points out with illustrations that there is no contradiction between Upasana and Jnana (knowledge of Reality), since the one does not sublate the other. The author must have belonged to the Kerala region as he refers to the God at Guruvayur (Marutpuranatha; v. 4); the manuscript refers to places of the Kerala region, such as Mukkola, etc. The author also points out the futility of considering Shiva or Vishnu as superior or inferior to the other and confirms their identity with suitable illustrations. Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}