% Text title : upadeshasAraH from Gargasamhita % File name : upadeshasAraHgargasamhitA.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : Vishwas Bhide vrbhide at rediffmail.com % Proofread by : Vishwas Bhide, PSA Easwaran % Description-comments : gargasamhitA % Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/ % Latest update : February 3, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. upadeshasAraH ..}## \itxtitle{.. upadeshasAraH ..}##\endtitles ## gargasaMhitAyAM vishvajitkhaNDe trayastriMshAdhyaH pradyumna uvAcha \- idaM sharIraM bhuvi pA~nchabhautikaM phenopamaM karmaguNAdinirmitam | gatAgataM kAlavashaM kadApi budhA na shochanti yathArbhakaiH kR^itam || 1|| gachChanti chordhvaM kila sAtvikA janA madhye cha tiShThanti hi rAjasA narAH | adhaH pragachChanti hi tAmasAH pare muhurmuhuste vicharanti karmabhiH || 2|| bibhetyayaM vA kila sarvato yathA netrabhrameNAchalatIva bhUrvR^ithA | tathA cha sarvaM manasA kR^itaM jagatkAche.arbhakaM hyabharka AvR^ito yathA || 3|| yathA sukhaM maNDalavartinAM chalaM tathAsti pAtAlanivAsinAmapi | tathAmarANAM kratubhiH kR^itaM smaretsarvaM tyajettattR^iNavatparo janaH || 4|| R^itorguNA dehaguNAH svabhAvA ahardinaM yAnti yathA tathA janAH | dR^ishyaM cha yadyanna hi ki~nchidasti yathA vraje gachChati pAnthasa~Ngamam || 5|| dR^iShTaM yathA vastu yadolkayA tathA pare gate kiM hyubhayaprayojanam | vidhAya mArgaM vicharechChivasya pashyanhi sarvatra hariM pareshvaram || 6|| yathendureko jalapAtravR^indago yathAgnireko viditaH samichchaye | tathA parAtmA bhagavAnanekavatso.antarbahiH syAtsukR^iteShu dehiShu || 7|| yo j~nAnaniShTho.ativirAgamAshritaH shrIkR^iShNabhaktastvanapekShako.api yaH | tapovanaM vApi gR^ihaM gR^ihaM vanaM spR^ishanti taM te triguNA na sarvataH || 8|| tato yatistvadhyagamatparAtparaM sukhI sadA.a.anandamayastu bAlavat | dehena pashyatyuta sarvakAraNaM dhR^itaM cha vAso madirAmadAndhavat || 9|| sUryodaye sarvatamo viliyate pradR^ishyate vastu gR^ihe yathA janaiH | j~nAnodaye.aj~nAnatamaH pralIyate sambhrAjate brahma paraM tanau tathA || 10|| yathendriyANAM cha pR^ithak cha vartmabhirnonnIyate.arthastriguNAshrayaH paraH | ekaM hyanantasya parasya dhAma tathA munInAM kila shAstravartmibhiH || 11|| paraM padaM ke.api vadanti vaiShNavaM ke vApi vaikuNThaparaM paresham | shAntiM cha yatke.api tamaHparaM bR^ihatkaivalyameke pravadanti dhAmake || 12|| yadakSharaM ke.api dishaM vadanti ke golokamAdyaM pravadantyathApare | kechinniku~njaM nijalIlayA.a.avR^itaM prApnoti kR^iShNasya padaM cha tanmuniH || 13|| iti gargasaMhitAyAM vishvajitkhaNDe trayastriMshAdhyAntargataH upadeshasAraH samAptaH | ## Garga Samhita, Vishwajitkhanda, Adhaya 33 verses 11-23 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}