उत्तरचातकाष्टकम्

उत्तरचातकाष्टकम्

स्वच्छाः सौम्यजलाशयाः प्रतिदिनं ते सन्तु मा सन्तु वा । स्वल्यं वा बहुधा जलं जलधर त्वं देहि मा देहि वा ॥ १॥ कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं धिक् तच्चापि शिरोनतिः किमपरं हेयं भवेन्मानिनाम् । इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादराद् उद्ग्रीवस्तव वारिवाह कुरुते धाराधरालोकनम् ॥ २॥ के वा न सन्ति भुवि तामरसावतंसा हंसावलोवलयिनो जलसन्निवेशाः । किं चातकः फलमवेक्ष्य सवग्रपातां पौरन्दरीमुपगतो नववारिधाराम् ॥ ३॥ रे धाराधर धीरनीरनिकरैरेषा रसा नीरसा शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया । एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन् आश्चर्यं परिपीडीतोऽभिरमते यच्चातकस्तृष्णया ॥ ४॥ आत्मानमम्भोनिधिरेतु शोषं ब्रह्माण्डमासिञ्चतु वा तरङ्गैः । नास्ति क्षतिर्नोपचितिः कदापि पयोदवृत्तेः खलु चातकस्य ॥ ५॥ पोयोद हे वारि ददासि वा नवा त्वदेकचित्तः पुनरेष चातकः । वरं महत्या म्रियते पिपासया तथापि नान्यस्य करोत्युपासनाम् ॥ ६॥ यद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायाम् । तदपि न कुप्यति जलदे गतिरिह नान्या यतस्तस्य ॥ ७॥ एकएव खगमणिश्चिरं जीवतु चातकः । पिपासया वा म्रियते याचते वा पुरन्दरान् ॥ ८॥ इत्युत्तरचातकाष्टकं समाप्तम् । Encoded and proofread by Aaditya Kalyanaraman
% Text title            : uttarachAtakAShTakam
% File name             : uttarachAtakAShTakam.itx
% itxtitle              : uttarachAtakAShTakam
% engtitle              : uttarachAtakAShTakam
% Category              : misc, sahitya, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : From Kavya Sangraha, A Sanskrit Anthology, Dr. John Haeberlin, 1847. Check pUrvachAtakAShTakam.
% Indexextra            : (Scans 1, 2)
% Latest update         : April 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org