\documentstyle[12pt,multicol,itrans]{article} #include=ijag.inc \portraitwide \parindent=75pt \let\usedvng=\LARGEdvng \pagenumbering{itrans} %------------------------------------------------------------------- \begin{document} \centerline{Here are some suggestions for sub-category headers} \obeyspaceslines #indian %---------------------------------------------------------------- ##Home Page## \- prajjvaalito ज्ञानमयः प्रदीपः . \- सा मां पातु सरस्वती भगवती निःशेषजाड्ड्यापहा . ##Sanskrit Documents## \- वाण्यैका समलङ्करोति पुरुषं या संस्कृता धार्यते . \- खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा . \- मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चापि रमयत्यपनीय खेदम् . लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिम् किं किं न साधयति कल्पलतेव विद्यया .. ##Current Projects## \- न हि ज्ञानेन सदृशं पवित्रमिह विद्यते . \- न कश्चिदपि जानाति किं कस्य श्वो भविष्यति . अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् .. ##Encoding Wish List## \- खिन्नं चापि सुभाषितेनरमते स्वीयं मनः सर्वदा . श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति .. अज्ञाञ्ज्ञाआनवतोऽप्यनेन हि वशीकर्त्ं समर्थो भवेत् . कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः संग्रहः .. ##Learning Tools## \- chintaniiyaa hi vipadaamaadaaveva pratikriyaa . na कूपखननं युक्तं प्रदीप्ते वह्निना गृहे .. \- युक्तियुक्तमुपादेयं वचनं बालकादपि . अन्यत्तृणमिव त्याज्ज्यमप्युक्तं पद्मजन्मना .. ##Processing टूल्स्## \- अन्नेन क्षणिका तृप्तिः यावज्जीवं च विद्यया . \- अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति . व्ययतो वृद्धिमायाति क्षयमायाति संचयात् .. ##News## \- vaartaa cha kautukavatii vimalaa cha vidyaa . लोकोत्तरः परिमलश्च कुरङ्गनाभेः . तैलस्य बिंदुरिव वारिणि दुर्निवारम् एतत् त्रयं प्रसरति स्वयमेव लोके .. \- गते शोको न कर्तव्यो भविष्यं नैव चिंतयेत् . वर्तमानेन कालेन वर्तयंति विचक्षणाः .. ##Volunteering## \- वीक्षस्व स्वीयबुद्ध्यैव नान्यबुद्ध्या महीमिमाम् . अखिलं जगदात्मीयं विदित्वा सेव्यतां सदा .. \- नोच्चार्थो विफलोऽपि दूषणपदं दूष्यस्तु कामो लघुः . \- नास्त्युद्यमसमो बंधु कुर्वाणो naavasiidati . ##New Projects## \- sotsyaahasya hi lokeshhu na ki.nchidapi durlabham.h . \- uttishhThata jaagrata praapyavaraannibodhata . ##Links Page## \- chalatyekena paadena तिष्ठत्येकेन पंडितः . नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् .. \- विकृतिं नैव गच्छंति सङ्गदोषेण साधवः . आवेष्टितं महासर्पैश्चंदनं न विषायते .. \- किं करिष्यंति वक्तारः श्रोता यत्र न विद्यते . नग्नक्षपणके देशे रजकः किं karishhyati .. ##contributors## \- गुणाः कुर्वंति दूतत्वं दूरेऽपि वसतां सताम् . \- कालेन फलते तीर्थं सद्यः साधुसमागमः . ##Guest Book## \- षट्पदः पुष्पमध्यस्थो यथा सारं समुद्धरेत् . तथा सर्वेषु शास्त्रेषु सारं गृह्णंति पंडिताः .. \- को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण . तप्तं विकृतं मथितं तथाऽपि yatsnehamudgirati .. #endindian\medskip\hrule\medskip\parindent=0pt {\rm Please send corrections to Sunder Hattangadi (sunderh@hotmail.com)}\\ {\rm Last updated on \today} \end{document}