मङ्गलाष्टकम्

मङ्गलाष्टकम्

कल्याणैकनिदानभूतमिति यत्कालाग्निरुद्रादिभिः प्रख्यातोपनिषद्भिरध्यवसितं विश्वस्तपापव्रजम् । भस्मेति स्मृतिमात्रतो भुवि नृणां मौनीन्द्रभोगप्रदं रुद्राणीरमणप्रियं तदमितं कुर्यात् सदा मङ्गलम् ॥ १॥ लोके श्रीशिशिरक्षमाधरसुताकान्ताक्षिपङ्केरुह- स्यन्दिक्षीरकणोदितं हि यदिति ख्यातं पुराणे श्रुतौ । श्रेयःसाधनतान्दधानमनिशं शैवप्रमोदावहं रुद्राक्षं श्रितरक्षकं तदमितं कुर्यात् सदा मङ्गलम् ॥ २॥ स्वान्तर्गर्भितसर्वमन्त्रकलनालब्धव्यनानाफलं स्मारं स्मारमिह स्मरारिसदनं पञ्चाक्षर पावनम् । यच्छैवाः प्रतरन्ति दुस्तरमहासंसारवारान्निधिं भूयस्तद्वरमन्त्ररत्नममितं कुर्यात् सदा मङ्गलम् ॥ ३॥ अज्ञानातिशयाधिकान्धतमसात्यन्धस्य पुंसः सदा सुज्ञानाञ्जनसाधनेन महता चक्षुःसमुन्मीलितम् । येन स्वच्छमतुच्छभूतिकरुणाकल्लोलिनीवल्लभ- श्रीमान् सद्गुरुरत्र सैष भगवान् कुर्यात् सदा मङ्गलम् ॥ ४॥ सम्बन्धातिशयं सदा विरचयत्यागाङ्गयोगाङ्गस- द्भोगाङ्गप्रतिभेदभिन्नतनुषु श्रुत्यन्तसङ्घस्तुतम् । लिङ्गाङ्गद्वयसामरस्य विलसच्चेतःस्वरूपप्रदं लिगं श्रीकरमुत्तमं तदमितं कुर्यात् सदा मङ्गलम् ॥ ५॥ जानातीह मुहुः क्षितावतिशयं विश्वप्रकाशं प्रभुं वेदान्तैः प्रतिपादितं परशिवं स्वीयस्वरूपेण यः । नानाघोरतराघपूगतिमिरप्रध्वंसनद्योमणिः सोऽयं श्रीवरजङ्गमः समधिकं कुर्यात् सदा मङ्गलम् ॥ ६॥ पीत्वा यत्परमं पवित्रममलं कैलासशैलोल्लस- च्छर्वोदग्रवरप्रदेशपदवीसोपानभूतं सदा । भक्त्या भूमितले समीहितततिं सम्प्राप्नुवन्त्यादरात् तत्पादोदकमिष्टदं समधिकं कुर्यात् सदा मङ्गलम् ॥ ७॥ जुष्ट्वा यं श्रुतिशंसितं पुरहरप्रेमप्रकर्षास्पदं शस्तं ध्वस्तसमस्तदुष्कृतगणं स्वश्रेयसः श्रीपदम् । सान्द्रानन्दभरा भवन्ति पुरुषाः सर्वेऽपि चोर्वीतले हृद्यः स त्रिविधः प्रसादनिचयः कुर्यात् सदा मङ्गलम् ॥ ८॥ स्पष्टाष्टावरणप्रचारचतुरःश्रीवीरशैवाग्रणीः पञ्चाचारविचारचारुचतुरः स्वच्छान्तरङ्गः सदा । सङ्ख्यावज्जनगीयमानविलसन्माहात्म्यसम्भावितो भक्तानुग्रहकृत् पुरातनगणः कुर्यात् सदा मङ्गलम् ॥ ९॥ लोके शाम्भवमङ्गलाष्टकमिदं सर्वेष्टसिद्धिप्रदं भक्त्या यः पठति प्रहृष्टहृदयः श्लाघ्यं सुधीभिर्मुहुः । श्रीनिर्वाणमुदाप्तये विरचितं यो वा श‍ृणोत्यादरात् पुंसस्तस्य सदाशिवः समधिकं कुर्यात् सदा मङ्गलम् ॥ १०॥ सुमुहूर्ते सावधानं सुलग्ने सावधानम् । इति वीरशैवमहासङ्कल्पे वीरशैवविवाहपद्धत्यानुसारं मङ्गलाष्टकं सम्पूर्णम् । Encoded and proofread by Manish Gavkar
% Text title            : Virashaiva Vivaha Mangala Ashtakam
% File name             : vivAhamangalAShTakam.itx
% itxtitle              : maNgalAShTakam 5 vivAhamaNgalAShTakam (vIrashaivavivAhapaddhatyanusAreNa kalyANaikanidAnabhUtamiti yatkAlAgnirudrAdibhiH)
% engtitle              : vivAhamangalAShTakam
% Category              : misc, mangala, aShTaka, vIrashaiva
% Location              : doc_z_misc_general
% Sublocation           : misc 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Manish Gavkar
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 18, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org