यमाष्टकं नरसिंहपुराणे

यमाष्टकं नरसिंहपुराणे

श्रीव्यास उवाच -- स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥ १॥ अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः । हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान्नमस्करोमि ॥ २॥ सुगतिमभिलषामि वासुदेवादहमपि भागवते स्थितान्तरात्मा । मधुवधवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि कृष्णः ॥ ३॥ भगवति विमुखस्य नास्ति सिद्धिर्विषममृतं भवतीति नेदमस्ति । वर्षशतमपीह पच्यमानं व्रजति न काञ्चनतामयः कदाचित् ॥ ४॥ नहि शशिकलुषच्छविः कदाचिद्विरमति नो रवितामुपैति चन्द्रः । भगवति च हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः ॥ ५॥ महदपि सुविचार्य लोकतत्त्वं भगवदुपास्तिमृते न सिद्धिरस्ति । सुरगुरुसुदृढप्रसाददौ तौ हरिचरणौ स्मरतापवर्गहेतोः ॥ ६॥ शुभमिदमुपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः । रमयति कुरुते न मोक्षमार्गं दहयति चन्दनमाशु भस्महेतोः ॥ ७॥ मुकुलितकरकुड्मलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजो यः । अविहतगतये सनातनाय जगति जनिं हरते नमोऽग्रजाय ॥ ८॥ यमाष्टकमिदं पुण्यं पठते यः श‍ृणोति वा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९॥ इतीदमुक्तं यमवाक्यमुत्तमं मयाधुना ते हरिभक्तिवर्द्धनम् । पुनः प्रवक्ष्यामि पुरातनीं कथां भृगोस्तु पौत्रेण च या पुरा कृता ॥ १०॥ इति श्रीनरसिंहपुराणे यमाष्टकनाम नवमोऽध्यायः ॥ ९॥ Narasimhapurana adhyAya 9 https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com
% Text title            : yamAShTakam narasiMhapurANe
% File name             : yamAShTakamNP.itx
% itxtitle              : yamAShTakam (narasiMhapurANAntargatam)
% engtitle              : Yamashtakam from Narasimhapurana
% Category              : aShTaka, purana, stotra
% Location              : doc_z_misc_general
% Sublocation           : purana
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Singanallur Ganesan singanallur at gmail.com
% Translated by         : https://archive.org/details/NarsimhaPuranGitapress
% Description-comments  : Narasimhapurana adhyAya 9
% Latest update         : June 6, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org