% Text title : sAvitrIkRita yamastotram % File name : yamastotrasAvitrikritaBVP.itx % Category : misc, stotra % Location : doc\_z\_misc\_general % Transliterated by : Singanallur Ganesan singanallur at gmail.com, PSA Easwaran % Proofread by : Singanallur Ganesan, PSA Easwaran % Description-comments : brahmavaivartapurANa prakRitikhaNDa adhyAya 28 % Latest update : January 31, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yamastotra by Savitri ..}## \itxtitle{.. यमस्तोत्रं सावित्रीकृत ब्रह्मवैवर्तपुराणान्तर्गतम् ..}##\endtitles ## अथाष्टाविंशोऽध्यायः । श्री नारायण उवाच । हरेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः । साश्रुनेत्रा सुपुलका यमं पुनरुवाच सा ॥ 1॥ सावित्र्युवाच । हरेरुत्कीर्तनं धर्म स्वकुलोद्धारककारणम् । श्रोतृणां च वक्तृणां जन्ममृत्युजराहरम् ॥ 2॥ दानां च व्रतानां च सिद्धीनां तपसां परम् । योगानां च वेदानां सेवनं कीर्तनं हरेः ॥ 3॥ मुक्तत्वममरत्वं वा सर्वसिद्धित्वमेव वा । श्रीकृष्णसेवनस्यैव कलां नार्हन्ति षोडशीम् ॥ 4॥ भजामि केन विधिना श्रीकृष्णं प्रकृतेः परम् । मूढां मामबलां तात वद वेदविदां वरः ॥ 5॥ शुभकर्मविपाकं च श्रुतं नृणां मनोहरम् । कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ॥ 6॥ इत्युक्त्वा सा सती ब्रह्मन्भक्तिनम्रात्मकंधरा । तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च ॥ 7॥ सावित्र्युवाच । तपसा धर्ममाराध्य पुष्करे भास्वरः पुरा । धर्मांशं यम् सुतं प्राप धर्मराजं नमाम्यहम् ॥ 8॥ समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः । अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ 9॥ येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् । कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् ॥ 10॥ बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे । नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् ॥ 11॥ विश्वे यः कलयत्येव सर्वायुश्चापि संततम् । अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥ 12॥ तपस्वी वैष्णवो धर्मो संयमी विजितेन्द्रियः । जीविनां कर्मफलदं तं यमं प्रणमाम्यहम् ॥ 13॥ स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् । पापिनं क्लेशदो यस्य पुत्रो मित्रो नमाम्यहम् ॥ 14॥ यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा । यो ध्यायति परम् ब्रह्म ब्रह्मवंशं नमाम्यहम् ॥ 15॥ इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने । यमस्तां विष्णुभजनं कर्मपाकमुवाच ह ॥ 16॥ इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् । यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ 17॥ महापापी यदि पठेत् नित्यं भक्त्या च नारद । यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् ॥ 18॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्रिकृतयमस्तोत्रं नामाष्टाविंशोऽध्यायः ॥ ## ब्रह्मवैवर्तपुराण प्रकृतिखण्ड अध्याय 28 Encoded and proofread by Singanallur Ganesan singanallur at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}