% Text title : Atma-Vidya-Vilasa 1 % File name : AtmavidyAvilAsa.itx % Category : major\_works, sadAshivabrahmendra % Location : doc\_z\_misc\_major\_works % Author : Sadashivendra Sarasvati % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi, kalyana krrit kalyanakrrit at gmail.com % Description-comments : on advaitic life % Source : Sivayogadipika of Sadasivayogisvara with Atmavidyavilasa (Anandashram) % Latest update : August 25, 2007, October 6, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Atma-Vidya-Vilasa ..}## \itxtitle{.. AtmavidyAvilAsaH ..}##\endtitles ## श्रीसदाशिवेन्द्रसरस्वतीविरचितः अथ आत्मविद्याविलासः । चिन्मुद्रितकरकमलं चिन्तितभक्तेष्टदं विमलम् । गुरुवरमाद्यं कञ्चन निरवधिकानन्दनिर्भरं वन्दे ॥ वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् । कञ्चन देशिकमाद्यं कैवल्यानन्दकन्दलं वन्दे ॥ 1॥ निरवधिसंसृतिनीरधिनिपतितजनतारणस्फुरन्नौकाम् । परमतभेदनघुटिकां परमशिवेन्द्रार्यपादुकां नौमि ॥ 2॥ देशिकपरमशिवेन्द्रादेशवशोद्बुद्धदिव्यमहिमाऽहम् । स्वात्मनि विश्रान्तिकृते सरसं प्रस्तौमि किञ्चिदिदम् ॥ 3॥ निरुपमनित्यनिरीहो निष्कलनिर्मायनिर्गुणाकारः । विगलितसर्वविकल्पः शुद्धो बुद्धश्चकास्ति परमात्मा ॥ 4॥ स्वाविद्यैकनिबद्धः कुर्वन्कर्माणि मुह्यमानः सन् । दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिर्जयति ॥ 5॥ मायावशेन सुप्तो मध्ये पश्यन्सहस्रशः स्वप्नान् । देशिकवचःप्रबुद्धो दीव्यत्यानन्दवारिधौ कोऽपि ॥ 6॥ प्राकृतभावमपास्य स्वीकृतनिजरूपसच्चिदानन्दः । गुरुवरकरुणापाङ्गाद्गौरवमासाद्य माद्यति प्राज्ञः ॥ 7॥ श्रीगुरुकृपया सच्चित्सुखनिजरूपे निमग्नधीर्मौनी । विहरति कश्चन विबुधः शान्ताहन्तो नितान्तमुदितान्तः ॥ 8॥ गुरुवरकरुणालहरीव्यतिकरभरशीतलस्वान्तः । रमते यतिवर एको निरुपमसुखसीमनि स्वैरम् ॥ 9॥ श्रीदेशिकवरकरुणारविकरसमपोहितान्तरध्वान्तः । विहरन्मस्करिवर्यो निरवधिकानन्दनीरधावास्ते ॥ 10॥ जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि । परिशिष्टमात्मतत्त्वं पश्यन्नास्ते मुनिः शान्तः ॥ 11॥ जगदखिलमिदमसारं मायिकमेवेति मनसि मन्वानः । पर्यटति पाटिताशः प्रगलितमदमानमत्सरः कोऽपि ॥ 12॥ नात्मनि किञ्चिन्माया तत्कार्यं वाऽस्ति वस्तुतो विमले । इति निश्चयवानन्तः हृष्यत्यानन्दनिर्भरो योगी ॥ 13॥ त्वमहमभिमानहीनो मोदितनानाजनाचारः । विहरति बालवदेको विमलसुखाम्भोनिधौ मग्नः ॥ 14॥ अवधूतकर्मजालो जडबधिरान्धोपमः कोऽपि । आत्मारामो यतिराडटवीकोणेष्वटन्नास्ते ॥ 15॥ शान्त्या दृढोपगूढः शान्तसमस्तान्यवेदनोदारः । रमते रसज्ञ एको रम्ये स्वानन्दपर्यङ्के ॥ 16॥ उन्मूलितविषयारिः स्वीकृतवैराग्यसर्वस्वः । स्वात्मानन्दमहिम्नि स्वाराज्येऽस्मिन् विराजते यतिराट् ॥ 17॥ सवितर्यपि शीतरुचौ चन्द्रे तीक्ष्णेऽप्यधो वहत्यग्नौ । मायिकमिदमिति जानन्जीवन्मुक्तो न विस्मयी भवति ॥ 18॥ अज्ञानवैरिविजयी प्रज्ञामातङ्गमस्तकारूढः । विहरति संयमिराजः समरससुखधाम्नि सर्वतो रम्ये ॥ 19॥ शान्ताहंकृतिदोषः सुसमाहितमानसः कोऽपि । पूर्णेन्दुशिशिरभावो राजत्यानन्दसत्यचिद्रसिकः ॥ 20॥ तिष्ठन्परत्र धाम्नि स्वीयसुखास्वादपरवशः कश्चित् । क्वापि ध्यायति कुहचिद्गायति कुत्रापि नृत्यति स्वैरम् ॥ 21॥ अगृहीताघकलङ्कः प्रशमितसङ्कल्पविभ्रमः प्राज्ञः । न्यक्कृतकार्यकलापस्तिष्ठत्यापूर्णसीमनि क्वापि ॥ 22॥ चपलं मनकुरङ्गं चारु गृहीत्वा विमर्शवागुरया । निगमारण्यविहारश्रान्तः शेते स्वधाम्नि कोऽप्येकः ॥ 23॥ दारुणचित्तव्याघ्रं धीरमनःखड्गधारया हत्वा । अभयारण्ये कोऽपि स्वैरविहारी जयत्येकः ॥ 24॥ सज्जनहृदयसरोजोन्मीलनकरधीकरप्रसरः । एको यतिवरपूषा निर्दोषश्चरति चिद्गगने ॥ 25॥ कुवलयविकासकारणमज्ञानध्वान्तकौमुदीप्रज्ञः । शुद्धो मुनीन्द्रचन्द्रः सुरसेव्ये लसति विष्णुपदे ॥ 26॥ स्वानन्दामृतसेकैरान्तरसंतापसंततिं शमयन् । चित्रमचञ्चलवृत्तिश्चिद्व्योमनि भाति योगिवर्यघनः ॥ 27॥ सुमनःसौरभमञ्जुलसञ्चारनिवारिताखिलश्रान्तिः । संयमिचारुसमीरो विहरत्यानन्दसंविदारामे ॥ 28॥ निःश्रेयससरसफले निर्मलविज्ञानपल्लवमनोज्ञे । वीतभये विपिनतले यतिशितिकण्ठो विभाति कोऽप्येकः ॥ 29॥ निःसारभुवनमरुतलमुत्सार्यानन्दसाररसपूर्णे । वरसरसि चिन्मयेऽस्मिन्परहंसः कोऽपि दीव्यति स्वैरम् ॥ 30 | निखिलागमपल्लविते निगमशिरस्तन्त्रशीतलोद्याने । मधुरतरमञ्जुवाचः कूजन्नास्ते यतीद्रकलकण्ठः ॥ 31॥ दारितमोहमदेभो दूरीकृतसकलदुरितशार्दूलः । विबुधोत्तमसिंहवरो विहरत्यानन्दविततकान्तारे ॥ 32॥ अज्ञानमृगवरोज्झितविज्ञानोत्तुङ्गशृङ्गशिखरितले । मतिसलिलशीतलाङ्गो यतिमदकलभो विराजते विहरन् ॥ 33॥ नासाञ्चलनिहिताक्षो नामादिभ्यो निवर्तितस्वान्तः । तटिनीतटेषु तत्त्वं ध्यायन्नास्ते यतिः कोऽपि ॥ 34॥ आशावसनो मौनी नैराश्यालङ्कृतः शान्तः । करतलभिक्षापात्रस्तरुतलनिलयो मुनिर्जयति ॥ 35॥ विजननदीकुञ्जगृहे मञ्जुलपुलिनैकमञ्जुतरतल्पे । शेते कोऽपि यतीन्द्रः समरससुखबोधवस्तुनिस्तन्द्रः ॥ 36॥ भूतलमृदुतरशय्यः शीतलवातैकचामरः शान्तः । राकाहिमकरदीपो राजति यतिराजशेखरः कोऽपि ॥ 37॥ विपुलशिलातलफलके विमलसरिद्वारिपरिवृतोदारे । मन्दं मलयजपवने वाति प्रस्वपिति कोऽपि यतिराजः ॥ 38॥ आन्तरमेकं किञ्चित्सन्ततमनुसन्दधन्महामौनी । करपुटभिक्षामश्नन्नटति हि वीथ्यां जडाकृतिः कोऽपि ॥ 39॥ प्रविलाप्य जगदशेषं परिशिष्टाखण्डवस्तुपरतन्त्रः । प्राश्नाति कवलमास्ये प्राप्तं प्रारब्धकर्मणा कोऽपि ॥ 40॥ निन्दति किमपि न योगी नन्दति नैवापरं किमप्यन्तः । चन्दनशीतलहृदयः कन्दलितानन्दमन्थरः स्वास्ते ॥ 41॥ सन्त्यज्य शास्त्रजालं संव्यवहारं च सर्वतस्त्यक्त्वा । आश्रित्य पूर्णपदवीमास्ते निष्कम्पदीपवद्योगी ॥ 42॥ तृणपङ्कचर्चिताङ्गस्तृणमिव विश्वं विलोकयन्योगी । विहरति रहसि वनान्ते विजरामरभूम्नि विश्रान्तः ॥ 43॥ पश्यति किमपि न रूपं न वदति न शृणोति किञ्चिदपि वचनम् । तिष्ठति निरुपमभूमनि निष्ठामवलम्ब्य काष्ठवद्योगी ॥ 44॥ जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् । गूढं चरति यतीन्द्रो मूढवदखिलागमार्थतत्त्वज्ञः ॥ 45॥ उपधाय बाहुमूलं परिधायाकाशमवनिमास्तीर्य । प्रस्वपिति विरतिवनितां परिरभ्यानन्दपरवशः कोऽपि ॥ 46॥ गतभेदवासनाभिः स्वप्रज्ञोदारवारनारीभिः । रमते सह यतिराजस्त्रय्यन्तान्तःपुरे कोऽपि ॥ 47॥ वैराग्यविपुलमार्गं विज्ञानोद्दामदीपिकोद्दीप्तम् । आरुह्य तत्त्वहर्म्यं मुक्त्या सह मोदते यतिराट् ॥ 48॥ विजनतलोत्पलमालां वनितावैतृष्ण्यकल्पवल्लीं च । अपमानामृतगुटिकामात्मज्ञः कोऽपि गृह्णाति ॥ 49॥ न निषेधति दोषधिया गुणबुद्ध्या वा न किञ्चिदादत्ते । आविद्यकमखिलमिति ज्ञात्वोदास्ते मुनिः कोऽपि ॥ 50॥ भूतं किमपि न मनुते भावि च किञ्चिन्न चिन्तयत्यन्तः । पश्यति न पुरोवर्त्यपि वस्तु समस्तार्थसमरसः कोऽपि ॥ 51॥ निगृहीताखिलकरणो निर्मृष्टाशेषविषयेहः । तृप्तिमनुत्तमसीमां प्राप्तः पर्यटति कोऽपि यतिवर्यः ॥ 52॥ सन्त्यजति नोपपन्नं नासम्पन्नं च वाञ्छति क्वापि । स्वस्थः शेते यतिराडान्तरमानन्दमनुभवन्नेकः ॥ 53॥ कामपि विमलां पदवीमासाद्यानन्दसंविदुन्निद्राम् । आस्ते भिक्षुक एको विहरन्निर्मुक्तबन्धनः स्वैरम् ॥ 54॥ वस्तुन्यस्तमिताखिलविश्वविहारे विलीनमनाः । राजति परानपेक्षो राजाऽखिलवीतरागाणाम् ॥ 55॥ आचार्यापाङ्गदृशा समवाप्तापारसंविदाकारः । प्रशमितसकलविभेदः परहंसः कश्चिदाभाति ॥ 56॥ वर्णाश्रमव्यवस्थामुत्तीर्य विधूय विद्यादीन् । परिशिष्यते यतीन्द्रः परिपूर्णानन्दबोधमात्रेण ॥ 57॥ क्षयमुपनीय समस्तं कर्म प्रारब्धमुपभुज्य । प्रविगलितदेहबन्धः प्राज्ञो ब्रह्मैव केवलं भवति ॥ 58॥ स्तिमितमनन्तमनाद्यं सन्ततमानन्दबोधघनम् । अविकल्पमाद्यमेकं सन्मात्रं विद्यते किमपि ॥ 59॥ अक्षरमजरमजातं सूक्ष्मतरापूर्वशुद्धविज्ञानम् । प्रगलितसर्वक्लेशं परतत्त्वं वर्तते किमपि ॥ 60॥ सुखतरममरमदूरं सारं संसारवारिधेस्तीरम् । समरसमभयमपारं तत्किञ्चन विद्यते तत्त्वम् ॥ 61॥ अरसमगन्धमरूपं विरजस्कमसत्त्वमतमस्कम् । निरुपमनिर्भयतत्त्वं तत्किमपि द्योतते नित्यम् ॥ 62॥ इति गुरुकरुणापाङ्गादार्याभिर्द्व्यधिकषष्टिसङ्ख्याभिः । निरवद्याभिरवोचं निगमशिरस्तन्त्रसारभूतार्थम् ॥ 63॥ गदितमिममात्मविद्याविलासमनुवासरं स्मरन्विबुधः । परिणतपरात्मविद्यः प्रपद्यते सपदि परमार्थम् ॥ 64॥ परमशिवेन्द्रश्रीगुरुशिष्येणेत्थं सदाशिवेन्द्रेण । रचितेयमात्मविद्याविलासनाम्नी कृतिः पूर्णा ॥ 65॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य\- श्रीपरमशिवेन्द्रसरस्वतीपादाब्जसेवापरायण\- श्रीसदाशिवेन्द्रसरस्वत्या विरचितः आत्मविद्याविलासः समाप्तः ॥ ## Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi, kalyana krrit kalyanakrrit at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}