% Text title : abhinayadarpaNam % File name : abhinayadarpaNam.itx % Category : nATyashAstra, major\_works % Location : doc\_z\_misc\_major\_works % Author : Nandikeshvara % Transliterated by : Ryan Armstrong ryanarm at gmail.com % Proofread by : Ryan Armstrong, Krithi Durbaka % Latest update : February 14, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Abhinayadarpanam by Nandikeshvara ..}## \itxtitle{.. nandikeshvaravirachitam अभिनयदर्पणम् ..}##\endtitles ## \section{namaskiyA} आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् । आहार्य चन्द्रतारादि तं नुमः सात्त्विकं शिवम् ॥ 1॥ \section{nATyotpattiH} नाट्यवेदं ददौ पूर्वं भरताय चतुर्मुखः । ततश्च भरतः सार्धं गन्धर्वाप्सरसां गणैः ॥ 2॥ नाय नृत्तं तथा नृत्यमर् शम्भोः प्रयुक्तवान् । प्रयोगमुद्धतं स्मृत्वा स्वप्रयुक्तं ततो हरः ॥ 3॥ तण्डुना स्वगणाग्रण्या भरताय न्यदीदिशत् । लास्यमस्याग्रतः प्रीत्या पार्वत्या समदीदिशत् ॥ 4॥ बुद्ध्वाऽथ तण्डवं ताण्डोर्मर्त्येभ्यो मुनयोऽवदन् । पार्वती त्वनुशास्ति स्म लास्य बाणात्मजामुषाम् ॥ 5॥ तया द्वारवतीगोप्यस्ताभिः सौराष्ट्रयोषितः । ताभिस्तु तत्तद्देशीयास्तदशिष्यन्त योषितः ॥ 6॥ एवं परम्पराप्राप्तमेत्तल्लोके प्रतिष्ठितम् । \section{nATyaprashaMsA} ऋग्यजुः सामवेदेभ्यो वेदाच्चाथर्वणः क्रमात् ॥ 7॥ पाठ्यं चाभिनयं गीतं रसान् सङ्गृह्य पद्मजः । व्यरीरचच्छास्त्रमिदं धर्मकामार्थमोक्षदम् ॥ 8॥ कीर्तिप्रागल्भ्यसौभाग्यवैदध्य्नां प्रवर्धनम् । औदार्यस्थेर्यधैर्याणां विलासस्य च कारणम् ॥ 9॥ दुःखार्तिशोकनिर्वेदखेदविच्छेदकारणम् । अपि ब्रह्मपरानन्दादिदमभ्यधिकं मतम् ॥ 10॥ जहार नारदादीनां चित्तानि कथमन्यथा । \section{naTanabhedAH} एतच्चतुर्विधोपेतं नटनं त्रिविधं स्मृतम् ॥ 11॥ नाट्यं नृत्तं नृत्यमिति मुनिभिर्भरतादिभिः । \section{naTanaprayogakAlaH} द्रष्टव्ये नाट्यनृत्ये च पर्वकाले विशेषतः ॥ 12॥ नृत्तं तत्र नरेन्द्रानामभिषेके महोत्सवे । यात्रायां देवयात्रायां विवाहे प्रियसङ्गमे ॥ 13॥ नगराणामगाराणां प्रवेशे पुत्रजन्मनि । शुभार्थिभिः प्रयोक्तव्यं माङ्गल्यं सर्वकर्मभिः ॥ 14॥ \section{nATyaM} नाट्यं तन्नाटकं चैव पूज्यं पूर्वकथायुतम् । \section{nR^ittaM} भावाभिनयहीनं तु नृत्तमित्यभिधीयते ॥ 15॥ \section{nR^ityaM} रसभावव्यञ्जनादियुक्तं नृत्यमितीर्यते । एतन्नृत्यं महाराजसभायां कल्पयेत् सदा ॥ 16॥ सभापतिलक्षणं \-\- श्रीमान् धीमान् विवेकी वितरणनिपुणो गानविद्याप्रवीणः सर्वज्ञः कीर्तिशाली सरसगुणयुतो हावभावेष्वभिज्ञः । मात्सर्यद्वेषहीनः प्रकृतिहितसदाचारशीलो दयालु\- र्धीरो दान्तः कलावानभिनयचतुरोऽसौ सभानायकः स्यात् ॥ 17॥ मन्त्रिलक्षणं \-\- मेधासुस्थिरभाषणगुणपराः श्रीमद्यशोलम्पटा भावज्ञा गुणदोषभेदनिपुणाः शृङ्गारलीलायुताः । मध्यस्था नयकोविदाः सहृदयाः सत्पण्डिता भान्ति ते भाषाभेदविचक्षणाः सुकवयो अस्य प्रभोर्मन्त्रिणः ॥ 18॥ सभालक्षणं \-\- सभाकल्पतरुर्भाति वेदशाखोपजीवितः । शास्त्रपुष्पसमाकीर्णो विद्वद्भ्रमरशोभितः ॥ 19॥ \section{sabhArachanA} एवंविधः सभानाथः प्राङ्मुखो निविशेन मुदा । वर्तेरन् पार्श्वयोस्तस्य कविमन्त्रिसुहृज्जनाः ॥ 20॥ तदग्रे नटनं कुर्यात् तत् स्थलं रङ्ग उच्यते । रङ्गमध्ये स्थिते पात्रे तत्समीपे नटोत्तमः ॥ 21॥ दक्षिणे तालधारी च पार्श्वद्वन्द्वे मृदङ्गकौ । तयोर्मध्ये गीतकारी श्रुतिकारस्तदन्तिके ॥ 22॥ एवं तिष्ठेत् क्रमेणैव नाट्यादौ रङ्गमण्डली । पात्रलक्षणं \-\- तन्वी रूपवती श्यामा पीनोन्नतपयोधरा ॥ 23॥ प्रगल्भा सरसा कान्ता कुशला ग्रहमोक्षयोः । विशाललोचना गीतवाद्यतालानुवर्तिनी ॥ 24॥ परार्ध्यभूषासम्पन्ना प्रसन्नमुखपङ्कजा । एवंविधगुणोपेता नर्तकी समुदीरिता ॥ 25॥ वर्जनीयपात्राणि \-\- पुष्पाक्षी केशहीना च स्थूलोष्ठी लम्बितस्तनी । अतिस्थूलाप्यतिकृशा अत्युच्चाप्यतिवामना ॥ 26॥ कुब्जा च स्वरहीना च दशैता नाट्यवर्जिताः । पात्रस्य प्राणाः \-\- जवः स्थिरत्वं रेखा च भ्रमरी दृष्टिरश्रमः ॥ 27॥ मेधा श्रद्धा वचो गीतं पात्रप्राणा दश स्मृताः । एवंविधेन पात्रेण नृत्यं कार्यं विधानतः ॥ 28॥ \section{ki~NkiNIlakShaNaM} सुस्वराश्च सुरूपाश्च सूक्ष्मा नक्षत्रदेवताः । किङ्किण्यः कांस्यरचिता एकैकाङ्गुलिकान्तरम् ॥ 29॥ बध्नीयान्नीलसूत्रेण ग्रन्थिभिश्च दृढं पुनः । शतद्वयं शतं वापि पादयोर्नाट्यकारिणी ॥ 30॥ प्रार्थनादिकं \-\- विघ्नेशं मुरजाधिपं च गगनं स्तुत्वा महीं प्रार्थयेत् तत्तद्वाद्यकदम्बकस्य विधिना पूजाविधामानयेत् । आलप्यातिमनोहरान् बहुविधीन् सम्पाद्य भूयस्तथा गुर्वाज्ञामवलम्ब्य पात्रमुचितं शृङ्गारमेवारभेत् ॥ 31॥ रङ्गाधिदेवतास्तुतिः \-\- भरतकुलभाग्यकलिके भावरसानन्दपरिणताकारे । जगदेकमोहनकले जय जय रङ्गाधिदेवते देवि ॥ 32॥ \section{puShpA~njaliH} विघ्नानां नाशनं कर्तुं भूतानां रक्षणाय च । देवानां तुष्टये चापि प्रेक्षकाणां विभूतये ॥ 33॥ श्रेयसे नायकस्यात्र पात्रसंरक्षणाय च । आचार्यशिक्षासिद्धार्थ पुष्पाञ्जलिमथारभेत् ॥ 34॥ \section{nATyakramaH} एवं कृत्वा पूर्वरङ्गं नृत्यं कार्यं ततः परम् । नृत्यं गीताभिनयनं भावतालयुतं भवेत् ॥ 35॥ आस्येनालम्बयेद् गीतं हस्तेनार्थं प्रदर्शयेत् । चक्षुर्भ्यां दर्शयेद् भावं पादाभ्यां तालमाचरेत् ॥ 36॥ यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो रसः ॥ 37॥ \section{abhinayaH} तत्र त्वभिनयस्यैव प्राधान्यमिति कथ्यते । आङ्गिको वाचिकस्तद्वदाहार्यः सात्विकोऽपरः ॥ 38॥ चतुर्धाभिनयस् \- \section{A~NgikAbhinayaH} तत्र आङ्गिकोऽङ्गैर्निदर्शितः । \section{vAchikAbhinayaH} वाचा विरचितः काव्यनाटकादि तु वाचिकः ॥ 39॥ \section{AhAryAbhinayaH} आहार्यो हारकेयूरवेषादिभिरलङ्कृतः । \section{sAttvikAbhinayaH} सात्त्विकः सात्त्विकैर्भावैर्भावज्ञेन विभावितः ॥ 40॥ स्तम्भः स्वेदाम्बु रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ 41॥ \section{A~NgikAbhinayasAdhanAni} तत्राङ्गिकोऽङ्गप्रत्यङ्गोपाङ्गैस्त्रेधा प्रकाशतः । \section{a~NgAni} अङ्गान्यस्त्र शिरो हस्तौ वक्षः पार्श्वौ कटीतटौ ॥ 42॥ पादाविति षडुक्तानि ग्रीवामप्यपरे जगुः ॥ \section{pratya~NgAni} प्रत्यङ्गान्यथ च स्कन्धौ बाहू पृष्ठं तथोदरम् ॥ 43॥ ऊरू जङ्घे षडित्याहुरपरे मणिबन्धकौ । जानुनी कूर्परावेतत् त्रयमप्यधिकं जगुः ॥ 44॥ \section{upA~NgAni} ग्रीवा स्यादप्युपाङ्गन्तु स्कन्ध एवं जगुर्बुधाः । दृष्टिभ्रूपुटताराश्च कपोलौ नासिका हनू ॥ 45॥ अधरो दशना जिह्वा चुबुकं वदनं तथा । उपाङ्गानि द्वादशैव शिरस्यङ्गान्तरेषु च ॥ 46॥ पार्ष्णिगुल्फौ तथाङ्गुल्यः करयोः पादयोस्तले । एतानि पूर्वशास्त्रानुसारेणोक्तानि वै मया ॥ 47॥ नृत्यमात्रोपयोगीनि कथ्यन्ते लक्षणैः क्रमात् । अङ्गानां चलनादेव प्रत्यङ्गोपाङ्गयोरपि ॥ 48॥ चलनं प्रभवेत्तस्मात् सर्वेषां नात्र लक्षणम् । शिरोमेदाः \-\- सममुद्वाहितमधोमुखमालोलितं धुतम् ॥ 49॥ कम्पितं च परावृत्तमुत्क्षिप्तं परिवाहितम् । नवधा कथितं शीर्षं नाट्यशास्त्रविशारदैः ॥ 50॥ समशिरः \-\- निश्चलं सममाख्यातं यन्नत्युन्नतिवर्जितम् । विनियोगः \-\- नृत्यारम्भे जपादौ च गर्वे प्रणयकोपयोः ॥ 51॥ स्तम्भने निष्क्रियत्वे च समशीर्षमुदाहृतम् । उद्वाहितशिरः \-\- उद्वाहितशिरो ज्ञेयमूर्ध्वभागोन्नताननम् ॥ 52॥ विनियोगः \-\- ध्वजे चन्द्रे च गगने पर्वते व्योमगामिषु । तुङ्गवस्तुनि संयोज्यमुद्वाहितशिरो बुधैः ॥ 53॥ अधोमुखशिरः \-\- अधस्तान्नमितं वक्त्रमधोमुखमितीरितम् । विनियोगः \-\- लज्जाखेदप्रणामेषु दुश्चिन्तामूर्छयोस्तथा ॥ 54॥ अधःस्थितार्थनिर्देशे युज्यतेऽम्बुनि मज्जने । आलोलितशिरः \-\- मण्डलाकारमुद्भ्रान्तमालोलितं शिरो भवेत् ॥ 55॥ विनियोगः \-\- निद्रोद्वेगग्रहावेशमदमूर्छासु तन्मतम् । भ्रमणे विकटोद्दामहास्ये चालोलितं शिरः ॥ 56॥ धुतशिरः \-\- वामदक्षिणभागेषु चलितं तद्धुतं शिरः । विनियोगः \-\- नास्तीति वचने भूयः पार्श्वदेशावलोकने ॥ 57॥ जनाश्वासे विस्मये च विषादेऽनीप्सिते तथा । शीतार्ते ज्वरिते भीते सद्यःपीतासवे तथा ॥ 58॥ युद्धे यत्ने निषेधादावमर्षे स्वाङ्गवीक्षणे । पार्श्वाह्वाने च तस्योक्तः प्रयोगो भरतादिभिः ॥ 59॥ कम्पितशिरः \-\- ऊर्ध्वाधोभागचलितं तच्छिरः कम्पितं भवेत् । विनियोगः \-\- रोषे तिष्ठेति वचने प्रश्ने सङ्ख्योपहूतयोः ॥ 60॥ आवाहने तर्जने च कम्पितं विनियुज्यते । परावृत्तशिरः \-\- पराङ्मुखीकृतं शीर्षं परावृत्तमितीरितम् ॥ 61॥ विनियोगः \-\- तत् कार्यं कोपलज्जादिकृते बक्त्रापसरणे । अनादरे कचे तूण्यां परावृत्तशिरो भवेत् ॥ 62॥ उत्क्षिप्तशिरः \-\- पार्श्वोर्ध्वभागचलितमुत्क्षिप्तं कथ्यते शिरः । विनियोगः \-\- गृहाणागच्छेत्याद्यर्थसूचने परिपोषणे ॥ 63॥ अङ्गीकारे प्रयोक्तव्यमुत्क्षिप्तं नाम शीर्षकम् । परिवाहितशिरः \-\- पार्श्वयोश्चामरमिव ततं चेत् परिवाहितम् ॥ 64॥ विनियोगः \-\- मोहे च विरहे स्तोत्रे सन्तोषे चानुमोदने । विचारे च प्रयोक्तव्यं परिवाहितशीर्षकम् ॥ 65॥ दृष्टिमेदाः \-\- सममालोकितं साचीर्लोकितनिमीलिते । उल्लोकितानुवृत्ते च तथा चैवावलोकितम् ॥ 66॥ इत्यष्टौ दृष्टिभेदाः स्युः कीर्तिताः पूर्वसूरिभिः । समदृष्टिः \-\- वीक्षणं सुरनारीवत् सानन्दं समवीक्षणम् ॥ 67॥ विनियोगः \-\- नाट्यारम्भे तुलायां चाप्यन्यचिन्ताविनिश्चये । आश्चर्ये देवतारूपे समदृष्टिरुदाहृता ॥ 68॥ आलोकितदृष्टिः \-\- आलोकितं भवेदाशुभ्रमणं स्फुटवीक्षणम् । विनियोगः \-\- कुलालचक्रभ्रमणे सर्ववस्तुप्रदर्शने ॥ 69॥ याञ्चयां च प्रयोक्तव्यमालोकितनिरीक्षणम् । साचीदृष्टिः \-\- स्वस्थाने तिर्यगाकारमपाङ्गवलनं क्रमात् ॥ 70॥ साचीदृष्टिरिति ज्ञेया नाट्यशास्त्रविशारदैः । विनियोगः \-\- इङ्गिते श्मश्रुसंस्पर्शे शरलक्ष्ये शुके स्मृतौ ॥ 71॥ सूचनायां च कार्याणां नाट्ये साचीनिरीक्षणम् । प्रलोकितदृष्टिः \-\- प्रलोकितं परिज्ञेयं चलनं पार्श्वभागयोः ॥ 72॥ विनियोगः \-\- उभयोः पार्श्वयोर्वस्तु निर्देशे च प्रसञ्जिते । चलने बुद्धिजड्ये च प्रलोकितनिरीक्षणम् ॥ 73॥ मोलितदृष्टिः \-\- दृष्टे रर्धविकाशेन मीलिता दृष्टिरीरिता । विनियोगः \-\- आशीविषे पारवश्ये जपे ध्याने नमस्कृतौ ॥ 74॥ उन्मादे सूक्ष्मदृष्टौ च मीलिता दृष्टिरीरिता । उल्लोकितदृष्टिः \-\- उल्लोकितमिति ज्ञेयमूर्ध्वभागे विलोकनम् ॥ 75॥ विनियोगः \-\- ध्वजाग्रे गोपुरे देवमण्डले पूर्वजन्मनि । औन्नत्ये चन्द्रिकादावप्युल्लोकितनिरीक्षणम् ॥ 76॥ अनुवृत्तदृष्टिः \-\- ऊर्ध्वाधो वीक्षणं वेगादनुवृत्तमितीरितम् । विनियोगः \-\- कोपदृष्टौ प्रियामन्त्रे अनुवृत्तनिरीक्षणम् ॥ 77॥ अवलोकितदृष्टिः \-\- अधस्ताद्दर्शनं यत्तदवलोकितमुच्यते । विनियोगः \-\- छायालोके विचारे च चर्यायां पठनश्रमे ॥ 78॥ स्वाङ्गावलोकने यानेऽप्यवलोकितमुच्यते । ग्रीवाभेदाः \-\- सुन्दरी च तिरश्चीना तथैव परिवर्तिता ॥ 79॥ प्रकम्पिता च भावज्ञैर्ज्ञेया ग्रीवा चतुर्विधा । सुन्दरी प्रीवा \-\- तिर्यक् चञ्चलिता ग्रीवा सुन्दरीति निगद्यते ॥ 80॥ विनियोगः \-\- स्नेहारम्भे तथा यत्ने सम्यगर्थे च विस्तृते । सरसत्वानुमोदे च सा ग्रीवा सुन्दरी मता ॥ 81॥ तिरश्चीना ग्रीवा \-\- पार्श्वयोरुर्ध्वभागे तु चलिता सर्पयानवत् । सा ग्रीवा तु तिरश्चीनेत्युच्यते नाट्यकोविदैः ॥ 82॥ विनियोगः \-\- स्वड्गश्रमे सर्पगत्यां तिरश्चीना प्रयुज्यते । परिवर्तिता ग्रीवा \-\- सव्यापसव्यचलिता ग्रीवा यत्रार्धचन्द्रवत् ॥ 83॥ सा हि नाट्यकलाभिज्ञैर्विज्ञेया परिवर्तिता । विनियोगः \-\- शृङ्गारनटने कान्तकपोलद्वयचुम्बने ॥ 84॥ नाट्यतन्त्रविचारज्ञैः प्रयोज्या परिवर्तिता । प्रकम्पिता ग्रीवा \-\- पुरः पश्चात् प्रचलनात् कपोतीकण्ठकम्पवत् ॥ 85॥ प्रकम्पितेति सा ग्रीवा नाट्यशास्त्रे प्रशस्यते । विनियोगः \-\- युष्मदस्मदिति प्रोक्ते देशीनाट्ये विशेषतः ॥ 86॥ दोलायां मणिते चैव प्रयोक्तव्या प्रकम्पिता । हस्तभेदाः \-\- अथेदानीन्तु हस्तानां लक्षणं प्रोच्यते मया ॥ 87॥ असंयुताः संयुताश्च हस्तद्वेधा निरूपिता । तत्रासंयुतहस्तानामादौ लक्षणमुच्यते ॥ 88॥ असंयुतहस्ताः \-\- पताकस्त्रिपताकोऽर्धपताकः कर्तरीमुखः । मयूराख्योऽर्धचन्द्रश्च अरालः शुकतुण्डकः ॥ 89॥ मुष्टिश्च शिखराख्यश्च कपित्थः कटकामुखः । सूची चन्द्रकला पद्मकोशः सर्पशिरस्तथा ॥ 90॥ मृगशीर्षः सिंहमुखः काङ्गुलश्चालपद्मकः । चतुरो भ्रमरश्चैव हंसास्यो हंसपक्षकः ॥ 91॥ शन्दंशो मुकुलश्चेव ताम्रचूडस्त्रिशूलकः । इत्यसंयुतहस्तानामष्टाविंशतिरीरिता ॥ 92॥ पताकहस्तः \-\- अङ्गुल्यः कुञ्चिताङ्गुष्टः संश्लिष्टाः प्रसृता यदि । स पताककरः प्रोक्तो नृत्यकर्मविशारदैः ॥ 93॥ विनियोगः \-\- नाट्यारम्भे वारिवाहे वने वस्तुनिषेधने । कुचस्थले निशायां च नद्याममरमण्डले ॥ 94॥ तुरङ्गे खण्डने वायौ शयने गमनोद्यमे । प्रतापे च प्रसादे च चन्द्रिकायां घनातपे ॥ 95॥ कवाटपाटने सप्तविभक्त्यर्थे तरङ्गके । वीथिप्रवेशभावेऽपि समत्वे चाङ्गरागके ॥ 96॥ आत्मार्थे शपथे चापि तूष्णीम्भावनिदर्शने । तालपत्रे च खेटे च द्रव्यादिस्पर्शने तथा ॥ 97॥ आशीर्वादक्रियायां च नृपश्रेष्ठस्य भावने । तत्र तत्रेति वचने सिन्धौ च सुकृतिक्रमे ॥ 98॥ सम्बोधने पुरोगेऽपि खड्गरूपस्य धारणे । मासे संवत्सरे वर्षदिने सम्मार्जने तथा ॥ 99॥ एवमर्थेषु युज्यन्ते पताकहस्तभावनाः । त्रिपताकहस्तः \-\- स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः ॥ 100॥ विनियोगः \-\- मकुटे वृक्षभावेषु वज्रे तद्धरवासवे । केतकीकुसुमे दीपे वह्निज्वाला विजृम्भने ॥ 101॥ कपोते पत्रलेखायां बाणार्थे परिवर्तने । युज्यते त्रिपताकोऽयं कथितो भरतोत्तमैः ॥ 102॥ अर्धपताकहस्तः \-\- त्रिपताके कनिष्टा चेद् वक्रिताऽर्धपताकिका । विनियोगः \-\- पल्लवे फलके तीरे उभयोरिति वाचके ॥ 103॥ क्रकचे छुरिकायां च ध्वजे गोपुरशृङ्गयोः । युज्यतेऽर्धपताकोऽयं तत्तत्कर्मप्रयोगके ॥ 104॥ कत्तरीमुखहस्तः \-\- अस्यैव चापि हस्तस्य तर्जनी च कनिष्ठिका । बहिः प्रसारिते द्वे च स करः कर्तरीमुखः ॥ 105॥ विनियोगः \-\- स्त्रीपुंसयोस्तु विश्लेषे विपर्यासपदेऽपि वा । लुण्ठने नयनान्ते च मरणे भेदभावने ॥ 106॥ विद्युदर्थेऽप्येकशय्याविरहे पतने तथा । लतायां युज्यते यस्तु स करः कर्तरीमुखः ॥ 107॥ मयूरहस्तः \-\- अस्मिन्नामिकाङ्गुष्ठौ श्लिष्टौ चान्याः प्रसारिताः । मयूरहस्तः कथितः करटीकाविचक्षणैः ॥ 108॥ विनियोगः \-\- मयूरास्ये लतायां च शकुने वमने तथा । अलकस्यापनयने ललाटतिलकेषु च ॥ 109॥ नद्युदकस्य निक्षेपे शास्त्रवादे प्रसिद्धके । एवमर्थेषु युज्यन्ते मयूरकरभावनाः ॥ 110॥ अर्धचन्द्रहस्तः \-\- अर्धचन्द्रकरः सोऽयं पताकेऽङ्गुष्ठसारणात् । विनियोगः \-\- चन्द्रे कृष्णाष्टमीभाजि गलहस्तार्थकेऽपि च ॥ 111॥ भल्लायुधे देवतानामभिषेचनकर्मणि । भुक्पात्रे चोद्भवे कट्यां चिन्तायामात्मवाचके ॥ 112॥ ध्याने च प्रार्थने चापि अङ्गानां स्पर्शने तथा । प्राकृतानां नमस्कारे अर्धचन्द्रो नियुज्यते ॥ 113॥ अरालहस्तः \-\- पताके तर्जनी वक्रा नाम्ना सोऽयमरालकः । विनियोगः \-\- विषाद्यमृतपानेषु प्रचण्डपवनेऽपि च ॥ 114॥ शुकतुण्डहस्तः \-\- अस्मिन्ननामिका वक्रा शुकतुण्डकरो भवेत् । विनियोगः \-\- बाणप्रयोगे कुन्तार्थे वाऽऽलयस्य स्मृतिक्रमे ॥ 115॥ मर्मोत्यामुग्रभावेषु शुकतुण्डो नियुज्यते । मुष्टिहस्तः \-\- मेलनादङ्गुलीनाञ्च कुञ्चितानां तलान्तरे ॥ 116॥ अङ्गुष्ठश्चोपरियुतो मुष्टिहस्तोऽयमीर्यते । विनियोगः \-\- स्थिरे कचग्रहे दार्ढ्ये वस्त्वादीनां च धारणे ॥ 117॥ मल्लानां युद्धभावेऽपि मुष्टिहस्तोऽयमिष्यते । शिखरहस्तः \-\- चेन्मुष्टिरुन्नताङ्गुष्ठः स एव शिखरः करः ॥ 118॥ विनियोगः \-\- मदने कार्मुके स्तम्भे निश्चये पितृकर्मणि । ओष्ठेप्रविष्टरूपे च रदने प्रश्नभावने ॥ 119॥ लिङ्गे नास्तीति वचने स्मरणेऽभिनयान्तिके । कटिबन्धाकर्षणे च परिरम्भविधिक्रमे ॥ 120॥ घण्टानिनादे शिखरो युज्यते भरतादिभिः । कपित्थहस्तः \-\- अङ्गुष्ठमूर्ध्निशिखरो वक्रिता यदि तर्जनी ॥ 121॥ कपित्थाख्यः करः सोऽयं कीर्तितो नृत्तकोविदैः । विनियोगः \-\- लक्ष्म्यां चैव सरस्वत्यां नटानां तालधारणे ॥ 122॥ गोदोहनेऽप्यञ्जने च लीलाकुसुमधारणे । चेलाञ्चलादिग्रहणे पटस्यैवावगुण्ठने ॥ 123॥ धूपदीपार्चने चापि कपित्थः सम्प्रयुज्यते । कटकामुखहस्तः \-\- कपित्थे तर्जनी चोर्ध्वमुछ्रिताङ्गुष्ठमध्यमा ॥ 124॥ कटकामुखहस्तोऽयं कीर्तितो भरतागमैः । विनियोगः \-\- कुसुमावचये मुक्तास्रग्दाम्नां धारणे तथा ॥ 125॥ शरमध्याकर्षणे च नागल्लीप्रदानके । कस्तूरिकादिवस्तूनां पेषणे गन्धवासने ॥ 126॥ वचने दृष्टिभावेऽपि कटकामुख इष्यते । सूचीहस्तः \-\- ऊर्ध्वप्रसारिता यत्र कटकामुखतर्जनी ॥ 127॥ सूचीहस्तः स विज्ञेयो भरतागमकोविदैः । विनियोगः \-\- एकार्थेऽपि परब्रह्मभावनायां शतेऽपि च ॥ 128॥ रवौ नगर्यां लोकार्थे तथेति वचनेऽपि च । यच्छब्देऽपि तच्छब्द् विजनार्थेऽपि तर्जने ॥ 129॥ कार्श्ये शलाके वपुषि आश्चर्ये वेणिभावने । छत्रे समर्थे पाणौ च रोमाल्यां भेरीवादने ॥ 130॥ कुलालचक्रभ्रमणे रथाङ्गमण्डले तथा । विवेचने दिनान्ते च सूचीहस्तः प्रकीर्तितः ॥ 131॥ चन्द्रकलाहस्तः \-\- सूच्यामङ्गुष्ठमोक्षे तु करश्चन्द्रकला भवेत् । विनियोगः \-\- चन्द्रे मुखे च प्रादेशे तन्मात्राकारवस्तुनि ॥ 132॥ शिवस्य मुकुटे गङ्गानद्यां च लगुडेऽपि च । एषां चन्द्रकला चैव विनियोज्या विधीयते ॥ 133॥ पद्मकोशहस्तः \-\- अङ्गुल्यो विरला किञ्चित् कुञ्चितास्तलनिम्नगाः । पद्मकोशाभिधो हस्तस्तन्निरूपणमुच्यते ॥ 134॥ विनियोगः \-\- फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः । आवर्ते कन्दुके स्थाल्यां भोजने पुष्पकोरके ॥ 135॥ सहकारफले पुष्पवर्षे मञ्जरिकादिषु । जपाकुसुमभावे च घण्टारूपे विधानके ॥ 136॥ वल्मीके कमलेऽप्यण्डे पद्मकोशो विधीयते । सर्पशीर्षहस्तः \-\- पताका नमिताग्रा चेत् सर्पशीर्षकरो भवेत् ॥ 137॥ विनियोगः \-\- चन्दने भुजगे मन्द्रे प्रोक्षणे पोषणादिषु । देवस्योदकदानेषु आस्फाले गजकुम्भयोः ॥ 138॥ भुजस्थाने मल्लानां तु युज्यते सर्पशीर्षकः । मृगशीर्षहस्तः \-\- अस्मिन् कनिष्ठिकाङ्गुष्ठे प्रसृते मृगशीर्षकः ॥ 139॥ विनियोगः \-\- स्त्रीणामर्थे कपोले च चक्रमर्यादयोरपि । भीत्यां विवादे नेपथ्ये आह्वाने च त्रिपुण्ड्रके ॥ 140॥ मृगमुखे रङ्गमल्ल्यां पादसंवाहने तथा । सर्वस्वे मिलने काममन्दिरे छत्रधारणे ॥ 141॥ सञ्चारे च प्रियाह्वाने युज्यते मृगशीर्षकः । सिंहमुखहस्तः \-\- मध्यमानामिकाग्राभ्यामङ्गुष्ठो मिश्रितो यदि ॥ 142॥ शेषौ प्रसारितौ यत्र स सिंहास्यकरो भवेत् । विनियोगः \-\- होमे शशे गजे दर्भचलने पद्मदामनि ॥ 143॥ सिंहानने वैद्यपाके शोधने सम्प्रयुज्यते । काङ्गुलहस्तः \-\- पद्मकोशेऽनामिका चेन्नम्रा काङ्गुलहस्तकः ॥ 144॥ धुतशिरः \-\- लकुचस्य फले बालकिङ्किण्यां घण्टिकार्थके । चकोरे क्रमुके बालकुचे कह्लारके तथा ॥ 145॥ चातके नालिकेरे च काङ्गुलो युज्यते करः । अलपद्महस्तः \-\- कनिष्ठाद्या वक्रिताश्च विरलाश्चालपद्मकः ॥ 146॥ विनियोगः \-\- विकचाब्जे कपित्थादिफले चावर्तके कुचे । विरहे मुकुरे पूर्णचन्द्रे सौन्दर्यभावने ॥ 147॥ धम्मिल्ले चन्द्रशालायां ग्रामे चोद्धृतकोपयोः । तटाके शकटे चक्रवाके कलकलारवे ॥ 148॥ श्लाघने सोऽलपद्मश्च कीर्तितो भरतागमे । चतुरहस्तः \-\- तर्जन्याद्यास्तत्र श्लिष्टाः कनिष्ठा प्रसृता यदि ॥ 149॥ अङ्गुष्ठोऽनामिकामूले तिर्यक् चेच्चतुरः करः । विनियोगः \-\- कस्तूर्यां किञ्चिदर्थे च स्वर्णे ताम्रे च लोहके ॥ 150॥ आर्द्रे खेदे रसास्वादे लोचने वर्णभेदने । प्रमाणे सरसे मन्दगमने शकलीकृते ॥ 151॥ आनने घृततैलादौ युज्यते चतुरः करः । भ्रमरहस्तः \-\- मध्यमाङ्गुष्ठसंयोगे तर्जनी वक्रिताकृतिः ॥ 152॥ शेषाः प्रसारिताश्चासौ भ्रमराभिधहस्तकः । विनियोगः \-\- भ्रमरे च शुके पक्षे सारसे कोकिलादिषु ॥ 153॥ भ्रमराख्यश्च हस्तोऽयं कीर्तितो भरतागमे । हंसास्यहस्तः \-\- भध्यमाद्यास्त्रयोङ्गुल्यः प्रसृता विरला यदि ॥ 154॥ तर्जन्यङ्गुष्ठसंश्लेषात् करो हंसात्यको भवेत् । विनियोगः \-\- माङ्गल्ये सूत्रबन्धे च उपदेशविनिश्चये ॥ 155॥ रोमाञ्चे मौक्तिकादौ च दीपवर्तिप्रसारणे । निकषे मल्लिकादौ च चित्रे तल्ले खने तथा ॥ 156॥ दंशे च जलबन्धे च हंसास्यो युज्यते करः । हंसपक्षहस्तः \-\- सर्पशीर्षकरे सम्यक् कनिष्ठा प्रसृता यदि ॥ 157॥ हंसपक्षः करः सोऽय तन्निरूपणमुच्यते । विनियोगः \-\- षट्सङ्ख्यायां सेतुबन्धे नखरेखाङ्कणे तथा ॥ 158॥ पिधाने हंसपक्षोऽयं कथितो भरतागमे । सन्दंशस्तः \-\- पुनः पुनः पद्मकोशः संश्लिष्टो विरलो यदि ॥ 159॥ सन्दंशाभिधहस्तोऽयं कीर्तितो नृत्यकोविदैः । विनियोगः \-\- उदरे वलिदाने च व्रणे कीटे महाभये ॥ 160॥ अर्चने पञ्चसङ्ख्यायां सन्दंशाख्यो नियुज्यते । मुकुलहस्तः \-\- अङ्गुलोपञ्चकं चैव मेलयित्वा प्रदर्शने ॥ 161॥ मुकुलाभिधहस्तोऽयं कीर्त्यते भरतागमे । कुमुदे भोजने पञ्चबाणे मुद्रादिधारणे ॥ 162॥ नाभौ च कदलीपुष्पे युज्यते मुकुलः करः । ताम्रचूडहस्तः \-\- मुकुले ताम्रचूडः स्यात्तर्जनी वक्रिता यदि ॥ 163॥ विनियोगः \-\- कुक्कुटादौ वके काके उष्ट्रे वत्से च लेखने । युज्यते ताम्रचूडाख्यः करो भरतवेदिभिः ॥ 164॥ त्रिशूलहस्तः \-\- निकुञ्चनयुताङ्गुष्ठकनिष्ठस्तु त्रिशूलकः । विनियोगः \-\- विल्वपत्रे त्रित्वयुक्ते त्रिशूलकर ईरितः ॥ 165॥ व्याघ्रहस्तः \-\- कनिष्ठाङ्गुष्ठनमने मृगशीर्षकरे तथा । व्याघ्रहस्तः स विज्ञेयो भरतागमकोविदैः ॥ 166॥ विनियोगः \-\- व्याघ्रे भेके मर्कटे च शुक्तौ संयुज्यते करः । अर्धसूचीहस्तः \-\- कपित्थे तर्जनी ऊर्ध्वसारणे त्वर्धसूचिकः ॥ 167॥ विनियोगः \-\- अङ्कुरे पक्षिशावादौ बृहत्कीटे नियुज्यते । कटकहस्तः \-\- सन्दंशेऽप्युर्ध्वभागे तु मध्यमानामिकान्वया ॥ 168॥ .... .... कटको हस्त उच्यते । विनियोगः \-\- एतस्य विनियोगस्तु .... .... दर्शने ॥ 169॥ आह्वानभावचलने .... .... | पल्लिहस्तः \-\- मयूरे तर्जनीपृष्ठो मध्यमेन युतो यदि ॥ 170॥ पल्लिहस्तः स विज्ञेयः पल्लाथै विनियुज्यते । अभिनयवशादेषां संयुतत्वं प्रकीर्तितम् ॥ 171॥ मार्गप्रदर्शनं तेषां क्रमाल्लक्ष्यानुसारतः । संयुतहस्ताः \-\- अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ 172॥ डोलाहस्तः पुष्पपुट उत्सङ्गः शिवलिङ्गकः । कटकावर्धनश्चैव कर्तरीस्वस्तिकस्तथा ॥ 173॥ शकटं शङ्खचक्रे च सम्पुटः पाशकीलकौ । मत्स्यः कूर्मों वराहश्च गरुडो नागबन्धकः ॥ 174॥ खट्वा भेरुण्ड इत्येते सङ्ख्याता संयुताः कराः । त्रयोविंशतिरित्युक्ताः पूर्वगैर्भरतादिभिः ॥ 175॥ अञ्जलिहस्तः \-\- पताकातलयोर्योगादञ्जलिः कर ईरितः । विनियोगः \-\- देवतागुरुविप्राणां नमस्कारेष्वनुक्रमात् ॥ 176॥ कार्यः शिरोमुखोरस्थो विनियोगेऽञ्जलिबुधैः । कपोतहस्तः \-\- कपोतोऽसौ करो यत्र श्लिष्टाऽऽमूलाग्रपार्श्वकः ॥ 177॥ विनियोगः \-\- प्रणामे गुरुसम्भाषे विनयाङ्गीकृतेष्वयम् । कर्कटहस्तः \-\- अन्योन्यस्यान्तरे यत्राङ्गुल्यो निःसृत्य हस्तयोः ॥ 178॥ अन्तर्बहिर्वा वर्तन्ते कर्कटः सोऽभिधीयते । विनियोगः \-\- समूहागमने तुन्ददर्शने शङ्खपूरणे ॥ 179॥ अङ्गानां मोटने शाखोन्नमने च नियुज्यते । स्वस्तिकहस्तः \-\- पताकयोः सन्नियुक्तः करयोर्मणिबन्धयोः ॥ 180॥ संयोगेन स्वस्तिकाख्यो मकरे विनियुज्यते । डोलाहस्तः \-\- पताक ऊरूदेशस्थे डोलाहस्तोऽयमिष्यते ॥ 181॥ विनियोगः \-\- नाट्यारम्भे प्रयोक्तव्य इति नाट्यविदो विदुः । पुष्पपुटहस्तः \-\- संश्लिष्टकरयोः सर्पशीर्षः पुष्पपुटः करः ॥ 182॥ विनियोगः \-\- नीराजनाविधौ वारिफलादिग्रहणेऽपि च । सध्याय्मयैदाने च मन्त्रपुष्पे च युज्यते ॥ 183॥ उत्सङ्गहस्तः \-\- आन्योन्यबाहुदेशस्थौ मृगशीर्षकरौ यदि । उत्सङ्गहस्तः स ज्ञेयो भरतागमवेदिभिः ॥ 184॥ विनियोगः \-\- आलिङ्गने च लज्जायामङ्गदादिप्रदर्शने । बालानां शिक्षणे चायमुत्सङ्गो युज्यते करः ॥ 185॥ शिवलिङ्गहस्तः \-\- वामेऽर्धचन्द्रो विन्यस्तः शिखरः शिवलिङ्गकः । विनियोगः \-\- विनियोगस्तु तस्यैव शिवलिङ्गस्य दर्शने ॥ 186॥ कटकावर्धनहस्तः \-\- कटकामुखयोः पाण्योः स्वस्तिको मणिबन्धयोः । कटकावर्धनाख्यः स्यादिति नाट्यविदो विदुः ॥ 187॥ विनियोगः \-\- पट्टाभिषेके पूजायां विवाहादिषु युज्यते । कर्तरीस्वस्तिकहस्तः \-\- कर्तरीस्वस्तिकाकारा कर्तरीस्वस्तिको भवेत् ॥ 188॥ विनियोगः \-\- शाखासु चाद्रिशिखरे वृक्षेषु च नियुज्यते । शकटहस्तः \-\- भ्रमरे मध्यमाङ्गुष्ठप्रसाराच्छकटो भवेत् ॥ 189॥ विनियोगः \-\- राक्षसाभिनये प्रायः शकटो विनियुज्यते । शङ्खहस्तः \-\- शिखरान्तर्गताङ्गुष्ठ इतराङ्गुष्ठसङ्गतः ॥ 190॥ तर्जन्या युत अश्लिष्टः शङ्खहस्तः प्रकीर्तितः । विनियोगः \-\- शङ्खादिषु प्रयोज्योऽयमित्याहुर्भरतादयः ॥ 191॥ चक्रहस्तः \-\- यत्रार्धचन्द्रौ तिर्यञ्चावन्योन्यतलसंस्पृशौ । चक्रहस्तः स विज्ञेयश्चक्रार्थे विनियुय्यते ॥ 192॥ सम्पुटहस्तः \-\- कुञ्चिताङ्गुलयश्चके प्रोक्तः सम्पुटहस्तकः । विनियोगः \-\- वस्त्वाच्छादे सम्पुटे च सम्पुटः कर ईरितः ॥ 193॥ पाशहस्तः \-\- सूच्यां निकुञ्चिते श्लिष्टे तर्जन्यौ पाश ईरितः । विनियोगः \-\- अन्योन्यकलहे पाशे शृङ्खलायां नियुज्यते ॥ 194॥ कीलकहस्तः \-\- कनिष्ठे कुञ्चिते श्लिष्टे मृगशीर्षस्तु कीलकः । विनियोगः \-\- स्नेहे नर्मानुलापे च कीलको विनियुज्यते ॥ 195॥ मत्स्यहस्तः \-\- करपृष्टोपरि न्यस्तो यत्र हस्तस्त्वधोमुखः । किञ्चित्प्रसारिताङ्गुष्ठकनिष्ठो मत्स्यनामकः ॥ 196॥ विनियोगः \-\- एतस्य विनियोगस्तु सम्मतो मत्स्यदर्शने । कूर्महस्तः \-\- कुञ्चिताग्राङ्गुलिश्चक्रे त्यक्ताङ्गुष्ठकनिष्ठकः ॥ 197॥ कूर्महस्तः स विज्ञेयः कूर्मार्थे विनियुज्यते । वराहहस्तः \-\- मृगशीर्षे त्वन्यतरे स्वोपर्येकः स्थिते यदि ॥ 198॥ कनिष्ठाङ्गुष्ठयोर्योगाद्वराहकर ईरितः । विनियोगः \-\- एतस्य वियोगः स्याद्वराहार्थप्रदर्शने ॥ 199॥ गरुडहस्तः \-\- तिर्यक्तलस्थितावर्धचन्द्रावङ्गुष्ठयोगतः । गरुडहस्त अस्त् इत्याहुर्गरुडार्थे नियुज्यते ॥ 200॥ नागबन्धहस्तः \-\- सर्पशीर्षस्वस्तिकञ्च नागबन्ध इतीरितः । विनियोगः \-\- एतस्य विनियोगस्तु नागबन्धे हि सम्मतः ॥ 201॥ खट्राहस्तः \-\- चतुरे चतुरं न्यस्य तर्जन्यङ्गुष्ठमोक्षतः । खट्वाहस्तो भवेदेष खट्वाशिविकयोः स्मृतः ॥ 202॥ भेरुण्डहस्तः \-\- मणिबन्धे कपित्थाभ्यां भेरुण्डकर इष्यते । विनियोगः \-\- भेरुण्डे पक्षिदम्पत्योर्भेरुण्डो युज्यते करः ॥ 203॥ देवहस्ताः \-\- अथात्र ब्रह्मरुद्रादिदेवताभिनयक्रमात् । मूर्तिभेदेन ये हस्तास्तेषां लक्षणमुच्यते ॥ 204॥ ब्रह्महस्तः \-\- ब्रह्मणश्चतुरो वामे हंसास्यो दक्षिणे करः । ईश्वरहस्तः \-\- शम्भोर्वामे मृगशीर्षस्त्रिपताकस्तु दक्षिणे ॥ 205॥ विष्णुहस्तः \-\- हस्ताभ्यां त्रिपताकस्तु विष्णुहस्तः स कीर्तितः । सरस्वतीहस्तः \-\- सूचीकृते दक्षिणे च वामे चांससमकृतौ ॥ 206॥ कपित्थकेऽपि भारत्याः कर स्यादिति सम्मतः । पार्वतीहस्तः \-\- ऊर्ध्वाधः प्रसूतावर्धचन्द्राख्यौ वामदक्षिणौ ॥ 207॥ अभयो वरदश्चैव पार्वत्या कर ईरितः । लक्ष्मीहस्तः \-\- अंसोपकण्ठे हस्ताभ्यां कपित्थस्तु श्रियः करः ॥ 208॥ विनायकहस्तः \-\- उरोगताभ्यां हस्ताभ्यां कपित्थो विघ्नराट् करः । षण्मुखहस्तः \-\- वामे करे त्रिशूलञ्च शिखरो दक्षिणे करे ॥ 209॥ ऊर्ध्वं गते षण्मुखस्य हस्तः स्यादिति कीर्तितः \-\- मन्मथहस्तः \-\- वामे करे तु शिखरो दक्षिणे कटकामुखः ॥ 210॥ मन्मथस्य करः प्रोक्तो नाट्यशास्त्रार्थकोविदैः । इन्द्रहस्तः \-\- त्रिपताकः स्वस्तिकश्च शक्रहस्तः प्रकीर्तितः ॥ 211॥ अग्निहस्तः \-\- त्रिपताको दक्षिणे तु वामे काङ्गुलहस्तकः । अग्निहस्तः स विज्ञेयो नाट्यशास्त्रविशारदैः ॥ 212॥ यमहस्तः \-\- वामे पाशं दक्षिणे तु सूची यमकरः स्मृतः । निरृतिहस्तः \-\- खट्वा च शकटश्चैव कीर्तितो निरृतेः करः ॥ 213॥ वरुणहस्तः \-\- पताको दक्षिणे वामे शिखरो वारुणः करः । युहस्तः \-\- अरालो दक्षिणे हस्ते वामे चार्धपताकिका ॥ 214॥ धृता चेद्वायुदेवस्य कर इत्यह्धीयते । कुवेरहस्तः \-\- वामे पद्मं दक्षिणे तु गदा यक्षपतेः करः ॥ 215॥ दशावताराहस्ताः \-\- मत्स्यावतारहस्तः \-\- मत्स्यहस्तं दर्शयित्वा ततः स्कन्धसमौ करौ । धृतो मत्स्यावतारस्य हस्त इत्यभिधीयते ॥ 216॥ कूर्मावतारहस्तः \-\- कूर्महस्तं दर्शयित्वा ततः स्कन्धसमौ करौ । धृतौ कूर्मावतारस्य हस्त इत्यभिधीयते ॥ 217॥ वराहावतारहस्तः \-\- दर्शयित्वा वराहं तु कटिपार्श्वसमौ करौ । धृता वराहावतारस्य देवस्य कर इष्यते ॥ 218॥ नृसिहावतारहस्तः \-\- वामे सिंहमुखं धृत्वा दक्षिणे त्रिपताकिका । नरसिंहावतारस्य हस्त इत्युच्यते बुधैः ॥ 219॥ वामनावतारहस्तः \-\- ऊर्ध्वाधो धृतमुष्टिभ्यां सव्यान्याभ्यां यदि स्थितः । स वामनावतारस्य हस्त इत्यभिधीयते ॥ 220॥ अरशुरामावतारहस्तः \-\- वामं कटितटे न्यस्य दक्षिणेऽर्धपताधिका । धृता परशुरामस्य हस्त इत्यभिधीयते ॥ 221॥ रामचन्द्रावतारहस्तः \-\- कपित्थो दक्षिणे हस्ते वामे तु शिखरः करः । ऊर्ध्वं धृतो रामचन्द्रहस्त इत्युच्यते बुधैः ॥ 222॥ अलरामावतारहस्तः \-\- पताको दक्षिणे हस्ते मुष्टिर्वामकरे तथा । बलरामावतारस्य हस्त इत्युच्यते बुधैः ॥ 223॥ कृष्णावतारहस्तः \-\- मृगशीर्षे तु हस्ताभ्यामन्योन्याभिमुखे कृते । आस्योपकण्ठे कृष्णस्य हस्त इत्युच्यते बुधैः ॥ 224॥ कल्क्यवतारहस्तः \-\- पताको दक्षिणे वामे त्रिपताकः करो धृतः । कल्क्याख्यस्यावतारस्य हस्त इत्यभिधीयते ॥ 225॥ अथ तत्तज्जातीयहस्ताः \-\- राक्षसहस्तः \-\- मुखे कराभ्यां शकटौ राक्षसानां करः स्मृतः । ब्राह्मणहस्तः \-\- कराभ्यां शिखरं धृत्वा यज्ञसूत्रस्य सूचने ॥ 226॥ दक्षिणेन कृते तिर्यग् ब्राह्मणानां करः स्मृतः । क्षत्रियहस्तः \-\- वामेन शिखरं तिर्यग् धृत्वान्येन पताकिका ॥ 227॥ धृता यदि क्षत्रियाणां हस्त इत्यभिधीयते । वैश्यहस्तः \-\- करे वामे तु हंसास्यो दक्षिणे कटकामुखः ॥ 228॥ वश्यहस्तोऽयमाख्यातो मुनिभिर्भरतादिभिः । शूद्रहस्तः \-\- वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥ 229॥ शूद्रहस्तः स विज्ञेयो मुनिभिर्भरतादिभिः । यदष्टादशजातीनां कर्म तेन कराः स्मृताः ॥ 230॥ तत्तद्देशजानामपि एवमुह्यं बुधोत्तमैः । बान्धवहस्ताः \-\- दम्पतिहस्तः \-\- वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥ 231॥ धृतः स्त्रीपुंसयोर्हस्तः ख्यातो भरतकोविदैः । मातृहस्तः \-\- वामे हस्तेऽर्धचन्द्रश्च सन्दंशो दक्षिणे करे ॥ 232॥ आवर्तयित्वा जठरे वामहस्तं ततः परम् । स्त्रियाः करो धृतो मातृहस्त इत्युच्यते बुधैः ॥ 233॥ विनियोगः \-\- जनन्यां च कुमार्यां च मातृहस्तो नियुज्यते । पितृहस्तः \-\- एतस्मिन् मातृहस्ते तु शिखरे दक्षिणेन तु ॥ 234॥ धृते सति पितृहस्त इत्याख्यातो मनीषिभिः । विनियोगः \-\- अयं हस्तस्तु जनके जामातरि च युज्यते ॥ 235॥ श्वश्रूहस्तः \-\- विन्यस्य कण्ठे हंसास्यं सन्दंशं दक्षिणे करे । उदरे च परामृश्य वामहस्तं ततः परम् ॥ 236॥ स्त्रियाः करो धृतः श्वश्रुहस्तस्तस्यां नियुज्यते । श्वशुरहस्तः \-\- एतस्यान्ते तु हस्तस्य शिखरो दक्षिणे यदि ॥ 237॥ धृतश्च श्वशुरस्यायं हस्त इत्युच्यते बुधैः । भर्तृभ्रातृहस्तः \-\- वामे तु शिखरं धृत्वा पार्श्वयोः कर्तरीमुखः ॥ 238॥ धृतो दक्षिणहस्तेन भर्तृभ्रातृकरः स्मृतः । ननान्दृहस्तः \-\- अन्ते त्वेतस्य हस्तस्य स्त्रीहस्तो दक्षिणे करे ॥ 239॥ धृतो ननान्दृहस्तः स्यादिति नाट्यविदां मतम् । ज्येष्ठकनिष्ठभ्रातृहस्तः \-\- मयूरहस्तः पुरतः पार्श्वभागे च दर्शितः ॥ 240॥ ज्येष्ठभ्रातुः कनिष्ठस्याप्ययं हस्त इति स्मृतः । पुत्रहस्तः \-\- सन्दंशमुदरे न्यस्य भ्रामयित्वा ततः परम् ॥ 241॥ धृतो वामेन शिखरं पुत्रहस्तः प्रकीर्तितः । न्षाहस्तः \-\- एतदन्ते दक्षिणेन स्त्रीहस्तश्च धृतो यदि ॥ 242॥ स्नुषाहस्त इति ख्यातो भरतागमकोविदैः । सपत्नीहस्तः \-\- दर्शयित्वा पाशहस्तं कराभ्यां स्त्रीकरावुभौ ॥ 243॥ धृतौ सपत्नीहस्तः स्यादिति भावविदो विदुः । नृत्तहस्तानां गतयः \-\- भवन्ति नृत्तहस्तानां गतयः पञ्चधा भुवि ॥ 244॥ ऊर्ध्वाऽधरोत्तरा प्राची दक्षिणा चेति विश्रुता । यथा स्यात् पादविन्यास्तथैव करयोरपि ॥ 245॥ वामाङ्गभागे वामस्य दक्षिणे दक्षिणस्य च । कुर्यात् प्रचलनं ह्येतन्नृत्तसिद्धान्तलक्षणम् ॥ 246॥ यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो रसः ॥ 247॥ नृत्तहस्तः \-\- पताकास्वस्तिकाख्यश्च डोलाहस्तस्तथाञ्जलिः । कटकावर्धनश्चैव शकटः पाशकीलकौ ॥ 248॥ कपित्थः शिखरः कूर्मो हंसास्यश्चालपद्मकः । त्रयोदशैते हस्ताः स्युर्नृत्तस्याप्युपयोगिनः ॥ 249॥ नवग्रहहस्ताः \-\- सूर्यहस्तः \-\- अंसोपकण्ठे हस्ताभ्यामलपद्मकपित्थकः । धृतो यदि करो ह्येष दिवाकरकरः स्मृतः ॥ 250॥ चन्द्रहस्तः \-\- अलपद्मो वामहस्ते दक्षिणे च पतातिका । निशाकरकरः प्रोक्तो भरतागमदर्शिभिः ॥ 251॥ कुजहस्तः \-\- वामे करे तु सूची स्यान्मुष्टिहस्तस्तु दक्षिणे । धृतश्चेन्नाट्यशास्त्रज्ञैरङ्गारककरः स्मृतः ॥ 252॥ बुधहस्तः \-\- तिर्यग्वामे च मुष्टिः स्याद्दक्षिणे च पताकिका । बुधग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥ 253॥ गुरुहस्तः \-\- हस्ताभ्यां शिखरं धृत्वा यज्ञसूत्रस्य दर्शनम् । ऋषिब्राह्मणहस्तोऽयं गुरोश्चापि प्रकीर्तितः ॥ 254॥ शुक्रहस्तः \-\- वामोच्चभागे मुष्टिः स्यादधस्ताद्दक्षिणे तथा । शुक्रग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥ 255॥ शनिहस्तः \-\- वामे करे तु शिखरस्त्रिशूलो दक्षिणे करे । शनैश्चरकरः प्रोक्तो भरतागमकोविदैः ॥ 256॥ राहुहस्तः \-\- सर्पशीर्षो वामकरे सूची स्याद्दक्षिणे करे । राहुग्रहकरः प्रोक्तो नाट्यविद्याधिपैर्जनैः ॥ 257॥ केतुहस्तः \-\- वामे करे तु सूची स्याद्दक्षिणे तु पताकिका । केतुग्रहकरः प्रोक्तो भरतागमदर्शिभिः ॥ 258॥ पादभेदाः \-\- वक्ष्यते पादभेदानां लक्षणं पूर्वसम्मतम् । मण्डलोत्प्लवने चैव भ्रमरी पादचारिका ॥ 259॥ चतुर्धा पादभेदाः स्युस्तेषां लक्षणमुच्यते । मण्डलभेदाः \-\- स्थानकं चायतालीढं प्रेङ्खणप्ररितानि च ॥ 260॥ प्रत्यालीढं खस्तिकं च मोटितं समसूचिका । पार्श्वसूचीति च दश मण्डलानीरितानीह ॥ 261॥ स्थानकमण्डलं \-\- कटिं स्पृष्ट्वाऽर्धचन्द्राख्यपाणिभ्यां समपादतः । समरेखतया तिष्ठेत् तत् स्यात् स्थानकमण्डलम् ॥ 262॥ आयतमण्डलं \-\- वितस्त्यन्तरितौ पादौ कृत्वा तु चतुरस्रकौ । तिर्यक् कुञ्चितजानुभ्यां स्थितिरायतमण्डलम् ॥ 263॥ आलीढमण्डलं \-\- दक्षिणाङ्घ्रेश्च पुरतः वितस्तित्रितयान्तरम् । विन्यसेद् वामपादं च शिखरं वामपाणिना ॥ 264॥ कटकामुखहस्तश्च दक्षिणेन धृतो यदि । आलीढमण्डलमिति विख्यातं भरतादिभिः ॥ 265॥ प्रत्यालीढमण्डलं \-\- आलीढस्य विपर्यासात् प्रत्यालीढाख्यमण्डलम् । प्रेङ्खणमण्डलं \-\- प्रसृत्यैकपदं पार्श्वे पार्ष्णिदेशस्य पादतः ॥ 266॥ स्थित्वाऽन्ते कूर्महस्तेन स्थितिः प्रङ्खणमण्डलम् । प्रेरितमण्डलं \-\- सन्ताड्यैकं पदं पार्श्वे वितस्तित्रितयान्तरम् ॥ 267॥ तिर्यक् कुञ्चितजानुभ्यां स्थित्वाऽथ शिखरं करम् । विधाय वक्ष्यस्यन्येन प्रसृता च पताकिका ॥ 268॥ प्रदर्शयेदिदं तज्ज्ञाः प्रेरितं मण्डलं जगुः । स्वस्तिकमण्डलं \-\- दक्षिणोत्तरतः कुर्यात् पादे पादं करे करम् ॥ 269॥ व्यात्यासेन तदा प्रोक्तं स्वस्तिकं नाम मण्डलम् । मोटितमण्डलं \-\- प्रपदाभ्यां भुवि स्थित्वा जानुयुग्मेन संस्पृशेत् ॥ 270॥ क्रमाद् भूतलमेकैकं त्रिपताककरद्वयम् । कृत्वा तन्मोटितं नाम मण्डलं कथितं बुधैः ॥ 271॥ समसूचीमण्डलं \-\- पादाग्राभ्यां च जानुभ्यां भूतलं संस्पृशेद्यदि । मण्डलं समसूचीति कथितं पूर्वसूरिभिः ॥ 272॥ पार्श्वसूचीमण्डलम् \-\- स्थित्वा पादाग्रयुग्मेण जानुनैकेन पार्श्वतः । संस्पृशेद् भूतलं पार्श्व सूचीमण्डलमीरितम् ॥ 273॥ स्थानकभेदाः \-\- पादविन्यासभेदेन स्थानकं षड्विधं भवेत् । समपादं चैकपादं नागबन्धस्ततः परम् ॥ 274॥ ऐन्द्रं च गारुडं चैव ब्रह्मस्थानमिति क्रमात् । समपादस्थानं \-\- स्थितिः समाभ्यां पादाभ्यां समपादमिति स्मृतम् ॥ 275॥ विनियोगः \-\- पुष्पाञ्जलौ देवरूपे समपादं नियुज्यते । एकपादस्थानं \-\- जान्वाश्रित्य पदैकेन स्थितिः स्यादेकपादकम् ॥ 276॥ विनियोगः \-\- एकपादं त्विदं स्थानं निश्चले तपसि स्थितम् । नागबन्धस्थानं \-\- पादं पादेन संवेष्ट्य तथा पाणिं च पाणिना ॥ 277॥ स्थितिः स्यान्नागबन्धाख्या नागबन्धे प्रयुज्यते । ऐन्द्रकस्थानं \-\- पादमेकं समाकुञ्च्य स्थित्वाऽन्यपदजानुनी ॥ 278॥ उत्तानिते करं न्यस्य स्थितिरैन्द्रमितीरितम् । विनियोगः \-\- वासवे राजभावे च स्थानमैन्द्रं नियुज्यते ॥ 279॥ गरुडस्थानकं \-\- आलीढमण्डले पश्चादथ जानुतलं भुवि । संस्थाप्य पाणियुग्मेन वहन विरलमण्डलम् (?) ॥ 280॥ स्थितिस्तु गरुडस्थानं गरुडे विनियुज्यते । ब्रह्मस्थानं \-\- जानुपरि पदं न्यस्य पदस्योपरि जानु च ॥ 281॥ स्थितं यदि भवेद् ब्राह्मं जपादिषु नियुज्यते । उत्प्लवनभेदाः \-\- अथोत्प्लवनभेदानां लक्षणं परिकथ्यते ॥ 282॥ अलगं कर्तरी वाऽश्वोऽत्प्लवनं मोटितं तथा । कृपालगमिति ख्यातं पञ्चधोत्प्लवनं बुधैः ॥ 283॥ अलगोत्प्लवनं \-\- उत्प्लुत्य पार्श्वयुगलं कटिदेशे तु विन्यसेत् । बध्वा कराभ्यां शिखरौ अलगोत्प्लवनं भवेत् ॥ 284॥ उत्प्लवनकर्तरी \-\- उत्प्लुत्य प्रपदैः सव्यपादस्यैकस्य पृष्ठतः । कर्तरी विन्यसेदेषा स्यादुत्प्लुवनकर्तरी ॥ 285॥ अधोमुखं च शिखरं कटौ हस्तं न्यसेदिह । अश्वोत्प्लवनं \-\- पुरः पादं समुत्प्लुत्य पश्चात्पादं नियोजयेत् ॥ 286॥ करौ तु त्रिपताख्यौ कृत्वाऽश्वोत्प्लवनं भवेत् । मोटितोत्प्लवनं \-\- पर्यायपार्श्वोत्प्लवनं कर्तरीव तु मोटिता ॥ 287॥ त्रिपताके च करयोः कृत्वा शश्वत्प्रकाशनात् । कृपालगोत्प्लवनं \-\- पार्ष्णिमेकैकपादस्य कटौ पर्यायतो न्यसेत् ॥ 288॥ अर्धचन्द्रकलामध्ये न्यस्तमन्यत् कृपालगम् । भ्रमरीलक्षणं \-\- भ्रमर्या लक्षणान्यत्र वक्ष्ये लक्षणभेदतः ॥ 289॥ उत्प्लुतभ्रमरी चक्रभ्रमरी गरुडाभिधा । तथैकपादभ्रमरी कुञ्चितभ्रमरी तथा ॥ 290॥ आकाशभ्रमरी चैव तथाङ्गभ्रमरीति च । भ्रमर्यः सप्त विज्ञेया नाट्यशास्त्रविशारदैः ॥ 291॥ उत्प्लुभ्र्मरी \-\- स्थित्वा समाभ्यां पादाभ्यामुत्प्लुत्य भ्रामयेद्यदि । सर्वाङ्गमन्तराले स्यादुत्प्लुतभ्रमरी त्वसौ ॥ 292॥ चक्रन्नमरी \-\- भुवि पादौ मुहुः कर्षंस्त्रिपताकौ करौ वहन् । चक्रवद् भ्रमते यत्र सा चक्रभ्रमरी भवेत् ॥ 293॥ गरुडभ्रमरी \-\- तिर्यक् प्रसार्यैकपादं पश्चाज्जानु भुवि क्षिपेत् । सम्यक् प्रसार्य बाहू द्वौ भ्रामयेद् गरुडो भवेत् ॥ 294॥ एकपादभ्रमरी \-\- भ्रामयेदेकमेकेन पादं पादेन सत्वरम् । सा त्वेकपादभ्रमरी भवेदिति विनिश्चिता ॥ 295॥ कुञ्चितभ्रमरी \-\- निकुञ्च्य जानुभ्रमणं कुञ्चितभ्रमरी भवेत् । आकाशभ्रमरी \-\- उत्प्लुत्य पादौ विरलौ कृत्वा पादौ प्रसार्य च ॥ 296॥ भ्रामयेत् सकलं गात्रमाकाशभ्रमरी भवेत् । अङ्गभ्रमरी \-\- वितस्त्यन्तरितौ पादौ कृत्वाङ्गभ्रमणं तथा ॥ 297॥ तिठेद् यदि भवेदङ्गभ्रमरी भरतोदिता । चारिमेदाः \-\- अथात्र चारिभेदानां लक्षणं कथ्यते मया ॥ 298॥ आदौ तु चलनं प्रोक्तं पश्चाच्चङ्क्रमणं तथा । सरणं वेगिनी चैव कुट्टनं च ततः परम् ॥ 299॥ लुठितं लोलितं चैव ततो विषमसञ्चरः । चारिभेदा अमी अष्टौ प्रोक्ता भरतवेदिभिः ॥ 300॥ चलनचारि \-\- स्वस्थानात् स्वस्य पादस्य चलनाच्चलनं भवेत् । चङ्क्रमणं \-\- पादयोर्बाह्यपार्श्वाभ्यामुत्क्षिप्योत्क्षिष्य यत्नतः ॥ 301॥ गतिर्भवेच्चङ्क्रमणं वर्णितं नाट्यकोविदैः । सरणं \-\- चलनं तु जलूकावदेकेनान्यस्य पार्ष्णिना ॥ 302॥ तिर्यगाकर्षयेद् भूमिं कराभ्यां तु पताकिके । धृत्वा च गमनं यत्तु सरणं तदुदीरितम् ॥ 303॥ वेगिनी \-\- पार्ष्णिणा वा पदार्ग्रेण द्रुतं गत्या तु चालनम् । कराभ्यां चालपद्मे च त्रिपताके यथाक्रमम् ॥ 304॥ धृत्वा नटेद् यदि भवेद् वेगवत्त्वेन वेगिनी । कुट्टनं \-\- पाष्णिना वा पदाग्रेण समस्तेन तलेन वा ॥ 305॥ यत्ताडनं भूतलस्य कुट्टनं तदुदीरितम् । लुठितं \-\- स्वस्तिकस्थितिपादाग्रे कुट्टनाल्लुठितं भवेत् ॥ 306॥ ओलित \-\- पूर्ववत् कुट्टनं कृत्वा मन्दं मन्दमतः परम् । अस्पृष्टभूमेः पादस्य चालनं लोलितं भवेत् ॥ 307॥ विषमसञ्चरः \-\- वेष्टयित्वा दक्षिणेन वामं वामेन दक्षिणम् । क्रमेण पादं विन्यस्य भवेद् विषमसञ्चरः ॥ 308॥ गतिमेदाः \-\- अथात्र गतिभेदानां लक्षणं वक्ष्यते क्रमात् । हंसी मयूरी च मृगी गजलीला तुरङ्गिणी ॥ 309॥ सिंही भुजङ्गी मण्डूकी गतिर्वीरा च मानवी । दशैता गतयो ज्ञेया नाट्यशास्त्रविशारदैः ॥ 310॥ हँसीगतिः \-\- परिवर्त्य तनुं पार्श्वं वितस्त्यन्तरितं शनैः । एकैकं तत् पदं न्यस्य कपित्थं करयोर्वहन् ॥ 311॥ हंसवद्गमनं यत्तु सा हंसी गतिरीरिता । मयूरीगतिः \-\- प्रपदाभ्यां भूवि स्थित्वा कपित्थं करयोर्वहन् ॥ 312॥ एकैकजानुचलनान्मयूरी गतिरीरिता । मृगीगतिः \-\- मृगवद् गमनं वेगात् त्रिपताककरौ वहन् ॥ 313॥ पुरतः पार्श्वयोश्चैव यानं मृगगतिर्भवेत् । गजलीलागतिः \-\- पार्श्वयोस्तु पताकाभ्यां कराभ्यां विचरंस्ततः ॥ 314॥ समपादगतिर्मन्दं गजलीलेति विश्रुता । तुरङ्गिणीगतिः \-\- उत्क्षिप्य दक्षिणं पदमुल्लङ्घ्य च मुहुर्मुहुः ॥ 315॥ वामेण शिखरं धृत्वा दक्षिणेन पताकिकाम् । तुरङ्गिणी गतिः प्रोक्ता नृत्तशास्त्रविशारदैः ॥ 316॥ सिंहोगतिः \-\- पादाग्राभ्यां भुवि स्थित्वा पुर उत्प्लुत्य वेगतः । कराभ्यां शिखरं धृत्वा यानं सिंहगतिर्भवेत् ॥ 317॥ भुजङ्कीगतिः \-\- त्रिपताककरौ धृत्वा पाश्र्वयोरुभयोरपि । पूर्ववद्गमनं यत्तु सा भुजङ्गी गतिर्भवेत् ॥ 318॥ मण्डूकीगतिः \-\- कराभ्यां शिखरं धृत्वा किञ्चित् सिंहीसमा गतिः । मण्डूकी गतिरित्येषा प्रसिद्धा भरतागमे ॥ 319॥ वीरागतिः \-\- वामे तु शिखरं धृत्वा दक्षिणेन पताकिका । दूरादागमनं यत्तु वीरा गतिरुदीरिता ॥ 320॥ मानवीगतिः \-\- मण्डलाकारवद् भ्रान्त्या समागत्य मुहुर्मुहुः । वामं करं न्यस्य कटौ दक्षिणे कटकामुखम् ॥ 321॥ मानवी गतिरित्येषा प्रसिद्धा पूर्वसूरिभिः । मण्डलानि प्रयुक्तानि तवैवोत्प्लवनानि च ॥ 322॥ भ्रमर्यश्चैव चार्यश्च गतयश्च परस्परम् । एकैकभेदसम्बन्धादनन्तानि भवन्ति हि ॥ 326॥ एताश्च नर्तनविधौ शास्त्रतः सम्प्रदायतः । सतामनुग्रहेणैव विज्ञ यौ नान्यथा भुवि ॥ 324॥ उपरिष्टादुद्धृतांशः केवलं एम\-आख्यात\- पुस्तके मण्डलभेदेभ्यः प्रागधिको दृश्यते । अर्थ अष्टरसाः \-\- शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरीद्रो च रसा शृङ्गारः शुचिरुज्ज्वलः ॥ अवस्थाभेदाः \-\- श्रुत्यक्षिप्रीतिहृत्सङ्गाः सङ्कल्पो जागरस्तथा । तनुता चापि विषयनिवृत्तिश्चात्रपा तथा ॥ मोहो मूर्छा च मरणमित्यवस्थाः प्रपश्चताः । चक्षुःप्रीतिश्च चिन्ता च सङ्कल्पो गुणकीर्तनम् ॥ क्रियाद्वेषश्च तापश्च लज्जात्यागस्ततः परम् । उन्मादमूर्छामृतय इत्यवस्था स्मृताः परैः ॥ नयनैर्जनयेद् भावं भावात् स्पर्शं समाचरेत् । स्पर्शन द्रवमुत्पाद्य रतिं पश्चात् समाचरेत् ॥ चिन्ता \-\- किं करिष्यति किं ध्यायेत् क्वास्ते किं वक्वि भामिनी । इतीव मानसोत्कण्ठा सा चिन्ता परिकीर्तिता ॥ सङ्कल्पः \-\- यामि तामरविन्दार्क्षी पिवाम्यधरपल्लवम् । रमामि नितरां सार्धं तयेति सुट्टढं पुनः ॥ तां विना न हि जीवामि सैव मे परमं धनम् । इतः परं सा शरणमिति सङ्कल्प ईरितः ॥ गुणकीतनं \-\- एषा मौलिविभूषणं मृगदृशामेषा परं जीवनं तां त्यक्त्वा न हि किञ्चिदस्ति शरणं यूनां रसोल्लासिनी । सा भूषा भुवनस्य किम्पुनरियं वाचा पर जीवन\- मित्येवं प्रतिभाति या गुणनुतिः स्त्रीपुम्प्रभेदेऽपि सा ॥ क्रियाद्वेषः \-\- गच्छ गच्छसि चेतां तो नाहं कान्ता न मे पतिः । त्वं चेति कथनं यत्र कथनं द्वेष उच्यते ॥ तापः \-\- किं करोति सुमास्त्रो मां पञ्चभिबाणसञ्चयैः । तपत्यनन्तरं गात्रं तापोऽसौ परिकीर्तितः ॥ लज्जात्यागः \-\- दोर्भ्यां समाश्लिष्य पयोधरौ तौ प्रचुम्ब्य बिम्बाधरमायताक्ष्याः । सुखेन सुप्तः शयने निशायामुद्बोधितोऽहं चरणायुधेन ॥ उन्मादः \-\- चित्रे लिखितमालोक्य नायकं कञ्चनाङ्गना । परिरम्य दृढं दोर्भ्यां चुचुम्बे गण्डयोरमुम् ॥ मूर्छा \-\- यत्राङ्गनाया वैकल्यं पञ्चप्राणनिरोधनम् । असङ्गा याममात्रं सा मूर्छा वान्या मृतिर्न हि ॥ इति श्रीनन्दिकेश्वरविरचितं अभिनयदर्पणं समाप्तम् । ## Encoded by Ryan Armstrong ryanarm at gmail.com Proofread by Ryan Armstrong, Krithi Durbaka \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}