% Text title : amarakosho nAmaliNgA.anushAsan Chapter (kANDa) 2 % File name : amarfin2.itx % Category : amarakosha, major\_works % Location : doc\_z\_misc\_major\_works % Author : amarasin.ha % Transliterated by : Avinash Sathaye sohum at ms.uky.edu, Pramod, SV Ganesan % Proofread by : Avinash Sathaye sohum at ms.uky.edu, Pramod, SV Ganesan % Latest update : April 20, 1997 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Amarakosha Thesaurus Chapter 2 ..}## \itxtitle{.. amarakosha अथवा नामलिङ्गाऽनुशासनं काण्ड 2 ..}##\endtitles ## \centerline{amarakoshe dvitIyaM bhUmyAdikANDam |} \centerline{vargabhedAH|} (2\.0\.1) वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः (2\.0\.2) नृब्रह्मक्षत्रविट् शूद्रैः साङ्गोपाङ्गैरिहोदिताः \centerline{bhUmivargaH} (2\.1\.3) भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिता (2\.1\.4) धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः (2\.1\.5) सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा (2\.1\.6) गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही (2\.1\.7) विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा (2\.1\.8) भूतधात्री रत्नगर्भा जगती सागराम्बरा (2\.1\.9) मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका (2\.1\.10) उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका (2\.1\.11) ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली (2\.1\.12) समानौ मरुधन्वानौ द्वे खिलाप्रहते समे (2\.1\.13) त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् (2\.1\.14) लोकोऽयं भारतं वर्षम् शरावत्यास्तु योऽवधेः (2\.1\.15) देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः (2\.1\.16) प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः (2\.1\.17) आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः (2\.1\.18) नीवृज्जनपदो देशविषयौ tU.apavartanam (2\.1\.19) त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि (2\.1\.20) कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे (2\.1\.21) शाद्वलः शादहरिते सजम्बाले तु पङ्किलः (2\.1\.22) जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः (2\.1\.23) स्त्री शर्करा शर्करिलः शार्करः शर्करावति (2\.1\.24) देश एवादिमावेववमुन्नेयाः सिकतावति (2\.1\.25) देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः (2\.1\.26) स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् (2\.1\.27) सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान् (2\.1\.28) गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् (2\.1\.29) पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् (2\.1\.30) वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम् (2\.1\.31) अयनम् वर्त्म मार्गाध्वपन्थानः पदवी सृतिः (2\.1\.32) सरणिः पद्धतिः पद्या वर्तन्येकपदीति च (2\.1\.33) अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि (2\.1\.34) व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः (2\.1\.35) अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे (2\.1\.36) प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम् (2\.1\.37) गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम् (2\.1\.38) घण्टापथः संसरणं तत्पुरस्योपनिष्करम् (2\.1\.39) द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी (2\.1\.40) दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः । इति भूमिवर्गः \centerline{puravargaH|} (2\.2\.41) पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् । अथ पुरवर्गः (2\.2\.42) स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् (2\.2\.43) तच्छाखानगरं वेशो वेश्याजनसमाश्रयः (2\.2\.44) आपणस्तु निषद्यायां विपणिः पण्यवीथिका (2\.2\.45) रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम् (2\.2\.46) प्राकारो वरणः सालः प्राचीनं प्रातन्तो वृतिः (2\.2\.47) भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम् (2\.2\.48) गृहं गेहोदवसितं वेश्म सद्म निकेतनम् (2\.2\.49) निशान्तं पस्त्यसदनं भवनागारमन्दिरम् (2\.2\.50) गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः (2\.2\.51) वासः कुटी द्वयोः शाला सभा संजवनं त्विदम् (2\.2\.52) चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् (2\.2\.53) चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा (2\.2\.54) आवेशनं शिल्पिशाला प्रपा पानीयशालिका (2\.2\.55) मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम् (2\.2\.56) गर्भागारं वासगृहमरिष्टं सूतिकागृहम् (2\.2\.57) कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् (2\.2\.58) वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः (2\.2\.59) हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम् (2\.2\.60) सौधोऽस्त्री राजसदनमुपकार्योपकारिका (2\.2\.61) स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च (2\.2\.62) विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् (2\.2\.63) स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् (2\.2\.64) शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् (2\.2\.65) प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके (2\.2\.66) गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे (2\.2\.67) अधस्ताद्दारुणि शिला नासा दारुपरि स्थितम् (2\.2\.68) प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम् (2\.2\.69) वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः (2\.2\.70) गोपानसी तु वलभी छादने वक्रदारुणि (2\.2\.71) कपोतपालिकायां तु विटङ्कं पुंनपुंसकम् (2\.2\.72) स्त्री द्वार्द्वारं प्रतीहारः स्याद्धितर्दिस्तु वेदिका (2\.2\.73) तोरणोऽस्त्री बहिर्द्वारम् पुरद्वारं तु गोपुरम् (2\.2\.74) कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु (2\.2\.75) कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना (2\.2\.76) आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी (2\.2\.77) संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा (2\.2\.78) क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम् (2\.2\.79) समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् (2\.2\.80) ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे (2\.2\.81) घोष आभीरपल्ली स्यात्पक्कणः शबरालयः । इति पुरवर्गः \centerline{shailavargaH|} (2\.3\.82) महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः । अथ शैलवर्गः (2\.3\.83) अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः (2\.3\.84) लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ (2\.3\.85) अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः (2\.3\.86) हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः (2\.3\.87) गन्धमादनमन्ये च हेमकूटादयो नगाः (2\.3\.88) पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् (2\.3\.89) कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः (2\.3\.90) कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् (2\.3\.91) उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः (2\.3\.92) दरी तु कन्दरो वा स्त्री देवखातबिले गुहा (2\.3\.93) गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः (2\.3\.94) दन्तकास्तु बहिस्तिर्यक् प्रदेशान्निर्गता गिरेः (2\.3\.95) खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः (2\.3\.96) उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका (2\.3\.97) धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः (2\.3\.98) निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे । इति शैलवर्गः \centerline{vanauShadhivargaH|} (2\.4\.99) अटव्यरण्यं विपिनं गहनं काननं वनम् । अथ वनौषधिवर्गः (2\.4\.100) महारण्यमरण्यानी गृहारामास्तु निष्कुटाः (2\.4\.101) आरामः स्यादुपवनं कृत्रिमं वनमेव यत् (2\.4\.102) अमात्यगणिकागेहोपवने वृक्षवाटिका (2\.4\.103) पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् (2\.4\.104) स्यादेतदेव प्रमदवनमन्तःपुरोचितम् (2\.4\.105) वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः (2\.4\.106) वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि (2\.4\.107) वृक्षो महीरुहः शाखी विटपी पादपस्तरुः (2\.4\.108) अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः (2\.4\.109) वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः (2\.4\.110) ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः (2\.4\.111) वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली (2\.4\.112) प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः (2\.4\.113) फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु (2\.4\.114) स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः (2\.4\.115) अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता (2\.4\.116) लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि (2\.4\.117) नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः (2\.4\.118) अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः (2\.4\.119) समे शाखालते स्कन्धशाखाशाले शिफाजटे (2\.4\.120) शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता (2\.4\.121) शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः (2\.4\.122) सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् (2\.4\.123) काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् (2\.4\.124) निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ (2\.4\.125) पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् (2\.4\.126) पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् (2\.4\.127) वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् (2\.4\.128) आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु (2\.4\.129) क्षारको जालकं क्लीबे कलिका कोरकः पुमान् (2\.4\.130) स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम् (2\.4\.131) स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् (2\.4\.132) मकरन्दः पुष्परसः परागः सुमनोरजः (2\.4\.133) द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् (2\.4\.134) आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम् फले (2\.4\.135) बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् (2\.4\.136) पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले (2\.4\.137) विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला (2\.4\.138) बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः (2\.4\.139) अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः (2\.4\.140) तस्मिन्दधिफलः पुष्पफलदन्तशठावपि (2\.4\.141) उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः (2\.4\.142) कोविदारे चमरिकः कुद्दालो युगपत्रकः (2\.4\.143) सप्तपर्णो विशालत्वक् शारदो विषमच्छदः (2\.4\.144) आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः (2\.4\.145) आरेवतव्याधिघातकृतमालसुवर्णकाः (2\.4\.146) स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः (2\.4\.147) वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः (2\.4\.148) पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः (2\.4\.149) पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः (2\.4\.150) तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः (2\.4\.151) वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ (2\.4\.152) आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ (2\.4\.153) वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः (2\.4\.154) पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे (2\.4\.155) अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः (2\.4\.156) पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे (2\.4\.157) रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः (2\.4\.158) द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे (2\.4\.159) शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः (2\.4\.160) रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ (2\.4\.161) बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि (2\.4\.162) प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः (2\.4\.163) गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ (2\.4\.164) आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः (2\.4\.165) कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः (2\.4\.166) शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः (2\.4\.167) राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः (2\.4\.168) गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका (2\.4\.169) श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः (2\.4\.170) कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले (2\.4\.171) सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः (2\.4\.172) विकङ्कतः सुवावृक्षो ग्रन्थिलो व्याघ्रपादपि (2\.4\.173) ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका (2\.4\.174) तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके (2\.4\.175) काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके (2\.4\.176) गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ (2\.4\.177) तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ (2\.4\.178) श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ (2\.4\.179) क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः (2\.4\.180) तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च (2\.4\.181) तूलं च नीपप्रियककदम्बास्तु हरिप्रियः (2\.4\.182) वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु (2\.4\.183) गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः (2\.4\.184) प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके (2\.4\.185) सर्जकासनबन्धूकपुष्पप्रियकजीवकाः (2\.4\.186) साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्बरः (2\.4\.187) नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः (2\.4\.188) राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः (2\.4\.189) इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ (2\.4\.190) पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः (2\.4\.191) पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः (2\.4\.192) चिरबिल्वो नक्तमालः करजश्च करञ्जके (2\.4\.193) प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः (2\.4\.194) करञ्जभेदाः ष्ड्ग्रन्थो मर्कट्यङ्गारवल्लरी (2\.4\.195) रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः (2\.4\.196) गायत्री बालतनयः खदिरो दन्तधावनः (2\.4\.197) अरिमेदो विट्खदिरे कदरः खदिरे सिते (2\.4\.198) सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ (2\.4\.199) एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः (2\.4\.200) चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः (2\.4\.201) अल्पा शमी शमीरः स्याच्छमी सक्तुफला शिवा (2\.4\.202) पिण्डीतको मरुबकः श्वसनः करहाटकः (2\.4\.203) शल्यश्च मदने शक्रपादपः पारिभद्रकः (2\.4\.204) भद्रदारु द्रुकिलिमं पीतदारु च दारु च (2\.4\.205) पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः (2\.4\.206) पाटलिः पाटलामोघा काचस्थाली फलेरुहा (2\.4\.207) कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया (2\.4\.208) लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली (2\.4\.209) विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा (2\.4\.210) मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः (2\.4\.211) स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः (2\.4\.212) अमृता च वयःस्था च त्रिलिङ्गस्तु बिभीतकः (2\.4\.213) नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः (2\.4\.214) अभया त्वव्यथा पथ्या कायस्था पूतनामृता (2\.4\.215) करीतकी हैमवती चेतकी श्रेयसी शिवा (2\.4\.216) पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः (2\.4\.217) कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः (2\.4\.218) पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः (2\.4\.219) काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला (2\.4\.220) अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः (2\.4\.221) पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा (2\.4\.222) कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः (2\.4\.223) भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः (2\.4\.224) एतस्य कलिका गन्धफली स्यादथ केसरे (2\.4\.225) बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ (2\.4\.226) चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः (2\.4\.227) जया जयन्ती तर्कारी नादेयी वैजयन्तिका (2\.4\.228) श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका (2\.4\.229) जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका (2\.4\.230) एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले (2\.4\.231) कृष्णपाकफलाविग्नसुषेणाः करमर्दके (2\.4\.232) कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके (2\.4\.233) सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि (2\.4\.234) वेणी गरा गरी देवताडो जीमूत इत्यपि (2\.4\.235) श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका (2\.4\.236) भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा (2\.4\.237) शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा (2\.4\.238) सितासौ श्वेतसुरसा भूतवेश्यथ मागधी (2\.4\.239) गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका (2\.4\.240) अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता (2\.4\.241) सुमना मालती जातिः सप्तला नवमालिका (2\.4\.242) माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः (2\.4\.243) सहा कुमारी तरणिरम्लानस्तु महासहा (2\.4\.244) तत्र शोणे कुरबकस्तत्र पीते कुरकण्टकः (2\.4\.245) नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा (2\.4\.246) सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे (2\.4\.247) पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः (2\.4\.248) ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् (2\.4\.249) प्रतिहासशतप्रासचण्डातहयमारकाः (2\.4\.250) करवीरे करीरे तु क्रकरग्रन्थिलावुभौ (2\.4\.251) उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः (2\.4\.252) मातुलो मदनश्चास्य फले मातुलपुत्रकः (2\.4\.253) फलपूरो बीजपूरो रुचको मातुलुङ्गके (2\.4\.254) समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः (2\.4\.255) जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ (2\.4\.256) सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः (2\.4\.257) अर्काह्ववसुकास्फोटगणरूपविकीरणाः (2\.4\.258) मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ (2\.4\.259) शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः (2\.4\.260) वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि (2\.4\.261) वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता (2\.4\.262) जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि (2\.4\.263) मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा (2\.4\.264) मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि (2\.4\.265) पाटाम्बष्टा viddhakarnNI स्थापनी श्रेयसी रसा (2\.4\.266) एकाष्टीला पापचेली प्राचीना वनतिक्तिका (2\.4\.267) कटुः कटम्भराशोकरोहिणी कटुरोहिणी (2\.4\.268) मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी (2\.4\.269) आत्मगुप्ताजहाव्यण्डा कण्डूरा प्रावृषायणी (2\.4\.270) ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी (2\.4\.271) चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृशा (2\.4\.272) प्रत्यक्ष्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि (2\.4\.273) अपामार्गः शैखरिको धामार्गवमयूरकौ (2\.4\.274) प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी (2\.4\.275) हञ्जिका ब्राह्मणी पद्मा भर्गी ब्राह्मणयष्टिका (2\.4\.276) अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः (2\.4\.277) मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका (2\.4\.278) मण्डूकपर्णी मण्डीरी भण्डी योजनवल्ल्यपि (2\.4\.279) यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः (2\.4\.280) रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा (2\.4\.281) पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका (2\.4\.282) क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनी गुहा (2\.4\.283) निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका (2\.4\.284) प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि (2\.4\.285) नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका (2\.4\.286) रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी (2\.4\.287) अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका (2\.4\.288) कालमेषी कृष्णफली बाकुची पूतिफल्यपि (2\.4\.289) कृष्णोपकुल्या वैदेही मागधी चपला कणा (2\.4\.290) उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली (2\.4\.291) कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् (2\.4\.292) चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला (2\.4\.293) पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः (2\.4\.294) गोकण्टको गोक्षुरको वनशृन्ङ्गाट इत्यपि (2\.4\.295) विश्वा विषा प्रतिविषातिविषोपविषारुणा (2\.4\.296) शृन्गी महौषधं चाथ क्षीरावी दुग्धिका समे (2\.4\.297) शतमूली बहुसुताभीरूरिन्दीवरी वरी (2\.4\.298) ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी (2\.4\.299) अहेरुरथ पीतद्रुकालीयकहरिद्रवः (2\.4\.300) दार्वी पचंपचा दारुहरिद्रा पर्जनीत्यपि (2\.4\.301) वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका (2\.4\.302) शुक्ला हैमवती वैध्यमातृसिंह्यौ तु वाशिका (2\.4\.303) वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः (2\.4\.304) आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता (2\.4\.305) इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः (2\.4\.306) शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः (2\.4\.307) मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा (2\.4\.308) समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला (2\.4\.309) तण्डुलश्च कृमिघ्नश्च विडङ्गं पुंनपुंसकम् (2\.4\.310) बला वाट्यालका घण्टारवा तु शणपुष्पिका (2\.4\.311) मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च (2\.4\.312) सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् (2\.4\.313) त्रिभण्डी रोचनी श्यामापालिन्ध्यौ तु सुषेणिका (2\.4\.314) काला मसूरविदलार्धचन्द्रा कालमेषिका (2\.4\.315) मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका (2\.4\.316) विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी तु या सिता (2\.4\.317) अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका (2\.4\.318) लाङ्गली शारदी तोयपिप्पली शकुलादनी (2\.4\.319) खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः (2\.4\.320) गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा (2\.4\.321) योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे (2\.4\.322) कदली वारणबुसा रम्भा मोचांशुमत्फला (2\.4\.323) काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि (2\.4\.324) वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी (2\.4\.325) नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली (2\.4\.326) नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा (2\.4\.327) विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा (2\.4\.328) तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च (2\.4\.329) भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृशः (2\.4\.330) गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका (2\.4\.331) धामार्गवो घोशकः स्यान्महाजाली स पीतकः 883 (2\.4\.332) ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका (2\.4\.333) स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका (2\.4\.334) गोधापदी तु सुवहा मुसली तालमूलिका (2\.4\.335) अजशृङ्गी विषाणी स्याद्गोजिह्वादार्विके समे (2\.4\.336) ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा (2\.4\.337) हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी (2\.4\.338) एलावालुकमैलेयं सुगन्धि हरिवालुकम् (2\.4\.339) वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू (2\.4\.340) बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च (2\.4\.341) कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु (2\.4\.342) शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा (2\.4\.343) गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा (2\.4\.344) महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च (2\.4\.345) अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका (2\.4\.346) पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा (2\.4\.347) सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः (2\.4\.348) व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् (2\.4\.349) शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः (2\.4\.350) झटामलाज्झटा ताली शिवा तामलकीति च (2\.4\.351) प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः (2\.4\.352) कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी (2\.4\.353) चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः (2\.4\.354) व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् (2\.4\.355) सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली (2\.4\.356) धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी (2\.4\.357) शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी (2\.4\.358) काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे (2\.4\.359) कुटन्नटं दाशपुरं वानेयं परिपेलवम् (2\.4\.360) प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च (2\.4\.361) ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे (2\.4\.362) मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः (2\.4\.363) समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि (2\.4\.364) तपस्विनी जटामांसी जटिला लोमशामिषी (2\.4\.365) त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् (2\.4\.366) कर्चूरको द्राविडकः काल्पको वेधमुख्यकः (2\.4\.367) ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् (2\.4\.368) शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः (2\.4\.369) विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका (2\.4\.370) स्याद्दक्षगन्धा छगलान्त्रयावेगी वृद्धदारकः (2\.4\.371) जुङ्गो ब्रह्मी तु मत्स्याक्षी वयःस्था सोमवल्लरी (2\.4\.372) पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती (2\.4\.373) हयपुच्छी तु काम्बोजी माषपर्णी महासहा (2\.4\.374) तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि (2\.4\.375) बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका (2\.4\.376) एलापर्णी तु सुवहा रास्ना युक्तरसा च सा (2\.4\.377) चाङ्गेरी चुक्रिका दन्तशटाम्बष्ठाम्ललोणिका (2\.4\.378) सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि (2\.4\.379) नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि (2\.4\.380) जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा (2\.4\.381) कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः (2\.4\.382) किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला (2\.4\.383) विमला सातला भूरिफेना चर्मकषेत्यपि (2\.4\.384) वायसोली स्वादुरसा वयःस्थाथ मकूलकः (2\.4\.385) निकुम्भो दन्तिका प्रत्यक्ष्रेण्युदुम्बरपर्ण्यपि (2\.4\.386) अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका (2\.4\.387) मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे (2\.4\.388) अव्यथातिचरा पद्मा चारटी पद्मचारिणी (2\.4\.389) काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि (2\.4\.390) प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चकमर्दकः (2\.4\.391) पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः (2\.4\.392) लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम् (2\.4\.393) लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः (2\.4\.394) पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम् (2\.4\.395) स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि (2\.4\.396) पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता (2\.4\.397) वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका (2\.4\.398) विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि (2\.4\.399) मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी (2\.4\.400) शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः (2\.4\.401) अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी (2\.4\.402) तस्यां कटंभरा राजबला भद्रबलेत्यपि (2\.4\.403) जनी जतूका रजनी जतुकृच्चक्रवर्तिनी (2\.4\.404) संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि (2\.4\.405) कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः (2\.4\.406) सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः (2\.4\.407) कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ (2\.4\.408) इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे (2\.4\.409) चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी (2\.4\.410) अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला (2\.4\.411) कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका (2\.4\.412) वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका (2\.4\.413) सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता (2\.4\.414) गोलोमी शतवीर्या च गण्डाली शकुलाक्षका (2\.4\.415) कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् (2\.4\.416) स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा (2\.4\.417) वंशे त्वक्सारकर्मारत्वाचिसारतृणध्वजाः (2\.4\.418) शतपर्वा यवफलो वेणुमस्करतेजनाः 970 (2\.4\.419) वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः (2\.4\.420) ग्रन्थिर्ना पर्वपरुशी गुन्द्रस्तेजनकः शरः (2\.4\.421) नडस्तु धमनः पोटकलोऽथो काशमस्त्रियाम् (2\.4\.422) इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः (2\.4\.423) रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः (2\.4\.424) स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् (2\.4\.425) अभयं नलदं सेव्यममृणालं जलाशयम् (2\.4\.426) लामज्जकं लघुलयमवदाहेष्टकापथे (2\.4\.427) नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि (2\.4\.428) अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् 980 (2\.4\.429) पौरसौगन्धिकध्यामदेवेजग्धकरौहिषम् (2\.4\.430) छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे (2\.4\.431) शष्पं बालतृणम् घासो यवसं तृणमर्जुनम् (2\.4\.432) तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः (2\.4\.433) तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली (2\.4\.434) घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु (2\.4\.435) फलमुद्वेगमेते च हिन्तालसहितास्त्रयः (2\.4\.436) खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः इति वनौषधिवर्गः अथ सिंहादि वर्गः (2\.4\.437) सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः (2\.4\.438) कण्टीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः (2\.4\.439) पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः (2\.4\.440) शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः 990 (2\.4\.441) वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः (2\.4\.442) दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि (2\.4\.443) कपिप्लवंगप्लवगशाखामृगवलीमुखाः (2\.4\.444) मर्कटो वानरः कीशो वनौका अथ भल्लुके (2\.4\.445) ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ (2\.4\.446) लुलायो महिषो वाहाद्विषत्कासरसैरिभाः (2\.4\.447) स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः (2\.4\.448) शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः (2\.4\.449) ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् (2\.4\.450) त्रयो गौधेरगौधारगौधेया गोधिकात्मजे 1000 (2\.4\.451) श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् (2\.4\.452) वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः (2\.4\.453) मृगे कुरङ्गवातायुहरिणाजिनयोनयः (2\.4\.454) ऐणेयमेण्याश्चर्माध्यमेणस्यैणमुभे त्रिषु (2\.4\.455) कदली कन्दली चीनश्चमूरुप्रियकावपि (2\.4\.456) समूरुश्चेति हरिणा अमी अजिनयोनयः (2\.4\.457) कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः (2\.4\.458) गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः (2\.4\.459) गन्धर्वः शरभो रामः सृमरो गवयः शशः (2\.4\.460) इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः 1010 (2\.4\.461) अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः (2\.4\.462) उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका (2\.4\.463) चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका (2\.4\.464) सरटः कृकलासः स्यान्मुसली गृहगोधिका (2\.4\.465) लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः (2\.4\.466) नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे (2\.4\.467) वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके (2\.4\.468) पारावतः कलरवः कपोतोऽथ शशादनः (2\.4\.469) पत्री श्येन उलूकस्तु वायसारातिपेचकौ (2\.4\.470) दिवान्धः कौशिको घूको दिवाभीतो निशाटनः (2\.4\.471) व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः (2\.4\.472) लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः (2\.4\.473) कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः 1020 (2\.4\.474) दार्वाघाटोऽथ सारङ्गः स्तोककश्चातकः समाः (2\.4\.475) कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः (2\.4\.476) चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः (2\.4\.477) पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा (2\.4\.478) कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ (2\.4\.479) वनप्रियः परभृतः कोकिलः पिक इत्यपि (2\.4\.480) काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः (2\.4\.481) ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि (2\.4\.482) स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः (2\.4\.483) द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः (2\.4\.484) आतापिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ 1030 (2\.4\.485) क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः (2\.4\.486) कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः (2\.4\.487) कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ (2\.4\.488) हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः (2\.4\.489) राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः (2\.4\.490) मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः (2\.4\.491) शरारिराटिराडिश्च बलाका बिसकण्ठिका (2\.4\.492) हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा (2\.4\.493) जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका (2\.4\.494) वर्वणा मक्षिका नीला सरघा मधुमक्षिका 1040 (2\.4\.495) पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका (2\.4\.496) दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः (2\.4\.497) भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः (2\.4\.498) समौ पतङ्गशलभौ खध्योतो ज्योतिरिङ्गणः (2\.4\.499) मधुव्रतो मधुकरो मधुलिण्मधुपालिनः (2\.4\.500) द्विरेफपुष्पलिड् भृङ्ग षट्पद भ्रमरालयः (2\.4\.501) मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक् (2\.4\.502) शिखावलः शिखी केकी मेघनादानुलास्यपि (2\.4\.503) केका वाणी मयूरस्य समौ चन्द्रकमेचकौ (2\.4\.504) शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके (2\.4\.505) खगे विहङ्गविहगविहङ्गमविहायसः (2\.4\.506) शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः (2\.4\.507) पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः (2\.4\.508) नगौकोवाजिविकिरविविष्किरपतत्रयः (2\.4\.509) नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसंगमाः (2\.4\.510) तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः (2\.4\.511) तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः (2\.4\.512) कोयष्टिकष् टिट्टिभको वर्तको वर्तिकादयः (2\.4\.513) गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् (2\.4\.514) स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ (2\.4\.515) प्रडीनोड्डीनसँडीनान्येताः खगगतिक्रियाः (2\.4\.516) पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् (2\.4\.517) पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः (2\.4\.518) स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम् (2\.4\.519) समूहे निवहव्यूहसंदोहविसरव्रजाः (2\.4\.520) स्तोमौघनिकरत्रातवारसंघातसंचयाः (2\.4\.521) समुदायः समुदयः समवायश्च यो गणः (2\.4\.522) स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् (2\.4\.523) वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः (2\.4\.524) सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् (2\.4\.525) पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् (2\.4\.526) स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् (2\.4\.527) कापोतशौकमायूरतैत्तिरादीनि तद्गणे (2\.4\.528) गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते । इति सिंहादिवर्गः (2\.5\.529) मनुष्या मानुषा मर्त्या मनुजा मानवा नराः । अथ मनुष्यवर्गः (2\.5\.530) स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः (2\.5\.531) स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः (2\.5\.532) प्रतीपदर्शिनी वामा वनिता महिला तथा (2\.5\.533) विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना (2\.5\.534) प्रमदा मानिनी कान्ता ललना च नितम्बिनी (2\.5\.535) सुन्दरी रमणी रामा कोपना सैव भामिनी (2\.5\.536) वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी (2\.5\.537) कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः (2\.5\.538) पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी (2\.5\.539) भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी (2\.5\.540) पुरंध्री सुचरित्रा तु सती साध्वी पतिव्रता (2\.5\.541) कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा (2\.5\.542) पतिंवरा च वर्याथ कुलस्त्री कुलपालिका (2\.5\.543) कन्या कुमारी गौरी तु नग्निकाऽनागतार्तवा (2\.5\.544) स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे (2\.5\.545) समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी (2\.5\.546) इच्छावती कामुका स्याद् वृषस्यन्ती तु कामुकी (2\.5\.547) कान्तार्थिनी तु या याति संकेतं साभिसारिका (2\.5\.548) पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी (2\.5\.549) स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना (2\.5\.550) अवीरा निष्पतिसुता विश्वस्ताविधवे समे (2\.5\.551) आलिः सखी वयस्याथ पतिवत्नी सभर्तृका (2\.5\.552) वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती (2\.5\.553) शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च (2\.5\.554) आभीरी तु महाशूद्री जातिपुंयोगयोः समा (2\.5\.555) अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि (2\.5\.556) उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः (2\.5\.557) आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा (2\.5\.558) उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा (2\.5\.559) वीरपत्नी वीरभार्या वीरमाता तु वीरसूः (2\.5\.560) जातापत्या प्रजाता च प्रसूता च प्रसूतिका (2\.5\.561) स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे (2\.5\.562) कात्यायन्यर्धवृद्धा या काषायवसनाऽधवा (2\.5\.563) सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका (2\.5\.564) असिक्नी स्यादवृद्धा या प्रेष्याऽन्तःपुरचारिणी (2\.5\.565) वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः (2\.5\.566) सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे (2\.5\.567) विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला (2\.5\.568) स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि (2\.5\.569) ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् (2\.5\.570) श्रद्धालुर्दोहदवती निष्कला विगतार्तवा (2\.5\.571) आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी (2\.5\.572) गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे (2\.5\.573) पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः (2\.5\.574) स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी (2\.5\.575) कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः (2\.5\.576) सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः (2\.5\.577) पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः (2\.5\.578) सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः (2\.5\.579) अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः (2\.5\.580) कौलटेरः कौलतेयो भिक्षुकी तु सती यदि (2\.5\.581) तदा कौलटिनेयोऽस्याः कौलतेयोऽपि चात्मजः (2\.5\.582) आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी (2\.5\.583) आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे (2\.5\.584) स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता (2\.5\.585) जनयित्री प्रसूर्माता जननी भगिनी स्वसा (2\.5\.586) ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा (2\.5\.587) भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् (2\.5\.588) प्रजावती भ्रातृजाया मातुलानी तु मातुली (2\.5\.589) पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः (2\.5\.590) पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः (2\.5\.591) श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ (2\.5\.592) स्वस्रीयो भागिनेयः स्याज्जमाता दुहितुः पतिः (2\.5\.593) पितामहः पितृपिता तत्पिता प्रपितामहः (2\.5\.594) मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः (2\.5\.595) समानोदर्यसोदर्यसगर्भ्यसहजाः समाः (2\.5\.596) सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः (2\.5\.597) ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः (2\.5\.598) धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ (2\.5\.599) अमृते जारजः कुण्डो मृते भर्तरि गोलकः (2\.5\.600) भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ (2\.5\.601) मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ (2\.5\.602) श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च (2\.5\.603) दंपती जंपती जायापती भार्यापती च तौ (2\.5\.604) गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् (2\.5\.605) सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ (2\.5\.606) तृतीयाप्रकृतिः शण्ढः क्लीबः पण्डो नपुंसके (2\.5\.607) शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे (2\.5\.608) स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम् (2\.5\.609) पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा (2\.5\.610) स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी (2\.5\.611) बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा (2\.5\.612) प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि (2\.5\.613) वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः (2\.5\.614) जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः (2\.5\.615) अमांसो दुर्बलश्छातो balavAnmA.nsalo.n.asalaH (2\.5\.616) तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः (2\.5\.617) अवटीटोऽवनाटश्चावभ्रटो नतनासिके (2\.5\.618) केशवः केशिकः केशी वलिनो वलिभः समौ (2\.5\.619) विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः (2\.5\.620) खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः (2\.5\.621) खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः (2\.5\.622) ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः (2\.5\.623) स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः (2\.5\.624) पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते (2\.5\.625) वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः (2\.5\.626) जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः (2\.5\.627) अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया (2\.5\.628) भेषजौषधभैषज्यान्यगदो जायुरित्यपि (2\.5\.629) स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः (2\.5\.630) क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः (2\.5\.631) स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् (2\.5\.632) शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका (2\.5\.633) किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका (2\.5\.634) कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम् (2\.5\.635) व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् (2\.5\.636) कोठो मण्डलकं कुश्ठश्वित्रे दुर्नामकार्शसी (2\.5\.637) आनाहस्तु निबन्धः स्याद्ग्रहणीरुक्प्रवाहिका (2\.5\.638) प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः (2\.5\.639) व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः (2\.5\.640) श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः (2\.5\.641) अश्मरी मूत्रकृच्छ्रम् स्यात्पूर्वे शुक्रावधेस्त्रिषु (2\.5\.642) रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके (2\.5\.643) वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् (2\.5\.644) ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः (2\.5\.645) आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ (2\.5\.646) दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः (2\.5\.647) वातकी वातरोगी स्यात्सातिसारोऽतिसारकी (2\.5\.648) स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी (2\.5\.649) उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी (2\.5\.650) न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ (2\.5\.651) विलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ (2\.5\.652) शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च (2\.5\.653) मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा (2\.5\.654) पिशितं तरसं मांसं पललं क्र्व्यमामिषम् (2\.5\.655) उत्ततप्तं शुश्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् (2\.5\.656) रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् (2\.5\.657) बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा (2\.5\.658) पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा (2\.5\.659) तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् (2\.5\.660) अन्त्रं पुरीतगुल्मस्तु प्लीहा पुंस्यथ वस्नसा (2\.5\.661) स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे (2\.5\.662) सृणिका स्यन्दनी लाला दूषिका नेत्रयोर्मलम् (2\.5\.663) नासामलं तु सिंघाणं पिञ्जूषं कर्णयोर्मलम् (2\.5\.664) मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् (2\.5\.665) पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ (2\.5\.666) स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च (2\.5\.667) स्याच्छरीरास्थ्नि कंकालः पृष्ठास्थ्नि तु कशेरुका (2\.5\.668) शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका (2\.5\.669) अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् (2\.5\.670) गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः (2\.5\.671) कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः (2\.5\.672) पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् (2\.5\.673) तद् ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः (2\.5\.674) जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् (2\.5\.675) सक्थि क्लीबे पुमानूरुस्तत्संधिः पुंसि वङ्क्षणः (2\.5\.676) गुदं त्वपानं पायुर्ना बस्तिर्नाभेरधो द्वयोः (2\.5\.677) कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती (2\.5\.678) पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः (2\.5\.679) कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे (2\.5\.680) स्त्रियाम् स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः (2\.5\.681) भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी (2\.5\.682) मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् (2\.5\.683) पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ (2\.5\.684) चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् (2\.5\.685) उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः (2\.5\.686) स्कन्धो भुजशिरोंसोऽस्त्री संधी तस्यैव जत्रुणी (2\.5\.687) बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः (2\.5\.688) मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः (2\.5\.689) भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः (2\.5\.690) अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः (2\.5\.691) मणीबन्धादाकनिष्ठं करस्य करभो बहिः (2\.5\.692) पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी (2\.5\.693) अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी (2\.5\.694) मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात् (2\.5\.695) पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् (2\.5\.696) प्रादेशतालगोकर्णास्तर्जन्यादियुते तते (2\.5\.697) अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः (2\.5\.698) पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ (2\.5\.699) द्वौ संहतौ संहततलप्रतलौ वामदक्षिणौ (2\.5\.700) पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान् (2\.5\.701) प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया (2\.5\.702) स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना (2\.5\.703) व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगनन्तरम् (2\.5\.704) ऊर्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु (2\.5\.705) कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि (2\.5\.706) कम्बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका (2\.5\.707) वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् (2\.5\.708) क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका (2\.5\.709) ओष्ठाधरौ तु रदनच्छदौ दशनवाससी (2\.5\.710) अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः (2\.5\.711) रदना दशना दन्ता रदास्तालु तु काकुदम् (2\.5\.712) रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी (2\.5\.713) ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ (2\.5\.714) कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका (2\.5\.715) लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी (2\.5\.716) दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च (2\.5\.717) अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने (2\.5\.718) कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः (2\.5\.719) उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् (2\.5\.720) चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः (2\.5\.721) तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः (2\.5\.722) ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः (2\.5\.723) कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः (2\.5\.724) शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा (2\.5\.725) वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे (2\.5\.726) पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे (2\.5\.727) तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे (2\.5\.728) आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् (2\.5\.729) दशैते त्रिष्वलंकर्ताऽलंकरिष्णुश्च मण्डितः (2\.5\.730) प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः (2\.5\.731) विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया (2\.5\.732) अलंकारस्त्वाभरणं परिष्कारो विभूषणम् (2\.5\.733) मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम् (2\.5\.734) चूदामणिः शिरोरत्नं तरलो हारमध्यगः (2\.5\.735) वालपाश्या पारितथ्या पत्रपाश्या ललाटिका (2\.5\.736) कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् (2\.5\.737) ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका (2\.5\.738) स्वर्णैः प्रालम्बिकाऽथोरःसूत्रिका मौक्तिकैः कृता (2\.5\.739) हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका (2\.5\.740) हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः (2\.5\.741) अर्धहारो माणवक एकावल्येकयष्टिका (2\.5\.742) सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः (2\.5\.743) आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् (2\.5\.744) केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका (2\.5\.745) साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् (2\.5\.746) स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा (2\.5\.747) क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु (2\.5\.748) पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् (2\.5\.749) हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका (2\.5\.750) त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु (2\.5\.751) वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् (2\.5\.752) कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् (2\.5\.753) अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे (2\.5\.754) तस्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् (2\.5\.755) पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम् (2\.5\.756) क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु (2\.5\.757) स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः (2\.5\.758) दैर्घ्यमायाम आरोहः परिणाहो विशालता (2\.5\.759) पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ (2\.5\.760) वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् (2\.5\.761) सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः (2\.5\.762) निचोलः प्रच्छदपटः समौ रल्लककम्बलौ (2\.5\.763) अन्तरीयोपसंव्यानपरिधानान्यधोंशुके (2\.5\.764) द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा (2\.5\.765) संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम् (2\.5\.766) नीशारः स्यात्प्रावरणे हिमाऽनिलनिवारणे (2\.5\.767) अर्धोरुकं वरस्त्रीणां स्याच्छण्डातकमस्त्रियाम् (2\.5\.768) स्यात् त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् (2\.5\.769) अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि (2\.5\.770) प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा (2\.5\.771) परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा (2\.5\.772) उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः (2\.5\.773) स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् (2\.5\.774) अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे (2\.5\.775) तमालपत्रतिलकचित्रकाणि विशेषकम् (2\.5\.776) द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम् (2\.5\.777) काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने (2\.5\.778) रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् (2\.5\.779) लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः (2\.5\.780) लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् (2\.5\.781) कालीयकं च कालानुसार्यं चाथ समार्थकम् (2\.5\.782) वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम् (2\.5\.783) कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत् (2\.5\.784) यक्षधूपः सर्जरसो रालसर्वरसावपि (2\.5\.785) बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ (2\.5\.786) तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः (2\.5\.787) श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ (2\.5\.788) मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् (2\.5\.789) कङ्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् (2\.5\.790) तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् (2\.5\.791) तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् (2\.5\.792) कुचन्दनं चाथ जातीकोशजातीफले समे (2\.5\.793) कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः (2\.5\.794) गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् (2\.5\.795) चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु (2\.5\.796) संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् (2\.5\.797) माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः (2\.5\.798) प्रभ्रष्तकं शिखालम्बि पुरोन्यस्तं ललामकम् (2\.5\.799) प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् (2\.5\.800) यत्तिर्यक् क्षिप्तमुरसि शिखास्वापीडशेखरौ (2\.5\.801) रचना स्यात्परिस्यन्द आभोगः परिपूर्णता (2\.5\.802) उपधानं तूपबर्हः शय्यायां शयनीयवत् (2\.5\.803) शयनं मञ्चपर्यङ्कपल्यङ्काः खट्व्या समाः (2\.5\.804) गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् (2\.5\.805) समुद्गकः संपुटकः प्रतिग्राहः पतद्ग्रहः (2\.5\.806) प्रसाधनी कङ्कतिका पिष्टातः पटवासकः (2\.5\.807) दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम् । इति मनुष्यवर्गः (2\.6\.808) संततिर्गोत्रजननकुलान्यभिजनान्वयौ । अथ ब्रह्मवर्गः (2\.6\.809) वंशोऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः (2\.6\.810) विप्रक्षत्रियविट् शूद्राश्चातुर्वर्ण्यमिति स्मृतम् (2\.6\.811) राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः (2\.6\.812) महाकुलकुलीनार्यसभ्यसज्जनसाधवः (2\.6\.813) ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये (2\.6\.814) आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः (2\.6\.815) विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः (2\.6\.816) विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः (2\.6\.817) धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः (2\.6\.818) धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः (2\.6\.819) दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ (2\.6\.820) मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि (2\.6\.821) वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि (2\.6\.822) नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः (2\.6\.823) चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ (2\.6\.824) उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः (2\.6\.825) मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती (2\.6\.826) यष्टा च यजमानश्च स सोमवति दीक्षितः (2\.6\.827) इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् (2\.6\.828) स गीर्पतीष्टया स्थपतिः सोमपीथी तु सोमपाः (2\.6\.829) सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः (2\.6\.830) अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः (2\.6\.831) लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते (2\.6\.832) छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः (2\.6\.833) एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः (2\.6\.834) सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् (2\.6\.835) पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् (2\.6\.836) उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः (2\.6\.837) यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः (2\.6\.838) पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः (2\.6\.839) एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः (2\.6\.840) समज्या परिषद्गोष्ठी सभासमितिसंसदः (2\.6\.841) आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः (2\.6\.842) प्राग्वंशः प्राग् हविर्गेहात्सदस्या विधिदर्शिनः (2\.6\.843) सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते (2\.6\.844) अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् (2\.6\.845) आग्नीग्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते (2\.6\.846) वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे (2\.6\.847) चषालो यूपकटकः कुम्बा सुगहना वृतिः (2\.6\.848) यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः (2\.6\.849) दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः (2\.6\.850) अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः (2\.6\.851) समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः (2\.6\.852) यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते (2\.6\.853) तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया (2\.6\.854) ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने (2\.6\.855) गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् (2\.6\.856) आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः (2\.6\.857) धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा (2\.6\.858) पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् (2\.6\.859) हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम् (2\.6\.860) ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः (2\.6\.861) उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः (2\.6\.862) परम्पराकम् शमनं प्रोक्षणं च वधार्थकम् (2\.6\.863) वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते (2\.6\.864) सांनाय्यं हविरग्नौ तु हुतं त्रिषु वषट् कृतम् (2\.6\.865) दीक्षान्तोऽवभृतो यज्ञे तत्कर्मार्हं तु यज्ञियम् (2\.6\.866) त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत् (2\.6\.867) अमृतं विघसो यज्ञशेषभोजनशेषयोः (2\.6\.868) त्यागो विहापितं दानमुत्सर्जनविसर्जने (2\.6\.869) विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् (2\.6\.870) प्रादेशनं निर्वपणमपवर्जनमंहतिः (2\.6\.871) म्र्तार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् (2\.6\.872) पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शस्त्रतः (2\.6\.873) अन्वाहार्यं mAsike.n.asho.aShTamo.ahnaH कुतपोऽस्त्रियाम् (2\.6\.874) पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा (2\.6\.875) सनिस्त्वध्येषणा याञ्चाऽभिशस्तिर्याचनार्थना (2\.6\.876) षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि (2\.6\.877) क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि (2\.6\.878) स्युरावेशिक आगन्तुरतिथिर्ना गृहागते (2\.6\.879) प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम् (2\.6\.880) पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः (2\.6\.881) वरिवस्या तु शुश्रूषा परिचर्याप्युपासना (2\.6\.882) व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः (2\.6\.883) उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् (2\.6\.884) प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः (2\.6\.885) वाल्मीकश्चाथ गाधेयो विश्वामित्रश्च कौशिकः (2\.6\.886) व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः (2\.6\.887) आनुपूर्वी स्त्रियां वावृत्परिपाठी अनुक्रमः (2\.6\.888) पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः (2\.6\.889) नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् (2\.6\.890) औपवस्तं तूपवासः विवेकः पृथगात्मता (2\.6\.891) स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः (2\.6\.892) पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः (2\.6\.893) ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ (2\.6\.894) मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः (2\.6\.895) संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः (2\.6\.896) समे तु पादग्रहणमभिवादनमित्युभे (2\.6\.897) भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी (2\.6\.898) तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः (2\.6\.899) तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः (2\.6\.900) ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती (2\.6\.901) ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते (2\.6\.902) यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ (2\.6\.903) स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः (2\.6\.904) पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः (2\.6\.905) पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः (2\.6\.906) अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं बृषी (2\.6\.907) अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् (2\.6\.908) स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा (2\.6\.909) सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् (2\.6\.910) दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् (2\.6\.911) शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः (2\.6\.912) नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् (2\.6\.913) क्षौरम् तु भद्राकरणं मुण्डनं वपनं त्रिषु (2\.6\.914) कक्षापटी च कौपीनं शाटी च स्त्रीति लक्ष्यतः (2\.6\.915) उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे (2\.6\.916) प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् (2\.6\.917) अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् (2\.6\.918) मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् (2\.6\.919) स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि (2\.6\.920) देवभूयादिकं tadvatk.chChaM सान्तपनादिकम् (2\.6\.921) संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा (2\.6\.922) नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना (2\.6\.923) व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः (2\.6\.924) धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः (2\.6\.925) सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च (2\.6\.926) अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् (2\.6\.927) परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् (2\.6\.928) परिवित्तिस्तु तज्जायान्विवाहोपयमौ समौ (2\.6\.929) तथा परिणयोद्वाहोपयामाः पाणिपीडनम् (2\.6\.930) व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् (2\.6\.931) त्रिवर्गोधर्मकामार्थैश्चतुर्वर्गः समोक्षकैः (2\.6\.932) सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धाः वरस्य ये । इति ब्रह्मवर्गः (2\.7\.933) मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । अथ क्षत्रियवर्गः (2\.7\.934) राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः (2\.7\.935) राजा तु प्रणताशषसामन्तः स्यादधीश्वरः (2\.7\.936) चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः (2\.7\.937) येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः (2\.7\.938) शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् (2\.7\.939) राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् (2\.7\.940) मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः (2\.7\.941) महामात्रा प्रधानानि पुरोधास्तु पुरोहितः (2\.7\.942) द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ (2\.7\.943) प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः (2\.7\.944) रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ (2\.7\.945) स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु (2\.7\.946) भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः (2\.7\.947) अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः (2\.7\.948) सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते (2\.7\.949) शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः (2\.7\.950) विषयानन्तरो राजा शत्रुर्मित्रमतः परम् (2\.7\.951) उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः (2\.7\.952) रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः (2\.7\.953) द्विड् विपक्षाहितामित्रदस्युशात्रवशत्रवः (2\.7\.954) अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः (2\.7\.955) वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् (2\.7\.956) सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् (2\.7\.957) यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः (2\.7\.958) चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ (2\.7\.959) सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि (2\.7\.960) स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि (2\.7\.961) तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ (2\.7\.962) लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके (2\.7\.963) लिखिताक्षरविन्यासे (संस्थाने) लिपिर्लिब्(bh)इरुभे स्त्रियौ (2\.7\.964) स्यात्संदेशहरो दूतो दूत्यं तद्भावकर्मणी (2\.7\.965) अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि (2\.7\.966) स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च (2\.7\.967) राज्याङ्गानि प्रकृतयः पौराणां श्रेनयोऽपि च (2\.7\.968) संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः (2\.7\.969) षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः (2\.7\.970) क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् (2\.7\.971) स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् (2\.7\.972) भेदो दण्डः साम दानमित्युपायचतुष्टयम् (2\.7\.973) साहसं तु समो (दमो) दण्डः साम सान्त्वमथो समौ (2\.7\.974) भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् (2\.7\.975) पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः (2\.7\.976) विविक्तविजनच्छन्ननिःशलाकास्तथा रहः (2\.7\.977) रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु (2\.7\.978) समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात् (2\.7\.979) अभ्रेषान्यायकल्पास्तु देशरूपं समञ्जसम् (2\.7\.980) युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् (2\.7\.981) न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम् (2\.7\.982) अववादस्तु निर्देशो निदेशः शासनं च सः (2\.7\.983) शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः (2\.7\.984) सुधरणा सुधारा स्त्री सुस्थितिः सुदशोन्नतिः (2\.7\.985) आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने (2\.7\.986) द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः (2\.7\.987) घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् (2\.7\.988) उपायनमुपग्राह्यमुपहारस्तथोपदा (2\.7\.989) यौतकादि तु यद्देयं सुदायो हरणं च तत् (2\.7\.990) तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः (2\.7\.991) सांदृष्टिकं फलं सद्यः उदर्कः फलमुत्तरम् (2\.7\.992) अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् (2\.7\.993) महीभुजामहिभयं स्वपक्षप्रभवं भयम् (2\.7\.994) प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् (2\.7\.995) नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् (2\.7\.996) हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् (2\.7\.997) भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका (2\.7\.998) निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् (2\.7\.999) हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् (2\.7\.1000) दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः (2\.7\.1001) मतङ्गजो गजो नागः कुञ्जरो वारणः करी (2\.7\.1002) इभः स्तम्बेरभः पद्मी यूथनाथस्तु यूथपः (2\.7\.1003) मदोत्कटो मदकलः कलभः करिशावकः (2\.7\.1004) प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ (2\.7\.1005) हास्तिकं गजता वृन्दे करिणी धेनुका वशा (2\.7\.1006) गण्डः कटो मदो दानं वमथुः करशीकरः (2\.7\.1007) कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् (2\.7\.1008) अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् (2\.7\.1009) अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका (2\.7\.1010) अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् (2\.7\.1011) आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम् (2\.7\.1012) पार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः (2\.7\.1013) द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् (2\.7\.1014) तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले (2\.7\.1015) अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् (2\.7\.1016) दूष्या (चूषा) कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे (2\.7\.1017) प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः (2\.7\.1018) वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी (2\.7\.1019) घोटके वीति (पीति)तुरगतुरङ्गाश्वतुरङ्गमाः (2\.7\.1020) वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः (2\.7\.1021) आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः (2\.7\.1022) वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः (2\.7\.1023) ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः (2\.7\.1024) पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः (2\.7\.1025) बालः किशोरो वाम्यश्वा वडवा वाडवं गणे (2\.7\.1026) त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते (2\.7\.1027) कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः (2\.7\.1028) निगालस्तु गलोद्देशो वृन्दे त्वश्वीयमाश्ववत् (2\.7\.1029) आस्कन्दितं धौरितकं रेचितम् वल्गितं प्लुतम् (2\.7\.1030) गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम् (2\.7\.1031) कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् (2\.7\.1032) पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः (2\.7\.1033) त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि (2\.7\.1034) याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः (2\.7\.1035) असौ पुष्परथश्चक्रयानं न समराय यत् (2\.7\.1036) कर्णीरथः प्रवहणं डयनं च समं त्रयम् (2\.7\.1037) क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम् (2\.7\.1038) शिबिका याप्ययानं स्याद्दोला प्रेङ्खादिकाः स्त्रियाम् (2\.7\.1039) उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे (2\.7\.1040) पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली (2\.7\.1041) रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते (2\.7\.1042) त्रिषु द्वैपादयो रथ्या रथकड्या रथव्रजे (2\.7\.1043) धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः (2\.7\.1044) चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् (2\.7\.1045) पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः (2\.7\.1046) रथगुप्तिर्वरूथो ना कूबरस्तु युगंधरः (2\.7\.1047) अनुकर्षी दार्वधःस्थं प्रासङ्गो ना युगाद्युगः (2\.7\.1048) सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् (2\.7\.1049) परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् (2\.7\.1050) आधोरणा हस्तिपका हस्त्यारोहा निषादिनः (2\.7\.1051) नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः (2\.7\.1052) सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः (2\.7\.1053) रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः (2\.7\.1054) भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः (2\.7\.1055) सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते (2\.7\.1056) बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः (2\.7\.1057) परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः (2\.7\.1058) कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः (2\.7\.1059) बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् (2\.7\.1060) शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् (2\.7\.1061) उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम् (2\.7\.1062) आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् (2\.7\.1063) संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः (2\.7\.1064) त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे (2\.7\.1065) पदातिपत्तिपदगपादातिकपदातयः (2\.7\.1066) पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः (2\.7\.1067) शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः (2\.7\.1068) कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् (2\.7\.1069) अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः (2\.7\.1070) धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः (2\.7\.1071) स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः (2\.7\.1072) याष्टीकपारश्वथिकौ यष्टिपर्श्वथहेतिकौ (2\.7\.1073) नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ (2\.7\.1074) चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः (2\.7\.1075) अनुप्लवः सहायश्चाऽनुचरोऽनुचरोऽभिचरः समाः (2\.7\.1076) पुरोगाऽग्रेसरप्रष्ठाऽग्रतःसरपुरःसराः (2\.7\.1077) पुरोगमः पुरोगामी मन्दगामी तु मन्थरः (2\.7\.1078) जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ (2\.7\.1079) तरस्वी त्वरितो वेगी प्रजस्वी जवनो जवः (2\.7\.1080) जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके (2\.7\.1081) जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति (2\.7\.1082) सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि (2\.7\.1083) ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जोऽतिशयान्वितः (2\.7\.1084) स्वादुरस्वानुरसिलो रथिको रथिरो रथी (2\.7\.1085) कामगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् (2\.7\.1086) शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः (2\.7\.1087) सांयुगीनो रणे साधुः शस्त्रजीवाऽऽदयस्त्रिषु (2\.7\.1088) ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः (2\.7\.1089) वरूथिनी बलं सैन्यं चक्रं चाऽनीकमस्त्रियाम् (2\.7\.1090) व्यूहस्तु बलविन्यासो भेदादण्डाऽऽदयो युधि (2\.7\.1091) प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः (2\.7\.1092) एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका (2\.7\.1093) पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् (2\.7\.1094) सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः (2\.7\.1095) अनीकिनी दशाऽनीकिन्यक्षौहिण्यथ संपदि (2\.7\.1096) संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ (2\.7\.1097) आयुधं तु प्रहरणं शस्त्रमस्त्रमथाऽस्त्रियौ (2\.7\.1098) धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् (2\.7\.1099) इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् (2\.7\.1100) कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ (2\.7\.1101) कोटिरस्याऽटनी गोधातले ज्याघातवारणे (2\.7\.1102) लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः (2\.7\.1103) स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् (2\.7\.1104) लक्ष्यं लक्षं शरव्यं च शराभ्यास उपासनम् (2\.7\.1105) पृषत्कबाणविशिखा अजिह्मगखगाऽऽशुगाः (2\.7\.1106) कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः (2\.7\.1107) प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे (2\.7\.1108) निरस्तः प्रहिते बाणे विषाऽक्ते दिग्धलिप्तकौ (2\.7\.1109) तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः (2\.7\.1110) तूण्यां खद्गे तु निस्त्रिंशचन्द्रहासाऽसिरिष्टयः (2\.7\.1111) कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् (2\.7\.1112) त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् (2\.7\.1113) फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः (2\.7\.1114) द्रुघणो मुद्गरघनौ स्यादीली करवालिका (2\.7\.1115) भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः (2\.7\.1116) द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः (2\.7\.1117) स्याच्छ्स्त्री चाऽसिपुत्री च छुरिका चाऽसिधेनुका (2\.7\.1118) वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् (2\.7\.1119) प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः (2\.7\.1120) सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः (2\.7\.1121) लोहाभिसारोऽस्त्रभृतां राज्ञानां नीराजनाविधिः (2\.7\.1122) यत्सेनयाऽभिगमनमरौ तदभिषेणनम् (2\.7\.1123) यात्रा व्रज्याऽभिनिर्याणं प्रस्थानं गमनं गमः (2\.7\.1124) स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् (2\.7\.1125) अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः (2\.7\.1126) वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः (2\.7\.1127) स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः (2\.7\.1128) संशप्तकास्तु समयात् संग्रामादनिवर्तिनः (2\.7\.1129) रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः (2\.7\.1130) चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले (2\.7\.1131) पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् (2\.7\.1132) सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा (2\.7\.1133) अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् (2\.7\.1134) आहोपुरुषिका दर्पाद्या स्यात्संभावनाऽऽत्मनि (2\.7\.1135) अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कारः (2\.7\.1136) द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च (2\.7\.1137) शक्तिः पराक्रम्ः प्राणो विक्रमस्त्वतिशक्तिता (2\.7\.1138) वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे (2\.7\.1139) युद्धमायोधनं जन्यं प्रघनं प्रविदारणम् (2\.7\.1140) मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् (2\.7\.1141) अस्त्रियां समराऽनीकरणाः कलहविग्रहौ (2\.7\.1142) संप्रहाराऽभिसंपात कलिसंस्फोट संयुगाः (2\.7\.1143) अभ्यामर्द समाघात संग्रामाऽभ्यागमाऽऽहवाः (2\.7\.1144) समुदायः स्त्रियः संयत्समित्याऽऽजिसमिद्युधः (2\.7\.1145) नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले (2\.7\.1146) क्ष्वेदा तु सिंहनादः स्यात् करिणां घटना घटा (2\.7\.1147) क्रंदनं योधसंरावो बृंहितं करिग{जि}ऋतम् (2\.7\.1148) विस्फारो धनुषः स्वानः पताहाऽऽदम्बरओ समौ (2\.7\.1149) प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् (2\.7\.1150) अजन्यं क्लीबमुत्पात उपस{ग}ऋः समं त्रयम् (2\.7\.1151) मू{छा}ऋ तु कश्मलं moho.Apyavama{द}ऋस्तु पीदनम् (2\.7\.1152) अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः (2\.7\.1153) वैरशुद्धिः प्रतीकारो वैरनि{य}R^iAtana.n च सा (2\.7\.1154) प्रद्रावोद्द्रावसंद्राव संदावा विद्रवो द्रवः (2\.7\.1155) अपक्रमोऽपयानं च रणे भंगः पराजयः (2\.7\.1156) पराजितपराभूतौ त्रिषु नष्टतिरोहितौ (2\.7\.1157) प्रमापणं निब{ह}ऋणं निकारणं विशारणम् (2\.7\.1158) प्रवासनं परासनं निषूदनं निहिंसनम् (2\.7\.1159) नि{वा}ऋसनं संज्ञपनं नि{ग}ऋन्थनमपासनम् (2\.7\.1160) निस्त{ह}ऋणं निहननं क्षणनं परिव{ज}ऋनम् (2\.7\.1161) नि{वा}ऋपणं विशसनं मारणं प्रतिघातनम् (2\.7\.1162) उद्वासन प्रमथन क्रथनोज्जासनानि च (2\.7\.1163) आलम्भपिञ्जविशरघातोन्माथवधा अपि (2\.7\.1164) स्यात् पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः (2\.7\.1165) अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् (2\.7\.1166) परासुप्राप्तपंचत्वपरेतप्रेतसंस्थिताः (2\.7\.1167) मृतप्रमीतौ त्रिष्वेते, चिता चित्या चितिः स्त्रियाम् (2\.7\.1168) कबंधोऽस्त्री क्रिया युक्तमपमूर्धकलेवरम् (2\.7\.1169) श्मशानं स्यात् पितृवनं कुणपः शवमस्त्रियाम् (2\.7\.1170) प्रग्रहोपग्रहौ बंद्यां, कारा स्यात् बंधनालये (2\.7\.1171) पूंसि भूग्न्यसवः प्राणाश्चैवं, जीवोऽसुधारणम् (2\.7\.1172) आयुर्जीवितकालो, ना जीवतुर्जीवनौषधम् । इति क्षत्रियवर्गः \centerline{vaishyavargaH|} (2\.8\.1173) ऊरव्य ऊरुज अर्या वैश्या भूमिस्पृशो विशः । अथ वैश्यवर्गः (2\.8\.1174) आजीवो जीविका वा{ता}ऋ वृत्तिर्व{त}ऋनजीवने (2\.8\.1175) स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः (2\.8\.1176) सेवा श्ववृत्तिरनृतं कृशिरुञ्छशिलं त्वृतम् (2\.8\.1177) द्वे याचिताऽयाचितयोर्यथासंख्य्ं मृताऽमृते (2\.8\.1178) सत्यानृतं वणिग्भावः, स्यादृणं प{यु}ऋदञ्चनम् (2\.8\.1179) उद्धारोऽ{थ}ऋप्रयोगस्तु कुसीदं वृद्धिजीविका (2\.8\.1180) याञ्चयाऽऽप्तं याचितकं निमयादापमित्यकम् (2\.8\.1181) उत्तम{NA}R^i.adhama{णौ}ऋ द्वौ प्रयोक्तृ ग्राहकौ क्रमात् (2\.8\.1182) कुसीदिको वा{धु}ऋषिको वृद्ध्याजीवश्च वार्धुषिः (2\.8\.1183) क्षेत्राजीवः क{ष}ऋकश्च कृषिकश्च कृषीवलः (2\.8\.1184) क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् (2\.8\.1185) यव्यं यवक्यं यष्टिक्यं यवाऽऽदिभवनं हि यत् (2\.8\.1186) तिल्यतैलीनवन् माषोमाऽणुभङ्गाद्विरूपता (2\.8\.1187) मौद्गीनकौद्रवीणाऽऽदि शेषधान्योद्भवक्षमम् (2\.8\.1188) शाकक्षेत्राऽऽदिके शाकशाकतं शाकशाकिनम् (2\.8\.1189) बीजाकृतं तूप्रकृष्टे सीत्यं कृष्टं च हल्यवत् (2\.8\.1190) त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् (2\.8\.1191) द्विगुणाकृते तु स{व}ऋं पू{व}ऋं शम्बाकृतमपीह (2\.8\.1192) द्रोणाऽऽढकाऽऽदि वापाऽऽदौ द्रौणिकाऽऽढकिकाऽऽदयः (2\.8\.1193) KharIvApastu खारीक उत्त्म{NA}R^i.a.adayastriShu (2\.8\.1194) पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु (2\.8\.1195) कैदारकं स्यात् कैदा{य}ऋं क्षेत्रं कैदारिकं गणे (2\.8\.1196) लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः (2\.8\.1197) प्राजनं तोदनं तोत्रं खनित्रमवदारणे (2\.8\.1198) दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् (2\.8\.1199) निरीषं कुटकं फालः कृषको लांगलं हलम् (2\.8\.1200) गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः (2\.8\.1201) ईष लांगलदँडः स्यात् सीत लाङ्गलपद्धतिः (2\.8\.1202) पुंसि मेधिः खले दारु न्यस्तं यत् पशुबन्धने (2\.8\.1203) आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ (2\.8\.1204) तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः (2\.8\.1205) हरेणुरेणुकौ चाऽस्मिन् कोरदूषस्तु कोद्रवः (2\.8\.1206) मंगल्यको मसूरोऽथ मकुष्ठक मयुष्ठकौ (2\.8\.1207) वनमुद्गे स{ष}ऋपे तु द्वौ तंतुभकदम्बकौ (2\.8\.1208) सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ (2\.8\.1209) स्याद् यावकस्तु कुल्माषश्चणको हरिमन्थकः (2\.8\.1210) द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले (2\.8\.1211) क्षवः क्षुताभिजननो राजिका कृष्णिकाऽऽसुरी (2\.8\.1212) स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा (2\.8\.1213) मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान् (2\.8\.1214) किंशारुः सस्यशूकं स्यात् कणिशं सस्यमञ्जरी (2\.8\.1215) धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः (2\.8\.1216) नाडी नालं च काण्डोऽस्य पलालोस्त्री स निष्फलः (2\.8\.1217) कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान् (2\.8\.1218) शूकोऽस्त्री श्लक्ष्णतीक्ष्णाऽग्रे शमी शिम्बा त्रिषूत्तरे (2\.8\.1219) ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् (2\.8\.1220) माषाऽऽदयः शमीधान्ये शूकधान्ये यवाऽऽदयः (2\.8\.1221) शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी (2\.8\.1222) तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका (2\.8\.1223) अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम् (2\.8\.1224) प्रस्फोटनं शू{प}ऋमस्त्री चालनी तित{u}H पुमान् (2\.8\.1225) स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ (2\.8\.1226) समानौ रसवत्यां तु पाकस्थानमहानसे (2\.8\.1227) पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः (2\.8\.1228) आरालिका आन्धसिकाः सूदा औदनिका गुणाः (2\.8\.1229) आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु (2\.8\.1230) अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका (2\.8\.1231) a~NgAradhAnika.A.ngArashakaTyapi हसन्त्यपि (2\.8\.1232) हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् (2\.8\.1233) क्लीबेऽम्बरीपं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् (2\.8\.1234) अलिञ्जरः स्यान्मणिकं क{क}ऋ{य्य}ऋलुर्गलन्तिका (2\.8\.1235) पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः (2\.8\.1236) घटः कुटनिपावस्त्री शरावो व{ध}ऋमानकः (2\.8\.1237) ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् (2\.8\.1238) कुतूः कृत्तेः स्नेहपात्रं सैवाऽल्पा कुतुपः पुमान् (2\.8\.1239) स{व}ऋमावपनं भाण्डं पात्रामत्रे च भाजनम् (2\.8\.1240) द{वि}ऋः कम्बिः खजाका च स्यात् तद्दूर्दारुहस्तकः (2\.8\.1241) अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका (2\.8\.1242) कलम्बश्च कदम्बश्च वेषवार उपस्करः (2\.8\.1243) तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् (2\.8\.1244) मरीचं कोलकं कृष्णभूषणं ध{म}ऋपत्तनम् (2\.8\.1245) जीरको जरणोऽजाजि कणाः कृष्णे तु जीरके (2\.8\.1246) सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका (2\.8\.1247) आर्द्रकं शृङ्गबेरं स्यादथ छत्रा वितुन्नकम् (2\.8\.1248) कुस्तुम्बरु च धान्याकमथ शुण्ठी महौषधम् (2\.8\.1249) स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् (2\.8\.1250) AranAlakasauvIrakulmASha.abhishutAni च (2\.8\.1251) अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके (2\.8\.1252) सहस्रवेधि जतुकं बल्हीकं हिङ्गु रामठम् (2\.8\.1253) तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः (2\.8\.1254) निशाऽऽख्या काञ्चनी पीता हरिद्रा वरव{णि}ऋनी (2\.8\.1255) सामुद्रं यत् तु लवणमक्षीवं वशिरं च तत् (2\.8\.1256) सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे (2\.8\.1257) रौमकं वसुकं पाक्यं बिडं च कृतके द्वयम् (2\.8\.1258) सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके (2\.8\.1259) मत्स्यण्डी फाणितं खण्डविकारे शर्करा सिता (2\.8\.1260) कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता (2\.8\.1261) स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासिताऽवधेः (2\.8\.1262) शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम् (2\.8\.1263) प्रणीतमुपसम्पन्नं प्रयस्तं स्यात्सुसंस्कृतम् (2\.8\.1264) स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे (2\.8\.1265) चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते (2\.8\.1266) आपक्कं पौलिरभ्यूषो लाजाः पुंभूम्नि चाऽक्षताः (2\.8\.1267) पृथकः स्याच्चिपिटको धाना भृष्टयवे स्त्रियः (2\.8\.1268) पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः (2\.8\.1269) भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः (2\.8\.1270) भिस्सटा दग्धिका सर्वरसाऽग्रे मण्डमस्त्रियाम् (2\.8\.1271) मासराऽऽचामनिस्रावा मण्डे भक्तसमुद्भवे (2\.8\.1272) यवागूरुष्णिका श्राणा विलेपी तरला च सा (2\.8\.1273) म्रक्षणाऽभ्यञ्जने तैलं कृसरस्तु तिलौदनः (2\.8\.1274) गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम् (2\.8\.1275) तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम् (2\.8\.1276) पयस्यमाज्यदध्याऽऽदि त्रप्स्यं दधि धनेतरत् (2\.8\.1277) घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम् (2\.8\.1278) तत्तु हैयङ्गवीनं यत् ह्योघोदोहोद्भवं गृतम् (2\.8\.1279) दण्डाहतं कालशेयमरिष्टमपि गोरसः (2\.8\.1280) तक्रं ह्युदश्विन् मथितं पादाम्ब्वर्धाम्बु निर्जलम् (2\.8\.1281) मण्डम् दधिभवं मस्तु पीयूषोऽभिनवं पयः (2\.8\.1282) अशनाया बुभुक्षा क्षुद् ग्रासस्तु कवलः पुमान् (2\.8\.1283) सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् (2\.8\.1284) उदन्या तु पिपासा तृट् तर्पो जग्धिस्तु भोजनम् (2\.8\.1285) जेमनं लेह आहारो निघासो न्याद इत्यपि (2\.8\.1286) सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् (2\.8\.1287) कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् (2\.8\.1288) गोपे गोपाल गोसंख्य गोधुगाभीर वल्लवाः (2\.8\.1289) गोमहिष्याऽऽदिकं पादबन्धनं द्वौ गवीश्वरे (2\.8\.1290) गोमान् गोमी गोकुलं तु गोधनं स्यात्गवां व्रजे (2\.8\.1291) त्रिष्वाशितंगवीनं तद्गावो यत्राऽशिताः पुरा (2\.8\.1292) उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः (2\.8\.1293) अनड्वान् सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् (2\.8\.1294) गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके (2\.8\.1295) उक्षा महान् महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः (2\.8\.1296) उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः (2\.8\.1297) शकृत्करिस्तु वत्सस्याद् दम्यवत्सतरौ समौ (2\.8\.1298) आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः (2\.8\.1299) स्कन्धदेशे स्वस्य वहः सास्ना तु गलकम्बलः (2\.8\.1300) स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः (2\.8\.1301) युगाऽऽदीनां तु वोढारो युग्यप्रासंग्यशाकटाः (2\.8\.1302) खनति तेन तद्वोढाऽस्येदं हालिकसैरिकौ (2\.8\.1303) धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः (2\.8\.1304) उभावेकधुरीणैकधुरावेकधुरावहे (2\.8\.1305) स तु सर्वधुरीणः स्याद्यो वै सर्वधुराऽऽवहः (2\.8\.1306) माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी (2\.8\.1307) अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नौचिकी (2\.8\.1308) वर्णाऽऽदिभेदात्संज्ञाः स्युः शबलीधवलाऽऽदयः (2\.8\.1309) द्विहायनी द्विवर्षा गौरेकाऽब्दा त्वेकहायनी (2\.8\.1310) चतुरब्दा चतुर्हाण्येवं त्र्यब्दा त्रिहायणी (2\.8\.1311) वशा वन्ध्याऽवतोका तु स्रवद्गर्भाऽथ संधिनी (2\.8\.1312) आक्रान्ता वृषभेणाथ वेहद् गर्भोपघातिनी (2\.8\.1313) काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी (2\.8\.1314) स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका (2\.8\.1315) चिरप्रसूता बष्कयणी धेनुः स्यात्नवसूतिका (2\.8\.1316) सुव्रता सुखसंदोह्या पीनोध्नी पीवरस्तनी (2\.8\.1317) द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता (2\.8\.1318) समांसमीना सा यैव प्रतिवर्षप्रसूतये (2\.8\.1319) ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ (2\.8\.1320) न पुम्सि दाम संदानं पशुरज्जुस्तु दामनी (2\.8\.1321) वैशाखमन्थमन्थान मन्थानो मन्थदण्डके (2\.8\.1322) कुठरो दण्डविष्कम्भो मन्थनी गर्गरी समे (2\.8\.1323) उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः (2\.8\.1324) करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः (2\.8\.1325) अजा च्छागी शुभच्छागबस्तच्छगलका अजे (2\.8\.1326) मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके (2\.8\.1327) उष्ट्रोरभ्राऽजवृन्दे स्यादौष्ट्रकौरभ्रकाऽऽजकम् (2\.8\.1328) चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः (2\.8\.1329) वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् (2\.8\.1330) पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः (2\.8\.1331) विक्रेता स्याद्विक्रयिकः क्रायिकक्रयिकौ समौ (2\.8\.1332) वाणिज्यं तु वणिज्या स्यान् मूल्यं वस्नोऽप्यवक्रयः (2\.8\.1333) नीवी परिपणो मूलधनं लाभोऽधिकं फलम् (2\.8\.1334) परिदानं परीवर्तो नैमेयनियमावपि (2\.8\.1335) पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् (2\.8\.1336) क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके (2\.8\.1337) विक्रेयं पणितव्यं च पण्यं क्रय्याऽऽदयस्त्रिषु (2\.8\.1338) क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम् (2\.8\.1339) विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु (2\.8\.1340) विंशत्याऽऽद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः (2\.8\.1341) संख्याऽर्थे द्विबहुत्वे स्तस्तासु चाऽऽनवतेः स्त्रियः (2\.8\.1342) पङ्क्तेः शतसहस्राऽऽदि क्रमाद्दशगुणोत्तरम् (2\.8\.1343) यौतवं द्रुवयं पाय्यमिति मानाऽर्थकं त्रयम् (2\.8\.1344) मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्जाऽऽद्यमाषकः (2\.8\.1345) ते षोडशाऽक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् (2\.8\.1346) सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले (2\.8\.1347) तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः (2\.8\.1348) आचितो दश भाराः स्युः शाकटो भार आचितः (2\.8\.1349) कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः (2\.8\.1350) अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः (2\.8\.1351) कुडवः प्रस्थ इत्याऽऽद्याः परिमाणाऽर्थकाः पृथक् (2\.8\.1352) पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके (2\.8\.1353) द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु (2\.8\.1354) हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि (2\.8\.1355) स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताऽकृते (2\.8\.1356) ताभ्यां यदन्यत् तत्कुप्यं रूप्यं तद् द्वयमाहतम् (2\.8\.1357) गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः (2\.8\.1358) शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् (2\.8\.1359) मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् (2\.8\.1360) रत्नं मणिर्द्वयोरश्मजातौ मुक्ताऽऽदिकेऽपि च (2\.8\.1361) स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम् (2\.8\.1362) तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुरम् (2\.8\.1363) चामीकरं जातरूपं महारजतकाञ्चने (2\.8\.1364) रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् (2\.8\.1365) अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः (2\.8\.1366) दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि (2\.8\.1367) रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् (2\.8\.1368) शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च (2\.8\.1369) लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसाऽयसी (2\.8\.1370) अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले (2\.8\.1371) सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी (2\.8\.1372) क्षारः काचोऽथ चपलो रसः सूतश्च पारदे (2\.8\.1373) गवलं माहिषं शृङ्गमभ्रकं गिरिजाऽमले (2\.8\.1374) स्रोतोञ्जनं तु मौवीरं कापोताञ्जनयामुने (2\.8\.1375) तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके (2\.8\.1376) कर्परी दाविंकाक्कातोद्भवं तुत्थं रसाञ्जनम् (2\.8\.1377) रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः (2\.8\.1378) सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका (2\.8\.1379) रीतिपुष्पं पुष्पके तु पुष्पकं कुसुमाञ्जनम् (2\.8\.1380) पिञ्जरं पीतनं तालमालं च हरितालके (2\.8\.1381) गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु (2\.8\.1382) वोलगन्धरसप्राणपिण्डगोपरसाः समाः (2\.8\.1383) डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् (2\.8\.1384) नागसीसकयोगेष्टवप्राणि त्रिषु पिञ्चटम् (2\.8\.1385) रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम् (2\.8\.1386) स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि (2\.8\.1387) मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि (2\.8\.1388) मधु क्षौद्रं माक्षिकाऽऽदि मधूच्छिष्टं तु सिक्थकम् (2\.8\.1389) मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका (2\.8\.1390) नैपाली कुनटी गोला यवक्षारो यवाग्रजः (2\.8\.1391) पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः (2\.8\.1392) सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना (2\.8\.1393) शिग्रुजं श्वेतमारिचं मोरटं मूलमैक्षवम् (2\.8\.1394) ग्रन्थिकं पिप्पलीमूलं चटिकाशिर इत्यपि (2\.8\.1395) गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् (2\.8\.1396) त्रिकटु त्र्यूपणं व्योपं त्रिफला तु फलत्रिकम् । इति वैश्यवर्गः 9, अत्र मूलश्लोकाः 111 \centerline{shUdravargaH|} (2\.8\.1397) शूद्राश्चाऽवरवर्णाश्च वृषलाश्च जघन्यजाः । अथ शूद्रवर्गः (2\.8\.1398) आचण्डालात् तु संकीर्णा अम्बष्ठकरणाऽदयः (2\.8\.1399) शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः (2\.8\.1400) शूद्राक्षत्रिययोरुग्रो मागधःक्षत्रियाविशोः (2\.8\.1401) माहिषोऽर्याक्षत्रिययोः क्षत्ताऽर्याशूद्रयोः सुतः (2\.8\.1402) ब्राह्मण्यां क्षत्रियात् सूतस्तस्यां वैदेहको विशः (2\.8\.1403) रथकारस्तु माहिष्यात् करण्यां यस्य संभवः (2\.8\.1404) स्याच् चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः (2\.8\.1405) कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः (2\.8\.1406) कुलकः स्यात् कुलश्रेष्ठी मालाकारस्तु मालिकः (2\.8\.1407) कुम्भकारः कुलालः स्यात् पलगण्डस्तु लेपकः (2\.8\.1408) तन्तुवायः कुविन्दः स्यात् तुन्नवायस्तु सौचिकः (2\.8\.1409) रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसि धावकः (2\.8\.1410) पादकृच् चर्मकारः स्याद् व्योकारो लोहकारकः (2\.8\.1411) नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः (2\.8\.1412) स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः (2\.8\.1413) तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् (2\.8\.1414) ग्रामाऽधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः (2\.8\.1415) क्षुरी मुण्डी दिवाकीर्तिनापिताऽन्तावसायिनः (2\.8\.1416) निर्णेजकः स्याद् रजकः शौण्डिको मण्डहारकः (2\.8\.1417) जाबालः स्यादजाजीवो देवाजीवस्तु देवलः (2\.8\.1418) स्यान् माया शाम्बरी मायाकारस्तु प्रतिहारकः (2\.8\.1419) शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः (2\.8\.1420) भरता इत्यपि नटाश्चारणास्तु कुशीलवाः (2\.8\.1421) मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः (2\.8\.1422) वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः (2\.8\.1423) जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ (2\.8\.1424) वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् (2\.8\.1425) भृतको भृतिभुक् कर्मकरो वैतनिकोऽपि सः (2\.8\.1426) वार्तावहो वैवधिको भारवाहस्तु भारिकः (2\.8\.1427) विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः (2\.8\.1428) निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः (2\.8\.1429) भृत्ये दासेरदासेयदासगोप्यकचेटकाः (2\.8\.1430) नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः (2\.8\.1431) पराचितपरिस्कन्दपरजातपरैधिताः (2\.8\.1432) मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः (2\.8\.1433) दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च (2\.8\.1434) चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः (2\.8\.1435) निपादश्वपचावन्तेवासिचाण्डालपुक्कसाः (2\.8\.1436) भेदाः । किरातशबरपुलिन्दा म्लेच्छजातयः (2\.8\.1437) व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः (2\.8\.1438) कौलेयकः सारमेयः कुक्कुरो मृगदंशकः (2\.8\.1439) शुनको भपकः श्वा स्यादलर्कस्तु स योगितः (2\.8\.1440) श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी (2\.8\.1441) विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः (2\.8\.1442) आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम् (2\.8\.1443) दक्षिणाऽरुर्लुब्धयोगाद् दक्षिणेर्मा कुरङ्गकः (2\.8\.1444) चौरैकागारिकस्तेनदस्युतस्करमोपकाः (2\.8\.1445) प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः (2\.8\.1446) चौरिका स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने (2\.8\.1447) वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् (2\.8\.1448) उन्माथः कूटयन्त्रं स्याद् वागुरा मृगबन्धनी (2\.8\.1449) शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः (2\.8\.1450) उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः (2\.8\.1451) पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः (2\.8\.1452) वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्याऽऽदिकर्मणि (2\.8\.1453) पाञ्चालिका पुत्त्रिका स्याद् वस्त्रदन्ताऽऽदिभिः कृता (2\.8\.1454) जतुत्रपुविकारे तु जातुपं त्रापुषं त्रिषु (2\.8\.1455) पिटकः पेटकः पेटामञ्जूषाऽथ विहङ्गिका (2\.8\.1456) भारयष्टिस्तदाऽऽलम्बि शिक्यं काचोऽथ पादुका (2\.8\.1457) पादूरुपानत् स्त्री सैवाऽनुपदीना पदाऽऽयता (2\.8\.1458) नद्ध्नी वर्ध्नी वरत्रा स्यादश्वाऽऽदेस्ताडनी कशा (2\.8\.1459) चाण्डालिका तु कण्डोल वीणा चण्डालवल्लकी (2\.8\.1460) नाराची स्यादेषणिका शाणस्तु निकषः कषः (2\.8\.1461) व्रश्चनःपत्रपरशुरीपिका तूलिका समे (2\.8\.1462) तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका (2\.8\.1463) आस्फोटनी वेधनिका कृपाणी कर्तरी समे (2\.8\.1464) वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः (2\.8\.1465) क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेधिका (2\.8\.1466) सूर्मी स्थूणाऽयःप्रतिमा शिल्पं कर्म कलाऽऽदिकम् (2\.8\.1467) प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया (2\.8\.1468) प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् (2\.8\.1469) वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् (2\.8\.1470) साधारणः समानश्च स्युरुत्तरपदे त्वमी (2\.8\.1471) निभसंकाशनीकाशप्रतीकाशोपमाऽऽदयः (2\.8\.1472) कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् (2\.8\.1473) भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि (2\.8\.1474) सुरा हलिप्रिया हाला परिस्रुद् वरुणात्मजा (2\.8\.1475) गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता (2\.8\.1476) मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् (2\.8\.1477) शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः (2\.8\.1478) मध्वासवो माधवको मधु माध्वीकमद्वयोः (2\.8\.1479) मैरेयमासवः सीधुर्मन्दको जगलः समौ (2\.8\.1480) संधानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः (2\.8\.1481) कारोत्तरः सुरामण्ड आपानं पानघोष्ठिका (2\.8\.1482) चपकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् (2\.8\.1483) धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत् समाः (2\.8\.1484) स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः (2\.8\.1485) द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि (2\.8\.1486) पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते (2\.8\.1487) परिणायस्तु शारीणां समन्तात् नयनेऽस्त्रियाम् (2\.8\.1488) अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः (2\.8\.1489) उक्ता भूरिप्रयोगत्वादेकस्मिन् येऽत्र यौगिकाः (2\.8\.1490) ताद्धर्म्यादन्यतो वृत्तावूत्द्या लिङ्गाऽन्तरेऽपि ते । इति शूद्रवर्गः 10 अत्र मूलश्लोकाः 46 ॥ क्षे ॥ (2\.8\.1491) इत्यमरसिंहकृतौ नामलिङ्गानुशासने द्वितीयः काण्डो (2\.8\.1492) भूम्याऽऽदिःसाऽङ्ग एव समर्थितः । अत्र मूलश्लोकाः 735 (2\.8\.1493) सर्वे च मिलित्वा 750 प्र का मू श्लो 281 | क्षे श्लो 18 सर्वे मि 299 | (2\.8\.1494) एवं mU shlo 1017 xe shlo 32 sarve mi 1049 ## Encoded and proofread by Avinash Sathaye sohum at ms.uky.edu Wed Aug 21 16:17:39 EDT 1996 Assisted by Pramod, SVGanesan Avinash : Original 1940 edition by Panshikar, except it was Nirnayasagar Press not Chaukhamba. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}