अनुत्तराष्टिका

अनुत्तराष्टिका

सङ्क्रामोऽत्र न भावना न च कथायुक्तिर्न चर्चा न च ध्यानं वा न च धारणा न च जपाभ्यासप्रयासो न च । तत्किं नाम सुनिश्चितं वद परं सत्यं च तच्छ्रूयतां न त्यागी न परिग्रही भज सुखं सर्वं यथावस्थितः ॥ १॥ संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया । मिथ्यामोहकृदेष रज्जुभुजगच्छायापिशाचभ्रमो मा किञ्चित्त्यज मा गृहाण विलस्वस्थो यथावस्थितः ॥ २॥ पूजापूजकपूज्यभेदसरणिः केयं कथानुत्तरे सङ्क्रामः किल कस्य केन विदधे को वा प्रवेशक्रमः । मायेयं न चिदद्वयात्परतया भिन्नाप्यहो वर्तते सर्वं स्वानुभवस्वभावविमलं चिन्तां वृथा मा कृथाः ॥ ३॥ आनन्दोऽत्र न वित्तमध्यमदवन्नैवाङ्गनासङ्गवत् दीपार्केन्दुकृतप्रभाप्रकरवत् नैव प्रकाशोदयः । हर्षः सम्भृतभेदमुक्तिसुखभूर्भारावतारोपमः सर्वाद्वैतपदस्य विस्मृतनिधेः प्राप्तिः प्रकाशोदयः ॥ ४॥ रागद्वेषसुखासुखोदयलयाहङ्कारदैन्यादयो ये भावाः प्रविभान्ति विश्ववपुषो भिन्नस्वभावा न ते । व्यक्तिं पश्यसि यस्य यस्य सहसा तत्तत्तदेकात्मता- संविद्रूपमवेक्ष्य किं न रमसे तद्भावनानिर्भरः ॥ ५॥ पूर्वाभावभवक्रिया हि सहसा भावाः सदाऽस्मिन्भवे मध्याकारविकारसंकरवतां तेषां कुतः सत्यता । निःसत्ये चपले प्रपञ्चनिचये स्वप्नभ्रमे पेशले शङ्कातङ्ककलङ्कयुक्तिकलनातीतः प्रबुद्धो भव ॥ ६॥ भावानां न समुद्भवोऽस्ति सहजस्त्वद्भाविता भान्त्यमी निःसत्या अपि सत्यतामनुभवभ्रान्त्या भजन्ति क्षणम् । त्वत्संकल्पज एष विश्वमहिमा नास्त्यस्य जन्मान्यतः तस्मात्त्वं विभवेन भासि भुवनेष्वेकोप्यनेकात्मकः ॥ ७॥ यत्सत्यं यदसत्यमल्पबहुलं नित्यं न नित्यं च यत् यन्मायामलिनं यदात्मविमलं चिद्दर्पणे राजते । तत्सर्वं स्वविमर्शसंविदुदयाद् रूपप्रकाशात्मकं ज्ञात्वा स्वानुभवाधिरूढमहिमा विश्वेश्वरत्वं भज ॥ ८॥ ॥ इति श्रीमदाचार्याभिनवगुप्तपादैर्विरचितानुत्तराष्टिका समाप्ता ॥ Encoded and proofread by Ruma Dewan
% Text title            : Anuttarashtika by Abhinavagupta
% File name             : anuttarAShTikA.itx
% itxtitle              : anuttarAShTikA (abhinavaguptavirachitA)
% engtitle              : anuttarAShTikA by Abhinavagupta
% Category              : major_works, abhinavagupta, aShTaka, , kAshmIrashaivadarshanam
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Abhinavagupta
% Language              : Sanskrit
% Subject               : Hinduism/philosophy/advaita
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description-comments  : from Abhinavastotravali
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : December 18, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org