श्री भारत-तात्पर्य-सङ्ग्रहस्तोत्रम्

श्री भारत-तात्पर्य-सङ्ग्रहस्तोत्रम्

श्रीबादरायणमुनिः स्वयमेव विष्णुः पार्थच्छलात्तमधिकृत्य कृते प्रबन्धे । तस्यापि नित्यमहितं शशिभूषणत्वां आम्रेडयन् गुरुरदर्शयदादि तत्त्वम् ॥ १॥ मोहाभिभूतमखिलं जगदाविरिञ्चं त्वामेकमेवं भगवन् रहितं च तेन । विख्याप्यमङ्कणक दिव्यकथानुषक्त्या त्वां ब्रह्मतेन च मुनिः स्फुटयाम्बभूव ॥ २॥ सस्माच्च (तस्माच्च) मोहतदभावकृताद्विशेषात् जन्मस्थिति प्रलय भागखिलं त्वदन्यत् । तत्कर्तृवस्तु परमं त्वमिति प्रबोधं जातं विभावयति तस्य तदीय वाचा ॥ ३॥ कैलासशैलशिखरे हरिपार्थदृष्टं त्वां ब्रह्मनाथ परमं समुदीर्य साक्षात् । तल्लक्षणं त्वयमनन्यतदीय धर्मं क्रान्ते कियच्च भवति स्फुटमाचचक्षे ॥ ४॥ नारायणस्य सुचिरं त्वदुपासकस्य यत्ब्रह्मभावमवदत्तव भावनाप्तम् । यत्ते स्तुतिं तदुदितां परभावगर्भां त्वां ब्रह्म तेन च मुनिः स्फुटयाञ्चकार ॥ ५॥ मूलं कृष्णो ब्रह्म च ब्राह्मणाश्चेत् यादावेवं ब्रह्मभावं महेश । पार्थानां ते नित्यसंरक्षकस्य व्यासस्तत्रोद्घाटयामास शम्भो ॥ ६॥ ब्रह्मा विष्णुश्शङ्करश्चेति देवाः कर्तारो ये सर्गरक्षालयानाम् । तेषां सृष्टिं संहृतिं च त्वदीच्छा धीनामूचे द्योतयन् ब्रह्मतत्त्वम् ॥ ७॥ विशालाक्षस्थाणुर्द्रुहिणतनयः संहरणकृत् सरोजाक्षक्रोधप्रभव इति वैशेषिकपदम् । विभूतित्वज्ञप्त्यै किमपिनिहितन्नाथ नियतं निकर्षोक्तिस्ताभ्यां भवतैतिबुद्धिं निरसितुम् ॥ यत्रेदृशं नास्ति विभूति रुद्रता विज्ञापकं नाथ विशेषकं पदम् । साऽपि स्वधर्म गृहमानवैशसात् सर्वेश्वरं त्वां ननिकर्षगीस्पृशेत् ॥ ९॥ गीतासुगूढमुदितं भवतः परत्वं नैवस्फुटं तदत एव हि सव्यसाची । गीथार्थमेव सहसापुनरप्यपृच्छत् तबोधनार्थमुदिता हरिणानुगीता ॥ १०॥ तमेव चाद्यं पुरुषं प्रपद्ये त्युदीरितं यन्मधुकैटभद्विषा । तमेव सर्वान् भ्रमयन्तमीश्वरं महाफलाप्त्यै शरणं व्रजेति यत् ॥ ११॥ एतेन कृष्णस्य समं मुमुक्षुणा स्वाराधनीयः प्रतिभासते परः । सर्वस्य चाहं हृदिसन्निविष्टे त्याद्यैस्तु विष्णुः तदुदेतिसंशयः ॥ १२॥ इत्थमस्य यदि संशयो भवेत् अन्यथाग्रहणमेव वा पुनः । नाग्रहीन्मदुपविष्ट एवं इत्यग्रहं हरिरवोचदुत्तरे ॥ १३॥ उक्त्वा च संशयविपर्ययोः निरासं चक्रे हरिश्चतुरया द्रुतमुक्तिभङ्ग्या । शक्यन्तदद्य न मया भणितुं यथोक्तं योगाधिरूडमनसा न बहिर्दृशेति ॥ १४॥ अधुना तदुपास्य संशयाद्यपगच्छत्विति सौहृदं स्मरन् । इति होक्तमिहश्रुतम्मयेत्युपदेश्ये कियदाह तत्र सः ॥ १५॥ तस्य स्थिरीकरणमात्मनि पूर्ववृत्तं स्वस्यैव बुद्धिमनसी द्विजदम्पती च । कृत्वानुयोजनतदुत्तरयोरनुक्त्वा विख्याप्य तद्विवरणं च चकार शौरिः ॥ १६॥ अग्रेतत्त्वं परं किं त्वहमपि च कुतः सर्व भूतानि चेति प्रश्नेशिष्यस्य तस्मै गुरुकृतमखिलं ब्रह्मतत्त्वोपदेशम् । मोक्षं शिष्यस्य चोक्त्वापुनरपिविजये नानुयुक्तो गुरुः कः शिष्योवेति स्वमेवेश्वरगुरुमवदत् स्वस्यचित्तं स्वशिष्यम् ॥ १७॥ ब्रह्मण्येवं स्वचेतो मियमनसमुपस्थापितं ग्रन्थिमोक्षं स्वेनैवोक्तं विमृश्य प्रपदनवचनं तत्प्रतीतार्थनिष्ठम् । यत्तत्सर्वस्यचाहं हृदिमुखवचनं तत्पुनश्शास्त्रदृष्टया इत्येवं पार्थोऽवगच्छेदितिविवृतिरकार्यत्र गीताशयस्य ॥ १८॥ तच्च ब्रह्मप्रपत्यास्पदसुररिपोः ईश्वरत्वं न चान्यः नाहं कञ्च्चित्प्रपद्ये विबुधमितिवचः श्रोतुरुत्कृष्टभक्त्यै । सेवन्ते नीलकण्ठं परिमितफलदं न प्रबुद्धचा इतीदं ब्रह्मैक्यध्यातृ विद्वद्विषयमितरथा नास्ति भूयोनुरोधः ॥ १९॥ इत्थं चक्रे भारतं यः प्रबन्धं व्यक्त्या व्यासश्शाम्भवोत्कर्षवर्षी । ध्वन्यध्वन्यध्वन्य मूर्धन्य धन्यस्तं शौरिं तत्साक्षिणं चानतोऽस्मि ॥ २०॥ इति श्रीअप्पय्यदीक्षितविरचितं श्रीभारततात्पर्यसङ्ग्रहस्तोत्रं सम्पूर्णम् । Encoded and proofread by Rama Prakasha ramaprakashak at gmail.com
% Text title            : Shri Bharata Tatparya Sangraha Stotram
% File name             : bhAratatAtparyasangrahastotram.itx
% itxtitle              : bhAratatAtparyasaNgrahastotram (appayyadIkShitavirachitam)
% engtitle              : bhAratatAtparyasangrahastotram
% Category              : major_works, appayya-dIkShita
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Appayya Dixit
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rama Prakasha ramaprakashak at gmail.com
% Proofread by          : Rama Prakasha ramaprakashak at gmail.com
% Indexextra            : (Scan)
% Latest update         : October 12, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org