% Text title : Shri Bhagavad-Bhakti Rasayanam % File name : bhaktirasaayana.itx % Category : major\_works, madhusUdanasarasvatI % Location : doc\_z\_misc\_major\_works % Author : मत्परमहंस परिव्राजकाचार्य श्री मधुसूदनसरस्वती % Transliterated by : D.V.N.Sarma dvnsarma at gmail.com Sunder Hattangadi % Proofread by : D.V.N.Sarma, Sunder Hattangadi % Description/comments : Perspective of Devotion by an advaitin philosopher % Source : ShriBhagavadbhaktirasayanam - Achyutagranthamala Dvitiya Pushpam - 1st ed, Vikramabde 1984 % Latest update : June 16, 2007, April 6, 2012, April 25, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhagavad Bhakti Rasayanam ..}## \itxtitle{.. shrIbhagavadbhaktirasAyanam ..}##\endtitles ## परमहंसपरिव्राजकाचार्य\-विश्वविख्यातवैदुषीक श्रीमधुसूदनसरस्वतीयतिवर विरचितम् भक्तिसामान्यनिरूपणनामकः प्रथमोल्लासः ॥ नवरसमिलितं वा केवलं वा पुमर्थं परममिह मुकुन्दे भक्तियोगं वदन्ति । निरुपमसुखसंविद्रूपमस्पृष्टदुःखं तमहमखिलतुष्ट्यै शास्त्रदृष्ट्या व्यनज्मि ॥ 1॥ संसाररोगेण बलीयसा चिरं निपीडितैस्तत्प्रशमेऽतिशिक्षितम् । इदं भवद्भिर्बहुधा व्ययातिगं निपीयतां भक्तिरसायनं बुधाः ॥ 2॥ द्रुतस्य भगवद्धर्माद्धारावाहिकतां गता । सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते ॥ 3॥ चित्तद्रव्यं हि जतुवत्स्वभावात्कठिनात्मकम् । तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते ॥ 4॥ कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः । तापकाश्चित्तजतुनस्तच्छान्तौ कठिनं तु तत् ॥ 5॥ द्रुतचित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुना । शब्दसंस्कारवासनाभावभावनाभागसौ ॥ 6॥ शिथिलीभावमात्रं तु मनो गच्छत्यतापकैः । न तत्र वस्तु विशति वासनात्वेन किञ्चन ॥ 7॥ द्रवतायां प्रविष्टं सद्यत्काठिन्यदशां गतम् । चेतः पुनर्द्रुतौ सत्यामपि तन्नैव मुञ्चति ॥ 8॥ स्थायीभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते । व्यक्तश्च रसतामेति परानन्दतया पुनः ॥ 9॥ भगवान्परमानन्दस्वरूपः स्वयमेव हि । मनोगतस्तदाकारो रसतामेति पुष्कलम् ॥ 10॥ कान्ताऽऽदि विषयेऽप्यस्ति कारणं सुखचिद्घनम् । कार्याकारतयाऽभानेऽप्यावृतं मायया स्वतः ॥ 11॥ सदज्ञातञ्च तद्ब्रह्म मेयं कान्ताऽऽदि मानतः । मायाऽऽवृतितिरोधाने वृत्त्या सत्त्वस्थया क्षणम् ॥ 12॥ अतस्तदेव भावत्वं मनसि प्रतिपद्यते । किञ्च न्यूनाञ्च रसतां याति जाड्यविमिश्रणात् ॥ 13॥ इति वेदान्तसिद्धान्ते स्थायिनो रसतोदिता । साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रतिपद्यते ॥ 14॥ तमोरजःसत्त्वगुणा मोहदुःखसुखात्मकाः । तन्मयी प्रकृतिर्हेतुः, सर्वं कार्यञ्च तन्मयम् ॥ 15॥ त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते । निजमानससङ्कल्पभेदेन पुरुषैस्त्रिभिः ॥ 16॥ कामिन्याः सुखता भर्त्रा सपत्न्या दुःखरूपता । तदलाभात्तथाऽन्येन मोहत्वमनुभूयते ॥ 17॥ एवं सति सुखाकारः प्रविष्टो मानसे यदा । तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत् ॥ 18॥ परमाण्वेकरूपं तु चित्तं न विषयाकृति । इत्यादि मतमन्येषामप्रमाण्यादुपेक्षितम् ॥ 19॥ गृह्णाति विषयाकारं मनो विषययोगतः । इति वेदान्तिभिस्साङ्ख्यैरपि सम्यङ्निरूपितम् ॥ 20॥ मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा । घटादि व्याप्नुवच्चित्तं तन्निभं जायते ध्रुवम् ॥ 21॥ व्यञ्जको वा यथाऽऽलोको व्यङ्ग्यस्याकारतामियात् । सर्वार्थ व्यञ्जकत्त्वाद्धीरर्थाकारा प्रदृश्यते ॥ 22॥ भगवत्पूज्यपादानामियमुक्तिः सयुक्तिका । तथा वार्तिककारैरप्ययमर्थो निरूपितः ॥ 23॥ मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत् । मेयाभिसङ्गतं तच्च मेयाभत्वं prapadyate ॥ 24|| ##var. addition## एवं एतादृशं वाक्यमुदाहार्यमनेकशः । चित्तस्य विषयाकारग्राहकत्वोपपादने ॥ 25॥ ##var. addition## ato मांसमयी योषित्काचिदन्या मनोमयी । मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥ 26॥ भार्या, स्नुषा, ननान्दा च, याता, मातेत्यनेकधा । जामाता, श्वशुरः, पुत्रः, पितेत्यादि पुमानपि ॥ 27॥ बाह्य पिण्डस्य नाशेऽपि तिष्ठत्येव मनोमयः । अतः स्थायीति विद्वद्भिरयमेव निरूपितः ॥ 28॥ एवं सामान्यतो भावस्वरूपमभिवर्णितम् । विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक् ॥ 29॥ भगवन्तं विभुं नित्यं पूर्णं बोधसुखात्मकम् । यद्गृह्णाति द्रुतं चित्तं किमन्यदवशिष्यते ॥ 30॥ कठिना शिथिला वा धीर्न गृह्णाति न वास्यते । उपेक्षाज्ञानमित्याहुस्तद्बुधाः प्रस्तरादिषु ॥ 31॥ काठिन्यं विषये कुर्याद्द्रवत्वं भगवत्पदे । उपायैश्शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः ॥ 32॥ उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः । सङ्क्षेपात्तानहं वक्ष्ये भूमिभेदविभागतः ॥ 33॥ प्रथमं महतां सेवा तद्दयापात्रता ततः । श्रद्धाऽथ तेषां धर्मेषु ततो हरिगुणश्रुतिः ॥ 34॥ ततो रत्यङ्कुरोत्पत्तिस्स्वरूपाधिगतिस्ततः । प्रेमवृद्धिः परानन्दे तस्याथ स्फुरणं ततः ॥ 35॥ भगवद्धर्मनिष्ठाऽतस्स्वस्मिन् तद्गुणशालिता । प्रेम्णोऽथ परमाकाष्ठेत्युदिता भक्ति भूमिका ॥ 36॥ लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम् । सभूमिकं स्वरूपञ्च यथाबुद्धीह वर्णितम् ॥ 37॥ इति श्री परमहंसपरिव्राजकाचार्य श्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने स्वरूपभूमिकासाधनसहितभक्तिसामान्यनिरूपणं नाम प्रथमोल्लासस्समाप्तः ॥ \medskip\hrule\medskip अथ द्वितीयोल्लासः ॥ द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा । सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते ॥ 1॥ चित्तद्रुतेः कारणानां भेदाद्भक्तिस्तु भिद्यते । तान्युक्तानि तु सङ्क्षेपाद्व्याख्यायन्तेऽधुना स्फुटम् ॥ 2॥ कामश्शरीरसम्बन्धविशेषस्स्पृहयालुता । सन्निधानासन्निधानभेदेन स भवेद्द्विधा ॥ 3॥ तज्जन्यायां द्रुतौ चित्ते या स्याच्छ्रीकृष्णनिष्ठता । सम्भोगविप्रयोगाख्या रतिस्सा सा क्रमाद्भवेत् ॥ 4॥ क्रोध ईर्ष्यानिमित्तं तु चित्ताभिज्वलनं भवेत् । तज्जन्यायां द्रुतौ सा तु द्वेष शब्देन गृह्यते ॥ 5॥ अत्र चेतो व्याकुलत्वं सोपद्रावकदर्शनात् । उपद्रावकनाशार्थं तत्प्रीत्यर्थं च तद्द्विधा ॥ 6॥ तत्राद्यं द्वेष एव स्याद्द्वितीयं रतिशब्दभाक् । उपरिष्टात्तदुभयं मया स्पष्टीकरिष्यते ॥ 7॥ द्वेषा हेतुस्स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत् । तज्जन्यायां द्रुतौ याऽऽस्ते रतिस्सा भयमुच्यते ॥ 8॥ स्नेहः पुत्रादिविषयः पाल्यपालकलक्षणः । सेव्यसेवकभावोऽन्यः सोऽप्युक्तस्त्रिविधो बुधैः ॥ 9॥ भगवद्दास्यसख्याभ्यां मिश्रितं चापरं जगुः । या कृष्णाकारता चित्ते तज्जन्यद्रुतिशालिनि ॥ 10॥ पाल्यपालकभावेन सा वत्सलरतिर्भवेत् । सेव्यसेवकभावेन प्रेयोरतिरितीर्यते ॥ 11॥ हर्षश्चित्तसमुल्लासः कथ्यते स चतुर्विधः । एकः परानन्दमयः श्रीशमाहात्म्यकारणात् ॥ 12॥ तज्जन्यायां द्रुतौ शुद्धा रतिर्गोविन्दगोचरा । एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते ॥ 13॥ व्रीडाविकृतवाग्वेषचेष्टाऽऽदि जनितोऽपरः । तज्जन्यायां द्रुतौ चेतोविकासो हास उच्यते ॥ 14॥ लोकोत्तरचमत्कारिवस्तुदर्शनजः परः । तज्जन्यायां द्रुतौ चेतोविकासो विस्मयो मतः ॥ 15॥ युद्धादितापजनितो वीराणां जायते परः । ततश्चित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥ 16॥ इष्टविच्छेदजनितो यश्चित्ते क्लिष्टतोदयः । तज्जन्यायां द्रुतौ विष्टा रतता शोक उच्यते ॥ 17॥ दया घृणा स्याद्विषयतुच्छत्वज्ञानपूर्विका । तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥ 18॥ पूतिव्रणादिविषये कथितोद्वेगिनी बुधैः । श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत् ॥ 19॥ देहेन्द्रियादिदुःखत्वविचारणपुरस्सरा । घृणा शुद्धेति कविभिस्सा जुगुप्सा प्रकीर्तिता ॥ 20॥ या तु शोच्यस्य रक्षार्थं प्रवृत्तिरनुकम्पया । तया द्रुते तु मनसि दयोत्साहस्स्मृतो बुधैः ॥ 21॥ सर्वस्वमपि दास्यामि प्रार्थयेति च यो महान् । उद्यमो द्रुतचित्तस्य दानोत्साहस्स उच्यते ॥ 22॥ तथा स्वधर्मरक्षार्थं या प्रवृत्तिः प्रयत्नतः । तया चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेत् ॥ 23॥ वशीकाराख्यवैराग्यं यत्कामास्पृहतात्मकम् । तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते ॥ 24॥ इतोऽन्यथा तु चित्तस्य न द्रुतिर्विद्यते क्वचित् । तदभावात्तु भावो न निरुक्तान्योऽस्ति कश्चन ॥ 25॥ यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि । स्थायिनो रसतां यान्ति विभावादि समाश्रयात् ॥ 26॥ धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः । षडप्येते न विषया भगवद्विषया न हि ॥ 27॥ धर्मवीरो दयावीरो बीभत्सः शान्त इत्यमी । अतो न भक्ति रसतां यान्ति भिन्नास्पदत्वतः ॥ 28॥ ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि । न भक्तिरसतां यातः साक्षाद्द्रुतिविरोधतः ॥ 29॥ शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकः । नास्वाद्यः सुधिया प्रीतिविरोधेन मनागपि ॥ 30॥ कामजे द्वे रती शोकः प्रीतिभीविस्मयस्तथा । उत्साहो युधि दाने च भगवद्विषया अमी ॥ 31॥ व्यामिश्रभावरूपत्वं यान्त्येते क्षीरनीरवत् । विभावादि समायोगे तथा भक्तिरसा अपि ॥ 32॥ शृङ्गारः करुणो हास्यस्तथा प्रीतिर्भयानकः । अद्भुतो युद्धवीरश्च दानवीरश्च मिश्रिताः ॥ 33॥ शुद्धा च वत्सलरतिः प्रेयोरतिरिति त्रयी । भावान्तरामिश्रितत्वादमिश्रा रतिरुच्यते ॥ 34॥ विशुद्धो वत्सलः प्रेयानिति भक्तिरसास्त्रयः । रसान्तरामिश्रितास्ते भवन्ति परिपुष्कलाः ॥ 35॥ शृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः । तीव्र तीव्रतरत्वं तु रतेस्तत्रैव वीक्ष्यते ॥ 36॥ केचित्केवलसङ्कीर्णाः केचित्सङ्कीर्णमिश्रिताः । केचित्केवलमिश्राश्च शुद्धाश्च स्युश्चतुर्विधाः ॥ 37॥ तत्र केवलसङ्कीर्णा रौद्रो रौद्रभयानकः । धर्मवीरो दानवीरो बीभत्सश्शान्त इत्यपि ॥ 38॥ मिश्रा एवान्यविषयाः प्रोक्तास्सङ्कीर्णमिश्रिताः । भगवद्विषयास्ते तु ख्याताः केवल मिश्रिताः ॥ 39॥ शुद्धास्त्रयः पुरैवोक्ताः सङ्कीर्यन्ते न केनचित् । एवं निरूपिता भक्तिः सङ्क्षेपादुच्यते पुनः ॥ 40॥ राजसी तामसी शुद्धसात्त्विकी मिश्रता च सा । ईर्ष्याजद्वेषजाऽऽद्या स्याद्भयजद्वेषजापरा ॥ 41॥ हर्षजा शुद्धसत्त्वोत्था कामाशोकादिजेतरा । सत्त्वजत्वे तु सर्वासां गुणान्तरकृताभिदा ॥ 42॥ तत्र ते रतितां नैव यातः सुखविरोधतः । रतिशब्दं तु भजतः सुखमय्यौ परे द्रुती ॥ 43॥ भक्तिश्चतुर्विधाप्येषा भगवद्विषया स्थिरा । दृष्टादृष्टोभयैकैकफला भक्तिस्त्रिधा भवेत् ॥ 44॥ राजसी तामसी भक्तिरदृष्टफलमात्रभाक् । दृष्टादृष्टोभयफला मिश्रिता भक्तिरिष्यते ॥ 45॥ शुद्धसत्त्वोद्भवाऽप्येवं साधकेष्वस्मदादिषु । दृष्टमात्रफला सा तु सिद्धेषु सनकादिषु ॥ 46॥ दृष्टादृष्टफला भक्तिः सुखव्यक्तेर्विधेरपि । निदाघदूनदेहस्य गङ्गास्नानक्रिया यथा ॥ 47॥ रजस्तमाऽभिभूतस्य दृष्टांशः प्रतिबध्यते । शीतवातातुरस्येव नादृष्टांशस्तु हीयते ॥ 48॥ तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते । स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा ॥ 49॥ वर्तमानतनुप्राप्यं फलं दृष्टमुदाहृतम् । भाविदेहोपभोग्यं यत्तददृष्टमुदीरितम् ॥ 50॥ रजस्तमःप्रचण्डत्वे सुखव्यक्तिरसत्समा । तीव्रवायुविनिक्षिप्तदीपज्वालेव भासते ॥ 51॥ तस्मात्स्वयम्प्रभाऽऽनन्दाकाराऽपि मतिसन्ततिः । प्रतिबन्धवशान्न स्यात्सुखव्यक्तिपदास्पदम् ॥ 52॥ रजः प्रबलसत्त्वांशादीर्ष्याजद्वेषमिश्रिता । मनोवृत्तिः परानन्दे चैद्यस्य न सुखायते ॥ 53॥ तमःप्रबलसत्त्वांशाद्भीतिजद्वेषमिश्रिता । मनोवृत्तिः परानन्दे कंसस्य न सुखायते ॥ 54॥ तयोर्भाविशरीरे तु प्रतिबन्धक्षये सति । सैव चित्तद्रुतिर्भक्तिरसतां प्रतिपद्यते ॥ 55॥ अधुनाऽपि भजन्तो ये द्वेषात्पाशुपतादयः । तेषामप्येवमेव स्यादथ वाऽनेन तुल्यता ॥ 56॥ द्रुतौ सत्यां भवेद्भक्तिरद्रुतौ तु न किञ्चन । चित्तद्रुतेरभावेन वेनस्तु कतमोऽपि न ॥ 57॥ रजस्तमोविहीना तु भगवद्विषया मतिः । सुखाभिव्यञ्जकत्वेन रतिरित्यभिदीयते ॥ 58॥ स्नेहस्यैव विकारः प्रिययोरत्यन्तभावनादनिशम् । विरहासहिष्णुताऽऽत्मा प्रीतिविशेषो रतिर्नाम ॥ 59॥ ##var. addition## रजस्तमस्समुच्छेदतारतम्येन गम्यते । तुल्येऽपि साधनाभ्यासे तारतम्यं रतेरपि ॥ 59॥ विरहे यादृशं दुःखं तादृशी दृश्यते रतिः । मृदुमध्याधिमात्रत्वाद्विशेषोऽत्रापि वीक्ष्यते ॥ 60॥ वैकुण्ठे द्वारकायां च श्रीमद्वृन्दावने तथा । मृदुतीव्रा मध्यतीव्रा तीव्रतीव्रा च सा क्रमात् ॥ 61॥ इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा । सम्प्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥ 62॥ स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले । समुच्चिते च सा तत्रेत्येका षड्विधा भवेत् ॥ 63॥ शुद्धा व्यामिश्रिता चेति पुनरेषा द्विधा भवेत् । तत्रानुपाधिश्शुद्धा स्यात्सोपाधिर्मिश्रितोदिता ॥ 64॥ अनुपाधिः परानन्द महिमैक निबन्धना । भजनीयगुणानन्त्यादेकरूपैव सोच्यते ॥ 65॥ कामसम्बन्धभयतः सोपाधिस्त्रिविधा भवेत् । विभावादिसमायोगे शुद्धभक्तिरसो भवेत् ॥ 66॥ शृङ्गारमिश्रिता भक्तिः कामजा भक्तिरिष्यते । सम्बन्धजा रतिर्याति पूर्वोक्तां रसतां द्वयोः ॥ 67॥ एको वत्सलभक्त्याख्यः प्रेयोभक्तिस्तथाऽपरा । भयजा रतिरध्यास्ते रसं प्रीतिभयानकम् ॥ 68॥ एकदैव यदि व्यक्तमिदं रति चतुष्टयम् । तदा तु पानकरसन्यायेन परमो रसः ॥ 69॥ एकद्व्यादिरसव्यक्तिभेदाद्रसभिदा भवेत् । तस्मात्क्वचित्तदभ्यासं कुर्याद्रतिचतुष्टये ॥ 70॥ व्रजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम् । तच्चित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत् ॥ 71॥ रसान्तरविभावादि सङ्कीर्णा भगवद्रतिः । चित्ररूपवदन्यादृग्रसतां प्रतिपद्यते ॥ 72॥ रसान्तरविभावादि राहित्ये तु स्वरूपभाक् । दशमीमेति रसतां सनकादेरिवाधिकाम् ॥ 73॥ रतिर्देवादिविषया व्यभिचारी तथोर्जितः । भावः प्रोक्तो रसो नेति यदुक्तं रसकोविदैः ॥ 74॥ देवान्तरेषु जीवत्वात्परानन्दाप्रकाशनात् । तद्योज्यं, परमानन्दरूपे न परमात्मनि ॥ 75॥ कान्तादिविषया वा ये रसाद्यास्तत्र नेदृशम् । रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात् ॥ 76॥ परिपूर्णरसा क्षुद्ररसेभ्यो भगवद्रतिः । खद्योतेभ्य इवादित्यप्रभेव बलवत्तरा ॥ 77॥ क्रोधशोकभयादीनां साक्षात्सुखविरोधिनाम् । रसत्वमभ्युपगतं तथाऽनुभवमात्रतः ॥ 78॥ इहानुभवसिद्धेऽपि सहस्रगुणितो रसः । जडेनेव त्वया कस्मादकस्मादपलप्यते ॥ 79॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने भक्तिविशेषप्रतिपादको नाम द्वितीयोल्लासस्समाप्तः ॥ \medskip\hrule\medskip अथ तृतीयोल्लासः ॥ ननु केयं रसो नाम, किन्निष्ठो वा भवेदसौ । अस्य प्रत्यायकः को वा, प्रतीतिरपि कीदृशी ॥ 1॥ विभावैरनुभावैश्च व्यभिचारिभिरप्युत । स्थायीभावः सुखत्वेन व्यज्यमानो रसः स्मृतः ॥ 2॥ सुखस्यात्मस्वरूपत्वात्तदाधारो न विद्यते । तद्व्यञ्जिकाया वृत्तेस्तु सामाजिकमनः प्रति ॥ 3॥ काव्यार्थनिष्ठा रत्याद्याः स्थायिनः सन्ति लौकिकाः । तद्बोद्धृनिष्ठास्त्वपरे तत्समा अप्यलौकिकाः ॥ 4॥ बोध्यनिष्ठा यथास्वं ते सुखदुःखादि हेतवः । बोद्धृनिष्ठास्तु सर्वेऽपि सुखमात्रैकहेतवः ॥ 5॥ अतो न करुणादीनां रसत्वं प्रतिहन्यते । भावानां बोद्धृनिष्ठानां दुःखाहेतुत्वनिश्चयात् ॥ 6॥ तत्र लौकिकरत्यादेः कारणं लौकिकं तु यत् । काव्योपदर्शितं तत्तु विभाव इति कथ्यते ॥ 7॥ लौकिकस्यैव रत्यादेर्लोके यत्कार्यमीक्षितम् । काव्योपदर्शितं तत्स्यादनुभावपदास्पदम् ॥ 8॥ लौकिकस्यैव रत्यादेर्येभावाः सहकारिणः । काव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणः ॥ 9॥ अलौकिकस्य रत्यादेः सामाजिकनिवासिनः । उद्बोधे कारणं ज्ञेयं त्रयमेतत्समुच्चितम् ॥ 10॥ ज्ञातस्वपरसम्बन्धादन्ये साधारणात्मना । अलौकिकं बोधयन्ति भावं भावास्त्रयोऽप्यमी ॥ 11॥ भावत्रितयसंसृष्टस्थायिभावावगाहिनी । समूहालम्बनात्मैका जायते सात्त्विकी मतिः ॥ 12॥ साऽनन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम् । तद्रसः, केचिदाचार्या स्तामेव तु रसं विदुः ॥ 13॥ तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम् । स्थायीभावो रस इति प्रयोगस्तूपचारतः ॥ 14॥ एवमव्यवधानेन क्रमो यस्मान्न लक्ष्यते । असंलक्ष्यक्रमव्यङ्ग्यं ध्वनिं तस्मादिमं विदुः ॥ 15॥ व्यवधानात्क्रमो लक्ष्यो वस्त्वलङ्कारयोर्ध्वनौ । लक्ष्यव्यङ्ग्यक्रमं तस्माद्ध्वनिमेतं प्रचक्षते ॥ 16॥ रसभावतदाभासभावशान्त्यादिरक्रमः । अनन्तरक्षणे यस्माद्व्यज्यतेऽवश्यमेव सः ॥ 17॥ श्रुतिदुष्टादयो दोषा ये रसप्रतिबन्धकाः । तदभावोऽपि सामग्र्यां निविष्टोऽनिष्टहानिकृत् ॥ 18॥ या रीतयो ये च गुणास्तज्ज्ञानमपि कारणम् । अलङ्काराश्च विज्ञाता भवन्ति परिपोषकाः ॥ 19॥ गुणालङ्काररीतीनां भावानां च निवेदकः । तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जनरूपया ॥ 20॥ वृत्तिः कार्याऽपरोक्षाऽस्य शब्दस्य सुखगर्भिणी । दशमस्त्वमसीत्यादि वाक्योत्थमतिवृत्तिवत् ॥ 21॥ नित्यं सुखमभिव्यक्तं \ldq{}रसो वै स\rdq{} इति श्रुतेः । प्रतीतिः स्वप्रकाशस्य निर्विकल्पसुखात्मिका ॥ 22॥ कार्यज्ञाप्यादि वैधर्म्यं यत्तु कैश्चिन्निरूपितम् । तदप्येतेन मार्गेण योज्यं शास्त्राविरोधतः ॥ 23॥ परमानन्द आत्मैव रस इत्याहुरागमाः । शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितः ॥ 24॥ अर्थवादाधिकरणे वनशैलादिवर्णनम् । श्रोतृणाम् सुखमात्रार्थमिति भट्टैरुदाहृतम् ॥ 25॥ कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन । यस्मात्कृतीप्सितत्वेन कार्यं सुखमपीष्यते ॥ 26॥ अलौकिक नियोगे तु न किञ्चिन्मानमीक्ष्यते । लोके वाचां च सर्वेषां तत्परत्वं न युज्यते ॥ 27॥ प्रयोजनवदज्ञातज्ञापकत्वं च मानता । शब्दस्य कार्यपरता त्वाचार्यैरेव खण्डिता ॥ 28॥ देवताधिकृतिन्यायात्पदैरन्यपरैरपि । प्रयोजनवदज्ञाताबाधितार्थमतिर्भवेत् ॥ 29॥ तस्मादन्यपरत्वे वा स्वातन्त्र्ये वा पदानि नः । व्यञ्जयन्ति परानन्दं सहकार्यानुरूपतः ॥ 30॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्तिरसायने भक्तिरसप्रतिपादको नाम तृतीयोल्लासस्समाप्तः ॥ सर्वं सम्पूर्णम् ॥ ## Encoded and proofread by D.V.N.Sarma dvnsarma at gmail.com Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}