% Text title : dhvanyaloka udyota 3 % File name : dhvanyaloka3.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Transliterated by : Rajani rajni\_arjun at yahoo.com % Proofread by : Rajani rajni\_arjun at yahoo.com % Latest update : January 4, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. dhvanyaloka 3 ..}## \itxtitle{.. dhvanyaloka 3 ..}##\endtitles ## एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जक\- मुखेनैतत्प्रकाश्यते \-\-\- अविवक्षितवाच्यस्य पदवाक्यप्रकाशता . तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः .. 1.. अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा महर्षेर्व्यासस्य \-\- \' सप्तैताः समिधः श्रियः \' \, यथा वा कालिदासस्य \-\- \' कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् \' \, यथा वा \-\- \' किमिव हि मधु\- राणां मण्डनं नाकृतीनाम्\' \, एषूदाहरणेषु \' समिध \' इति \'सन्नद्ध\' इति \'मधुराणा\' मिति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि . तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा \-\- ' रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्\' . अत्र रामेणेत्येतत्पदं समसाहसैकरसत्वादि\- व्यङ्ग्याभिसङ्क्रमितवाच्यं व्यञ्जकम् . यथा वा \-\-\- एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् . परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः .. अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसङ्क्रमितवाच्यः . अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा \-\-\- या निशा सर्वभूतानां तस्यां जागर्ति संयमी . यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः .. अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद्विवक्षितः . किं तर्हि \? तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम् . तस्यैवार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता यथा \-\-\- विषमयितः केषामपि केषामपि प्रयात्यमृतनिर्माणः . केषामपि विषामृतमयः केषामप्यविषामृतः कालः .. अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसङ्क्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्य व्यञ्जकत्वम् . विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा \-\-\- प्रातुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि . पथि प्रसन्नाम्बुधरस्तडागः कूपोऽथवा किं न जडः कृतोऽहम् .. 1.. अत्र हि जड इति पदं निर्विण्णेन वक्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते . तस्यैव वाक्यप्रकाशता यथा हर्षचरिते सिंहनादवाक्येषु \-\- \'वृत्तेऽ स्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः \' . एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति . अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे पद\- प्रकाशतया यथा हरिविजये \-\-\- चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम् . असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मीमुखम् .. अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्य\- समर्पितमपीत्येतदवस्थाभिधायिपदमर्थशक्त्या कुसुस्मशरस्य बलात्कारं प्रकाशयति . अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक् \' सज्जयति सुरभिमासो \' इत्यादि . अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकदनावस्थां वसन्तसमयस्य सूचयति . स्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा \-\-\- वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च . यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा .. अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतःसम्भावितशरी\- रार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसम्भोग\- क्षामतां प्रकाशयति . तस्यैव वाक्यप्रकाशता यथा \-\-\- शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति . मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् .. अनेनापि वाक्येन व्याधवध्वाः शिखिपिच्छिकर्णपूराया नवपरिणी\- तायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते . तत्सम्भोगैकरतो मयूर\- मात्रमारणसमर्थः पतिर्जात इत्यर्थप्रकाशनात् तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते . तत्ससम्भोग\- काले स एव व्याधः करिवरवधव्यापारसमर्थ आसीदित्यर्थप्रकाशनात् . ननु ध्वनिः काव्यविशेष इत्युक्तं तत्कथं तस्य पदप्रकाशता . काव्यविशेषो हि विशिष्तार्थप्रतिपत्तिहेतुः शब्दसन्दर्भविशेषः . तद्भावश्च पदप्रकाशत्वे नोपपद्यते . पदानां स्मारकत्वेनावाचकत्वात् . उच्यते \-\-\- स्यादेष दोषः यदि वाचकत्वं प्रयोजकं ध्वनिव्यवहारे स्यात् . न त्वेवम् \; तस्य व्यञ्जकत्वेन व्यवस्थानात् . किं च काव्यानां शरीरा\- णामिव संस्थानविशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वय\- व्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यव\- स्थितो ध्वनिव्यवहारो न विरोधी . \' अनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् . श्रुतिदुष्टादिषु व्यक्तं तद्वदिष्टस्मृतिर्गुणम् .. पदानां स्मारकत्वेऽपि पदमात्रावभासिनः . तेन ध्वनेः प्रभेदेषु सर्वेष्वेवास्ति रम्यता .. विच्छित्तिशोभिनैकेन भूषणेनेव कामिनी . पदद्योत्येन सुकवेर्ध्वनिना भाति भारती .. \' इति परिकरश्लोकाः .. 1.. यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु . वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते .. 2.. तत्र वर्णानामनर्थकत्वाद्द्योतकत्वमसम्भवीत्याशङ्क्येदमुच्यते \-\-\- शषौ सरेफसंयोगो ढकारश्चापि भूयसा . विरोधिनः स्युः शृङ्गारे ते न वर्णा रसच्युतः .. 3.. त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा . तदा तं दीपयन्त्येव ते न वर्णा रसच्युतः .. 4.. श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति . पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतनं यथा \-\-\- उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती . क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि .. अत्र हि ते इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् . पदावयवेन द्योतनं यथा \-\-\- व्रीडायोगान्नतवदनया सन्निधाने गुरूणां बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य . तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः .. इत्यत्र त्रिभागशब्दः . वाक्यरूपश्चालक्ष्यक्रमव्यङ्ग्यो ध्वनिः शुद्धोऽलङ्कारसङ्कीर्णश्चेति द्विधा मतः . तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये \-\-\- \' कृतक\- कुपितैः \' इत्यादि श्लोकः . एतद्धि वाक्यं परस्परानुरागं परिपोष\- प्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति . अलङ्कारान्तरसङ्कीर्णो यथा \-\-\- \'स्मरनवनदीपूरेणोढाः \' इत्यादिश्लो\- कः . अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते .. 3\-4.. अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिरित्युक्तं तत्र सङ्घटना\- स्वरूपमेव तावन्निरूप्यते \-\-\- असमासा समासेन मध्यमेन च भूषिता . तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता .. 5.. कैश्चित् \-\-\- तां केवलमनूद्येदमुच्यते \-\-\- गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन्व्यनक्ति सा . रसान् \-\-\- सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति . अत्र च विकल्प्यम् गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा . व्यतिरेकेऽपि द्वयी गतिः . गुणाश्रया सङ्घटना \, सङ्घटनाश्रया वा गुणा इति . तत्रै\- क्यपक्षे सङ्घटनाश्रयगुणपक्षे च गुणानात्मभूतानाधेयभूतान्वाश्रित्य तिष्ठन्ती सङ्घटना रसादीन् व्यनक्तीत्ययमर्थः . यदा तु नानात्वपक्षे गुणाश्रयसङ्घटनापक्षः तदा गुणानाश्रित्य तिष्ठन्ती गुणपरतन्त्रस्वभावा न तु गुणरूपैवेत्यर्थः . किं पुनरेवं विकल्पनस्य प्रयोजनमिति \? अभिधीयते \-\-\- यदि गुणाः सङ्घटना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः \, तदा सङ्घटनाया इव गुणानामनियतविषयत्वप्रसङ्गः . गुणा\- नां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव . रौद्राद्भु\- तादिविषयमोजः . माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषय\- नियमो व्यवस्थितः \, सङ्घटनायास्तु स विघटते . तथा हि शृङ्गारेऽपि दीर्घसमासा दृश्यते रौद्रादिष्वसमासा चेति . तत्र शृङ्गारे दीर्घसमासा यथा \-\-\- \'मन्दारकुसुमरेणुपिञ्जरितालका\' इति. यथा वा \-\-\- अनवरतनयनजललवनिपतनपरिमुषितपत्त्रलेखं ते . करतलनिषण्णमबले वदनमिदं कं न तापयति .. इत्यादौ . तथा रौद्रादिष्वप्यसमासा दृश्यते. यथा \-\- \'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः\' इत्यादौ . तस्मान्न सङ्घटनास्वरूपाः \, न च सङ्घटनाश्रया गुणाः . ननु यदि सङ्घटना गुणानां नाश्रयस्तत्किमालम्बना एते परि\- कल्प्यन्ताम् . उच्यते \-\-\- प्रतिपादितमेवैषामालम्बनम् . तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः . अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् .. इति . अथवा भवन्तु शब्दाश्रया एव गुणाः \, न चैषामनुप्रासादितुल्य\- त्वम् . यस्मादनुप्रासादयोऽनपेक्षितार्थशब्दधर्मा एव प्रतिपादिताः . गुणास्तु व्यङ्ग्यविशेषावभासिवाच्यप्रतिपादनसमर्थशब्दधर्मा एव . शब्दधर्मत्वं चैषामन्याश्रयत्वेऽपि शरीराश्रयत्वमिव शौर्यादीनाम् . ननु यदि शब्दाश्रया गुणास्तत्सङ्घटनारूपत्वं तदाश्रयत्वं वा तेषां प्राप्तमेव . न ह्यसङ्घटिताः शब्दा अर्थविशेषप्रतिपाद्यरसाद्याश्रितानां गुणानामवाचकत्वादाश्रया भवन्ति . नैवम् \; वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् . अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां न नियता काचित्स\- ङ्घटना तेषामाश्रयत्वं प्रतिपद्यत इत्यनियतसङ्घटनाः शब्दा एव गुणानां व्यङ्ग्यविशेषानुगता आश्रयाः . ननु माधुर्ये यदि नामैवमुच्यते तदुच्य\- ताम् \; ओजसः पुनः कथमनियतसङ्घटनशब्दाश्रयत्वम् . न ह्यसमासा सङ्घटना कदाचिदोजस आश्रयतां प्रतिपद्यते. उच्यते \-\-\- यदि न प्रसि\- द्धिमात्रग्रहदूषितं चेतस्तदत्रापि न न ब्रूमः . ओजसः कथमसमासा सङ्घटना नाश्रयः . यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक्प्रतिपादितम् . तच्चउजो यद्यसमासायामपि सङ्घटनायां स्या\- त्तत्को दोषो भवेत् . न चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति . तस्मादनि\- यतसङ्घटनशब्दाश्रयत्वे गुणानां न काचित्क्षतिः . तेषां तु चक्षुरादी\- नामिव यथास्वं विषयनियमितस्य स्वरूपस्य न कदाचिद्व्यभिचारः . यत्तूक्तम् \-\-\- \'सङ्घटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति . लक्ष्ये व्यभिचारदर्शनात्\' इति . तत्राप्येतदुच्यते \- यत्र लक्ष्ये परिकल्पित\- विषयव्यभिचारस्तद्विरूपमेवास्तु . कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् \? कविशक्तितिरोहितत्वात् . द्विविधो हि दोषः \-\- कवेरव्युत्पत्तिकृतोऽशक्तिकृतश्च . तत्राव्युत्पत्तिकृतो दोषः शक्तितिर\- स्कृतत्वात् कदाचिन्न लक्ष्यते . यस्त्वशक्तिकृतो दोषः स झटिति प्रतीयते . परिकरश्लोकश्चात्र \-\-\- \' अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः . यस्त्वशक्तिकृतस्तस्य स झटित्यवभासते .. \' तथा हि \-\-\- महाकवीनामप्युत्तमदेवताविषयप्रसिद्धसंभोगशृङ्गारनिब\- न्धनाद्यनौचित्यं शक्तितिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते . यथा कुमारसम्भवे देवीसम्भोगवर्णनम् . एवमादौ च विषये यथौचित्या\- त्यागस्तथा दर्शितमेवाग्रे . शक्तिकृतत्वं चान्वयव्यतिरेकाभ्यामव\- सीयते . तथा हि शक्तिरहितेन कविना एवंविधे विषये शृङ्गार उपनि\- बध्यमानः स्फुटमेव दोषत्वेन प्रतिभासते . नन्वस्मिन् पक्षे \'यो यः शस्त्रं बिभर्ति\' इत्यादौ किमचारुत्वम् \? अप्रतीयमानमेवारोपयामः . तस्माद् गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिन्नियमहेतुर्वक्तव्य इत्युच्यते . \-\-\- तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः .. 6.. तत्र वक्ता कविः कविनिबद्धो वा\, कविनिबद्धश्चापि रसभावरहितो रसभावसमन्वितो वा \, रसोऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा\, कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः . वाच्यं च ध्वन्यात्मरसाङ्गं रसाभासाङ्गं वा\, अभिनेयार्थमनभिनेयार्थं वा\, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् . तत्र यदा कविरपगत\- रसभावो वक्ता तदा रचनायाः कामचारः . यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव\; यदा तु कविः कविनिबद्धो वा वक्ता रस\- भावसमन्वितो रसश्च प्रधानाश्रितत्वाद् ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यसमासे एव सङ्घटने . करुणविप्रलम्भशृङ्गारयोस्त्व\- समासैव सङ्घटना . कथमिति चेत् \; उच्यते \-\-\- रसो यदा प्राधान्येन प्रतिपाद्यस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वात्मनैव परि\- हार्याः . एवं च दीर्घसमासा सङ्घटना समासानामनेकप्रकारसम्भावनया कदाचिद्रसप्रतीतिं व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः शोभते . विशेषतोऽभिनेयार्थे काव्ये\, ततोऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गा\- रयोः . तयोर्हि सुकुमारतरत्वात् स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति . रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा सङ्घटना कदाचिद्धीरोद्धतनायकसम्बन्धव्यापारेण दीर्घसमासापि वा तदाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या . सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी . स हि सर्वरससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् . प्रसादातिक्रमे ह्यस\- मासापि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति . तदपरित्यागे च मध्यमसमासापि न न प्रकाशयति . तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः . अत एव च \'यो यः शस्त्रं बिभर्ति\' इत्यादौ यद्योजसः स्थितिर्नेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् . न चाचारुत्वम् \; अभिप्रेतरस\- प्रकाशनात् . तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा सङ्घटनाया यथोक्तादौचित्याद्विषयनियमोऽस्तीति तस्या अपि रसव्यञ्जकत्वम् . तस्याश्च रसाभिव्यक्तिनिमित्तभूताया योऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् . विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति . काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा .. 7.. वक्तृवाच्यगतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटनां नियच्छति. यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंश\- निबद्धम् . सन्दानितकविशेषककलापककुलकानि . पर्यायबन्धः परिकथा खण्डकथा\-सकलकथे सर्गबन्धोऽभिनेयार्थमाख्यायिका\-कथे इत्येवमादयः . तदाश्रयेणापि सङ्घटना विशेषवती भवति . तत्र मुक्त\- केषु रसबन्धाभिनिवेशिनः कवेस्तदाश्रयमौचित्यम् . तच्च दर्शितमेव . अन्यत्र कामचारः . मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते. यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव . सन्दानितकादिषु तु विकटनिबन्धनौचित्यान्मध्यमसमासादीर्घ\- समासे एव रचने . प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् . पर्यायबन्धे पुनरसमासामध्यमसमासे एव सङ्घटने . कदाचिदर्थौचित्या\- श्रयेण दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परि\- हर्तव्या . परिकथायां कामचारः\, तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तं रसबन्धाभिनिवेशात् . खण्डकथासकलकथयोस्तु प्राकृतप्रसिद्धयोः कुलका\- दिनिबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विरोधः . वृत्त्यौचित्यं तु यथा\- रसमनुसर्तव्यम् . सर्गबन्धे तु रसतात्पर्ये यथारसमौचित्यमन्यथा तु कामचारः\, द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्यं साधीयः . अभिनेयार्थे तु सर्वथा रसबन्धेऽभिनिवेशः कार्यः . आख्या\- यिकाकथयोस्तु गद्यनिबन्धनबाहुल्याद्गद्ये च छन्दोबन्धभिन्नप्रस्थान\- त्वादिह नियमे हेतुरकृतपूर्वोऽपि मनाक्क्रियते .. 7.. एतद्यथोक्तमौचित्यमेव तस्या नियामकम् . सर्वत्र गद्यबन्धेऽपि छन्दोनियमवर्जिते .. 8.. यदेतदौचित्यं वक्तृवाच्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गद्ये छन्दोनियमवर्जितेऽपि विषयापेक्षं नियमहेतुः . तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः . रसभाव\- समन्विते तु वक्तरि पूर्वोक्तमेवानुसर्तव्यम् . तत्रापि च विषयौचित्य\- मेव . आख्यायिकायां तु भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने . गद्यस्य विकटबन्धाश्रयेण छायावत्त्वात् . तत्र च तस्य प्रकृष्यमाण\- त्वात् . कथायां तु विकटबन्धप्राचुर्येऽपि गद्यस्य रसबन्धोक्तमौचित्य\- मनुसर्तव्यम् .. 8.. रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता . रचना विषयापेक्षं तत्तु किञ्चिद्विभेदवत् .. 9.. अथवा पद्यवद्गद्यबन्धेऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना भवति . तत्तु विषयापेक्षं किञ्चिद्विशेषवद्भवति\, न तु सर्वाकारम् . तथा हि गद्यबन्धेऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्या\- यिकायामपि शोभते . नाटकादावप्यसमासैव न रौद्रवीरादिवर्णने . विषयापेक्षं त्वौचित्यं प्रमाणतोऽपकृष्यते प्रकृष्यते च . तथा ह्याख्यायि\- कायां नात्यन्तमसमासा स्वविषयेऽपि नाटकादौ नातिदीर्घसमासा चेति सङ्घटनाया दिगनुसर्तव्या .. 9.. इदानीमलक्ष्यक्रमव्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायणमहाभार\- तादौ प्रकाशमानः प्रसिद्ध एव . तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते \-\- विभावभावानुभावसञ्चार्यौचित्यचारुणः . विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा .. 10.. इतिवृत्तवशायातां त्यक्त्वाऽननुगुणां स्थितिम् . उत्प्रेक्ष्याऽप्यन्तराभीष्टरसोचितकथोन्नयः .. 11.. सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया . न तु केवलया शास्त्रस्थितिसम्पादनेच्छया .. 12.. उद्दीपनप्रशमने यथावसरमन्तरा . रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः .. 13.. अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् . प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् .. 14.. प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्ध\- नम् . प्रथमं तावद्विभावभावानुभावसञ्चार्यौचित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचितो विभावो भावोऽनुभावः सञ्चारी वा तदौचित्यचारुणः कथाशरीरस्य विधिर्व्य\- ञ्जकत्वे निबन्धनमेकम् . तत्र विभावौचित्यं तावत्प्रसिद्धम् . भावौचि\- त्यं तु प्रकृत्यौचित्यात् . प्रकृतिर्ह्युत्तममध्यमाधमभावेन दिव्यमानुषादि\- भावेन च विभेदिनी . तां यथायथमनुसृत्यासङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्यभाग् भवति . अन्यथा तु केवलमानुषाश्रयेण दिव्यस्य केवलदिव्याश्रयेण वा केवलमानुषस्योत्साहादय उपनिबध्य\- माना अनुचिता भवन्ति . तथा च केवलमानुषस्य राजादेर्वर्णने सप्ता\- र्णवलङ्घनादिलक्षणा व्यापारा उपनिबध्यमाना सौष्ठवभृतोऽपि नीरसा एव नियमेन भवन्ति\, तत्र त्वनौचित्यमेव हेतुः . ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते\, तदलो\- कसामान्यप्रभावातिशयवर्णने किमनौचित्यं सर्वोर्वीभरणक्षमाणां क्षमा\- भुजामिति . न तदस्ति \; न वयं ब्रूमो यत्प्रभावातिशयवर्णनमनुचितं राज्ञाम्\, किं तु केवलमानुषाश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यमौचित्यं न योजनीयम् . दिव्यमानुष्यायां तु कथायामुभयौचित्य\- योजनमविरुद्धमेव . यथा पाण्ड्वादिकथायाम् . सातवाहनादिषु तु येषु यावदपदानं श्रूयते तेषु तावन्मात्रमनुगम्यमानमनुगुणत्वेन प्रतिभासते . व्यतिरिक्तं तु तेषामेवोपनिबध्यमानमनुचितम् . तदयमत्र परमार्थः \-\-\- अनौचित्यादृते नान्यद्रसभन्गस्य कारणम् . प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा .. अत एव च भरते प्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् . तेन हि नायकौचित्यानौचि\- त्यविषये कविर्न व्यामुह्यति . यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्र\- सिद्धानुचितनायकस्वभाववर्णने महान् प्रमादः . ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तत्क्रियताम्\, रत्यादौ तु किं तया प्रयोजनम् \? रतिर्हि भारत\- वर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः . नैवम् \; तत्रौचित्यातिक्रमेण सुतरां दोषः . तथा ह्यधमप्रकृत्यौचित्येनोत्तम\- प्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्यता . त्रिविधं प्रकृत्यौचि\- त्यं भारते वर्षेऽप्यस्ति शृङ्गारविषयम् . यत्ति दिव्यमौचित्यं तत्तत्रानुप\- कारकमेवेति चेत् \-\-\- न वयं दिव्यमौचित्यं शृङ्गारविषयमन्यत्किञ्चिद्\- ब्रूमः . किं तर्हि \? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गा\- रोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते . न च राजादिषु प्रसिद्ध\- ग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ\, तथैव देवेषु तत्परिहर्तव्यम् . नाटकादेरभिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्या\- सभ्यत्वात्तत्र परिहार इति चेत् \-\-\- न\; यद्यभिनयस्यैवंविषयस्यासभ्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते \? तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्य\- सम्भोगवर्णनं तत्पित्रोः सम्भोगवर्णनमिव सुतरामसभ्यम् . तथैवो\- त्तमदेवतादिविषयम् . न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः\, यावदन्ये\- .अपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति\, ते कस्मादुत्तमप्रकृति\- विषये न वर्ण्यन्ते \? तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसर्तव्यम् . तथैव विस्मयादिषु. यत्त्वेवंविधे विषये महाकवीनामप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव . स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव . अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव. इयत्तूच्यते \-\- भरतादिविरचितां स्थितिं चानुवर्तमानेन महाकवि\- प्रबन्धांश्च पर्यालोचयता स्वप्रतिभां चानुसरता कविनावहितचेतसा भूत्वा विभावाद्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः . औचि\- त्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत् प्रतिपादयति \-\-\- यदितिहासादिषु कथासु रसवतीषु विविधासु सती\- ष्वपि यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यं नेतरत् . वृत्ता\- दपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् . तत्र ह्यनवधानात्स्खलतः कवेरव्युत्पत्तिसम्भावना महती भवति . परिकरश्लोकश्चात्र \-\-\- कथाशरीरमुत्पाद्यवस्तु कार्यं तथा तथा . यथा रसमयं सर्वमेव तत्प्रतिभासते .. तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणम् . तच्च दर्शि\- तमेव . किञ्च \-\-\- सन्ति सिद्धरसप्रख्या ये च रामायणादयः . कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी .. तेषु हि कथाश्रयेषु तावत्स्वेच्छैव न योज्या . यदुक्तम् \-\-\- \'कथा\- मार्गे न चाल्पोऽप्यतिक्रमः\' . स्वेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या . इदमरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् . इतिवृत्तवशा\- यातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्ट\- रसोचितकथोन्नयो विधेयः यथा कालिदासप्रबन्धेषु . यथा च सर्व\- सेनविरचिते हरिविजये . यथा च मदीय एवार्जुनचरिते महाकाव्ये . कविना काव्यमुपनिबध्नता सर्वात्मना रसपरतन्त्रेण भवितव्यम् . तत्रे\- तिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत्तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् . न हि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजनम्\, इतिहासादेव तत्सिद्धेः . रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनम्\, यत्सन्धीनां मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं रसाभिव्यक्त्यपेक्षया\, यथा रत्नावल्याम्\; न तु केवलं शास्त्रस्थिति\- सम्पादनेच्छया . यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्ग\- स्य प्रकृतरसनिबन्धाननुगुणमपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् . इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरमन्तरा रसस्य\, यथा रत्नावल्यामेव . पुनरारब्धविश्रान्ते रस\- स्याङ्गिनोऽनुसन्धिश्च . यथा तापसवत्सराजे . प्रबन्धविशेषस्य नाट\- कादे रसव्यक्तिनिमित्तमिदं चापरमवगन्तव्यं यदलङ्कृतीनां शक्तावप्या\- नुरूप्येण योजनम् . शक्तो हि कविः कदाचिदलङ्कारनिबन्धने तदा\- क्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तम् . दृश्यन्ते च कवयोऽलङ्कारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु . किञ्च \-\-\- अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः . ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित् .. 15.. अस्य विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्ग्योऽपि यः प्रभेद उदाहृतो द्विप्रकारः सोऽपि प्रबन्धेषु केषुचिद्द्योतते . तद्यथा मधुमथनविजये पाञ्चजन्योक्तिषु . यथा वा ममैव कामदेवस्य सह\- चरसमागमे विषमबाणलीलायाम् . यथा च गृध्रगोमायुसंवादादौ महा\- भारते .. 15.. सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः . कृत्तद्धितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित् .. 16.. अलक्ष्यक्रमो ध्वनेरात्मा रसादिः सुब्विशेषैस्तिङ्विशेषैर्वचनविशे\- षैः सम्बन्धविशेषैः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति . चशब्दान्निपातोपसर्गकालादिभिः प्रयुक्तैरभिव्यज्यमानो दृश्यते . यथा \-\-\- न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः . धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः .. अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्य\- ते . तत्र \'मे यदरयः\' इत्यनेन सुप्सम्बन्धवचनानामभिव्यञ्जकत्वम् . \'तत्राप्यसौ तापसः\' इत्यत्र तद्धितनिपातयोः . \'सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः\' इत्यत्र तिङ्कारकशक्तीनाम् . \'धिग्धि क्छक्रजितम्\' इत्यादौ श्लोकार्धे कृत्तद्धितसमासोपसर्गाणाम् . एवंवि\- धस्य व्यञ्जकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्ध\- च्छाया समुन्मीलति . यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव ताव\- दाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया किमुत यत्र तेषां बहूनां समवायः . यथात्रानन्तरोदितश्लोके . अत्र हि रावण इत्यस्मिन् पदे\- .अर्थान्तरसंक्रमितवाच्येन ध्वनिप्रभेदेनालङ्कृतेऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनम् . दृश्यन्ते च महात्मनां प्रतिभाविशेषभा\- जां बाहुल्येनैवंविधा बन्धप्रकाराः . यथा महर्षेर्व्यासस्य \-\-\- अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः . श्वः श्वः पापीयदिवसा पृथिवी गतयौवना .. अत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्ग्यः\, \'पृथिवी गतयौवना\' इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः . एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवी\- नां प्रबन्धेषु प्रायेण दृश्यते . सुबन्तस्य व्यञ्जकत्वं यथा \-\-\- तालैः शिञ्जद्वलयसुभगैः कान्तया नर्तितो मे . यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः .. तिङन्तस्य यथा \-\-\- अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे . दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् .. यथा वा \-\-\- मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्रीकः . वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते .. सम्बन्धस्य यथा \-\-\- अनयत्र व्रज बालक स्नान्तीं किं मां प्रलोकयस्येतत् . भो जायाभीरुकाणां तटमेव न भवति .. कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव . अवज्ञातिशये कः . समासानां च वृत्त्यौचित्येन विनियोजने . निपा\- तानां व्यञ्जकत्वं यथा \-\-\- अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे . नववारिधरोदयादहोभिर्भवितव्यं च निरातपार्धरम्यैः .. इत्यत्र चशब्दः . यथा वा मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् . मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु .. अत्र तुशब्दः . निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्त\- मिति द्रष्टव्यम् . उपसर्गाणां व्यञ्जकत्वं यथा \-\-\- नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः . विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा\- स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः .. इत्यादौ . द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सोऽपि रसव्यक्त्यनुगुणतयैव निर्दोषः . यथा \-\- \'प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्य वीतावृतीन्द्राग्जन्तून्\' इत्यादौ . यथा वा \-\-\- \'मनुष्यवृत्त्या समुपाचरन्तम्\' इत्यादौ . निपातानामपि तथैव . यथा \-\-\- \' अहो बतासि स्पृहणीयवीर्यः\' इत्यादौ . यथा वा \-\-\- ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते . हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना साधुद्विषः पुष्यता . इत्यादौ . पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभा\- मावहति . यथा \-\-\- यद्वञ्चनाहितमतिर्बहुचाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति . तत्साधवो न न विदन्ति विदन्ति किन्तु कर्तुं वृथाप्रणयमस्य न पारयन्ति . इत्यादौ . कालस्य व्यञ्जकत्वं यथा \-\-\- समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्चाराः . अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः .. अत्र ह्यचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन् पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते . अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्यमानो रसवान् . यथात्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित्प्रकृत्यंशोऽपि दृश्यते . यथा \-\-\- तद्गेहं नतभित्ति मन्दिरमिदं लब्धावगाहं दिवः सा धेनुर्जरती चरन्ति करिणामेता घनाभा घटाः . स क्षुद्रो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता\- माश्चर्यं दिवसैर्द्विजोऽयमियतीं भूमिं समारोपितः .. अत्र श्लोके दिवसैरित्यस्मिन् पदे प्रकृत्यंशोऽपि द्योतकः . सर्व\- नाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके . अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्यादिशब्दप्रयोगो न कृतः . अनया दिशा सहृदयैरन्येऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः . एत\- च्च सर्वं पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् . ननु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम्\, तथा च सुबादीनां व्यञ्जकत्ववैचित्र्यकथनमनन्वितमेव . उक्तमत्र पदानां व्यञ्जकत्वो\- क्त्यवसरे . किञ्चार्थविशेषाक्षेप्यत्वेऽपि रसादीनां तेषामर्थविशेषाणां व्य\- ञ्जकशब्दाविनाभावित्वाद्यथाप्रदर्शितं व्यञ्जकस्वरूपपरिज्ञानं विभज्यो\- पयुज्यत एव . शब्दविशेषाणां चान्यत्र च चारुत्वं यद्विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यम् . यत्रापि तत्सम्प्रति न प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद् दृष्टं सौष्ठवं तेषां प्रवाहपतितानां तदेवाभ्यासादपोद्धृतानामप्यव\- भासत इत्यवसातव्यम् . कोऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्व\- विषयो विशेषः स्यात् . अन्य एवासौ सहृदयसंवेद्य इति चेत्\, किमिदं सहृदयत्वं नाम \? किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम्\, उत रसभावादिमयकाव्यस्वरूपपरिज्ञाननैपुण्यम् . पूर्वस्मिन् पक्षे तथा\- विधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् . पुनः समयान्तरेणान्यथापि व्यवस्थापनसम्भवात् . द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति . तथाविधैः सहृदयैः संवेद्यो रसादिसमर्पण\- सामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्येव तेषां मुख्यं चारुत्वम् . वाचकत्वाश्रयाणान्तु प्रसाद एवार्थापेक्षायां तेषां विशेषः . अर्थानपेक्षायां त्वनुप्रासादिरेव .. 15\-16.. एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्ष\- यितुमिदमुपक्रम्यते \-\-\- प्रबन्धे मुक्तके वापि रसादीन्बन्द्धुमिच्छता . यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् .. 17.. प्रबन्धे मुक्तके वापि रसभावनिबन्धनं प्रत्यादृतमनाः कविर्विरो\- धिपरिहारे परं यत्नमादधीत . अन्यथा त्वस्य रसमयः श्लोक एकोऽपि सम्यङ्न सम्पद्यते .. 17.. कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यते \-\-\- विरोधिरससम्बन्धिविभावादिपरिग्रहः . विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् .. 18.. अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् . परिपोषं गतस्यापि पौनःपुन्येन दीपनम् . रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च .. 19.. प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य सम्बन्धिनां विभावभावा\- नुभावानां परिग्रहो रसविरोधहेतुकः सम्भवनीयः . तत्र विरोधिरस\- विभावपरिग्रहो यथा शान्तरसविभावेषु तद्विभावतयैव निरूपितेष्वनन्त\- रमेव शृङ्गारादिविभाववर्णने . विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये . विरोधिरसानु\- भावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रसीदन्त्यां नायकस्य को\- पावेशविवशस्य रौद्रानुभाववर्णने . अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनोऽन्यस्य कथ\- ञ्चिदन्वितस्यापि विस्तरेण कथनम् . यथा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमुपक्रान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णने . अयं चापरो रसभङ्गहेतुरवगन्तव्यो यदकाण्ड\- एव विच्छित्तिः रसस्याकण्ड एव च प्रकाशनम् . तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित्स्पृहणीयसमागमया नायिकया कया\- चित्परां परिपोषपदवीं प्राप्ते शृङ्गारे विदिते च परस्परानुरागे समाग\- मोपायचिन्तोचितं व्यवहारमुत्सृज्य स्वतन्त्रतया व्यापारान्तरवर्णने . अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्तविविधवीरसङ्क्षये कल्प\- सङ्क्षयकल्पे सङ्ग्रामे रामदेवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रल\- म्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने . न चैवंविधे विषये दैवव्यामोहितत्वं कथापुरुषस्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्तिनिबन्धनं युक्तम् . इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक् \'आलोकार्थि यथा दीपशिखायां यत्नवाञ्जनः\' इत्यादिना . अत एव चेतिवृत्तमात्रवर्णनप्राधान्येऽङ्गाङ्गिभावरहितरसभावनिब\- न्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्ग्य\- तात्पर्यमेवैषां युक्तमिति यत्नोऽस्माभिरारब्धो न ध्वनिप्रतिपादन\- मात्राभिनिवेशेन . पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् . उपभुक्तो हि रसः स्वसामग्री\- लब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुमकल्पः कल्पते . तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव . यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भङ्गिमन्तरेण स्वयं सम्भोगाभिला\- षकथने . यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्या\- लङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः . एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमु\- त्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यम् . परिकरश्लोकाश्चात्र \-\-\- मुख्या व्यापारविषयाः सुकवीनां रसादयः . तेषाम् निबन्धने भाव्ये तैः सदैवाप्रमादिभिः .. नीरसस्तु प्रबन्धो यः सोऽपशब्दो महान् कवेः . स तेनाकविरेव स्यादन्येनास्मृतलक्षणः .. पूर्वे विशृङ्खलगिरः कवयः प्राप्यकीर्तयः . तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा .. वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः . तदभिप्रायबाह्योऽयं नास्माभिर्दर्शितो नयः .. इति .. 19.. विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् . बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला .. 20.. स्वसामग्र्या लब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधि\- रसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तानां सतामुक्तिरदोषा . बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा . तथा च तेषामुक्तिः प्रस्तुत\- रसपरिपोषायैव सम्पद्यते . अङ्गभावं प्राप्तानां च तेषां विरोधित्वमेव निवर्तते . अङ्गभावप्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वा . तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव . यथा विप्रलम्भशृङ्गारे तद\- ङ्गानां व्याध्यादीनां तेषाञ्च तदङ्गानांएवादोषो नातदङ्गानाम् . तदङ्गत्वे च सम्भवत्यपि मरणस्योपन्यासो न ज्यायान् . आश्रयविच्छेदे रसस्या\- त्यन्तविच्छेदप्राप्तेः . करुणस्य तु तथाविधे विषये परिपोषो भविष्य\- तीति चेत् न \; तस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् . यत्र तु करुणरसस्यैव काव्यार्थत्वं तत्राविरोधः . शृङ्गारे वा मरणस्यादीर्घकाल\- प्रत्यापत्तिसम्भवे कदाचिदुपनिबन्धो नात्यन्तविरोधी . दीर्घकाल\- प्रत्यापत्तौ तु तस्यान्तरा प्रवाहविच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना परिहर्तव्यम् . तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसाङ्गानां बाध्यत्वेनोक्ता\- वदोषो यथा \-\-\- क्वाकर्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् . किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति .. यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्तनिर्भरानुरागस्य द्वितीय\- मुनिकुमारोपदेशवर्णने . स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा \-\-\- भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादम् . मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् .. इत्यादौ . समारोपितायामप्यविरोधो यथा \-\-\- \'पाण्डुक्षामम्\' इत्यादौ . इयं चाङ्गभावप्राप्तिरन्या यदाधिकारिकत्वात्प्रधान एकस्मिन्वाक्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोर्द्वयोरङ्गभावगमनं तस्यामपि न दोषः . यथोक्तं \'क्षिप्तो हास्तावलग्नः\' इत्यादौ . कथं तत्राविरोध इति चेत्\, द्वयोरपि तयोरन्यपरत्वेन व्यवस्थानात् . अन्यपरत्वेऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्\, उच्यते \-\-\- विधौ विरुद्ध\- समावेशस्य दुष्टत्वं नानुवादे . यथा \-\-\- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर . एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः .. इत्यादौ . अत्र हि विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशे न विरोधस्तथेहापि भविष्यति . श्लोके ह्यस्मिन्नीर्ष्याविप्रलम्भशृङ्गारकरुण\- वस्तुनोर्न विधीयमानत्वम् . त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वा\- त्तदङ्गत्वेन च तयोर्व्यवस्थानात् . न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम्\, तेषां वाक्यार्थत्वेनाभ्युपगमात् . वाक्यार्थस्य वाच्यस्य च यौ विध्यनुवादौ तौ तदाक्षिप्तानां रसानां केन वार्यते . यैर्वा साक्षात्काव्यार्थता रसादीनां नाभ्युपगम्यते\, तैस्तेषां तन्निमित्तता तावदवश्यमभ्युपगन्तव्या . तथाप्यत्र श्लोके न विरोधः . यस्मादनूद्यमानाङ्गनिमित्तोभयरसवस्तु\- सहकारिणो विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते ततश्च न कश्चिद्विरोधः . दृश्यते हि विरुद्धोभयसहकारिणः कारणात्कार्यविशेषो\- त्पत्तिः . विरुद्धफलोत्पादनहेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धं न तु विरुद्धोभयसहकारित्वम् . एवंविधविरुद्धपदार्थविषयः कथमभिनयः प्रयोक्तव्य इति चेत्\, अनूद्यमानैवंविधवाच्यविषये या वार्ता सात्रापि भविष्यति . एवं विध्यनुवादनयाश्रयेणात्र श्लोके परिहृतस्तावद्विरोधः . किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशय\- वर्णने तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यमाद\- धाति प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यत इत्यतस्तस्य कुण्ठशक्ति\- कत्वात्तद्विरोधविधायिनो न कश्चिद्दोषः . तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न्याय्यः\, न त्वङ्ग\- भूतस्य कस्यचित् . अथवा वाक्यार्थीभूतस्यापि कस्यचित्करुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजनं रसपरिपोषायैव जायते . यतः प्रकृतिमधुराः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थाभाविभिः संस्मर्यमाणैर्विलासैरधिकतरं शोकावेशमुपजनयन्ति . यथा \-\-\- अयं स रशनोत्कर्षी पीनस्तनविमर्दनः . नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः .. इत्यादौ . तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निरार्द्रापराधः कामी यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरोधत्वम् . तस्माद्यथा यथा निरूप्यते तथा तथात्र दोषाभावः . इत्थं च \-\-\- क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव पतद्बाष्पाम्बुधौताननाः . भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनाथोऽधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव .. इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यम् . एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषय\- विभागो दर्शितः .. 20.. इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितु\- मुच्यते \-\-\- प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने . एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता .. 21.. प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन बहवो रसा उपनिबध्यन्त इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशययोगमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसोऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः .. 21.. ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्याशङ्क्येदमुच्यते \-\-\- रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः . नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः .. 22.. प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनरनुसन्धीयमानत्वेन स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः स नाङ्गितामुपहन्ति . एतदेवोपपादयितुमुच्यते \-\-\- कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते . तथा रसस्यापि विधौ विरोधो नैव विद्यते .. 23.. सन्ध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्प्यते न च तत्कार्यान्तरैर्न सङ्कीर्यते\, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यमपचीयते\, तथैव रसस्याप्येकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् . प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते .. 23.. ननु येषां रसानां परस्पराविरोधः यथा \-\-\- वीरशृङ्गारयोः शृङ्गार\- हास्ययोः रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुत\- योर्वा तत्र भवत्वङ्गाङ्गिभावः . तेषां तु स कथं भवेद्येषां परस्परं बाध्य\- बाधकभावः . यथा \-\-\- शृङ्गारबीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोः शन्तशृङ्गारयोर्वा इत्याशङ्क्येदमुच्यते \-\-\- अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे . परिपोषं न नेतव्यस्तथा स्यादविरोधिता .. 24.. अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्धव्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषं न नेतव्यः . तत्राविरोधिनो रसस्याङ्गिरसापेक्षया\- त्यन्तमाधिक्यं न कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः . उत्कर्ष\- साम्येऽपि तयोर्विरोधासम्भवात् . यथा \-\-\- एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः . स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् . यथा वा \-\-\- कण्ठाच्छित्वाक्षमालावलयमिव करे हारमावर्तयन्ती कृत्वा पर्यङ्कबन्धं विषधरपतिना मेखलाया गुणेन . मिथ्यामन्त्राभिजापस्फुरदधरपुटव्यञ्जिताव्यक्तहासा देवी सन्ध्याभ्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वोऽव्यात् .. इत्यत्र . अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्\, निवेशने वा क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः . अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः . अनया दिशान्येऽपि प्रकारा उत्प्रेक्षणीयाः . विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्न्यूनता सम्पादनीया . यथा शान्तेऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य . परिपोषरहितस्य रसस्य कथं रसत्वमिति चेत् \-\-\- उक्तमत्राङ्गिरसापेक्षयेति . अङ्गिनो हि रसस्य यावान् परिपोषस्तावांस्तस्य न कर्तव्यः\, स्वतस्तु सम्भवी परिपोषः केन वार्यते . एतच्चापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य बहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेप\- मित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशे प्रबन्धेषु स्यादविरोधः . एतच्च सर्वं येषां रसो रसान्तरस्य व्यभिचारी\- भवति इति दर्शनं तन्मतेनोच्यते . मतान्तरेऽपि रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामङ्गत्वं निर्विरोधमेव .. 24.. एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपाद्येदानीं विरोधिविषयमेव तं प्रतिपाद\- यितुमिदमुच्यते \-\-\- विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् . स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता .. 25.. एकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी . तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः . तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये सन्निवेशयितव्यः . तथा सति च तस्य विरोधिनोऽपि यः परिपोषः स निर्दोषः . विपक्ष\- विषये हि भयातिशयवर्णने नायकस्य नयपराक्रमादिसम्पत्सुतरामु\- द्द्योतिता भवति . एतच्च मदीयेऽर्जुनचरितेऽर्जुनस्य पातालावतरण\- प्रसङ्गे वैशद्येन प्रदर्शितम् . एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन स्थायिना रसेनाङ्गभाव\- गमने निर्विरोधत्वं यथा तथा तद्दर्शितम् . द्वितीयस्य तु तत्प्रतिपाद\- यितुमुच्यते \-\-\- एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् . रसान्तरव्यवधिना रसो व्यङ्ग्यः सुमेधसा .. 26.. यः पुनरेकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्त\- रव्यवधानेन प्रबन्धे निवेशयितव्यः . यथा शान्तशृङ्गारौ नागानन्दे निवेशितौ . शान्तश्च तृष्णाक्षयसुखस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव . तथा चोक्तम् \-\-\- यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् . तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् .. यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावतासा\- वलोकसामान्यमहानुभावचित्तवृत्तिविशेषः प्रतिक्षेप्तुं शक्यः . न च वीरे तस्यान्तर्भावः कर्तुं युक्तः . तस्याभिमानमयत्वेन व्यवस्थापनात् . अस्य चाहङ्कारप्रशमैकरूपतया स्थितेः . तयोश्चैवंविधविशेषसद्भावेऽपि यद्यैक्यं परिकल्प्यते तद्वीररौद्रयोरपि तथा प्रसङ्गः . दयावीरादीनां च चित्तवृत्तिविशेषाणां सर्वाकारमहङ्काररहितत्वेन शान्तरसप्रभेदत्वम्\, इतरथा तु वीरप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः . तदेवमस्ति शान्तो रसः . तस्य चाविरुद्धरसव्यवधानेन प्रबन्धे विरोधि\- रससमावेशे सत्यपि निर्विरोधत्वम् . यथा प्रदर्शिते विषये . एतदेव स्थिरीकर्तुमिदमुच्यते \-\-\- रसान्तरान्तरितयोरेकवाक्यस्थयोरपि . निवर्तते हि रसयोः समावेशे विरोधिता .. 27.. रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरोधिता निवर्तत इत्यत्र न काचिद्भ्रान्तिः . यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते . यथा \-\-\- भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः . गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः .. सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् . संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः .. विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् . निर्दिश्यमानांल्ललनाङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् .. इत्यादौ . अत्र हि शृङ्गारबीभत्सयोस्तदङ्गयोर्वा वीररसव्यवधानेन समावेशो न विरोधी . विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् . विशेषतस्तु शृङ्गारे सुकुमारतमा ह्यसौ .. 28.. यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत्सहृदयः\; विशेषतस्तु शृङ्गारे . स हि रतिपरिपोषात्मकत्वाद् रतेश्च स्वल्पेनापि निमित्तेन भङ्गसम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते . अवधानातिशयवान् रसे तत्रैव सत्कविः . भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते .. 29.. तत्रैव च रसे सर्वेभ्योऽपि रसेभ्यः सौकुमार्यातिशययोगिनि कविरवधानवान् प्रयत्नवान् स्यात् . तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञानविषयता भवति . शृङ्गाररसो हि संसारिणां नियमेना\- नुभवविषयत्वात् सर्वरसेभ्यः कमनीयतया प्रधानभूतः . एवं च सति \-\-\- विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा . तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति .. 30.. शृङ्गारविरुद्धरसस्पर्शः शृङ्गाराङ्गानां यः स न केवलमविरोधलक्ष\- णयोगे सति न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति . शृङ्गाररसाङ्गैरुन्मुखीकृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति . सदाचारोपदेशरूपा हि नाटकादिगोष्ठी विनेयजनहितार्थमेव मुनिभिरवतारिता . किं च शृङ्गारस्य सकलजनमनोहराभिरामत्वात्तदङ्गसमावेशः काव्ये शोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिनि रसे शृङ्गारा\- ङ्गसमावेशो न विरोधी . ततश्च \-\-\- सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः . किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् .. इत्यादिषु नास्ति रसविरोधदोषः . विज्ञायेत्थं रसादीनामविरोधविरोधयोः . विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित् .. 31.. इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वन्न क्वचिन्मुह्यति . एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते \-\-\- वाच्यानां वाचकानां च यदौचित्येन योजनम् . रसादिविषयेणैतत्कर्म मुख्यं महाकवेः .. 32.. वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादि\- विषयेणउचित्येन यद्योजनमेतन्महाकवेर्मुख्यं कर्म . अयमेव हि महाक\- वेर्मुख्यो व्यापारो यद्रसादीनामेव मुख्यतया काव्यार्थीकृत्य तद्व्यक्त्य\- नुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् . एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्ध\- मेवेति प्रतिपादयितुमाह \-\-\- रसाद्यनुगुणत्वेन व्यवहारोऽर्थशब्दयोः . औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः .. 33.. व्यवहारो हि वृत्तिरित्युच्यते . तत्र रसानुगुण औचित्यवान् वाच्याश्रयो यो व्यवहारस्ता एताः कैशिक्याद्या वृत्तयः . वाचकाश्रया\- श्चोपनागरिकाद्याः . वृत्तयो हि रसादितात्पर्येण संनिवेशिताः कामपि नाट्यस्य काव्यस्य च छायामावहन्ति . रसादयो हि द्वयोरपि तयोर्जीवभूताः . इतिवृत्तादि तु शरीरभूतमेव . अत्र केचिदाहुः \-\-\- \' गुणगुणिव्यवहारो रसादीनामितिवृत्तादिभिः सह युक्तः\, न तु जीवशरीरव्यवहारः . रसादिमयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्भूतम्\' इति . अत्रोच्यते \-\-\- यदि रसादिमयमेव वाच्यं यथा गौरत्वमयं शरीरम् . एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयोऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् . न चैवम्\; तथा चैतत्प्रतिपादि\- तमेव प्रथमोद्द्योते . स्यान्मतम् \; रत्नानामिव जात्यत्वं प्रतिपत्तृविशेषतः संवेद्यं वाच्यानां रसादिरूपत्वमिति . नैवम् \; यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्नस्वरूपानतिरिक्तत्वमेव तस्य लक्ष्यते तथा रसादीनामपि विभावा\- नुभावादिरूपवाच्याव्यतिरिक्तत्वमेव लक्ष्येत . न चैवम्\; न हि विभावानुभावव्यभिचारिण एव रसा इति कस्यचिदवगमः . अत एव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेन व्यवस्थानात्क्रमोऽवश्यम्भावी . स तु लाघवान्न प्रकाश्यते \'इत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादयः\' इत्युक्तम् . ननु शब्द एव प्रकरणाद्यवच्छिन्नो वाच्यव्यङ्ग्ययोः सममेव प्रतीतिमुपजनयतीति किं तत्र क्रमकल्पनया . न हि शब्दस्य वाच्य\- प्रतीतिपरामर्श एव व्यञ्जकत्वे निबन्धनम् . तथा हि गीतादिशब्देभ्यो\- .अपि रसाभिव्यक्तिरस्ति . न च तेषामन्तरा वाच्यपरामर्शः . अत्रापि ब्रूमः \-\-\- प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्मा\- कम् . किं तु तद्व्यञ्जकत्वं तेषां कदाचित्स्वरूपविशेषनिबन्धनं कदाचि\- द्वाचकशक्तिनिबन्धनम् . तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव स्वरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचक\- शक्तिनिबन्धनम् . अथ तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभाव\- प्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव . स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते . यदि च वाच्यप्रतीतिमन्तरेणैव प्रकरणाद्यवच्छिन्नशब्दमात्रसाध्या रसादिप्रतीतिः स्यात्तदनवधारितप्रकरणानां वाच्यवाचकभावे च स्वयमव्युत्पन्नानां प्रतिपत्तॄणां काव्यमात्रश्रवणादेवासौ भवेत् . सहभावे च वाच्यप्रतीते\- रनुपयोगः\, उपयोगे वा न सहभावः . येषामपि स्वरूपविशेषप्रतीति\- निमित्तं व्यञ्जकत्वं यथा गीतादिशब्दानां तेषामपि स्वरूपप्रतीतेर्व्यङ्ग्य\- प्रतीतेश्च नियमभावी क्रमः . तत्तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्य\- तत्फलघटनास्वाशुभाविनीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते . क्वचित्तु लक्ष्यत एव . यथानुरणनरूपव्यङ्ग्यप्रतीतिषु . तत्रापि कथमिति चेदुच्यते \-\-\- अर्थशक्तिमूलानुरणनरूपव्यङ्ग्ये ध्वनौ तावद\- भिधेयस्य तत्सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तरविलक्षणतयात्यन्त\- विलक्षणे ये प्रतीती तयोरशक्यनिह्नवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यम् . यथा प्रथमोद्द्योते प्रतीयमानार्थसिद्ध्यर्थ\- मुदाहृतासु गाथासु . तथाविधे च विषये वाच्यव्यङ्ग्ययोरत्यन्त\- विलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम् . शब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये तु ध्वनौ \-\-\- गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु इत्यादावर्थद्वयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीति\- रुपमावाचकपदविरहे सत्यर्थसामर्थ्यादाक्षिप्तेति\, तत्रापि सुलक्षमभिधेय\- व्यङ्ग्यालङ्कारप्रतीत्योः पौर्वापर्यम् . पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्ग्येऽपि ध्वनौ विशेषणपद\- स्योभयार्थसम्बन्धयोग्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्था\- दवस्थितमित्यत्रापि पूर्ववदभिधेयतत्सामर्थ्याक्षिप्तालङ्कारमात्रप्रतीत्योः सुस्थितमेव पौर्वापर्यम् . आर्थ्यपि च प्रतिपत्तिस्तथाविधे विषये उभयार्थसम्बन्धयोग्यशब्दसामर्थ्यप्रसावितेति शब्दशक्तिमूला कल्प्यते . अविवक्षितवाच्यस्य तु ध्वनेः प्रसिद्धस्वविषयवैमुख्यप्रतीतिपूर्वकमेवार्था\- न्तरप्रकाशनमिति नियमभावी क्रमः . तत्राविवक्षितवाच्यत्वादेव वाच्येन सह व्यङ्ग्यस्य क्रमप्रतीतिविचारो न कृतः . तस्मादभिधानाभिधेयप्रतीत्योरिव वाच्यव्यङ्ग्यप्रतीत्योर्निमित्तनि\- मित्तिभावान्नियमभावी क्रमः . स तूक्तयुक्त्या क्वचिल्लक्ष्यते क्वचिन्न लक्ष्यते . तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कश्चिद्ब्रूयात् \-\-\- किमिदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थप्रकाशनम् \, न हि व्यञ्जकत्वं व्यङ्ग्यत्वं चार्थस्य व्यञ्जकसिद्ध्यधीनं व्यङ्ग्यत्वम्\, व्यङ्ग्यापेक्षया च व्यञ्जकत्वसिद्धिरित्यन्योन्यसंश्रयादव्यवस्थानम् . ननु वाच्यव्यति\- रिक्तस्य व्यङ्ग्यस्य सिद्धिः प्रागेव प्रतिपादिता तत्सिद्ध्यधीना च व्यञ्जकसिद्धिरिति कः पर्यनुयोगावसरः . सत्यमेवैतत्\; प्रागुक्तयुक्ति\- भिर्वाच्यव्यतिरिक्तस्य वस्तुनः सिद्धिः कृता\, स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते यत्र च प्राधान्येनानवस्थानं तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः\, तत्परत्वाद्वाक्यस्य . अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः . किं तस्य व्यापारान्तरकल्पनया \? तस्मा\- त्तात्पर्यविषयो योऽर्थः स तावन्मुख्यतया वाच्यः . या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः सा तत्प्रतीतेरुपायमात्रं पदार्थप्रती\- तिरिव वाक्यार्थप्रतीतेः . अत्रोच्यते \-\-\- यत्र शब्दः स्वार्थमभिदधानोऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा . न तावदविशेषः\; यस्मात्तौ द्वौ व्यापारौ भिन्नविषयौ भिन्नरूपौ च प्रतीयेते एव . तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गमकत्वलक्षणस्त्वर्थान्तरविषयः . न च स्वपरव्यवहारो वाच्यव्यङ्ग्ययोरपह्नोतुं शक्यः\, एकस्य सम्बन्धित्वेन प्रतीतेरपरस्य सम्बन्धिसम्बन्धित्वेन . वाच्यो ह्यर्थः साक्षाच्छब्दस्य सम्बन्धी तदितरस्त्वभिधेयसामर्थ्याक्षिप्तः सम्बन्धिसम्बन्धी . यदि च स्वसम्बन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तरत्वव्यवहार एव न स्यात् . तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः . रूपभेदोऽपि प्रसिद्ध एव . न हि यैवाभिधानशक्तिः सैवावगमनशक्तिः . अवाचकस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् . अशब्दस्यापि चेष्टादेरर्थ\- विशेषप्रकाशनप्रसिद्धेः . तथा हि \'व्रीडायोगान्नतवदनया\' इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव . तस्माद्भिन्नविषय\- त्वाद्भिन्नरूपत्वाच्च स्वार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य यत्तयोः स्पष्ट एव भेदः . विशेषश्चेन्न तर्हीदानीमवगमनस्याभिधेयसा\- मर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता . शब्दव्यापारगोचरत्वं तु तस्यास्माभिरिष्यत एव\, तत्तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन . प्रसिद्धा\- भिधानान्तरसम्बन्धयोग्यत्वेन च तस्यार्थान्तरस्य प्रतीतेः शब्दान्त\- रेण स्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता . न च पदार्थवाक्यार्थन्यायो वाच्यव्यङ्ग्ययोः . यतः पदार्थप्रती\- तिरसत्यैवेति कैश्चिद्विद्वद्भिरास्थितम् . यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः . यथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत्. न त्वेष वाच्यव्यङ्ग्ययोर्न्यायः\, न हि व्यङ्ग्ये प्रतीयमाने वाच्यबुद्धिर्दूरीभवति\, वाच्यावभासाविनाभावेन तस्य प्रकाशनात् . तस्माद् घटप्रदीपन्यायस्तयोः\, यथैव हि प्रदीपद्वारेण घटप्रतीतावुत्पन्ना\- यां न प्रदीपप्रकाशो निवर्तते तद्व्यङ्ग्यप्रतीतौ वाच्यावभासः . यत्तु प्रथमोद्द्योते \'यथा पदार्थद्वारेण\' इत्याद्युक्तं तदुपायत्वमात्रात्साम्य\- विवक्षया . नन्वेवं युगपदर्थद्वययोगित्वं वाक्यस्य प्राप्तं तद्भावे च तस्य वा\- क्यतैव विघटते\, तस्या ऐकार्थ्यलक्षणत्वात् \; नैष दोषः \; गुणप्रधानभा\- वेन तयोर्व्यवस्थानात् . व्यङ्ग्यस्य हि क्वचित्प्राधान्यं वाच्यस्योपस\- र्जनभावः क्वचिद्वाच्यस्य प्राधान्यमपरस्य गुणभावः . तत्र व्यङ्ग्यप्रा\- धान्ये ध्वनिरित्युक्तमेव \; वाच्यप्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते . तस्मात् स्थितमेतत् \-\-\- व्यङ्ग्यपरत्वेऽपि काव्यस्य न व्यङ्ग्यस्याभिधे\- यत्वमपि तु व्यङ्ग्यत्वमेव . किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्ना\- भ्युपगन्तव्यमतत्परत्वाच्छब्दस्य . तदस्ति तावद्व्यङ्ग्यः शब्दानां कश्चि\- द्विषय इति . यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य स्वरूपम\- पह्नूयते . एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम् \; इतश्च वाचकत्वा\- द्व्यञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमर्थाश्रयं च शब्दार्थयोर्द्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् . गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति . किन्तु ततोऽपि व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते . रूपभेदस्तावदयम् \-\- यदमुख्यतया व्यापारो गुणवृत्तिः प्रसिद्धा . व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः . न ह्यर्थाद्व्यङ्ग्यत्रयप्रतीतिर्या तस्या अमुख्यत्वं मनागपि लक्ष्यते . अयं चान्यः स्वरूपभेदः \-\-\- यद्गुणवृत्तिरमुख्यत्वेन व्यवस्थितं वाच\- कत्वमेवोच्यते . व्यञ्जकत्वं तु वाचकत्वादत्यन्तं विभिन्नमेव . एतच्च प्रतिपादितम् . अयं चापरो रूपभेदो यद्गुणवृत्तौ यदार्थोऽर्थान्तरमुपल\- क्षयति तदोपलक्षणीयार्थात्मना परिणत एवासौ सम्पद्यते . यथा \' गङ्गा\- यां घोषः\' इत्यादौ . व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्नेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् . यथा \-\-\- \'लीलाकमलपत्राणि गणयामास पार्वती\' इत्यादौ . यदि च यत्राति\- रस्कृतस्वप्रतीतिरर्थोऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते\, त\- देवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् . यस्मात्प्रायेण वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थावभासित्वम् . ननु त्वत्पक्षेऽपि यदार्थो व्यङ्ग्यत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः . उच्यते \-\-\- प्रकरणाद्यवच्छिन्नशब्दवशेनैवार्थस्य तथा\- विधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपह्नूयते . विषयभेदोऽपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव . यतो व्यञ्जकत्वस्य रसादयोऽल ङ्कारविशेषा व्यङ्ग्यरूपावच्छिन्नं वस्तु चेति त्रयं विषयः . तत्र रसादि\- प्रतीतिर्गुणवृत्तिरिति न केनचिदुच्यते न च शक्यते वक्तुम् . व्यङ्ग्या\- लङ्कारप्रतीतिरपि तथैव . वस्तुचारुत्वप्रतीतये स्वशब्दानभिधेयत्वेन यत्प्रतिपिपादयितुमिष्यते तद्व्यङ्ग्यम् . तच्च न सर्वं गुणवृत्तेर्विषयः प्रसिद्ध्यनुरोधाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् . तथोक्तं प्राक् . यदपि च गुणवृत्तेर्विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन . तस्मा\- द्गुणवृत्तेरपि व्यञ्जकत्वस्यात्यन्तविलक्षणत्वम् . वाचकत्वगुणवृत्तिवि\- लक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानम् . व्यञ्जकत्वं हि क्वचिद्वाचकत्वाश्रयेण व्यवतिष्ठते\, यथा विवक्षिता\- न्यपरवाच्ये ध्वनौ . क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ . तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुप\- न्यस्तौ . तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुम् . यस्मान्न तद्वाचकत्वैकरूपमेव\, क्वचिल्लक्षणाश्रयेण वृत्तेः . न च लक्षणइ\- करूपमेवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् . न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति . यावद्वाचकत्वलक्षणादिरूपरहितशब्दधर्मत्वेना\- पि . तथाहि गीतध्वनीनामपि व्यञ्जकत्वमस्ति रसादिविषयम् . न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल्लक्ष्यते . शब्दादन्यत्रापि विषये व्य\- ञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् . यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वेऽपि व्यञ्ज\- कत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिक\- ल्प्यते . तदेवं शाब्दे व्यवहारे त्रयः प्रकाराः \-\-\- वाचकत्वं गुणवृत्तिर्व्य\- ञ्जकत्वं च . तत्र व्यञ्जकत्वे यदा व्यङ्ग्यप्राधान्यं तदा ध्वनिः\, तस्य चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्वौ प्रभेदावनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ . अन्यो ब्रूयात् \-\-\- ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता नास्तीति यदुच्यते तद्युक्तम् . यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्था\- न्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः\, न हि गुणवृत्तौ यदा निमि\- त्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा \-\- \'अग्निर्माणवकः\' इत्यादौ\, यदा वा स्वार्थमंशेनापरित्यजंस्तत्सम्बन्धद्वा\- रेण विषयान्तरमाक्रामति\, यथा \' गङ्गायां घोषः\' इत्यादौ . तदावि\- वक्षितवाच्यत्वमुपपद्यते . अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वा\- च्यवाचकयोर्द्वयोरपि स्वरूपप्रतीतिरर्थावगमनं च दृश्यत इति व्यञ्ज\- कत्वव्यवहारो युक्त्यनुरोधी . स्वरूपं प्रकाशयन्नेव परावभासको व्य\- ञ्जक इत्युच्यते\, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुण\- वृत्तिव्यवहारो नियमेनैव न शक्यते कर्तुम् . अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते . तस्य प्रभेदद्वये गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव यतः . अयमपि न दोषः . यस्मादविवक्षितवाच्यो ध्वनिर्गुणवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव . गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यते . व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं व्यङ्ग्यं विना न व्यवतिष्ठते . गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण चाभे\- दोपचाररूपा सम्भवति\, यथा \-\-\- तीक्ष्णत्वादग्निर्माणवकः\, आह्लाद\- कत्वाच्चन्द्र एवास्या मुखमित्यादौ . यथा च \'प्रिये जने नास्ति पुन\- रुक्तम्\' इत्यादौ . यापि लक्षणरूपगुणवृत्तिः साप्युपलक्षणीयार्थसंब\- न्धमात्राश्रयेण चारुरूपव्यङ्ग्यप्रतीतिं विनापि सम्भवत्येव\, यथा \-\-\- मञ्चाः क्रोशन्तीत्यादौ विषये . यत्र तु सा चारुरूपव्यङ्ग्यप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशे\- नैव वाचकत्ववत् . असम्भविना चार्थेन यत्र व्यवहारः\, यथा \-\-\- \'सुवर्णपुष्पां पृथिवीम्\' इत्यादौ तत्र चारुरूपव्यङ्ग्यप्रतीतिरेव प्रयोजि\- केति तथाविधेऽपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी . तस्मादविवक्षितवाच्ये ध्वनौ द्वयोरपि प्रभेदयोर्व्यञ्ज\- कत्वविशेषाविशिष्टा गुणवृत्तिर्न तु तदेकरूपा सहृदयहृदयाह्लादिनी प्रतीयमाना प्रतीतिहेतुत्वाद्विषयान्तरे तद्रूपशून्याया दर्शनात् . एतच्च सर्वं प्राक्सूचितमपि स्फुटतरप्रतीतये पुनरुक्तम् . अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोर्धर्मः स प्रसिद्धसम्ब\- न्धानुरोधीति न कस्यचिद्विमतिविषयतामर्हति . शब्दार्थयोर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाचकभावाख्यस्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्र्यन्तरसम्बन्धादौपाधिकः प्रवर्तते . अत एव वाचक\- त्वात्तस्य विशेषः . वाचकत्वं हि शब्दविशेषस्य नियत आत्मा व्यु\- त्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् . स त्वनियतः\, औपाधिकत्वात् . प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः . ननु यद्यनियतस्तत्किं तस्य स्वरूपपरीक्षया . नैष दोषः \; यतः शब्दात्मनि तस्यानियतत्वम्\, न तु स्वे विषये व्यङ्ग्यलक्षणे . लिङ्ग\- त्वन्यायश्चास्य व्यञ्जकभावस्य लक्ष्यते\, यथा लिङ्गत्वमाश्रयेष्वनियता\- वभासम्\, इच्छाधीनत्वात् \; स्वविषयाव्यभिचारि च . तथैवेदं यथा दर्शितं व्यञ्जकत्वम् . शब्दात्मन्यनियतत्वादेव च तस्य वाचकत्वप्र\- कारता न शक्या कल्पयितुम् . यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् . स च तथाविध औपाधिको धर्मः शब्दानामउत्पत्तिकशब्दार्थसम्बन्धवादिना वाक्यतत्त्व\- विदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषमभिदधता नियमेनाभ्युपगन्तव्यः\, तदनभ्युपगमे हि तस्य शब्दार्थसम्बन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषे\- ययोर्वाक्ययोरर्थप्रतिपादने निर्विशेषत्वं स्यात् . तदभ्युपगमे तु पौरु\- षेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितौपाधिकव्यापारान्तराणां सत्यपि स्वाभिधेयसम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् . दृश्यते हि भावानामपरित्यक्तस्वस्वभावानामपि सामग्र्यन्तर\- सम्पातसम्पादितौपाधिकव्यापारान्तराणां विरुद्धक्रियत्वम् . तथा हि \-\- हिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदह्यमानमानसैर्जनैरालोक्यमानानां सतां सन्तापकारित्वं प्रसिद्धमेव . तस्मात्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिकेऽर्थसम्बन्धे मिथ्यार्थत्वं समर्थयितुमिच्छता वाचकत्वव्यतिरिक्तं किंचिद्रूपमौपाधिकं व्यक्तमेवाभिधानीयम् . तच्च व्यञ्जकत्वादृते नान्यत् . व्यङ्ग्यप्रकाशनं हि व्यञ्जकत्वम् . पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्राय\- मेव प्रकाशयन्ति . स च व्यङ्ग्य एव न त्वभिधेयः\, तेन सहाभिधान\- स्य वाच्यवाचकभावलक्षणसम्बन्धाभावात् . नन्वनेन न्यायेन सर्वेषा\- मेव लौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः . सर्वेषामप्यनेन न्यायेन व्यञ्जकत्वात् . सत्यमेतत्\; किं तु वक्त्रभिप्रायप्रकाशनेन यद् व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टम् . तत्तु वाचकत्वान्न भिद्यते व्यङ्ग्यम् हि तत्र नान्तरीयकतया व्यवस्थितम् . न तु विवक्षितत्वेन . यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद्व्यञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् . यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् . किन्तु तदेव केवलमपरिमितवि\- षयस्य ध्वनिव्यवहारस्य न प्रयोजकमव्यापकत्वात् . तथा दर्शितभेद\- त्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जक्त्वविशेषे ध्वनिलक्षणे नातिव्याप्तिर्न चाव्याप्तिः . तस्माद्वाक्यतत्त्वविदां मतेन तावद्व्यञ्जक\- त्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते . परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तोऽयं ध्वनिव्यवहार इति तैः सह किं विरोधाविरोधौ चिन्त्येते . कृत्रिम\- शब्दार्थसम्बन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिवाविरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति . वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्\, किमिदं स्वा\- भाविकं शब्दानामाहोस्वित्सामयिकमित्याद्याः . व्यञ्जकत्वे तु तत्पृ\- ष्ठभाविनि भावान्तरसाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विम\- तीनामवसरः . अलौकिके ह्यर्थे तार्किकाणां विमतयो निखिलाः प्रव\- र्तन्ते न तु लौकिके . न हि नीलमधुरादिष्वशेषलोकेन्द्रियगोचरे बाधारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते . न हि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति . तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनाम\- शब्दरूपाणां च चेष्टादीनां यत्सर्वेषामनुभवसिद्धमेव तत्केनापह्नूयते . अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा व्यापारा निबद्धा\- श्चानिबद्धाश्च विदग्धपरिषत्सु विविधा विभाव्यन्ते . तानुपहास्यता\- मात्मनः परिहरन् कोऽतिसन्दधीत सचेताः . ब्रूयात्\, अस्त्यतिसन्धा\- नावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्य\- प्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गिलिङ्गभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् . अतश्चैतदवश्यमेव बोद्धव्यं यस्माद्वक्त्रभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितं वक्त्रभिप्रायश्चानुमेयरूप एव . अत्रोच्यते \-\-\- नन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् . वाच\- कत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारोऽस्तीत्यस्मा\- भिरभ्युपगतम् . तस्य चैवमपि न काचित् क्षतिः . तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा . सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्या\- पारविषयत्वं च तस्यास्तीति नास्त्येवावयोर्विवादः . न पुनरयं परमार्थो यद्व्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रती\- तिरेवेति . यदपि स्वपक्षसिद्धयेऽस्मदुक्तमनूदितं त्वया वक्त्रभिप्रायस्य व्यङ्ग्य\- त्वेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिर\- भिहितं तद्विभज्यं प्रतिपाद्यते श्रूयताम् \-\-\- द्विविधो विषयः शब्दानां \-\-\- अनुमेयः प्रतिपाद्यश्च . तत्रानुमेयो विवक्षालक्षणः . विवक्षा च शब्द\- स्वरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा . तत्राद्या न शाब्दव्यवहाराङ्गम् . सा हि प्राणित्वमात्रप्रतिपत्तिफला . द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकरणव्यवहारनिबन्धनम् . ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् . प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रति\- पादनसमीहाविषयीकृतोऽर्थः . स च द्विविधः \-\-\- वाच्यो व्यङ्ग्यश्च . प्रयोक्ता हि कदाचित्स्वश\- ब्देनार्थं प्रकाशयितुं समीहते कदाचित्स्वशब्दानभिधेयत्वेन प्रयोजना\- पेक्षया कयाचित् . स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते\, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धा\- न्तरेण . विवक्षाविषयत्वं हि तस्यार्थस्य शब्दैर्लिङ्गितया प्रतीयते न तु स्वरूपम् . यदि हि लिङ्गितया तत्र शब्दानां व्यापारः स्यात्तच्छब्दार्थे सम्यङ्मिथ्यात्वादि विवादा एव न प्रवर्तेरन् धूमादिलिङ्गानुमितानु\- मेयान्तरवत् . व्यङ्ग्यश्चार्थो वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य सम्बन्धी भवत्येव . साक्षादसाक्षाद्भावो हि सम्बन्धस्याप्रयोजकः . वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रागेव दर्शितम् . तस्माद्वक्त्र\- भिप्रायरूप एव व्यङ्ग्ये लिङ्गतया शब्दानां व्यापारः . तद्विषयीकृते तु प्रतिपाद्यतया . प्रतीयमाने तस्मिन्नभिप्रायरूपेऽनभिप्रायरूपे च वाचकत्वे नैव व्यापारः सम्बन्धान्तरेण वा . न तावद्वाचकत्वेन यथोक्तं प्राक् . सम्बन्धान्तरेण व्यञ्जकत्वमेव . न च व्यञ्जकत्वं लिङ्गत्वरूपमेव आलोकादिष्वन्यथा दृष्टत्वात् . तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् . यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते\, अपि तूपाधित्वेन . प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकि\- कैरेव क्रियमाणानामभावः प्रसज्येतेति . एतच्चोक्तमेव . यथा च वाच्यविषये प्रमाणान्तरानुगमेन सम्यक्त्वप्रतीतौ क्वचि\- त्क्रियमाणायां तस्य प्रमाणान्तरविषयत्वे सत्यपि न शब्दव्यापार\- विषयताहानिस्तद्व्यङ्ग्यस्यापि . काव्यविषये च व्यङ्ग्यप्रतीतीनां सत्या सत्यनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापारपरीक्षोप\- हासायैव सम्पद्यते . तस्माल्लिङ्गिप्रतीतिरेव सर्वत्र व्यङ्ग्यप्रतीतिरिति न शक्यते वक्तुम् . यत्त्वनुमेयरूपव्यङ्ग्यविषयं शब्दानां व्यञ्जकत्वं तद्ध्वनिव्यवहार\- स्याप्रयोजकम् . अपि तु व्यञ्जकत्वलक्षणः शब्दानां व्यापार औत्प\- त्तिकशब्दार्थसम्बन्धवादिनाप्यभ्युपगन्तव्य इति प्रदर्शनार्थमुपन्यस्तम् . तद्धि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कदाचिद्रूपान्तरेण शब्दानां वाचकानामवाचकानां च सर्ववादिभिरप्रतिक्षेप्यमित्ययमस्माभिर्यत्न आरब्धः . तदेवं गुणवृत्तिवाचकत्वादिभ्यः शब्दप्रकारेभ्यो नियमेनैव तावद्विलक्षणं व्यञ्जकत्वम् . तदन्तःपातित्वेऽपि तस्य हठादभिधीय\- माने तद्विशेषस्य ध्वनेर्यत्प्रकाशनं विप्रतिपत्तिनिरासाय सहृदयव्युत्पत्तये वा तत्क्रियमाणमनतिसन्धेयमेव . न हि सामान्यमात्रलक्षणेनोपयोगि\- विशेषलक्षणानां प्रतिक्षेपः शक्यः कर्तुम् . एवं हि सति सत्तामात्रल\- क्षणे कृते सकलसद्वस्तुलक्षणानां पौनरुक्त्यप्रसङ्गः . तदेवम् \-\-\- विमतिविषयो य आसीन्मनीषिणां सततमविदितसतत्त्वः . ध्वनिसञ्ज्ञितः प्रकारः काव्यस्य व्यञ्जितः सोऽयम् .. प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते . यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् .. 34.. व्यङ्ग्योऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्युक्तम् . तस्य तु गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूत\- व्यङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते . तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृतवाच्येभ्यः प्रतीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता . यथा \-\-\- लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते . उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः .. अतिरस्कृतवाच्येभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाचिद्वाच्यप्राधान्येन काव्यचारुत्वापेक्षया गुणीभावे सति गुणी\- भूतव्यङ्ग्यता\, यथोदाहृतम् \-\- \'अनुरागवती सन्ध्या\' इत्येवमादि . तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणीभावः\, यथोदाहृतम् \-\-\- \' सङ्केतकालमनसम्\' इत्यादि . रसादिरूपव्यङ्ग्यस्य गुणीभावो रसवद\- लङ्कारे दर्शितः \; तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् . व्यङ्ग्यालङ्कारस्य गुणीभावे दीपकादिविषयः . तथा \-\-\- प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः . ये च तेषु प्रकारोऽयमेव योज्याः सुमेधसा .. 35.. ये चैतेऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणी\- भूतव्यङ्ग्यो नाम योजनीयः . यथा \-\-\- लक्ष्मी दुहिता जामाता हरिः तथा गृहिणी गङ्गा . अमृतमृगाङ्कौ च सुतौ अहो कुटुम्बं महोदधेः .. वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशानुगमे सति . प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते .. 36.. वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथायोगमनुगमे सति च्छायातिशयं बिभ्रल्लक्षणकारैरेकदेशेन दर्शितः . स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते . तथा हि \-\- दीपकसमासोक्त्यादिवदन्येऽप्यलङ्काराः प्रायेण व्यङ्ग्यालङ्का\- रान्तरवस्त्वन्तरसंस्पर्शिनो दृश्यन्ते . यतः प्रथमं तावदतिशयोक्ति\- गर्भता सर्वालङ्कारेषु शक्यक्रिया . कृतैव च सा महाकविभिः कामपि काव्यच्छविं पुष्यति\, कथं ह्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये नोत्कर्षमावहेत् . भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम् \-\-\- सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते . यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना .. इति . तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वी\- करणयोग्यत्वेनाभेदोपचारात्सैव सर्वालङ्काररूपेत्ययमेवार्थोऽवग\- न्तव्यः . तस्याश्चालङ्कारान्तरसंकीर्णत्वं कदाचिद्वाच्यत्वेन कदचिद्व्य\- ङ्ग्यत्वेन . व्यङ्ग्यत्वमपि कदाचित्प्राधान्येन कदाचिद्गुणभावेन . तत्राद्ये पक्षे वाच्यालङ्कारमार्गः . द्वितीये तु ध्वनावन्तर्भावः . तृतीये तु गुणीभूतव्यङ्ग्यरूपता . अयं च प्रकारोऽन्येषामप्यलङ्काराणामस्ति\, तेषां तु न सर्वविषयः . अतिशयोक्तेस्तु सर्वालङ्कारविषयोऽपि सम्भवतीत्ययं विशेषः . येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रूपकोपमातुल्ययोगिता\- निदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशय\- शालि भवतीति ते सर्वेऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्य\- ङ्ग्यस्यैव विषयाः . समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशावि\- नाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्ग्यता निर्विवादैव . तत्र च गुणीभूतव्यङ्ग्यतायामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः . यथा व्याजस्तुतेः प्रेयोऽलङ्कारगर्भत्वे . केषाञ्चिदलङ्कारमात्रगर्भतायां नियमः . यथा सन्देहादीनामुपमागर्भत्वे . केषाञ्चिदलङ्काराणां परस्प\- रगर्भतापि सम्भवति . यथा दीपकोपमयोः . तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् . उपमापि कदाचिद्दीपकच्छायानुयायिनी . यथा मालोपमा . तथा हि \'प्रभामहत्या शिखयेव दीपः\' इत्यादौ स्फुटैव दीपकच्छाया लक्ष्यते . तदेवं व्यङ्ग्यांशसंस्पर्शे सति चारुत्वातिशययोगिनो रूपकादयोऽ लङ्काराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः . गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् . तल्लक्षणे सर्व एवैते सुलक्षिता भवन्ति . एकैकस्य स्वरूपविशेषकथनेन तु सामान्य\- लक्षणरहितेन प्रतिपादपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम्\, आनन्त्यात् . अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः . गुणीभूतव्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगमलक्षणेन विषयत्वमस्त्येव . तदयं ध्वनिनिष्यन्दरूपो द्वितीयोऽपि महाकविविष\- योऽतिरमणीयो लक्षणीयः सहृदयैः . सर्वथा नास्त्येव सहृदयहृदयहा\- रिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् . तदिदं काव्यरहस्यं परमिति सूरिभिर्भावनीयम् . मुख्या महाकविगिरामलङ्कृतिभृतामपि . प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् .. 37.. अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते . तद्यथा \-\-\- विश्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविशेषाः . अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः .. इत्यत्र केऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता . अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते . सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता .. 38.. या चैषा काक्वा क्वचिदर्थान्तरप्रतीतिर्दृश्यते स व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते . यथा \-\-\- \'स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः\' . यथा वा \-\-\- आम् असत्यः उपरम पतिव्रते न त्वया मलिनितं शीलम् . किं पुनर्जनस्य जायेव नापितं तं न कामयामहे .. शब्दशक्तिरेव हि स्वाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यर्थ\- विशेषप्रतिपत्तिहेतुर्न काकुमात्रम् . विषयान्तरे स्वेच्छाकृतात्काकुमात्रा\- त्तथाविधार्थप्रतिपत्त्यसम्भवात् . स चार्थः काकुविशेषसहायशब्दव्यापा\- रोपारूढोऽप्यर्थसामर्थ्यलभ्य इति व्यङ्ग्यरूप एव . वाचकत्वानुगमेनैव तु यदा तद्विशिष्टवाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थ\- द्योतिनः काव्यस्य व्यपदेशः . व्यङ्ग्यविशिष्टवाच्याभिधायिनो हि गुणीभूतव्यङ्ग्यत्वम् . प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते . विधातव्या सहृदयैर्न तत्र ध्वनियोजना .. 38.. सङ्कीर्णो हि कश्चिद्ध्वनेर्गुणीभूतव्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः . तत्र यस्य युक्तिसहायता तत्र तेन व्यपदेशः कर्तव्यः . न सर्वत्र ध्वनिरागिणा भवितव्यम् . यथा पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् . सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान .. यथा च \-\-\- प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता . न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् .. इत्यत्र \'निर्वचनं जघान\' \'न किञ्चिदूचे\' इति प्रतिषेधमुखेन व्य\- ङ्ग्यस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद् गुणीभाव एव शोभते . यदा वक्रोक्तिं विना व्यङ्ग्योऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् . यथा \'एवं वादिनि देवर्षौ\' इत्यादौ . इह पुनरुक्तिर्भङ्ग्यास्तीति वाच्य\- स्यापि प्राधान्यम् . तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः . प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् . धत्ते रसादितात्पर्यपर्यालोचनया पुनः .. 40.. गुणीभूतव्यङ्ग्योऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुनर्ध्वनिरेव सम्पद्यते . यथात्रैवानन्तरोदाहृते श्लोकद्वये . यथा च \-\-\- दुराराधा राधा सुभग यदनेनापि मृजत\- स्तवैतत्प्राणेशाजघनवसनेनाश्रु पतितम् . कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे क्रियात्कल्याणं वो हरिरनुनयेष्वेवमुदितः .. एवं स्थिते च \'न्यक्कारो ह्ययमेव\' इत्यादिश्लोकनिर्दिष्टानां पदानां व्यङ्ग्यविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् . ने तेषां पदानामर्थान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः\, विवक्षितवाच्यत्वात्तेषाम् . तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूपपरिणतत्वम् . तस्माद्वाक्यं तत्र ध्वनिः\, पदानि तु गुणीभूतव्यङ्ग्यानि . न च केवलं गुणीभूतव्यङ्ग्या\- न्येव पदान्यलक्ष्यक्रमव्यङ्ग्यध्वनेर्व्यञ्जकानि यावदर्थान्तरसंक्रमित\- वाच्यानि ध्वनिप्रभेदरूपाण्यपि . यथात्रैव श्लोके रावण इत्यस्य प्रभेदा\- न्तररूपव्यञ्जकत्वम् . यत्र तु वाक्ये रसादितात्पर्यं नास्ति गुणीभूत\- व्यङ्ग्यैः पदैरुद्भासितेऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः . यथा \-\-\- राजानमपि सेवन्ते विषममप्युपयुञ्जते . रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः .. इत्यादौ . वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः\, येन ध्वनिगुणीभूतव्यङ्ग्ययोरलङ्काराणां चासङ्कीर्णो विषयः सुज्ञातो भवति . अन्यथा तु प्रसिद्धालङ्कारविषय एव व्यामोहः प्रव\- र्तते . यथा \-\-\- लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्तानलो दीपितः . एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता .. इत्यत्र व्याजस्तुतिरलङ्कार इति व्याख्यायि केनचित्तन्न चतुरस्रम्\, यतोऽस्याभिधेयस्यैतदलङ्कारस्वरूपमात्रपर्यवसायित्वे न सुश्लिष्टा . यतो न तावदयं रागिणः कस्यचिद्विकल्पः . तस्य \' एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता\' इत्येवंविधोक्त्यनुपपत्तेः . नापि नीरागस्य\; तस्यैवंविधविकल्पपरिहारैकव्यापारत्वात् . न चायं श्लोकः क्वचित्प्रबन्ध इति श्रूयते\, येन तत्प्रकरणानुगतार्थतास्य परिकल्प्यते . तस्मादप्रस्तुतप्रशंसेयम् . यस्मादनेन वाच्येन गुणीभूतात्मना निस्सा\- मान्यगुणावलोपाध्मातस्य निजमहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न कञ्चिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते . तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः . सम्भाव्यते च तस्यैव . यस्मात् \-\-\- अनध्यवसितावगाहनमनल्पधीशक्तिना\- प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि . मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जराम् .. इत्यनेनापि श्लोकेनैवंविधोऽभिप्रायः प्रकाशित एव . अप्रस्तुत\- प्रशंसायां च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं\, कदाचिदविवक्षितत्वं\, कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया . तत्र विवक्षित\- त्वं यथा \-\-\- परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः . न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः .. यथा वा ममैव \-\-\- अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् . निरालोके लोके कथमिदमहो चक्षुरधुना समं जातं सर्वैर्न सममथवान्यैरवयवैः .. अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितस्वरूपे एव न च प्रस्तुते . महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्स्वरूप\- मुपवर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् . अविवक्षित\- त्वं यथा \-\-\- कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि\, साधु विदितं कस्मादिदं कथ्यते . वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे .. न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती सम्भवत इत्यविवक्षिताभिधे\- येनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचि\- न्मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रतीयते . विवक्षितत्वाविवक्षितत्वं यथा \-\-\- उत्पथजाताया अशोभनाया फलकुसुमपत्ररहितायाः . बदर्या वृत्तिं ददत्पामारः भोः हसिष्यसे .. अत्र हि वाच्यार्थो नात्यन्तं सम्भवी न चासम्भवी . तस्माद्वा\- च्यव्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये . प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते . काव्ये उभे ततोऽन्यद्यत्तच्चित्रमभिधीयते .. 41 चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् . तत्र किञ्चिच्छब्दचित्रं वाच्यचित्रमतः परम् .. 42.. व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनिसंज्ञितकाव्यप्रकारः गुणभावे तु गुणीभूतव्यङ्ग्यता . ततोऽन्यद्रसभावादितात्पर्यरहितं व्यङ्ग्यार्थविशे\- षप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणो\- पनिबद्धमालेख्यप्रख्यं यदाभासते तच्चित्रम् . न तन्मुख्यं काव्यम् . काव्यानुकारो ह्यसौ . तत्र किञ्चिच्छब्दचित्रं यथा दुष्करयमकादि . वाच्यचित्रं ततः शब्दचित्रादन्यद्व्यङ्ग्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यार्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि . अथ किमिदं चित्रं नाम \? यत्र न प्रतीयमानार्थसंस्पर्शः . प्रती\- यमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः . तत्र यत्र वस्त्वलङ्कारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः . यत्र तु रसादीना\- मविषयत्वं स काव्यप्रकारो न सम्भवत्येव . यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपपद्यते . वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्र\- सस्य भावस्य वाङ्गत्वं प्रतिपद्यते अन्ततो विभावत्वेन . चित्तवृत्तिवि\- शेषा हि रसादयः\, न च तदस्ति वस्तु किञ्चिद्यन्न चित्तवृत्तिविशेष\- मुपजनयति तदनुत्पादने वा कविविषयतैव तस्य न स्यात् कविविष\- यश्च चित्रतया कश्चिन्निरूप्यते . अत्रोच्यते \-\-\- सत्यं न तादृक्काव्यप्रकारोऽस्ति यत्र रसादीनाम\- प्रतीतिः . किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालङ्कार\- मर्थालङ्कारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते . विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः . वाच्यसाम\- र्थ्यवशेन वा कविविवक्षाविरहेऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला भवतीत्यनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते . तदिदमुक्तम् \-\-\- \'रसभावादिविषयविवक्षाविरहे सति . अलङ्कारनिबन्धो यः स चित्रविषयो मतः .. रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा . तदा नास्त्येव तत्काव्यं ध्वनेर्यत्र न गोचरः .. \' एतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्य\- प्रवृत्तिदर्शनादस्माभिः परिकल्पितम् . इदानीन्तनानां तु न्याय्ये काव्यनयव्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्य\- प्रकारः . यतः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव न शोभते . रसादितात्पर्ये च नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणीभवति . अचेतना पि हि भावा यथायथमुचित\- रसविभावतया चेतनवृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गताम् . तथा चेदमुच्यते \-\-\- अपारे काव्यसंसारे कविरेकः प्रजापतिः . यथास्मै रोचते विश्वं तथेदं परिवर्तते .. शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् . स एव वीतरागश्चेन्नीरसं सर्वमेव तत् .. भावानचेतनानपि चेतनवच्चेतनानचेतनवत् . व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया .. तस्मान्नास्त्येव तद्वस्तु यत्सर्वात्मना रसतात्पर्यवतः कवेस्तदि\- च्छया तदभिमतरसाङ्गतां न धत्ते . तथोपनिबध्यमानं वा न चारुत्वा\- तिशयं पुष्णाति . सर्वमेतच्च महाकवीनां काव्येषु दृश्यते . अस्माभि\- रपि स्वेषु काव्यप्रबन्धेषु यथायथं दर्शितमेव . स्थिते चैवं सर्व एव काव्यप्रकारो न ध्वनिधर्मतामतिपतति रसाद्यपेक्षायां कवेर्गुणीभूतव्य\- ङ्ग्यलक्षणोऽपि प्रकारस्तदङ्गतामवलम्बत इत्युक्तं प्राक् . यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानं हृदयवतीषु च सुप्रज्ञकगाथासु कासुचिद्व्यङ्ग्यविशिष्टवाच्ये प्राधान्यं तदपि गुणीभूत\- व्यङ्ग्यस्य ध्वनिनिष्पन्दभूतत्वमेवेत्युक्तं प्राक् . तदेवमिदानींतनकवि\- काव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः\, प्राप्तपरिणतीनां तु ध्वनिरेव काव्यमिति स्थितमेतत् . तदयमत्र संग्रहः \-\-\- यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते . संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा .. काव्याध्वनि ध्वनिर्व्यङ्ग्यप्राधान्यैकनिबन्धनः . सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः .. सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः . सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा .. 43.. तस्य च ध्वनेः स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वाच्यालङ्कारैश्च सङ्कर\- संसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते . तथाहि स्वप्रभेदसङ्कीर्णः\, स्वप्रभेदसंसृष्टो गुणीभूतव्यङ्ग्यसङ्कीर्णो गुणीभूतव्य\- ङ्ग्यसंसृष्टो वाच्यालङ्कारान्तरसङ्कीर्णो वाच्यालङ्कारान्तरसंसृष्टः संसृष्टा\- लङ्कारसङ्कीर्णः संसृष्टालङ्कारसंसृष्टश्चेति बहुधा ध्वनिः प्रकाशते . तत्र स्वप्रभेदसङ्कीर्णत्वं कदाचिदनुग्राह्यानुग्राहकभावेन . यथा \-\-\- \'एवंवादिनि देवर्षौ\' इत्यादौ . अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्य\- ध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्ग्यध्वनिप्रभेदोऽनुगृह्यमाणः प्रतीयते . एवं कदाचित्प्रभेदद्वयसम्पातसन्देहेन . यथा \-\-\- क्षणप्राघुणिका देवर एषा जायया किमपि ते भणिता . रोदिति शून्यवलभीगृहेऽनुनीयतां वराकी .. अत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसङ्क्रमितवाच्यत्वेन विव\- क्षितान्यपरवाच्यत्वेन च सम्भाव्यते . न चान्यतरपक्षनिर्णये प्रमाण\- मस्ति . एकव्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वमलक्ष्यक्रमव्यङ्ग्यस्य स्वप्रभेदान्तरापेक्षया बाहुल्येन सम्भवति . यथा \-\-\- \'स्निग्धश्यामल\' इत्यादौ . स्वप्रभेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव . अत्र ह्यर्थान्तर\- संक्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्यस्य च संसर्गः . गुणीभूतव्यङ्ग्य\- सङ्कीर्णत्वं यथा \-\-\- \' न्यक्कारो ह्ययमेव मे यदरयः\' इत्यादौ . यथा वा \-\-\- कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः . राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः .. अत्र ह्यलक्ष्यक्रमव्यङ्ग्यस्य वाक्यार्थीभूतस्य व्यङ्ग्यविशिष्टवाच्या\- भिधायिभिः पदैः सम्मिश्रता . अत एव च पदार्थाश्रयत्वे गुणीभूतव्य\- ङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायामपि न विरोधः स्वप्रभेदान्तरवत् . यथाहि ध्वनिप्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थवाक्यार्थाश्रयत्वेन च न विरुद्धानि . किं चैकव्यङ्ग्याश्रयत्वे तु प्रधानगुणभावो विरुध्यते न तु व्यङ्ग्य\- भेदापेक्षया\, ततोऽप्यस्य न विरोधः . अयं च सङ्करसंसृष्टिव्यवहारो बहूनामेकत्र वाच्यवाचकभाव इव व्यङ्ग्यव्यञ्जकभावेऽपि निर्विरोध एव मन्तव्यः . यत्र तु पदानि कानिचिदविवक्षितवाच्यान्यनुरणनरूप\- व्यङ्ग्यवाच्यानि वा तत्र ध्वनिगुणीभूतव्यङ्ग्ययोः संसृष्टत्वम् . यथा \-\- \' तेषां गोपवधूविलाससुहृदाम्\' इत्यादौ . अत्र हि \'विलाससुहृदाम्\' \' राधारहःसाक्षिणाम्\' इत्येते पदे ध्वनिप्रभेदरूपे \'ते\' \'जाने\' इत्येते च पदे गुणीभूतव्यङ्ग्यरूपे . वाच्यालङ्कारसङ्कीर्णत्वमलक्ष्यक्रमव्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् . प्रभेदान्तराणामपि कदाचि\- त्सङ्कीर्णत्वं भवत्येव . यथा ममैव \-\-\- या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती . ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम् .. इत्यत्र विरोधालङ्कारेणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य सङ्कीर्णत्वम् . वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव . यत्र हि कानिचित्पदानि वाच्यालङ्कारभाञ्जि कानिचिच्च ध्वनिप्रभेदयुक्तानि . यथा \-\-\- दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्त्रीकषायः . यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः .. अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः . पदान्तरेष्वलङ्कारान्त\- राणि . संसृष्टालङ्कारान्तरसङ्कीर्णो ध्वनिर्यथा \-\-\- दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे . दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि .. अत्र हि समासोक्तिसंसृष्टेन विरोधालङ्कारेण सङ्कीर्णस्यालक्ष्य\- क्रमव्यङ्ग्यस्य ध्वनेः प्रकाशनम् . दयावीरस्य परमार्थतो वाक्यार्थी\- भूतत्वात् . संसृष्टालङ्कारसंसृष्टत्वं च ध्वनेर्यथा \-\-\- अभिनवपयोधररसितेषु पथिकश्यामायितेषु दिवसेषु . शोभते प्रसारितग्रीवाणां नृत्तं मयूरवृन्दानाम् .. अत्र ह्युपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् . एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते . सङ्ख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः .. 44.. अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्मात्रं कथितम् . इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः .. 45.. उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयाश्च नियतमेव काव्यविषये परां प्रकर्षपदवीमासादयन्ति . अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् . अशक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः .. 46.. एतद्ध्वनिप्रवर्तनेन निर्णीतं काव्यतत्त्वमस्फुटस्फुरितं सदशक्नु\- वद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः . रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनाक्स्फुरितमासी\- दिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितेनान्येन रीतिलक्षणेन न किञ्चित् . शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजोऽपराः . वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽस्मिन् काव्यलक्षणे .. 47.. अस्मिन् व्यङ्ग्यव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रयाः वृत्तयो याश्चार्थ\- तत्त्वसम्बद्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति . अन्यथा तु तासामदृष्टार्थानामिव वृत्तीनामश्रद्धेयत्वमेव स्यान्नानुभवसिद्धत्वम् . एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः . यत्र शब्दानामर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं जात्यत्वमिव रत्नविशेषाणां चारुत्वमना\- ख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेरुच्यते केनचित्तदयुक्तमिति नाभिधेयतामर्हति . यतः शब्दानां स्वरूपाश्रय\- स्तावदक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः . वाचकाश्रयस्तु प्रसादो व्यञ्जकत्वं चेति विशेषः . अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांश\- विशिष्टत्वम् चेति विशेषः . तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् . तद्व्यतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव . यस्मा\- दनाख्येयत्वं सर्वशब्दागोचरत्वेन न कस्यचित्सम्भवति . अन्ततोऽना\- ख्येयशब्देन तस्याभिधानसम्भवात् . सामान्यसंस्पर्शिविकल्पशब्दा\- गोचरत्वे सति\, प्रकाशमानत्वं तु यदनाख्येयत्वमुच्यते क्वचित् तदपि काव्यविशेषाणां रत्नविशेषाणामिव न सम्भवति . तेषां लक्षणकारैव्याकृतरूपत्वात् . रत्नविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च . उभयेषामपि तेषां प्रतिपत्तृविशेषसंवे\- द्यत्वमस्त्येव . वैकटिका एव हि रत्नतत्त्वविदः\, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः . यत्त्वनिर्देश्यत्वं सर्वलक्षणविषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः . इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदय\- वैमनस्यप्रदायीति न प्रक्रियते . बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति . तस्माल्लक्षणान्तरस्याघटनादशब्दा\- र्थत्वाच्च तस्योक्तमेव ध्वनिलक्षणं साधीयः . तदिदमुक्तम् \-\-\- अनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः . न लक्षणं\, लक्षणं तु साधीयोऽस्य यथोदितम् .. इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उद्द्योतः .. ##\medskip\hrule\medskip Encoded by Rajani Arjun rajani\_{}arjun@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}