% Text title : mahaasubhaashhita sa.ngrahaH % File name : msubhsall.itx % Category : major\_works, sangraha, subhAShita, subhaashita % Location : doc\_z\_misc\_major\_works % Transliterated by : Unknown. Available at http://www.sub.uni-goettingen.de/ebene\_1/fiindolo/gretil.htm % Proofread by : Not done. % Translated by : - % Description-comments : Wise sayings % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mahasubhashitasangraha ..}## \itxtitle{.. mahAsubhAShitasa.ngraha ..}##\endtitles ## ##\EN{MSS@0001@1}##a.nshavastava nishAkara nUna.n kalpitAstaruNaketakakhaNDaiH | ##\EN{MSS@0001@2}##yena pANDurataradyutayo naH kaNTakairiva tudanti sharIram || 0001|| ##\EN{MSS@0002@1}##a.nshuka.n hR^itavatA tanubAhu\- svastikApihitamugdhakuchAgrA | ##\EN{MSS@0002@2}##bhinnasha~NkhavalayaM pariNetrA paryarambhi rabhasAdachiroDhA || 0002|| ##\EN{MSS@0003@1}##a.nshukamiva shItabhayAt sa.nstyAnatvachChalena himadhavalam | ##\EN{MSS@0003@2}##ambhobhirapi gR^ihItaM pashyata shishirasya mAhAtmyam || 0003|| ##\EN{MSS@0004@1}##a.nshukena jaghana.n tirodadhe ka chukena cha kuchau mR^igIdR^ishAm | ##\EN{MSS@0004@2}##pIyamAnamanishaM priyekShaNaiH kShAmatAmiva jagAma madhyamam || 0004|| ##\EN{MSS@0005@1}##a.nshupANibhiratIva pipAsuH padmajaM madhu bhR^isha.n rasayitvA | ##\EN{MSS@0005@2}##kShIbatAmiva gataH kShitimeShya.nllohita.n vapuruvAha pata~NgaH || 0005|| ##\EN{MSS@0006@1}##a.nshumAnapi vipAkapisha~Nga.n rUpamApa parito divasAnte | ##\EN{MSS@0006@2}##kaH paro.atra na vikAramupeyAd dhvAntabhImaparivellitamUrtiH || 0006|| ##\EN{MSS@0007@1}##a.nsho daNDasamaH pUrvaH prayAsasama uttamaH | ##\EN{MSS@0007@2}##vilopo vA yathAlAbhaM prakShepasama eva vA || 0007|| ##\EN{MSS@0008@1}##a.nsho.api duShTadiShTAnAM pareShA.n syAd vinAshakR^it | ##\EN{MSS@0008@2}##bAlalesho.api vyAghrANA.n yat syAjjIvitahAnaye || 0008|| ##\EN{MSS@0009@1}##a.nsAvavaShTabdhanatA samAdhiH shirodharAyA rahitaprayAsaH | ##\EN{MSS@0009@2}##dhR^itA vikArA.nstyajatA mukhena prasAdalakShmIH shashalA~nChanasya || 0009|| ##\EN{MSS@0010@1}##a.nsAlambitavAmakuNDaladharaM mandonnatabhrUlata.n ki.nchit ku~nchitakomalAdharapuTa.n sAchiprasArIkShaNam | ##\EN{MSS@0010@2}##alolA~NgulipallavairmuralikAmApUrayantaM mudA mUle kalpatarostribha~Ngalalita.n dhyAye jaganmohanam || 0010|| ##\EN{MSS@0011@1}##a.nsAsaktakapolava.nshavadanavyAsaktabimbAdhara\- dvandvodIritamandamandapavanprArabdhamugdhadhvaniH | ##\EN{MSS@0011@2}##IShadvakrimalolahAranikaraH pratyekarokAnana\-nya~nchachcha~nchaduda~nchada~NgulichayastvAM pAtu rAdhAdhavaH || 0011|| ##\EN{MSS@0012@1}##a.nsena karNa.n chibukena vakShaH karadvayenAkShi tirodadhAnAm | ##\EN{MSS@0012@2}##sa.ntADayAmAsa hariH sametya chakoranetrA.n chalukodakena || 0012|| ##\EN{MSS@0013@1}##a.nhaH sa.nharadakhila.n sakR^idudayAdeva sakalalokasya | ##\EN{MSS@0013@2}##taraNiriva timirajaladhi.n jayati jaganma~Ngala.n harernAma || 0013|| ##\EN{MSS@0014@1}##akaNTakA puShpamahI veshayoShidamAtR^ikA | ##\EN{MSS@0014@2}##mantrihInA cha rAjyashrIrbhujyate viTacheTakaiH || 0014|| ##\EN{MSS@0015@1}##akaNThasya kaNThe kathaM puShpamAlA vinA nAsikAyAH katha.n dhUpagandhaH | ##\EN{MSS@0015@2}##akarNasya karNe katha.n gItanR^ityam apAdasya pAde kathaM me praNAmaH || 0015|| ##\EN{MSS@0016@1}##akaparddakasya viphala.n januriti jAnImahe mahesho.api | ##\EN{MSS@0016@2}##shirasi kR^itena kaparddI bhavati jaTAjUTakenApi || 0016|| ##\EN{MSS@0017@1}##akaravamadhimauli pAdapadmAvapanaya mAnini mAnitAmakANDe | ##\EN{MSS@0017@2}##yadi pararamaNI.n gatastadAtha stanayugali~Ngayuga.n sprshAmi tanvi || 0017|| ##\EN{MSS@0018@1}##akaruNa kAtaramanasA darshitanIrA nirantarAleyam | ##\EN{MSS@0018@2}##tvAmanudhAvati vimukha.n ga~Ngeva bhagIratha.n dR^iShTiH || 0018|| ##\EN{MSS@0019@1}##akaruNatvamakAraNavigrahaH paradhanApahR^itiH parayoShitaH | ##\EN{MSS@0019@2}##svajanabandhujaneShvasahiShNutA prakR^itisidhamida.n hi durAtmanAm || 0019|| ##\EN{MSS@0020@1}##akaruNa mR^iShAbhAshAsindho vimu~ncha mamA~nchala.n tava parichitaH snehaH samya~NmayetyabhidhAyinIm | ##\EN{MSS@0020@2}##aviralagaladvAShpA.n tanvI.n nirastavibhUShaNA.n ka iha bhavatIM bhadre nidre vinA vinivedayet || 0020|| ##\EN{MSS@0021@1}##akaroH kimu netrashoNimAna.n kimakArShIH karapallavAvarodham | ##\EN{MSS@0021@2}##kalaha.n kimadhAH krudhA rasaj~ne hitamartha.n na vidanti daivadaShTAH || 0021|| ##\EN{MSS@0022@1}##akarNamakarochCheSha.n vidhirbrahmANDabha~NgadhIH | ##\EN{MSS@0022@2}##shrutvA rAmakathA.n ramyA.n shiraH kasya na kampate || 0022|| ##\EN{MSS@0023@1}##akarNadhArAshugasaMbhR^itA~NgatA.n gatairaritreNa vinAsya vairibhiH | ##\EN{MSS@0023@2}##vidhAya yAvattaraNerbhidAmaho nimajjya tIrNaH samare bhavArNavaH || 0023|| ##\EN{MSS@0024@1}##akartavya.n na kartavyaM prANaiH kaNThagatairapi | ##\EN{MSS@0024@2}##kartavyameva kartavyaM prANaiH kaNThagatairapi || 0024|| ##\EN{MSS@0025@1}##akartavyeShvasAdhvIva tR^iShNA prerayate janam | ##\EN{MSS@0025@2}##tameva sarvapApebhyo lajjA mAteva rakShati || 0025|| ##\EN{MSS@0026@1}##akarmaNA.n vai bhUtAnA.n vR^ittiH syAn na hi kAchana | ##\EN{MSS@0026@2}##tadevAbhriprapadyeta na vihanyAt katha.nchana || 0026|| ##\EN{MSS@0027@1}##akarmashIla.n cha mahAshana.n cha lokadviShTaM bahumAya.n nR^isha.nsam | ##\EN{MSS@0027@2}##adeshakAlaj~namaniShTaveSham etAn gR^ihe na prativAsayIta || 0027|| ##\EN{MSS@0028@1}##akala~NkachandrakalayA kalitA sA bhAti vAruNI taruNI | ##\EN{MSS@0028@2}##bhAlasthalIva shambhoH sa.ndhyAdhyAnopaviShTasya || 0028|| ##\EN{MSS@0029@1}##akala~NkAntike kAntiH keti kAla~Nkala~NkinaH | ##\EN{MSS@0029@2}##aruNe taruNe masyA dhAva.n kAmayate shashI || 0029|| ##\EN{MSS@0030@1}##akala~NkA pulakavatI sasnehA muktaka~nchukI shyAmA | ##\EN{MSS@0030@2}##patatu tavorasi dayitA khaDgalatA vairiNaH shirasi || 0030|| ##\EN{MSS@0031@1}##akala~Nko dR^iDhaH shuddhaH parivArI guNAnvitaH | ##\EN{MSS@0031@2}##sadva.nsho hR^idayagrAhI khaDgaH susadR^ishastava || 0031|| ##\EN{MSS@0032@1}##akalitanijapararUpaH svakamapi doShaM parasthita.n vetti | ##\EN{MSS@0032@2}##nAvAsthitastaTasthAn achalAnapi vichalitAn manute || 0032|| ##\EN{MSS@0033@1}##akaliyugamakharvamatra hR^idya.n vyacharadapApaghano yataH kuTumbI | ##\EN{MSS@0033@2}##mama ruchiriha lakShmaNAgrajena prabhavati sharmadashAsyamardena || 0033|| ##\EN{MSS@0034@1}##akalilatapastejovIryaprathimni yashonidhA\- vavitathamadadhmAte roShAnmunAvabhidhAvati | ##\EN{MSS@0034@2}##abhinavadhanurvidyAdarpakShamAya cha karmaNe sphurati rabhasAt pANiH pAdopasa.ngrahaNAya cha || 0034|| ##\EN{MSS@0035@1}##akalpaH svA~NgacheShTAyA.n shakunta iva pa~njare | ##\EN{MSS@0035@2}##anuchChvasansmaran pUrva.n garbhe ki.n nAma vindate || 0035|| ##\EN{MSS@0036@1}##akasmAt prakriyA nR^INA.n akasmAchchApakarShaNam | ##\EN{MSS@0036@2}##shubhAshubhe mahattva.n cha prakartuM buddhilAghavAt || 0036|| ##\EN{MSS@0037@1}##akasmAdapi yaH kashchid arthaM prApnoti pUruShaH | ##\EN{MSS@0037@2}##ta.n haTheneti manyante sa hi yatno na kasyachit || 0037|| ##\EN{MSS@0038@1}##akasmAdunmatta praharasi kimadhvakShitiruha.n hrada.n hastAghAtairvidalasi kimutphullanalinam | ##\EN{MSS@0038@2}##tadA jAnImaste karivara balodgAramasama.n saTA.n suptasyApi spR^ishasi yadi pa~nchAnanashishoH || 0038|| ##\EN{MSS@0039@1}##akasmAdekasmin pathi sakhi mayA yAmunataTa.n vrajantyA dR^iShTo.aya.n navajaladharashyAmalatanuH | ##\EN{MSS@0039@2}##sa dR^igbha~NgyA ki.n vAkuruta na hi jAne tata idaM mano me vyAlola.n kvachana gR^ihakR^itye na lagate || 0039|| ##\EN{MSS@0040@1}##akasmAdeva kupyanti prasIdantyanimittataH | ##\EN{MSS@0040@2}##shIlametadasAdhUnAm abhraM pAriplava.n yathA || 0040|| ##\EN{MSS@0041@1}##akasmAdeva tanva~NgI jahAsa yadiyaM punaH | ##\EN{MSS@0041@2}##nUnaM prasUnabANo.asyA.n svArAjyamadhitiShThati || 0041|| ##\EN{MSS@0042@1}##akasmAdeva te chaNDi sphuritAdharapallavam | ##\EN{MSS@0042@2}##mukhaM muktArucho dhatte gharmAmbhaHkaNama~njarIH || 0042|| ##\EN{MSS@0043@1}##akasmAdeva yaH kopAd abhIkShNaM bahu bhAShate | ##\EN{MSS@0043@2}##tasmAdudvijate lokaH sasphuli~NgAdivAnalAt || 0043|| ##\EN{MSS@0044@1}##akasmAddveShTi yo bhaktam Ajanmaparisevitam | ##\EN{MSS@0044@2}##na vya~njane ruchiryasya tyAjyo nR^ipa ivAturaH || 0044|| ##\EN{MSS@0045@1}##akANDakopino bharturanyAsakteshcha yoShitaH | ##\EN{MSS@0045@2}##prashAntishchetasaH kartuM brahmaNApi na shakyate || 0045|| ##\EN{MSS@0046@1}##akANDadhrtamAnasavyavasitotsavaiH sArasairakANDapaTutANDavairapi shikhaNDinAM maNDalaiH | ##\EN{MSS@0046@2}##dishaH samavalokitAH sarasanirbharaprollasad\- bhavatpR^ithuvarUthinIrajanibhUrajaHshyAmalAH || 0046|| ##\EN{MSS@0047@1}##akANDapAtajAtAnAm astrANAM marmabhedinAm | ##\EN{MSS@0047@2}##gADhashokaprahArANAm achintaiva mahauShadham || 0047|| ##\EN{MSS@0048@1}##akANDe vakShojaskhalitavasanavyApR^itakaraM mR^iShA jR^imbhArambhonnamitabhujabandhonnatakucham | ##\EN{MSS@0048@2}##vR^ithA yAtAyAtaiH kapaTakalitAnyonyahasita.n harantyetAshchittAnyahaha jagatA.n vAravanitAH || 0048|| ##\EN{MSS@0049@1}##akAmasya kriyA kAchid dR^ishyate neha kaR^ihichit | ##\EN{MSS@0049@2}##yadyaddhi kurute ki.nchit tattat kAmasya cheShTitam || 0049|| ##\EN{MSS@0050@1}##akAmA.n kAmayAnasya sharIramupatapyate | ##\EN{MSS@0050@2}##ichChantI.n kAmayAnasya prItirbhavati shobhanA || 0050|| ##\EN{MSS@0051@1}##akAmAn kAmayati yaH kAmayAnAn paridviShan | ##\EN{MSS@0051@2}##balavanta.n cha yo dveShTi tamAhurmUDhachetasam || 0051|| ##\EN{MSS@0052@1}##akAraNa.n rUpamakAraNa.n kulaM mahatsu nIcheShu cha karma shobhate | ##\EN{MSS@0052@2}##ida.n hi rUpaM paribhutapUrvaka.n tadeva bhUyo bahumAnamAgata.n || 0052|| ##\EN{MSS@0053@1}##akAraNa.n vyAkaraNa.n tantrIshabdo.apyakAraNam | ##\EN{MSS@0053@2}##akAraNa.n trayo vedAstaNDulAstatra kAraNam || 0053|| ##\EN{MSS@0054@1}##akAraNAviShkR^itakopadAruNAt khalAdbhaya.n kasya na nAma jAyate | ##\EN{MSS@0054@2}##viShaM mahAheriva yasya durvachaH suduHsaha.n sa.nnihita.n sadA mukhe || 0054|| ##\EN{MSS@0055@1}##akAraNena viprebhyo yaH kupyati narAdhipaH | ##\EN{MSS@0055@2}##krShNasarpa.n sa gR^ihNAti shirasA baladaR^ipitaH || 0055|| ##\EN{MSS@0056@1}##akAryakaraNAdbhItaH kAryANA.n cha vivarjanAt | ##\EN{MSS@0056@2}##akAle mantrabhedAchcha yena mAdyenna tat pibet || 0056|| ##\EN{MSS@0057@1}##akAryapratiShedhashcha kAryANA.n cha pravartanam | ##\EN{MSS@0057@2}##pradAna.n cha pradeyAnAm adeyAnAmasa.ngrahaH || 0057|| ##\EN{MSS@0058@1}##akAryamasakR^it kR^itvA dR^ishyante hyadhanA narAH | ##\EN{MSS@0058@2}##dhanayuktAstvadharmasthA dR^ishyante chApare janAH || 0058|| ##\EN{MSS@0059@1}##akAryANyapi paryApya kR^itvApi.n vR^ijinArjana.n | ##\EN{MSS@0059@2}##vidhIyate hita.n yasya sa dehaH kasya susthiraH || 0059|| ##\EN{MSS@0060@1}##akArye tathyo vA bhavati vitathaH kAmamathavA tathApyuchchairdhAmnA.n harati mahimAna.n janaravaH | ##\EN{MSS@0060@2}##tulottIrNasyApi prakaTanihatAsheShatamaso ravestAdR^iktejo na hi bhavati kanyA.n gata iti || 0060|| ##\EN{MSS@0061@1}##akAlacharyA viShamA cha goShThI kumitrasevA na kadApi kAryA | ##\EN{MSS@0061@2}##pashyANDajaM padmavane prasupta.n dhanurvimuktena shareNa bhinnam || 0061|| ##\EN{MSS@0062@1}##akAlajaladendoH sA hR^idyA vadanachandrikA | ##\EN{MSS@0062@2}##nitya.n kavichakorairyA pIyate na cha hIyate || 0062|| ##\EN{MSS@0063@1}##akAlajaladashlokaishchitramAtmakR^itairiva | ##\EN{MSS@0063@2}##jAtaH kAdambarIrAmo nATake pravaraH kaviH || 0063|| ##\EN{MSS@0064@1}##akAlajaladachChannam Alokya ravimaNDalam | ##\EN{MSS@0064@2}##chakravAkayuga.n rauti rajanIbhayasha~NkayA || 0064|| ##\EN{MSS@0065@1}##akAlamR^ityuM parihR^itya jIvita.n dadAti yo dehasukha.n cha dehinAm | ##\EN{MSS@0065@2}##natena dhAtrAsti samaH kuto.adhiko na jIvitAddAnamihAtirichyate || 0065|| ##\EN{MSS@0066@1}##akAlamR^ityurvishvAso vishvasan hi vipadyate | ##\EN{MSS@0066@2}##yasmin karoti vishvAsa.n sa jIvatyaparo mR^itaH || 0066|| ##\EN{MSS@0067@1}##akAlasahamatyalpaM mUrkhavyasaninAyakam | ##\EN{MSS@0067@2}##aguptaM bhIruyodha.n cha durgavyasanamuchyate || 0067|| ##\EN{MSS@0068@1}##akAlasainyayuktastu hanyate kAlayodhinA | ##\EN{MSS@0068@2}##kaushikena hatajyotirnishItha iva vAyasaH || 0068|| ##\EN{MSS@0069@1}##akAle kR^ityamArabdha.n kaR^itu.n nArthAya kalpate | ##\EN{MSS@0069@2}##tadeva kAla ArabdhaM mahate.arthAya kalpate || 0069|| ##\EN{MSS@0070@1}##akAle garjite deve durdina.n vAthavA bhavet | ##\EN{MSS@0070@2}##pUrvakANDahata.n lakShyam anadhyAyaM prachakShate || 0070|| ##\EN{MSS@0071@1}##aki.nchanaH paripatan sukhamAsvAdayiShyasi | ##\EN{MSS@0071@2}##aki.nchanaH sukha.n shete samuttiShThati chaiva hi || 0071|| ##\EN{MSS@0072@1}##aki.nchanatva.n rAjya.n cha tulayA samatolayat | ##\EN{MSS@0072@2}##aki.nchanatvamadhika.n rAjyAdapi jitAtmanaH || 0072|| ##\EN{MSS@0073@1}##aki.nchanasya dAntasya shAntasya samachetasaH | ##\EN{MSS@0073@2}##mayA sa.ntuShTamanasaH sarvAH sukhamayA dishaH || 0073|| ##\EN{MSS@0074@1}##aki.nchanasya shuddhasya upapannasya sarvashaH | ##\EN{MSS@0074@2}##avekShamANastrI.nllokAn na tulyamupalakShaye || 0074|| ##\EN{MSS@0075@1}##aki.nchanAshcha dR^ishyante puruShAshchirajIvinaH | ##\EN{MSS@0075@2}##samR^iddhe cha kule jAtA vinashyanti pata.ngavat || 0075|| ##\EN{MSS@0076@1}##aki.nchitkAriNA.n dInairAkR^iShTaguNakarmaNAm | ##\EN{MSS@0076@2}##aghAya gatasattvAnA.n darshanasparshanAdikam || 0076|| ##\EN{MSS@0077@1}##akIrti.n chApi bhUtAni kathayiShyanti te.avyayAm | ##\EN{MSS@0077@2}##saMbhAvitasya chAkIrtirmaraNAdatirichyate || 0077|| ##\EN{MSS@0078@1}##akIrtiryasya gIyeta loke bhUtasya kasyachit | ##\EN{MSS@0078@2}##patatyevAdhamA.nllokAn yAvachChabdaH prakIrtyate || 0078|| ##\EN{MSS@0079@1}##akIrtirnindyate devaiH kIrtirlokeShu pUjyate | ##\EN{MSS@0079@2}##kIrtyartha.n tu samArambhaH sarveShA.n sumahAtmanAm || 0079|| ##\EN{MSS@0080@1}##akIrteH kAraNa.n yoShid yoShidvairasya kAraNam | ##\EN{MSS@0080@2}##sa.nsArakAraNa.n yoShid yoShita.n varjayettataH || 0080|| ##\EN{MSS@0081@1}##akuNThotkaNThayA pUrNam akaNTha.n kalakaNThi mAm | ##\EN{MSS@0081@2}##kambukaNThyAH kShaNa.n kaNThe kuru kaNThArtimuddhara || 0081|| ##\EN{MSS@0082@1}##akuberapurIvilokana.n na dharAsUnukara.n kadAchana | ##\EN{MSS@0082@2}##atha tatpratikArahetave\- .adamayantIpatilochanaM bhaja || 0082|| ##\EN{MSS@0083@1}##akurvanto.api pApAni shuchayaH pApasa.nshrayAt | ##\EN{MSS@0083@2}##parapApairvinashyanti matsyA nAgahrade yathA || 0083|| ##\EN{MSS@0084@1}##akulAnA.n kule bhAva.n kulInAnA.n kulakShayam | ##\EN{MSS@0084@2}##sa.nyoga.n viprayoga.n cha pashyanti chirajIvinaH || 0084|| ##\EN{MSS@0085@1}##akulInaH kulInashcha maryAdA.n yo na la~Nghayet | ##\EN{MSS@0085@2}##dharmApekShI mR^idurdAntaH sa kulInashatairvaraH || 0085|| ##\EN{MSS@0086@1}##akulInastu puruShaH prakR^itaH sAdhusa.nkShayAt | ##\EN{MSS@0086@2}##durlabhaishvaryasamprApto garvitaH shatrutA.n vrajet || 0086|| ##\EN{MSS@0087@1}##akulIno.api mUrkho.api bhUpAla.n yo.atra sevate | ##\EN{MSS@0087@2}##api saMmAnahIno.api sa sarvatra prapUjyate || 0087|| ##\EN{MSS@0088@1}##akule patito rAjA mUrkhaputro hi paNDitaH | ##\EN{MSS@0088@2}##nirdhanasya dhanaprAptistR^iNavanmanyate jagat || 0088|| ##\EN{MSS@0089@1}##akUpArAd vAri prachurataramAdAya jaladaH sa dAnAdhyakSho.api prakirati jala.n nAdbhutamidam | ##\EN{MSS@0089@2}##sa megho dhanyo yat parikirati muktAphalatayA yadIyAsau kIrtirnaTati nR^ipanArIkuchataTe || 0089|| ##\EN{MSS@0090@1}##akUrchArambho.api pratichubukadesha.n karatalaM pratij~nAyA.n kurvan yuvatiShu dR^isha.n snigdhataralA.n | ##\EN{MSS@0090@2}##kumAro.aha.n kArAt pariShadi samAnAnagaNayan bhujau vakShaH pashyannavavayasi kAnti.n vitanute || 0090|| ##\EN{MSS@0091@1}##akR^itakavalArambhairvaktrairbhayasthagitekShaNAH kimapi valitagrIva.n sthitvA muhurmR^igapa~NktayaH | ##\EN{MSS@0091@2}##gaganamasakR^itpashyantyetAstathAshrughanairmukhairnipatati yathA shR^i~NgAgrebhyo.akrama.n nayanodakam || 0091|| ##\EN{MSS@0092@1}##akR^itaj~namanArya.n cha dIrgharoShamanArjavam | ##\EN{MSS@0092@2}##chaturo viddhi chANDAlA~n jAtyA jAyeta pa~nchamaH || 0092|| ##\EN{MSS@0093@1}##akR^itatyAgamahimnAM mithyA ki.n rAjarAjashabdena | ##\EN{MSS@0093@2}##goptAra.n na nidhInAM mahayanti maheshvara.n vibudhAH || 0093|| ##\EN{MSS@0094@1}##akR^itadviShadunnatichChidaH shritasa.nrakShaNavandhyakarmaNaH | ##\EN{MSS@0094@2}##puruShasya nirarthakaH karaH kila kaNDUyanamAtrasArthakaH || 0094|| ##\EN{MSS@0095@1}##akR^itapremaiva vara.n na punaH sa.njAtavighaTitapremA | ##\EN{MSS@0095@2}##uddhR^itanayanastAmyati yathA hi na tatheha jAtAndhaH || 0095|| ##\EN{MSS@0096@1}##akR^ita vishadadhAmno bimbasAra.n gR^ihItvA dayita yuvativaktra.n lokadhAtreti vidmaH | ##\EN{MSS@0096@2}##na hi na hi bhavadIyo moha evaiSha mitra sitagaralanidhAna.n tattvato nishchinu tvam || 0096|| ##\EN{MSS@0097@1}##akR^itasyAgamo nAsti kR^ite nAsho na vidyate | ##\EN{MSS@0097@2}##akasmAdeva loko.aya.n tR^iShNe dAsIkR^itastvayA || 0097|| ##\EN{MSS@0098@1}##akR^itAtmAnamAsAdya rAjAnamanaye ratam | ##\EN{MSS@0098@2}##samR^iddhAni vinashyanti rAShTrANi nagarANi cha || 0098|| ##\EN{MSS@0099@1}##akR^ite.apyudyame pu.nsAm anyajanmakR^itaM phalam | ##\EN{MSS@0099@2}##shubhAshubha.n samabhyeti vidhinA sa.nniyojitam || 0099|| ##\EN{MSS@0100@1}##akR^iteShvevakAryeShu mR^ityurvai samprakarShati | ##\EN{MSS@0100@2}##yuvaiva dharmashIlaH syAd animitta.n hi jIvitam || 0100|| ##\EN{MSS@0101@1}##akR^itopadravaH kashchin mahAnapi na pUjyate | ##\EN{MSS@0101@2}##pUjayanti narA nAgAn na tArkShya.n nAgaghAtinam || 0101|| ##\EN{MSS@0102@1}##akR^itaya.n naiva kR^itya.n syAt prANatyAge.apyupasthite | ##\EN{MSS@0102@2}##na cha kR^ityaM parityAjyam eSha dharmaH sanAtanaH || 0102|| ##\EN{MSS@0103@1}##akR^itayaM manyate kR^itaya.n agamyaM manyate sugam | ##\EN{MSS@0103@2}##abhakShyaM manyate bhakShya.n strIvAkyaprerito naraH || 0103|| ##\EN{MSS@0104@1}##akR^itrimapremarasA vilAsAlasagAminI | ##\EN{MSS@0104@2}##asAre dagdhasa.nsAre sAra.n sAra~NgalochanA || 0104|| ##\EN{MSS@0105@1}##akR^itrimavilAsA~Nkam ashikShitakalAkramam | ##\EN{MSS@0105@2}##avibhAgA~NgasubhagaM babhUva surata.n tayoH || 0105|| ##\EN{MSS@0106@1}##akR^itvA karma yo loke phala.n vindati viShTitaH | ##\EN{MSS@0106@2}##sa tu vaktavyatA.n yAti dveShyo bhavati prAyashaH || 0106|| ##\EN{MSS@0107@1}##akR^itvA nijadeshasya rakShA.n yo vijigIShate | ##\EN{MSS@0107@2}##sa nR^ipaH paridhAnena vR^itamauliH pumAniva || 0107|| ##\EN{MSS@0108@1}##akR^itvA parasa.ntApam agatvA khalanamratAm | ##\EN{MSS@0108@2}##anutsR^ijya satA.n vartma yat svalpamapi tad bahu || 0108|| ##\EN{MSS@0109@1}##akR^itvA pauruSha.n yA shrIH ki.n tayAlasabhAgyayA | ##\EN{MSS@0109@2}##kura~Ngo.api samashnAti daivAdupanata.n tR^iNam || 0109|| ##\EN{MSS@0110@1}##akR^itvA mAnuSha.n karma yo daivamanuvartate | ##\EN{MSS@0110@2}##vR^ithA shrAmyati samprApya pati.n klIbamivA~NganA || 0110|| ##\EN{MSS@0111@1}##akR^itvA helayA pAdam uchchairmUrdhasu vidviShAm | ##\EN{MSS@0111@2}##katha.nkAramanAlambA kIrtirdyAmadhirohati || 0111|| ##\EN{MSS@0112@1}##akR^ipaNamashaThamachapala.n yoginamaviShAdinaM budha.n shUram | ##\EN{MSS@0112@2}##yadi nAshrayati nara.n shrIH shrIreva hi va~nchitA bhavati || 0112|| ##\EN{MSS@0113@1}##akR^isha.n kuchayoH kR^isha.n valagne vitata.n chakShuShi vistR^ita.n nitambe | ##\EN{MSS@0113@2}##aruNAdharamAvirastu chitte karuNAshAli kapAlibhAgadheyam || 0113|| ##\EN{MSS@0114@1}##akR^isha.n nitambabhAge kShAmaM madhye samunnata.n kuchayoH | ##\EN{MSS@0114@2}##atyAyata.n nayanayormama jIvitametadAyAti || 0114|| ##\EN{MSS@0115@1}##akR^iShTaphalamUlena vanavAsarataH sadA | ##\EN{MSS@0115@2}##kurute.aharahaH shrAddham R^iShirvipraH sa uchyate || 0115|| ##\EN{MSS@0116@1}##akekI ki.n kekI vachasi chaturaH kinna kuraraH shukaH ki.nvA mUkaH sa cha kalaravaH ki.n kShataravaH | ##\EN{MSS@0116@2}##tvayAgaNyaiH puNyaiH pikamadhurimA dhIragarimA yato labdhaH stabdhaH kimasi ruchira.n neha suchiram || 0116|| ##\EN{MSS@0117@1}##akausumI manmathachApayashTi\- rana.nshukA vibhramavaijayantI | ##\EN{MSS@0117@2}##lalATara~NgA~NgaNanartakIyam ana~njanA bhrUranuyAti dR^iShTam || 0117|| ##\EN{MSS@0118@1}##akratva~Ngamatastakra.n na shatakratunA hutam | ##\EN{MSS@0118@2}##nAdattamiti vAkyArthAt takra.n shakrasya durlabham || 0118|| ##\EN{MSS@0119@1}##akratvarthamiti j~nAtvA shakre na hutavAn purA | ##\EN{MSS@0119@2}##nAdattamiti shAstrArthAt takra.n shakrasya durlabham || 0119|| ##\EN{MSS@0120@1}##akrameNAnupAyena karmArambho na sidhyati | ##\EN{MSS@0120@2}##dadhisarpiHpayA.nsIva shabarasya yathA hi goH || 0120|| ##\EN{MSS@0121@1}##akrodha.n shikShayantyanyaiH krodhanA ye tapodhanAH | ##\EN{MSS@0121@2}##nirdhanAste dhanAyaiva dhAtuvAdopadeshinaH || 0121|| ##\EN{MSS@0122@1}##akrodhanaH krodhanebhyo vishiShTastathA titikShuratitikShorvishiShTaH | ##\EN{MSS@0122@2}##amAnuShebhyomAnuShAshcha pradhAnA vidvA.nstathaivAviduShaH pradhAnaH || 0122|| ##\EN{MSS@0123@1}##akrodhanaH satyavAdI bhUtAnAmavihi.nsakaH | ##\EN{MSS@0123@2}##anasUyaH sadAchAro dIrghamAyuravApnuyAt || 0123|| ##\EN{MSS@0124@1}##akrodhanashcha rAjendra satyashIlo dR^iDhavrataH | ##\EN{MSS@0124@2}##Atmopamashcha bhUteShu sa tIrthaphalamashnute || 0124|| ##\EN{MSS@0125@1}##akrodhavairAgyajitendriyatva.n kShamAdayAshAntijanapriyatvam | ##\EN{MSS@0125@2}##nirlobhadAtA bhayashokahArI j~nAnasya chihnaM bhayalakShaNAni || 0125|| ##\EN{MSS@0126@1}##akrodhasya yadA krodhaH sarvanAshAya kalpate | ##\EN{MSS@0126@2}##rAghavasya prakopena baddho nadanadIpatiH || 0126|| ##\EN{MSS@0127@1}##akrodhena jayet krodham asAdhu.n sAdhunA jayet | ##\EN{MSS@0127@2}##jayet kadarya.n dAnena jayet satyena chAnR^itam || 0127|| ##\EN{MSS@0128@1}##aklAntadyutibhirvasantakusumairutta.nsayan kuntalAn antaH khelati kha~njarITanayane ku~njeShu ka~njekShaNaH | ##\EN{MSS@0128@2}##asmanmandirakarmatastava karau nAdyApi vishrAmyataH kiM brUmo rasikAgraNIrasi ghaTI neya.n vilambakShamA || 0128|| ##\EN{MSS@0129@1}##akliShTabAlatarupallavalobhanIyaM pItaM mayA sadayameva ratotsaveShu | ##\EN{MSS@0129@2}##bimbAdhara.n dashasi ched bhramara priyAyAstvA.n kArayAmi kamalodarabandhanastham || 0129|| ##\EN{MSS@0130@1}##akleshAdiva chintitam upatiShThati siddhameva puNyavatAm | ##\EN{MSS@0130@2}##uDDIyApuNyavatA.n gachChanti kapotakAH pashya || 0130|| ##\EN{MSS@0131@1}##akShatrArikR^itAbhimanyunidhanaprodbhUtatIvrabhruvaH pArthasyAkR^ita shAtravapratikR^iterantaH shuchA muhyataH | ##\EN{MSS@0131@2}##kIrNA bAShpakaNaiH patanti dhanuShi vrIDAjaDA dR^iShTayo hA vatseti giraH sphuranti na punarniryAnti vaktrAdbahiH || 0131|| ##\EN{MSS@0132@1}##akShadevanapaNIkR^itedhare kAntayorjayaparAjaye sati | ##\EN{MSS@0132@2}##atra vaktu yadi vetti manmathaH kastayorjayati jIyate.api vA || 0132|| ##\EN{MSS@0133@1}##akShadyUtajitAdharagrahavidhAvIsho.asi tatkhaNDanA\- dAdhikye vada ko bhavAniti mR^iShA kopA~nchitabhrU latam | ##\EN{MSS@0133@2}##svidyatkhinnakarA |grakuDma| laparAyattIkR^itAsyasya me mugdhAkShIpratikR^itya tat kR^itavatI dyUte.api yannArjitam || 0133|| ##\EN{MSS@0134@1}##akShamaH kShamatAmAno kriyAyA.n yaH pravartate | ##\EN{MSS@0134@2}##sa hi hAsyAspadatva.n cha labhate prANasa.nshayam || 0134|| ##\EN{MSS@0135@1}##akShamAlApavR^ittij~nA kushAsanaparigrahA | ##\EN{MSS@0135@2}##brAhmIva daurjanI sa.nsad vandanIyA samekhalA || 0135|| ##\EN{MSS@0136@1}##akShamA hrIparityAgaH shrInAsho dharmasa.nkShayaH | ##\EN{MSS@0136@2}##abhidhyAprAj~natA chaiva sarva.n lobhAt pravartate || 0136|| ##\EN{MSS@0137@1}##akShamo.asatyasa.ndhashcha paradArI nR^isha.nsakR^it | ##\EN{MSS@0137@2}##pachyate narakeShveva dahyamAnaH svakarmaNA || 0137|| ##\EN{MSS@0138@1}##akSharadvayamabhyasta.n nAsti nAstIti yat purA | ##\EN{MSS@0138@2}##tadida.n dehi dehIti viparItamupasthitam || 0138|| ##\EN{MSS@0139@1}##akSharamaitrIbhAjaH sAla.nkArasya chAruvR^ittasya | ##\EN{MSS@0139@2}##kiM brUmo sakhi yUno na hi na hi sakhi padyabandhasya || 0139|| ##\EN{MSS@0140@1}##akSharANAmakAro.aham iti viShNuH svayaM bruvan | ##\EN{MSS@0140@2}##bhavatA so.api yat satyam AkAreNa laghUkR^itaH || 0140|| ##\EN{MSS@0141@1}##akSharANi parIkShyantAm ambarADambareNa kim | ##\EN{MSS@0141@2}##shaMbhurambarahIno.api sarvaj~naH ki.n na jAyate || 0141|| ##\EN{MSS@0142@1}##akSharANi vichitrANi yena jAnanti mAnavAH | ##\EN{MSS@0142@2}##balIvardasamAste tu khurashR^i~NgavivarjitAH || 0142|| ##\EN{MSS@0143@1}##akSharANi samAnAni vartulAni ghanAni cha | ##\EN{MSS@0143@2}##parasparavilagnAni taruNIkuchakumbhavat || 0143|| ##\EN{MSS@0144@1}##akShipakShma kadA lupta.n Chidyante hi shiroruhAH | ##\EN{MSS@0144@2}##vardhamAnAtmanAmeva bhavanti hi vipattayaH || 0144|| ##\EN{MSS@0145@1}##akShibhyA.n kR^iShNashArAbhyAm asyAH karNau na bAdhitau | ##\EN{MSS@0145@2}##sha~Nke kanakatADa~NkapAshatrAsavashAdiva || 0145|| ##\EN{MSS@0146@1}##akShINakarmabandhastu j~nAtvA mR^ityumupasthitam | ##\EN{MSS@0146@2}##uktvAntikAle sa.nsmR^itya punaryogitvamR^ichChati || 0146|| ##\EN{MSS@0147@1}##akShINabhogAdviShamAd iShTAniShTabhayojjhitAt | ##\EN{MSS@0147@2}##durjanAdvata devA apyashaktA iva bibhyati || 0147|| ##\EN{MSS@0148@1}##akShetre bIjamutsR^iShTam antareva vinashyati | ##\EN{MSS@0148@2}##abIjakamapi kShetra.n kevala.n sthaNDilaM bhavet || 0148|| ##\EN{MSS@0149@1}##akSheShu mR^igayAyA.n cha strIShu pAne vR^ithATane | ##\EN{MSS@0149@2}##nidrAyA.n cha nibandhena kShipra.n nashyati bhUpatiH || 0149|| ##\EN{MSS@0150@1}##akSheShviya.n vyasanitA hR^idaye yadete rAgo ghano madhumadotkaTamAnana.n cha | ##\EN{MSS@0150@2}##padmastathApi paramAspadameva lakShmyAstaddainyameva kila durbhagatA yadebhiH || 0150|| ##\EN{MSS@0151@1}##akShoThashuNThimarichArdrakadADimatvak kustumburUlavaNatailasusa.nskR^itAn yaH | ##\EN{MSS@0151@2}##matsyAn sushItasitabhaktatale dadhAti sa brahmalokamadhigachChati puNyakarmA || 0151|| ##\EN{MSS@0152@1}##akShaure.api cha nakShatre kurvIta budhasomayoH | ##\EN{MSS@0152@2}##yukte.api tithinakShatre na kuryAchChanibhaumayoH || 0152|| ##\EN{MSS@0153@1}##akShauhiNI ripu.n hanyAt svaya.n vA tena hanyate | ##\EN{MSS@0153@2}##brAhmaNo mantraviddhanyAt sarvAneva ripUn kShaNAt || 0153|| ##\EN{MSS@0154@1}##akShNornikShipada~njana.n shravaNayostApi~nChaguchChAvalIM mUrdhni shyAmasarojadAma kuchayoH kastUrikApatrakam | ##\EN{MSS@0154@2}##dhUrtAnAmabhisArasaMbhramajuShA.n viShva~Nniku~nje sakhi dhvAnta.n nIlanicholachAru sudR^ishAM pratya~NgamAli~Ngati || 0154|| ##\EN{MSS@0155@1}##akShNorma~njulama~njana.n charaNayornIlAshmajau nUpurA\- va~Nge nIlapaTaH sphuTaM mR^igamadanyAsaH kapolasthale | ##\EN{MSS@0155@2}##yatprItyA parishIlitaM paradR^ishA.n rodhAya tatsAMprata.n nepathyasya vidhAvapIdamasatIjAtasya jAta.n tamaH || 0155|| ##\EN{MSS@0156@1}##akShNoryugma.n vilokAnmR^idutanuguNatastarpayantI sharIra.n divyAmodena vaktrAdapagatamarutA nAsikA.n chAruvAchA | ##\EN{MSS@0156@2}##shrotradva.ndvaM manoj~nAdrasanamapi rasAdarpayantI mukhAbja.n yadvatpa~nchAkShasaukhya.n vitarati yuvatiH kAminA.n nAnyadeva.n || 0156|| ##\EN{MSS@0157@1}##akShNorvipakSha iti sAnushaya.n lulAva nIlotpala.n yadabalA kalamasya goptrI | ##\EN{MSS@0157@2}##bhUyastadeva shirasAvahadunnatAnA.n vaira.n virodhiShu dR^iDha.n na parAjiteShu || 0157|| ##\EN{MSS@0158@1}##akhaNDamaNDalaH shrImAn pashyaiSha pR^ithivIpatiH | ##\EN{MSS@0158@2}##na nishAkaravajjAtu kalAvaikalyamAgataH || 0158|| ##\EN{MSS@0159@1}##akhaNDita.n cha kramuka.n chUrNam tu rasavarjitam | ##\EN{MSS@0159@2}##bhUmau nipatitaM patra.n shakrasyApi shriaya.n haret || 0159|| ##\EN{MSS@0160@1}##akhaNDitA shaktirathopamAna.n na svIkR^ita.n na chChalarItirasti | ##\EN{MSS@0160@2}##aspR^iShTasa.ndehaviparyayasya ko.aya.n tava nyAyanaye niveshaH || 0160|| ##\EN{MSS@0161@1}##akharvaparvagarteShu vichChinno yasya vAridhiH | ##\EN{MSS@0161@2}##sa eva hi muneH pANiradhastAdvindhyabhUbhR^itaH || 0161|| ##\EN{MSS@0162@1}##akhila.n viduShAmanAvila.n suhR^idA cha svahR^idA cha pashyatAm | ##\EN{MSS@0162@2}##savidhe.api nasUkShmasAkShiNI vadanAla.nkR^itimAtramakShiNI || 0162|| ##\EN{MSS@0163@1}##akhileShu viha.ngeShu hanta svachChandachAriShu | ##\EN{MSS@0163@2}##shuka pa~njarabandhaste madhurANA.n girAM phalam || 0163|| ##\EN{MSS@0164@1}##agajAnanapadmArka.n gajAnanamaharnisham | ##\EN{MSS@0164@2}##anekada.n taM bhaktAnAm ekadantamupAsmahe || 0164|| ##\EN{MSS@0165@1}##agaNitaguNena sundara kR^itvA chAritramapyudAsInam | ##\EN{MSS@0165@2}##bhavatAnanyagatiH sA vihitAvartena taraNiriva || 0165|| ##\EN{MSS@0166@1}##agaNitagururyAch~nAlolaM padAntasadAtithiH samayamavidan mugdhaH kAlAsaho ratilampaTaH | ##\EN{MSS@0166@2}##kR^itakakupita.n hastAghAta.n trapArudita.n haThA\- daparigaNayan lajjAyAM mA.n nimajjayati priyaH || 0166|| ##\EN{MSS@0167@1}##agaNitanijashramANAM parakR^itye.abhyetya vartamAnAnAm | ##\EN{MSS@0167@2}##sujanaghanadinamaNInAM paropakArArthamajani janiH || 0167|| ##\EN{MSS@0168@1}##agaNitayashasA tyakta\- sthitinA kriyate.atha yAkR^itaj~nena | ##\EN{MSS@0168@2}##snigdhe suhR^idi sarAge mitre tava va~nchanA na yuktA sA || 0168|| ##\EN{MSS@0169@1}##agatitvamatishraddhA j~nAnAbhAsena tR^iptatA | ##\EN{MSS@0169@2}##trayaH shiShyaguNA hyete mUrkhAchAryasya bhAgyajAH || 0169|| ##\EN{MSS@0170@1}##agatInA.n khalIkArAd duHkha.n naivopajAyate | ##\EN{MSS@0170@2}##bhavantyashokAH prAyeNa sA.nkurAH pAdatADitAH || 0170|| ##\EN{MSS@0171@1}##agadaiH sarvasAmAnyairvyantarANA.n viSha.n haret | ##\EN{MSS@0171@2}##dhUpo devIsahApichChakhaNDanaistadviShApahaH || 0171|| ##\EN{MSS@0172@1}##agamyagamanAt prAyaH prAyashchittIyate janaH | ##\EN{MSS@0172@2}##agamya.n tvadyasho yAti sarvatraiva cha pAvanam || 0172|| ##\EN{MSS@0173@1}##agamyAni pumAn yAti yo.asevyA.nshcha niShevate | ##\EN{MSS@0173@2}##sa mR^ityumupagR^ihNAti garbhamashvatarI yathA || 0173|| ##\EN{MSS@0174@1}##agamyArtha.n tR^iNaprANAH pR^iShThasthIkR^itabhIhriyaH | ##\EN{MSS@0174@2}##shambhalIbhuktasarvasvA janA yatpAripArshvikAH || 0174|| ##\EN{MSS@0175@1}##agamyo mantrANAM prakR^itibhiShajAmapyaviShayaH sudhAsArAsAdhyo visadR^ishatarArambhagahanaH | ##\EN{MSS@0175@2}##jagadbhrAmIkartuM pariNatadhiyAnena vidhinA sphuTa.n sR^iShTo vyAdhiH prakR^itiviShamo durjanajanaH || 0175|| ##\EN{MSS@0176@1}##agastitulyAshcha ghR^itAbdhishoShaNe dambholitulyA vaTakAdribhedane | ##\EN{MSS@0176@2}##shAkAvalIkAnanavahnirUpAsta eva bhaTTA itare bhaTAshcha || 0176|| ##\EN{MSS@0177@1}##agastihastachulukamite.abdhau vAhanAkR^itau | ##\EN{MSS@0177@2}##magnaH samudro velAyAm iti devAstadA jaguH || 0177|| ##\EN{MSS@0178@1}##agastya iva yasyAsirnya~nchitakShitibhR^idbabhau | ##\EN{MSS@0178@2}##chitra.n so.apyakaronnR^ityat kabandha.n samarArNavam || 0178|| ##\EN{MSS@0179@1}##agastyasya muneH shApAd brahmasyandanamAsthitaH | ##\EN{MSS@0179@2}##mahAsukhAt paribhraShTo nahuShaH sarpatA.n gataH || 0179|| ##\EN{MSS@0180@1}##agastyena payorAsheH kiyat kiM pItamujjhitam | ##\EN{MSS@0180@2}##tvayA vairikula.n vIra samare kIdR^isha.n kR^itam || 0180|| ##\EN{MSS@0181@1}##agA gA~NgA~NgakAkAkagAhakAghakakAkahA | ##\EN{MSS@0181@2}##ahAhA~Nka khagA~NkAgaka~NkAgakhagakAkaka || 0181|| ##\EN{MSS@0182@1}##agAdhajalasa.nchArI vikArI na cha rohitaH | ##\EN{MSS@0182@2}##gaNDUShajalamAtre tu shapharI pharpharAyate || 0182|| ##\EN{MSS@0183@1}##agAdhahR^idayA bhUpAH kUpA iva durAsadAH | ##\EN{MSS@0183@2}##ghaTakA guNino no chet katha.n labhyeta jIvanam || 0183|| ##\EN{MSS@0184@1}##agAdhenApi ki.n tena toyena lavaNAmbudheH | ##\EN{MSS@0184@2}##janumAtra.n vara.n vAri tR^iShNAchChedakara.n nR^iNAm || 0184|| ##\EN{MSS@0185@1}##agAre.asmin kAnte girishamanishAnAthashakalaM bhuja.ngAnuttu~NgAn sakalamapi vAtAyanapathe | ##\EN{MSS@0185@2}##niku~njeShu shyenAnadhigR^ihashiro rAhuvalaya.n likhantyA nIyante shiva shiva tayA hanta divasAH || 0185|| ##\EN{MSS@0186@1}##aguNakaNo guNarAshirdvayamapi daivena khalamukhe patitam | ##\EN{MSS@0186@2}##prasarati tailamivaikaH salile ghR^itavajjaDatvametyanyaH || 0186|| ##\EN{MSS@0187@1}##agururiti vadatu loko gauravamatraiva punarahaM manye | ##\EN{MSS@0187@2}##darshitaguNaikavR^ittiryasya jane janitadAhe.api || 0187|| ##\EN{MSS@0188@1}##agurusurabhidhUpAshobhita.n keshapAsha.n galitakusumamAla.n dhunvatI ku~nchitAgram | ##\EN{MSS@0188@2}##tyajati gurunitambA nimnanAbhiH sumadhyApyuShasi shayanavAsaH kAminI kAmashobhA || 0188|| ##\EN{MSS@0189@1}##agurorapi sata uchchaiH prasha.nsana.n tadguNA vitanvanti | ##\EN{MSS@0189@2}##agururjvalane.apyastaH saurabhamiShato guNAn vamati || 0189|| ##\EN{MSS@0190@1}##agUDhavibhavA yasya paurA rAShTravAsinaH | ##\EN{MSS@0190@2}##nayApanayavettAyaH sa rAjA rAjasattamaH || 0190|| ##\EN{MSS@0191@1}##agUDhahAsasphuTadantakesaraM mukha.n svidetadvikasannu pa~Nkajam | ##\EN{MSS@0191@2}##iti pralInA.n nalinIvane sakhI.n vidAmbabhUvuH suchireNa yoShitaH || 0191|| ##\EN{MSS@0192@1}##agniM prApya yathA sadyastUlarAshirvinashyati | ##\EN{MSS@0192@2}##tathA ga~NgAjalenaiva sarvapApa.n vinashyati || 0192|| ##\EN{MSS@0193@1}##agni.n stokamivAtmAna.n sa.ndhukShayati yo naraH | ##\EN{MSS@0193@2}##sa vardhamAno grasate mahAntamapi sa.nchayam || 0193|| ##\EN{MSS@0194@1}##agniH stoko vardhate chAjyasikto bIja.n chaikaM bahusAhasrameti | ##\EN{MSS@0194@2}##kShayodayau vipulau sa.nniyamya tasmAdalpa.n nAvamanyeta vittam || 0194|| ##\EN{MSS@0195@1}##agnikuNDasamA nArI ghR^itakumbhasamo naraH | ##\EN{MSS@0195@2}##sa.ngamena parastrINA.n kasya no chalate manaH || 0195|| ##\EN{MSS@0196@1}##agnikumbhasamA nArI ghR^itakumbhasamo naraH | ##\EN{MSS@0196@2}##ubhayorapi sa.nyogaH kasya vishvAsakArakaH || 0196|| ##\EN{MSS@0197@1}##agnidAhe na me duHkha.n Chede na nikaShe na vA | ##\EN{MSS@0197@2}##yattadeva mahadduHkha.n gu~njayA saha tolanam || 0197|| ##\EN{MSS@0198@1}##agnido garadashchaiva shastrapANirdhanApahaH | ##\EN{MSS@0198@2}##kShetradArApahArI cha ShaDete hyAtatAyinaH || 0198|| ##\EN{MSS@0199@1}##agninA bhasmanA chaiva stambhena cha janena cha | ##\EN{MSS@0199@2}##advAreNaiva mArgeNa pa~NktitadoSho na vidyate || 0199|| ##\EN{MSS@0200@1}##agnirApaH striyo mUrkhAH sarpA rAjakulAni cha | ##\EN{MSS@0200@2}##nitya.n yatnena sevyAni sadyaH prANaharANi ShaT || 0200|| ##\EN{MSS@0201@1}##agnirgururdvijAtInA.n varNAnAM pArthivo guruH | ##\EN{MSS@0201@2}##kulastrINA.n gururbhartA sarvasyAbhyAgato guruH || 0201|| ##\EN{MSS@0202@1}##agnirdahati tApena sUryo dahati rashmibhiH | ##\EN{MSS@0202@2}##rAjA dahati daNDena tapasA brAhmaNo dahet || 0202|| ##\EN{MSS@0203@1}##agnirdevo dvijAtInAM munInA.n hR^idi daivatam | ##\EN{MSS@0203@2}##pratimAsvalpabuddhInA.n sarvatra samadarshinaH || 0203|| ##\EN{MSS@0204@1}##agnirhi devatAH sarvAH sarvaNa.n cha tadAtmakam | ##\EN{MSS@0204@2}##tasmAt suvarNa.n dadatA dattAH sarvAH sma devatAH || 0204|| ##\EN{MSS@0205@1}##agniShTomAdibhiryaj~nairvividhairAptadakShiNaiH | ##\EN{MSS@0205@2}##na tat phalamavApnoti tIrthArthe gamanena yat || 0205|| ##\EN{MSS@0206@1}##agnishtejo mahalloke gUDhastiShThati dAruShu | ##\EN{MSS@0206@2}##na chopayu~Nkte taddAru yAvanno dIpyate paraiH || 0206|| ##\EN{MSS@0207@1}##sa eva khalu dArubhyo yadA nirmathya dIpyate | ##\EN{MSS@0207@2}##tadA tachcha vana.n chAnyan nirdahatyAshu tejasA || 0207|| ##\EN{MSS@0208@1}##evameva kule jAtAH pAvakopamatejasaH | ##\EN{MSS@0208@2}##kShamAvanto nirAkArAH kAShThe.agniriva sherate || 0208|| ##\EN{MSS@0209@1}##agnihotra.n gR^iha.n kShetra.n garbhirNI.n vR^iddhabAlakau | ##\EN{MSS@0209@2}##riktahastena nopeyAd rAjAna.n devatA.n gurum || 0209|| ##\EN{MSS@0210@1}##agnihotra.n trayo vedAstridaNDaM bhasmaguNThanam | ##\EN{MSS@0210@2}##buddhipauruShahInAnA.n jIviketi bR^ihaspatiH || 0210|| ##\EN{MSS@0211@1}##agnihotraphalA vedAH shIlavR^ittaphala.n shrutam | ##\EN{MSS@0211@2}##ratiputraphalA dArA dattabhuktaphala.n dhanam || 0211|| ##\EN{MSS@0212@1}##agnihotramadhIta.n vA dAnAdyAshchAkhilAH kriyAH | ##\EN{MSS@0212@2}##bhajante tasya vaiphalya.n yasya vAkyamakAraNam || 0212|| ##\EN{MSS@0213@1}##agnihotreShu viprANA.n hR^idi devo manIShiNAm | ##\EN{MSS@0213@2}##pratimAsvalpabuddhInA.n sarvatra viditAtmanAm || 0213|| ##\EN{MSS@0214@1}##agneryathA dAruviyogayogayoradR^iShTato.anyatra nimittamasti | ##\EN{MSS@0214@2}##eva.n hi jantorapi durvibhAvyaH sharIrasa.nyogaviyogahetuH || 0214|| ##\EN{MSS@0215@1}##agnau kriyAvatA.n devo divi devo manIShiNAm | ##\EN{MSS@0215@2}##pratimAsvalpabuddhInA.n yoginA.n hR^idaye hariH || 0215|| ##\EN{MSS@0216@1}##agnau dagdha.n jale magna.n hR^ita.n taskarapArthivaiH | ##\EN{MSS@0216@2}##tatsarva.n dAnamityAhuryadi klaibya.n na bhAShate || 0216|| ##\EN{MSS@0217@1}##agnau prAptaM pradhUyeta yathA tUla.n dvijottama | ##\EN{MSS@0217@2}##tathA ga~NgAvagADhasya sarvaM pApaM pradhUyate || 0217|| ##\EN{MSS@0218@1}##agnau prAsta.n tu puruSha.n karmAnveti svaya.nkR^itam | ##\EN{MSS@0218@2}##tasmAttu puruSho yatnAd dharma.n sa.nchinuyAchChanaiH || 0218|| ##\EN{MSS@0219@1}##agnau prAstAhutiH samyag AdityamupatiShThate | ##\EN{MSS@0219@2}##AdityAjjAyate vR^iShTirvR^iShTeranna.n tataH prajAH || 0219|| ##\EN{MSS@0220@1}##agnyAkAra.n kalayasi purashchakravAkIva chandraM baddhotkampa.n shishiramarutA dahyate padminIva | ##\EN{MSS@0220@2}##prANAn dhatse kathamapi balAdgachChataH shalyatulyA.nstat kenAsau sutanu janito mAmmathaste vikAraH || 0220|| ##\EN{MSS@0221@1}##agnyAdhAnena yaj~nena kAShAyeNa jaTAjinaiH | ##\EN{MSS@0221@2}##lokAn vishvAsayitvaiva tato lumpedyathA vR^ikaH || 0221|| ##\EN{MSS@0222@1}##agrachChAyA tR^iNAgnishcha nIchasevA paTe jalam | ##\EN{MSS@0222@2}##veshyArAgaH khalaprema sarvaM budbudasannibham || 0222|| ##\EN{MSS@0223@1}##agrataH pR^iShThato madhye pArshvato.atha samantataH | ##\EN{MSS@0223@2}##vidyuchchakitavadbhAti sUryakoTisamaprabhaH || 0223|| ##\EN{MSS@0224@1}##agratashchaturo vedAn pR^iShThataH sashara.n dhanuH | ##\EN{MSS@0224@2}##ubhAbhyA.n cha samartho.aha.n shApAdapi sharAdapi || 0224|| ##\EN{MSS@0225@1}##agrato vAmapAda.n cha dakShiNa.n jAtu ku~nchitam | ##\EN{MSS@0225@2}##AlIDha.n tu prakartavya.n hastadvayasavistaram || 0225|| ##\EN{MSS@0226@1}##agrasAnuShu nitAntapisha~NgairbhUruhAnmR^idukarairavalambya | ##\EN{MSS@0226@2}##astashailagahana.n nu vivasvAn Avivesha jaladhi.n nu mahI.n nu || 0226|| ##\EN{MSS@0227@1}##agrAhya.n shravaNasya bhUShaNamala.nkAro na bhAvochitaH kaNThasyA~njanamujjvala.n nayanayoH sUkShmatvamAvekShitum | ##\EN{MSS@0227@2}##vaktrasya kShaNiko.adhivAsanavidhiH kAnte priye nAbhavassaubhAgyapratikarmanirmitamahAvidyaiva yenAtmanaH || 0227|| ##\EN{MSS@0228@1}##agrAhyA mUrdhajeShvetAH striyo guNasamanvitAH | ##\EN{MSS@0228@2}##na latAH pallavachChedam arhantyupavanodbhavAH || 0228|| ##\EN{MSS@0229@1}##agre kasyachidasti ka.nchidabhitaH kenApi pR^iShTe kR^itaH sa.nsAraH shishubhAvayauvanajarAbhArAvatArAdayam | ##\EN{MSS@0229@2}##bAlastaM bahu manyatAmasulabhaM prApta.n yuvA sevatA.n vR^iddhastadviShyAdbahiShkR^ita iva vyAvR^itya kiM pashyati || 0229|| ##\EN{MSS@0230@1}##agre kugrAmavargaH pishitarasalasachchaNDachaNDAyamAnaH pashchAdvyAdho vadhArtho nishitasharakaraH pAdamudrAnapAyI | ##\EN{MSS@0230@2}##viShvagdIpto vanAgnirvanamatigahana.n dhUmavAtyA cha dR^iShTeH saroddhI kAndishIko hari hari hariNaHka.n sharaNyaM prayAtu || 0230|| ##\EN{MSS@0231@1}##agre gachChata dhenudugdhakalashAnAdAya gopyo gR^iha.n dugdhe vaskayaNIkule punariya.n rAdhA shanairyAsyati | ##\EN{MSS@0231@2}##ityanyavyapadeshaguptahR^idayaH kurvan vivikta.n vraja.n devaH kAraNanandasUnurashiva.n kR^iShNaH sa muShNAtu vaH || 0231|| ##\EN{MSS@0232@1}##agre gIta.n sarasakavayaH pArshvato dAkShiNAtyAH pR^iShThe lIlAvalayaraNita.n chAmaragrAhiNInAm | ##\EN{MSS@0232@2}##yadyastyeva.n kuru bhavarasAsvAdane lampaTatva.n no chechchetaH pravisha sahasA nirvikalpe samAdhau || 0232|| ##\EN{MSS@0233@1}##agre taptajalA nitAntashishirA mUle muhurbAhubhirvyAmathyoparataprapeShu pathikairmArgeShu madhya.ndine | ##\EN{MSS@0233@2}##AdhArAH plutabAlashaivaladalachChedAvakIrNormayaH pIyante halamuktamagnamahiShaprakShobhaparyAvilAH || 0233|| ##\EN{MSS@0234@1}##agre tiShThati dAruNAkR^itirasau krodhoddhataH kesarI pashchAdudbhaTadAvadUShitadharAsa.nkrAntachaNDAnilaH | ##\EN{MSS@0234@2}##ki.n kurmaH sahasA vihAya kalabhAnetAn brajAmaH katha.n ha.nho kUNitalochaneti kariNI chintAkulA tAbhyati || 0234|| ##\EN{MSS@0235@1}##agre dhanuH sharakaraH svayamasti kAmaH pashchAttvarA shashadharodayasa.nshayotthA | ##\EN{MSS@0235@2}##dhvAnta.n dinAntavikasadvibhava.n samantAt ki.n kevalA pathi vadhUrdayitAbhisAre || 0235|| ##\EN{MSS@0236@1}##agre prastutanAshAnAM mUkatA paramo guNaH | ##\EN{MSS@0236@2}##tathApi prabhubhaktAnA.n saudharmyAdevamuchyate || 0236|| ##\EN{MSS@0237@1}##yaireva stutibhiH svAmI prApyate vyasanAvaTam | ##\EN{MSS@0237@2}##pashchAnmUkatvamApannairDaddharttu.n naiva shakyate || 0237|| ##\EN{MSS@0238@1}##agre mAhiShika.n dR^iShTvA madhye tu vR^iShalIpatim | ##\EN{MSS@0238@2}##ante vArdhuShika.n dR^iShTvA nirAshAH pitaro gatAH || 0238|| ##\EN{MSS@0239@1}##agre yAnti rathasya reNuvadamI chUrNIbhavanto ghanAshchakrabhrAntirarAntareShu janayatyanyAmivArAvalim | ##\EN{MSS@0239@2}##chitranyastamivAchala.n hayashirasyAyAmavachchAmara.n yaShTyagre cha sama.n sthito dhvajapaTaH prAnte cha vegAnilAt || 0239|| ##\EN{MSS@0240@1}##agre laghimA pashchAn mahatApi pidhIyate na hi mahimnA | ##\EN{MSS@0240@2}##vAmana iti trivikramam abhidadhati dashAvatAravidaH || 0240|| ##\EN{MSS@0241@1}##agre vikIrNakurabaka\- phalajAlakahIyamAnasahakAram | ##\EN{MSS@0241@2}##pariNAmAbhimukhamR^itorutsukayati yauvana.n chetaH || 0241|| ##\EN{MSS@0242@1}##agre vyAdhaH karadhR^itasharaH pArshvato jAlamAlA pR^iShTe vahnirdahati nitarA.n sa.nnidhau sArameyAH | ##\EN{MSS@0242@2}##eNI garbhAdalasagamanA bAlakai ruddhapAdA chintAviShTA vadati hi mR^iga.n ki.n karomi kva yAmiH || 0242|| ##\EN{MSS@0243@1}##agre shyAmalabindubaddhatilakairmadhye.api pAkAnvaya\- prauDhIbhUtapaTolapATalatarairmUle manAgbabhrubhiH | ##\EN{MSS@0243@2}##vR^inte karkashakIrapichchaharibhiH sthUlaiH phalairbandhurAH sampratyutsukayanti kasya na manaH pUgadrumANA.n ChaTAH || 0243|| ##\EN{MSS@0244@1}##agresarI kumArI tatpR^iShTe pu~Nkhago yadA tAraH | ##\EN{MSS@0244@2}##siddhistadottamA syAd dR^iShTApyAdau varA durgA || 0244|| ##\EN{MSS@0245@1}##agre strInakhapATala.n kuravaka.n shyAma.n dvayorbhAgayorbAlAshokamupoDharAgasubhagaM bhedonmukha.n tiShThati | ##\EN{MSS@0245@2}##IShadbaddharajaHkaNA.ngrakapishA chUte navA ma~njarI mugdhatvasya cha yauvanasya cha sakhe madhye madhushrIH sthitA || 0245|| ##\EN{MSS@0246@1}##agryo muktimatAM prayogasamaye mantreShu pR^iShTha.n gataH pAkAgAragatastu pAchakamanastoShAya vAchaspatiH | ##\EN{MSS@0246@2}##uchchAyA.n nirato rato.arthakagaNe piNDeShu dattAdaro nAnAshrAddhagaNaikachAlitamanA bhaddoTTamo rAjate || 0246|| ##\EN{MSS@0247@1}##agha.n sa kevalaM bhu~Nkte yaH pachatyAtmakAraNAt | ##\EN{MSS@0247@2}##yaj~nashiShTAshana.n hyetat satAmanna.n vidhIyate || 0247|| ##\EN{MSS@0248@1}##aghaTita.n ghaTanA.n nayati dhruva.n sughaTita.n kShaNabha~NguratAchalam | ##\EN{MSS@0248@2}##jagadida.n kurute sacharAchara.n vidhiraho balavAniti me matiH || 0248|| ##\EN{MSS@0249@1}##aghaTitaghaTita.n ghaTayati sughaTitaghaTitAni jarjarIkurute | ##\EN{MSS@0249@2}##vidhireva tAni ghaTayati yAni pumAnnaiva chintayati || 0249|| ##\EN{MSS@0250@1}##aghR^iShTamiva mANikyam amattamiva cha dvipam | ##\EN{MSS@0250@2}##ashUraM pArthiva.n loko jAtyamapyavamanyate || 0250|| ##\EN{MSS@0251@1}##a~Nka.n ke.api shasha~NkirejalanidheH pa~NkaM pare menire sAra~Nga.n katichichcha sa.njagadire bhUmeshcha bimbaM pare | ##\EN{MSS@0251@2}##indau yaddalitendranIlashakalashyAma.n darIdR^ishyate tanmanye ravibhItamandhatamasa.n kukShisthamAlakShyate || 0251|| ##\EN{MSS@0252@1}##a~NkanilInagajAnana\- sha~NkAkulabAhuleyahR^itavasanau | ##\EN{MSS@0252@2}##sasmitaharakarakalitau himagiritanayAstanau jayataH || 0252|| ##\EN{MSS@0253@1}##a~NkanyAsairviShamairmAyAvanitAlakAvalIkuTilaiH | ##\EN{MSS@0253@2}##ko nAma kAmachAraiH kAyasthairmohito na janaH || 0253|| ##\EN{MSS@0254@1}##a~NkamallavinodeShu tathAnyeShUtsavAdiShu | ##\EN{MSS@0254@2}##antaHpuraprachAreShu devapUjApareShu cha || 0254|| ##\EN{MSS@0255@1}##a~NkAdhiropitamR^igashchandramA mR^igalA~nChanaH | ##\EN{MSS@0255@2}##kesarI niShThurakShiptamR^igayUtho mR^igAdhipaH || 0255|| ##\EN{MSS@0256@1}##a~Nkurite pallavite korakite vikasite cha sahakAre | ##\EN{MSS@0256@2}##a~NkuritaH pallavitaH korakito vikasitashcha madanaH || 0256|| ##\EN{MSS@0257@1}##a~NkekR^itvottamA~NgaM plavagabalapateH pAdamakShasya hanturdatvotsa~Nge salIla.n tvachi kanakamR^igasyA~NgasheSha.n nidhAya | ##\EN{MSS@0257@2}##bANa.n rakShaH kulaghanaM praguNitamanujenAdarAttIkShNamakShNaH koNenAvekShamANastvadanujavachane dattakarNo.ayamAste || 0257|| ##\EN{MSS@0258@1}##a~Nke vR^iddhimupAgata.n shishutayA sarvA~NgamAli~NgitaM matsyaH shrIparirambhanirbharataravyAkoshakoShonmukhaiH | ##\EN{MSS@0258@2}##AshAptaiH paripIyamAnamanisha.n niHspandamindindirairdUrAdeva nimeShashUnyanayanaH padma.n samudvIkShate || 0258|| ##\EN{MSS@0259@1}##a~NkeShu shUnyavinyAsAd vR^iddhiH syAttu dashAdhikA | ##\EN{MSS@0259@2}##tasmAjj~neyA visheSheNa a~NkAnA.n vAmato gatiH || 0259|| ##\EN{MSS@0260@1}##a~NkollakvAthatoyena mishrita.n ghR^itamAkShikam | ##\EN{MSS@0260@2}##vasA kiTiku~NgANAm etaiH siktA mahIruhAH || 0260|| ##\EN{MSS@0261@1}##a~Nkollakvathita.n svinna.n nR^imA.nsa.n ChAgadugdhayuk | ##\EN{MSS@0261@2}##piNyAkasahitaM mUle sahakArasya nikShipet || 0261|| ##\EN{MSS@0262@1}##a~NkollatailabhAvitam uShita.n goshakR^iti kumudakandamalam | ##\EN{MSS@0262@2}##karakAmbukardamabhR^ite kalashe kusuma.n samudvahati || 0262|| ##\EN{MSS@0263@1}##a~NkollatailasUkara\- shishumAravasAsu bhAvitaM bIjam | ##\EN{MSS@0263@2}##sadyo rohati nihitaM bhUmau karakAmbhasA siktam || 0263|| ##\EN{MSS@0264@1}##a~Nkollapatradhapena yadvA keshasamanvitaiH | ##\EN{MSS@0264@2}##saktubhiH kaTutailAktairyAti matsyaviSha.n kShayam || 0264|| ##\EN{MSS@0265@1}##a~NkollabIjamajjAnA.n sUkShmachUrNa.n vidhIyate | ##\EN{MSS@0265@2}##tilatailena tachchUrNa.n samyakkR^itvA cha bhAvayet || 0265|| ##\EN{MSS@0266@1}##a~Nga.n galitaM palitaM muNDa.n dantavihIna.n jAta.n tuNDam | ##\EN{MSS@0266@2}##karadhR^itakampitashobhitadaNDa.n tadapi na mu~nchatyAshA piNDam || 0266|| ##\EN{MSS@0267@1}##a~Nga.n chandanapa~Nkapa~NkajabisachChedAvalInaM muhustApaH shApa ivaiSha shoShaNapaTuH kampaH sakhIkampanaH | ##\EN{MSS@0267@2}##shvAsAH sa.nvR^itatArahAraruchayaH saMbhinnachInA.nshukA jAtaH prAgatidAhavedanamahArambhaH sa tasyA jvaraH || 0267|| ##\EN{MSS@0268@1}##a~Nga.n chandanapANDu pallavamR^idustAmbUlatAmro.avaro dhArAyantrajalAbhiShekakaluShe dhautA~njane lochane | ##\EN{MSS@0268@2}##antaHpuShpasugandhirArdrakabarI svachCha.n tanIyo.ambara.n kAntAnA.n kamanIyatAM bidadhate grIShme.aparAhNagame || 0268|| ##\EN{MSS@0269@1}##a~Nga.n dakShiNamAruhya vAmenottarati sphuTam | ##\EN{MSS@0269@2}##tadA hAnikarI j~neyA vyatyayena tu lAbhadA || 0269|| ##\EN{MSS@0270@1}##a~Nga.n damanapattrAbhama~Nge yasmin pratIyate | ##\EN{MSS@0270@2}##vidyAddamanavajra.n tu tIkShNadhAraM mahAguNam || 0270|| ##\EN{MSS@0271@1}##a~NgaM pratIyate yatra bahugranthisamanvitam | ##\EN{MSS@0271@2}##durlabha.n tanmahAmUlya.n granthivajrakamuchyate || 0271|| ##\EN{MSS@0272@1}##a~NgaM bhUShaNanikaro bhUShayatItyeSha laukiko vAdaH | ##\EN{MSS@0272@2}##a~NgAni bhUShaNAnA.n kAmapi suShamAmajIjana.nstasyAH || 0272|| ##\EN{MSS@0273@1}##a~Nga.n yena rathIkR^ita.n nayanayoryugma.n rathA~NgIkR^itaM patra.n sva.n rathakarmasAratthikR^ita.n shvAsastura.ngIkR^itAH | ##\EN{MSS@0273@2}##koda.aDIkR^itamAtmavIryamachirAnmaurvIkR^itaM bhUShaNa.n vAmA~Nga.n vishikhIkR^ita.n dishatu naH kShema.n sa dhanvI pumAn || 0273|| ##\EN{MSS@0274@1}##a~NgaNa.n tadidamunmadadvipa\- shreNishoNitavihAriNo hareH | ##\EN{MSS@0274@2}##ullasattaruNakelipallavA.n sallakI.n tyajati kiM mata~NgajaH || 0274|| ##\EN{MSS@0275@1}##a~NgaNavedirvasudhA kulyA jaladhiH sthalI cha pAtAlam | ##\EN{MSS@0275@2}##valmIkashcha sumeruH kR^itapratij~nasya dhIrasya || 0275|| ##\EN{MSS@0276@1}##a~NgadoShaparityaktashchaturmArgakR^itashramaH | ##\EN{MSS@0276@2}##j~nAtA kulakavAdyasya ra~njako vAdakaH smR^itaH || 0276|| ##\EN{MSS@0277@1}##a~NganAnAmivA~NgAni gopyante svaguNA yadA | ##\EN{MSS@0277@2}##tadA te spR^ihaNIyAH syurime hyatyantadurlabhAH || 0277|| ##\EN{MSS@0278@1}##a~NganAma~NganAmantare mAdhavo mAdhavaM mAdhava.n chAntareNA~NganA | ##\EN{MSS@0278@2}##itthamAkalpite maNDale madhyagaH sa.njagau veNunA devakInandanaH || 0278|| ##\EN{MSS@0279@1}##a~NganyAsastataH kAryaH shivoktaH siddhimichChatA | ##\EN{MSS@0279@2}##AchAryeNa cha shiShyasya pApaghno vighnanAshanaH || 0279|| ##\EN{MSS@0280@1}##a~Ngapratya~NgajaH putro hR^idayAchchApi jAyate | ##\EN{MSS@0280@2}##tasmAt priyataro mAtuH priyatvAnna tu bAndhavaH || 0280|| ##\EN{MSS@0281@1}##a~Ngapratya~NgabhAgena tataH piNDaH prajAyate | ##\EN{MSS@0281@2}##charmaNAchChAditaH sapta dhAtavaH suyranukramAt || 0281|| ##\EN{MSS@0282@1}##a~Ngama~Ngena sampIDya mA.nsaM mA.nsena tu striyaH | ##\EN{MSS@0282@2}##purAhamabhavaM prIto yattanmohavijR^imbhitam || 0282|| ##\EN{MSS@0283@1}##a~Ngamana~NgakliShTa.n sukhayedanyA na me karasparshAt | ##\EN{MSS@0283@2}##nochChvasiti tapanakiraNaishchandrasyevA.nshubhiH kumudam || 0283|| ##\EN{MSS@0284@1}##a~NgayuktaH kR^itAsrashcha kurvan samyakpurovidhim | ##\EN{MSS@0284@2}##vijAnan siddhasAdhyAdIn vairiNo.astrairna pIDyate || 0284|| ##\EN{MSS@0285@1}##a~Ngasa~NgAt tathA jIvo bhajate prAkR^itAn guNAn | ##\EN{MSS@0285@2}##aha.nkArAbhibhUtaH san bhinnastebhyo.api so.avyayaH || 0285|| ##\EN{MSS@0286@1}##a~NgAH sa.njAtabha~NgAdyanavanavasatiprAptara~NgAH kali~NgAstaila~NgAHsvargaga~NgAbhiShavaNamatayaH shIryada~NgAshcha va~NgAH | ##\EN{MSS@0286@2}##lATAHsvidyallalATAH padagamanadR^iDhAshvAsalolAshcha cholA jAyante shrInijAma pR^ithuraNa bhavataH prauDhaniHsANanAdAt || 0286|| ##\EN{MSS@0287@1}##a~NgAkR^iShTadukUlayA sarabhasa.n gUDhau bhujAbhyA.n stanAvAkR^iShTe jaghanA.nshuke kR^itamadhaH sa.nsaktamUrudvayam | ##\EN{MSS@0287@2}##nAbhImUlanibaddhachakShuShi mayi vrIDAnatA~NgyA tayA dIpaH sphUtkR^itavAtavepitashikhaH karNotpalenAhataH || 0287|| ##\EN{MSS@0288@1}##a~NgAkR^iShTirvyathayati nakhA~NkeShu vakShojakumbhA\- vAsya.n jR^imbhA dashanavasane dantadaShTa.n dunoti | ##\EN{MSS@0288@2}##yAntyAH kheda.n vrajati karajashreNiShu shroNibhAgaH prAtaryAti praguNataratA.n vaishasa.n naishamasyAH || 0288|| ##\EN{MSS@0289@1}##a~NgA~NgamAgate shatrau ki.n karoti parichChadaH | ##\EN{MSS@0289@2}##rAhuNA grasite chandre ki.n kiM bhavati tArakaiH || 0289|| ##\EN{MSS@0290@1}##a~NgA~NgibhAvamaj~nAtvA katha.n sAmarthyanirNayaH | ##\EN{MSS@0290@2}##pashya TiTTibhamAtreNa samudro vyAkulIkR^itaH || 0290|| ##\EN{MSS@0291@1}##a~NgAnAmatitAnava.n kuta ida.n kampashcha kasmAt kuto mugdhe pANDukapolamAnanamiti prANeshvarepR^ichChati | ##\EN{MSS@0291@2}##tanvyA sarvamida.n svabhAvata iti vyAhR^itya pakShmAntara\- vyApI bAShpabharastayA valitayA niHshvasya mukto.anyataH || 0291|| ##\EN{MSS@0292@1}##a~NgAni khedayasi ki.n shirIShakusumaparipelavAni mudhA | ##\EN{MSS@0292@2}##ayamIhitakusumAnA.n sampAdayitA tavAsti dAsajanaH || 0292|| ##\EN{MSS@0293@1}##a~NgAni chandanarajaHparidhUsarANi tAmbUlarAgasubhago.adharapallavashcha | ##\EN{MSS@0293@2}##svachChA~njane cha nayane vasana.n tanIyaH kAntAsu bhUShaNamida.n vibahvashcha sheShaH || 0293|| ##\EN{MSS@0294@1}##a~NgAni dattvA hemA~Ngi prANAn krINAsi chen nR^iNAm | ##\EN{MSS@0294@2}##yuktametan na tu punaH koNa.n nayanapadmayoH || 0294|| ##\EN{MSS@0295@1}##a~NgAni dhIpaTutva.n shaktirdashanAH shanairvishIryante | ##\EN{MSS@0295@2}##nikhilendriyANi yeShA.n chirAyuShaste narA j~neyAH || 0295|| ##\EN{MSS@0296@1}##a~NgAni nidrAlasavibhramANi vAkyAni ki.nchin madalAlasAni | ##\EN{MSS@0296@2}##bhrUkShepajihmAni cha vIkShitAni chakAra kAmaH pramadAjanAnAm || 0296|| ##\EN{MSS@0297@1}##a~NgAni me dahatu kAntaviyogavahniH samrakShatu priyatama.n hR^idi vartate.asau | ##\EN{MSS@0297@2}##ityAshayA shashimukhI jaladashruvAri\- dhArAbhiruShNamabhiShi~nchati hR^itpradesham || 0297|| ##\EN{MSS@0298@1}##a~NgAni shlathaniH sahAni nayate mugdhAlase vibhramash\- vAsotkampitakomalastanamuraH sAyAsasupte bhruvau | ##\EN{MSS@0298@2}##ki.n chAndolanakautukavyuparatAvAsyeShu vAmabhruvA.n svedAmbhaH stapitAkulAlakalateShvAvAsito manmathaH || 0298|| ##\EN{MSS@0299@1}##a~NgAmodasamochChaladghR^iNipatadbhR^i~NgAvalImAlita\- sphUrjalla~nChanasUtragumphitamilannIlotpalashrIriva | ##\EN{MSS@0299@2}##niryatpAdanakhonmukhA.nshuvisarasragdanturaH smaryatAM ma~njushrIH suramuktama~njarishikhAvarShairivAbhyarchitaH || 0299|| ##\EN{MSS@0300@1}##a~NgArapUrve gamane cha lAbhaH some shanau dakShiNamarthalAbham | ##\EN{MSS@0300@2}##budhe gurau pashchimakAryasiddhI ravau bhR^igau chottaramarthalAbhaH || 0300|| ##\EN{MSS@0301@1}##a~NgArashUlAshmapalAlakesha\- vistIrNaviTcharmamR^iteShu dR^iShTaH | ##\EN{MSS@0301@2}##shvA mUtrayanyachChati kAryanAsha.n dAridryamR^ityupramukhAnanarthAn || 0301|| ##\EN{MSS@0302@1}##a~NgArasadR^ishI nArI ghR^itakumbhasamaH pumAn | ##\EN{MSS@0302@2}##ye prasaktA vilInAste ye sthitAste pade sthitAH || 0302|| ##\EN{MSS@0303@1}##a~NgArasadR^ishI yoShit sarpiHkumbhasamaH pumAn | ##\EN{MSS@0303@2}##tasyAH parisare brahman sthAtavya.n na kadAchana || 0303|| ##\EN{MSS@0304@1}##a~NgArahAsiShu vilAsagR^ihodareShu talpeShu tUlapaTakalpitaveShTaneShu | ##\EN{MSS@0304@2}##uShNeShu cha praNayinIkuchamaNDaleShu shAnti.n jagAma shishirasya tuShAragarvaH || 0304|| ##\EN{MSS@0305@1}##a~NgAraiH khachiteva bhUrviyadapi jvAlAkarAla.n karaistigmA.nshoH kiratIva tIvramabhito vAyuH kukUlAnalam | ##\EN{MSS@0305@2}##apyambhA.nsi nakhaMpachAni saritAmAshA jvalantIva cha grIShme.asminnavavahnidIpitamivAsheSha.n jagadvartate || 0305|| ##\EN{MSS@0306@1}##a~NgAraiH shAkavR^ikShasya chUrNitaiH saghR^itaistryaham | ##\EN{MSS@0306@2}##dattairnashyatyatIsArastryahaM pAnIyavAraNAt || 0306|| ##\EN{MSS@0307@1}##a~NgAsa~NgimR^iNAlakANDamayate bhR^i~NgAvalInA.n rucha.n nAsAmauktikamindranIlasaraNi.n shvAsAnilAd gAhate | ##\EN{MSS@0307@2}##datteya.n himavAlukApi kuchayordhatte kShaNa.n dIpatA.n taptAyaHpatitAmbuvatkaratale dhArAmbu sa.nlIyate || 0307|| ##\EN{MSS@0308@1}##a~NgIkuru tvamavadhIraya vA vaya.n tu dAsAstaveti vachasaiva jayema lokAn | ##\EN{MSS@0308@2}##etAvataiva sukaro nanu vishvamAta\- ruddaNDadaNDadharaki.nkaramaulibha~NgaH || 0308|| ##\EN{MSS@0309@1}##a~NgIkurvanti bha~NgImakhilagirigaNAstaptajAmbUnadIyA.n dUrIkurvanti pUrIkR^itakanakagirisphAragava.n cha yasyAH | ##\EN{MSS@0309@2}##unmattadhvAntadhArAsuravarapaTalIdAhasa~njAtakIrtiH seyaM prAchI pradIptirdalayatu durita.n sarvadA sarvadA me || 0309|| ##\EN{MSS@0310@1}##a~NgIkurvannamR^itaruchirAmutpatiShNossalIla.n ChAyAmantastava maNimayo mAlyavAneSha shailaH | ##\EN{MSS@0310@2}##shobhA.n vakShyatyadhikalalitA.n shobhamAnAmatIndordevasyAderupajanayato mAnasAdindubimbam || 0310|| ##\EN{MSS@0311@1}##a~NgIkR^itatitikShaH seD guNI niShThAparo yathA | ##\EN{MSS@0311@2}##mR^iShistathA vijayate shrIrAmo rAjasattamaH || 0311|| ##\EN{MSS@0312@1}##a~NgIkR^ittAH kShatimimAmapi ye viShahya goptu.n guNAn kimiti vA~nChasi tAnmudhaiva | ##\EN{MSS@0312@2}##muktAmaNervimalarUpatayA nitAntam ete tava svayamapi prakaTIbhavanti || 0312|| ##\EN{MSS@0313@1}##a~Ngulibha~Ngavikalpana\- vividhavivAdapravR^ittapANDityaH | ##\EN{MSS@0313@2}##japachapaloShThaH sajane dhyAnaparo nagararathyAsu || 0313|| ##\EN{MSS@0314@1}##a~NgulIkisalayAgratarjanaM bhrUvibha~NgakuTila.n cha vIkShitam | ##\EN{MSS@0314@2}##mekhalAbhirasakR^ichcha bandhana.n va~nchayan praNayinIravApa saH || 0314|| ##\EN{MSS@0315@1}##a~NgulIbhiH kura~NgAkShyAH shobhate mudrikAvaliH | ##\EN{MSS@0315@2}##proteva bANaiH pa~ncheShoH sUkShmA lakShyaparamparA || 0315|| ##\EN{MSS@0316@1}##a~NgulIbhiriva keshasa.nchaya.n sa.nnigR^ihya timiraM marIchibhiH | ##\EN{MSS@0316@2}##kuDmalIkR^itasarojalochana.n chumbatIva rajanImukha.n shashI || 0316|| ##\EN{MSS@0317@1}##a~NgulyaH pa~nchame mAse dR^iShTikukShau cha ShaShThame | ##\EN{MSS@0317@2}##sa.nchAraH saptame mAse aShTame nayaneShu cha || 0317|| ##\EN{MSS@0318@1}##a~NgulyaH pallavAnyAsan kusumAni nakhArchiShaH | ##\EN{MSS@0318@2}##bAhU late vasantashrIstva.n naH pratyakShachAriNI || 0318|| ##\EN{MSS@0319@1}##a~Ngulyagranakhena bAShyasalila.n vikShipya vikShipya ki.n tUShNI.n rodiShi kopane bahutaraM phUtkR^itya rodiShyasi | ##\EN{MSS@0319@2}##yasyAste pishunopadeshavachanairmAne.atibhUmi.n gate nirviNNo.anunayaM prati priyatamo madhyasthatAmeShyati || 0319|| ##\EN{MSS@0320@1}##a~NgulyagranirodhatastanutarA.n dhArAmiya.n tanvatI karkayA na paraM payo nipuNikA dAtuM prapApAlikA | ##\EN{MSS@0320@2}##vishliShTA~NgulinA kareNa dashanApADa.n shanaiH pAntha he nishpandordhvavilochanastvamapi hA jAnAsi pAtuM payaH || 0320|| ##\EN{MSS@0321@1}##a~NgulyagreNa yajjapta.n yajjaptaM merula~Nghane | ##\EN{MSS@0321@2}##vyagrachittena yajjapta.n trividha.n niShphalaM bhavet || 0321|| ##\EN{MSS@0322@1}##a~NgulyA kaH kavATaM praharati kuTile mAdhavaH ki.n vasanto no chakrI ki.n kulAlo na hi dharaNidharaH ki.n dvijihvaH phaNIndraH | ##\EN{MSS@0322@2}##nAha.n ghorAhimardI kimasi khagapatirno hariH ki.n kapIndraH ityeva.n gopakanyAprativachanajitaH pAtu vashchakrapANiH || 0322|| ##\EN{MSS@0323@1}##a~NguShThatarjanIbhyA.n gA ghrANe sa.ngR^ihya nAmayet | ##\EN{MSS@0323@2}##mantreNAnena vashyAH syuH pashavo.ashvAdayastathA || 0323|| ##\EN{MSS@0324@1}##a~NguShThanakhadambhena pAdayoH patitaH kimu | ##\EN{MSS@0324@2}##vibhAti vaktravijitaH shashI vigatakalmaShaH || 0324|| ##\EN{MSS@0325@1}##a~NguShThanakhamUle tu tarjanyagra.n susa.nsthita.n | ##\EN{MSS@0325@2}##matsarI sA cha vij~neyA chitralakShyasya vedhane || 0325|| ##\EN{MSS@0326@1}##a~NguShThAkramavakritA~NguliradhaH pAdArdhanIruddhabhUH pArshvAdvegakR^ito nihatya kaphaNidvandvena da.nshAnmuhuH | ##\EN{MSS@0326@2}##nyagjAnudvayayantrayantritaghaTIvaktrAntarAlaskhalad dhArAdhvAnamanohara.n sakhi payo gA.n dogdhi gopAlakaH || 0326|| ##\EN{MSS@0327@1}##a~NguShThAgre tu tarjanyA mukha.n yatra niveshita.n | ##\EN{MSS@0327@2}##kAkatuNDI cha vij~neyA sUkShmalakShyeShu yojitA || 0327|| ##\EN{MSS@0328@1}##a~NguShThe padagulphajAnujaghane nAbhau cha vakShaHstane kakShAkaNThakapoladantavasane netrAlike mUrdhani | ##\EN{MSS@0328@2}##shuklAshuklavibhAgato mR^igadR^ishAma~NgeShvana~NgasthitI\- rUrdhvAdhogamanena vAmapadagAH pakShadvaye lakShayet || 0328|| ##\EN{MSS@0329@1}##a~NguShThodaramAtra.n visheShavitprApya padmarAgamaNim | ##\EN{MSS@0329@2}##sukhasa.nvAhyamanuttara.n artha.n ki.n tena nApnoti || 0329|| ##\EN{MSS@0330@1}##a~Ngena kenApi vijetumasyA gaveShyate ki.n chalapatrapatra.n | ##\EN{MSS@0330@2}##na chedvisheShAditarachChadebhyastasyAstu kampastu kuto bhayena || 0330|| ##\EN{MSS@0331@1}##a~Ngena gAtra.n nayanena vaktra.n nyAyena rAjya.n lavaNena bhojya.n | ##\EN{MSS@0331@2}##dharmeNa hIna.n khalu jIvita.n cha na rAjate chandramasA vinA nishA || 0331|| ##\EN{MSS@0332@1}##a~Nge.ana~NgajvarahutavahashchakShuShi dhyAnamudrA kaNThe jIvaH karakisalaye dIrghashAyI kapolaH | ##\EN{MSS@0332@2}##a.nse vINA kuchaparisare chandana.n vAchi mauna.n tasyAH sarva.n sthitamiti na tu tvA.n vinA kvApi chetaH || 0332|| ##\EN{MSS@0333@1}##a~NgenA~NgaM pratanu tanunA gADhataptena tapta.n sAsrepyAsradrutamaviratotkaNThamutkaNThitena | ##\EN{MSS@0333@2}##aShNochChvAsa.n samadhikatarochChvAsinA dUravartI sa.nkalpaiste vishati vidhinA vairiNA ruddhamArgaH || 0333|| ##\EN{MSS@0334@1}##a~NgenA~Ngamanupravishya milato hastAvalepAdibhiH kA vArtA yudhi gandhasindhurapatergandho.api chetke dvipAH | ##\EN{MSS@0334@2}##jetavyo.asti hareH sa lA~nChanamato vandAmahe tAmabhUd yadgabha sharabhaH svaya.njaya iti shrutvApi yo nA~NkitaH || 0334|| ##\EN{MSS@0335@1}##a~NgeShu chaturashratva.n samapAdau latAkarau | ##\EN{MSS@0335@2}##prArambhe sarvanR^ityAnAm etatsAmAnyamuchyate || 0335|| ##\EN{MSS@0336@1}##a~NgeShu mukhyA dvijamadhyasa.nsthA vANAnusa.ndhAna parAsi nitya.n | ##\EN{MSS@0336@2}##adha.n sthirapremarasA rasaj~ne narastuti.n sa.ntyaja karNavat tva.n || 0336|| ##\EN{MSS@0337@1}##a~NgeShvAbharaNa.n karoti bahushaH patre.api sa.nchAriNi prApta.n tvAM parisha~Nkate vitanute shayyA.n chira.n dhyAyati | ##\EN{MSS@0337@2}##ityAkalpavikalpatalparachanAsa~NkalpalIlAshata\- vyAsaktApi vinA tvayA varatanurnaiShA nishA.n neShyati || 0337|| ##\EN{MSS@0338@1}##a~NgaiH sukumArataraiH sA kusumAnA.n shriyaM praharati | ##\EN{MSS@0338@2}##vikalayati kusumabANo bANAlIbhirmama prANAn || 0338|| ##\EN{MSS@0339@1}##a~NgairantarnihitavachanaiH sUchitaH samyagarthaH pAdanyAso layamanugatastanmayatva.n raseShu | ##\EN{MSS@0339@2}##shAkhAyonirmR^idurabhinayastadvikalpAnuvR^ittau bhAvo bhAva.n nudati viShayAdrAgabandhaH sa eva || 0339|| ##\EN{MSS@0340@1}##a~NghridaNDo harerUrdhvam utkShipto balinigrahe | ##\EN{MSS@0340@2}##vidhiviShTarapadmasya nAladaNDo mude.astu vaH || 0340|| ##\EN{MSS@0341@1}##achakamata sapallavA.n dharitrIM mR^idusurabhi.n virahayya puShpashayyAm | ##\EN{MSS@0341@2}##bhR^ishamaratimavApya tatra chAsyAstava sukhashItamupaituma~NkamichChA || 0341|| ##\EN{MSS@0342@1}##acha~nchalaM mugdhamuda~nchita.n dR^ishoranunnata.n shrImaduro mR^igIdR^ishaH | ##\EN{MSS@0342@2}##abha~NgurAkUtavatI gatirbhruvorabaddhalakShya.n kvachidutkamAntaram || 0342|| ##\EN{MSS@0343@1}##achaturvadano brahmA dvibAhuraparo hariH | ##\EN{MSS@0343@2}##abhAlalochanaH shaMbhurbhagavAn bAdarAyaNaH || 0343|| ##\EN{MSS@0344@1}##achala.n chaladiva chakShuH prakR^itamapIda.n samudyadiva vakShaH | ##\EN{MSS@0344@2}##atadiva tadapi sharIra.n samprati vAmabhruvo jayati || 0344|| ##\EN{MSS@0345@1}##achalA kamalA kasya kasya mitraM mahIpatiH | ##\EN{MSS@0345@2}##sharIra.n cha sthira.n kasya kasya vashyA varA~NganA || 0345|| ##\EN{MSS@0346@1}##achalA kamalA hi kasya kasya kShitipAlaH kila mitramasti loke | ##\EN{MSS@0346@2}##iha vashyatamA cha kasya veshyA sthiramapyasti cha kasya dehamatra || 0346|| ##\EN{MSS@0347@1}##achintanIyA vidhiva~nchaneya.n yadambujAkShI sthavirasya bhartuH | ##\EN{MSS@0347@2}##svaya.n samAdAya kara.n nidhAya vakShojayugme svapiti shvasantI || 0347|| ##\EN{MSS@0348@1}##achintitAni duHkhAni yathaivAyAnti dehinAm | ##\EN{MSS@0348@2}##sukhAnyapi tathA manye daivamatrAtirichyate || 0348|| ##\EN{MSS@0349@1}##achintyamatiduHsaha.n trividhaduHkhameno.arjita.n chaturvidhagatishritaM bhavabhR^itA na kiM prApyate | ##\EN{MSS@0349@2}##sharIramasukhAkara.n jagati gR^ihNatA mu~nchatA tanoti na tathApyaya.n viratimUrjitAM pApataH || 0349|| ##\EN{MSS@0350@1}##achintyAH panthAnaH kimapi mahatAmandhakariporyadakShNo.abhUt tejastadakR^ita kathAsheShamadanam | ##\EN{MSS@0350@2}##munernetrAdatreryadajani punarjyotirahaha pratene tenedaM madanamayameva tribhuvanam || 0350|| ##\EN{MSS@0351@1}##achirAt parAtmaniShThA bhavati yatastatkriyeta chatureNa kleshen kAmadamana.n dhigekadAra~njayantamAtmAnam || ##\EN{MSS@0352@1}##achirAdupakarturAchared atha vAtmaupayikImupakriyAm | ##\EN{MSS@0352@2}##pR^ithuritthamathANurastu sA na visheShe viduShAmiha grahaH || 0352|| ##\EN{MSS@0353@1}##achirAdhiShThitarAjyaH shatruH prakR^itiShvarUDhamUlatvAt | ##\EN{MSS@0353@2}##navasa.nropaNashithilastaruriva sukaraH samuddhartum || 0353|| ##\EN{MSS@0354@1}##achireNa parasya bhUyaso.n viparItA.n vigaNayya chAtmanaH | ##\EN{MSS@0354@2}##kShayayuktimupekShate kR^itI kurute tatpratikAramanyathA || 0354|| ##\EN{MSS@0355@1}##achireNa rochate me divasAneva.n vR^ithAtivAhayate | ##\EN{MSS@0355@2}##shritakR^iShNapakShagataye vayasya kAmyastanIvirahaH || 0355|| ##\EN{MSS@0356@1}##achumbi yA chandanabindumaNDalI nalIyavaktreNa sarojatarjinA | ##\EN{MSS@0356@2}##shriya.n shritA kAchana tArakAsakhI kR^itAshashA~Nkasya tayA~NkavartinI || 0356|| ##\EN{MSS@0357@1}##achetanA api prAyo maitrImevAnubadhyate | ##\EN{MSS@0357@2}##svavR^iddhAt kShIyate kShIrAt kShIrAt prAgeva vAriNA || 0357|| ##\EN{MSS@0358@1}##acheShTamAnamAsIna.n shrIH ka.nchidupatiShThati | ##\EN{MSS@0358@2}##kashchit karmANi kurvan hi na prApyamadhigachChati || 0358|| ##\EN{MSS@0359@1}##achodyamAnAni yathA puShpANi cha phalAni cha | ##\EN{MSS@0359@2}##svakAla.n nAtivartante tathA karma purAkR^itam || 0359|| ##\EN{MSS@0360@1}##achChaprakAshavati chandramasi priye.asminn AhlAdakAriNi sudhAvati pUrNabimbe | ##\EN{MSS@0360@2}##dhAtA vichintya manasAkhiladR^iShTipAta.n hartu.n chakAra kimu kajjalabinduyogam || 0360|| ##\EN{MSS@0361@1}##. . . . . . ##\EN{MSS@0361@2}##achChalaM mitrabhAvena satA.n dArAvalokanam ##\EN{MSS@0362@1}##achChAchChachandanarasArdrakarA mR^igAkShyo dhArAgR^ihANi kusumAni cha kaumudI cha | ##\EN{MSS@0362@2}##mando marut sumanasaH shuchi harmyapR^iShTha.n grIShme mada.n cha madana.n cha vivardhayanti || 0362|| ##\EN{MSS@0363@1}##achChAsu ha.nsa iva bAlamR^iNAlikAsu bhR^i~Ngo navAsviva madhudrumama~njarIShu | ##\EN{MSS@0363@2}##ko.avantibharturaparo rasanirbharAsu pR^ithvIpatiH sukavisUktiShu baddhabhAvaH || 0363|| ##\EN{MSS@0364@1}##achChidramastu hR^idayaM paripUrNamastu maukharyamastamitamastu gurutvamastu | ##\EN{MSS@0364@2}##kR^iShNapriye sakhi dishAmi sadAshiShaste yadvAsare murali me karuNA.n karoShi || 0364|| ##\EN{MSS@0365@1}##achChinna.n nayanAmbu bandhuShu kR^ita.n chintA guruShvarpitA datta.n dainyamasheShataH parijane tApaH sakhIShvAhitaH | ##\EN{MSS@0365@2}##adya shvaH paranirvR^itiM bhajati sA shvAsaiH para.n khidyate vishrabdho bhava viprayogajanita.n duHkha.n vibhakta.n tayA || 0365|| ##\EN{MSS@0366@1}##achChinnamekhalamalabdhadR^iDhopagUDham aprAptachumbanamavIkShitavaktrakAnti | ##\EN{MSS@0366@2}##kAntAvimishravapuShaH kR^itavipralambha\- sambhogasakhyamiva pAtu vapuH smarAreH || 0366|| ##\EN{MSS@0367@1}##achChinnAmR^itabinduvR^iShTisadR^ishIM prIti.n dadatyA dR^ishA.n yAtAyA vigalatpayodharabharAddraShTavyatA.n kAmapi | ##\EN{MSS@0367@2}##asyAshchandramasastanoriva karasparshAspadatva.n gatA naite yanmukulIbhavanti sahasA padmAstadevAdbhutam || 0367|| ##\EN{MSS@0368@1}##achChedyo.ayamadAhyo.ayam akledyo.ashoShya eva cha | ##\EN{MSS@0368@2}##nityaH sarvagataH sthANurachalo.aya.n sanAtanaH || 0368|| ##\EN{MSS@0369@1}##achyutacharaNatara~NgiNi shashishekharamaulimAlatImAle | ##\EN{MSS@0369@2}##tvayi tanuvitaraNasamaye haratA deyA na me haritA || 0369|| ##\EN{MSS@0370@1}##achyutabhaktivashAdiha samabhAvastatprasa~Ngena | ##\EN{MSS@0370@2}##sA ramaterabhyudayati ratiriti naivAdbhuta.n ki.nchit || 0370|| ##\EN{MSS@0371@1}##achyutAnantagovindanAmochchAraNabheShajAt | ##\EN{MSS@0371@2}##nashyanti sakalA rogAH satya.n satya.n vadAmyaham || 0371|| ##\EN{MSS@0372@1}##ajani pratidinameShA kardamasheShA mada~Ngasa~Ngena | ##\EN{MSS@0372@2}##pratinishamapUri pampA dakShiNasampAtibhiH salilaiH || 0372|| ##\EN{MSS@0373@1}##ajani bhagavAnasmAdvedhAH shiraHsu sudhAbhujA.n kR^itapadamida.n chaitaddevyAH shriyo dhR^itimandiram | ##\EN{MSS@0373@2}##tadiha bhuvanAbhogashlAghye saroruhi yachchira.n shashadhara tava dveShArambhaH sa eSha jaDagrahaH || 0373|| ##\EN{MSS@0374@1}##ajani rajaniranyA chandramaH kAntivanyA\- vipulachapalavIchivyAchitA kAchideva | ##\EN{MSS@0374@2}##satarugirisaridbhiH ki.n haridbhiH sameta.n dhavalimani dharitrImaNDalaM magnametat || 0374|| ##\EN{MSS@0375@1}##ajani shishirashIla.n shaivala.n sAgare yachchikuramakR^ita kAmastanvi te ki.n na tena | ##\EN{MSS@0375@2}##vahati kuTilamena.n hetunA kena mUrdhnA vadanavidhuraya.n chet sodaro nAdasIyaH || 0375|| ##\EN{MSS@0376@1}##ajanmA puruShastAvad gatAsustR^iNameva vA | ##\EN{MSS@0376@2}##yAvanneShubhirAdatte viluptamaribhiryashaH || 0376|| ##\EN{MSS@0377@1}##ajanyakampAH shUrA ye nityamapyaparA~NmukhAH | ##\EN{MSS@0377@2}##darshayantyaparAgeNa parebhyashchitrarUpavat || 0377|| ##\EN{MSS@0378@1}##ajarAmaravat prAj~no vidyAmartha.n cha chintayet | ##\EN{MSS@0378@2}##gR^ihIta iva kesheShu mR^ityunA dharmamAcharet || 0378|| ##\EN{MSS@0379@1}##ajavachcharvaNa.n kuryAd gajavat snAnamAcharet | ##\EN{MSS@0379@2}##rAjavat pravishedgrAma.n choravadgamana.n charet || 0379|| ##\EN{MSS@0380@1}##ajasya gR^ihNato janma nirIhasya hatadviShaH | ##\EN{MSS@0380@2}##svapato jAgarUkasya yAthAtmya.n veda kastava || 0380|| ##\EN{MSS@0381@1}##ajasra.n lasatpadminI vR^indasa~NgaM madhUni prakAmaM pibantaM milindam | ##\EN{MSS@0381@2}##ravirmochayatyabjakArAgR^ihebhyo dayAlurhi no duShTavad doShadarshI || 0381|| ##\EN{MSS@0382@1}##ajasrabhUmItaTakuTTanotthitairupAsyamAna.n charaNeShu reNubhiH | ##\EN{MSS@0382@2}##rayaprakarShAdhyayanArthamAgatairjanasya chetobhirivANimA~NkitaiH || 0382|| ##\EN{MSS@0383@1}##ajasramabhyAsamupeyuShA samaM mudaiva devaH kavinA budhena cha | ##\EN{MSS@0383@2}##dadhau paTIyAn samaya.n nayannaya.n dineshvarashrIrudaya.n dine dine || 0383|| ##\EN{MSS@0384@1}##ajasramArohasi dUradIrghA.n sa.nkalpasopAnatati.n tadIyAm | ##\EN{MSS@0384@2}##shvAsAn sa varShatyadhikaM punaryad dhyAnAttava tvanmayatA.n tadApya || 0384|| ##\EN{MSS@0385@1}##ajA iva prajA mohAd yo hanyAt pR^ithivIpatiH | ##\EN{MSS@0385@2}##tasyaikA jAyate tR^iptirna dvitIyA katha.nchana || 0385|| ##\EN{MSS@0386@1}##ajAgalasthastana uShTrapuchCha.n kakShAntare keshamathANDayugmam | ##\EN{MSS@0386@2}##tvA.n sa.nsR^ijan sAyaNamAyaNAdau brahmAgragaNyo na babhUva pUjyaH || 0386|| ##\EN{MSS@0387@1}##ajA~NghrinirdattarajashchayApi kapAlinA baddharasApi kAmam | ##\EN{MSS@0387@2}##tato.apyadhodhaH patitApi nitya.n ga~NgA kusa~NgApi punAti lokAn || 0387|| ##\EN{MSS@0388@1}##ajAjIjambAle rajasi marichAnA.n cha luThitAH kaTutvAduShNatvAjjanitarasanauShThavyatikarAH | ##\EN{MSS@0388@2}##anirvANotthena prabalataratailAktatanavo mayA sadyo bhR^iShTAH katipayakavayyaH kavalitAH || 0388|| ##\EN{MSS@0389@1}##ajAtamR^itamUrkhANA.n varamAdyau na chAntimaH | ##\EN{MSS@0389@2}##sakR^idduHkhakarAvAdyAvantimastu pade pade || 0389|| ##\EN{MSS@0390@1}##ajAtamR^itamUrkhebhyo mR^itAjAtau sutau varam | ##\EN{MSS@0390@2}##yatastau svalpaduHkhAya yAvajjIva.n jaDo dahet || 0390|| ##\EN{MSS@0391@1}##ajAtaromAmatisundarA~NgI.n shR^i~NgAravallImiva rAjakanyAm | ##\EN{MSS@0391@2}##bhuktvA druta.n kvApi gato na chet syAH syAtte tadAnarthanipAta eva || 0391|| ##\EN{MSS@0392@1}##ajAdhUliriva trastairmArjanIreNuvajjanaiH | ##\EN{MSS@0392@2}##dIpakhaTvotthachChAyeva tyajyate nirdhano janaH || 0392|| ##\EN{MSS@0393@1}##ajAnatA bhavetkashchid aparAdhaH kuto yadi kShantavyameva tasyAhuH suparIkShya parIkShayA || ##\EN{MSS@0394@1}##ajAnatI kApi vilokanotsukA samIradhUtArdhamapi stanA.nshukam | ##\EN{MSS@0394@2}##kuchena tasmai chalate.akarot puraH purA~NganA ma~NgalakumbhasaMbhR^itim || 0394|| ##\EN{MSS@0395@1}##ajAnan mAhAtmyaM patati shalabhastIvradahane sa mIno.apyaj~nAnAd baDishayutamashnAtu pishitam | ##\EN{MSS@0395@2}##vijAnanto.apyete vayamiha vipajjAlajaTilAn na mu~nchAmaH kAmAnahaha gahano mohamahimA || 0395|| ##\EN{MSS@0396@1}##ajAmUtra.n cha tadviShThA sUkarasya tathaiva viT | ##\EN{MSS@0396@2}##budbuda.n lepato hanyAn maNDalikShveDasaMbhavam || 0396|| ##\EN{MSS@0397@1}##ajAyantaitasmAdamR^itashashilakShmIprabhR^itayaH paritrAtAshchendrAt kulashikhariNaH pUrvayamunA | ##\EN{MSS@0397@2}##upetA ityeva.n tava jalanidhe tIramadhunA vigarjAbhiH ki.n naH shrutipuTamaho jarjarayasi || 0397|| ##\EN{MSS@0398@1}##ajAyuddhamR^iShishrAddhaM prabhAte meghaDambaraH | ##\EN{MSS@0398@2}##dampatyoH kalahashchaiva bahvArambhe laghukriyA || 0398|| ##\EN{MSS@0399@1}##ajArajaH khararajastathA saMmArjanIrajaH | ##\EN{MSS@0399@2}##dIpakhaTvotthachChAyA cha shakrasyApi shriya.n haret || 0399|| ##\EN{MSS@0400@1}##ajArajaH parvaNi maithunAni shmashAnadhUmo maThabhojanAni | ##\EN{MSS@0400@2}##rajasvalAnetranirIkShaNAni haranti puNyAni divA kR^itAni || 0400|| ##\EN{MSS@0401@1}##ajAvigardabhoShTrANAM mArjAramUShikasya cha | ##\EN{MSS@0401@2}##rajA.nsyetAni pApAni sarvataH parivarjayet || 0401|| ##\EN{MSS@0402@1}##ajAshvayormukhaM medhya.n gAvo medhyAstu pR^iShThataH | ##\EN{MSS@0402@2}##brAhmaNAH pAdato medhyAH striyo medhyAshcha sarvataH || 0402|| ##\EN{MSS@0403@1}##ajA si.nhaprasAdena vane charati nirbhayam | ##\EN{MSS@0403@2}##rAmamAsAdya la~NkAyA.n lebhe rAjya.n vibhIShaNaH || 0403|| ##\EN{MSS@0404@1}##ajitendriyavargasya nAchAreNa bhavet phalam | ##\EN{MSS@0404@2}##kevala.n dehakhedAya durbhagasya vibhUShaNam || 0404|| ##\EN{MSS@0405@1}##ajitvA sArNavAmurvIm aniShTvA vividhairmakhaiH | ##\EN{MSS@0405@2}##adattvA chArthamarthibhyo bhaveyaM pArthivaH katham || 0405|| ##\EN{MSS@0406@1}##ajIyatAvartashubha.nyunAbhyA.n dorbhyAM mR^iNAla.n kimu komalAbhyAm | ##\EN{MSS@0406@2}##niH sUtramAste ghanapa~NkamR^itsu mUrtAsu nAkIrtiShu tannimagnam || 0406|| ##\EN{MSS@0407@1}##ajIrNa.n tapasaH krodho j~nAnAjIrNamaha.nkR^itiH | ##\EN{MSS@0407@2}##parinindA kriyA.njIrNam annAjIrNa.n viShUchikA || 0407|| ##\EN{MSS@0408@1}##ajIrNe bheShaja.n vAri jIrNe vAri balapradam | ##\EN{MSS@0408@2}##bhojane chAmR^ita.n vAri bhojanAnte viShApaham || 0408|| ##\EN{MSS@0409@1}##ajeyaH subhagaH saumyaH tyAgI bhogI yashonidhiH | ##\EN{MSS@0409@2}##bhavatyabhayadAnena chira.njIvI nirAmayaH || 0409|| ##\EN{MSS@0410@1}##ajaiDakAsUkaraviDviDa~Nga\- kiNvopachAreNa cha bIjapUraH | ##\EN{MSS@0410@2}##bhUyoshvamUtrAvilavArisiktaH phalAni dhatte subahUni shashvat || 0410|| ##\EN{MSS@0411@1}##arjita.n svena vIryeNa nAnyapAshritya ka.nchana | ##\EN{MSS@0411@2}##phalashAkamapi shreyo bhoktu.n hyakR^ipaNa.n gR^ihe || 0411|| ##\EN{MSS@0412@1}##aj~na.n karmANi limpanti tajj~na.n karma na limpati | ##\EN{MSS@0412@2}##lipyate rasanaivaikA sarpiShA karavad yathA || 0412|| ##\EN{MSS@0413@1}##aj~naH sukhamArAdhyaH sukhataramArAdhyate visheShaj~naH | ##\EN{MSS@0413@2}##j~nAnalavadurvidagdhaM brahmApi nara.n na ra~njayati || 0413|| ##\EN{MSS@0414@1}##aj~natayA premNA vA chUDAmaNimAkalayya kAchamaNim | ##\EN{MSS@0414@2}##nR^ipatirvaheta shirasA tenAsau nahyanarghyamaNiH || 0414|| ##\EN{MSS@0415@1}##aj~nashchAshraddadhAnashcha sa.nshayAtmA vinashyati | ##\EN{MSS@0415@2}##nAya.n loko.asti na paro na sukha.n sa.nshayAtmanaH || 0415|| ##\EN{MSS@0416@1}##aj~nastAvadaha.n na mandadhiShaNaH kartuM manohAriNIshchATUktIH prabhavAmiyAmibhavato yAbhiH kR^ipApAtratAm | ##\EN{MSS@0416@2}##ArtenAsharaNena ki.n tu kR^ipaNenAkrandita.n karNayoH kR^itvA satvarame hi dehi charaNaM mUrdhanyadhanyasya me || 0416|| ##\EN{MSS@0417@1}##aj~nAtakAlochitakarmayogA rogA ivAharnishi pashyamAnAH jagattraye devamanuShyanAgAH | ##\EN{MSS@0417@2}##praj~nAdaridrAH khalu sarva eva || 0417|| ##\EN{MSS@0418@1}##aj~nAtakulashIlasya vAso deyo na kasyachit | ##\EN{MSS@0418@2}##mArjArasya hi doSheNa hato gR^idhro jaradgavaH || 0418|| ##\EN{MSS@0419@1}##aj~nAtakulashIle.api prIti.n kurvanti vAnarAH | ##\EN{MSS@0419@2}##AtmArthe cha na rodanti rodanti tvitare janAH || 0419|| ##\EN{MSS@0420@1}##aj~nAtadeshakAlAshchapalamukhA pa~Ngavo.apisa plutayaH | ##\EN{MSS@0420@2}##navavihagA iva mugdhA bhakShyante dhUrtamArjAraiH || 0420|| ##\EN{MSS@0421@1}##aj~nAtadoShairdoShaj~nairuddUShyobhayavetanaiH | ##\EN{MSS@0421@2}##bhedyAH shatrorabhivyaktashAsanaiH sAmavAyikAH || 0421|| ##\EN{MSS@0422@1}##aj~nAtanAmavarNeShvAtmApi yayArpyate dhanA.nshena | ##\EN{MSS@0422@2}##tasyA api sadbhAvaM mR^igayante moghasa.nkalpAH || 0422|| ##\EN{MSS@0423@1}##aj~nAtapANDityarahasyamudrA ye kAvyamArge dadhate.abhimAnam | ##\EN{MSS@0423@2}##te gAruDIyAnanadhItya mantrAn hAlAhalAsvAdanamArabhante || 0423|| ##\EN{MSS@0424@1}##aj~nAtabhAvichaurAdi doShairnityavinAshinA | ##\EN{MSS@0424@2}##hAsyaikahetunA loke gaNakasya dhanena kim || 0424|| ##\EN{MSS@0425@1}##aj~nAtamahimA vANI shiva.n stautu rasonmadA | ##\EN{MSS@0425@2}##rasAtirekAdauchityabha~NgaH strINA.n kva labhyate || 0425|| ##\EN{MSS@0426@1}##aj~nAtamAtR^ila lana\- maiNashishu.n kashchida~NkamAropya | ##\EN{MSS@0426@2}##adyApi rakShasi vidho dharmAtmA konu bhavadanyaH || 0426|| ##\EN{MSS@0427@1}##aj~nAtavIvadhAsAratoyasasyo vrajettu yaH pararAShTra.n na bhUyaH sa svarAShTramadhigachChati || ##\EN{MSS@0428@1}##aj~nAtashAstrasadbhAvA~n ChAstramAtraparAyaNAn | ##\EN{MSS@0428@2}##tyajed dUrAd bhiShakpAshAn pAshAn vaivasvatAniva || 0428|| ##\EN{MSS@0429@1}##aj~nAtAH puruShA yasya pravishanti mahIpateH | ##\EN{MSS@0429@2}##durga.n tasya na sa.ndehaH pravishanti druta.n dviShaH || 0429|| ##\EN{MSS@0430@1}##aj~nAtAgamamIlitAkShiyugala.n ki.n tvaM mudhA tiShThasi j~nAtosi prakaTaprakampapulakaira~Ngai sphuTaM mugdhayA | ##\EN{MSS@0430@2}##mu~nchainA.n jaDa ki.n na pashyasi galadbAShpAmbudhau tAnanA.n sakhyaiva.n gadite vimuchya rabhasAt kaNThevalagno yuvA || 0430|| ##\EN{MSS@0431@1}##aj~nAtenduparAbhavaM parilasadvyAlolanetrA~njanaM bhrAntabhrU latamaiNanAbhitilaka.n shrIkhaNDapatrAlakam | ##\EN{MSS@0431@2}##bandhUkAdharasundara.n suramunivyAmohi vAkyAmR^ita.n trailokyAdbhutapa~Nkaja.n varatanorAsya.n na kasya priyam || 0431|| ##\EN{MSS@0432@1}##aj~nAna.n kAraNa.n na syAd viyogo yadi kAraNam | ##\EN{MSS@0432@2}##shoko dineShu gachChatsu vardhatAmapayAti kim || 0432|| ##\EN{MSS@0433@1}##aj~nAna.n khalu kaShTa.n krodhAdibhyo.api sarvapApebhyaH | ##\EN{MSS@0433@2}##artha.n hitamahita.n vA na vetti yenAvR^ito lokaH || 0433|| ##\EN{MSS@0434@1}##aj~nAna.n yatphala.n tasya raso.adharmaH prakIrtitaH | ##\EN{MSS@0434@2}##bhAvodakena sa.nvR^iddhistasyAshraddhA R^ituH priya || 0434|| ##\EN{MSS@0435@1}##aj~nAnatimirAndhasya j~nAna~njanashalAkyA | ##\EN{MSS@0435@2}##chakShurun mIlita.n yena tasmai shrIgurave namaH || 0435|| ##\EN{MSS@0436@1}##aj~nAnaprabhava.n hIda.n yadduHkhamupalabhyate | ##\EN{MSS@0436@2}##lobhaprabhavamaj~nAna.n vR^iddhaM bhUyaH pravardhate || 0436|| ##\EN{MSS@0437@1}##aj~nAnamiha nidAnaM prAgrUpa.n jananameva bhavaroge | ##\EN{MSS@0437@2}##pAripAkaH sa.nsaraNaM bhaiShajya.n naiShThikI shAntiH || 0437|| ##\EN{MSS@0438@1}##aj~nAnavaraShaNDena prasupto naragarddabhaH | ##\EN{MSS@0438@2}##kaH samarthaH prabIddhu.n ta.n j~nAnabherIshatairapi || 0438|| ##\EN{MSS@0439@1}##aj~nAnavalito bAlye madamUDhashcha yauvane | ##\EN{MSS@0439@2}##vArddhake vihvalA~Ngashcha kadA kushalabhAgjanaH || 0439|| ##\EN{MSS@0440@1}##aj~nAnAjj~nAnato vApi jambUryena praropitA | ##\EN{MSS@0440@2}##gR^ihe.api sa vasannitya.n yatidharmeNa yujyate || 0440|| ##\EN{MSS@0441@1}##aj~nAnAt kurute shrAddha.n yo.abhishravaNavarjitam | ##\EN{MSS@0441@2}##shrAddhahantA bhavetkartA nirAshAH pitaro gatAH || 0441|| ##\EN{MSS@0442@1}##aj~nAnAjj~nAnato vApi yadduruktamudAhR^itam | ##\EN{MSS@0442@2}##tat kShantavya.n yuvAbhyAM me kR^itvA prItiparaM manaH || 0442|| ##\EN{MSS@0443@1}##aj~nAnAdyadi vA j~nAnAt kR^itvA karma vigarhitam | ##\EN{MSS@0443@2}##tasmAd vimuktimanvichChan dvitIya.n na samAcharet || 0443|| ##\EN{MSS@0444@1}##aj~nAnAdyadi vAdhipatyarabhasAdasmatparokSha.n hR^itA sIteyaM pravimuchyatA.n shaTha marutputrasya haste.adhunA | ##\EN{MSS@0444@2}##no chellakShmaNamuktamArgaNagaNachChedochChalachChoNita\- chChatrachChannadigantamantakapuraM putrairvR^ito yAsyasi || 0444|| ##\EN{MSS@0445@1}##aj~nAnAndhamabAndhava.n kavalita.n rakShobhirakShAbhidhaiH kShiptaM mohamahAndhakUpakuhare durhR^idbhirAbhyntaraiH | ##\EN{MSS@0445@2}##krandanta.n sharaNAgata.n gatadhR^iti.n sarvApadAmAspadaM mA mAM mu~ncha mahesha peshaladR^ishA satrAsamAshvAsaya || 0445|| ##\EN{MSS@0446@1}##aj~nAnAnniraya.n yAti tathAj~nAnena durgatim | ##\EN{MSS@0446@2}##aj~nAnAt kleshamApnoti tathApatsu nimajjati || 0446|| ##\EN{MSS@0447@1}##aj~nAnAmavanIbhujAmaharaH svarNAbhiShekotsavAjj~nAtuH shrIyuvara~NgabhUparasikashlAghaiva saMmAnanA | ##\EN{MSS@0447@2}##sArAsAravivekashUnyaramaNIsaMbhogasAmrAjyataH sAraj~nendumukhIvilokakapaTashchAturyayUnAM mude || 0447|| ##\EN{MSS@0448@1}##aj~nAnAmavirAmalaukikavachobhAjAmamIShAM punarmantrochchAraNa eva paryavasitaM maunavrata.n karmasu | ##\EN{MSS@0448@2}##grAmAyavyayalekhanena nayatA.n kAlAnasheShAnaho pAraMparyata IdR^ishAmiha nR^iNAM brAhmaNyamanyAdR^isham || 0448|| ##\EN{MSS@0449@1}##aj~nAnena parA~NmukhIM paribhavAdAshliShya mA.n duHkhitA.n ki.n labdha.n shaTha durnayena nayatA saubhAgyametA.n dashAm | ##\EN{MSS@0449@2}##pashyaitaddayitAkuchavyatikaronmR^iShTA~NgarAgAruNa.n vakShaste malatailapa~NkashabalairveNIpadaira~Nkitam || 0449|| ##\EN{MSS@0450@1}##aj~nAnenApihite vij~nAne karma ki.n kurute | ##\EN{MSS@0450@2}##vikale chakShuShi tamasA vyAdAya mukha.n kimIkSheta || 0450|| ##\EN{MSS@0451@1}##aj~nAnenAvR^ito loko mAtsaryAnna prakAshate | ##\EN{MSS@0451@2}##lobhAt tyajati mitrANi sa~NgAt svarga.n na gachChati || 0451|| ##\EN{MSS@0452@1}##aj~nAnenAvR^ito loko lobhena cha vashIkR^itaH | ##\EN{MSS@0452@2}##sa~Ngana bahubhirnaShTastena svarga.n na gachChati || 0452|| ##\EN{MSS@0453@1}##aj~nAnaikahato bAlye yauvane gR^ihatatparaH | ##\EN{MSS@0453@2}##vArdhake.apatyachintArtaH karmabhirbadhyate punaH || 0453|| ##\EN{MSS@0454@1}##aj~nAnopahato bAlye yauvane madanAhataH | ##\EN{MSS@0454@2}##sheShe kalatrachintArtaH ki.n karotu kadA janaH || 0454|| ##\EN{MSS@0455@1}##aj~nashchAshraddadhAnashcha sa.nshayAtmA vinashyati || ##\EN{MSS@0455@2}##nAya.n loko.asti na paro na sukha.n sa.nshayAtmanaH || 0455|| ##\EN{MSS@0456@1}##aj~nAstaranti pAra.n vij~nA vij~nAya drA~Nnimajjanti | ##\EN{MSS@0456@2}##kathaya kalAvati keya.n tava nayanatara~NgiNIrItiH || 0456|| ##\EN{MSS@0457@1}##aj~nebhyo granthinaH shreShThA granthibhyo dhAriNo varAH | ##\EN{MSS@0457@2}##dhAribhyo j~nAninaH shreShThA j~nAnibhyo vyavasAyinaH || 0457|| ##\EN{MSS@0458@1}##aj~neShvaj~no guNiShu guNavAn paNDite paNDito.asau dIne dInaH sukhini sukhavAn bhogino bhogibhAvaH | ##\EN{MSS@0458@2}##j~nAtA j~nAturyuvatiShu yuvA vAgminA.n tattvavettA dhanyaH so.ayaM bhavati bhuvana yo.avadhUte.avadhUtaH || 0458|| ##\EN{MSS@0459@1}##aj~no jantushcha nIcho.ayam AtmanaH sukhaduHkhayoH | ##\EN{MSS@0459@2}##Ishvaraprerito gachChet svarga.n vA shvabhrameva vA || 0459|| ##\EN{MSS@0460@1}##aj~no na vitaratyarthAn punardAridriyasha~NkayA | ##\EN{MSS@0460@2}##prAj~no.api vitaratyarthAn punardAridriyasha~NkayA || 0460|| ##\EN{MSS@0461@1}##aj~no.api tajj~natAmeti shanaiH shailo.api chUrNyate | ##\EN{MSS@0461@2}##bANo.apyeti mahAlakShyaM pashyAbhyAsavijR^imbhitam || 0461|| ##\EN{MSS@0462@1}##aj~no bhavati vai bAlaH pitA bhavati mantradaH | ##\EN{MSS@0462@2}##aj~na.n hi bAla ityAhuH pitetyeva tu mantradam || 0462|| ##\EN{MSS@0463@1}##aj~no vA yadi vA viparyayagate j~nAne.atha sa.ndehabhR^id dR^iShTAdR^iShTavirodhi karma kurute yastasya goptA guruH | ##\EN{MSS@0463@2}##niH sa.ndehaviparyaye sati punarj~nAne viruddhakriya.n rAjA chet puruSha.n na shAsti tadayaM prAptaH prajAviplavaH || 0463|| ##\EN{MSS@0464@1}##a~nchati rajaniruda~nchati timiramida.n cha~nchati mahobhUH | ##\EN{MSS@0464@2}##ukta.n na tyaja yukta.n virachaya raktaM manastasmin|| 0464|| ##\EN{MSS@0465@1}##a~nchalAntaritagurjarA~NganA\- ku~NkmAruNakuchaprabhAdharam | ##\EN{MSS@0465@2}##kokarAgapaTalairnu ra~njitaM bhAnumantamudayantamAshraye || 0465|| ##\EN{MSS@0466@1}##a~njanamustoshIraiH sanAgakoshAtakAmalakachUrNaiH | ##\EN{MSS@0466@2}##katakaphalasamAyuktaiH kUpe yogaH pradAtavyaH || 0466|| ##\EN{MSS@0467@1}##a~njanamiShataH strINA.n dR^ishorviSha.n shashvadAvasati | ##\EN{MSS@0467@2}##kathamanyathA tadIShat pAte.api hatA yuvAnaH syuH || 0467|| ##\EN{MSS@0468@1}##a~njanasya kShaya.n dR^iShTvA valmIkasya cha sa.nchayam | ##\EN{MSS@0468@2}##avandhya.n divasa.n kuryAd dAnAdhyayanakarmabhiH || 0468|| ##\EN{MSS@0469@1}##a~njali.n shapatha.n sAntvaM praNamya shirasA vadet | ##\EN{MSS@0469@2}##ashruprapAtana.n chaiva kartavyaM bhUtimichChatA || 0469|| ##\EN{MSS@0470@1}##a~njali.n shapatha.n sAntva.n shirasA pAdavandanam | ##\EN{MSS@0470@2}##AshAkaraNamityeka.n kartavyaM bhUtimichChatA || 0470|| ##\EN{MSS@0471@1}##a~njalirakAri lokairmlAnimanAptaiva ra~njitA jagatI | ##\EN{MSS@0471@2}##sa.ndhyAyA iva vasatiH svalpApi sakhe sukhAyaiva || 0471|| ##\EN{MSS@0472@1}##a~njalisthAni puShpANi vAsayanti karadvayam | ##\EN{MSS@0472@2}##aho sumanasA.n vR^ittirvAmadakShiNayoH samA || 0472|| ##\EN{MSS@0473@1}##a~njalau jalamadhIralochanA lochanapratisharIrashAritam | ##\EN{MSS@0473@2}##AttamAttamapi kAntamukShitu.n kAtarA shapharasha~NkinI jahau || 0473|| ##\EN{MSS@0474@1}##aTatA dhAtrImakhilAm idamAshcharyaM mayA dR^iShTam | ##\EN{MSS@0474@2}##dhanado.api nayananandana pariharasi yadugrasamparkam || 0474|| ##\EN{MSS@0475@1}##aTatkaTakaghoTakaprakaTachApaTa~NkAravachchaTachchaTaditi sphuTa.n sphuTati medinI karparam | ##\EN{MSS@0475@2}##nijAmadharaNIpatau valati kautukADambarAd idaM bhuvanamaNDala.n daradarIdarIdaryaho || 0475|| ##\EN{MSS@0476@1}##aTanena mahAraNye supanthA jAyate shanaiH | ##\EN{MSS@0476@2}##vedAbhyAsAt tathA j~nAna.n shanaiH parvatala~Nghanam || 0476|| ##\EN{MSS@0477@1}##aTa vA vikaTaH patatranAdaiH kaTuvAcha.n raTa vAthavA divAndha | ##\EN{MSS@0477@2}##paruShaM paripashya sa.nyata.n tat parama.n naH puramAgato na chet tvam || 0477|| ##\EN{MSS@0478@1}##aTavI kIdR^ishI prAyo durgamA bhavati priye | ##\EN{MSS@0478@2}##priyasya kIdR^ishI kAntA tanoti suratotsavam || 0478|| ##\EN{MSS@0479@1}##aTavyA drumapuShpANi dUrasthA api bAndhavAH | ##\EN{MSS@0479@2}##kAntA chAlekhyarUpA cha te kAle na pratiShThitAH || 0479|| ##\EN{MSS@0480@1}##aTTashUlA janapadAH shivashUlAshchatuShpathAH | ##\EN{MSS@0480@2}##keshashUlAH striyo rAjan bhaviShyanti yugakShaye || 0480|| ##\EN{MSS@0481@1}##aNimA mahimA chaiva laghimA garimA tathA | ##\EN{MSS@0481@2}##prAptiH prAkAmyamIshitva.n vashitva.n chAShTa siddhayaH || 0481|| ##\EN{MSS@0482@1}##aNuka.n surata.n nAma daMpatyoH pArshvasa.nsthayoH | ##\EN{MSS@0482@2}##jAyante nibiDAshleShAH samIbhUtasharIrayoH || 0482|| ##\EN{MSS@0483@1}##aNunApi pravishyAri.n ChidreNa balavattaram | ##\EN{MSS@0483@2}##niHsheShaM majjayedrAShTra.n yAnapAtramivodakam || 0483|| ##\EN{MSS@0484@1}##aNu dhanamapi na tyAjyaM mama bhavatA j~nApite satyam | ##\EN{MSS@0484@2}##vitta.n jIvitamagrya.n jIvitahAnirdhanatyAgaH || 0484|| ##\EN{MSS@0485@1}##aNupUrvaM bR^ihat pashchAd bhavatyAryeShu sa.ngatam | ##\EN{MSS@0485@2}##viparItamanAryeShu yathechChasi tathA kuru || 0485|| ##\EN{MSS@0486@1}##aNubhyashcha mahadbhyashcha shAstrebhyaH kushalo naraH | ##\EN{MSS@0486@2}##sarvatH sAramAdadyAt puShpebhya iva ShaTpadaH || 0486|| ##\EN{MSS@0487@1}##aNumAtra.n yathA shalya.n sharIre duHkhadAyakam | ##\EN{MSS@0487@2}##tathAtisU . . sa.nyuktaM manaH sa.nsAradAyakam || 0487|| ##\EN{MSS@0488@1}##aNurapi nanu naiva kroDabhUShAsya kAchit paribhajasi yadetattadvibhUtistathaiva | ##\EN{MSS@0488@2}##iha sarasi manoj~ne sa.ntataM pAtumambhaH shramaparibhavamagnAH ke na magnAH karIndrAH || 0488|| ##\EN{MSS@0489@1}##aNurapi maNiH prANatrANakShamo viShabhakShiNA.n shishurapi ruShA si.nhIsUnuH samAhvayate gajAn | ##\EN{MSS@0489@2}##tanurapi taruskandhodbhUto dahatyanalo vanaM prakR^itimahatA.n jAtya.n tejo na mUrtimapekShate || 0489|| ##\EN{MSS@0490@1}##aNurapyasatA.n sa~NgaH sadguNa.n hanti vistR^itam | ##\EN{MSS@0490@2}##guNarupAntara.n yAti takrayogAdyathA payaH || 0490|| ##\EN{MSS@0491@1}##aNurapyupahanti vigrahaH prabhumantaH prakR^itiprakopajaH | ##\EN{MSS@0491@2}##akhila.n hi hinasti bhUdhara.n tarushAkhAntanigharShajo.analaH || 0491|| ##\EN{MSS@0492@1}##aNoraNIyAn mahato mahIyAn AtmAsya jantornihito guhAyAm | ##\EN{MSS@0492@2}##tamakratuH pashyati vItashoko dhAtuprasAdAnmahimAnamAtmanaH || 0492|| ##\EN{MSS@0493@1}##aNoraNIyAn mahato mahIyAn madhyo nitambashcha mama priyAyAH | ##\EN{MSS@0493@2}##yaj~nopavItaM paramaM pavitra.n ki.nchA~NgarAgAruNitaM priyAyAH || 0493|| ##\EN{MSS@0494@1}##aNoraNIyAn mahato mahIyAn yoge viyoge divaso.a~NganAyAH | ##\EN{MSS@0494@2}##yaj~nopavItaM paramaM pavitra.n spR^iShTvA sakhe satyamidaM bravImi || 0494|| ##\EN{MSS@0495@1}##aNDa.n kaNDUyamAnena yat sukha.n tava bhUpate | ##\EN{MSS@0495@2}##khurjanAnantara.n duHkhaM bhUyAttu tava vairiNAm || 0495|| ##\EN{MSS@0496@1}##aNDajAH puNDarIkeShu samudreShu janArdanAH | ##\EN{MSS@0496@2}##nIlakaNThAshcha shaileShu nivasantu na tena te || 0496|| ##\EN{MSS@0497@1}##aNDAbhyA.n lomashAbhyA.n tu jAtANDo na hitaH smR^itaH | ##\EN{MSS@0497@2}##bharamAbhAvaktrapuchCha.n cha kR^iShNanIlaM parityajet | ##\EN{MSS@0497@3}##nindyaH kevalakR^iShNastu sarvashvetastu pUjitaH || 0497|| ##\EN{MSS@0498@1}##aNvapi guNAya mahatAM mahadapi doShAya doShiNA.n sukR^itam | ##\EN{MSS@0498@2}##tR^iNamapi dugdhAya gavA.n dugdhamapi viShAya sarpANAm || 0498|| ##\EN{MSS@0499@1}##ataH kavirnAmasu yAvadarthaH syAdapramatto vyavasAyabuddhiH | ##\EN{MSS@0499@2}##siddhe.anyathA.arthe na yateta bhUyaH parishrama.n tatra samIkShamANaH || 0499|| ##\EN{MSS@0500@1}##ataH paraM pravakShyAmi khaDgalakShaNamuttamam | ##\EN{MSS@0500@2}##pradhAnadehasaMbhUtairdaityAsthibhirari.ndam || 0500|| ##\EN{MSS@0501@1}##ataH paraM pravakShyAmi sharANA.n lakShaNA.n shubham | ##\EN{MSS@0501@2}##sthUla.n na chAtisUkShma.n cha na pakva.n na kubhUmijam | ##\EN{MSS@0501@3}##hInagranthividIrNa.n cha varjayedIdR^isha.n sharam || 0501|| ##\EN{MSS@0502@1}##ataH paramagamyo.ayaM panthA vishramyatAmiti | ##\EN{MSS@0502@2}##pratyakShiyugala.n tasyAH karNau vaktumivAgatau || 0502|| ##\EN{MSS@0503@1}##ataH prashaste nakShatre shubhe vAre shuchiShmatA | ##\EN{MSS@0503@2}##auShadha.n vidhivadgrAhya.n smR^itvA devI.n cha suprabhAm || 0503|| ##\EN{MSS@0503@3}##mantraH \-\- o.n suprabhAyai namaH || 0503|| ##\EN{MSS@0504@1}##ataH sa.ndehadolAyA.n ropaNIya.n na mAnasam | ##\EN{MSS@0504@2}##granthe.asmi.nshchApachaturairchIrachintAmaNau kvachit || 0504|| ##\EN{MSS@0505@1}##ataH samIkShya kartavya.n visheShAt sa.ngata.n rahaH | ##\EN{MSS@0505@2}##aj~nAtahR^idayeShveva.n vairIbhavati sauhR^idam || 0505|| ##\EN{MSS@0506@1}##ataH susthitachittena prasthAtavya.n shubhe dine | ##\EN{MSS@0506@2}##smR^itvA kShema.nkarI.n devIM pashyatA shakunA~nshubhAn || 0506|| ##\EN{MSS@0507@1}##ata AhartumichChAmi pArvatImAtmajanmane | ##\EN{MSS@0507@2}##utpattaye havirbho.nkturyajamAna ivAraNim || 0507|| ##\EN{MSS@0508@1}##ata eva hi nechChanti sAdhavaH satsamAgamam | ##\EN{MSS@0508@2}##yadviyogAsilUnasya manaso nAsti bheShajam || 0508|| ##\EN{MSS@0509@1}##ataTasthasvAduphala\- grahaNavyavasAyanishchayo yeShAm | ##\EN{MSS@0509@2}##te shokaklesharujA.n kevalamupayAnti pAtratAM mandAH || 0509|| ##\EN{MSS@0510@1}##atattvaj~no.asi bAlashcha dustoSho.apUraNo.analaH | ##\EN{MSS@0510@2}##naiva tva.n vettha sulabha.n naiva tva.n vettha durlabham || 0510|| ##\EN{MSS@0511@1}##atathyAnyapi tathyAni darshayanti hi peshalAH | ##\EN{MSS@0511@2}##same nimnonnatAnIva chitrakarmavido janAH || 0511|| ##\EN{MSS@0512@1}##atathyAstathyasa.nkAshAstathyAshchAtathyadarshanAH | ##\EN{MSS@0512@2}##dR^ishyante vividhA bhAvAstasmAdyuktaM parIkShaNam || 0512|| ##\EN{MSS@0513@1}##atathyenochyamAnasya kaH kopo yanna tattathA | ##\EN{MSS@0513@2}##tathyenApi hi kaH kopo yadanukte.api mattathA || 0513|| ##\EN{MSS@0514@1}##atanujvarapIDitAsi bAle tava saukhyAya mato mamopavAsaH | ##\EN{MSS@0514@2}##rasamarpaya vaidyanAtha nAhaM bhavadAveditala~Nghane samarthA || 0514|| ##\EN{MSS@0515@1}##atanunA navamambudamAmbuda.n sutanurastramudastamavekShya sA | ##\EN{MSS@0515@2}##uchitamAyataniHshvasitachChalAchChvasanashastramamu~nchadamuM prati || 0515|| ##\EN{MSS@0516@1}##atantrI vAgvINA stanayugalamagrIvakalasA\- vanabja.n dR^i~NnIlotpaladalamapatrorukadalI | ##\EN{MSS@0516@2}##akANDA dorvallI vadanamalakala~NkaH shashadharastadasyAstAruNyaM bhuvanaviparIta.n ghaTayati || 0516|| ##\EN{MSS@0517@1}##atandrachandrAbharaNA samuddIpitamanmathA | ##\EN{MSS@0517@2}##tArakAtaralA shyAmA sAnanda.n na karoti kam || 0517|| ##\EN{MSS@0518@1}##atandritachamUpatiprahitahastamasvIkR^ita\- praNItamaNipAduka.n kimiti vismitAntaHpuram | ##\EN{MSS@0518@2}##avAhanapariShkriyaM patagarAjamArohataH karipravarabR^i.nhite bhagavatastvarAyai namaH || 0518|| ##\EN{MSS@0519@1}##atasIkusumopameyakAntiryamunAlakukadambamUlavartI | ##\EN{MSS@0519@2}##navagopavadhUvinodashAlI vanamAlI vitanotu ma~NgalAni || 0519|| ##\EN{MSS@0520@1}##atasIpuShpasa.nkAsha.n kha.n vIkShya jaladAgame | ##\EN{MSS@0520@2}##ye viyoge.api jIvanti na teShA.n vidyate bhayam || 0520|| ##\EN{MSS@0521@1}##ataskarakaragrAhyam arAjAj~nAvasha.nvadam | ##\EN{MSS@0521@2}##adAyAdavibhAgArha.n dhanamArjayatasthiram || 0521|| ##\EN{MSS@0522@1}##atastu viparItasya nR^ipaterajitAtmanaH | ##\EN{MSS@0522@2}##sa.nkShipyate yasho loke ghR^itabindurivAmbhasi || 0522|| ##\EN{MSS@0523@1}##atastvaShTA~NgayA buddhyA nR^ipatirnItishAstravit | ##\EN{MSS@0523@2}##samarthaH pR^ithivI.n kR^itsnAm api jetu.n vichakShaNaH || 0523|| ##\EN{MSS@0524@1}##atADayat pallavapANinaikAM puShpochchaye rAjavadhUmashokaH | ##\EN{MSS@0524@2}##tachChedahetoralipa~Nki bha~NgyA vyAkR^iShyate vAsilatA smareNa || 0524|| ##\EN{MSS@0525@1}##atikaluShamAshunashvaram ApAtasphuraNamanabhilAShakaram | ##\EN{MSS@0525@2}##api hR^iShyanti janAH katham avalambya j~nAnakhadyotam || 0525|| ##\EN{MSS@0526@1}##atikupitamanaske kopaniShpattihetu.n vidadhati sati shatrau vikriyA.n chitrarUpAm | ##\EN{MSS@0526@2}##vadati vachanamuchchairduHshrava.n karkashAdi kaluShavikalatA yA tA.n kShamA.n varNayanti || 0526|| ##\EN{MSS@0527@1}##atikupitA api sujanA yogena mR^idUbhavanti na tu nIchAH | ##\EN{MSS@0527@2}##hemnaH kaThinasyApi dravaNopAyo.asti na tR^iNAnAm || 0527|| ##\EN{MSS@0528@1}##atikR^iShNeShvatigaureShvatipIneShvatikR^isheShu manujeShu | ##\EN{MSS@0528@2}##atidIrgheShvatilaghuShu prAyeNa na vidyate.apatyam || 0528|| ##\EN{MSS@0529@1}##atikramyApA~Nga.n shravaNapathaparyantagamana\- prayAsenevAkShNostaralataratAra.n gamitayoH | ##\EN{MSS@0529@2}##idAnI.n rAdhAyAH priyatamasamAyAtasamaye papAtasve dAmbuprasara iva harShAshrunikaraH || 0529|| ##\EN{MSS@0530@1}##atikrAnta.n tu yaH kAryaM pashchAchchintayate naraH | ##\EN{MSS@0530@2}##tachchAsya na bhavet kArya.n chintayA tu vinashyati || 0530|| ##\EN{MSS@0531@1}##atikrAntaH kAlaH sucharitashatAmodasubhago gatAH shuklA dharmA navanalinasUtrA.nshutanutAm | ##\EN{MSS@0531@2}##parimlAnaH prAyo budhajanakathAsAranipuNo nirAnanda.n jAta.n jagadidamatItotsavamiva || 0531|| ##\EN{MSS@0532@1}##atikrAntaH kAlo laTabhalalanAbhogasubhago bhramantaH shrAntAH smaH suchiramiha sa.n sArasaraNau | ##\EN{MSS@0532@2}##idAnI.n svaH sindhostaTabhuvi samAkrandanagiraH sutAraiH phUtkAraiH shiva shiva shiveti pratanumaH || 0532|| ##\EN{MSS@0533@1}##atikrAntamatikrAntam anAgatamanAgatam | ##\EN{MSS@0533@2}##vartamAnasukhabhrAntirnavA bhogidaridrayoH || 0533|| ##\EN{MSS@0534@1}##atikleshena yad dravyam atilobhena yatsukham | ##\EN{MSS@0534@2}##parapIDA cha yA vR^ittirnaiva sAdhuShu vidyate || 0534|| ##\EN{MSS@0535@1}##atikleshena ye.arthAH syurdharmasyAtikrameNa cha | ##\EN{MSS@0535@2}##arervA praNipAtena mA sma teShu manaH kR^ithAH || 0535|| ##\EN{MSS@0536@1}##atikleshe manaHsthairya.n krameNa sahana.n tathA | ##\EN{MSS@0536@2}##jayalAbhAya hetU dvau sainyAnAmadhikau viduH || 0536|| ##\EN{MSS@0537@1}##atigambhIramanAvilam akShobhyamadR^iShTapAramavila~Nghyam | ##\EN{MSS@0537@2}##aviralatara~Ngasa.nkulam ekShiShi vij~nAnasAgaraM mahatAm || 0537|| ##\EN{MSS@0538@1}##atigambhIre bhUpe kUpa iva janasya duHkhatArasya | ##\EN{MSS@0538@2}##dadhati samIhitasiddhi.n guNavantaH pArthivA ghaTakAH || 0538|| ##\EN{MSS@0539@1}##atichapalakalatraM prAtiveshmAtichaura\- stanayagatimA.ndha.n (?) bAlaraNDA tanUjA | ##\EN{MSS@0539@2}##atishaThamatha maitrI (?) vashyatA sarvajanto ripubhayatanurogau chAShTaduHkha.n narANAm || 0539|| ##\EN{MSS@0540@1}##atichAruchandrarochiH kurvan kusumeShukeliketanatAm | ##\EN{MSS@0540@2}##surabhiH kadAnuyAsyati samukularuchirastanIhAraH || 0540|| ##\EN{MSS@0541@1}##atichirAdanuSha~NgavataH kaNA\- navanijAn yadi hema jihAsasi | ##\EN{MSS@0541@2}##paTupuTajvalanajvaravedanA tava bhavatyapayAti cha gauravam || 0541|| ##\EN{MSS@0542@1}##atijIrNamapakva.n cha j~nAtidhR^iShTa.n tathaiva cha | ##\EN{MSS@0542@2}##dagdha.n Chidra.n na kartavyaM bAhyAbhyantarahastakam || 0542|| ##\EN{MSS@0543@1}##atijIvati vittena sukha.n jIvati vidyayA | ##\EN{MSS@0543@2}##ki.nchijjIvati shilpena R^ite karma na jIvati || 0543|| ##\EN{MSS@0544@1}##atitAmaso.ajagandhiH kAkaravo hrasvakUrchakaH pApaH | ##\EN{MSS@0544@2}##bhIruH kudhIH pishAcho rAsabhali~Ngastu vij~neyaH || 0544|| ##\EN{MSS@0545@1}##atitR^iShNA na kartavyA tR^iShNA.n naiva parityajet | ##\EN{MSS@0545@2}##atitR^iShNAbhibhUtasya shikhA bhavati mastake | ##\EN{MSS@0546@1}##atitejasvyapi rAjA pAnAsakto na sAdhayatyarthAn | ##\EN{MSS@0546@2}##tR^iNamapi dagdhu.n shakto na vADavAgniH pibannanisham || 0546|| ##\EN{MSS@0547@1}##atithi.n nAma kAkutsthAt putraM prApa kumudvatI | ##\EN{MSS@0547@2}##pashchimAdyAminIyAmAt prasAdamiva chetanA || 0547|| ##\EN{MSS@0548@1}##. . . . . . ##\EN{MSS@0548@2}##atithiH kila pUjArhaH prAkR^ito.api vijAnatA || 0548|| ##\EN{MSS@0549@1}##atithiH dvAri tiShTheta Apo gR^ihNAti yo naraH | ##\EN{MSS@0549@2}##Aposhana.n surApAnam anna.n gomA.nsabhakShaNam || 0549|| ##\EN{MSS@0550@1}##atithiH pUjito yasya gR^ihasthasya tu gachChati | ##\EN{MSS@0550@2}##nAnyastasmAt paro dharma iti prAhurmanIShiNaH || 0550|| ##\EN{MSS@0551@1}##atithiH pUjito yasya dhyAyate manasA shabham | ##\EN{MSS@0551@2}##na tat kratushatenApi tulyamAhurmanIShiNaH || 0551|| ##\EN{MSS@0552@1}##atithitvena varNAnA.n deya.n shakyAnupUrvashaH | ##\EN{MSS@0552@2}##apraNodyo.atithiH sAyam api vAgbhUtR^iNodakaiH || 0552|| ##\EN{MSS@0553@1}##atithirbAlakaH patnI jananI janakastathA | ##\EN{MSS@0553@2}##pa~nchaite gR^ihiNaH poShyA itare cha svashaktitaH || 0553|| ##\EN{MSS@0554@1}##atithirbAlakashchaiva rAjA bhAryA tathaiva cha | ##\EN{MSS@0554@2}##asti nAsti na jAnanti dehi dehi punaH punaH || 0554|| ##\EN{MSS@0555@1}##atithirbAlakashchaIva strIjano nR^ipatistathA | ##\EN{MSS@0555@2}##ete vitta.n na jAnanti jAmAtA chaiva pa~nchamaH || 0555|| ##\EN{MSS@0556@1}##atithiryasya bhagnAsho gR^ihAtpratinivartate | ##\EN{MSS@0556@2}##sa dattvA duShkR^ita.n tasmai puNyamAdAya gachChati || 0556|| ##\EN{MSS@0557@1}##atithishchApavAdI cha dvAvetau mama bAndhavau | ##\EN{MSS@0557@2}##apavAdI haret pApam atithiH svargasa.nkramaH || 0557|| ##\EN{MSS@0558@1}##atithInA.n cha sarveShAM preShyANA.n svajanasya cha | ##\EN{MSS@0558@2}##sAmAnyaM bhojana.n sadbhirgR^ihasthasya prashasyate || 0558|| ##\EN{MSS@0559@1}##atithInA.n na satkAro na cha sajjanasa.ngamaH | ##\EN{MSS@0559@2}##na yatra svAtmavarNAsthA sA gR^ihAshramava~nchanA || 0559|| ##\EN{MSS@0560@1}##atidarpe hatA la~NkA atimAne cha kauravAH | ##\EN{MSS@0560@2}##atidAne balirbaddhaH sarvamatyantagarhitam || 0560|| ##\EN{MSS@0561@1}##atidAkShiNyayuktAnA.n sha~NkitAnAM pade pade | ##\EN{MSS@0561@2}##parApavAdibhIrUNA.n na bhavanti vibhUtayaH || 0561|| ##\EN{MSS@0562@1}##atidAnAddhataH karNastvatilobhAt suyodhanaH | ##\EN{MSS@0562@2}##atikAmAddashagrIvastvati sarvatra varjayet || 0562|| ##\EN{MSS@0563@1}##atidAnAdbalirbaddho naShTo mAnAt suyodhanaH | ##\EN{MSS@0563@2}##vinaShTo rAvaNo lau lyAd ati sarvatra varjayet || 0563|| ##\EN{MSS@0564@1}##atidAnAdbalirbaddho hyatimAnAt suyodhanaH | ##\EN{MSS@0564@2}##atikAmAddashagrIvo hyati sarvatra garhitaH || 0564|| ##\EN{MSS@0565@1}##atidAne balirbaddho atimAne cha kauravAH | ##\EN{MSS@0565@2}##atirUpe hR^itA sItA sarvamatyantagarhitam || 0565|| ##\EN{MSS@0566@1}##atidIrghajIvidoShAd vyAsena yasho.apahArita.n hanta | ##\EN{MSS@0566@2}##kairnochyeta guNADhyaH sa eva janmAntarApannaH || 0566|| ##\EN{MSS@0567@1}##atidUrapathashrAntAshChAyA.n yAnti cha shItalAm | ##\EN{MSS@0567@2}##shitalAshcha punaryAnti kA kasya paridevanA || 0567|| ##\EN{MSS@0568@1}##ati dharmAd balaM manye balAd dharmaH pravartate | ##\EN{MSS@0568@2}##bale pratiShThito dharmo dharNyAmiva ja~Ngamam || 0568|| ##\EN{MSS@0569@1}##atinIchAni vAkyAni dR^iShTimAtrAtinindakaH | ##\EN{MSS@0569@2}##kShudrasa.nvAdabhAShI yo hyeva.n duShTaH shaTho janaH || 0569|| ##\EN{MSS@0570@1}##atipakvakapitthena liptapAtre suyAmitam | ##\EN{MSS@0570@2}##dugdhamastuvihIna.n syAchchandrabimbopama.n dadhi || 0570|| ##\EN{MSS@0571@1}##atipaTalairanuyAtA.n sahR^idayahR^idayajvara.n vilumpantIm | ##\EN{MSS@0571@2}##mR^igamadaparimalalaharI.n samIra pAmarapure kirasi || 0571|| ##\EN{MSS@0572@1}##atiparamAdbhutaveShA kApyeShA jayati sR^iShTirAtmabhuvaH | ##\EN{MSS@0572@2}##tat ki.n na vA~nChita.n syAd asyA yadi vidhuravIkShaNaH pAtA || 0572|| ##\EN{MSS@0573@1}##atiparigR^ihItamaunA varjitamAlyAnulepanasnAnA | ##\EN{MSS@0573@2}##dUrotsAritalajjA nirgranthagrantharachaneva || 0573|| ##\EN{MSS@0574@1}##atiparichayAdavaj~nA bhavati vishiShTe.api vastuni prAyaH | ##\EN{MSS@0574@2}##lokaH prayAgavAsI kUpe snAna.n samAcharati || 0574|| ##\EN{MSS@0575@1}##atiparichayAdavaj~nA sa.ntatagamanAdanAdaro bhavati | ##\EN{MSS@0575@2}##malaye bhillapurandhrI chandanatarumindhana.n kurute || 0575|| ##\EN{MSS@0576@1}##atiparichayAdavaj~netyetad vAkyaM mR^iShaiva tadbhAti | ##\EN{MSS@0576@2}##atiparichite.apyanAdau sa.nsAre.asmin na jAyate.avaj~nA || 0576|| ##\EN{MSS@0577@1}##atipAtitakAlasAdhanA svasharIrendriyavargatApanI | ##\EN{MSS@0577@2}##janavanna bhavantamakShamA nayasiddherapanetumarhati || 0577|| ##\EN{MSS@0578@1}##atipItA.n tamorAjI.n tanIyAn soDhumakShamaH | ##\EN{MSS@0578@2}##vamatIva shanaireSha pradIpaH kajjalachChalAt || 0578|| ##\EN{MSS@0579@1}##atipUjitatAreya.n dR^iShTiH shrutila~NghanakShamA sutanu | ##\EN{MSS@0579@2}##jinasiddhAntasthitiriva savAsanA ka.n na mohayati || 0579|| ##\EN{MSS@0580@1}##atipelavamatiparimita\- varNa.n laghutaramudAharati shaThaH | ##\EN{MSS@0580@2}##paramArthataH sa hR^idaya.n vahati punaH kAlakUTaghaTitamiva || 0580|| ##\EN{MSS@0581@1}##atiprachaNDAM bahupAkapAkinI.n vivAdashIlA.n svayameva taskarIm | ##\EN{MSS@0581@2}##akroshabIjAM paraveshmagAminI.n tyajeta bhAryA.n dashaputrasUrapi || 0581|| ##\EN{MSS@0582@1}##atiprachaNDA bahuduHkhabhAginI vivAdashIlA paragehagAminI | ##\EN{MSS@0582@2}##bhartuH svaya.n nindati yA cha taskarI tyajet svabhAryA.n dashaputraputriNIm || 0582|| ##\EN{MSS@0583@1}##atiprauDhA rAtrirbahalashikhadIpaH prabhavati priyaH premArabdhasmaravidhirasaj~naH paramasau | ##\EN{MSS@0583@2}##sakhi svaira.n svaira.n suratamakarodvrIDitavapuryataH parya~Nko.aya.n ripuriva kaDatkAramukharaH || 0583|| ##\EN{MSS@0584@1}##atibalinAmapi malinA\- shayena balikarNaputrANAm | ##\EN{MSS@0584@2}##vishvAsopanatAnA.n vAsoputreNa jIvita.n jahre || 0584|| ##\EN{MSS@0585@1}##atibahutaralajjAshR^i~NkhalAbaddhapAdo madananR^ipativAho yauvanonmattahastI | ##\EN{MSS@0585@2}##prakaTitakuchakumbho lomarAjIkareNa pibati sarasi nAbhImaNDalAkhye payA.nsi || 0585|| ##\EN{MSS@0586@1}##atibhIrumatiklIba.n dIrghasUtraM pramAdinam | ##\EN{MSS@0586@2}##vyasanAd viShayAkrAnta.n na bhajanti nR^ipaM prajAH || 0586|| ##\EN{MSS@0587@1}##atimandachandanamahIdharavAta.n stabakAbhirAmalatikAtarujAtam | ##\EN{MSS@0587@2}##api tApasAnupavanaM madanArtAn madama~njugu~njadalipu~njamakArShIt || 0587|| ##\EN{MSS@0588@1}##atimaline kartavye bhavati khalAnAmatIva nipuNA dhIH | ##\EN{MSS@0588@2}##timire hi kaushikAnA.n rUpaM pratipadyate dR^iShTiH || 0588|| ##\EN{MSS@0589@1}##atimAtrabhAsuratvaM puShyati bhAnuH parigrahAdahnaH | ##\EN{MSS@0589@2}##adhigachChati mahimAna.n chandro.api nishAparigR^ihItaH || 0589|| ##\EN{MSS@0590@1}##atimAnaH shriya.n hanti puruShasyAlpamedhasaH | ##\EN{MSS@0590@2}##garbheNa duShyate kanyA gR^ihavAsena cha dvijaH || 0590|| ##\EN{MSS@0591@1}##atimAninamagrAhyam AtmasaMbhAvita.n naram | ##\EN{MSS@0591@2}##krodhana.n vyasane hanti svajano.api narAdhipam || 0591|| ##\EN{MSS@0592@1}##atimR^idu navanItAchchandrakAchchAtiramyaM bahulalitasudhAyAH svAdataH sadrasADhyam | ##\EN{MSS@0592@2}##sakalalalitabhogAgArabhAgyaikayogyaM parilasati haviShya.n kasya gallachChalena || 0592|| ##\EN{MSS@0593@1}##atiyatnagR^ihIto.api khalaH khalakhalAyate | ##\EN{MSS@0593@2}##shirasA dhAryamANo.api toyasyArdhaghaTo yathA || 0593|| ##\EN{MSS@0594@1}##atiramaNIye kAvye pishuno.anveShayati dUshaNAnyeva | ##\EN{MSS@0594@2}##atiramaNIye vapuShi vraNameva hi makShikAnikaraH || 0594|| ##\EN{MSS@0595@1}##atirAgAd dashagrIvo hyatilobhAt suyodhanaH | ##\EN{MSS@0595@2}##atidAnAd dhataH karNo hyatiH sarvatra garhitaH || 0595|| ##\EN{MSS@0596@1}##atirichyate sujanmA kashchijjanakAnnijena charitena | ##\EN{MSS@0596@2}##kumbhaH parimitamambhaH pibati papau kumbhasaMbhavo.ambhodhim || 0596|| ##\EN{MSS@0597@1}##atiruchira~NgajakR^ittyA kShobhitadakShaM bhavantameva bhaje | ##\EN{MSS@0597@2}##yasmin prasAdasumukhe sadyo vAmApi bhavati mama tuShTyai || 0597|| ##\EN{MSS@0598@1}##atirupavatI sItA atigarvI cha rAvaNaH | ##\EN{MSS@0598@2}##atIva balavAn rAmo la~NkAyena kShaya.n gatA || 0598|| ##\EN{MSS@0599@1}##atirUpAd dhR^itA sItA atigarveNa rAvaNaH | ##\EN{MSS@0599@2}##atidAnAd balirbaddho hyati sarvatra garhitam || 0599|| ##\EN{MSS@0600@1}##atirUpeNa vai sItA atigarveNa rAvanaH | ##\EN{MSS@0600@2}##atidAnaM balirdattvA ati sarvatra varjayet || 0600|| ##\EN{MSS@0601@1}##atilobho na kartavyaH kartavyastu pramANataH | ##\EN{MSS@0601@2}##atilobhajadoSheNa jambuko nidhana.n gataH || 0601|| ##\EN{MSS@0602@1}##atilobho na kartavyo lobha.n naiva parityajet | ##\EN{MSS@0602@2}##atilobhAbhibhUtasya chakraM bhramati mastake || 0602|| ##\EN{MSS@0603@1}##atilohitakaracharaNaM ma~njulagorochanAtilakam | ##\EN{MSS@0603@2}##haThaparivartitashakaTaM muraripumuttAnashAyina.n vande || 0603|| ##\EN{MSS@0604@1}##atilaulyaprasaktAnA.n vipattinairva dUrataH | ##\EN{MSS@0604@2}##jIva.n nashyati lobhena mInasyAmiShadarshane || 0604|| ##\EN{MSS@0605@1}##ativAdA.nstitikSheta nAbhimanyetkatha.nchana | ##\EN{MSS@0605@2}##krodhyamAnaH priyaM brUyAd AkruShTaH kushala.n vadet || 0605|| ##\EN{MSS@0606@1}##ativAdA.nstitikSheta nAvamanyeta ka.nchana | ##\EN{MSS@0606@2}##na chema.n dehamAshritya vaira.n kurvIta kenachit || 0606|| ##\EN{MSS@0607@1}##ativAdo.atimAnashcha tathAtyAgo narAdhipa | ##\EN{MSS@0607@2}##krodhashchAtivivitsA cha mitradrohashcha tAnI ShaT || 0607|| ##\EN{MSS@0608@1}##eta evAsayastIkShNAH kR^intantyAyU.nShi dehinAm | ##\EN{MSS@0608@2}##etAni mAnavAn ghnanti na mR^ityurbhadramastu te || 0608|| ##\EN{MSS@0609@1}##ativAhitamatigahana.n vinApavAdena yauvana.n yena | ##\EN{MSS@0609@2}##doShanidhAne janmani ki.n na prAptaM phala.n tena || 0609|| ##\EN{MSS@0610@1}##ativitatagaganasaraNi\- prasaraNaparimuktavishramAnandaH | ##\EN{MSS@0610@2}##marudullAsitasaurabha\- kamalAkarahAsakR^idravirjayati || 0610|| ##\EN{MSS@0611@1}##ativipula.n kuchayugala.n rahasi karairAmR^ishan muhurlakShmyAH | ##\EN{MSS@0611@2}##tadapahR^ita.n nijahR^idaya.n jayati hararmR^igayamANa iva || 0611|| ##\EN{MSS@0612@1}##ativishadAnantapada\- pravR^ittadR^iShTirna madhuravIkShaNataH | ##\EN{MSS@0612@2}##tR^ipyatya~nchitakAmaH prAtastanakamalamukulavIkShaNataH || 0612|| ##\EN{MSS@0613@1}##ativR^iShTiranAvR^iShTiH shalabhAH mUShaKAH shukAH | ##\EN{MSS@0613@2}##asatkarashcha daNDashcha parachakrANi taskarAH || 0613|| ##\EN{MSS@0614@1}##rAjAnIkapriyotsargo marakavyAdhipIDanam | ##\EN{MSS@0614@2}##pashUnAM maraNa.n rogo rAShTravyasanamuchyate || 0614|| ##\EN{MSS@0615@1}##ativyayo.anapekShA cha tathArjanamadharmataH | ##\EN{MSS@0615@2}##moShaNa.n dUrasa.nsthAnA.n koShavyasanamuchyate || 0615|| ##\EN{MSS@0616@1}##atishayitakadambo.ayaM modakadambAnilo vahati | ##\EN{MSS@0616@2}##viyadambudameduritaM me duritaM pashya nAgato dayitaH || 0616|| ##\EN{MSS@0617@1}##atisharavyayatA madanena tA.n nikhilapuShpamayasvasharavyayAt | ##\EN{MSS@0617@2}##sphuTamakAri phalAnyapi mu~nchatA tadurasi stanatAlayugArpaNam || 0617|| ##\EN{MSS@0618@1}##atishauchamashaucha.n vA atinindA atistutiH | ##\EN{MSS@0618@2}##atyAchAramanAchAra.n ShaDvidhaM mUrkhalakShaNam || 0618|| ##\EN{MSS@0619@1}##atishlathAlambipayodhareya.n shubhrIbhavatkAshavikAsikeshA | ##\EN{MSS@0619@2}##atItalAvaNyajalapravAhA prAvR^iT jarAM prApa sharachChalena || 0619|| ##\EN{MSS@0620@1}##atisa.nchayalubdhAnA.n vittamanyasya kAraNam | ##\EN{MSS@0620@2}##anyaiH sa.nchIyate yatnAd anyaishcha madhu pIyate || 0620|| ##\EN{MSS@0621@1}##atisampadamApannairbhetavyaM patanAdbhUyaH | ##\EN{MSS@0621@2}##atyuchchashikharA meroH shakravajreNa pAtitAH || 0621|| ##\EN{MSS@0622@1}##atisajjanadurgatiH khalapa~NktisamunnatiH | ##\EN{MSS@0622@2}##yuvatistanavichyutiriti ki.n vidhinirmitiH || 0622|| ##\EN{MSS@0623@1}##atisatkR^itA api shaThAH sahabhuvamujjhanti jAtu na prakR^itim | ##\EN{MSS@0623@2}##shirasA maheshvareNA\- .api nanu dhR^ito vakra eva shashI || 0623|| ##\EN{MSS@0624@1}##atisAhasamatiduShkaram atyAshcharya.n cha dAnamarthAnAm | ##\EN{MSS@0624@2}##yo.api dadAti sharIra.n na dadAti sa vittaleshamapi || 0624|| ##\EN{MSS@0625@1}##atisAhasika.n shUrA mantriNasta.n nirUpakam | ##\EN{MSS@0625@2}##vinIta.n guravo jaj~nurdhUrtamantaHpurA~NganAH || 0625|| ##\EN{MSS@0626@1}##atiharitapatraparikara\- sampannaspandanaikaviTapasya | ##\EN{MSS@0626@2}##ghanavAsanairmayUkhaiH kusumbhakusumAyate taraNiH || 0626|| ##\EN{MSS@0627@1}##atItalAbhasya surakShaNArthaM bhaviShyalAbhasya cha sa.ngamArtham | ##\EN{MSS@0627@2}##Apatprapannasya cha mokShaNArtha.n yanmantryate.asau paramo hi mantraH || 0627|| ##\EN{MSS@0628@1}##atItAnAgatAnarthAn viprakR^iShTatirohitAn | ##\EN{MSS@0628@2}##vijAnAti yadA yogI tadA sa.nviditi smR^itA || 0628|| ##\EN{MSS@0629@1}##atItAnAgatA bhAvA ye cha vartanti sAMpratam | ##\EN{MSS@0629@2}##tAn kAlanirmitAn buddhvA na sa.nj~nA.n hAtumarhasi || 0629|| ##\EN{MSS@0630@1}##atItA shItArtiH prasarati shanairuShmakaNikA dinAni sphAyante ravirapi rathaM mantharayati | ##\EN{MSS@0630@2}##himAnInirmuktaH sphurati nitarA.n shItakiraNaH sharANA.n vyApAraH kusumadhanuSho na vyavahitaH || 0630|| ##\EN{MSS@0631@1}##atItya bandhUnavala~Nghya mitrANyAchAryamAgachChati shiShyadoShaH | ##\EN{MSS@0631@2}##bAla.n hyapatya.n gurave pradAturnaivAparAdho.asti piturna mAtuH || 0631|| ##\EN{MSS@0632@1}##atIndriyAyAM paralokavR^ittAvihaiva tIvrAshubhapAkasha.nsI | ##\EN{MSS@0632@2}##dR^iShyeta nAsho yadi nAma nAshu na kaH kukR^ityena yateta bhUtyai || 0632|| ##\EN{MSS@0633@1}##atIva karkashAH stabdhA hi.nsrajantubhirAvR^itAH | ##\EN{MSS@0633@2}##durAsadAshcha viShamA IshvarAH parvatA iva || 0633|| ##\EN{MSS@0634@1}##atIva khalu te kAntA vasudhA vasudhAdhipa | ##\EN{MSS@0634@2}##gatAsurapi yA.n gAtrairmA.n vihAya niShevase || 0634|| ##\EN{MSS@0635@1}##atIva balahIna.n hi la~Nghana.n naiva kArayet | ##\EN{MSS@0635@2}##ye guNA la~Nghane proktAste guNA laghubhojane || 0635|| ##\EN{MSS@0636@1}##atIva saukhyashubhadA yAmyA nishi bhavechChivA | ##\EN{MSS@0636@2}##pUrvasyA.n tatpurAdhyakSham anya.n kuryAdaharmukhe || 0636|| ##\EN{MSS@0637@1}##atulitabaladhAma.n svarNashailAbhadeha.n danujavanakR^ishAnu.n j~nAninAmagragaNyam | ##\EN{MSS@0637@2}##sakalaguNanidhAna.n vAnarANAmadhIsha.n raghupativaradUta.n vAtajAta.n namAmi || 0637|| ##\EN{MSS@0638@1}##atuShTa.n sveShu dAreShu chapala.n chapalendriyam | ##\EN{MSS@0638@2}##nayanti nikR^itipraj~naM paradArAH parAbhavam || 0638|| ##\EN{MSS@0639@1}##atuShTidAna.n kR^itapUrvanAshanam amAnana.n dushcharitAnukIrtanam | ##\EN{MSS@0639@2}##kathAprasa~Ngena cha nAmavismR^itirviraktabhAvasya janasya lakShaNam || 0639|| ##\EN{MSS@0640@1}##atuhinaruchinAsau kevala.n nodayAdriH kShaNamuparigatena kShmAbhR^itaH sarva eva | ##\EN{MSS@0640@2}##navakaranikareNa spaShTabandhUkasUna\- stabakarachitamete shekharaM bibhratIva || 0640|| ##\EN{MSS@0641@1}##atR^iNe patito vahniH svayamevopashAmyati | ##\EN{MSS@0641@2}##akShamAvAn para.n doShairAtmAna.n chaiva yojayet || 0641|| ##\EN{MSS@0642@1}##atR^iNe satR^iNA yasmin satR^iNe tR^iNavarjitA mahI yatra | ##\EN{MSS@0642@2}##tasmi~nshirA pradiShTA vaktavya.n vA dhana.n tatra || 0642|| ##\EN{MSS@0643@1}##atogarIyaH ki.n nusyAd asharma narakeShvapi | ##\EN{MSS@0643@2}##yat priyasya priya.n kartum adhamena na shakyate || 0643|| ##\EN{MSS@0644@1}##ato nijabalonmAna.n chApa.n syAchChubhakArakam | ##\EN{MSS@0644@2}##devAnAmuttama.n chApa.n tato nyUna.n cha mAnavam || 0644|| ##\EN{MSS@0645@1}##ato.arthaM paThyate shAstra.n kIrtirlokeShu jAyate | ##\EN{MSS@0645@2}##kIrtimAn pUjyate loke paratreha cha mAnavaH || 0645|| ##\EN{MSS@0646@1}##ato hAsyatara.n loke ki.nchidanyanna vidyate | ##\EN{MSS@0646@2}##yatra durjana ityAha durjanaH sajjana.n svayam || 0646|| ##\EN{MSS@0647@1}##attu.n vA~nChati shAMbhavo gaNapaterAkhu.n kShudhArttaH phaNI ta.n cha krau~ncharipoH shikhI girisutAsi.nho.api nAgAnanam | ##\EN{MSS@0647@2}##ittha.n yatra parigrahasya ghaTanA shaMbhorapi syAdgR^ihe tatrAnyasya katha.n na bhAvi jagatastasmAt svarUpa.n hi tat || 0647|| ##\EN{MSS@0648@1}##atyachCha.n sitama.nshuka.n shuchi madhu svAmodamachCha.n rajaH kArpura.n vidhR^itArdrachandanakuchadvandvAH kura~NgIdR^ishaH | ##\EN{MSS@0648@2}##dhArAveshma sapATala.n vichakilasragdAma chandratviSho dhAtaH sR^iShTiriya.n vR^ithaiva tava na grIShmo.abhaviShyadyadi || 0648|| ##\EN{MSS@0649@1}##atyadbhutamimaM manye svabhAvamamanasvinaH | ##\EN{MSS@0649@2}##yadupakriyamANo.api prIyate na vilIyate || 0649|| ##\EN{MSS@0650@1}##atyanta.n kurutA.n rasAyanavidhi.n vAkyaM priya.n jalpatu vArdheH pAramiyartu gachChatu nabho devAdrimArohatu | ##\EN{MSS@0650@2}##pAtAla.n vishatu prasarpatu disha.n deshAntaraM bhrAmyatu na prANI tadapi prahartumanasA sa.ntyajyate mR^ityunA || 0650|| ##\EN{MSS@0651@1}##atyantakaNDUtiparo narANAm virodhakArI shunakaH sadaiva | ##\EN{MSS@0651@2}##syAdUrdhvapAdaH shunakaH shayAnaH siddhipradaH kAryavidhau viduShTe || 0651|| ##\EN{MSS@0652@1}##atyantakR^iShNaH sa vinirmalastva.n sa vAmanaH sarvata unnato.asi | ##\EN{MSS@0652@2}##janArdano yat sa dayAparastva.n viShNuH katha.n vIra tavopamAnam || 0652|| ##\EN{MSS@0653@1}##atyantakopaH kaTukA cha vANI daridratA cha svajaneShu vairam | ##\EN{MSS@0653@2}##nIchaprasa~NgaH kulahInasevA chihnAni dehe narakasthitAnAm || 0653|| ##\EN{MSS@0654@1}##atyantacha~nchalasyeha pAradasya nibandhane | ##\EN{MSS@0654@2}##kAma.n vij~nAyate yuktirna strIchittasya kAchana || 0654|| ##\EN{MSS@0655@1}##atyantanirgate chaiva subaddhe naiva chAvile | ##\EN{MSS@0655@2}##prashaste vAjinA.n netre madhvAbhe kAlatArake || 0655|| ##\EN{MSS@0656@1}##atyantapariNAhitvAd atIva shlakShNatAvashAt | ##\EN{MSS@0656@2}##na kA.nchidupamA.n roDhum UrU shaknoti subhruvaH || 0656|| ##\EN{MSS@0657@1}##atyantabhImavanajIvagaNena pUrNa.n durga.n vanaM bhavabhR^itAM manasApyagamyam | ##\EN{MSS@0657@2}##chaurAkula.n vishati lobhavashena martyo no dharmakarma vidadhAti kadAchidaj~naH || 0657|| ##\EN{MSS@0658@1}##atyantamatimedhAvI trayANAmekamashnute | ##\EN{MSS@0658@2}##alpAyuSho daridro vA hyanapatyo na sa.nshayaH || 0658|| ##\EN{MSS@0659@1}##atyantamanthanakadarthanamutsahante maryAdayA niyamitAH kimu sAdhavo.api | ##\EN{MSS@0659@2}##lakShmIsudhAkarasudhAdyupanIya sheShe ratnAkaro.api garala.n kimu nojjagAra || 0659|| ##\EN{MSS@0660@1}##atyantamasadAryANAm anAlochitacheShTitam | ##\EN{MSS@0660@2}##atasteShA.n vivardhante satata.n sarvasampadaH || 0660|| ##\EN{MSS@0661@1}##atyantavimukhe daive vyarthayatne cha pauruShe | ##\EN{MSS@0661@2}##manasvino daridrasya vanAdanyat kutaH sukham || 0661|| ##\EN{MSS@0662@1}##atyantavyavadhAnalabdhajanuSho jAtyApi bhinnakramAH sA.nnidhya.n vidhinA kutUhalavatA kutrApi samprApitAH | ##\EN{MSS@0662@2}##gachChantyAmaraNa.n guNavyatikR^itA bheda.n na bhUmIruhaste kAShThAdapi niShThurA guNagaNairye naikatAM prApitAH || 0662|| ##\EN{MSS@0663@1}##atyantashItalatayA subhagasvabhAva satya.n na kashchidapi te tarurasti tulyaH | ##\EN{MSS@0663@2}##ChAyArthinAmapi punarvikaTadvijihva\- sa~Ngena chandana viShadrumanirvisheShaH || 0663|| ##\EN{MSS@0664@1}##atyantashuddhachinmAtre pariNAmashchirAya yaH | ##\EN{MSS@0664@2}##turyAtItaM pada.n tat syAt tatstho bhUyo na shochati || 0664|| ##\EN{MSS@0665@1}##atyantasukhasa.nchArA madhyAhne sparshataH sukhAH | ##\EN{MSS@0665@2}##divasAH subhagAdityAshChAyAsaliladurbhagAH || 0665|| ##\EN{MSS@0666@1}##atyantastimitA~NgAnA.n vyAyAmena sukhaiShiNAm | ##\EN{MSS@0666@2}##bhrAntij~nAnAvR^itAkShANAM prahAro.api sukhAyate || 0666|| ##\EN{MSS@0667@1}##atyantonnatapUrvaparvatamahApIThe haraspardhayA dUroda~nchitadhUmasa.nnibhatamastArAsphuli~NgAkulam | ##\EN{MSS@0667@2}##nUnaM pa~nchasharo.akarochChashimiShAt sva.n jvAlali~Nga.n yato garvAchCharvaparAn dahenmunivarAn sarvAnakharvA shubhiH || 0667|| ##\EN{MSS@0668@1}##atyapUrvasya rAgasya pUrvapakShAya pallavAH | ##\EN{MSS@0668@2}##padmAni pAdayugmasya pratyudAharaNAni cha || 0668|| ##\EN{MSS@0669@1}##atyambupAna.n kaThinAsana.n cha dhAtukShayo vegavidhAraNa.n cha | ##\EN{MSS@0669@2}##divAshayo jAgaraNa.n cha rAtrau ShaDbhirnarANA.n nivasanti rogAH || 0669|| ##\EN{MSS@0670@1}##atyambupAnAt prabhavanti rogAH alpAmbupAne cha tathaiva doShAH | ##\EN{MSS@0670@2}##tasmAnnaro vahnivivardhanAya muhurmuhurvAri pibedabhuri || 0670|| ##\EN{MSS@0671@1}##atyambupAnAd viShamAshanAchcha divAshayAjjAgaraNachcha rAtrau | ##\EN{MSS@0671@2}##samrodhanAn mUtrapurIShayoshcha ShaDbhiH prakAraiH prabhavanti rogAH || 0671|| ##\EN{MSS@0672@1}##atyambupAnAnna vipachyate.annam anambupAnAchcha sa eva doShaH | ##\EN{MSS@0672@2}##tasmAnnaro vahnivivardhanArthaM mahurmuhurvAri pibedabhUri || 0672|| ##\EN{MSS@0673@1}##atyarthavakratvamanarthaka.n yA shUnyApi sarvAnyaguNairvyanakti | ##\EN{MSS@0673@2}##aspR^ishyatAdUShitayA tayA ki.n tuchChashvapuchChachChaTayeva vAchA || 0673|| ##\EN{MSS@0674@1}##atyalpa.n jIvitaM pApAnyApAtamadhurANyalam | ##\EN{MSS@0674@2}##tadAchara chirastheyaparalokAvalokanam || 0674|| ##\EN{MSS@0675@1}##atyalpasampadaH santaH pumAniShTashcha duShkule | ##\EN{MSS@0675@2}##lakShmIranabhijAtasya vedhasaH skhalitatrayam || 0675|| ##\EN{MSS@0676@1}##atyAgraho na kartavyo haThAtkashchinna bhAShate | ##\EN{MSS@0676@2}##yathAyathondati tathA bhAro bhavati kambalaH || 0676|| ##\EN{MSS@0677@1}##atyAjilabdhavijayaprasarastvayA ki.n vij~nAyate ruchipada.n na mahImahendraH | ##\EN{MSS@0677@2}##pratyarthidAnavashatAhitacheShTayAsau jImUtavAhanadhiya.n na karoti kasya || 0677|| ##\EN{MSS@0678@1}##atyAdarAdadhyayana.n dvijAnAm arthopalabdhyA phalavadvidhAya | ##\EN{MSS@0678@2}##kratUnatuchChAnavitu.n tavaiShA mImA.nsakAdyAdhikR^itiH prasiddhA || 0678|| ##\EN{MSS@0679@1}##atyAdareNa nihitaM mayi yadbhavatyA tatpremahema kimabhUditi naiva jAne | ##\EN{MSS@0679@2}##utsR^ijya ki.n tadiha pAtakamuttarANi prANA api priyatame katame bhaveyuH || 0679|| ##\EN{MSS@0680@1}##atyAdaro dArasahodareShu na mAtR^ipitrorna cha sodareShu | ##\EN{MSS@0680@2}##mUrkhe niyogastanaye viyogaH pashyanti lokAH kalikautukAni || 0680|| ##\EN{MSS@0681@1}##atyAdaro bhaved yatra kAryakAraNavarjitaH | ##\EN{MSS@0681@2}##tatra sha~NkA prakartavyA pariNAme.asukhAvahA || 0681|| ##\EN{MSS@0682@1}##atyAyatairniyamakAribhiruddhatAnA.n divyaiH prabhAbhiranapAyamayairupAyaiH | ##\EN{MSS@0682@2}##shaurirbhujairiva chaturbhiradaH sadA yo lakShmIvilAsabhavanairbhuvanaM babhAra || 0682|| ##\EN{MSS@0683@1}##atyAyAsena nAtmAna.n kuryAdatisamuchChrayam | ##\EN{MSS@0683@2}##pAto yathA hi duHkhAya nochChrAyaH sukhakR^it tathA || 0683|| ##\EN{MSS@0684@1}##atyAryamatidAtAram atishUramativratam | ##\EN{MSS@0684@2}##praj~nAbhimAnina.n chaiva shrIrbhayAnnopasarpati || 0684|| ##\EN{MSS@0685@1}##na chAtiguNavatsveShA nAtyanta.n nirguNeShu cha | ##\EN{MSS@0685@2}##naiShA guNAnkAmayate nairguNyA.n nAnurajyate | ##\EN{MSS@0685@3}##unmattA gaurivAndhA shrIH kvachidevAvatiShThate || 0685|| ##\EN{MSS@0686@1}##atyAshIviShashastra.n hi vijitapralayAnalam | ##\EN{MSS@0686@2}##tejo la~Nghayitu.n shaktaH ko nu nAma dvijanmanAm || 0686|| ##\EN{MSS@0687@1}##atyAsannA vinAshAya dUrasthA na phalapradA | ##\EN{MSS@0687@2}##tasmAdAhR^itya dAtavyA bhUmiH pArthivasattama || 0687|| ##\EN{MSS@0688@1}##atyAsannA vinAshAya dUrasthA na phalapradAH | ##\EN{MSS@0688@2}##sevyA madhyamabhAvena rAjAvahnirguruH striyaH || 0688|| ##\EN{MSS@0689@1}##atyuktau yadi na prakupyasi mR^iShAvAda.n na chenmanyase tadbrUmo.adbhutakIrtanAya rasanA keShA.n na kaNDUyate | ##\EN{MSS@0689@2}##deva tvattaruNapratApadahanajvAlAvalIshoShitAH sarve vAridhayastato ripuvadhUnetrAmbubhiH pUritAH || 0689|| ##\EN{MSS@0690@1}##atyuchchastanashailadurgamamuro nAbhirgabhIrAntarA bhIma.n dehavana.n sphuradbhujalata.n romAlijAlAkulam | ##\EN{MSS@0690@2}##vyAdhaH pa~nchasharaH kiratyatitarA.n tIkShNAn kaTAkShAshugA.ns\- tanme brUhi manaHkura~Nga sharaNa.n ki.n sAMprata.n yAsyasi || 0690|| ##\EN{MSS@0691@1}##atyuchchAH paritaHsphuranti girayaH sphArAstathAmbhodhayastAnetAnapi bibhratI kimapi na klAntAsi tubhya.n namaH | ##\EN{MSS@0691@2}##AshcharyeNa muhurmuhuH stutimimAM prastaumi yAvadbhuvastAvadbibhrAdimA.n smR^itastava bhujo vAchastato mudritAH || 0691|| ##\EN{MSS@0692@1}##atyuchchairatinIchairashlIlamayuktamanupayukta.n cha | ##\EN{MSS@0692@2}##na vadati nR^ipatisabhAyA\- mAdaramIpsurmahAmanasAm || 0692|| ##\EN{MSS@0693@1}##atyuchChrite mantriNi pArthive cha viShTabhya pAdAvupatiShThate shrIH | ##\EN{MSS@0693@2}##sA strIsvabhAvAdasahA bharasya tayordvayorekatara.n jahAti || 0693|| ##\EN{MSS@0694@1}##atyuchChritonnatasitadhvajapa~NktichitrairnAgAshvapattirathasa.nkShubhitairbalaughaiH | ##\EN{MSS@0694@2}##uddhUtachAmaravirAjitagAtrashobhAH puNyena bhUmipatayo bhuvi sa.ncharanti || 0694|| ##\EN{MSS@0695@1}##atyujjvalairavayavairmR^idutA.n dadhAnA muktA bala.n vitarati smaradAnadakShA | ##\EN{MSS@0695@2}##snigdhAshAyA guruguNagrathitA manoj~nA phINI navInalalaneva muda.n dadAti || 0695|| ##\EN{MSS@0696@1}##atyutsArya bahirviTa~NkavaDabhIgaNDasthalashyAmikAM bhinnAbhinnagavAkShajAlaviralachChidraiH pradIpA.nshavaH | ##\EN{MSS@0696@2}##ArUDhasya bhareNa yauvanamiva dhvAntasya naktaM mukhe niryAtAH kapilAH karAlaviralashmashrUprarohA iva || 0696|| ##\EN{MSS@0697@1}##atyutsekena mahasA sAhasAdhyavasAyinAm | ##\EN{MSS@0697@2}##shrIrArohati sa.ndehaM mahatAmapi bhUbhR^itAm || 0697|| ##\EN{MSS@0698@1}##atyudAttagaNeShveShA kR^itapuNyaiH praropitA | ##\EN{MSS@0698@2}##shatashAkhI bhavatyeva yAvanmAtrApi satkriyA || 0698|| ##\EN{MSS@0699@1}##atyudgADharayasthirAkR^itighanadhvAnabhramanmandara\- kShubdhakShIradhivIchisa.nchayagataprAleyapAdopamaH | ##\EN{MSS@0699@2}##shrImatpotalake gabhIravivR^itidhvAnapratidhvAnite sAndrasvA.nshuchayashriyA valayito lokeshvaraH pAtu vaH || 0699|| ##\EN{MSS@0700@1}##atyuddhR^itA vasumatI dalito.arivargaH kroDIkR^itA balavatA balirAjalakShmIH | ##\EN{MSS@0700@2}##ekatra janmani kR^ita.n yadanena yUnA janmatraye tadakarot puruShaH purANaH || 0700|| ##\EN{MSS@0701@1}##atyunnatapadaM prAptaH pUjyAn naivAvamAnayet | ##\EN{MSS@0701@2}##nahuShaH shakratAM prAptashchyuto.agastyAvamAnanAt || 0701|| ##\EN{MSS@0702@1}##atyunnatastanamuro nayane sudIrghe vakre bhruvAvatitarA.n vachana.n tato.api | ##\EN{MSS@0702@2}##madhyo.adhika.n tanuranUnagururnitambo mandA gatiH kimapi chAdbhutayauvanAyAH || 0702|| ##\EN{MSS@0703@1}##atyunnatastanayugA taralAyatAkShI dvAri sthitA tadupayAnamahotsavAya | ##\EN{MSS@0703@2}##sA pUrNakumbhanavanIrajatoraNasrak\- saMbhArama~NgalamayatnakR^ita.n vidhatte || 0703|| ##\EN{MSS@0704@1}##atyunnatiM prApya naraH prAvAraH kITako yathA | ##\EN{MSS@0704@2}##sa vinashyatyasa.ndeham AhaivamushanA nR^ipaH || 0704|| ##\EN{MSS@0705@1}##atyunnativyasaninaH shiraso.adhunaiSha svasyaiva chAtakashishuH praNaya.n vidhattAm | ##\EN{MSS@0705@2}##asyaitadichChati yadi pratatAsu dikShu tAH svachChashItamadhurAH kva nu nAma nApaH || 0705|| ##\EN{MSS@0706@1}##atyunnato.ambubhirmeghashchAtakAn na dhinoti chet | ##\EN{MSS@0706@2}##marutA hR^itasarvasvaH sa pashchAt ki.n karishyati || 0706|| ##\EN{MSS@0707@1}##atyupachittairupAyaishchakrabhR^ideko bhujairiva chaturbhiH | ##\EN{MSS@0707@2}##nR^ipatiH shriyamapi suchira.n haririva parirabhya nirbhara.n ramate || 0707|| ##\EN{MSS@0708@1}##atyullasadbisarahasyayujA bhujena vaktreNa shAradasudhA.nshusahodareNa | ##\EN{MSS@0708@2}##pIyuShapoShasubhagena cha bhAShitena tva.n chet prasIdasi mR^igAkShi kuto nidAghaH || 0708|| ##\EN{MSS@0709@1}##atyuShNA jvariteva bhAskarakarairApItasArA mahI yakShmArtA iva pAdapAH pramuShitachChAyA davAgnyAshrayAt | ##\EN{MSS@0709@2}##vikroshantyavashAdivochChritaguhAvyAttAnanAH parvatA loko.aya.n ravipAkanaShTahR^idayaH sa.nyAti mUrChAmiva || 0709|| ##\EN{MSS@0710@1}##atyuShNAt saghR^itAdannAd achChidrAchchaiva vAsasaH | ##\EN{MSS@0710@2}##aparapreShyabhAvAchcha bhUya ichChan patatyadhaH || 0710|| ##\EN{MSS@0711@1}##atyeti rajanI yA tu sA na pratinivartate | ##\EN{MSS@0711@2}##yAtyeva yamunA pUrNA samudramudakArNavam || 0711|| ##\EN{MSS@0712@1}##atra chaitrasamaye nirantarAH proShitAhR^idayakIrNapAvakAH | ##\EN{MSS@0712@2}##vAnti kAmukamanovimohanA vyAlalolamalayAchalAnilAH || 0712|| ##\EN{MSS@0713@1}##atra manmathamivAtisundara.n dAnavArimiva divyatejasam | ##\EN{MSS@0713@2}##shailarAjamiva dhairyashAlina.n vedmi ve~NkaTapatiM mahIpatim || 0713|| ##\EN{MSS@0714@1}##atra yat patita.n varNabindumAtrAvisargakam | ##\EN{MSS@0714@2}##bhramapramAdadoShAddhi kShantavya.n tat subuddhibhiH || 0714|| ##\EN{MSS@0715@1}##atrasto nijapakShaistuNDavighAtairjanAnabhibhavantaH | ##\EN{MSS@0715@2}##kurvanti shatruvR^iddhi.n nishi virutavanto janavinAsham || 0715|| ##\EN{MSS@0716@1}##atrasthaH sakhi lakShayojanagatasyApi priyasyAgama.n vettyAkhyAti cha dhikChukAdaya ime sarve pathantaH sthitAH | ##\EN{MSS@0716@2}##matkAntasya viyogatApadahanajvAlAvalIchandanaH kAkastena guNena kA~nchanamaye vyApAritaH pa~njare || 0716|| ##\EN{MSS@0717@1}##atrakaNTha.n viluTha salile nirjalA bhUH purastAjjahyAH shoSha.n vadanavihitenAmalakyAH | ##\EN{MSS@0717@2}##phalena sthAne sthAne taditi pathikastrIjana(H) klAntagAtrIM pashyan sItA.n kimu na kR^ipayA vardhito roditashcha || 0717|| ##\EN{MSS@0718@1}##atranugodaM mR^igayAnivR^ittastara~NgavAtena vinItakhedaH | ##\EN{MSS@0718@2}##rahastvadutsa~NganiShaNNamUrdhA smarAmi vAnIragR^iheShu suptaH || 0718|| ##\EN{MSS@0719@1}##atrAntare kimapi vAgvibhavAtivR^itta\- vaichitryamullasitavibhramamAyatAkShyAH | ##\EN{MSS@0719@2}##tadbhUrisAttvikavikAramapAstadhairyam AchAryaka.n vijayi mAnmathamAvirAsIt || 0719|| ##\EN{MSS@0720@1}##atrAntare cha kulaTAkulavartmaghAta\- sa.njAtapAtaka iva sphuTalA~nChanashrIH | ##\EN{MSS@0720@2}##vR^indAvanAntaramadIpayad.nshujAlairdiksundarIvadanachandanabindurinduH || 0720|| ##\EN{MSS@0721@1}##atrApi bhArata.n shreShTha.n jambudvIpe mahAmune | ##\EN{MSS@0721@2}##yato hi karmabhUreShA ato.anyA bhogabhUmayaH || 0721|| ##\EN{MSS@0722@1}##atrAyAtaM pathika bhavatA karmaNAkAri pathya.n tathyaM brUmaH punarapi sakhe sAhasaM mA vidhAsIH | ##\EN{MSS@0722@2}##vAmAkShINA.n nayananalinaprAntanirdhUtadhairyAH svAM maryAdAmiha hi nagare yogino.api tyajanti || 0722|| ##\EN{MSS@0723@1}##atrardrachandanakuchArpitasUtrahAra\- sImantachumbisichayasphuTabAhumUlaH | ##\EN{MSS@0723@2}##dUrvAprakANDaruchirAsu gurUpabhogo gauDA~NganAsu chirameSha chakAsti veShaH || 0723|| ##\EN{MSS@0724@1}##atrAryaH kharadUShaNatrishirasA.n nAdAnubandhodyame rundhAne bhuvana.n tvayA chakitayA yoddhA niruddhaH kShaNam | ##\EN{MSS@0724@2}##sasnehAH sarasAH sahAsarabhasAH sabhrU bhramAH saspR^ihAH sotsAhAstvayi tadbale cha nidadhe dolAyamAnA dR^ishaH || 0724|| ##\EN{MSS@0725@1}##atrAvAsaparigraha.n gR^ihapaterAchakShva chaNDodyamaiH chaNDAlairupasevitAH sakhi dhanurhastaiH purastAdimAH | ##\EN{MSS@0725@2}##utkAlAkulasArameyarasanAlelihyamAnonnata\- dvArAgratvagavAsthisAsrashakalasragvallayaH pallayaH || 0725|| ##\EN{MSS@0726@1}##atrAshita.n shayitamatra nipItamatra sAya.n tayA saha mayA vidhiva~nchitena | ##\EN{MSS@0726@2}##ityAdi hanta parichintayato vanAnte rAmasya lochanapayobhirabhUt payodhiH || 0726|| ##\EN{MSS@0727@1}##atrAsIt kila nandasadma shakaTasyAtrAbhavad bha~njanaM bandhachChedakaro.apidAmabhirabhUd baddho.atra dAmodaraH | ##\EN{MSS@0727@2}##itthaM mAthuravR^iddhavaktravigalatpIyUShadhArAM pibann AnandAshrudharaH kadA madhupurI.n dhanyashchariShyAmyaham || 0727|| ##\EN{MSS@0728@1}##atrAsIt phaNipAshabandhanavidhiH shaktyA bhavad devare gADha.n vakShasi tADite hanumatA droNAdriratrAhR^itaH | ##\EN{MSS@0728@2}##divyairindrajidatra lakShmaNasharairlokAntaraM prApitaH kenApyatra mR^igAkShi rAkShasapateH kR^ittA cha kaNThTavI || 0728|| ##\EN{MSS@0729@1}##atrAsthaH pishita.n shavasya kaThinairutkR^itya kR^itsna.n nakhairnagnasnAyukarAlaghorakuharairmastiShkadigdhA~NgaliH | ##\EN{MSS@0729@2}##sa.ndashyauShThapuTena bhugnavadanaH pretashchitAgnidruta.n sUtkArairnalakAsthikoTaragataM majjAnamAkarShati || 0729|| ##\EN{MSS@0730@1}##atrAsmin sutanu latAgR^ihe.asti ramyaM mAlatyAH kusumamanuchchitaM pareNa | ##\EN{MSS@0730@2}##ityuktvA mR^idukarapallava.n gR^ihItvA mugdhAkShI rahasi ninAya ko.api dhanyaH || 0730|| ##\EN{MSS@0731@1}##atrilochanasaMbhUtajyotirudgamabhAsibhiH | ##\EN{MSS@0731@2}##sadR^ishaN shobhate.atyarthaM bhUpAla tava cheShTitam || 0731|| ##\EN{MSS@0732@1}##atraiva dAsyasi vimuktimathApi yAche mAtaH sharIrapatanaM maNikarNikAyAm | ##\EN{MSS@0732@2}##astu svakR^ityamanukampanamIshvarANA.n dAsasya karmakarataiva tathA svakR^ityam || 0732|| ##\EN{MSS@0733@1}##atraiva sarasi jAta.n vikasitamatraiva nirbhara.n nalinaiH | ##\EN{MSS@0733@2}##kAlavashAgatatuhinairvilInamatraiva hA kaShTam || 0733|| ##\EN{MSS@0734@1}##atraiSha svayameva chitraphalake kampaskhalallekhayA sa.ntApArtivinodanAya kathamapyAlikhya sakhyA bhavAn | ##\EN{MSS@0734@2}##bAShpavyAkulamIkShitaH sarabhasa.n chUtA~Nkurairarchito mUrdhnA cha praNataH sakhIShu madanavyAjena chApahnutaH || 0734|| ##\EN{MSS@0735@1}##atrotpAtaghanena mantrivikale shUnyAmbaravyApinA dhR^iShTasvaprakR^itikriyAsamuchite grame tathA jR^imbhitam | ##\EN{MSS@0735@2}##rathyAkardamavAhinAmatishuchisvachChAtmanAmantara.n nApyaj~nAyi janairyathaughapayasA.n srotojalAnAmapi || 0735|| ##\EN{MSS@0736@1}##atrodyAne mayA dR^iShTA vallarI pa~nchapallavA | ##\EN{MSS@0736@2}##pallave pallave tAmrA yasyA.n kusumama~njarI || 0736|| ##\EN{MSS@0737@1}##atvarA sarvakAryeShu tvarA kAryavinAshinI | ##\EN{MSS@0737@2}##tvaramANena mUrkheNa mayUro vAyasIkR^itaH || 0737|| ##\EN{MSS@0738@1}##atha kAlAgnirudrasya tR^itIyanayanotthitA | ##\EN{MSS@0738@2}##jvAlA dahati tatsarva.n nirvANaM brahmaNo yataH || 0738|| ##\EN{MSS@0739@1}##atha kR^itakaviha~NgaiH pArthivoddUlayantaistumulamuparipAtAdambuvarShAt trasantyaH avigalitasapatnIgAtrasaMmardaduHkhAH praNayinamabhipeturhAninAdena devyaH || ##\EN{MSS@0740@1}##(arjuna uvAcha) atha kena prayukto.ayaM pApa.n charati pUruShaH | ##\EN{MSS@0740@2}##anichChannapi vArShNeya balAdiva niyojitaH || 0740|| ##\EN{MSS@0741@1}##(shrIbhagavAnuvAcha) kAma eSha krodha eSha rajoguNasamudbhavaH | ##\EN{MSS@0741@2}##mahAshano mahApApmA viddhyenamiha vairiNam || 0741|| ##\EN{MSS@0742@1}##dhUmenAvriyate vahniryathAdarsho malena cha | ##\EN{MSS@0742@2}##yatholbenAvR^ito garbhastathA tenedamAvR^itam || 0742|| ##\EN{MSS@0743@1}##atha kokila kuru mauna.n jaladharasamaye.api pichChilA bhUmiH | ##\EN{MSS@0743@2}##vikasati kuTajakadambe vaktari bheke kutastavAvasaraH || 0743|| ##\EN{MSS@0744@1}##atha dhUkasvaro vAme yAtrAyA.n gachChataH shubhaH | ##\EN{MSS@0744@2}##dakShiNe mR^itaye ki.nchid duShTa.n darshanamasya hi || 0744|| ##\EN{MSS@0745@1}##atha jagadavagADha.n vAsarAntApachArAt timirapaTalavR^iddhAvapratIkArasattvam | ##\EN{MSS@0745@2}##shashibhiShaganupUrva.n shItahasto bhiShajyann adhikavishadavaktraH svairabhAva.n chakAra || 0745|| ##\EN{MSS@0746@1}##atha dIrghatama.n tamaH pravekShyan sahasA rugNarayaH sa saMbhrameNa | ##\EN{MSS@0746@2}##nipatantamivoShNarashmimurvyA.n valayIbhUtataru.n dharA.n cha mene || 0746|| ##\EN{MSS@0747@1}##atha deha.n sthirIrktu.n yoginA.n siddhimichChatAm | ##\EN{MSS@0747@2}##kathyante shuddhakarmANi yaiH siddhiM prApuruttamAH || 0747|| ##\EN{MSS@0748@1}##atha nagaradhR^itairamAtyaratnaiH pathi samiyAya sa jAyayAbhirAmaH | ##\EN{MSS@0748@2}##madhuriva kusumashriyA sanAthaH kramamilitairalibhiH kutUhalotkaiH || 0748|| ##\EN{MSS@0749@1}##atha nabhasi nirIkShya vyAptadikchakravAla.n sajalajaladajAlaM prAptahaR^iShaprakarShaH | ##\EN{MSS@0749@2}##vihitavipulabarhADambaro nIlakaNTho madamR^idukalakaNTho nATyama~NgIchakAra || 0749|| ##\EN{MSS@0750@1}##atha nayanasamuttha.n jyotiratreriva dyauH surasaridiva tejo vahniniShThyUtamaisham | ##\EN{MSS@0750@2}##narapatikulabhUtyai garbhamAdhatta rAj~nI gurubhirabhiniviShTa.n lokapAlAnubhAvaiH || 0750|| ##\EN{MSS@0751@1}##atha nityamanitya.n vA neha shochanti tadvidaH | ##\EN{MSS@0751@2}##nAnyathA shakyate kartu.n svabhAvaH shochatAmiti || 0751|| ##\EN{MSS@0752@1}##atha pa~NktimatAmupeyivadbhiH sarasairvakrapathashritairvachobhiH | ##\EN{MSS@0752@2}##kShitibharturupAyana.n chakAra prathama.n tatparatastura~NgamAdyaiH || 0752|| ##\EN{MSS@0753@1}##atha pathikavadhUdahanaH shanakairudabhUnnishAkarAlokaH | ##\EN{MSS@0753@2}##kumudaprabodhadUto vyasanagurushchakravAkINAm || 0753|| ##\EN{MSS@0754@1}##atha prasannendumukhIn sitAmbarA samAyayAvutpalapatralochanA | ##\EN{MSS@0754@2}##sapa~NkajA shrIriva gA.n niShevitu.n saha.nsabAlavyajanA sharadvadhUH || 0754|| ##\EN{MSS@0755@1}##athabaddhajeTe rAme sumantre gR^ihamAgate | ##\EN{MSS@0755@2}##tyakto rAjA sutatyAgAd avishvastairivAsubhiH || 0755|| ##\EN{MSS@0756@1}##atha bhadrANi bhUtANi hInashaktirahaM param | ##\EN{MSS@0756@2}##muda.n tadApi kurvIta hAnirdveShaphala.n yataH || 0756|| ##\EN{MSS@0757@1}##atha manasijadigjyAbhisha.nsI jaladharadugdubhirAtatAna shabdam | ##\EN{MSS@0757@2}##tadanu tadanujIvibhiH kadambaiH kavachitamunmadaShaTpadachChalena || 0757|| ##\EN{MSS@0758@1}##atha mantramima.n karne japedda.nsha.n spR^ishet tathA | ##\EN{MSS@0758@2}##ekavi.nshativAra.n cha vR^ishchikakShveDashAntaye || 0758|| ##\EN{MSS@0759@1}##atha manmathavAhinIparAgaH kimapi jyotirudasphurat purastAt | ##\EN{MSS@0759@2}##timirasya jarA chakorakUra.n kulaDAkelibanIdavAnalArchiH || 0759|| ##\EN{MSS@0760@1}##atha ratirabhasAdalIkanidrA\- madhuravighUrNitalochanotpalAbhiH | ##\EN{MSS@0760@2}##shayanatalamashishriyan vadhUbhiH saha madamanmathamantharA yuvAnaH || 0760|| ##\EN{MSS@0761@1}##atha rAj~nA daraH kAryo na tu kasyA.n chidApadi | ##\EN{MSS@0761@2}##api chetasi dIrNaH syAn naiva varteta dIrNavat || 0761|| ##\EN{MSS@0762@1}##arthatupakvAt kalato.avashoShitAd vikR^iShya bIjaM payasA niShichya | ##\EN{MSS@0762@2}##vishoShitaM pa~nchadinAni sarpiShA viDa~NgamishreNa cha dhUpayet tataH || 0762|| ##\EN{MSS@0763@1}##atharvavidhitattvaj~nairbrAhmaNairvijitendriyaiH | ##\EN{MSS@0763@2}##mantratantravidhAnaj~nairdUrAdunmUlayed ripUn || 0763|| ##\EN{MSS@0764@1}##atharvAmnAyatattvaj~nastantraj~naH kratukarmaThaH dhanurvedasya vettA cha purodhA rAjasaMmataH || ##\EN{MSS@0765@1}##atha lakShmaNAnugatakAntavapurjaladhi.n vila~Nghya shashidAsharathiH | ##\EN{MSS@0765@2}##parivAritaH parita R^ikShaganaistimiraugharAkShasakulaM bibhide || 0765|| ##\EN{MSS@0766@1}##athavA nashyati praj~nA prAj~nasyApi narasya hi | ##\EN{MSS@0766@2}##pratikUle gate daive vinAshe samupasthite || 0766|| ##\EN{MSS@0767@1}##athavA prochyate dhyAnam anyadevAtra yoginAm | ##\EN{MSS@0767@2}##rahasyaM paramaM mukteH kAraNaM prathama.n cha yat || 0767|| ##\EN{MSS@0768@1}##athavA bhavataH pravartanA na kathaM piShTamiyaM pinaShTi naH | ##\EN{MSS@0768@2}##svata eva satAM parArthatA grahaNAnA.n hi yathA yathArthatA || 0768|| ##\EN{MSS@0769@1}##athavAbhiniviShTabuddhiShu vrajati vyarthakatA.n subhAShitam | ##\EN{MSS@0769@2}##ravirAgiShu shItarochiShaH karajAla.n kamalAkaroShviva || 0769|| ##\EN{MSS@0770@1}##athavA mama bhAgyaviplavAd ashaniH kalpita eSha vedhasA | ##\EN{MSS@0770@2}##yadanena tarurna pAtitaH kShipatA tadviDapAshrayA latA || 0770|| ##\EN{MSS@0771@1}##athavA mUlasa.nsthAnAm udghAtaistu prabodhayet | ##\EN{MSS@0771@2}##suptA.n kuNDalinI.n shaktiM bisatantunibhAkR^itim || 0771|| ##\EN{MSS@0772@1}##athavA mR^idu vastu hi.nsituM mR^idunaivArabhate prajAntakaH | ##\EN{MSS@0772@2}##himasekavipattiratra me nalInI pUrvanidarshanaM matA || 0772|| ##\EN{MSS@0773@1}##atha vAsavasya vachanena ruchiravadanastrilochanam | ##\EN{MSS@0773@2}##klAntirahitamabhirAdhayitu.n vidhivat tapA.nsi vidadhe dhana.njayaH || 0773|| ##\EN{MSS@0774@1}##atha sa.nsArasa.nhAravAmanAbandhavAsitaH | ##\EN{MSS@0774@2}##ajAyata vR^iShArUDho bhairavo mahasA.n nidhiH || 0774|| ##\EN{MSS@0775@1}##atha sa lalitayoShidbhrUlatAchArushR^i~Nga.n rativalayapadA~Nke chApamAsajya kaNThe | ##\EN{MSS@0775@2}##sahacharamadhuhastanyastuchUtA~NkurAstrash shatamakhamupatasthe prA~njaliH puShpadhanvA || 0775|| ##\EN{MSS@0776@1}##atha sa viShayavyAvR^ittAtmA yathAvidhi sUnave nR^ipatikakuda.n dattvA yUne sitAtapavAraNam | ##\EN{MSS@0776@2}##munivanataruchChAyA.n devyA tayA saha shishriye galitavayasAmikShvAkUNAmida.n hi kulavratam || 0776|| ##\EN{MSS@0777@1}##atha sAndrasA.ndhyakiraNAruNita.n harihetihUti mithunaM patatoH | ##\EN{MSS@0777@2}##pR^ithagutpapAta virahArtidalad\- dhR^idayasrutAsR^iganuliptamiva || 0777|| ##\EN{MSS@0778@1}##atha sAmAnyashR^i~NgAre yuvatInAM prasha.nsanam | ##\EN{MSS@0778@2}##strIpu.nsajAtikathana.n tayoH sa.nyogavarNanam || 0778|| ##\EN{MSS@0779@1}##atha sphuranmInavidhUtapa~NkajA vika~NkatIraskhalitormisa.nhatiH | ##\EN{MSS@0779@2}##payo.avagADhu.n kalaha.nsanAdinI samAjuhAveva vadhUH surApagA || 0779|| ##\EN{MSS@0780@1}##atha svamAdAya bhayena manthanAchchiratnaratnAdhikamuchchita.n chirAt | ##\EN{MSS@0780@2}##nilIya tasmin nivasannapA.nnidhirvane taDAko dadR^isho.avanIbhujA || 0780|| ##\EN{MSS@0781@1}##atha svasthAya devAya nityAya hatapApmane | ##\EN{MSS@0781@2}##tyaktakramavibhAgAya chaitanyajyotiShe namaH || 0781|| ##\EN{MSS@0782@1}##athAgatya bhuva.n rAj~nA.n gatA vAhanatA.n hayAH | ##\EN{MSS@0782@2}##teShA.n dharmArthakAmA.nshcha sAdhayantyupakAriNaH || 0782|| ##\EN{MSS@0783@1}##athA~NgarAjAdavatArya chakShuryAhIti janyAmavadat kumArI | ##\EN{MSS@0783@2}##nAsau na kAmyo na cha veda samyag dR^iShTu.n na sA bhinnaruchirhi lokaH || 0783|| ##\EN{MSS@0784@1}##athAtaH sampravakShyAmi lakShaNAni hi vAjinAm | ##\EN{MSS@0784@2}##shubhAni varNairAvartaistAni vidyAdvichArataH || 0784|| ##\EN{MSS@0785@1}##athAtaH sampravakShyAmi hayArohaNamuttamam | ##\EN{MSS@0785@2}##yena vij~nAtamAtreNa revantaH priyatA.n vrajet || 0785|| ##\EN{MSS@0786@1}##athAtmanaH shabdaguNa.n guNaj~naH pada.n vimAnena vigAhamAnaH | ##\EN{MSS@0786@2}##ratnAkara.n vIkShya mithaH sa jAyA.n rAmAbhidhAno harirityuvAcha || 0786|| ##\EN{MSS@0787@1}##athAnandakara.n vakShye ShaDartUnA.n cha varNanam | ##\EN{MSS@0787@2}##yadrasAsvAdamuditA vibhAnti vibudhAlayaH || 0787|| ##\EN{MSS@0788@1}##athAnukramadvArANi virachyante.atra vA~Nmaye | ##\EN{MSS@0788@2}##anyoktisUktamuktAlI.n samuddhR^itya shrutAmbudheH || 0788|| ##\EN{MSS@0789@1}##athApi nApasajjeta strIShu straiNeShu chArthavit | ##\EN{MSS@0789@2}##viShayendriyasa.nyogAn manaH kShubhyati nAnyathA || 0789|| ##\EN{MSS@0790@1}##athAprashastAH kharatulyanAdAH pradIptapuchChAH kUnakhA vivarNAH | ##\EN{MSS@0790@2}##nikR^ittakarNA dvipamastakAshcha bhavanti ye vA sitatAlujihvAH || 0790|| ##\EN{MSS@0791@1}##athAyatanasa.nnidhau bhagavato bhavAnIpatermanoharamachIkhanad bhuvanabhUShaNaM bhUpatiH | ##\EN{MSS@0791@2}##vigAhanakutUhalottaralapaurasImantinI\- payodharabharatruTadvikaTavIchimudra.n saraH || 0791|| ##\EN{MSS@0792@1}##athAshuddhodbhavo grAmyanartaksyeva yo bhavet | ##\EN{MSS@0792@2}##kaitavasnehamApanno bhavaH sa.nkIrNa uchyate || 0792|| ##\EN{MSS@0793@1}##athAshvAnA.n janmadeshAn pravakShyAmyanupUrvashaH | ##\EN{MSS@0793@2}##uttamAnA.n cha madhyAnA.n hInAnA.n yatra saMbhavaH || 0793|| ##\EN{MSS@0794@1}##athAsasAdAstamanindyatejA janasya dUrojjhitamR^ityubhIteH | ##\EN{MSS@0794@2}##utpattimadvastu vinAshyavashya.n yathAhamityevamivopadeShTum || 0794|| ##\EN{MSS@0795@1}##athetare sapta raghupravIrA jyeShThaM purojanmatayA guNaishcha chakruH kusha.n ratnavishoShabhAja.n saubhrAtrameShA.n hi kulAnusAri || ##\EN{MSS@0796@1}##atheda.n rakShobhiH kanakahariNachChadmavidhinA tathA vR^ittaM pApairvyathayati yathA kShAlitamapi | ##\EN{MSS@0796@2}##janasthAne shUnye vikalakaraNairAryacharitairapi grAvA rodityapi dalati vajrasya hR^idayam || 0796|| ##\EN{MSS@0797@1}##atheha kathyatesmAbhiH karmanA yena bandhanam | ##\EN{MSS@0797@2}##Chidyate sadupAyena shrutvA tatra pravartyatAm || 0797|| ##\EN{MSS@0798@1}##athaitat pUrNamabhyAtma.n yachcha netyanR^ita.n vachaH | ##\EN{MSS@0798@2}##sarva.n netyanR^itaM brUyAt sa duShkIrtiH svasan mR^itaH || 0798|| ##\EN{MSS@0799@1}##atho gaNapati.n vande mahAmodavidhAyinam | ##\EN{MSS@0799@2}##vidyAdharagaNairyasya pUjyate kaNThagarjitam || 0799|| ##\EN{MSS@0800@1}##athochchakairjaraThakapotaka.ndharA\- tanUruhaprakaravipANDuradyuti | ##\EN{MSS@0800@2}##balaishchalachcharaNavidhUtamuchcharad dhanAvalIrudacharata kShamArajaH || 0800|| ##\EN{MSS@0801@1}##athochyate shvAnarutasya sAra.n sAra.n samasteShvapi shAkuneShu | ##\EN{MSS@0801@2}##vispaShTacheShTa.n shubhalakShaNa.n cha shubhAshubhaM prAktanakarmapAkam || 0801|| ##\EN{MSS@0802@1}##athottarasyA.n dishi kha~njarITam Alokya ko.api smitamAdadhAnaH | ##\EN{MSS@0802@2}##kasyAshchidAsye smitachArubhAsi sabhAvayAmAsa vilochanAni || 0802|| ##\EN{MSS@0803@1}##athodyayau bAlasuhR^it smarasya shayAmAdhavaH shyAmalalakShmabha~NgyA | ##\EN{MSS@0803@2}##tArAvadhUlochanachumbanena lIlAvilInA~njanabindurinduH || 0803|| ##\EN{MSS@0804@1}##athopagUDhe sharadA shashA~Nke prAvR^iD yayau shAntataDitkaTAkShA | ##\EN{MSS@0804@2}##kAsA.n na saubhAgyaguNo.a~NganAnA.n naShTaH paribhraShTpayodharANAm || 0804|| ##\EN{MSS@0805@1}##adaH samitsaMmukhavIrayauvata\- traTadbhujAkambumR^iNAlahAriNI | ##\EN{MSS@0805@2}##dviShadgaNastraiNadR^igambunirjhare yashomarAlAvalirasya khelati || 0805|| ##\EN{MSS@0806@1}##adaNDanamadaNDyAnA.n daNDyAnA.n chApi daNDanam | ##\EN{MSS@0806@2}##agrAhyAgrahaNa.n chaiva grAhyANA.n grahaNa.n tathA || 0806|| ##\EN{MSS@0807@1}##adaNDyAn daNDayan rAjA daNDyA.nshchaivApyadaNDayan | ##\EN{MSS@0807@2}##ayasho mahadApnoti naraka.n chaiva gachChati || 0807|| ##\EN{MSS@0808@1}##adatta.n nAdatte kR^itasukR^itakAmaH kimapi yaH shubhashreNistasmin vasati kalaha.nsIva kamale | ##\EN{MSS@0808@2}##vipat tasmAd dUra.n vrajati rajanIvAmbaramaNervinIta.n vidyeva tridivashivalakShmIrbhajati tam || 0808|| ##\EN{MSS@0809@1}##adattadoSheNa bhaved daridro daridradoSheNa karoti pApam | ##\EN{MSS@0809@2}##pApAdavashya.n narakaM prayAti punardaridraH punareva pApI || 0809|| ##\EN{MSS@0810@1}##adattabhuktamutsR^ijya dhana.n suchirarakShitam | ##\EN{MSS@0810@2}##mUShakA iva gachChanti kadaryAH svakShaye kShayam || 0810|| ##\EN{MSS@0811@1}##adattAnAmupAdAna.n hi.nsA chaivAvidhAnataH | ##\EN{MSS@0811@2}##paradAropasevA cha shArIra.n trividha.n smR^itam || 0811|| ##\EN{MSS@0812@1}##adattetyAgatA lajjA datteti vyathitaM manaH | ##\EN{MSS@0812@2}##dharmasnehAntare nyastA duHkhitAH khalu mAtaraH || 0812|| ##\EN{MSS@0813@1}##adanaspR^ihayA durIshvarANA.n sadandvAri vitardimAshrayantAm | ##\EN{MSS@0813@2}##apunarbhavasAdhana.n sharIra.n jarayAmo vayamo.n namaH shivAya || 0813|| ##\EN{MSS@0814@1}##adabhramabhropalapaTTakeShu ye shitIkriyante madanena patriNaH | ##\EN{MSS@0814@2}##taDillatA tannikaShotthapAvaka\- sphuli~Ngabha~NgI.n lalitA~Ngi sevate || 0814|| ##\EN{MSS@0815@1}##adambhA hi rambhA vilakShA cha lakShmIrghR^itAchI hriyA chIrasa.nchChAditAsyA | ##\EN{MSS@0815@2}##aho jAyate mandavarNApyaparNA samAkarNya tasyA guNasyaikadesham || 0815|| ##\EN{MSS@0816@1}##adaya.n gharSha shilAyA.n daha vA dAhena bhindhi lauhena | ##\EN{MSS@0816@2}##he hemakAra kanakaM ma mA.n gu~njAphalaistulaya || 0816|| ##\EN{MSS@0817@1}##adaya dashasi ki.n tvaM bimbabuddhyAdharaM me bhava chapala nirAshaH pakvajambUphalAnAm | ##\EN{MSS@0817@2}##iti dayitamavetya dvAradeshAptamanyA nigadati shukamuchchaiH kAntadantakShatauShThI || 0817|| ##\EN{MSS@0818@1}##adarshanAdApatitaH punashchAdarshana.n gataH | ##\EN{MSS@0818@2}##na tvAsau veda na tva.n ta.n kaH san kamanushochasi || 0818|| ##\EN{MSS@0819@1}##adarshanAdApatitAH punashchAdarshana.n gatAH | ##\EN{MSS@0819@2}##na te tava na teShA.n tva.n tatra kA paridevanA || 0819|| ##\EN{MSS@0820@1}##adarshane darshanamAtrakAmA dR^iShTau pariShva~NgarasaikalolA | ##\EN{MSS@0820@2}##Ali~NgitAyAM punarAyatAkShyAm AshAsmahe vigrahayorabhedam || 0820|| ##\EN{MSS@0821@1}##adAkShiNyAdatIvogrAH pavanA iva durjanAH | ##\EN{MSS@0821@2}##gurUnapi pratikSheptuM prayatante kShamAbhR^itaH || 0821|| ##\EN{MSS@0822@1}##adAtA puruShastyAgI dAtA tyAgI cha nityashaH | ##\EN{MSS@0822@2}##iti j~nAtvA svayaM buddhayA dhana.n dadyAt punaH punaH || 0822|| ##\EN{MSS@0823@1}##adAtA puruShasdhana.n sa.ntyajya gachChati | ##\EN{MSS@0823@2}##dAtAra.n kR^ipaNaM manye mR^ito.apyartha.n na mu~nchati || 0823|| ##\EN{MSS@0824@1}##adAtAra.n dAtR^ipravaramanaya.n vishvavinaya.n virUpa.n rUpADhya.n vigatajayina.n vishvajayinam | ##\EN{MSS@0824@2}##akulya.n kulya.n tvAmahamavadamAshAparavashAt mR^iShAvAdetyuktistvayi khalu mR^iShAvAdini mayi || 0824|| ##\EN{MSS@0825@1}##adAtA va.nshadoSheNa karmadoShAd daridratA | ##\EN{MSS@0825@2}##utmAdo mAtR^idoSheNa pitR^idoSheNa mUrkhatA || 0825|| ##\EN{MSS@0826@1}##adAtR^imAnasa.n kvApi na spR^ishanti kavergiraH | ##\EN{MSS@0826@2}##duHkhAyaivAtivR^iddhasya vilAsAstaruNIkR^itAH || 0826|| ##\EN{MSS@0827@1}##adAnamIShad dAna.n cha ki.nchit kopAya dardhiyAm | ##\EN{MSS@0827@2}##sampUrNadAnaM prakR^itirvirAmo vairakAraNam || 0827|| ##\EN{MSS@0828@1}##adAntasyAvinItasya vR^ithApaNDitamAninaH | ##\EN{MSS@0828@2}##na guNAya bhavanti sma naTasyevAjitAtmanaH || 0828|| ##\EN{MSS@0829@1}##adAhi yastena dashArdhabANaH purA purArernayanAlayena | ##\EN{MSS@0829@2}##na nirdaha.nstaM bhavadakShivAsI na vairashuddheradhunAdharmaNaH || 0829|| ##\EN{MSS@0830@1}##adIpte.agnau hato homo hatA bhuktirasAkShikA | ##\EN{MSS@0830@2}##upajIvyA hatA kanyA svArthe pAkakriyA hatA || 0830|| ##\EN{MSS@0831@1}##adIrgha.n kAlamApannaH prashraya.n yuvateH smaraH | ##\EN{MSS@0831@2}##pragalbhyate manasyeva mugha.n vapuShi jAyate || 0831|| ##\EN{MSS@0832@1}##bibhetya~NgArpaNe vAchChatyAlikhyAtA.n ratiM priye | ##\EN{MSS@0832@2}##uktapratyuktasaMmUDhA saMmukha.n na nirIkShate || 0832|| ##\EN{MSS@0833@1}##ratachUtaphalotpAkarasaiH kAnta.n na dhinvatI | ##\EN{MSS@0833@2}##bAlA nidAghalakShmIva tApayatyeva kevalam || 0833|| ##\EN{MSS@0834@1}##adIrghadarshibhiH krUrairmUDhairindriyasAyakaiH | ##\EN{MSS@0834@2}##hamadbhiH kriyate karma rudadbhiranubhUyate || 0834|| ##\EN{MSS@0835@1}##adIrghasUtraH smR^itimAn kutaj~no nItishAstravit | ##\EN{MSS@0835@2}##dhImAnAyatidarshI cha mantrI rAj~naH susa.nnidhiH || 0835|| ##\EN{MSS@0836@1}##adurgaviShayaH kasya nAreH paribhavAspadam | ##\EN{MSS@0836@2}##adurgo.anAshrayo rAjA potachyutamanuShyavat || 0836|| ##\EN{MSS@0837@1}##adR^iShTApatitAM bhAryAM mUDho yastu parityajet | ##\EN{MSS@0837@2}##saptajanmani sa strItva.n labhate nAtra sa.nshayaH || 0837|| ##\EN{MSS@0838@1}##aduShTApatitAM bhAryA.n yauvane yaH parityajet | ##\EN{MSS@0838@2}##sa jIvanAnte strItva.n cha vandhyatva.n cha samApnuyAt || 0838|| ##\EN{MSS@0839@1}##adUragamana.n tIrtham adehadamana.n tapaH | ##\EN{MSS@0839@2}##anambhaHsaMbhava.n snAnaM mAtushcharaNapa~Nkajam || 0839|| ##\EN{MSS@0840@1}##adR^iShyanti purastena khelAH kha~njanapa~NktayaH | ##\EN{MSS@0840@2}##asmayranta viniHshvasya priyAnayanavibhramAH || 0840|| ##\EN{MSS@0841@1}##adR^iShTaguNadoShANAm adhR^itAnA.n cha karmaNAm | ##\EN{MSS@0841@2}##nAntareNa kriyA.n teShAM phalmiShTaM pravartate || 0841|| ##\EN{MSS@0842@1}##adR^iShTapUrvaH kaNTho.aya.n kAntAyA bhuvantraye | ##\EN{MSS@0842@2}##yasmAdviNAninAdasya samudbhUtirvibhAvyate || 0842|| ##\EN{MSS@0843@1}##adR^iShTapUrvamasmAbhiryadetaddR^ishyate.adhunA | ##\EN{MSS@0843@2}##viSha.n viShadharaiH pItaM mUrChitAH pathikA~NganAH || 0843|| ##\EN{MSS@0844@1}##adR^iShTapUrvAnAdAya bhAvAnaparisha~NkitAn | ##\EN{MSS@0844@2}##iShTAniShTAn manuShyANAm asta.n gachChanti rAtrayaH || 0844|| ##\EN{MSS@0845@1}##adR^iShTapUrvA bahavaH sahAyAH sarve padasthasya bhavanti vashyAH | ##\EN{MSS@0845@2}##arthAdvihInasya padachyutasya bhavanti kAle svajano.api shatruH || 0845|| ##\EN{MSS@0846@1}##adR^iShTamukhabha~Ngasya yuktamandhasya yAchitum | ##\EN{MSS@0846@2}##aho bata mahat kaShTa.n chakShuShmAnapi yAchate || 0846|| ##\EN{MSS@0847@1}##adR^iShTavyApAra.n gatavati dinAnAmadhipatau yashaH sheShIbhUte shashini gatadhAmni grahagaNe | ##\EN{MSS@0847@2}##tathAndha.n sa.njAta.n jagadupanate meghasamaye yathAmI gaNyante tamasi paTavaH kITamaNayaH || 0847|| ##\EN{MSS@0848@1}##adR^iShTe darshanotkaNThA dR^iShTe vichChedabhIrutA | ##\EN{MSS@0848@2}##tadR^iShTena na dR^iShTena bhatratA labhyate mukham || 0848|| ##\EN{MSS@0849@1}##adeshakAlArthamanAyatikShama.n yadapriya.n lAghavakAri chAtmanaH | ##\EN{MSS@0849@2}##vichintya buddhyA muhurapyavaimyaha.n na tadvacho hAlahala.n hi tadviSham || 0849|| ##\EN{MSS@0850@1}##adeshakAle yad dAnam apAtrebhyashcha dIyate | ##\EN{MSS@0850@2}##asatkR^itamavaj~nAta.n tattAmasamudAhR^idam || 0850|| ##\EN{MSS@0851@1}##adeshastho hi ripuNA svalpakenApi hanyate | ##\EN{MSS@0851@2}##grAho.alpIyAnapi jale jalendramapAi karShati || 0851|| ##\EN{MSS@0852@1}##adaiva.n daivata.n kuryurdaivata.n chApyadaivatam | ##\EN{MSS@0852@2}##lokapAlAn sR^ijeyushcha lokAnanyA.nstathA dvijaH || 0852|| ##\EN{MSS@0853@1}##adoShAddoShAdvA tyajti vipine tA.n yadi bhavAn abhradraM bhadra.n vA tribhuvanapate tvA.n vadatu kaH | ##\EN{MSS@0853@2}##ida.n krUraM me smarati hR^idaya.n yat kila tayA tvadartha kAntAre kulatilaka nAtmApi gaNitaH || 0853|| ##\EN{MSS@0854@1}##adbhiH shudhyanti vastrANi manaH satyena shudhyati | ##\EN{MSS@0854@2}##ahi.nsayA cha bhUtAtmA buddhirj~nAnena shudhyati || 0854|| ##\EN{MSS@0855@1}##adbhirgAtrANi shudhyanti manaH satyena shudhyati | ##\EN{MSS@0855@2}##vidyAtapobhyAM bhUtAtmA buddhirj~nAnena shudhyati || 0855|| ##\EN{MSS@0856@1}##adbhutastakrpAthodhiragAdhI yasya vardhakaH | ##\EN{MSS@0856@2}##akShapAdo.atamaHspR^iShTastvakala~NkaH kalAnidhiH || 0856|| ##\EN{MSS@0857@1}##adbhyo .agnirbrahmataHkShatram ashmano lohamutthitam | ##\EN{MSS@0857@2}##teShA.n sarvatraga.n tejaH svAsu yoniShu sAmyati || 0857|| ##\EN{MSS@0858@1}##adyatano yoddhavye shakuno vihayAya yAkrikavirudvaH | ##\EN{MSS@0858@2}##divasAntarite yuddhe kShemaH prAsthAnikaH shakunaH || 0858|| ##\EN{MSS@0859@1}##adya dhArA sadAdhArA sadAlambA sarasvatI | ##\EN{MSS@0859@2}##paNDitA maNDitAH sarve bhojarAje bhuva.n gate || 0859|| ##\EN{MSS@0860@1}##adya prabhR^ityavanatA~Ngi tavAsmi dAsaH krItastapobhiriti vAdini chandramaulau | ##\EN{MSS@0860@2}##ahnAya sA niyamaja.n klamamutsasarja kleshaH phalena hi punarnavatA.n vidhatte || 0860|| ##\EN{MSS@0861@1}##adya bhomidina.n satya.n satyamaprastuta.n tava | ##\EN{MSS@0861@2}##tathApi dUti gantavya.n nArtaH kAlamapekShate || 0861|| ##\EN{MSS@0862@1}##adya me saphalamAyatanetre jIvitaM madanasa.nshrayabhAvam | ##\EN{MSS@0862@2}##AgatAsi bhavanaM mama yasmAt svAgata.n tava varoru niShIda || 0862|| ##\EN{MSS@0863@1}##adya yAvadapi yena nibaddhau na prabhU vichalituM balivindhyau | ##\EN{MSS@0863@2}##AsthitAvitathatAguNapAshastvAdR^ishA sa viduShA durapAsaH || 0863|| ##\EN{MSS@0864@1}##adya shIta.n varivarti sarIsarti samIraNaH | ##\EN{MSS@0864@2}##apatnIko marImarti narInarti kuchoShNavAn || 0864|| ##\EN{MSS@0865@1}##adya sa pravasatIti subhruvaH shrotrasImani vijR^imbhite dhvanau | ##\EN{MSS@0865@2}##sadya eva nijapANigumphite puShpadAmani mahoragabhramaH || 0865|| ##\EN{MSS@0866@1}##adya sundari kalindanandinI\- tIraku~njabhuvi kelilampaTaH | ##\EN{MSS@0866@2}##vAdayan muralikAM muhurmuhurmAdhavo harati mAmakaM manaH || 0866|| ##\EN{MSS@0867@1}##adya svargavadhUgaNe guNamaya tvatkIrtimindUjjavalAm uchchairgAyati niShkala~NkimadashAmAdAsyate chandramAH | ##\EN{MSS@0867@2}##gItAkarNanamodamuktayavasagrAsAbhilASho vada svAminna~NkamR^igaH kiyanti hi dinAnyetasya vartiShyate || 0867|| ##\EN{MSS@0868@1}##adya svA.n jananImakAraNaruShA prAtaH sudUra.n gatAM pratyAnetumito gato gR^ihapatiH kShutvaiva madhya.ndine | ##\EN{MSS@0868@2}##pa~Ngutvena sharIrajarjaratayA prAyaH sa lakShyAkR^itirdR^iShTo.asau bhavatA na kiM pathika he sthitvA kShaNa.n kathyatAm || 0868|| ##\EN{MSS@0869@1}##adyApi kokanadachArusarekhahastA.n tA.n shAtakumbhakalashastanachArugAtrIm | ##\EN{MSS@0869@2}##bimbAdharI.n viShamabANanipIDitA~NgI.n sa.nchintaye dvyaNukamadhyatanuprakAshAm || 0869|| ##\EN{MSS@0870@1}##adyApi kopavimukhIkR^itagantukAmA nokta.n vachaH pratidadAti yadaiva vaktram | ##\EN{MSS@0870@2}##chumbAmi rodati bhR^ishaM patito.asmi pAde dAsastava priyatame bhaja mA.n smarAmi || 0870|| ##\EN{MSS@0871@1}##adyApi chATushatadurlalitochitArtha.n tasyAH smarAmi surataklamavihvalAyAH | ##\EN{MSS@0871@2}##avyaktaniHsvanitakAtarakthyamAna\- sa.nkIrNavarNaruchita.n vachanaM priyAyAH || 0871|| ##\EN{MSS@0872@1}##adyApi tatkanakakuNDalaghR^iShTagaNDam Asya.n smarAmi viparItaratAbhiyoge | ##\EN{MSS@0872@2}##AndolanashramajalasphuTasAndrabindu\- muktAphalaprakaravichChuritaM priyAyAH || 0872|| ##\EN{MSS@0873@1}##adyApi tatkanakagaurakR^itA~NgarAgaM prasvedabinduvitata.n vadnaM priyAyAH | ##\EN{MSS@0873@2}##ante smarAmi ratikhedavilolanetra.n rAhUparAgaparimuktamivendubimbam || 0873|| ##\EN{MSS@0874@1}##adyApi tatkanakareNughanorudeshe nyasta.n smarAmi nakharakShatalakShma tasyAH | ##\EN{MSS@0874@2}##AkR^iShTahemaruchirAmbarmutthitAyA lajjAvashAt karadhR^ita.n cha tato vrajantyAH || 0874|| ##\EN{MSS@0875@1}##adyApi tatkamalareNusugandhagandhi tatpremavAri makaradhvajapAtakAri | ##\EN{MSS@0875@2}##prApnomyaha.n yadi punaH surataikatIrthaM prANA.nstyajAmi niyata.n tadavAptihetoH || 0875|| ##\EN{MSS@0876@1}##adyApi tatkR^itakachagrahamAgraheNa dantairmayA dashanavAsasi khaNDyamAne | ##\EN{MSS@0876@2}##tasyA manA~NmukulitAkShamalakShyamANa\- sItkAragarbhamasakR^idvadana.n smarAmi || 0876|| ##\EN{MSS@0877@1}##adyApi tattaralatArakitAkShamAsyam AliprachandanarasAhitashobhamasyAH | ##\EN{MSS@0877@2}##kastUrikAtilakatArakitAbhirAma\- gaNDasthaladyuti muhurmanasA smarAmi || 0877|| ##\EN{MSS@0878@1}##adyApi tatpraNayabha~NguradR^iShTipAta.n tasyAH smarAmi rativibhramagAtrabha~Ngam | ##\EN{MSS@0878@2}##vastrA~nchalaskhalanachArupayodharAnta.n dantachChada.n dashanakhaNDanamaNDana.n cha || 0878|| ##\EN{MSS@0879@1}##adyApi tatsapariveShashashiprakAsham Asya.n smarAmi jaDgAtravivartaneShu | ##\EN{MSS@0879@2}##tadveladujjvalakarA~NgulijAlagumpha\- doH kandalIyugalaka.n dayitaM priyAyAH || 0879|| ##\EN{MSS@0880@1}##adyApi tatsuratakelinirastrayuddhaM bandhopabandhapatanotthitashUnyahastam | ##\EN{MSS@0879@2}##dantauShThapIDananakhakShataraktasikta.n tasyAH smarAmi ratibandhuraniShThuratvam || 0879|| ##\EN{MSS@0881@1}##adyApi tatsuratakelivimardakheda\- sa.njAtagharmakaNavisphuritaM priyAyAH | ##\EN{MSS@0881@2}##ApANDura.n taralatAranimIlitAkSha.n vaktra.n smarAmi paripUrNanishAkarAbham || 0881|| ##\EN{MSS@0882@1}##adyApi tadvadanapa~Nkajagandhalubdha\- bhrAmyaddvirephachayachumbitagaNDayugmam | ##\EN{MSS@0882@2}##lIlAvadhUtakarapallavaka~NkanAnA.n kvANo vimUrchChati manaH stutarAM madIyam || 0882|| ##\EN{MSS@0883@1}##adyApi tadvikasitAmbujamadhyagaura.n gorochanAtilakabhAsuraphAlarekham | ##\EN{MSS@0883@2}##IShanmadAlasavighUrNitadR^iShTipAta.n tasyA mukhaM prati mano mama gachChatIdam || 0883|| ##\EN{MSS@0884@1}##adyApi tannayanakajjalamujjvalAsya.n vishrAntakarNayugalaM parihAsahetoH | ##\EN{MSS@0884@2}##pashye tavAtmani navInapayodharAbhyA.n kShINa.n vapuryadi vinashyati no na doShaH || 0884|| ##\EN{MSS@0885@1}##adyApi tanmadanakArmukabha~Ngurabhru\- dantadyutiprakarakarburitAdharoShTham | ##\EN{MSS@0885@2}##karNAvasaktapulakojjvaladantapatra.n tasyAH punaH punarapIha mukha.n smarAmi || 0885|| ##\EN{MSS@0886@1}##adyApi tanmanasi samparivartate me rAtrau mayi kShutavati kShitipAlaputryA | ##\EN{MSS@0886@2}##jIveti ma~NgalavachaH parihR^itya kopAt karNe kR^ita.n kanakapatramanAlapantyA || 0886|| ##\EN{MSS@0887@1}##adyApi tA.n kanakaka~NkaNabhUShitAgra\- hastA.n cha vaktrakamalena sunirjitendum | ##\EN{MSS@0887@2}##lIlAvartI.n suratakhedanimIlitAkShI.n dhyAyAmi chetasi madAkulalAlasA~NgIm || 0887|| ##\EN{MSS@0888@1}##adyApi tA.n kanakakAntimadAlasA~NgI.n vrIDotsukA.n nipatitAmiva cheShTamAnAm | ##\EN{MSS@0888@2}##a~NgA~Ngasa~NgaparichumbanajAtamohA.n tA.n jIvanauShadhimiva pramadhA.n smarAmi || 0888|| ##\EN{MSS@0889@1}##adyApi tA.n kanakachampakadAmagaurIM phullAravindavadanA.n tanuromarAjIm | ##\EN{MSS@0889@2}##suptotthitAM madanavihvalasAlasA~NgI.n vidyAM pramAdagalitAmiva chintayAmi || 0889|| ##\EN{MSS@0890@1}##adyApi tA.n kanakapatrasanAthakarNAm uttu~NgakarkashakuchArpitatArahArAm | ##\EN{MSS@0890@2}##kA~nchInipu~njitavishAlanitambabimbAm uddAnanUpuraraNachcharaNA.n smarAmi || 0890|| ##\EN{MSS@0891@1}##adyApi tA.n kaTisamArpitavAmapANim Aku~nchitaikacharaNAgraniruddhabhUmim | ##\EN{MSS@0891@2}##stambhAvalambitabhujAM pathi mA.n vrajantaM pashyAmi bandhuritaka.ndharamIkShamANAm || 0891|| ##\EN{MSS@0892@1}##adyApi tA.n kuTilakuntalakeshapAshAm untidratAmarasapatravishAlanetrAm | ##\EN{MSS@0892@2}##uttu~NgapIvarapayodharaku~NmalADhyA.n dhyAyAmi chetasi yathaiva gurUpadesham || 0892|| ##\EN{MSS@0893@1}##adyApi tA.n kShaNaviyogaviShopame yA.n sa~Nge punarbahutarAmamR^itAbhiShekAm | ##\EN{MSS@0893@2}##tA.n jIvadhAraNakarIM madanAtapatrAm uddhR^ittakeshanivahA.n sudatI.n smarAmi || 0893|| ##\EN{MSS@0894@1}##adyApi tA.n kShititale varakAminInA.n sarvA~NgasundaratayA prathamaikarekhAm | ##\EN{MSS@0894@2}##shR^i~NgAranATakarasottamapAnapAtrI.n kAntA.n smarAmi kusumAyudhabANakhinnAm || 0894|| ##\EN{MSS@0895@1}##adyApi tA.n gatinirAkR^itarAjaha.nsI.n dhammillanirjitakalApamayUkhabhAsAm | ##\EN{MSS@0895@2}##mattashriyA madachakoravilolanetrA.n sa.nchintayAmi kalakaNTjasamAnakaNThAm || 0895|| ##\EN{MSS@0896@1}##adyApi tA.n gamanamityuditaM madIya.n shrutvaiva bhIruhariNImiva cha~nchalAkShIm | ##\EN{MSS@0896@2}##vAchaH skhaladvigaladashruhalAkulAkShI.n sa.nchintayAmi gurushokavinamravaktrAm || 0896|| ##\EN{MSS@0897@1}##adyApi tA.n galitabandhanakeshapAshA.n srastasraja.n smitasudhAmadhurAdharauShThIm | ##\EN{MSS@0897@2}##pInonnatastanayugoparichAruchumban\- muktAvalI.n rahasi loladR^isha.n smarAmi || 0897|| ##\EN{MSS@0898@1}##adyApi tA.n chirayite mayi tannivAsa.n rAtrau samAgatavatIM parivartamAnAm | ##\EN{MSS@0898@2}##gatvA smita.n kimapi chaNchalitA.n niShaNNA.n sakhyA samAgatavatImadhika.n smarAmi || 0898|| ##\EN{MSS@0899@1}##adyApi tA.n jagati varNayitu.n na kashchichChaknotyadR^iShTasadR^ishI.n cha parigrahaM me | ##\EN{MSS@0899@2}##dR^iShTa.n dvayoH sadR^ishayoH khalu yena rUpa.n shakto bhavedyadi sa eva naro na chAnyaH || 0899|| ##\EN{MSS@0900@1}##adyApi tA.n jaghanadarshanalAlasena kR^iShTaM mayA nivasanA.nchalamekapArshvAt | ##\EN{MSS@0900@2}##pUjya sthitAmapi tato muhurAkR^iShantIM mandAkShasa.nkuchitanUtnamukhI.n smarAmi || 0900|| ##\EN{MSS@0901@1}##adyApi tA.n jhaTiti vakritakandharAgrA.n nikShiptapANikamalA.n cha nitambamimbe | ##\EN{MSS@0901@2}##vAsA.nsapArshvalasadulbaNakeshapAshAM pashyAmi mAM prati dR^ishaM bahushaH kShipantIm || 0901|| ##\EN{MSS@0902@1}##adyApi tA.n dhavalaveshmani ratnadIpa\- mAlAmayUkhapaTalairdalitAndhakAre | ##\EN{MSS@0902@2}##prAptodyame rahasi saMmukhadarshanArtha.n lajjAbhayArtanayanAmanuchintayAmi || 0902|| ##\EN{MSS@0903@1}##adyApi tA.n nakhapada.n stanamaNDale yad dattaM mayAsyamadhupAnavimohitena | ##\EN{MSS@0903@2}##udbhinnaromapulakairbahubhiH samantAjjAgarti rakShati vilokayati smarAmi || 0903|| ##\EN{MSS@0904@1}##adyApi tA.n na khalu vedmi kimIshapatnI shApa.n gatA surapateratha kR^iShNalakShmIH | ##\EN{MSS@0904@2}##dhatraiva ki.n nu jagataH parimohanAya sA nirmitA yuvatiratnadidR^ikShayA vA || 0904|| ##\EN{MSS@0905@1}##adyApi tA.n navavayaHshriyaminduvaktrA.n uttu~NgapIvarapayodharabhArakhinnAm | ##\EN{MSS@0905@2}##sampIDya bAhuyugalena pibAmi vaktrAM pronmattavanmadhukaraH kamala.n yatheShTam || 0905|| ##\EN{MSS@0906@1}##adyApi tA.n nijavapuHkR^ishavedimadhyAm uttu~NgasaMbhR^itasudhAstanakumbhayugmAm | ##\EN{MSS@0906@2}##nAnAvichitrakR^itamaNDanamNDitA~NgI.n suptotthitA.n nishi divA na hi vismarAmi || 0906|| ##\EN{MSS@0907@1}##adyApi tA.n nidhuvanaklamaniHsahA~NgIm ApANDugaNDapatitAlakakuntalAlIm | ##\EN{MSS@0907@2}##prachChannapApakR^itamantarivAvahantI.n kaNThAvasaktamR^idubAhulatA.n smarAmi || 0907|| ##\EN{MSS@0908@1}##adyApi tA.n nidhuvane madhupAnaraktA.n lIlAdharA.n kR^ishatanu.n chapalAyatAkShIm | ##\EN{MSS@0908@2}##kAshmIrapa~NkamR^iganAbhikR^itA~NgarAgA.n karpUrapUgaparipUrNamukhI.n smarAmi || 0908|| ##\EN{MSS@0909@1}##adyApi tA.n nibhR^itavaktrakamApatantaM mA.n dvAri vIkShya sahasaiva miSheNa suptAm | ##\EN{MSS@0909@2}##mandaM mayi spR^ishati kaNTakitA~NgayaShTim utphullagallaphalakAM bahushaH smarAmi || 0909|| ##\EN{MSS@0910@1}##adyApi tA.n nR^ipatishekhararAjaputrI.n sampUrNayauvanamadAlasaghUrNanetrIm | ##\EN{MSS@0910@2}##gandharvayakShasurakinnarnAgakanyA.n svargAdaho nipatitAmiva chintayAmi || 0910|| ##\EN{MSS@0911@1}##adyApi tAMpraNayinIM mR^igashAvakAkShIM pIyUShapUrNakuchakumbhayuga.n vahantIm | ##\EN{MSS@0911@2}##pashyAmyaha.n yadi purnadivasAvasAne svargApavarganararAjasukha.n tyajAmi || 0911|| ##\EN{MSS@0912@1}##adyApi tAM prathamato varasundarINA.n snehaikapAtraghaTitAmavanIshaputrIm | ##\EN{MSS@0912@2}##ha.nho janA mama viyogahutAshano.aya.n soDhu.n na shakyata iti pratichintayAmi || 0912|| ##\EN{MSS@0913@1}##adyApi tAM prathamameva gata.n virAga.n nirbhartsya roShaparuShairvachanairmuhurmAm | ##\EN{MSS@0913@2}##Andolanena cha nitambasahAyavR^ittyA sa~nchintayAmi ratye sudatImabhIkShNam || 0913|| ##\EN{MSS@0914@1}##adyApi tAM prathamasa.ngamajAtalajjAM bAlA.n rasena patite mayi mandapIThe | ##\EN{MSS@0914@2}##phUrkArakampitashikhAtaralapradIpa.n karNotpalena vinivArayatI.n smarAmi || 0914|| ##\EN{MSS@0915@1}##adyApi tAM bhujalatArpitakaNThapAshA.n vakShaHsthalaM mama pidhAya payodharAbhyAm | ##\EN{MSS@0915@2}##IShannimIlitasalIlavilochanAntAM pashyAmi mR^igdhavadanA.n vadanaM pibantIm || 0915|| ##\EN{MSS@0916@1}##adyApi tAM madanamandiravaijayantIm antargR^ihe vivasanA.n dadhatI.n nishAnte | ##\EN{MSS@0916@2}##a~Ngairana~Ngavisarairmama gADhma~Ngam Ali~Ngya kelishayane shayitA.n smarAmi || 0916|| ##\EN{MSS@0917@1}##adyApi tAM mama manaHparitApashAntyai chakShurvishuddhataTinImalasAlasA~NgIm | ##\EN{MSS@0917@2}##shrIkhaNDakhaNDakhachitAchitagAtrayiShTa.n tanvI.n sadA hR^idayaharShanidhi.n smarAmi || 0917|| ##\EN{MSS@0918@1}##adyApi tAM mayi kapATasamIpalIne manmArgadattadR^ishamAnanadattahastAm madgotrachihnitapadaM mR^idukAkalIbhiH ki.nchittara~NgamanasaM manasA smarAmi || ##\EN{MSS@0919@1}## adyApi tAM mayi kR^itAgasi dR^iShTabhAvAM bhAShA.n lapatyapi muhurnigR^ihItavAcham | ##\EN{MSS@0919@2}##rAmA.n viruddhaghanamanyusabAShpakaNThA.n niHshvAsashuShyadadharA.n rudatI.n smarAmi || 0919|| ##\EN{MSS@0920@1}##adyApi tAM mayi gate chirakopayantI.n yAntI.n samAgatavatIM parivartamAnAm | ##\EN{MSS@0920@2}##UrdhvasthitA.n kimapi ma~nchatala.n niShaNNA.n shayyA.n samAshratavatImadhika.n smarAmi || 0920|| ##\EN{MSS@0921@1}##adyApi tAM mayi dR^isha.n tudatI.n smarAmi smerA.n smaradvarakarAM madhurA.n sutArAm | ##\EN{MSS@0921@2}##atyudbalA.n suratalA.n kuTilA.n sushIlA.n niShpandamandasamadapramadaprasAdAm || 0921|| ##\EN{MSS@0922@1}##adyApi tAM mayi nimIlitachArunetre ko.aya.n vadetyabhihitA.n vadatI.n sakhIbhiH | ##\EN{MSS@0922@2}##mAtarna vidya iti sasmitamullasantIm utphullagaNDaphalakA.n nitarA.n smarAmi || 0922|| ##\EN{MSS@0923@1}##adyApi tAM masR^iNachandanapa~Nkamishra\- kastUrikAparimalotthavisarpigandAm | ##\EN{MSS@0923@2}##anyonyacha~nchupuTachumbanalagnapakShma \- yugmAbhirAmanayanA.n shayane smarAmi || 0923|| ##\EN{MSS@0924@1}##adyApi tAM mukhagatairaruNaiH karAgrairApR^ichChyamAnamapi mA.n na vibhAShayantIm | ##\EN{MSS@0924@2}##tadvAShpapUritadR^ishaM bahu niHshvasantI.n chintAkulA.n kimapi namramukhI.n smarAmi || 0924|| ##\EN{MSS@0925@1}##adyApi tAM punaH kamalAyatAkShIM pashyAmi pIvarapayodharabhArakhinnAm | ##\EN{MSS@0925@2}##sampIDya bAhuyugalena pibAmi vaktram unmattavanmadhukaraH kamala.n yatheShTam || 0925|| ##\EN{MSS@0926@1}##adyApi tA.n yadi punaH shravaNAyatAkShIM pashyAmi dIrghavirahajvaritA~NgayaShTim | ##\EN{MSS@0926@2}##a~Ngairaha.n samupagUhma tato.atigADha.n nonmIlayAmi nayane na cha tA.n tyajAmi || 0926|| ##\EN{MSS@0927@1}##adyApi tA.n rahasi darpaNamIkShamANAm dR^iShTvA sphuTaM pratinidhiM mayi pR^iShThalIne | ##\EN{MSS@0927@2}##pashyAmi vepathumatI.n cha suvibhramA.n cha lajjAkulA.n cha samuda.n jitamanmathA.n cha || 0927|| ##\EN{MSS@0928@1}##adyApi tA.n vidhR^itakajjalalolanetrAM pR^ithvIM prabhUtakusumAkulakeshapAshAm | ##\EN{MSS@0928@2}##sindUrasa.nlulitamauktikadantakAntim AbaddhahemakaTakA.n rahasi smarAmi || 0928|| ##\EN{MSS@0929@1}##adyApi tA.n vidhR^itakakajjalalolanetrAM pR^ithvIM prabhUtakusumAkulakeshapAshAm | ##\EN{MSS@0929@2}##sindUrasa.nlulitamauktikadantakAntim AbaddhahemakaTakA.n rahasi smarAmi || 0929|| ##\EN{MSS@0930@1}##adyApi tA.n virahavahri nipoDitA~NgI.n tanvI.n kura~NganayanA.n surataikapAtrIm | ##\EN{MSS@0930@2}##nAnAvichitrakutamaNDanamAvahantI.n tA.n rAjaha.nsagamanA.n sudatI.n smarAmi || 0930|| ##\EN{MSS@0931@1}##adyApi tA.n vihasItA.n kAchabhAranamrAM muktAkalApadhavalIkR^itakaNThadeshAm | ##\EN{MSS@0931@2}##tatkelimandaragirau kusumAyudhasya kAntA.n smarAmi ruchirojjvalapuShpaketum || 0931|| ##\EN{MSS@0932@1}##adyApi tA.n shashimukhI.n navayauvanADhyAM pInastanIM punaraha.n yadi gaurakAntim | ##\EN{MSS@0932@2}##pashyAmi manmathasharAnalapIDitA~NgI.n gAtrANi samprati karomi sushItalAni || 0932|| ##\EN{MSS@0933@1}##adyApi tA.n shikharachAruvalakShadantairmukhyAni kundamukulAni jitA.n cha sAdhvIm | ##\EN{MSS@0933@2}##sa.nchintayAmi satataM pravilolichittA.n kAmeShunIrajadR^isha.n vanajAvata.nsAm || 0933|| ##\EN{MSS@0934@1}##adyApi tA.n samapanItanitambavastrA.n shyAmA.n cha sAdhvasarasAkulavihvalA~NgIm | ##\EN{MSS@0934@2}##ekena pANikamalena pidhAya gR^ihyam anyena nAbhikuhara.n dadhatI.n smarAmi || 0934|| ##\EN{MSS@0935@1}##adyApi tA.n salalitashlathakeshapAshAm IShatsamunmiShitaghUrNitavakranetrAm | ##\EN{MSS@0935@2}##suptotthitA.n vidadhatIM muhura~Ngabha~Nga pashyAmi daShTamadharaM bahushaH spR^ishantIm || 0935|| ##\EN{MSS@0936@1}##adyApi tA.n sunipuNa.n yatatA mayApi dR^iShTa.n na yatsadR^ishato vadana.n kadAchit | ##\EN{MSS@0936@2}##saundaryanirjitarati dvijarAjakAnti kAntAmihAtivimalatvamahAguNena || 0936|| ##\EN{MSS@0937@1}##adyApi tA.n surataghUrNanimIlitAkShI.n srastA~NgayaShTagalitA.nshukakeshapAshAm | ##\EN{MSS@0937@2}##shR^i~NgAravAriruhakAnanarAhaha.nsI.n janmAntare.api nidhane.apyanuchintayAmi || 0937|| ##\EN{MSS@0938@1}##adyApi tA.n suratajAgaraghUrNamAna\- tiryagvalattaralatArakdIrghanetrAm | ##\EN{MSS@0938@2}##shR^i~NgArasArakamalAkararAjaha.nsI.n vrIDAvinamravadanAmuShasi smarAmi || 0938|| ##\EN{MSS@0939@1}##adyApi tA.n suratatANDavasUtradhAra.n durvAradarpajaghanaglapitA~NgayaShTim | ##\EN{MSS@0939@2}##a~Nga.n rasaiH samupaguhya kaTi.n dadhAnA.n ki.nchinnimIlanayanAM manasA smarAmi || 0939|| ##\EN{MSS@0940@1}##adyApi tA.n suratatANDavasUtradhArIM pUrNendusundaramukhIM madavihvalA~NgIm | ##\EN{MSS@0940@2}##tanvI.n vishAlajaghanastanabhAranamrA.n vyAlolakuntalakalApavatI.n smarAmi || 0940|| ##\EN{MSS@0941@1}##adyApi tA.n suratalabdhayashaHpatAkA.n lambAlakA.n virahapANDuragaNDabhittim | ##\EN{MSS@0941@2}##svapne.api lolanayanA.n kShaNadR^iShTanaShTA.n vidyAM pramAdaguNitAmiva sa.nsmarAmi || 0941|| ##\EN{MSS@0942@1}##adyApi tA.n surabhinirbharadantabhAja.n dhAvantamAsyakamala.n chalacha~ncharIkam | ##\EN{MSS@0942@2}##ki.nchichchalallalitaku~nchitavAmanetrAM pashyAmi kelikamalena nivArayantIm || 0942|| ##\EN{MSS@0943@1}##adyApi tA.n suvadanA.n valabhau niShaNNA.n tadgehasa.nnidhipade mayi dR^iShTamAtre | ##\EN{MSS@0943@2}##vItottarAM priyasakhIShu kutasmarAsu lajjAvilAsahasitA.n hR^idi chintayAmi || 0943|| ##\EN{MSS@0944@1}##adyApi tA.n suvadanA.n stanabhAranabhrA.n shyAmA.n cha vAmanayanA.n ramaNIyagAtrIm | ##\EN{MSS@0944@2}##nidrAlasAmalakanirjitaShaTpadAli.n sa.nchintayAmi satata.n smaravaijayantIm || 0944|| ##\EN{MSS@0945@1}##adyApi tA.n sushayitA.n kShaNaviprabuddhA.n nidrAlasA.n hR^idi vahAmi kR^itA~Ngabha~NgAm | ##\EN{MSS@0945@2}##jR^imbhAvatIrNamukhamArutagandhalabdha\- mughabhramadbhramaravibhramalolanetrAm || 0945|| ##\EN{MSS@0946@1}##adyApi tA.n stimitavastramivA~NgalagnAM prauDhapratApamadanAnalataptadehAm | ##\EN{MSS@0946@2}##bAlAmanAthasharaNAmanukampanIyAM prANAdhikA.n kShaNamaha.n na hi vismarAmi || 0946|| ##\EN{MSS@0947@1}##adyApi tAni smitamukhIM puruShAyiteShu lambAlakAkulakapolalatA.n smarAmi | ##\EN{MSS@0947@2}##AndolanashramajalAkulavihvalA~NgI.n shvAsottara.n cha nibhR^ita.n cha muhurvadantIm || 0947|| ##\EN{MSS@0948@1}##adyApi tAni parivartitaka.ndharANi ki.nchitkShutatruTitaka~nchukajAlakAni | ##\EN{MSS@0948@2}##tasyA bhujAgraluladudvalakuntalAni chitte sphuranti mama vakravilochanAni || 0948|| ##\EN{MSS@0949@1}##adyApi tAni mama chetasi sa.nsphuranti karNAntasa.ngatakaTAkShanirIkShitAni | ##\EN{MSS@0949@2}##tasyAH smarajvarakarANi madAlasAni lIlAvilAsabahulAni vilochanAni || 0949|| ##\EN{MSS@0950@1}##adyApi tAni mama chetasi sa.nsphuranti bimboShThadeshaparikIrNashuchismatAni | ##\EN{MSS@0951@1}##adyApi tAni mR^iduvAkyasubhAShitAni tirthagvivarttinayanAntanirIkShaNAni lIlAlasA~nchitagatAni shuchismitAni tasyAH smarAmi madavibhramacheShTitAni || ##\EN{MSS@0952@1}##adyApi tAmanibhR^itakramamAgata.n cha mA.n dvAri vIkShya shayane nimiSheNa suptAm | ##\EN{MSS@0952@2}##mandaM mayi spR^ishati kaNDakitA~NgayaShTim utphullagaNDaphalakAM bahushaH smarAmi || 0952|| ##\EN{MSS@0953@1}##adyApi tAmanunayatyapi chATupUrva.n kopAt prAkR^itamukhIM mayi sAparAdhe | ##\EN{MSS@0953@2}##Ali~Ngati prasabhamutpulakA~NgayaShTiM mAmete duHsahamivoktavatI.n smarAmi || 0953|| ##\EN{MSS@0954@1}##adyApi tAmanunayatyapi mayyasaktA.n vyAvR^ittya kelishayane shayitAM parAchIm | ##\EN{MSS@0954@2}##nidrAkulAmiva mamAbhimukhIbhavantIM prAtarmada~NganihitaikabhujA.n smarAmi || 0954|| ##\EN{MSS@0955@1}##adyApi tAmabhivishAlanitambabimbA.n gambhIranAbhikuharA.n tanumadhyabhAgAm | ##\EN{MSS@0955@2}##amlAnakomalamR^iNAlasamAnabAhu.n lIlAlasA~nchitagatiM manasA smarAmi || 0955|| ##\EN{MSS@0956@1}##adyApi tAmaruNayatyaruNentarikSham ApR^ichChamAnamapi nAma vidhArayantIm | ##\EN{MSS@0956@2}##utthApya nishchaladR^ishau mama niHshvasantI.n chintAkulA.n kimapi namramukhI.n smarAmi || 0956|| ##\EN{MSS@0957@1}##adyApi tAmalamasIlitachArunetrA.n loladbhujAvalayajha.nkR^itimAvahantIm | ##\EN{MSS@0957@2}##vellatkarorukuchamunnamitasvakarNe kaNDUyana.n vidadhatI.n hR^idi chintayAmi || 0957|| ##\EN{MSS@0958@1}##adyApi tAmavahitAM manasAchalena sa.nchintayAmi yuvatIM mama jIvitAshAm | ##\EN{MSS@0958@2}##nAnyopabhuktanavayauvanabhArasArA.n janmAntare.api mama saiva gatiryathA syAt || 0958|| ##\EN{MSS@0959@1}##adyApi tAmavigaNayya kR^itAparAdham ApAdamUlapatita.n sahasA chalantIm | ##\EN{MSS@0959@2}##vastrA~nchalaM mama karAnnijamAkShipantIM mA meti roShaparuSha.n vadatI.n smarAmi || 0959|| ##\EN{MSS@0960@1}##adyApi tAmahamalajjitapUrvaghR^iShTe shayyAtale sushayitAM madanotsavAya | ##\EN{MSS@0960@2}##vIrNAvatI.n vikachachampakapuShpanAsA.n dhyAyAmi chetasi sadA nadatI.n shubhA~NgIm || 0960|| ##\EN{MSS@0961@1}##adyApi tAmita itashcha purashcha pashchAd antarbahiH parita eva paribhramantIm | ##\EN{MSS@0961@2}##pashyAmi phullakanakAmbujasa.nnibhen vaktreNa tiryagapavartitalochanena || 0961|| ##\EN{MSS@0962@1}##adyApi tAmupavane parichArayuktA.n sa.nchintayAmyupagatAM madanotsavAya | ##\EN{MSS@0962@2}##mAM pArshvasa.nnihitalokabhayAt sasha~Nka.n vyAvartitekShaNamanukShaNamIkShamANAm || 0962|| ##\EN{MSS@0963@1}##adyApi tAmubhayapArshvagahAraramyA.n vAsantikAkusumabhAsittaka~nchukA.n cha | ##\EN{MSS@0963@2}##rAkAbhirAmavidhumaNDalavalguvavatrA.n lAvaNyanirjjitarayA.n satata.n smarAmi || 0963|| ##\EN{MSS@0964@1}##adyApi tAmurasijadvayamunnamayya madhye valitritayalakShitaromarAjim | ##\EN{MSS@0964@2}##dhyAyAmi vellitabhujA.n vihitA~Ngabha~Nga.n vyAjena nAbhikuharaM mama darshayantIm || 0964|| ##\EN{MSS@0965@1}##adyApi tiShThati dR^ishoridamuttarIya.n dhartuM punaH stanataTe galitaM pravR^ittA | ##\EN{MSS@0965@2}##vAcha.n nishamya nayana.n nayanaM mameti ki.nchittadA yadkarot smitamAyatAkShI || 0965|| ##\EN{MSS@0966@1}##adyApi durnivAra.n stutikanyA bhajati kaumAram | ##\EN{MSS@0966@2}##madbhyo na rochate sA\- .asanto.apyasyai na rochante || 0966|| ##\EN{MSS@0967@1}##adyApi dhAvati manaH kimaha.n karomi sArdha.n sakhIbhirapi vAsagR^ihe sukAnte | ##\EN{MSS@0967@2}##kAntA~Ngasa.ngaparihAsavichitranR^itye krIDAbhirAma iti yAtu madIyakAlaH || 0967|| ##\EN{MSS@0968@1}##adyApi na sphurati kesarabhAralakShmIrna pre~Nkhati dhvanitamadraguhAntareShu | ##\EN{MSS@0968@2}##mattAstathApi kariNo hariNAdhipasya pashyanti bhItamanasaH padavI.n vaneShu || 0968|| ##\EN{MSS@0969@1}##adyApi nirmalasharachChashigaurakAnti cheto munerapi haret kimutAsmadIyam | ##\EN{MSS@0969@2}##vaktra.n sudhAmayamaha.n yadi tat prapadye chumban pibAmyavirata.n vyathate mano me || 0969|| ##\EN{MSS@0970@1}##adyApi nAna.n harakopavahnistvayi jvalatyaurva ivAmburAshau | ##\EN{MSS@0970@2}##tvamanyathA manmatha madvidhAnAM bhasmAvasheShaH kathamevamuShNaH || 0970|| ##\EN{MSS@0971@1}##adyApi rojjhati haraH kila kAlakUTa.n kUrmo bibharti dharaNIM puShThabhAge | ##\EN{MSS@0971@2}##ambhonidhirvahati duHsahavADavAgni.n a~NgIkR^ita.n sukR^itinaH paripAlayanti || 0971|| ##\EN{MSS@0972@1}##adyApi mArutavidhUtalatAvitAnA.n vINAvinodarachanAM mama jIviteshAm | ##\EN{MSS@0972@2}##pa~ncheShurAShTrakamalA.n shubhavedimadhyA.n dhyAyAmi chetasi sartIM madanAbhirAmAm || 0972|| ##\EN{MSS@0973@1}##adyApi me nishi divA hR^idaya.n dunoti pUrNendusundarasukhaM mama vallabhAyAH | ##\EN{MSS@0973@2}##lAvaNyanirjitaratikShatakAmadarpaM bhUyaH puraH pratipada.n na vilokyate yat || 0973|| ##\EN{MSS@0974@1}##adyApi me varatanormadhurANi tasyA yAnyarthavanti na cha yAni nirarthakAni | ##\EN{MSS@0974@2}##nidrAnimIlitadR^isho madamantharAyAstAnyakSharANi hR^idaye kimapi dhvananti || 0974|| ##\EN{MSS@0975@1}##adyApi ye na vihitA vipulAH prabandhA vidyotamAnavibhavAH sukhayanti vishvam | ##\EN{MSS@0975@2}##so.aya.n dvishuddhaguruva.nshabhavaH prasiddho gopAladatta upameyapada.n katha.n syAt || 0975|| ##\EN{MSS@0976@1}##adyApi vAsagR^ihato mayi nIyamAne durvArabhIShaNakarairyamadUtakalpaiH | ##\EN{MSS@0976@2}##ki.n ki.n tayA bahuvidha.n na kR^itaM madarthe vaktu.n na pAryata iti vyathate mano me || 0976|| ##\EN{MSS@0977@1}##adyApi vismayakarI tridashAn vihAya buddhirbalAchchalati me kimaha.n karomi | ##\EN{MSS@0977@2}##jAnannapi pratimuhUrtamihAntakAle kAnteti vallabhatareti mameti dhIrA || 0977|| ##\EN{MSS@0978@1}##adyApi shItadyutirAtmabimba.n nirmAya nirmAya punarbhunakti | ##\EN{MSS@0978@2}##tasyA mukhenAyatalochanAyAH kartu.n na shaktiH sadR^ishaM priyAyAH || 0978|| ##\EN{MSS@0979@1}##adyApi shravasI na kuNDalachale kelikvaNatka~NkaNau bAhU nApi na hArihAravalayAluNThA cha kaNThAvaniH | ##\EN{MSS@0979@2}##asyAH pashya tathApi pa~NkajadR^isho vishvaM priyaM bhAvukaM pashyAmaH sphuTatAvibhUShaNakarAbhoga.n vapurvaibhavam || 0979|| ##\EN{MSS@0980@1}##adyApi sA mama manastaTinI sadAste romA~nchavIchivilasadvipulasvabhAvA | ##\EN{MSS@0980@2}##kAdambakeshararuchiH kShatavIkShaNaM mA.n gAtraklama.n kathayatI priyarAjaha.nsI || 0980|| ##\EN{MSS@0981@1}##adyApi sundari tavAnanachandrabimbaM bandIkR^itAmbujayugaM parichumbya chetaH | ##\EN{MSS@0981@2}##tvatsa.ngamodbhavasukha.n tanute tathApi vaira.n karoti karuNAvikalo vivekaH || 0981|| ##\EN{MSS@0982@1}##adyApi stanashailadurgaviShame sImantinInA.n hR^idi sthAtu.n vA~nChati mAna eSha dhigiti krodhAdivAlohitaH | ##\EN{MSS@0982@2}##udyaddUrataraprasAritakaraH karShatyasau tatkShaNAt phullatkairavakoshaniHsaradalishreNIkR^ipANa.n shashI || 0982|| ##\EN{MSS@0983@1}##adyApi hariharAdibhiramarairapi tattvato na vij~nAtAH | ##\EN{MSS@0983@2}##bhramavibhramabahumohA veshyAH sa.nsAramAyAshcha || 0983|| ##\EN{MSS@0984@1}##adyApi hi nR^isha.nsasya pituste divaso gataH | ##\EN{MSS@0984@2}##tamasA pihitaH panthA ehi putraka shevahe || 0984|| ##\EN{MSS@0985@1}##adyApyashokanavapallavaraktahastAM muktAphalaprachayachumbitachUchukAgrAm | ##\EN{MSS@0985@2}##antaHsmitochChvasitapANDuragaNDabhitti.n tA.n vallabhAmalasaha.nsagati.n smarAmi || 0985|| ##\EN{MSS@0986@1}##adyApyaha.n chalitachArunimIlitAkSham Asya.n smarAmi satata.n suratAvasAne | ##\EN{MSS@0986@2}##tatkAlanishvasitaniHsR^itakAntikAnta.n svedodabinduparidanturitaM priyAyAH || 0986|| ##\EN{MSS@0987@1}##adyApyaha.n varavadhUsuratopabhoga.n jIvAmi nAnyavidhinA kShaNamantareNa | ##\EN{MSS@0987@2}##tadbhrAtaro maraNameva hi duHkhashAntyai vij~nApayAmi bhavatastvarita.n lunIdhvam || 0987|| ##\EN{MSS@0988@1}##adyApyaha.n vikachakundasamAnadanta.n tiryagvivartitavishAlavilochanAntam | ##\EN{MSS@0988@2}##tasyA mukha.n suvijitendu na vismarAmi chodya.n kR^itaj~na iva sAdhukR^itopakAram || 0988|| ##\EN{MSS@0989@1}##adyApyaha.n sarasama~njulabhR^i~NganAdam IShatsmarollasitarAgasupANDugaNDam | ##\EN{MSS@0989@2}##pashyAmi pUrNasharadindusamAnakAnti tasyA mukha.n vikachapa~NkajapAtranetram || 0989|| ##\EN{MSS@0990@1}##adyApyaho jagati sundaralakShapUrNe anyAnyamuttamaguNAdhikasamprapanne | ##\EN{MSS@0990@2}##anyAbhirapyupamitu.n na mayA cha shakya.n rUpa.n tadIyamiti me hR^idaye vitarkaH || 0990|| ##\EN{MSS@0991@1}##adyApyunmadayAtudhAnataruNIcha~n chatkarAsphAlana\- vyAvalgannR^ikapAlatAlaraNitairnR^ityatpishAchA~NganAH | ##\EN{MSS@0991@2}##udgAyanti yashA.nsi yasya vitatairnAdaiH prachaNDAnila\- prakShubhyatkarikumbhakUTakuharavyaktai raNakShoNayaH || 0991|| ##\EN{MSS@0992@1}##adyAbhogini gADhamarmanivahe harmyAgravedIjuShA.n sadyashchandanashoShiNi stanataTe sa~Nge kura~NgIdR^ishAm | ##\EN{MSS@0992@2}##prAyaH prashlathayanti puShpadhanuShaH puShpAkare niShThite nirveda.n navamallikAsurabhayaH sAya.ntanA vAyavaH || 0992|| ##\EN{MSS@0993@1}##adyAmbhaH paritaH patiShyati bhuvastApo.adya nirvAsyati kShetreShvadya yatiShyate janapadaH sasyeShu paryutsukaH | ##\EN{MSS@0993@2}##nartiShyanti tavodaye.adya jalada vyAlolapuchChachChada\- chChatrachChAditamaulayo dishi dishi krIDAlasAH kekinaH || 0993|| ##\EN{MSS@0994@1}##adyArabhya kaThorakArmukalatAvinyastahastAmbujastAvanna prakaTIkaromi nayane shoNe nimeShodayAn | ##\EN{MSS@0994@2}##yAvat sAyakakotipATitaripukShmApAlamauliskhalan mallImAlyapatatparAgapaTalairAmodinI medinI || 0994|| ##\EN{MSS@0995@1}##adyArabhya na hi priye punarahaM mAnasya vA bhAjana.n gR^ihNIyA.n viSharUpiNaH shaThamaternAmApi sa.nkShepataH | ##\EN{MSS@0995@2}##ki.n tenaiva vinA shashA~NkakiraNaspaShTATTahAsA nishA naiko vA divasaH payodamalino yAyAn mama prAvR^iShi || 0995|| ##\EN{MSS@0996@1}##adyAshana.n shishujanasya balena jAta.n shvo vA katha.n nu bhaviteti vichintayantI | ##\EN{MSS@0996@2}##ityashrupAtamalinIkR^itagaNDadeshA nechCheddaridragR^ihiNI rajanIvirAmam || 0996|| ##\EN{MSS@0997@1}##adyeda.n shva ida.n tathA parudida.n kR^ityaM parAri tvadashchetashchintayasItthameva satata.n nirvyAkula.n re kutaH | ##\EN{MSS@0997@2}##tatkAla.n vilasanmanorathalatAkAntAradAvAnalo yasmin daNDadhara.n smariShyasi sakhe so.apyasti kashchit kShaNaH || 0997|| ##\EN{MSS@0998@1}##adyeshvarAshchAraNagAyanAnA.n sadaiva kalpadrumavat phalanti | ##\EN{MSS@0998@2}##sadbhyastu ki.nchid vachasaiva sAya.n dIpAya karpUramivArpayanti || 0998|| ##\EN{MSS@0999@1}##adyaike prAtarapare vitate.ahni tathA pare | ##\EN{MSS@0999@2}##yAnti niHsImni sa.nsAre kaH sthAtA nanu shochati || 0999|| ##\EN{MSS@1000@1}## adyaiva kuru yachChreyo mA tvA kAlo.atyagAdayam | ##\EN{MSS@1000@2}##akR^iteShveva kAryeShu mR^ityurvai samprakarShati || 1000|| ##\EN{MSS@1001@1}##adyaiva kuru yachChreyo vR^iddhaHsan ki.n kariShyasi | ##\EN{MSS@1001@2}##svagAtrANyapi bhArAya bhavanti hi viparyaye || 1001|| ##\EN{MSS@1002@1}##adyaiva yat pratipadudgatachandralekhA\- sakhya.n tvayA tanuriya.n gamitA varAkyAH | ##\EN{MSS@1002@2}##kAnte gate kusumasAyaka tat prabhAte bANAvalI.n kathaya kutra vimokShyasi tvam || 1002|| ##\EN{MSS@1003@1}##adyaiva shvaH parashvastrichaturadivasAnantara.n sAyamahni prAtaH prAhNe parAhNe kShaNamiha nivasa prasthito.abhyehi bhUyaH | ##\EN{MSS@1003@2}##ittha.n rekAtirekAnaviditakapaTaprakriyAnarthisArthAn atyartha.n vyarthayanti pratidivasamaho rAjadhAnyA.n vadAnyAH || 1003|| ##\EN{MSS@1004@1}##adyaiva hasita.n gIta.n krIDita.n yaiH sharIribhiH | ##\EN{MSS@1004@2}##adyaiva te na dR^ishyante pashya kAlasya cheShTitam || 1004|| ##\EN{MSS@1005@1}##adyotsa~Ngavasadbhuja.ngakavalakleshAdiveshAchala\- prAleyaplavanechChayAnusarati shrIkhaNDashailAnilaH | ##\EN{MSS@1005@2}##ki.n cha snigdharasAlamaulimukulAnyAlokya harShodayAd unmIlanti kuhUHkuhUriti kalottAlAH pikAnA.n giraH || 1005|| ##\EN{MSS@1006@1}##adyodyAnagR^ihA~NgaNe sakhi mayA svapnena lAkShAruNaH protkShipto.ayamashokadohadavidhau pAdaH kvaNannUpuraH | ##\EN{MSS@1006@2}##tAvat ki.n kathayAmi kelipaTunA nirgatya ku~njodarAd aj~nAtopanatena tena sahasA mUrdhnaiva saMbhAvitaH || 1006|| ##\EN{MSS@1007@1}##adyonmIlanmalayapavanoddhUtachUtA.nkurAgra\- grAsAsvAdAdadhikamadhurairuchcharadbhirninAdaiH | ##\EN{MSS@1007@2}##kvApi kvApi smarahutavahoddIpanAyAdhvagAnA.n hotuM prANAnR^ichamiva pikaH sAmidhenImadhIte || 1007|| ##\EN{MSS@1008@1}##adrAkShIdapanidrakorakabharavyAnamravallIskhalad\- dhUlIdurdinasUditAmbaramasAvudyAnamurvIpatiH | ##\EN{MSS@1008@2}##AsthAnIbhavana.n vasantanR^ipaterdevasya chetobhuvaH satrAgAramanuttaraM madhulihAmekaM prapAmaNDapam || 1008|| ##\EN{MSS@1009@1}##adrAkShurye narendrA drupadatanubhuvaH keshapAshAvakR^iShTi.n chakrurvAkArayan vA manasi kimapara.n ye.anvamanyanta mohAt | ##\EN{MSS@1009@2}##sarveShAmeva teShA.n samaramakhabhuvi krodhavahNau juhoti dvitrairhu.nkAramantrairabhijanasamidho madhyamaH pANDaveyaH || 1009|| ##\EN{MSS@1010@1}##adriShva~njanapu~njakAnti jaladraprAya.n cha mUle dishAm Urdhva.n nIlavitAnakalpabhavanau jambAlalepopamam | ##\EN{MSS@1010@2}##tIre nIranidhestamAlaviTapichChAyA.n cha sAya.n shanairudgachChatyabhisArikApriyatamapremAnukUla.n tamaH || 1010|| ##\EN{MSS@1011@1}##adreH ki.n svidvahati pavanaH shR^i~NgamityunmukhIbhirdR^iShTotsAhashchakitachakitaM mugdhasiddhA~NganAbhiH | ##\EN{MSS@1011@2}##sthAnAdasmAt sarasanichulAdutpatoda~NmukhaH kha.n di~NnAgAnAM pathi pariharan sthUlahastAvalepAn || 1011|| ##\EN{MSS@1012@1}##adrohaH shauchAnAm achApala.n vratavisheShaniyamAnAm | ##\EN{MSS@1012@2}##paishunyamapriyANA.n vR^ittichChedo nR^isha.nsacharitAnAm || 1012|| ##\EN{MSS@1013@1}##adrohaH sarvabhUteShu karmaNA manasA girA | ##\EN{MSS@1013@2}##anugrahashcha dAna.n cha satA.n dharmaH sanAtanaH || 1013|| ##\EN{MSS@1014@1}##adrohasamaya.n kR^itvA munInAmagrato hariH | ##\EN{MSS@1014@2}##jaghAna namuchiM pashchAd apAM phenena pArthiva || 1014|| ##\EN{MSS@1015@1}##adrohe samaya.n kR^itvA chichCheda namucheH shiraH | ##\EN{MSS@1015@2}##shakraH sA hi matA tasya ripau vR^ittiH sanAtanI || 1015|| ##\EN{MSS@1016@1}##adrau jIrNadarIShu sa.nkaTasarittIreShu nimnonnate UDhA yena vR^iSheNa dhUrbalavatA yUnA dvitIyena yA | ##\EN{MSS@1016@2}##tA.n vR^iddho.api kR^isho.api durvaha dhura.n voDhu.n sa eva kShamo rathyAbhaDDalakaiH sametya bahubhirnAkR^iShyate.anyairvR^iShaiH || 1016|| ##\EN{MSS@1017@1}##advitIya.n nija.n loke vilokya vahato mudam | ##\EN{MSS@1017@2}##pramadAvadanasyAya.n darpodreko na tu smitam || 1017|| ##\EN{MSS@1018@1}##advisa.nvIkShaNa.n chakShuradvisaMmIlanaM manaH | ##\EN{MSS@1018@2}##advisa.nsparshanaH pANiradya me ki.n kariShyati || 1018|| ##\EN{MSS@1019@1}##adveShapeshala.n kuryAn manaH kusumakomalam | ##\EN{MSS@1019@2}##babhUva dveShadoSheNa devadAnavasa.nkShayaH || 1019|| ##\EN{MSS@1020@1}##advaita.n sukhaduHkhayoranuguNa.n sarvAsvavasthAsu yad vishrAmo hR^idayasya yatra jarasA yasminnahAryo rasaH | ##\EN{MSS@1020@2}##kAlenAvaraNAtyayAt pariNate yatsnehasAre sthitaM bhadra.n tasya sumAnuShasya kathamapyeka.n hi tat prApyate || 1020|| ##\EN{MSS@1021@1}##advaitameka.n sukhamunnayantI vismArayantI jagadeva tanvi | ##\EN{MSS@1021@2}##muktAshritAmAtmaruchi.n vadantI vedAntasiddhAntakatheva bhAsi || 1021|| ##\EN{MSS@1022@1}##advaitoktipaTUn vaTUnapi vayaM bAlAn namaskurmahe ye tu dvandvavadAstadIyashirasi nyasyAma vAmaM padam | ##\EN{MSS@1022@2}##si.nhaH svIyashishUn niveshya hR^idaye sAndrAdarAdAmR^ishatyAveshena bhinatti saMbhramapadaM mattebhakumbhasthalam || 1022|| ##\EN{MSS@1023@1}##advaidhamAnasa.nyukta.n shUra.n dhIra.n vipashchitam | ##\EN{MSS@1023@2}##na shrIH sa.ntyajate nityam Adityamiva rashmayaH || 1023|| ##\EN{MSS@1024@1}##adhaH karoti yadratnaM mUrdhnA dhArayate tR^iNam | ##\EN{MSS@1024@2}##doShastasyaiva jaladhe ratna.n ratna.n tR^iNa.n tR^iNam || 1024|| ##\EN{MSS@1025@1}##adhaH kurvanprajAH sarvA bahudhA mahimolbaNaH | ##\EN{MSS@1025@2}##rAjA parvaNi kasmi.nshchid bhavedahibhayAkulaH || 1025|| ##\EN{MSS@1026@1}##adhaH kShipanti kR^ipaNA vitta.n tatra yiyAsavaH | ##\EN{MSS@1026@2}##santastu gurutIrthAdau taduchchaiHpadakA~NkShiNaH || 1026|| ##\EN{MSS@1027@1}##adhaH pashyan pArshvadvayavalitasAchIkR^itashirAH shanaiH pakShasthairyAddivi masR^iNachakrAkR^itigatiH | ##\EN{MSS@1027@2}##chirAchchillastiryaktvaritataramAhAranipuNo nipatyaivAkasmAchchalacharaNamUrdhaM prapatati || 1027|| ##\EN{MSS@1028@1}##adhaH pashyasi kiM bAle patita.n tava kiM bhuvi | ##\EN{MSS@1028@2}##re re mUrkha na jAnAsi gata.n tAruNyamauktikam || 1028|| ##\EN{MSS@1029@1}##adhaHpuShpI sha~NkhapuShpI lajjAlurgirikarNikA | ##\EN{MSS@1029@2}##nIlinI sahadevA cha putramArjArikA tathA || 1029|| ##\EN{MSS@1030@1}## viShNukrAntA cha sarvAsA.n jaTA grAhyA raverdine | ##\EN{MSS@1030@2}##baddhA bhuje vilepAdvA kAye shastraughavArikA || 1030|| ##\EN{MSS@1031@1}##adhaH shete shambhustava charaNamAdhAya hR^idaye bahirdvAre dauvArikapadamupetaH kamalajaH | ##\EN{MSS@1031@2}##viDaujA vaiphalyaM bhajati nijavij~nApanakR^ite tAvaha.n dAsaH syAmiti manasi lajjA bhayamapi || 1031|| ##\EN{MSS@1032@1}##adhaHsthA ramate nArI uparisthashcha kAmukaH | ##\EN{MSS@1032@2}##prasiddha.n tadrata.n j~neya.n grAmabAlajanapriyam || 1032|| ##\EN{MSS@1033@1}##adhana.n khalu jIvadhana.n dhanamardhadhanaM mahaddhana.n dhAnyam | ##\EN{MSS@1033@2}##atidhanametat sundari vidyA cha tapashcha kIrtishcha || 1033|| ##\EN{MSS@1034@1}##adhanA api te dhanyAH sAdhavo gR^ihamedhinaH | ##\EN{MSS@1034@2}##yadgR^ihA hyarhavaryAmbutR^iNabhUmIshvarAvarAH || 1034|| ##\EN{MSS@1035@1}##adhanA dhanamichChanti vAcha.n chaiva chatuShpadAH | ##\EN{MSS@1035@2}##mAnavAH svargamichChanti mokShamichChanti devatAH || 1035|| ##\EN{MSS@1036@1}##adhanenArthakAmena nArthaH shakyo vivitsatA | ##\EN{MSS@1036@2}##arthairarthA nibadhyante gajairiva mahAgajAH || 1036|| ##\EN{MSS@1037@1}##adhano dAtukAmo.api samprApto dhaninA.n gR^iham | ##\EN{MSS@1037@2}##manyate yAchako.aya.n dhig dAridrya.n khalu dehinAm || 1037|| ##\EN{MSS@1038@1}##adhano.aya.n dhanaM prApya mAdyannuchchairna mA.n smaret | ##\EN{MSS@1038@2}##iti kAruNiko nUna.n dhanaM me bhUri nAdadat || 1038|| ##\EN{MSS@1039@1}##adhamaM bAdhate bhUyo duHkhavego na tattamam | ##\EN{MSS@1039@2}##pAdadvaya.n vrajatyAshu shItasparsho na chakShuShI || 1039|| ##\EN{MSS@1040@1}##adhamamitrakumitrasamAgamaH priyaviyogabhayAni daridratA | ##\EN{MSS@1040@2}##apayashaH khalu lokaparAbhavo bhavati pApataroH phalamIdR^isham || 1040|| ##\EN{MSS@1041@1}##adhamarNashavAjIvishrAddhabhugduShTabhUbhujAm | ##\EN{MSS@1041@2}##abhiprAyA na siddhyanti teneda.n dhriyate jagat || 1041|| ##\EN{MSS@1042@1}##adhamAH kalimichChanti sa.ndhimichChanti madhyamAH | ##\EN{MSS@1042@2}##uttamA mAnamichChanti mAno hi mahatA.n dhanam || 1042|| ##\EN{MSS@1043@1}##adhamA dhanamichChanti dhanamAnau cha madhyamAH | ##\EN{MSS@1043@2}##uttamA mAnamichChanti mAno hi mahatA.n dhanam || 1043|| ##\EN{MSS@1044@1}##adhame sa.ngatA lakShmIrnopabhogAya kasyachit | ##\EN{MSS@1044@2}##kardame patitA ChAyA sahakArataroriva || 1044|| ##\EN{MSS@1045@1}##adhamo mAtukArashcha dhAtukArashcha madhyamaH | ##\EN{MSS@1045@2}##dhAtumAtukriyAkAra uttamaH parikIrtitaH || 1045|| ##\EN{MSS@1046@1}##adhamo lakShaNaj~naH syAn madhyamo lakShyamAcharet | ##\EN{MSS@1046@2}##lakShyalakShaNasa.nyukta uttamaH parikIrtitaH || 1046|| ##\EN{MSS@1047@1}##adhara.n kila bimbanAmakaM phalamasmAditi bhavyamanvayam | ##\EN{MSS@1047@2}##labhate.adharabimbamityadaH padamasyA radanachChada.n vadat || 1047|| ##\EN{MSS@1048@1}##adharaH kisalayarAgaH komalaviTapAnukAriNau bAhU | ##\EN{MSS@1048@2}##kusumamiva lobhanIya.n yauvanama~NgeShu sa.nnaddham || 1048|| ##\EN{MSS@1049@1}##adharaH padmarAgo.ayam anarghaH savraNo.api te | ##\EN{MSS@1049@2}##mugdhe hastaH kimartho.ayam apArtha iha dIyate || 1049|| ##\EN{MSS@1050@1}##adharadyutirastapallavA mukhashobhA shashikAntila~NghinI | ##\EN{MSS@1050@2}##tanurapratimA cha subhruvo na vidherasya kR^iti.n vivakShati || 1050|| ##\EN{MSS@1051@1}##adharamadhare kaNTha.n kaNThe nidhAya bhujaM bhuje hR^idi cha hR^idayaM madhye madhya.n sarojadR^isho dR^iDham | ##\EN{MSS@1051@2}##sarabhasamaho chorAvUruM pada.n cha pade balAd gamayati jano dhanyaH kashchit samA.n shishire nishAm || 1051|| ##\EN{MSS@1052@1}##adharamadhare kaNThe kaNTha.n sachATu dR^ishordR^ishAvalikamalike kR^itvA gopIjanena sasaMbhramam | ##\EN{MSS@1052@2}##shishuriti rudan kR^iShNo vakShaHsthale nihito.achirAn\- nibhR^itapulakaH smeraH pAyAt smarAlasavigrahaH || 1052|| ##\EN{MSS@1053@1}##adharamamR^ita.n kaH sa.ndeho madhunyapi nAnyathA madhuramadhika.n drAkShAyAshcha prasannarasaM phalam | ##\EN{MSS@1053@2}##sakR^idapi punarmadhyasthaH san rasAntaravijjano vadatu yadihAnyat svAdu syAt priyAdashanachChadAt || 1053|| ##\EN{MSS@1054@1}##adharasya madhurimANa.n kuchakAThinya.n dR^ishostathA taikShNyam | ##\EN{MSS@1054@2}##kavitAyAH paripAkAn anubhavarasiko vijAnAti || 1054|| ##\EN{MSS@1055@1}##adharAmR^itapAnena mamAsyamaparAdhyatu | ##\EN{MSS@1055@2}##mUrdhno kimaparAddha.n yaH pAdau nApnoti chumbitum || 1055|| ##\EN{MSS@1056@1}##adharAmR^itamAdhurIdhurINo harilIlAmuralIninAda eShaH | ##\EN{MSS@1056@2}##pratatAna manaHpramodamuchchairhariNInA.n hariNIdR^ishaM munInAm || 1056|| ##\EN{MSS@1057@1}##adharAmR^itena pitta.n nashyati vAyuH payodharayugena | ##\EN{MSS@1057@2}##anavarataratena kapha.n tridoShashamana.n vapurnAryAH || 1057|| ##\EN{MSS@1058@1}##adhareNa samAgamAd radAnAm aruNimnA pihito.api shuklabhAvaH | ##\EN{MSS@1058@2}##hasitena sitena pakShmalAkShyAH punarullAsamavApa jAtapakShaH || 1058|| ##\EN{MSS@1059@1}##adhareNonnatibhAjA bhuja.ngaparipIDitena te dUti | ##\EN{MSS@1059@3}##sa.nkShobhitaM mano me jalanidhiriva mandarAgeNa || 1059|| ##\EN{MSS@1060@1}##adhare navavITikAnurAgo nayane kajjalamujjvala.n dukUlam | ##\EN{MSS@1060@2}##idamAbharaNa.n nitambanInAm itaradbhUShaNama~NgadUShaNAya || 1060|| ##\EN{MSS@1061@1}##adhare binduH kaNThe maNimAlA stanayuge shashaplutakam | ##\EN{MSS@1061@2}##tava sUchayanti ketaki kusumAyudhashAstrapaNDita.n ramaNam || 1061|| ##\EN{MSS@1062@1}##adhare madhurA sarasvatIya.n nanu karNe maNikarNikApravAhaH | ##\EN{MSS@1062@2}##shirasi pratibhAti chAruveNI kathameNInayanA na tIrtharAjaH || 1062|| ##\EN{MSS@1063@1}##adhare vinihitava.nsha.n champakakusumena kalpitotta.nsam | ##\EN{MSS@1063@2}##vinata.n dadhAnama.nsa.n vAma.n satata.n namAmi jitaka.nsam || 1063|| ##\EN{MSS@1064@1}##adharo.ayamadhIrAkShyA bandhujIvaprabhAharaH | ##\EN{MSS@1064@2}##anyajIvaprabhA.n hanta haratIti kimadbhutam || 1064|| ##\EN{MSS@1065@1}##adharoShThe cha ghoNAyA.n gaNDayoshchibuke tathA | ##\EN{MSS@1065@2}##muShke nAbhau trike kukShAvAvartAstvatininditAH || 1065|| ##\EN{MSS@1066@1}##adharo.asau kura~NgAkShyAH shobhate nAsikAtale | ##\EN{MSS@1066@2}##suvarNanalikAmadhyAn mANikyamiva vichyutam || 1066|| ##\EN{MSS@1067@1}##adharma.n dharmamiti yA manyate tamasAvR^itA | ##\EN{MSS@1067@2}##sarvArthAn viparItA.nshcha buddhiH sA pArtha tAmasI || 1067|| ##\EN{MSS@1068@1}##adharma.n dharmaveSheNa yadima.n lokasa.nkaram | ##\EN{MSS@1068@2}##abhipatsye shubha.n hitvA kriyAvidhivivarjitam | ##\EN{MSS@1069@1}##adharmaH kShatriyasyaitad yad vyAdhimaraNa.n gR^ihe | ##\EN{MSS@1069@2}##yuddhe tu maraNa.n yat syAt so.asya dharmaH sanAtanaH || 1069|| ##\EN{MSS@1070@1}##adharmaH surasastasya chotkaTairmadhurAyate | ##\EN{MSS@1070@2}##yAdR^ishaishcha phalaishchaiva suphalo lobhapAdapaH || 1070|| ##\EN{MSS@1071@1}##adharmadaNDana.n loke yashoghna.n kIrtinAshanam | ##\EN{MSS@1071@2}##asvargya.n cha paratrApi tasmAttat parivarjayet || 1071|| ##\EN{MSS@1072@1}##adharmadaNDana.nsvargakIrtilokavinAshanam | ##\EN{MSS@1072@2}##samyaktu daNDana.n rAj~naH svargakIrtijayAvaham || 1072|| ##\EN{MSS@1073@1}##adharmadrohasa.nyukte mitrajAte.apyupekShaNam | ##\EN{MSS@1073@2}##Atmavanmitravarge tu prANAnapi parityajet || 1073|| ##\EN{MSS@1074@1}##adharmapratiShedhashcha nyAyamArgeNa vartanam | ##\EN{MSS@1074@2}##upakAryopakAritvam iti vR^ittaM mahIpateH || 1074|| ##\EN{MSS@1075@1}##adharmamanyatra mahItale.asmin sa.nkShobhahetuM malina.n vichArya | ##\EN{MSS@1075@2}##niShkAsanAyAsya ruSheva deva sita.n yashaH sarvadishaH prayAti || 1075|| ##\EN{MSS@1076@1}##adharmaruchayo mUDhAstiryaggatiparAyaNAH | ##\EN{MSS@1076@2}##kR^ichChrA.n yonimanuprApya na sukha.n vindate janAH || 1076|| ##\EN{MSS@1077@1}##adharmasAdhanaM budhA mudhA na jantuhi.nsana.n sR^ijantu vedanindayA bhajantu kevala.n dayAm | ##\EN{MSS@1077@2}##iti prabodhayan vidhi.n vidhAya vaidika.n vidhi.n vishuddhabodhabandhurantaredhi buddhadeva naH || 1077|| ##\EN{MSS@1078@1}##adharmastu mahA.nstAta bhavet tasya mahIpateH | ##\EN{MSS@1078@2}##yo hared baliShaDbhAga.n na cha rakShati putravat || 1078|| ##\EN{MSS@1079@1}##adharmAdarjita.n dravyam alpakAla.n tu tiShThati | ##\EN{MSS@1079@2}##tataH sapatnamayate samUla.n tena nashyati || 1079|| ##\EN{MSS@1080@1}##adharmeNa cha yaH prAha yashchAdharmeNa pR^ichChati | ##\EN{MSS@1080@2}##tayoranyataraH praiti vidveSha.n vAdhigachChati || 1080|| ##\EN{MSS@1081@1}##adharmeNaidhate tAvat tato bhadrANi pashyati | ##\EN{MSS@1081@2}##tataH sapatnA~n jayati samUlastu vinashyati || 1081|| ##\EN{MSS@1082@1}##adharmeShu rasastasya utkledairmadhurAyate | ##\EN{MSS@1082@2}##tAdR^ishaishcha phalaishchaiva saphalo lobhapAdapaH || 1082|| ##\EN{MSS@1083@1}##adharmopachita.n vitta.n harantyanye.alpamedhasaH | ##\EN{MSS@1083@2}##saMbhojanIyApadeshairjalAnIva jalaukasaH || 1083|| ##\EN{MSS@1084@1}##adharmopArjitairarthairyaH karotyaurdhvadehikam | ##\EN{MSS@1084@2}##na sa tasya phalaM pretya bhu~Nkte.arthasya durAgamAt || 1084|| ##\EN{MSS@1085@1}##adharShitAnA.n shUrANA.n samareShvanivartinAm | ##\EN{MSS@1085@2}##dharShaNAmarShaNaM bhIru maraNAdatirichyate || 1085|| ##\EN{MSS@1086@1}##adhashcha dUrapAtitva.n same lakShya.n sunishchitam | ##\EN{MSS@1086@2}##dR^iDhasphoTaM prakurvIta Urdhvasa.nsthAnayogataH || 1086|| ##\EN{MSS@1087@1}##adhastanashvabhrabhuvo na yAti ShaN\- na sarvanArIShu na sa~njito.anyataH | ##\EN{MSS@1087@2}##na jAyate vyantaradevajAtiShu na bhAvanajyotiShikeShu sadruchiH || 1087|| ##\EN{MSS@1088@1}##adhastAchChidrita.n charma durgandhiparipUritam | ##\EN{MSS@1088@2}##mUtraklinna.n cha tasyArthe mA rAjan brAhmaNAn vadhIH || 1088|| ##\EN{MSS@1089@1}##adhAkShInno la~NkAmayamayamudanvantamatarad vishalyA.n saumitrairayamupaninAyauShadhivarAm | ##\EN{MSS@1089@2}##iti smAra.n smAra.n tvadarinagarIbhittilikhita.n hanUmanta.n dantairdashati kupito rAkShasagaNaH || 1089|| ##\EN{MSS@1090@1}##adhAri padmeShu tada~NghriNA ghR^iNA kva tachChayachChAyalavo.api pallave | ##\EN{MSS@1090@2}##tadAsyadAsye.api gato.adhikAritA.n na shAradaH pArvikasharvarIshvaraH || 1090|| ##\EN{MSS@1091@1}##adhArmikA.nshcha krUrA.nshcha dR^iShTadoShAn nirAkR^itAn | ##\EN{MSS@1091@2}##parebhyo.abhyAgatA.nshchaiva dUrAdetAn vivarjayet || 1091|| ##\EN{MSS@1092@1}##adhArmiko naro yo hi yasya chApyanR^ita.n dhanam | ##\EN{MSS@1092@2}##hi.nsAratishcha yo nitya.n nehAsau sukhamedhate || 1092|| ##\EN{MSS@1093@1}##adhikaH syAt pituH putro rUpavidyAparAkramaiH | ##\EN{MSS@1093@2}##tiShThan pitrArjitapade subrahmaNyastu tAdR^ishaH || 1093|| ##\EN{MSS@1094@1}##adhikaratalatalpa.n kalpitasvApalIlA\- parimilananimIlatpANDimA gaNDapAlI | ##\EN{MSS@1094@2}##sutanu kathaya kasya vya~njayatya~njasaiva smaranarapatilIlAyauvarAjyAbhiShekam || 1094|| ##\EN{MSS@1095@1}##adhikAra R^iNa.n garbhashchaturtha.n shvAnamaithunam | ##\EN{MSS@1095@2}##Agame parama.n saukhya.n nirgame duHkhakAraNam || 1095|| ##\EN{MSS@1096@1}##adhikArAbhiShekeShu mR^ida~Ngavachana.n shR^iNu | ##\EN{MSS@1096@2}##baddhA daNDahatA riktA bhaviShyasi yathA vayam || 1096|| ##\EN{MSS@1097@1}##adhikAreNa yo yuktaH katha.n tasyAsti khaNDanam | ##\EN{MSS@1097@2}##nIcheShUpakR^ita.n rAjan bAlukAsviva mudritam || 1097|| ##\EN{MSS@1098@1}##adhikonnatairapi sudAruNAnvitairasakR^idbhramatpashugaNA~NghripIDitaiH | ##\EN{MSS@1098@2}##vidhisiddhanaikaguNasasyasampadA.n virasasvabhAvakaThinairala.n khalaiH || 1098|| ##\EN{MSS@1099@1}##adhigaganamanekAstArakA rAjyabhAjaH pratigR^ihamiha dIpA darshayanti prabhutvam | ##\EN{MSS@1099@2}##dishi dishi vilasantaH santi khadyotapotAH savitari paribhUte ki.n na lokairvyaloki || 1099|| ##\EN{MSS@1100@1}##adhigataparamArthAn paNDitAn mAvama.nsthAstR^iNamiva laghu lakShmIrnaiva tAn sa.nruNaddhi | ##\EN{MSS@1100@2}##abhinavamadalekhAshyAmagaNDasthalAnA.n na bhavati bisatanturvAraNa.n vAraNAnAm || 1100|| ##\EN{MSS@1101@1}##adhigatamahimA manuShyaloke bata sutarAmavasIdati pramAdI | ##\EN{MSS@1101@2}##gajapatirurushailashR^i~NgavaR^iShmA gururavamajjati pa~NkabhA~Nna dAru || 1101|| ##\EN{MSS@1102@1}##adhigatyedR^igetasyA hR^idayaM mR^idutAmuchoH | ##\EN{MSS@1102@2}##pratIma eva vaimukhya.n kuchayoryuktavR^ittayoH || 1102|| ##\EN{MSS@1103@1}##adhigamanamanekAstArakA rAjamAnAH pratigR^ihamapi dIpAH prApnuvanti pratiShThAm | ##\EN{MSS@1103@2}##dishi dishi vikasantaH santi khadyotapotAH savitari udite.asmin ki.n nu lokairaloki || 1103|| ##\EN{MSS@1104@1}##adhigamyAshu golakShyam ekaH shAmyati mArgaNaH | ##\EN{MSS@1104@2}##anurodhasthiratayA na cha shakyapratAraNaH || 1104|| ##\EN{MSS@1105@1}##adhidehali hanta hemavallI sharadinduH sarasIruhe shayAnaH | ##\EN{MSS@1105@2}##adhikha~njanacha~nchu mauktikAlI phalita.n kasya sujanmanastapobhiH || 1105|| ##\EN{MSS@1106@1}##adhipa~nchavaTIkuTIravarti sphuTitendIvarasundarorumUrti | ##\EN{MSS@1106@2}##api lakShmaNalochanaikalakShyaM bhajata brahma saroruhAyatAkSham || 1106|| ##\EN{MSS@1107@1}##adhibhillapalligalla.n syAdballavapallavo.api vAchAlaH | ##\EN{MSS@1107@2}##nAgaranaravarapariShadi kasya mukhAdakShara.n kSharati || 1107|| ##\EN{MSS@1108@1}##adhiyAmini gajagAmini kAmini saudAminIva ya.n vrajasi | ##\EN{MSS@1108@2}##jaladeneva na jAne kati kati sukR^itAni tena vihitAni || 1108|| ##\EN{MSS@1109@1}##adhirajani jagAma dhAma tasyAH priyatamayeti ruShA srajAvanaddhaH | ##\EN{MSS@1109@2}##padamapi chalitu.n yuvA na sehe kimiva na shaktihara.n sasAdhvasAnAm || 1109|| ##\EN{MSS@1110@1}##adhirajani priayasavidhe kathmapi sa.nveshitA balAd gurubhiH | ##\EN{MSS@1110@2}##kiM bhaviteti sasha~NkaM pa~NkajanayanA parAmR^ishati || 1110|| ##\EN{MSS@1111@1}##adhirajanimukhe yaH sAndralAkShAnurAgairvyatikarita ivochchaiH pATalatva.n dadhAnaH | ##\EN{MSS@1111@2}##uShasi sa khalu dIpaH pAnanirdhUtarAgaH sphuradadhara ivAya.n dhasaratvaM bibharti || 1111|| ##\EN{MSS@1112@1}##adhirajani vyAdhagR^ihe sukhamananabhUtamanubhUya | ##\EN{MSS@1112@2}##apashokakokamithuna.n jIvanadAnesamullasati | ##\EN{MSS@1113@1}##adhirohArya pAdAbhyAM pAduke hemabhUShite | ##\EN{MSS@1113@2}##ete hi sarvalokasya yogakShema.n vidhAsyataH || 1113|| ##\EN{MSS@1114@1}##adhilava~NgamamI rajasAdhikaM malinitAH sumanodalatAlinaH | ##\EN{MSS@1114@2}##sphuTamiti prasavena puro.ahasat sapadi kundalatA dalatAlinaH || 1114|| ##\EN{MSS@1115@1}##adhishrIrudyAne tvamasi bhavataH pallavachayo dhurINaH kalyANe tava jagati shAkhA shramaharA | ##\EN{MSS@1115@2}##mude puShpollekhaH phalamapi cha tuShTyai tanabhR^itA.n rasAla tvA.n tasmAchChrayati shatashaH kokilakulam || 1115|| ##\EN{MSS@1116@1}##adhiShThAna.n samichChanti hyachala.n nirbale sati | ##\EN{MSS@1116@2}##sa.nsAre sarvabhUtAnA.n tR^iNabinduvadasthire || 1116|| ##\EN{MSS@1117@1}##adhItapa~nchAshugabANava~nchane sthitA madantarbahireShi cheduraH | ##\EN{MSS@1117@2}##smarAshugebhyo hR^idaya bibhetu na pravishya tattvanmayasapuTe mama || 1117|| ##\EN{MSS@1118@1}##adhItavidyairvigate shishutve dhanorjite hAriNi yauvane cha | ##\EN{MSS@1118@2}##sevyA nitambAstu vilAsinInA.n tatastadartha.n dharaNIdharANAm || 1118|| ##\EN{MSS@1119@1}##adhItasya cha taptasya karmaNaH sukR^itasya cha | ##\EN{MSS@1119@2}##ShaShThaM bhajati bhAga.n tu prajA dharmeNa pAlayan || 1119|| ##\EN{MSS@1119@3}##ShaDbhAgasya na bhoktAsau rakShate na prajAH katham || 1119|| ##\EN{MSS@1120@1}##adhItibodhAcharaNaprachAraNairdashAshchatasraH praNayannupAdhibhiH | ##\EN{MSS@1120@2}##chaturdashatva.n kR^itavAn kutaH svaya.n na vedmi vidyAsu chaturdashasvayam || 1120|| ##\EN{MSS@1121@1}##adhIte tu mahAbhAShye vyarthA sA padama~njarI | ##\EN{MSS@1121@2}##nAdhIte tu mahAbhAShye vyarthA sA padama~njarI || 1121|| ##\EN{MSS@1122@1}##adhItya chaturo vedAn dharmashAstrANyanekashaH | ##\EN{MSS@1122@2}##para.n tattva.n na jAnAti darvI pAkarasAniva || 1122|| ##\EN{MSS@1123@1}##adhItya chaturo vedAn vyAkR^ityAShTAdasha smR^itIH | ##\EN{MSS@1123@2}##aho shramasya vaiphalyam AtmApi kalito na chet || 1123|| ##\EN{MSS@1124@1}##adhItya nIti.n yasmAchcha nItiyukto na dR^ishyate | ##\EN{MSS@1124@2}##anabhij~nashcha sAchivya.n gamitaH kena hetunA || 1124|| ##\EN{MSS@1125@1}##adhItya vedAn parisa.nstIrya chAgnIn iShTvA yaj~naiH pAlayitvA prajAshcha | ##\EN{MSS@1125@2}##gobrAhmaNArthe shastrapUtAntarAtmA hataH sa.ngrame kShatriyaH svargameti || 1125|| ##\EN{MSS@1126@1}##adhItya sakala.n shruta.n cheramupAsya ghora.n tapo yadichChasi phala.n tayoraha hi lAbhapUjAdikam | ##\EN{MSS@1126@2}##Chinatsi tarupallavaprasarameva shUnyAshayaH katha.n samupalipsate surasamasya pakvaM phalam | ##\EN{MSS@1127@1}##adhItyeda.n yathAshAstra.n naro jAnAti sattamaH | ##\EN{MSS@1127@2}##dharmopadeshavikhyAta.n kAryAkArya.n shubhAshubham || 1127|| ##\EN{MSS@1128@1}##adhIyate vijAnanti virajyanti muhurmuhuH | ##\EN{MSS@1128@2}##nAtyantAya nivartante narA vaShamyato vidheH || 1128|| ##\EN{MSS@1129@1}##adhIyIta brAhmaNo.atho yajeta dadyAdiyAt tIrthamukhyAni chaiva | ##\EN{MSS@1129@2}##adhyApayedyAjayechchApi yAjyAn pratigrahAn vA viditAn pratIchChet || 1129|| ##\EN{MSS@1130@1}##tathA rAjanyo rakShaNa.n vai prajAnA.n kR^itvA dharmeNAprayatto.atha dattvA | ##\EN{MSS@1130@2}##yaj~nairiShTvA sarvavedAnadhItya dArAn kR^itvA puNyakR^idAvased gR^ihAn || 1130|| ##\EN{MSS@1131@1}##vaishyo.adhItya kR^iShigorakShapaNyairvitta.n chinvan pAlayannapramattaH | ##\EN{MSS@1131@2}##priya.n kurvan brAhmaNakShatriyANA.n dharmashIlaH puNyakR^idAvased gR^ihAn || 1131|| ##\EN{MSS@1132@1}##paricharyA.n vandanaM brAhmANAnA.n nAdhIyIta pratiShiddho.asya yaj~naH | ##\EN{MSS@1132@2}##nityotthito bhUtaye.atandritahaH syAd eSha smR^itaH shUdradharmaH purANaH || 1132|| ##\EN{MSS@1133@1}##adhIraH karkashaH stabdhaH kuchelaH svayamAgataH | ##\EN{MSS@1133@2}##ete pa~ncha na pUjyante bR^ihaspatisamA yadi || 1133|| ##\EN{MSS@1134@1}##adhIrAkShyAH pInastanakalashamAskandasi muhuH kramAdUrudvandva.n kalayasi cha lAvaNyalalitam | ##\EN{MSS@1134@2}##bhujAshliShTo harShAdanubhavasi hastAhatikalAm ida.n vINAdaNDaM prakaTaya phala.n kasya tapasaH || 1134|| ##\EN{MSS@1135@1}##adhunA dadhimanthanAnubandha.n kuruShe ki.n guruvibhramAlasA~Ngi | ##\EN{MSS@1135@2}##kalashastani lAlasIti ku~nje muralIkomalakAkalI murAreH || 1135|| ##\EN{MSS@1136@1}##adhunA madhukarapatinA gilito.apyapakAradaMpatI yena | ##\EN{MSS@1136@2}##trAtaH sa pAlayettvA.n vikArarahito vinAyako lakShmyAH || 1136|| ##\EN{MSS@1137@1}##adhR^itaparipatannicholabandhaM muShitanakAramavakradR^iShTipAta.n | ##\EN{MSS@1137@2}##prakaTahasitamunnatAsyabimbaM purasudR^ishaHsmaracheShTita.n smarAmi || 1137|| ##\EN{MSS@1138@1}##adhR^ita yadvirahoShmaNi sajjitaM manasijena tadUruyuga.n tadA | ##\EN{MSS@1138@2}##spR^ishati tatkadana.n kadalItaruryadi marujvaladUSharadUShitaH || 1138|| ##\EN{MSS@1139@1}##adhogati.n cha samprApya bisAH pa~Nkakala~NkitAH | ##\EN{MSS@1139@2}##guNino nirguNairdAshaiH kR^iShTAH svA~NkuradarshitAH || 1139|| ##\EN{MSS@1140@1}##adhodR^iShTinairkR^itikaH svArthasAdhanatatparaH | ##\EN{MSS@1140@2}##shaTho mithyAvinItashcha bakavratacharo dvijaH || 1140|| ##\EN{MSS@1141@1}##adho.adhaH pashyataH kasya mahimA nopachIyate | ##\EN{MSS@1141@2}##uparyupari pashyantaH sarva eva daridrati || 1141|| ##\EN{MSS@1142@1}##adhomukhI strIstanatulyatAptaye pratapya tIvra.n sumahattara.n tapaH | ##\EN{MSS@1142@2}##yadA na tAmApa tadA hR^idi sphuTa.n vidIryate pakvamiSheNa dADimaH || 1142|| ##\EN{MSS@1143@1}##adhomukhaikada.nShTreNa viShashukrapravAhiNA | ##\EN{MSS@1143@2}##anena dushchikitsyena jagaddaShTaM bhagAhinA || 1143|| ##\EN{MSS@1144@1}##adho.ardhe lakShaNa.n yasya parArdhe naiva dR^ishyate | ##\EN{MSS@1144@2}##adhamaH sa bhavet khaDgaH kShitIshAnAM bhayAvahaH || 1144|| ##\EN{MSS@1145@1}##adho.ardhe varNa ekaH syAd UrdhvArdhe bhinnavarNakaH | ##\EN{MSS@1145@2}##varNasa.nkaravAn khaDgo nR^ipANAM bhayavardhanaH || 1145|| ##\EN{MSS@1146@1}##adhovidhAnAt kamalapravAlayoH shiraHsu dAnAdakhilakShamAbhujAm | ##\EN{MSS@1146@2}##puredamUrdhvaM bhavatIti vedhasA pada.n kimasyA~NkitamUrdhvarekhayA || 1146|| ##\EN{MSS@1147@1}##adhyayanamitrasa~Nga\- praveshayAtrAvivAhadAneShu | ##\EN{MSS@1147@2}##shubhakAryeShvakhileShvapi shastaH somAdhvagaH pavanaH || 1147|| ##\EN{MSS@1148@1}##adhyastAndhyamapUrvamarthadhiShaNairgrAhyaM pumarthAspada.n lakShya.n lakShaNabhedataH shrutigata.n nirdhUtasAdhyArthakam | ##\EN{MSS@1148@2}##AmnAyAntavibhAtavishvavibhava.n sarvAviruddhaM para.n satya.n j~nAnamanarthasArthavidhuraM brahma prapadye sadom || 1148|| ##\EN{MSS@1149@1}##adhyAkrAntA vasatiramunApyAshrama.n sarvabhogye rakShAyogAdayamapi tapaH pratyaha.n sa.nchinoti | ##\EN{MSS@1149@2}##asyApi dyA.n spR^ishati vashinashchAraNadvandvagItaH puNyaH shabdo muniriti muhuH kevala.n rAjapUrvaH || 1149|| ##\EN{MSS@1150@1}##adhyApayanti shAstrANi tR^iNIkurvanti paNDitAn | ##\EN{MSS@1150@2}##vismArayanti jAti.n svA.n varATAH pa~nchaShAH kare || 1150|| ##\EN{MSS@1151@1}##adhyApitasyoshanasApi nItiM prayuktarAgapraNidhirdviShaste | ##\EN{MSS@1151@2}##kasyArthadharmau vada pIDayAmi sindhostaTAvogha iva pravR^iddhaH || 1151|| ##\EN{MSS@1152@1}##adhyApito.asi kenaitAM mashaka kShudratAmiha | ##\EN{MSS@1152@2}##yasyaiva karNe lagasi pIDA.n tasya karoShi yat || 1152|| ##\EN{MSS@1153@1}##adhyAyodhanavedi mArgaNakushAnAstIrya khaDgasruchA hutvAreH palala.n charu.n havirasR^ik tanmastakasvastikaiH | ##\EN{MSS@1153@2}##sa.nveShTyAhavanIyamAnasadasi khyo.asau pratApAnalo\- .asthApi drAgudakA~njalIkR^itachatuHpAthodhinA shrImatA || 1153|| ##\EN{MSS@1154@1}##adhyAsAmAsuruttu~NgahemapIThAni yAnyamI | ##\EN{MSS@1154@2}##tairUhe kesarikrAntatrikUTashikharopamA || 1154|| ##\EN{MSS@1155@1}##adhyAsite vayasyAyA bhavatA mahatA hR^idi | ##\EN{MSS@1155@2}##stanAvantarasaMmAntau niShkrAntau brUmahe bahiH || 1155|| ##\EN{MSS@1156@1}##adhyAsInAshvavArairupajanitabhaye heShamANaistura~NgairgarjatsphUrjanmahaujotkaTakaraTighaTAkoTibhirduShpraveshe| ##\EN{MSS@1156@2}##sa.ngrAme kalpakalpe.apyarijanavisarairmArgaNashreNibaddhe badhye.avadhye nR^ipe.api prabhavati yavasaM prANavishrANanAya || 1156|| ##\EN{MSS@1157@1}##adhyAsya shAntA.n kukubha.n shrgAlI narasya vAmA yadi rAraTIti | ##\EN{MSS@1157@2}##tadarthalAbha.n vitaratyavashyam arthakShaya.n dakShiNato raTantI || 1157|| ##\EN{MSS@1158@1}##adhyAsya saurabheyaM mauktikaruchira~NgaNeShu vihitagatiH mAnyaH sa eva hR^idi me gaurI vAmA~NgamAshritA yasya || ##\EN{MSS@1159@1}##adhyAhAraH smaraharashirashchandrasheShasya sheSha\- syAherbhUyaH phaNasamuchitaH kAyayaShTInikAyaH | ##\EN{MSS@1159@2}##dugdhAmbhodhermunichulukanatrAsanAshAbhyupAyaH kAyavyUhaH kva jagati na jAgartyadaH kIrtipUraH || 1159|| ##\EN{MSS@1160@1}##adhyeti nR^ityati lunAti minoti nauti krINAti hanti vapate chinute bibheti | ##\EN{MSS@1160@2}##muShNAti gAyati dhinoti bibharti bhinte lobhena sIvyati paNAyati yAchate cha || 1160|| ##\EN{MSS@1161@1}##adhruveNa sharIreNa pratikShaNavinAshinA | ##\EN{MSS@1161@2}##dhruva.n yo nArjayeddharma.n sa shochyo mUDhachetanaH || 1161|| ##\EN{MSS@1162@1}##adhruve hi sharIre yo na karoti tapo.arjanam | ##\EN{MSS@1162@2}##sa pashchAttapyate mUDho mR^ito gatvAtmano gatim || 1162|| ##\EN{MSS@1163@1}##adhvaklAntatanurnavajvaravatI nR^ityashlathA~NgI tathA mAsaikaprasavA dadAti surate ShaNmAsagarbhA sukham | ##\EN{MSS@1163@2}##vikhyAtA virahasya sa.ngamavidhau kruddhaprasanne R^itu\- sthAne nUtanasa.ngame madhumade rAgAspada.n yoShitaH || 1163|| ##\EN{MSS@1164@1}##adhvani padagrahaparaM madayati hR^idaya.n na vA na vA shravaNam | ##\EN{MSS@1164@2}##kAvyamabhij~nasabhAyAM ma~njIra.n kelivelAyAm || 1164|| ##\EN{MSS@1165@1}##adhvanIno.atithirj~neyaH shrotriyo vedapAragaH | ##\EN{MSS@1165@2}##mAnyAvetau gR^ihasthasya brahmalokamabhIpsataH || 1165|| ##\EN{MSS@1166@1}##adhvanyadhvani taravaH pathi pathi pathikairupAsyate ChAyA | ##\EN{MSS@1166@2}##viralaH sa ko.api viTapI yamadhvago gR^ihagataH smarati || 1166|| ##\EN{MSS@1167@1}##adhvanyadhvani bhUruhaH phalabR^ito namrAnupekShyAdarAd dUrAdunnatisa.nshrayavyasaninaH pAnthasya mugdhAtmanaH | ##\EN{MSS@1167@2}##yanmUla.n samupAgatasya madhurachChAyAphalaiH kA kathA shIrNenApi hi nopayogamagamat parNena tAladrumaH || 1167|| ##\EN{MSS@1168@1}##adhvanyasya vadhUrviyogavidhurA bhartuH smarantI yadi prANAnujjhati kasya tanmahadaho sa.njAyate kilbiSham | ##\EN{MSS@1168@2}##ityevaM pathikaH karoti hR^idaye yAvat tarormUrdhani prodghuShTaM parapuShTayA tava tavetyuchchairvacho.anekashaH || 1168|| ##\EN{MSS@1169@1}##adhvanyAH kila mUlagartamadhunApyApUrayantyashrubhirvyAkroshantyadhunA sabAndhavakulAH sAyaM muhUrta.n dvijAH | ##\EN{MSS@1169@2}##ittha.n yAvadimAni bibhrati shuchaM bhUtAnyapi tvatkR^ite tAvattva.n na gato.asi pAdapa chira.n kIrtyAtmanA vartase || 1169|| ##\EN{MSS@1170@1}##adhvanyAnA.n shishirasamaye chaNDachANDAlakANDa\- prAyAH kAyAnahaha pavanAH kleshayanto vishanti | ##\EN{MSS@1170@2}##badhnantyete sapadi sudR^ishA.n durbhagAnAmapIha prauDhAshleShAshlathitadayitaM mUrdhni saubhAgyapaTTam || 1170|| ##\EN{MSS@1171@1}##adhvanyAn kati rundhate kati dR^idhAn bhindanti toyAkarAn kedArAn kati yajjayanti kati cha vyApATayanti drumAn | ##\EN{MSS@1171@2}##vAhinyaH kShaNaluptavArivibhavA vanyA avanyAmimA yaH sindhuH sakalAshrayaH sa tu punaH kutreti na j~nAyate || 1171|| ##\EN{MSS@1172@1}##adhvanyairmakarandashIkarasurAmattakvaNatkokile mArge mArganirodhinI parihR^itA sha~Nke.ashubhAsha~NkayA | ##\EN{MSS@1172@2}##pAnthastrIvadhapAtakAdupagata.n chaNDAlachihnaM madhoreShA ki~NkiNikeva ShaTpadamayI jha.nkAriNI sa.nhatiH || 1172|| ##\EN{MSS@1173@1}##adhvashramAya charaNau virahAya dArA abhyarthanAya vachana.n cha vapurjarAyai | ##\EN{MSS@1173@2}##etAni me vidadhatastava sarvadaiva dhAtastrapA yadi na ki.n na parishramo.api || 1173|| ##\EN{MSS@1174@1}##adhvashrAntamavij~nAtam atithi.n kShutpipAsitam | ##\EN{MSS@1174@2}##yasta.n na pUjayed bhaktyA tamAhurbrahmaghAtinam || 1174|| ##\EN{MSS@1175@1}##adhvAgrajAgrannibhR^itApadandhurbandhuryadi syAt pratibandhumarhaH | ##\EN{MSS@1175@2}##joSha.n janaH kAryavidastu vastu prachChyA nijechChA padavIM mudastu || 1175|| ##\EN{MSS@1176@1}##adhvA jarA dehavatAM parvatAnA.n jala.n jarA | ##\EN{MSS@1176@2}##asaMbhogo jarA strINA.n vAkShalyaM manaso jarA || 1176|| ##\EN{MSS@1177@1}##adhvA jarA manuShyANAm anadhvA vAjinA.n jarA | ##\EN{MSS@1177@2}##amaithuna.n jarA strINAm ashvAnAM maithuna.n jarA || 1177|| ##\EN{MSS@1178@1}##adhvAna.n naikachakraH prabhavati bhuvanabhrAntidIrgha.n vila~Nghya prAtaH prAptu.nratho me punariti manasi nyastachintAtibhAraH | ##\EN{MSS@1178@2}##sa.ndhyAkR^iShTAvashiShTasvakaraparikaraiH spaShTahemArapa~Nkti vyAkR^iShyAvasthito.astakShitibhR^iti nayatIvaiSha dikchakramarkaH || 1178|| ##\EN{MSS@1179@1}##adhvA na yadi nisa~Ngapa~Nkasa.nkulito bhavet | ##\EN{MSS@1179@2}##tataH kutaste dhaureya dhuryatA vyajyatAmiyam || 1179|| ##\EN{MSS@1180@1}##advAreNa vishantyeva buddhimanto riporgR^iham | ##\EN{MSS@1180@2}##akR^itvA dharShaNAM pUrva.n katha.n yuddhaM pravartate || 1180|| ##\EN{MSS@1181@1}##anakShara.n rUpamiha kSharantI pa~nchAshadarNairamR^itAmbupUrNaiH | ##\EN{MSS@1181@2}##vyAkIrNavidhyamaNDamadantarAlA (?) shabdAtmikA mAmavatAt samantAt || 1181|| ##\EN{MSS@1182@1}##anakSharaj~nena janena sakhya.n saMbhAShaNa.n duShprabhusevana.n cha | ##\EN{MSS@1182@2}##Ali~Ngana.n lambapayodharANAM pratyakShaduHkha.n trayameva bhUmau || 1182|| ##\EN{MSS@1183@1}##ana~NkuritakUrchakaH sa tu sitopalADhyaM payaH sa eva dhR^itakUchakaH salavaNAmbutakropamaH | ##\EN{MSS@1183@2}##sa eva sitakUrchakaH kvathitaguggulodvegakR^id bhavanti hariNIdR^ishAM priyatameShu bhAvAstrayaH || 1183|| ##\EN{MSS@1184@1}##ana~NgaH pa~nchabhiH puShpairvishva.n vyajayateShubhiH | ##\EN{MSS@1184@2}##ityasaMbhAvyamathavA vichitrA vastushaktayaH || 1184|| ##\EN{MSS@1185@1}##ana~NgatApaprashamAya tasya kadarthyamAnA muhurAmR^iNAlam | ##\EN{MSS@1185@2}##madhau madhau nAkanadInalinyo vara.n vahantA.n shishire.anurAgam || 1185|| ##\EN{MSS@1186@1}##ana~Nga palitaM mUrdhni pashyaitad vijayadhvajam | ##\EN{MSS@1186@2}##idAnI.n jitamasmAbhistavAki.nchitkarAH sharAH || 1186|| ##\EN{MSS@1187@1}##ana~NgabANAkulitasya shaMbhoH shiro bhavAnIcharaNe.atinamram | ##\EN{MSS@1187@2}##vilokya kAchichcharaNe charantI pipIlikA chumbati chandrabimbam || 1187|| ##\EN{MSS@1188@1}##ana~Ngama~NgalagR^ihApA~Ngabha~Ngitara~NgitaiH | ##\EN{MSS@1188@2}##Ali~NgitaH sa tanva~NgyA kArtArthya.n labhate kadA || 1188|| ##\EN{MSS@1189@1}##ana~Ngama~NgalabhuvastadapA~Ngasya bha~NgayaH | ##\EN{MSS@1189@2}##janayanti muhuryUnAm antaHsa.ntApasa.ntatim || 1189|| ##\EN{MSS@1190@1}##ana~Ngama~NgalArambhakumbhAviva payodharau | ##\EN{MSS@1190@2}##kasya nArtiharau tasyAH karapallavasa.nvR^itau || 1190|| ##\EN{MSS@1191@1}##ana~Ngara~NgapITho.asyAH shR^i~NgArasvarNaviShTaraH | ##\EN{MSS@1191@2}##lAvaNyasArasa.nghAtaH sA ghanA jaghanasthalI || 1191|| ##\EN{MSS@1192@1}##ana~Ngara~Ngapratima.n tada~NgaM bha~NgIbhira~NgIkR^itamAnatA~NgyAH | ##\EN{MSS@1192@2}##kurvanti yUnA.n sahasA yathaitAH svAntAni shAntAparachintanAni || 1192|| ##\EN{MSS@1193@1}##ana~NgarasachAturIchapalachAruchelA~nchalashchalanmakarakuNDalasphuritakAntigaNDasthalaH | ##\EN{MSS@1193@2}##vrajollasitanAgarInikararAsalAsyotsukaH sa me sapadi mAnase sphuratu ko.api gopAlakaH || 1193|| ##\EN{MSS@1194@1}##ana~Ngala~NghanAlagnanAnAta~NkA sada~NganA | ##\EN{MSS@1194@2}##sadAnagha sadAnanda natA~NgAsa~Ngasa.ngata || 1194|| ##\EN{MSS@1195@1}##ana~NgashastrANi natA~Ngi tIkShNatA.n nayatyayaskAra ivAmbudAgamaH | ##\EN{MSS@1195@2}##malImasA~NgAraruchAM payomuchA.n tathAhi madhye jvalitastaDichChikhI || 1195|| ##\EN{MSS@1196@1}##ana~NgIkR^itakAmAnAm anumAnArhavarShmaNAm | ##\EN{MSS@1196@2}##dhrtanirmalatIrthAnAM bhUtilepo vibhUShaNam || 1196|| ##\EN{MSS@1197@1}##ana~NgenAbalAsa~NgAjjitA yena jagattrayI | ##\EN{MSS@1197@2}##sa chitracharitaH kAmaH sarvakAmaprado.astu vaH || 1197|| ##\EN{MSS@1198@1}##ana~Ngo.ayamana~Ngatvam adya nindiShyati dhruvam | ##\EN{MSS@1198@2}##yadanena na samprAptaH pANisparshotsavastava || 1198|| ##\EN{MSS@1199@1}##ana~njitAsitA dR^iShTirbhrUranAvarjitA natA | ##\EN{MSS@1199@2}##ara~njito.aruNashchAyam adharastava sundari || 1199|| ##\EN{MSS@1200@1}##anaNuraNanmaNimekhala\- maviratashi~njAnama~njuma~njIram | ##\EN{MSS@1200@2}##parisaraNamaruNacharaNe raNaraNakamakAraNa.n kurute || 1200|| ##\EN{MSS@1201@1}##anatichirojjhitasya jaladena chira\- sthitabahubudbudasya payaso.anukR^itim | ##\EN{MSS@1201@2}##viralavikIrNavajrashakalA sakalAm iha vidadhAti dhautakaladhautamahI || 1201|| ##\EN{MSS@1202@1}##anatishaya.n svarNachaya.n nivahan nitarAM pramodaye svAnte | ##\EN{MSS@1202@2}##ki.ntu tavaiShA sampat kasyopakR^ite pratibrUhi || 1202|| ##\EN{MSS@1203@1}##anatishithile puMbhAvena pragalbhabalAH khalu prasabhamalayaH pAthojAsye nivishya niritvarAH | ##\EN{MSS@1203@2}##kimapi mukhataH kR^itvAnIta.n vitIrya sarojinI\- madhurasamuShoyoge jAyA.n navAnnamachIkaran || 1203|| ##\EN{MSS@1204@1}##anadhigatamanorathasya pUrva.n shataguNiteva gatA mama triyAmA | ##\EN{MSS@1204@2}##yadi tu tava samAgame tathaiva prasarati subhrutataH kR^itI bhaveyam || 1204|| ##\EN{MSS@1205@1}##anadhItya yathA vedAn na vipraH shrAddhamarhati | ##\EN{MSS@1205@2}##evamashrutaShADguNyo na mantra.n shrotumarhati || 1205|| ##\EN{MSS@1206@1}##anadhItya svajashAstra.n yo.anyashAstra.n samIhate vaktum | ##\EN{MSS@1206@2}##so.aheH padAni gaNayati nishi tamasi jale chiragatasya || 1206|| ##\EN{MSS@1207@1}##anadhItyArthashAstraNi bahavaH pashubuddhayaH | ##\EN{MSS@1207@2}##prAgalbhyAdvaktumichChanti mantreShvabhyantarIkR^itAH || 1207|| ##\EN{MSS@1208@1}##anadhyavasitAvagAhanamanalpadhIshaktinApyadR^iShTaparmArthatattvamadhikAbhiyogairapi | ##\EN{MSS@1208@2}##mataM mama jagatyalabdhasadR^ishapratigrAhakaM prayAsyati payonidheH paya iva svadehe jarAm || 1208|| ##\EN{MSS@1209@1}##anadhvanyAH kAvyeShvalasagatayaH shAstragahaneShvaduHkhaj~nA vAchAM pariNatiShu mUkAH paraguNe | ##\EN{MSS@1209@2}##vidagdhAnA.n goShThIShvakR^itaparicharyAshcha khalu ye bhaveyuste ki.n vA parabhaNitikaNDUtinikaShAH || 1209|| ##\EN{MSS@1210@1}##anantaM bata me vitta.n yasya me nAsti ki.nchana | ##\EN{MSS@1210@2}##mithilAyAM pradIptAyA.n na me dahyati ki.nchana || 1210|| ##\EN{MSS@1211@1}##anantakopAdichatuShTayodaye tribhedamithyAtvamalodaye tathA | ##\EN{MSS@1211@2}##durantamithyAtvaviSha.n sharIriNAm anantasa.nsArakaraM prarohati || 1211|| ##\EN{MSS@1212@1}##anantakhyAtisampannaH shuddhasattvaH sadhIbalaH | ##\EN{MSS@1212@2}##dhatte bahumukhaM bhoga.n shrutidR^iShTisthirAshayaH || 1212|| ##\EN{MSS@1213@1}##anantatattvaM parigR^ihya dhAtrA vinirmito.asyAH kila madhyabhAgaH | ##\EN{MSS@1213@2}##aNuH para.n yogidR^ishAnulakShyaH sachchitkalAsthairyabalAvanaddhaH || 1213|| ##\EN{MSS@1214@1}##anantanAmadheyAya sarvAkAravidhAyine | ##\EN{MSS@1214@2}##samastamantravAchyAya vishvaikapataye namaH || 1214|| ##\EN{MSS@1215@1}##anantapadavinyAsarachanA sarasA kaveH | ##\EN{MSS@1215@2}##budho yadi samIpastho na kujanyaH puro yadi || 1215|| ##\EN{MSS@1216@1}##anantapAra.n kila shabdashAstra.n svalpa.n tathAyurbahavashcha vighnAH | ##\EN{MSS@1216@2}##yat sArabhUta.n tadupAsanIya.n ha.nsairyathA kShIramivAmbumadhyAt || 1216|| ##\EN{MSS@1217@1}##anantaratnaprabhavasya yasya hima.n na saubhAgyavilo.api jAtam | ##\EN{MSS@1217@2}##eko hi doSho guNasa.nnipAte nimajjatIndoH kiraNeShvivA~NkaH || 1217|| ##\EN{MSS@1218@1}##anantaramari.n vadyAd arisevinameva cha areranantaraM mitram udAsIna.n tayoH param || ##\EN{MSS@1219@1}##anantavibhavabhraShTA daurbbhAgyaparitApinI | ##\EN{MSS@1219@2}##shochyati prApya jIvatvaM bhartR^ihIneva nAyikA || 1219|| ##\EN{MSS@1220@1}##anantashAstraM bahulAshcha vidyAH svalpashcha kAlo bahuvidhnatA cha | ##\EN{MSS@1220@2}##yat sArabhUta.n tadupAsanIya.n ha.nso yathA kShIramivAmbumadhyAt || 1220|| ##\EN{MSS@1221@1}##anantAsau kIrtiH kavikumudabandhoH kShitipatestrilokIya.n kShudrA tadiha kathamasyAH sthitiriti | ##\EN{MSS@1221@2}##mudheya.n vaH sha~NkA kalayata kiyaddarpaNatala.n vishAlA ki.n tatra sphurati na kavIndrapratikR^itiH || 1221|| ##\EN{MSS@1222@1}##anantodbhUtabhUtaughasa.nkule bhUtale.akhile | ##\EN{MSS@1222@2}##shastre shAstre trichaturAshchaturA yadi mAdR^ishAH || 1222|| ##\EN{MSS@1223@1}##ananyakShuNNashrIrmalayavanajanmAyamanilo nipIya svedAmbu smaramakarasaMbhukttavibhavam | ##\EN{MSS@1223@2}##vidarbhANAM bhUri priyatamaparIrambharabhasa\- prasa~NgAde~NgAni dviguNapulakAsa~nji tanute || 1223|| ##\EN{MSS@1224@1}##ananyashobhAbhibhaveyamAkR^itirvimAnanA subhru kutaH piturgR^ihe | ##\EN{MSS@1224@2}##parAbhimarsho na tavAsti kaH karaM prasArayet pannagaratnasUchaye || 1224|| ##\EN{MSS@1225@1}##ananyasAdhAraNakAntikAnta\- tanoramuShyAH kimu madhyadeshaH | ##\EN{MSS@1225@2}##jagattrayIjanmabhR^itA.n niShaNNA chittAvalIya.n trivalImiSheNa || 1225|| ##\EN{MSS@1226@1}##ananyasAdhAraNasaurabhAnvita.n dadhAnamatyujjvalapuShpasampadaH | ##\EN{MSS@1226@2}##na champakaM bhR^i~NgagaNaH siSheve katha.n sugandhermalinAtmanA.n ratiH || 1226|| ##\EN{MSS@1227@1}##ananyasAmAnyatayA prasiddhastyAgIti gIto jagatItale yaH | ##\EN{MSS@1227@2}##abhUdahaMpUrvikayA gatAnAm atIva bhUmiH smaramArgaNAnAm || 1227|| ##\EN{MSS@1228@1}##ananyAlambanatvena prema bhAgavataM bhaja | ##\EN{MSS@1228@2}##nR^iNAM premeti kA mAtrA prAptaM prema prabhoryadi || 1228|| ##\EN{MSS@1229@1}##ananyAshchintayanto mA.n ye janAH paryuMpAsate | ##\EN{MSS@1229@2}##teShA.n nityAbhiyuktAnA.n yogakShema.n vahAmyaham || 1229|| ##\EN{MSS@1230@1}##ananyAshritachittena sevito.api cha vAridaH | ##\EN{MSS@1230@2}##si.n~nchenna chet tadA manye chAtakasyaiva pAtakam || 1230|| ##\EN{MSS@1231@1}##anapekShitaguruvachanA sarvAn granthIn vibhedayati samyak | ##\EN{MSS@1231@2}##prakaTayati pararahasya.n vimarshashakttirnijA jayati || 1231|| ##\EN{MSS@1232@1}##anabhij~nAya shAstrArthAn puruShAH pashubuddhayaH | ##\EN{MSS@1232@2}##prAgalbhyAdvaktumichChanti mantreShvabhyantarIkR^itAH || 1232|| ##\EN{MSS@1233@1}##anabhij~no guNAnA.n yo na bhR^ityaiH so.anugamyate | ##\EN{MSS@1233@2}##dhanADhyo.api kulIno.api kramAyAto.api bhUpatiH || 1233|| ##\EN{MSS@1234@1}##anabhidhyA parasveShu sarvasattveShu sauhR^idam | ##\EN{MSS@1234@2}##karmaNAM phalamastIti trividhaM manasA charet || 1234|| ##\EN{MSS@1235@1}##anabhilaShataH shrIlIlAbje parAgavilepana.n tridashakariNaH pAtu.n dAnapravAhamavA~nChataH | ##\EN{MSS@1235@2}##tridashasumanogandhAsakti.n vimuktavataH sakhe bata khalu shivA sa.ntuShTasya dvirepha tava sthitiH || 1235|| ##\EN{MSS@1236@1}##anabhyAsahatotsAhA pareNa paribhUyate | ##\EN{MSS@1236@2}##yA lajjAjananI jADyAt ki.n tayA mandavidyayA || 1236|| ##\EN{MSS@1237@1}##anabhyAsahatA vidyA hato rAjavirodhakR^it | ##\EN{MSS@1237@2}##jIvanArtha.n hata.n tIrtha.n jIvanArtha.n hata.n vratam || 1237|| ##\EN{MSS@1238@1}##anabhyAsena vidyAnAm asa.nsargeNa dhImatAm | ##\EN{MSS@1238@2}##anigraheNa chAkShANA.n jAyate vyasana.n nR^iNAm || 1238|| ##\EN{MSS@1239@1}##anabhyAsena vedAnAm AchArasya cha varjanAt | ##\EN{MSS@1239@2}##AlasyAdannadoShAchcha mR^ityurviprAn jighA.nsati || 1239|| ##\EN{MSS@1240@1}##anamyAsairhatA vidyA nityahAsairhatAH striyaH | ##\EN{MSS@1240@2}##kubIjena hata.n kShetraM bhR^ityadoShairhatA nR^ipAH || 1240|| ##\EN{MSS@1241@1}##anabhravR^iShTiH shravaNAmR^itasya sarasvatI vibhramajanmabhUmiH | ##\EN{MSS@1241@2}##vaidarbharItiH kR^itinAmudeti saubhAgyalAbhapratibhUH padAnAm || 1241|| ##\EN{MSS@1242@1}##anabhrevidyuta.n dR^iShTvA dakShiNA.n dishamAshritAm | ##\EN{MSS@1242@2}##rAtrAvindradhanushchApi jIvita.n dvitrimAsikam || 1242|| ##\EN{MSS@1243@1}##anamrAkramaNa.n shaurya.n dhana.n nijabhujArjitam bhAryA rUpAnurUpA cha puruShasyeha yujyate || ##\EN{MSS@1243@2}##anyathA tu kimetena rUpeNApi . . . ##\EN{MSS@1244@1}##anayanapathe priye na vyathA yathA dR^ishya eva duShprApe | ##\EN{MSS@1244@2}##mlAnaiva kevala.n nishi tapanashilA vAsare jvalati || 1244|| ##\EN{MSS@1245@1}##anayashcha nayashchApi daivAt sampadyate naraiH | ##\EN{MSS@1245@2}##tadvashAt kurute karma shubhAshubhaphalaM pumAn || 1245|| ##\EN{MSS@1246@1}##anayA kR^itamanyabhuktayA vasudhAgocharayA viraktayA | ##\EN{MSS@1246@2}##atishAyi mahendrayoShitA.n vapuShA ki.n na tavAvarodhanam || 1246|| ##\EN{MSS@1247@1}##anayA jaghanAbhogabharamantharayAnayA | ##\EN{MSS@1247@2}##anyato.api vrajantyA me hR^idaye nihitaM padam || 1247|| ##\EN{MSS@1248@1}##anayA tava rUpasImayA kR^itasa.nskAravibodhanasya me | ##\EN{MSS@1248@2}##chiramapyavalokitAdya sA smR^itimArUDhavatI shuchismitA || 1248|| ##\EN{MSS@1249@1}##anayAnukramaNikayA muktAmaNayo mayAbhihitAH | ##\EN{MSS@1249@2}##ekaiko.api hi bhAsvAn kiM punareShA.n nigadyate nikaraH || 1249|| ##\EN{MSS@1250@1}##anayA ratnasamR^iddhyA sAgara lahalahasi kimiha laharIbhiH | ##\EN{MSS@1250@2}##tvadvallabhA varAkyo vahanti varShAsu vArINi || 1250|| ##\EN{MSS@1251@1}##anayA surakAmyamAnayA saha yogaH sulabhastu na tvayA | ##\EN{MSS@1251@2}##ghanasa.nvR^itayAmbudAgame kumudeneva nishAkaratviShA || 1251|| ##\EN{MSS@1252@1}##anayeneva rAjyashrIrdainyeneva manasvitA | ##\EN{MSS@1252@2}##mamlau sAtha viShAdena padminIva himAmbhasA || 1252|| ##\EN{MSS@1253@1}##anayoranavadyA~Ngi stanayorjR^imbhamANayoH | ##\EN{MSS@1253@2}##avakAsho na paryAptastava bAhulatAntare || 1253|| ##\EN{MSS@1254@1}##anayo vinayastasya vidhiryasyAnuvartate | ##\EN{MSS@1254@2}##nayaH samyakprayukto.api bhAgyahInasya durnayaH || 1254|| ##\EN{MSS@1255@1}##anarghya.n saundarya.n jagadupari mAdhuryalaharI\- parIta.n saurabhya.n dishi dishi rasaikavyasanitA | ##\EN{MSS@1255@2}##iti prItyAsmAbhistvayi khalu rasAle vyavasita.n ka eva.n jAnIte yadasi kaTukITairupahataH || 1255|| ##\EN{MSS@1256@1}##anarghyamapi mANikya.n hemAshrayamapekShate | ##\EN{MSS@1256@2}##anAshrayA na shobhante paNDitA vanitA latAH || 1256|| ##\EN{MSS@1257@1}##anarghyalAvaNyanidhAnabhUmirna kasya lobha.n laTabhA tanoti | ##\EN{MSS@1257@2}##avaimi puShpAyudhayAmiko.asyAm avishvasan na kShaNameti nidrAm || 1257|| ##\EN{MSS@1258@1}##anarghyANyapi ratnAni labhyante vibhavaiH sukham | ##\EN{MSS@1258@2}##durlabho ratnakoTyApi kShaNo.api hi gatAyuShaH || 1258|| ##\EN{MSS@1259@1}##anarthaka.n vipravAsa.n gR^ihebhyaH pApaiH sa.ndhiM paradArAbhimarsham | ##\EN{MSS@1259@2}##dambha.n stainyaM paishunaM madyapAna.n na sevate yaH sa sukhI sadaiva || 1259|| ##\EN{MSS@1260@1}##anarthamakarAgArAd asmAt sa.nsArasAgarAt | ##\EN{MSS@1260@2}##uDDIyate nirudvega.n sarvatyAgena putraka || 1260|| ##\EN{MSS@1261@1}##anarthamarthataH pashyann artha.n chaivApyanarthataH | ##\EN{MSS@1261@2}##indriyaiH prasR^ito bAlaH suduHkhaM manyate sukham || 1261|| ##\EN{MSS@1262@1}##anarthA.n shchArtharUpeNa arthA.nshchAnartharUpataH | ##\EN{MSS@1262@2}##arthAyaiva hi keShA.nchid dhananAsho bhavatyuta || 1262|| ##\EN{MSS@1263@1}##anarthA hyartharUpAshcha arthAshchAnartharUpiNaH | ##\EN{MSS@1263@2}##bhavanti te vinAshAya daivAyattasya rochate || 1263|| ##\EN{MSS@1264@1}##anarthitarpaNa.n vitta.n chittamadhyAnadarpaNam | ##\EN{MSS@1264@2}##atIrthasarpaNa.n dehaM paryante shochyatA.n vrajet || 1264|| ##\EN{MSS@1265@1}##anarthitvAnmanuShyANAM bhayAt parijanasya cha | ##\EN{MSS@1265@2}##maryAdAyAmamaryAdAH striyastiShThanti bhartR^iShu || 1265|| ##\EN{MSS@1266@1}##anarthe chaiva niratam arthe chaiva parA~Nmukham | ##\EN{MSS@1266@2}##na taM bhartAramichChanti ShaNDhaM patimiva striyaH || 1266|| ##\EN{MSS@1267@1}##anartho.apyartharUpeNa tathArtho.anartharUpabhAk | ##\EN{MSS@1267@2}##utpadyate vinAshAya tasmAduktaM parIkShayet || 1267|| ##\EN{MSS@1268@1}##anala.nkR^ito.api mAdhava harasi mano me sadA prasabham | ##\EN{MSS@1268@2}##kiM punarala.nkR^itastva.n samprati nakharakShataistasyAH || 1268|| ##\EN{MSS@1269@1}##analaH shItanAshAya viShanAshAya gAruDam | ##\EN{MSS@1269@2}##viveko duHkhanAshAya sarvanAshAya durmatiH || 1269|| ##\EN{MSS@1270@1}##analaH salilAjjAtaH kArttikeyo.api vahnitaH | ##\EN{MSS@1270@2}##gUDha.n hi mahatA.n janma parichChettu.n ka IshvaraH || 1270|| ##\EN{MSS@1271@1}##analasajavApuShpotpIDachChavi prathama.n tataH samadayavanIgaNDachChAyaM punarmadhupi~Ngalam | ##\EN{MSS@1271@2}##tadanu cha navasvarNAdarshaprabha.n shashinastatastaruNatagarAkAraM bimba.n vibhAti nabhastale || 1271|| ##\EN{MSS@1272@1}##analastambhanavidyA.n subhaga bhavAn niyatameva jAnAti | ##\EN{MSS@1272@2}##manmathasharAgnitapte hR^idi me kathamanyathA vasasi || 1272|| ##\EN{MSS@1273@1}##analpa.n jalpantaH kati bata gatA no yamapuraM purastAdasmAka.n vidhR^itanayanA vyAttavadanAH | ##\EN{MSS@1273@2}##atItA yadyeva.n na hi nijahita.n chetasi vaya.n vahAmo hA mohAd viShayaviShajAtAdavasitAH || 1273|| ##\EN{MSS@1274@1}##analpa.n sa.ntApa.n shamayati manojanmajanita.n tathA shIta.n sphIta.n himavati nishIthe glapayati | ##\EN{MSS@1274@2}##tadeva.n ko.apyUShmA ramaNaparirambhotsavamilat\- purandhrInIrandhrastanakalashajanmA vijayate || 1274|| ##\EN{MSS@1275@1}##analpachintAbharamohanishchalA vilokyamAnaiva karoti sAdhvasam | ##\EN{MSS@1275@2}##svabhAvashobhAnatimAtrabhUShaNA tanustaveyaM bata ki.n nu sundari || 1275|| ##\EN{MSS@1276@1}##analpatvAt pradhAnatvAd va.nshasyevetare svarAH | ##\EN{MSS@1276@2}##vijigIShornR^ipatayaH prayAnti parivAratAm || 1276|| ##\EN{MSS@1277@1}##anavadyamavadya.n syAd vAruNIleshamAtrataH | ##\EN{MSS@1277@2}##tadvachChiShyo viruddhArthAd viguroreva nashyati || 1277|| ##\EN{MSS@1278@1}##anavaratakanakavitaraNa\- jalalavabhR^itakaratara~NgitArthitateH | ##\EN{MSS@1278@2}##bhaNitiriva matirmatiriva cheShTA cheShTeva kIrtirativimalA || 1278|| ##\EN{MSS@1279@1}##anavaratadhanurjyAsphAlanakrUrapUrva.n ravikiraNasahiShNu svedaleshairabhinnam | ##\EN{MSS@1279@2}##apachitamapi gAtra.n vyAyatatvAdalakShya.n girichara iva nAgaH prANasAraM bibharti || 1279|| ##\EN{MSS@1280@1}##anavaratanayanavigalita\- jalalavaghaTitAkShasUtravalayena | ##\EN{MSS@1280@2}##mR^ityu.njayamiva japati tvadgotra.n virahiNI bAlA || 1280|| ##\EN{MSS@1281@1}##anavaratanayanavigalita\- jalalavaparimuShitapattralekhAntam | ##\EN{MSS@1281@2}##karatalaniShaNNamabale vadanamida.n ka.n na tApayati || 1281|| ##\EN{MSS@1282@1}##anavarataparopakaraNa\- vyagrIbhavadamalachetasAM mahatAm | ##\EN{MSS@1282@2}##ApAtakATavAni sphuranti vachanAni bheShajAnIva || 1282|| ##\EN{MSS@1283@1}##anavaratarasena rAgabhAjA karajaparikShatilabdhasa.nstavena | ##\EN{MSS@1283@2}##sapadi taruNapallavena vadhvA vigatadaya.n khalu khaNDitena mamle || 1283|| ##\EN{MSS@1284@1}##anavasare cha yaduktta.n subhAShita.n tachcha bhavati hAsyAya | ##\EN{MSS@1284@2}##rahasi prauDhavadhUnA.n ratisamaye vedapATha iva || 1284|| ##\EN{MSS@1285@1}##anavasthitachittasya na jane na vane sukham | ##\EN{MSS@1285@2}##jane dahati sa.nsargo vane sa~Ngavivarjanam || 1285|| ##\EN{MSS@1286@1}##anavasthitachittAnAM prasAdo.api bhaya.nkaraH | ##\EN{MSS@1286@2}##sarpI hanti kila snehAd apatyAni na vairataH || 1286|| ##\EN{MSS@1287@1}##anavahitaH kimashaktto vibudhairabhyarthitaH kimatirasikaH | ##\EN{MSS@1287@2}##sarva.nkaSho.api kAlastirayati sUktAni na kavInAm || 1287|| ##\EN{MSS@1288@1}##anavApya.n cha shokena sharIra.n chopatapyate | ##\EN{MSS@1288@2}##amitrAshcha prahR^iShyanti mA sma shoke manaH kR^ithAH || 1288|| ##\EN{MSS@1289@1}##anavekShitamaryAda.n nAstika.n vipralumpakam | ##\EN{MSS@1289@2}##arakShitAramattAra.n nR^ipa.n vidyAdadhogatim || 1289|| ##\EN{MSS@1290@1}##anavyaye vyaya.n yAti vyaye yAti suvistR^itim | ##\EN{MSS@1290@2}##apUrvastava kosho.aya.n vidyAkosheShu bhArati || 1290|| ##\EN{MSS@1291@1}##anasi sIdati saikatavartmani prachurabhArabharakShapitaukShake | ##\EN{MSS@1291@2}##gurubharoddharaNoddhuraka.ndhara.n smarati sArathireSha dhura.ndharam || 1291|| ##\EN{MSS@1292@1}##anasUyaH kR^itapraj~naH shobhanAnyAcharan sadA | ##\EN{MSS@1292@2}##akR^ichChrAt sukhamApnoti sarvatra cha virAjate || 1292|| ##\EN{MSS@1293@1}##anasUyA kShamA shAntiH sa.ntoShaH priyavAditA | ##\EN{MSS@1293@2}##kAmakrodhaparityAgaH shiShTAchAranidarshanam || 1293|| ##\EN{MSS@1294@1}##anasUyArjava.n shaucha.n sa.ntoShaH priyavAditA | ##\EN{MSS@1294@2}##damaH satyamanAyAso na bhavanti durAtmanAm || 1294|| ##\EN{MSS@1295@1}##anastamitasArasya tejasastadvijR^imbhitam | ##\EN{MSS@1295@2}##yena pAShANakhaNDasya mUlyamalpa.n vasu.ndharA || 1295|| ##\EN{MSS@1297@1}##anAkalitamAnuShyAH kShamAsa.nsparshavarjitAH | ##\EN{MSS@1297@2}##pratibuddhairna sevyante pUrvadevavirodhinaH || 1297|| ##\EN{MSS@1298@1}##anAkAshe chandraH sarasijadaladvandvasahito gR^ihItaH pashchArdhe kuTilakuTilaiH so.api timiraiH | ##\EN{MSS@1298@2}##sudhAM mu~nchatyuchchairanishamatha saMmohajananI.n kimutpAtAlIya.n vadata jagataH kartumuditA || 1298|| ##\EN{MSS@1299@1}##anAkUtaireva priyasahacharINA.n shishutayA vachobhiH pA~nchAlImithunamadhunA sa.ngamayitum | ##\EN{MSS@1299@2}##upAdatte no vA viramati na vA kevalamiya.n kapolau kalyANI pulakamukulairdanturayati || 1299|| ##\EN{MSS@1300@1}##anAkR^iShTasya viShayairvidyAnAM pAradR^ishvanaH | ##\EN{MSS@1300@2}##tasya dharmaraterAsId vR^iddhatva.n jarasA vinA || 1300|| ##\EN{MSS@1301@1}##anAgataM bhaya.n dR^iShTvA nItishAstravishAradaH | ##\EN{MSS@1301@2}##avasanmUShakastatra kR^itvA shatamukhaM bilam || 1301|| ##\EN{MSS@1302@1}##anAgata.n yaH kurute sa shobhate sa shochate yo na karotyanAgatam | ##\EN{MSS@1302@2}##vane vasanneva jarAmupAgato bilasya vAchA na kadApi hi shrutA || 1302|| ##\EN{MSS@1303@1}##anAgata.n hi budhyeta yachcha kAryaM puraH sthitam | ##\EN{MSS@1303@2}##na tu buddhikShayAt ki.nchid atikrAmet prayojanam || 1303|| ##\EN{MSS@1304@1}##anAgatavartI.n chintA.n kR^itvA yastu prahR^iShyati | ##\EN{MSS@1304@2}##sa tiraskAramApnoti bhagnabhANDo dvijo yathA || 1304|| ##\EN{MSS@1305@1}##anAgatavatI.n chintA.n yo naraH kartumichChati | ##\EN{MSS@1305@2}##sa bhUmau pANDuraH shete somasharmapitA yathA || 1305|| ##\EN{MSS@1306@1}##anAgatavidhAtA cha pratyutpannamatishcha yaH | ##\EN{MSS@1306@2}##dvaveva sukhamedhete dIrghasUtrI vinashyati || 1306|| ##\EN{MSS@1307@1}##anAgatavidhAtAram apramattamakopanam | ##\EN{MSS@1307@2}##sthirArambhamadIna.n cha nara.n shrIrupatiShThati || 1307|| ##\EN{MSS@1308@1}##anAgatavidhAna.n cha kartavya.n viShaye nR^ipaiH || ##\EN{MSS@1308@2}##AgamashchApi kartavyastathA doSho na jAyate || 1308|| ##\EN{MSS@1309@1}##anAgatavidhAna.n tu kartavya.n shubhamichChatA | ##\EN{MSS@1309@2}##Apada.n sha~NkamAnena puruSheNa vipashchitA || 1309|| ##\EN{MSS@1310@1}##anAgatopadha.n hi.nsra.n durbuddhimabahushrutam | ##\EN{MSS@1310@2}##tyakttopAttaM madyapAnadyUtastrImR^igayApriyam || 1310|| ##\EN{MSS@1310@3}##kArye mahati yu~njAno hIyate.arthapatiH shriyA || 1310|| ##\EN{MSS@1311@1}##anAghrAtaM puShpa.n kisalayamalUna.n kararuhairanAviddha.n ratnaM madhu navamanAsvAditarasam | ##\EN{MSS@1311@2}##akhaNDaM puNyAnAM phalamiva cha tadrUpamanagha.n na jAne bhokttAra.n kamiha samupasthAsyati vidhiH || 1311|| ##\EN{MSS@1312@1}##anAtapatro.apyayamatra lakShyate sitAtapatrairiva sarvato vR^itaH | ##\EN{MSS@1312@2}##achAmaro.apyeSha sadaiva vIjyate vilAsabAlavyajanena ko.apyayam || 1312|| ##\EN{MSS@1313@1}##anAturotkaNThitayoH prasidhyatA samAgamenApi ratirna mAM prati | ##\EN{MSS@1313@2}##parasparaprAptinirAshayorvara.n sharIranAsho.api samAnurAgayoH || 1313|| ##\EN{MSS@1314@1}##anAtmavAn nayadveShI vardhayannarisampadaH | ##\EN{MSS@1314@2}##prApyApi mahadaishvarya.n saha tena vinashyati || 1314|| ##\EN{MSS@1315@1}##anAthAnA.n daridrANAM bAlavR^iddhatapasvinAm | ##\EN{MSS@1315@2}##anyAyaparibhUtAnA.n sarveShAM pArthivo gatiH || 1315|| ##\EN{MSS@1316@1}##anAthAnA.n nAtho gatiragatikAnA.n vyasaninA.n vinetA bhItAnAmabhayamadhR^itInAM bharavashaH | ##\EN{MSS@1316@2}##suhR^idbandhuH svAmI sharaNamupakArI varaguruH pitA mAtA bhrAtA jagati puruSho yaH sa nR^ipatiH || 1316|| ##\EN{MSS@1317@1}##anAthAn rogiNo yashcha putravat paripAlayet | ##\EN{MSS@1317@2}##guruNA samanuj~nAtaH sa bhiShakchChabdamashnute || 1317|| ##\EN{MSS@1318@1}##anAdaraparo vidvAn IhamAnaH sthirA.n shriyam | ##\EN{MSS@1318@2}##agneH sheShamR^iNAchCheSha.n shatroH sheSha.n na sheShayet || 1318|| ##\EN{MSS@1319@1}##anAdarahatA.n sevA.n dAmpatyaM premavarjitam | ##\EN{MSS@1319@2}##maitrI.n cha hetusApekShA.n che tanA nAdhikurvate || 1319|| ##\EN{MSS@1320@1}##anAdarAlokavivR^iddhashokaH pituH priyAvAkyavasha.ngatasya | ##\EN{MSS@1320@2}##auttAnapAdirjagatA.n sharaNyam ArAdhya viShNuM padamagryamAyAt || 1320|| ##\EN{MSS@1321@1}##anAdAyI vyaya.n kuryAd asahAyI raNapriyaH | ##\EN{MSS@1321@2}##AturaH sarvabhakShI cha naraH shIghra.nvinashyati || 1321|| ##\EN{MSS@1322@1}##anAdidhAvisvaparaMparAyA hetusrajaH srotasi veshvare vA | ##\EN{MSS@1322@2}##AyattadhIreSha janastadAryAH kimIdR^ishaH paryanuyogayogyaH || 1322|| ##\EN{MSS@1323@1}##anAdiShTo.api bhUpasya dR^iShTvA hAnikara.n cha yaH | ##\EN{MSS@1323@2}##yatate tasya nAshAya sa bhR^ityo.arho mahIbhujAm || 1323|| ##\EN{MSS@1324@1}##anAdR^ityauchitya.n hriyamavigaNayyAtimahatI.n yadetasyApyarthe dhanalavadurAshAtaralitAH | ##\EN{MSS@1324@2}##alIkAha.nkArajvarakuTilitabhrUNi dhaninAM mukhAni prekShyante dhigidamatiduShpUramudaram || 1324|| ##\EN{MSS@1325@1}##anAdeya.n nAdadIta parikShINo.api pArthivaH | ##\EN{MSS@1325@2}##na chAdeya.n samR^iddho.api sUkShmamapyarthamutsR^ijet || 1325|| ##\EN{MSS@1326@1}##anAdeyasya chAdAnAd Adeyasya cha varjanAt | ##\EN{MSS@1326@2}##daurbalya.n khyApyate rAj~naH sa pretyeha cha nashyati || 1326|| ##\EN{MSS@1327@1}##anAdyantA tu sA tR^iShNA antardehagatA nR^iNAm | ##\EN{MSS@1327@2}##vinAshayati saMbhUtA ayonija ivAnalaH || 1327|| ##\EN{MSS@1328@1}##anAptapuNyopachayairdurApA phalasya nirdhUtarajAH savitrI | ##\EN{MSS@1328@2}##tulyA bhavaddarshanasampadeShA vR^iShTerdivo vItabalAhakAyAH || 1328|| ##\EN{MSS@1329@1}##anAmnAyamalA vedA brAhmaNasyAvrataM malam | ##\EN{MSS@1329@2}##malaM pR^ithivyA vAhIkAH puruShasyAnR^itaM malam || 1329|| ##\EN{MSS@1330@1}##anAyakA vinashyanti nashyanti bahunAyakAH | ##\EN{MSS@1330@2}##strInAyakA vinashyanti nashyanti shishunAyakAH || 1330|| ##\EN{MSS@1331@1}##anAyake na vastavya.n na vased bahunAyake | ##\EN{MSS@1331@2}##strInAyake na vastavya.n na vased bAlanAyake || 1331|| ##\EN{MSS@1332@1}##anAyavyayakartA cha anAthaH kalahapriyaH | ##\EN{MSS@1332@2}##AturaH sarvabhakShI cha naraH shIghra.n vinashyati || 1332|| ##\EN{MSS@1333@1}##anAyAsakR^ishaM madhyam asha~Nkatarale dR^ishau | ##\EN{MSS@1333@2}##abhUShaNamanohAri vapurvayasi subhruvaH || 1333|| ##\EN{MSS@1334@1}##anAyi deshaH katamastvayAdya vasantamuktasya dashA.n vanasya | ##\EN{MSS@1334@2}##tvadAptasa.nketatayA kR^itArthA shravyApi nAnena janena sa.nj~nA || 1334|| ##\EN{MSS@1335@1}##anArata.n tena padeShu lambhitA vibhajya samyagviniyogasatkriyAH | ##\EN{MSS@1335@2}##phalantyupAyAH paribR^i.nhitAyatIrupetya sa.ngharShamivArthasampadaH || 1335|| ##\EN{MSS@1336@1}##anArataM pratidishaM pratidesha.n jale sthale | ##\EN{MSS@1336@2}##jAyante cha mriyante cha budbudA iva vAriNi || 1336|| ##\EN{MSS@1337@1}##anAratapariskhalannayanavAridhArAshata\- pravR^iddhapathanimnagAsalilaruddhayAnodyamA | ##\EN{MSS@1337@2}##tvadIyaripukAminI bahuvideshayAnaiShiNI vinindati valaddR^ishA gururuShAshrupaM prAvR^iSham || 1337|| ##\EN{MSS@1338@1}##anArabdhAkShepaM paramakR^itavAShpavyatikara.n nigUDhAntastApa.n hR^idayavinipIta.n vyavasitam | ##\EN{MSS@1338@2}##kR^ishA~NgyA yatpApe vrajati mayi nairAshyapishuna.n shlathaira~Ngairukta.n hR^idayamidamunmUlayati tat || 1338|| ##\EN{MSS@1339@1}##anArabhyA bhavantyarthAH kechin nitya.n tathAgatAH | ##\EN{MSS@1339@2}##kR^itaH puruShakAro.api bhavedyeShu nirarthakaH || 1339|| ##\EN{MSS@1340@1}##anArambhastu kAryANAM prathamaM buddhilakShaNam | ##\EN{MSS@1340@2}##ArabdhasyAntagamana.n dvitIyaM buddhilakShaNam || 1340|| ##\EN{MSS@1341@1}##anArAdhya kAlImanAsvAdya gauDI\- mR^ite mantratantrAdvinA shabdachauryAt | ##\EN{MSS@1341@2}##prabandhaM pragalbhaM prakartuM pravaktu.n viri~nchiprapa~nche madanyaH kaviH kaH || 1341|| ##\EN{MSS@1342@1}##anArogyamanAyuShyam asvargya.n chAtibhojanam | ##\EN{MSS@1342@2}##apuNya.n lokavidviShTa.n tasmAt tat parivarjayet || 1342|| ##\EN{MSS@1343@1}##anAryatA niShThuratA krUratA niShkriyAtmatA | ##\EN{MSS@1343@2}##puruSha.n vya~njayantIha loke kaluShayonijam || 1343|| ##\EN{MSS@1344@1}##anAryapraj~nAnAmiha janavadhUnA.n hi manaso mahAshalya.n karNe tava kanakajambUkisalayaH | ##\EN{MSS@1344@2}##bhraman bhikShAhetoradhinagari buddho.asi na mayA ? tvayaitAvadveShaH pathika na vidheyaH punarapi || 1344|| ##\EN{MSS@1345@1}##anAryamapyAcharita.n kumAryA bhavAn mama kShAmyatu saumya tAvat | ##\EN{MSS@1345@2}##ha.nso.api devA.nshatayAsi vandyaH shrIvatsalakShmeva hi matsyamUrtiH || 1345|| ##\EN{MSS@1346@1}##anAryavR^ittamaprAj~nam asUyakamadhArmikam | ##\EN{MSS@1346@2}##anarthAH kShipramAyAnti vAgduShTa.n krodhana.n tathA || 1346|| ##\EN{MSS@1347@1}##anAryeNa kR^itaghnena sa.ngatirme na yujyate | ##\EN{MSS@1347@2}##vinAshamapi kA~NkShanti j~nAtInA.n j~nAtayaH sadA || 1347|| ##\EN{MSS@1348@1}##anAlokya vyaya.n karttA anAthaH kalahapriyaH | ##\EN{MSS@1348@2}##AturaH sarvakShetreShu naraH shIghra.n vinashyati || 1348|| ##\EN{MSS@1349@1}##anAlochya premNaH pariNatimanAdR^itya suhR^idastvayAkANDe mAnaH kimiti sarale samprati kR^itaH | ##\EN{MSS@1349@2}##samAkR^iShTA hyete pralayadahanodbhAsurashikhAH svahastenA~NgArAstadalamadhunAraNyaruditaiH || 1349|| ##\EN{MSS@1350@1}##anAvartI kAlo vrajati sa vR^ithA tanna gaNita.n dashAstAstAH soDhA vyasanashatasampAtavidhurAH | ##\EN{MSS@1350@2}##kiyadvA vakShyAmaH kimiva bata nAtmanyupakR^ita.n vaya.n yAvattAvat punarapi tadeva vyavasitam || 1350|| ##\EN{MSS@1351@1}##anAvarjitachittApi dhruva.n sarvAn pradhAvati | ##\EN{MSS@1351@2}##phala.n na labhate ki.nchit tR^iShNA jIrNeva kAminI || 1351|| ##\EN{MSS@1352@1}##anAvilaM phalaM bhu~Nkte viShayANAmanutsukaH | ##\EN{MSS@1352@2}##utsuko labdharokeNa tatra shokena shIryate || 1352|| ##\EN{MSS@1353@1}##anAvR^itanavadvArapa~njare vihagAnilaH | ##\EN{MSS@1353@2}##yattiShThati tadAshcharya.n viyoge tasya kA kathA || 1353|| ##\EN{MSS@1354@1}##anAvR^itAH svavarNeShu sarvasAdhAraNAH purA | ##\EN{MSS@1354@2}##nAryo babhUvurnirvairo yataH sarvo.abhavajjanaH || 1354|| ##\EN{MSS@1355@1}##anAvR^iShTihate deshe sasye cha pralaya.n gate | ##\EN{MSS@1355@2}##dhanyAstAta na pashyanti deshabha~Nga.n kulakShayam || 1355|| ##\EN{MSS@1356@1}##anAshritA dAnapuNya.n vedapuNyamanAshritAH | ##\EN{MSS@1356@2}##rAgadveShavinirmuktA vicharantIha mokShiNaH || 1356|| ##\EN{MSS@1357@1}##anAshrite dR^iptagurau avaj~nA.n kalayen nR^ipaH | ##\EN{MSS@1357@2}##sa.nvartena maruttastu nirastamakarodgurum || 1357|| ##\EN{MSS@1358@1}##anAsthA vastUnAmabhimataguNAnAmupahR^itau ghano garvastanvyA ruShi cha vihitADambaravidhiH | ##\EN{MSS@1358@2}##prahAraH pAdAbhyA.n yamanamapi kA~nchyA charaNayoH priyAyA vibboka.n tadidamiti dhanyo.anubhavati || 1358|| ##\EN{MSS@1359@1}##anAsvAditasaMbhogAH patantu tava shatravaH | ##\EN{MSS@1359@2}##bAlavaidhavyadagdhAnA.n kulastrINA.n stanA iva || 1359|| ##\EN{MSS@1360@1}##anAsvAdyamavikreyam anAdeyamanIpsitam | ##\EN{MSS@1360@2}##datta.n nirupakAra.n yad vandhyadAnena tena kim || 1360|| ##\EN{MSS@1361@1}##anAhitAgniH shatagurayajvA cha sahsraguH | ##\EN{MSS@1361@2}##surApo vR^iShalIbhartA braHmahA gurutalpagaH || 1361|| ##\EN{MSS@1362@1}##asatpratigrahe yukttaH stenaH kutsitayAjakaH | ##\EN{MSS@1362@2}##adoShastyaktumanyonya.n karmasa.nkaranishchayAt || 1362|| ##\EN{MSS@1363@1}##anAhUtaH pravishati apR^iShTo bahu bhAShate | ##\EN{MSS@1363@2}##vishvasityapramatteShu mUDhachetA narAdhamaH || 1363|| ##\EN{MSS@1363A@1}##anAhUtaH samAyAtaH anApR^iShTastu bhAShate | ##\EN{MSS@1363A@2}##paranindAtmanaH stutishchatvAri laghulakShaNam || ##\EN{MSS@1364@1}##anAhUtapraviShTasya dR^iShTasya kruddhachakShuShA | ##\EN{MSS@1364@2}##svayamevopaviShTasya varaM mR^ityurna bhojanam || 1364|| ##\EN{MSS@1365@1}##anahUtAH svaya.n yAnti rasAsvAdavilolupAH | ##\EN{MSS@1365@2}##nivAritA na gachChanti makShikA iva bhikShukAH || 1365|| ##\EN{MSS@1366@1}##anAhUto vishedyastu apR^iShTo bahu bhAShate | ##\EN{MSS@1366@2}##AtmAnaM manyate prItaM bhUpAlasya sa durmatiH || 1366|| ##\EN{MSS@1367@1}##anAhvAne praveshashcha apR^iShTe paribhAShaNam | ##\EN{MSS@1367@2}##AtmastutiH pare nindA chatvAri laghulakShaNam || 1367|| ##\EN{MSS@1368@1}##anichChato.api duHkhAni yathehAyAnti dehinaH | ##\EN{MSS@1368@2}##sukhAnyapi tathA manye chintAdainyena ko guNaH || 1368|| ##\EN{MSS@1369@1}##aniHsarantImapi gehagarbhAt kIrtiM pareShAmasatI.n vadanti | ##\EN{MSS@1369@2}##svairaM bhramantImapi cha trilokyA.n tvatkIrtimAhuH kavayaH satI.n tu || 1369|| ##\EN{MSS@1370@1}##anichChanto.api vinaya.n vidyAbhyAsena bAlakAH | ##\EN{MSS@1370@2}##bheShajeneva nairujyaM prApaNIyAH prayatnataH || 1370|| ##\EN{MSS@1371@1}##anichChannapi chittena videshastho.api mAnavaH | ##\EN{MSS@1371@2}##svakarmotpAtavAtena nIyate yatra tatphalam || 1371|| ##\EN{MSS@1372@1}##anijyayA vivAhaishcha vedasyotsAdanena cha | ##\EN{MSS@1372@2}##kulAnyakulatA.n yAnti dharmasyAtikrameNa cha || 1372|| ##\EN{MSS@1373@1}##anitya.n nisrANa.n jananamaraNavyAdhikalita.n jaganmithyAtvArthairahamahamikAli~Ngitamidam | ##\EN{MSS@1373@2}##vichintyaiva.n santo vimalamanaso dharmamatayastapaH kartu.n vR^ittAstadapasR^itaye jainamanagham || 1373|| ##\EN{MSS@1374@1}##anitya.n yauvana.n rUpa.n jIvita.n dravyasa.nchayaH | ##\EN{MSS@1374@2}##aishvaryaM priyasa.nvAso gR^idhyedeShu na paNDitaH || 1374|| ##\EN{MSS@1375@1}##anityatAsamAkhyAna.n viShayAdiviDambanam | ##\EN{MSS@1375@2}##pashchAttApasya kathana.n kAlasya charita.n tathA || 1375|| ##\EN{MSS@1376@1}##anityate jagannindye vandanIyAsi samprati | ##\EN{MSS@1376@2}##yA karoShi prasa~Ngena duHkhAnAmapyanityatAm || 1376|| ##\EN{MSS@1377@1}##anityatve kR^itamatirmlAnamAlyena shochati | ##\EN{MSS@1377@2}##nityatve kR^itabuddhistu bhinnabhANDe.anushochati || 1377|| ##\EN{MSS@1378@1}##anityamiti jAnanto na bhavanti bhavanti cha | ##\EN{MSS@1378@2}##atha yenaiva kurvanti naiva jAtu bhavanti te || 1378|| ##\EN{MSS@1379@1}##anityasya sharIrasya sarvadoShamayasya cha | ##\EN{MSS@1379@2}##durgandhasya cha rakShArtha.n nAhaM pApa.n karomi vai || 1379|| ##\EN{MSS@1380@1}##anityAni sharIrANi vibhavo naiva shAshvataH | ##\EN{MSS@1380@2}##nitya.n sa.nnihito mR^ityuH kartavyo dharmasa.ngrahaH || 1380|| ##\EN{MSS@1381@1}##anitye priyasa.nvAse sa.nsAre chakravadgatau | ##\EN{MSS@1381@2}##pathi sa.ngatamevaitad bhrAtA mAtA pitA sakhA || 1381|| ##\EN{MSS@1382@1}##anityo vijayo yasmAd dR^ishyate yudhyamAnayoH | ##\EN{MSS@1382@2}##parAjayashcha sa.ngrAme tasmAdyuddha.n vivarjayet || 1382|| ##\EN{MSS@1383@1}##anidro duHsvapnaH prapatanamanadri drumataTa.n jarAhInaH kampastimirarahitastrAsasamayaH | ##\EN{MSS@1383@2}##anAghAta.n duHkha.n vigatanigaDo bandhanavidhiH sajIva.n jantUnAM maraNamavanIshAshrayarasaH || 1383|| ##\EN{MSS@1384@1}##anidhAya mukhe patraM pUga.n khAdati yo naraH | ##\EN{MSS@1384@2}##saptajanmadaridratvam ante viShNusthitishcha na || 1384|| ##\EN{MSS@1385@1}##anindA parakR^ityeShu svadharmaparipAlanam | ##\EN{MSS@1385@2}##kR^ipaNeShu dayAlutva.n sarvatra madhurA giraH || 1385|| ##\EN{MSS@1386@1}##prANairapyupakAritvaM mitrAyAvyabhichAriNe | ##\EN{MSS@1386@2}##gR^ihAgate pariShva~NgaH shaktyA dAna.n sahiShNutA || 1386|| ##\EN{MSS@1387@1}##bandhubhirbaddhasa.nyogaH sujane chaturashratA | ##\EN{MSS@1387@2}##tachchittAnuvidhAyitvam iti vR^ittaM mahAtmanAm || 1387|| ##\EN{MSS@1388@1}##anindyamapi nindanti stuvantyastutyamuchchakaiH | ##\EN{MSS@1388@2}##svApateyakR^ite martyAH ki.n ki.n nAma na kurvate || 1388|| ##\EN{MSS@1389@1}##anibandhanakachabandhanam anidAna.n dAnamuttarIyasya | ##\EN{MSS@1389@2}##Akasmikamandasmitam apahastayatIva bAlyametasyAH || 1389|| ##\EN{MSS@1390@1}##anibhAlita eva kevala.n khanigarbhe nidhireSha jIryatu | ##\EN{MSS@1390@2}##na tu sIdatu mUlyahAnito vaNijAlokanagocharIkR^itaH || 1390|| ##\EN{MSS@1391@1}##animiShamavirAmA rAgiNA.n sarvarAtra.n navanidhuvanalIlAH kautukenAtivIkShya | ##\EN{MSS@1391@2}##idamudavasitAnAmasphuTAlokasampan nayanamiva sanidra.n ghUrNate daipamarchiH || 1391|| ##\EN{MSS@1392@1}##aniyataruditasmita.n virAjat\- katipayakomaladantakuDmalAgram | ##\EN{MSS@1392@2}##vadanakamalaka.n shishoH smarAmi skhaladasama~njasamugdhajalpita.n te || 1392|| ##\EN{MSS@1393@1}##aniyuktA hi sAchivye yadvadanti manIShiNaH | ##\EN{MSS@1393@2}##anurAgadravasyaitAH praNayasyAtibhUmayaH || 1393|| ##\EN{MSS@1394@1}##anirAkR^itatApasampadaM phalahInA.n sumanobhirujjhitAm | ##\EN{MSS@1394@2}##khalatA.n khalanAmivAsatIM pratipadyeta kathaM budho janaH || 1394|| ##\EN{MSS@1395@1}##anirIkShaNameva dR^iShTirArdrA parihAsAlapanAni maunameva | ##\EN{MSS@1395@2}##avadhIraNameva chAbhiyogo vinigUDho.api hi lakShyate.anurAgaH || 1395|| ##\EN{MSS@1396@1}##anirghAta.n dhArAdharamashamanIya.n nidhirapAm akAThinya.n chintAmaNimajaDabhUta.n suratarum | ##\EN{MSS@1396@2}##abhittvopAdAya prabhurapashuvR^itti.n cha surabhiM parArthaikasvArthAnakR^ita puruShAnAdipuruShaH || 1396|| ##\EN{MSS@1397@1}##anirjayena dviShatA.n yasyAmarShaH prashAmyati | ##\EN{MSS@1397@2}##puruShoktiH katha.n tasmin brUhi tva.n hi tapodhana || 1397|| ##\EN{MSS@1398@1}##kR^itaM puruShashabdena jAtimAtrAvalambinA | ##\EN{MSS@1398@2}##yo.a~NgIkR^itaguNaiH shlAdhyaH savismayamudAhR^itaH || 1398|| ##\EN{MSS@1399@1}##grasamAnamivaujA.nsi sadasA gauraveritam | ##\EN{MSS@1399@2}##nAma yasyAbhinanadanti dviSho.api sa pumAnpumAn || 1399|| ##\EN{MSS@1400@1}##anirdayopabhogasya rUpasya mR^idunaH katham | ##\EN{MSS@1400@2}##kaThina.n khalu te chetaH shirIShasyeva bandhanam || 1400|| ##\EN{MSS@1401@1}##anirloDitakAryasya vAgjAla.n vAgmino vR^ithA | ##\EN{MSS@1401@2}##nimittAdaparAddheShordhAnuShkasyeva valgitam || 1401|| ##\EN{MSS@1402@1}##anirvAchyamanirbhinnam aparichChinnamavyayam | ##\EN{MSS@1402@2}##brahmeva sujanaprema duHkhamUlanikR^intanam || 1402|| ##\EN{MSS@1403@1}##anirvR^ita.n tathA mandaM paralokaparA~Nmukham | ##\EN{MSS@1403@2}##narakAya na sadgatya.n kuputrAlambijanma vai || 1403|| ##\EN{MSS@1404@1}##anirvedaH shriyo mUla.n cha~nchurme lohasa.nnibhA | ##\EN{MSS@1404@2}##ahorAtrANi dIrghANi samudraH ki.n na shuShyati || 1404|| ##\EN{MSS@1405@1}##anirvedaH shriyo mUla.n duHkhanAshe sukhasya cha | ##\EN{MSS@1405@2}##mahAn bhavatyanirviNNaH sukha.n chAtyantamashnute || 1405|| ##\EN{MSS@1406@1}##anirvedaH shriyo mUlam anirvedaH para.n sukham | ##\EN{MSS@1406@2}##anirvedo hi satata.n sarvArtheShu pravartakaH || 1406|| ##\EN{MSS@1407@1}##anirvedo hi satata.n sarvArtheShu pravartakaH | ##\EN{MSS@1407@2}##karoti saphala.n jantoH karma yachcha karoti saH || 1407|| ##\EN{MSS@1408@1}##anila nikhilavishvaM prANiti tvatprayukta.n sapadi cha vinimIlatyAkula.n tvadviyogAt | ##\EN{MSS@1408@2}##vapurasi parameshasyAchita.n nochita.n te surabhimasurabhi.n vA yatsama.n svIkaroShi || 1408|| ##\EN{MSS@1409@1}##anisha.n nayanAbhirAmayA ramayA saMmadino mukhasya te | ##\EN{MSS@1409@2}##nishi niHsaradindira.n katha.n tulayAmaH kalayApi pa~Nkajam || 1409|| ##\EN{MSS@1410@1}##anishaM mata~NgajAnAM bR^i.nhitamAkarNyate yathA vipine | ##\EN{MSS@1410@2}##manye tathA na jIvati gajendrapalakavalanaH si.nhaH || 1410|| ##\EN{MSS@1411@1}##anishamapi makaraketurmanaso rujamAvahannabhimato me | ##\EN{MSS@1411@2}##yadi madirAyatanayanA.n tAmadhikR^itya praharatIti || 1411|| ##\EN{MSS@1412@1}##anishchitairadhyavasAyabhIrubhiryatheShTasa.nlAparatiprayojanaiH | ##\EN{MSS@1412@2}##phale visa.nvAdamupAgatA giraH prayAnti loke parihAsavastutAm || 1412|| ##\EN{MSS@1413@1}##aniShTaH kanyakAyA yo varo rUpAnvito.api yaH | ##\EN{MSS@1413@2}##yadi syAttasya no deyA kanyA shreyo.abhivA~nChatA || 1413|| ##\EN{MSS@1414@1}##aniShTadaH kShitIshAnAM bhUkampaH sa.ndhyayordvayoH | ##\EN{MSS@1414@2}##digdAhaH pItavarNatvAd rAj~nA.n chAniShTadaH paraH || 1414|| ##\EN{MSS@1415@1}##aniShTayogAt priyaviprayogataH parApamAnAddhanahInajIvitAt | ##\EN{MSS@1415@2}##anekajanmavyasanaprabandhato bibheti no yastapaso bibheti saH || 1415|| ##\EN{MSS@1416@1}##aniShTasamprayogAchcha viprayogAtpriyasya cha | ##\EN{MSS@1416@2}##mAnuShA mAnasairduHkhairyujyante alpabuddhayaH || 1416|| ##\EN{MSS@1417@1}##aniShTAdiShTalAbhe.api na gatirjAyate shubhA | ##\EN{MSS@1417@2}##yatrAste viShasa.nsargo.amR^ita.n tadapi mR^ityave || 1417|| ##\EN{MSS@1418@1}##aniShpannAmapi kriyA.n nayopetA.n vichakShaNAH | ##\EN{MSS@1418@2}##phaladA.n hi prakurvanti mahAsenApatiryathA || 1418|| ##\EN{MSS@1419@1}##anIrShyAH shrotAro mama vachasi chedvachmi tadaha.n svapakShAdbhetavyaM bahu na tu viprapakShAt prabhavataH | ##\EN{MSS@1419@2}##tamasyAkrAntashe kiyadapi hi tejovayavinaH svashaktyA bhAsante divasakR^iti satyeva na punaH || 1419|| ##\EN{MSS@1420@1}##anIrShyurguptadAraH syAchchokShaH syAdaghR^iNI nR^ipaH | ##\EN{MSS@1420@2}##striya.n seveta nAtyarthaM mR^iShTaM mu~njIta nAhitam || 1420|| ##\EN{MSS@1421@1}##anIrShyurguptadAraH syAt sa.nvibhAgI priya.nvadaH | ##\EN{MSS@1421@2}##shlakShNo madhuravAkstrINA.n na chAsA.n vashago bhavet || 1421|| ##\EN{MSS@1422@1}##anIshAya sharIrasya hR^idaya.n svavashaM mayi | ##\EN{MSS@1422@2}##stanakampakriyAlakShyairnyasta.n niHshvasitairiva || 1422|| ##\EN{MSS@1423@1}##anIshvaro.ayaM puruSho bhavAbhave sUtraprotA dArumayIva yoShA | ##\EN{MSS@1423@2}##dhAtrA tu diShTasya vashe kilAya.n tasmAdvada tva.n shravaNe dhrto.aham || 1423|| ##\EN{MSS@1424@1}##anukartumapahnotum ativartitumIkShitum | ##\EN{MSS@1424@2}##ashakye tejasAM patyau mitratAnumatikShamA || 1424|| ##\EN{MSS@1425@1}##anukurutaH khalasujanAvagrimapAshchAtyabhAgayoH sUchyAH | ##\EN{MSS@1425@2}##vidadhAti randhrameko guNavAnanyastvapidadhAti || 1425|| ##\EN{MSS@1426@1}##anukUlakalatro yastasya svarga ihaiva hi | ##\EN{MSS@1426@2}##pratikUlakalatrasya narako nAtra sa.nshayaH || 1426|| ##\EN{MSS@1427@1}##anukUlamarthyamavirodhi hita.n shravaNIyamAgamarahasyayutam | ##\EN{MSS@1427@2}##vachanaM madIyamapakarNayati kva manobhavaH kva guNasa.ngrahaNam || 1427|| ##\EN{MSS@1428@1}##anukUlavarapura.ndhriShu puruShANAM baddhamUlarAgANAm | ##\EN{MSS@1428@2}##nayati mano duHshIlaH kusumAstro hInapAtreShu || 1428|| ##\EN{MSS@1429@1}##anukUlavidhAyidaivato vijayI syAn nanu kIdR^isho nR^ipaH | ##\EN{MSS@1429@2}##virahiNyapi jAnakI vane nivasantI mudamAdadhau kutaH || 1429|| ##\EN{MSS@1430@1}##anukUlA.n vimalA~NgI.n kulajA.n kushalA.n sushIlasampannAm | ##\EN{MSS@1430@2}##pa~nchalakArAM bhAryAM puruShaH puNyodayAllabhate || 1430|| ##\EN{MSS@1431@1}##anukUlA sadA tuShTA dakShA sAdhvI vichakShaNA | ##\EN{MSS@1431@2}##ebhireva guNairyuktA shrIriva strI na sa.nshayaH || 1431|| ##\EN{MSS@1432@1}##anukUle vidhau deya.n yataH pUrayitA hariH | ##\EN{MSS@1432@2}##pratikUle vidhau deya.n yataH sarva.n hariShyati || 1432|| ##\EN{MSS@1433@1}##anukUle sati dhAtari bhavatyaniShTAdapIShTamavilambam | ##\EN{MSS@1433@2}##pItvA viShamapi shaMbhurmR^ityu.njayatAmavApa tatkAlam || 1433|| ##\EN{MSS@1434@1}##anukR^itagaNDashailamadamaNDitagaNDataTa\- bhramadalimaNDalIniviDagu~NgumaghoShajuShaH | ##\EN{MSS@1434@2}##dalayati helayaiva harirugrakarAnkariNa\- strijagati teja eva guru no vikR^itAkR^ititA || 1434|| ##\EN{MSS@1435@1}##anukShaNamanukShaNa.n kShitipa rakShyamANA tvayA prayAti vidisho dasha prabalakIrtirekAkinI | ##\EN{MSS@1435@2}##iya.n niyatamarthiShu pratidina.n vitIrNA ramA jahAti na tavAntika.n dvitayametadatyadbhutam || 1435|| ##\EN{MSS@1436@1}##anugataparitoShitAnujIvI madhuravachAshcharitAnuraktalokaH | ##\EN{MSS@1436@2}##sunipuNaparamAptasaktatantro bhavati chira.n nR^ipatiH pradIptarashmiH || 1436|| ##\EN{MSS@1437@1}##anugantu.n satA.n vartma kR^itsna.n yadi na shakyate | ##\EN{MSS@1437@2}##svalpamapyanugantavyaM mArgastho nAvasIdati || 1437|| ##\EN{MSS@1438@1}##anugamya shmashAnAnta.n nivartantIha bAndhavAH | ##\EN{MSS@1438@2}##agnau prakShipya puruSha.n j~nAtayaH suhR^idastathA || 1438|| ##\EN{MSS@1439@1}##anugR^ihANa shishUnabhila~NghitA shabaravArivihAravanasthalI | ##\EN{MSS@1439@2}##visR^ija kAtaratAmidamagrato harini kAruNikasya tapovanam || 1439|| ##\EN{MSS@1440@1}##anugrahavidhau devyA mAtushcha mahdantaram | ##\EN{MSS@1440@2}##mAtA gADha.n nibadhnAti bandha.n devI nikR^intati || 1440|| ##\EN{MSS@1441@1}##anugrahAdeva divaukasA.n naro nirasya mAnuShyakameti divyatAm | ##\EN{MSS@1441@2}##ayovikAre svaritatvamiShyate kuto.ayasA.n siddharasaspR^ishAmapi || 1441|| ##\EN{MSS@1442@1}##anucharati shashA~Nka.n rAhudoShe.api tArA patati na vanavR^ikShe yAti bhUmi.n latA cha | ##\EN{MSS@1442@2}##tyjati na cha kareNuH pa~Nkalagna.n gajendra.n vrajatu charatu dharmaM bhartR^inAthA hi nAryaH || 1442|| ##\EN{MSS@1443@1}##anuchitakarmArambhaH svajanavirodho balIyasA spardhA | ##\EN{MSS@1443@2}##pramadAjanavishvAso mR^ityordvArANi chatvAri || 1443|| ##\EN{MSS@1444@1}##anuchitaphalAbhilAShI nitya.n vidhinA nivAryate puruShaH | ##\EN{MSS@1444@2}##drAkShAvipAkasamaye mukhapAko bhavati kAkAnAm || 1444|| ##\EN{MSS@1445@1}##anuchitamuchita.n vA karma ko.aya.n vibhAgo bhagavati paramAstAM bhaktiyogo draDhIyAn | ##\EN{MSS@1445@2}##kirati viShamahIndraH sAndrapIyUShamindurdvayamapi sa mahesho nirvisheShaM bibharti || 1445|| ##\EN{MSS@1446@1}##anuchitamevAcharitaM pashupatinA yadvidheH shirashChinnam | ##\EN{MSS@1446@2}##Chinno na chAsya hasto yenAya.n durlipi.n likhati || 1446|| ##\EN{MSS@1447@1}##anuchite yadi karmaNi yujyate shaThadhiyA prabhuNA saguNo janaH | ##\EN{MSS@1447@2}##bhavati nAsya guNApachayastataH padagatasya kirITamaNeriva || 1447|| ##\EN{MSS@1448@1}##anuchchanIchachalatAm a~NgAnA.n chalapAdatAm | ##\EN{MSS@1448@2}##kaTikUrparashIrShA.nshakarNAnA.n samarUpatAm || 1448|| ##\EN{MSS@1449@1}##ramyAM pratIkavishrAntim urasashcha samunnatim | ##\EN{MSS@1449@2}##abhyAsAbhyarhitaM prAhuH sauShThava.n nR^ityavedinaH || 1449|| ##\EN{MSS@1450@1}##anuchChiShTo devairaparidalito rAhudashanaiH kala~NkenAspR^iShTo na khalu paribhUto dinakR^itA | ##\EN{MSS@1450@2}##kuhUbhirno lupto na cha yuvativaktreNa vijitaH kalAnAthaH ko.aya.n kanakalatikAyAmudayate || 1450|| ##\EN{MSS@1451@1}##anujaguratha divya.n dundubhidhvAnamAshAH surakusumanipAtairvyomni lakShmIrvitene | ##\EN{MSS@1451@2}##priyamiva kathayiShyannAlili~Nga sphurantIM bhuvamanibhR^itavelAvIchibAhuH payodhiH || 1451|| ##\EN{MSS@1452@1}##anujjhitasuhR^idbhAvaH suhR^idA.n durhR^idAmapi | ##\EN{MSS@1452@2}##sama ityeva bhAvyo.api nama ityabhibhAShyate || 1452|| ##\EN{MSS@1453@1}##anutkIrNA yathA pa~Nke putrikA vAtha dAruNi | ##\EN{MSS@1453@2}##varNA yathA maShIkalke tathA sarge sthitAH pare || 1453|| ##\EN{MSS@1454@1}##anuttamAnubhAvasya parairapihitaujasaH | ##\EN{MSS@1454@2}##akAryasuhR^ido.asmAkam apUrvAstava kIrtayaH || 1454|| ##\EN{MSS@1455@1}##anutthAne dhruvo nAshaH prAptasyAnAgatasya cha | ##\EN{MSS@1455@2}##prApyate phalamutthAnAllabhate chArthasampadam || 1455|| ##\EN{MSS@1456@1}##anu tvA tAta jIvantu suhR^idaH sAdhubhiH saha | ##\EN{MSS@1456@2}##parjanyamiva bhUtAni svAdudrumamivANDajAH || 1456|| ##\EN{MSS@1457@1}##anutsUtrapadanyAsA sadvR^ittiH sannibandhanA | ##\EN{MSS@1457@2}##shabdavidyeva no bhAti rAjanItirapaspashA || 1457|| ##\EN{MSS@1458@1}##anuditasaTAva.nsau nAtisphuTAH karajA~NkurA dashanamukulodbhedaH stoko mukhe mR^idu garjitam | ##\EN{MSS@1458@2}##mR^igapatishishornAstyadyApi kriyA svakulochitA madakR^itamahAgandhasyAndhya.n vyapohati dantinAm || 1458|| ##\EN{MSS@1459@1}##anudinamatitIvra.n rodiShIti tvamuchchaiH sakhi kila kuruShe tva.n vAchyatAM me mudhaiva | ##\EN{MSS@1459@2}##hR^idayamidamana~NgA~NgArasa~NgAdvilIya prasarati bahirambhaH susthite naitadashru || 1459|| ##\EN{MSS@1460@1}##anudinamadhika.n te kampate kAyavallI shiva shiva nayanAnta.n nAshrudhArA jahAti | ##\EN{MSS@1460@2}##kathaya kathaya ko.aya.n yatkR^ite komalA~Ngi tyajati na pariNaddhaM pANDimAna.n kapolaH || 1460|| ##\EN{MSS@1461@1}##anudinamanukUlamAcharanta.n vihitamatiH pratikUlamAcharet kaH | ##\EN{MSS@1461@2}##shamitagaralajAtakaNThadAha.n shitikaNThaH shashina.n shirahsu dhatte || 1461|| ##\EN{MSS@1462@1}##anudunamanuraktaH padminIchakravAle navaparimalamAdyachcha~ncharIkAnukarShI | ##\EN{MSS@1462@2}##kalitamadhurapadmaH ko.api gambhIravedI jayati mihirakanyAkUlavanyAkarIndraH || 1462|| ##\EN{MSS@1463@1}##anudinamabhyAsadR^iDhaiH soDhu.n dIrgho.api shakyate virahaH | ##\EN{MSS@1463@2}##pratyAsannasamAga ma\- muhUrtavighno.api durviShaH || 1463|| ##\EN{MSS@1464@1}##anudehamAgatavataH pratimAM pariNAyakasya gurumudvahatA | ##\EN{MSS@1464@2}##mukureNa vepathubhR^ito.atibharAt kathamapyapAti na vadhUkarataH || 1464|| ##\EN{MSS@1465@1}##anudghuShTaH shabdairatha cha ghaTanAtaH sphuTarasaH padAnAmarthAtmA ramayati na tUttAnitarasaH | ##\EN{MSS@1465@2}##yathA dR^ishyaH ki.nchitpavanachalachInA.nshukatayA stanAbhogaH strINA.n harati na tathonmudritatanuH || 1465|| ##\EN{MSS@1466@1}##anunayagurorgoShThIbandho mukhAsavasampadA.n shapathavivara.n visrabdhAnA.n dhiyAM prathamAtithiH | ##\EN{MSS@1466@2}##avinayavachovAdasthAnaM pura.ndhriShu paprathe madavilasitasyaikAchAryashchira.n rativibhramaH || 1466|| ##\EN{MSS@1467@1}##anunayati pati.n na lajjamAnA kathayati nApi sakhIjanAya ki.nchit | ##\EN{MSS@1467@2}##prasarati malayAnile navoDhA vahati para.ntu chirAya shUnyamantaH || 1467|| ##\EN{MSS@1468@1}##anunayamagR^ihItvA vyAjasuptA parAchI rutamatha kR^ikavAkostAramAkarNya kalye | ##\EN{MSS@1468@2}##kathamapi parivR^ittA nidrayAndhA kila strI mukulitanayanaivAshliShyati prANanAtham || 1468|| ##\EN{MSS@1469@1}##anunetuM mAninyA dayitashcharaNe sarAgacharaNAyAH | ##\EN{MSS@1469@2}##yAvat patitaH sa tayA tatkShaNamavadhIritaH kasmAt || 1469|| ##\EN{MSS@1470@1}##anupAyena karmANi viparItAni yAni cha kriyamANAni duShyanti havI.nShyaprayateShviva || ##\EN{MSS@1471@1}##anupAlayatAmudeShyatIM prabhushakti.n dviShatAmanIhayA | ##\EN{MSS@1471@2}##apayAntyachirAnmahIbhujA.n jananirvAdabhayAdiva shriyaH || 1471|| ##\EN{MSS@1472@1}##anupoShya trirAtrANi tirthAnyanabhigamya cha | ##\EN{MSS@1472@2}##adattvA kA~nchana.n gAshcha daridro nAma jAyate || 1472|| ##\EN{MSS@1473@1}##anuprAsini sandarbhe gonandanasamaH kutaH | ##\EN{MSS@1473@2}##yathArthanAmataivAsya yadvA vadati chArutAm || 1473|| ##\EN{MSS@1474@1}##anubandha.n kShaya.n hi.nsAm anapekShya cha pauruSham | ##\EN{MSS@1474@2}##mohAdArabhyate karma yattattAmasamuchyate || 1474|| ##\EN{MSS@1475@1}##anubandha.n cha samprekShya vipAkA.nshchaiva karmaNAm | ##\EN{MSS@1475@2}##utthAnamAtmanashchaiva dhIraH kurvIta vA na vA || 1475|| ##\EN{MSS@1476@1}##anubandhAnavekSheta sAnubandheShu karmasu | ##\EN{MSS@1476@2}##sampradhArya cha kurvIta na vegena samAcharet || 1476|| ##\EN{MSS@1477@1}##anubhava.n vadanendurupAgaman niyatameSha yadasya mahAtmanaH | ##\EN{MSS@1477@2}##kShubhitamutkalikAtaralaM manaH paya iva stimitasya mahodadheH || 1477|| ##\EN{MSS@1478@1}##anubhavata dadata vittaM mAnyAn mAnayata sajjanAn bhajata | ##\EN{MSS@1478@2}##atiparuShapavanavilulita\- dIpashikhAcha~nchalA lakShmIH || 1478|| ##\EN{MSS@1479@1}##anubhavata yuvatyo bhAgyavatyo nitAnta.n kusumavalayavelAsa~NgakhelAsukhAni | ##\EN{MSS@1479@2}##mama tu madhukarANA.n vATapATachcharANA.n sapadi patati dhATI puShpavATIniveshe || 1479|| ##\EN{MSS@1480@1}##anubhavannavadolamR^itUtsavaM paTurapi priyakaNThajighR^ikShayA | ##\EN{MSS@1480@2}##anyadAsanarajjuparigrahe bhujalatA.n jalatAmabalAjanaH || 1480|| ##\EN{MSS@1481@1}##anubhAvavatA guru sthiratvAd avisa.nvAdi dhanurdhana.njayena | ##\EN{MSS@1481@2}##svabalavyasane.api pIDyamAna.n guNavanmitramivAnatiM prapede || 1481|| ##\EN{MSS@1482@1}##anubhUtachareShu dIrghikANAm upakaNtheShu gatAgataikatAnAH | ##\EN{MSS@1482@2}##madhupAH kathayanti padminInA.n salilairantaritAni korakANi || 1482|| ##\EN{MSS@1483@1}##anubhUtabhavavyavasthitirjanatAkAnaratAbhilAShiNI | ##\EN{MSS@1483@2}##tadavaimi sukhena sa.nsR^itau kalitAna~Ngatayaiva nisR^itiH || 1483|| ##\EN{MSS@1484@1}##anubhUtamida.n loke yadbadhvA balavattaraiH | ##\EN{MSS@1484@2}##IshvarairdurbalaH kR^iShyaH kratau pashurivAbalaH || 1484|| ##\EN{MSS@1485@1}##anumatamivAnetu.n joSha.n tamItamasA.n kula.n dishi dishi dR^isho vinyasyantyaH shriyA~NkuritA~njanAH | ##\EN{MSS@1485@2}##madanahutabhugdhUmachChAyaiH paTairasitairvR^itAH prayayurarasadbhUShaira~NgaiH priyAnabhisArikAH || 1485|| ##\EN{MSS@1486@1}##anumatisarasa.n vimuchya chUta.n navanavama~njulama~njarIparItam | ##\EN{MSS@1486@2}##api pikadayite kathaM matiste ghaTayati nishphalapippale.avalepam || 1486|| ##\EN{MSS@1487@1}##anumamAra na mAra katha.n nu sA ratiratiprathitApi pativratA | ##\EN{MSS@1487@2}##iyadanAthavadhUvadhapAtakI dayitayApi tayAsi kimujj~nitaH || 1487|| ##\EN{MSS@1488@1}##anumaraNe vyavasAya.n strIdharme kaH karoti savivekaH | ##\EN{MSS@1488@2}##sa.nsAramuktyupAya.n daNDagrahaNa.n vrata.n hitvA || 1488|| ##\EN{MSS@1489@1}##anuyayau vividhopalakuNDala\- dyutivitAnakasa.nvalitA.nshukam | ##\EN{MSS@1489@2}##dhR^itadhanuvalayasya payomuchaH shabalimA balimAnamuSho vapuH || 1489|| ##\EN{MSS@1490@1}##anuyAtAne kajanaH parapuruShairuhyate.asya nijadehaH | ##\EN{MSS@1490@2}##adhikArasthaH puruShaH shava iva na shR^iNoti vIkShate kumatiH || 1490|| ##\EN{MSS@1491@1}##anuyAti na bhartAra.n yadi daivAt katha.nchana | ##\EN{MSS@1491@2}##tathApi shIla.n sa.nrakShya.n shIlabha~NgAt patatyadhaH || 1491|| ##\EN{MSS@1492@1}##anuyAsyan munitanayA.n sahasA vinayena vAritaprasaraH | ##\EN{MSS@1492@2}##sthAnAdanuchchalannapi gatveva punaH pratinivR^ittaH || 1492|| ##\EN{MSS@1493@1}##anuyukto dasyuvadhe raNe kuryAt parAkramam | ##\EN{MSS@1493@2}##nAsya kR^ityamataH ki.nchid anyad dasyunibarhaNAt || 1493|| ##\EN{MSS@1494@1}##anuraktajanaviraktA namrotsiktA viraktarAgiNyaH | ##\EN{MSS@1494@2}##va~nchakavachanAsaktA nAryaH sadbhAvasha~NkinyaH || 1494|| ##\EN{MSS@1495@1}##anuraktena hrShTena tuShTena jagatIpatiH | ##\EN{MSS@1495@2}##alpenApi svasainyena bhUmi.n jayati bhUmipaH || 1495|| ##\EN{MSS@1496@1}##anura~njitA api guNairna namanti prakR^itayo vinA daNDAt | ##\EN{MSS@1496@2}##a~NkagatApi na vINA kalamadhuramatADitA kvaNati || 1496|| ##\EN{MSS@1497@1}##anura~njaya rAjAnaM mA jAnan jAtu kopayeH prakR^itIH | ##\EN{MSS@1497@2}##etaddvayAnurAga\- sthirayA tiShTha pratiShThayAshliShTaH || 1497|| ##\EN{MSS@1498@1}##anurAga.n jano yAti parokShe guNakIrtanam | ##\EN{MSS@1498@2}##na bibhyati cha sattvAni siddherlakShaNamuttamam || 1498|| ##\EN{MSS@1499@1}##anurAgavatI sa.ndhyA divasastatpuraHsaraH | ##\EN{MSS@1499@2}##aho daivagatishchitrA tathApi na samAgamaH || 1499|| ##\EN{MSS@1500@1}##anurAgavantamapi lochanayordadhata.n vapuH sukhamatApakaram | ##\EN{MSS@1500@2}##nirakAsayadravimapetavasu.n viyadAlayAdaparadiggaNikA || 1500|| ##\EN{MSS@1501@1}##anurAgavartinA tava viraheNogreNa sA gR^ihItA~NgI | ##\EN{MSS@1501@2}##tripuraripuNeva gaurI varatanurardhAvashiShTeva || 1501|| ##\EN{MSS@1502@1}##anurAgAdabhisarato la~NghitajaladheH kalAdhinAthasya | ##\EN{MSS@1502@2}##rajanImukhachumbanataH shithilitamalaka.n kala~NkamAkalaye || 1502|| ##\EN{MSS@1503@1}##anurAgo vR^ithA strIShu strIShu garvo vR^ithA tathA | ##\EN{MSS@1503@2}##pR^Iyo.aham sarvadA hyasyA mamaiShA sarvadApriyA || 1503|| ##\EN{MSS@1504@1}##anurUpamida.n kUpa ChadmachChannasya ki.n na te | ##\EN{MSS@1504@2}##sanmArgavibhramAnmArgapAto.aya.n yannipAtitaH || 1504|| ##\EN{MSS@1505@1}##anurUpeNa sa.nsargaM prApya sarvo.api modate | ##\EN{MSS@1505@2}##dina.n tejonidhiryadvad ratri.n doShAkarastathA || 1505|| ##\EN{MSS@1506@1}##anulepanAni kusumAnyabalAH kR^itamanyavaH patiShu dIpashikhAH | ##\EN{MSS@1506@2}##samayena tena chirasuptamano\- bhavabodhana.n samamabodhiShata || 1506|| ##\EN{MSS@1507@1}##anulomena balinaM pratilomena durjanam | ##\EN{MSS@1507@2}##Atmatulyabala.n shatru.n vinayena balena vA || 1507|| ##\EN{MSS@1508@1}##anuvana.n vanarAjivadhUmukhe bahalarAgajavAdharachAruNi | ##\EN{MSS@1508@2}##vikachabANadalAvalayo.adhika.n ruruchire ruchirekShaNavibhramAH || 1508|| ##\EN{MSS@1509@1}##anuvanamanuyAntaM bAShpavAri tyajantaM muditakamaladAmakShAmamAlokya rAmam | ##\EN{MSS@1509@2}##dinamapi ravirochistApamantaH prapede rajanirapi cha tArAbAShpabindUn babhAra || 1509|| ##\EN{MSS@1510@1}##anuvanamanushaila.n tAmanAlokya sItAM pratidinamatidIna.n vIkShya rAma.n virAmam | ##\EN{MSS@1510@2}##girirashanimayo.aya.n yastadA na dvidhAbhUt kShitirapi na vidIrNA sApi sarva.nsahaiva | ##\EN{MSS@1511@1}##anuvAdayitA vAdya.n nR^ityasi yattvayi sureshvaraH sAkShAt | ##\EN{MSS@1511@2}##pakShashcha te.ajavandyastadasi kalApin para.n dhanyaH || 1511|| ##\EN{MSS@1512@1}##anuvela.n nihanyante yasya sindhorivodyamAH | ##\EN{MSS@1512@2}##taM pramathya shriya.n ko.api vipakSho bhUbhR^iduddharet || 1512|| ##\EN{MSS@1513@1}##anushayavatyevoktA proShyatpatikA na bhedato bahubhiH | ##\EN{MSS@1513@2}##paradeshAdAgachChat\- patikApi yathA pramuditaiva || 1513|| ##\EN{MSS@1514@1}##anushAsaddhi dharmeNa vyavahAreNa sa.nsthayA | ##\EN{MSS@1514@2}##nyAyena cha chaturthena chaturantAM mahI.n jayet || 1514|| ##\EN{MSS@1515@1}##anushIlitaku~njavATikAyA.n jaghanAla.nkR^itapItashATikAyAm | ##\EN{MSS@1515@2}##muralIkalakUjite ratAyAM mama cheto.astu kadambadevatAyAm || 1515|| ##\EN{MSS@1516@1}##anushochanamastavichAramanA vigatasya mR^itasya cha yaH kurute | ##\EN{MSS@1516@2}##sa gate salile tanute varaNaM bhujagasya gatasya gati.n kShipati || 1516|| ##\EN{MSS@1517@1}##anuShThAnena rahitAM pAThamAtreNa kevalam | ##\EN{MSS@1517@2}##ra~njayatyeva yA loka.n ki.n tayA shukavidyayA || 1517|| ##\EN{MSS@1518@1}##anuShThita.n tu yad devairR^iShibhiryadanuShThitam | ##\EN{MSS@1518@2}##nAnuShTheyaM manuShyaistu tadukta.n karma Acharet || 1518|| ##\EN{MSS@1519@1}##anuShThiteShu kAryeShu yo guhya.n na prakAshayet | ##\EN{MSS@1519@2}##sa tatra labhate siddhi.n jalamadhye kapiryathA || 1519|| ##\EN{MSS@1520@1}##anusarati karikapolaM bhramaraH shravaNena tADyamAno.api | ##\EN{MSS@1520@2}##gaNayati na tiraskAra.n dAnAndhavilochano nIchaH || 1520|| ##\EN{MSS@1521@1}##anusara sarastIra.n vaira.n kimatra sahAtmanA katipayapayaHpANam mAnin samAchara chAtaka | ##\EN{MSS@1521@2}##pralayapavanairasta.n nItaH purAtanavArido yadayamadaya.n kIlAjAla.n vimu~nchati nUtanaH || 1521|| ##\EN{MSS@1522@1}##anUDhA mandire yasya rajaH prApnoti kanyakA | ##\EN{MSS@1522@2}##patanti pitarastasya svargasthA api tairguNaiH || 1522|| ##\EN{MSS@1523@1}##anUnavegAdayamadvitIyashchChAyAtura~NgAdiva lajjamAnaH | ##\EN{MSS@1523@2}##khuroddhutairvIra tura~Ngamaste rajobhirahNanAM patimAvR^iNoti || 1523|| ##\EN{MSS@1523A@1}##anrjutvamasadbhAva.n kArpaNya.n chalachittatA | ##\EN{MSS@1523A@2}##pu.nsAM mitreShu ye doShAste veshyAsu guNAH smR^itAH || ##\EN{MSS@1524@1}##anR^ita.n cha samutkarShe rAjagAmi cha paishunam | ##\EN{MSS@1524@2}##guroshchAlIkanirbandhaH samAni brahmahatyayA || 1524|| ##\EN{MSS@1525@1}##anR^ita.n chATuvAdashcha dhanayogo mahAnayam | ##\EN{MSS@1525@2}##satya.n vaiduShyamityeSha yogo dAridryakArakaH || 1525|| ##\EN{MSS@1526@1}##anR^ita.n satyamityAhuH satya.n chApi tathAnR^itam | ##\EN{MSS@1526@2}##iti yAstAH katha.n vIra sa.nrakShyAH puruShairiha || 1526|| ##\EN{MSS@1527@1}##anR^ita.n sAhasaM mAyA mUrkhatvamatilubdhatA | ##\EN{MSS@1527@2}##ashauchatva.n nirdayatva.n strINA.n doShAH svabhAvajAH || 1527|| ##\EN{MSS@1528@1}##anR^itapaTutA kraurye chitta.n satAmavamAnitA matiravinaye dharme shAThya.n guruShvapi va~nchanam | ##\EN{MSS@1528@2}##lalitamadhurA vAkpratyakShe parokShavibhAShiNI kaliyugamahArAjasyaitAH sphuranti vibhUtayaH || 1528|| ##\EN{MSS@1529@1}##anrtamanR^itametadyastudhAsUtirindurniyatamayamanAryo nirgataH kAlakUTAt | ##\EN{MSS@1529@2}##hR^idayadahanadakShA dAruNA chAnyatheya.n vada sakhi madhuratve mohashaktiH kuto.asya || 1529|| ##\EN{MSS@1530@1}##anR^ite dharmabhagne cha na shushrUShati chApriye | ##\EN{MSS@1530@2}##na priya.n na hita.n vAchya.n sadbhireveti ninditAH || 1530|| ##\EN{MSS@1531@1}##anekagatichitrita.n vividhajAtibhedAkula.n sametya tanumadgaNaH prachurachitracheShTodyataH | ##\EN{MSS@1531@2}##purArjitavichitrakarmaphalabhugvichitrA.n tanuM pragR^ihya naTavat sadA bhramati janmara~NgA~NgaNe || 1531|| ##\EN{MSS@1532@1}##anekachittamantrashcha dveShyo bhavati mantriNAm | ##\EN{MSS@1532@2}##anavasthitachittatvAt karye taiH samupekShyate || 1532|| ##\EN{MSS@1533@1}##anekajanmasaMbhUtaM pApaM pu.nsAM praNashyati | ##\EN{MSS@1533@2}##snAnamAtreNa ga~NgAyA.n sadyaH puNyasya bhAjanam || 1533|| ##\EN{MSS@1534@1}##anekajIvaghAtotthaM mlechChochChiShTaM malAvilam | ##\EN{MSS@1534@2}##malAktapAtranikShipta.n ki.n shaucha.n lihato madhu || 1534|| ##\EN{MSS@1535@1}##anekadoShaduShTasya kAyasyaiko mahAn guNaH | ##\EN{MSS@1535@2}##yo yathA vartayatyena.n ta.n tathaivAnuvartate || 1535|| ##\EN{MSS@1536@1}##anekadoShaduShTasya madhuno.apAstadoShatAm | ##\EN{MSS@1536@2}##yo brUte tadrasAsaktaH so.asatyAmbudhirastadhIH || 1536|| ##\EN{MSS@1537@1}##anekadheti praguNena chetasA vivichya mithyAtvamala.n sadUShaNam | ##\EN{MSS@1537@2}##vimuchya jainendramata.n sukhAvahaM bhajanti bhavyA bhavaduHkhabhIravaH || 1537|| ##\EN{MSS@1538@1}##anekaparyAyaguNairupeta.n vilokyate yena samastatattvam | ##\EN{MSS@1538@2}##tadindriyAnindriyabhedabhinna.n j~nAna.n jinendrairgadita.n hitAya || 1538|| ##\EN{MSS@1539@1}##anekabhavasa.nchitA iha hi karmaNA nirmitAH priyApriyaviyogasa.ngamavipattisampattayaH | ##\EN{MSS@1539@2}##bhavanti sakalAsvimA gatiShu sarvadA dehinA.n jarAmaraNavIchike jananasAgare majjatAm || 1539|| ##\EN{MSS@1540@1}##anekamalasaMbhave kR^imikulaiH sadA sa.nkule vichitrabahuvedane budhavinindite duHsahe | ##\EN{MSS@1540@2}##bhramannayamanArata.n vyasanasa.nkaTe dehavAn purArjitavasho bhave bhavati bhAminIgarbhake || 1540|| ##\EN{MSS@1541@1}##anekamukhapApAtmA Chadmasa.ndarshitAshramaH | ##\EN{MSS@1541@2}##karburaprakR^itiH kashchit kApeyakalahochitaH || 1541|| ##\EN{MSS@1541A@1}##anekayuddhavijayI sa.ndhAna.nyasya gachChati | ##\EN{MSS@1541A@2}##tatpratApena tasyAshu vasha.n gachChanti vidviShaH || ##\EN{MSS@1542@1}##anekarAjyAntaritam atikShipta.n na yudhyate | ##\EN{MSS@1542@2}##antargatAmitrashalyam antaHshalya.n hi na kShamam || 1542|| ##\EN{MSS@1544@1}##anekavarNapadatA.n vAgvidyudiva bibhratI | ##\EN{MSS@1544@2}##abhrAnteShu sadA sArasa~NgiShu syAt sphuradguNA || 1544|| ##\EN{MSS@1545@1}##anekavidvajjanaratnapUrNa.n ve dodakanyAyatara~Ngaramyam | ##\EN{MSS@1545@2}##ala~NghanIya.n gurutIrthameka.n sabhAsamudra.n shirasA namAmi || 1545|| ##\EN{MSS@1546@1}##anekashAstraM bahu veditavyam alpashcha kAlo bahavashcha vighnAH | ##\EN{MSS@1546@2}##yat sArabhUta.n tadupAsitavya.n ha.nso yathA kShIramivAmbumadhyAt || 1546|| ##\EN{MSS@1547@1}##anekasa.nshayochChedi parokShArthasya darshakam | ##\EN{MSS@1547@2}##sarvasya lochana.n shAstra.n yasya nAstyandha eva saH || 1547|| ##\EN{MSS@1548@1}##anekasuShira.n kAnta.n vAdi strImukhapa~Nkajam | ##\EN{MSS@1548@2}##pashya kAnte vanasyAnte netrashrutimanoramam || 1548|| ##\EN{MSS@1549@1}##anekasuShira.n vAdya.n kAnta.n cha R^iShisa.nj~nitam | ##\EN{MSS@1549@2}##chakriNA cha sadArAdhya.n yo jAnAti sa paNDitaH || 1549|| ##\EN{MSS@1550@1}##aneke phaNinaH santi bhekahbakShaNatatparAH | ##\EN{MSS@1550@2}##eka eva hi sheSho.aya.n dharaNIdharaNakShamaH || 1550|| ##\EN{MSS@1551@1}##anekairnAyakaguNaiH sahitaH sakhi me patiH | ##\EN{MSS@1551@2}##sa eva yadi jAraH syAt saphala.n jIvitaM bhavet || 1551|| ##\EN{MSS@1552@1}##anena kalyANi mR^iNAlakomala.n vratena gAtra.n glapayasyakAraNam | ##\EN{MSS@1552@2}##prasAdamAkA~NkShati yastavotsukaH sa ki.n tvayA dAsajanaH prasAdyate || 1552|| ##\EN{MSS@1553@1}##anena kasyApi kulA~NkureNa spR^iShTasya gAtreShu sukhaM mamaivam | ##\EN{MSS@1553@2}##kA.n nirvR^iti.n chetasi tasya kuryAd yasyAyama~NgAt kR^itinaH prarUDhaH || 1553|| ##\EN{MSS@1554@1}##anena ki.n na paryAptaM mA.nsasya parivarjanam | ##\EN{MSS@1554@2}##yatpATita.n tR^iNenApi svama~NgaM paridUyate || 1554|| ##\EN{MSS@1555@1}##anena kumbhadvayasa.nnivesha\- sa.nlakShyamANena kuchadvayena unmajjatA yauvanavAraNena vApIva tanva~Ngi tara~NgitAsi || ##\EN{MSS@1556@1}##anena tanumadyayA mukharanUpurArAviNA navAmburuhakomalena charaNena saMbhAvitaH | ##\EN{MSS@1556@2}##ashoka yadi sadya eva kusumairna sampatsyase vR^ithA vahasi dohada.n lalitakAmisAdhAraNam || 1556|| ##\EN{MSS@1557@1}##anena tava putrasya prasuptasya vanAntare | ##\EN{MSS@1557@2}##shikhAmAruhya hastena khaDgena nihata.n shiraH || 1557|| ##\EN{MSS@1558@1}##anena tva.n svarUpeNa puShpabANaishcha pa~nchabhiH | ##\EN{MSS@1558@2}##mohayan puruShAn strIshcha kuru sR^iShTi.n sanAtanIm || 1558|| ##\EN{MSS@1559@1}##anena dharmaH savisheShamadya me trivargasAraH pratibhAti bhAvini | ##\EN{MSS@1559@2}##tvayA manonirviShayArthakAmayA yadeka eva pratigR^ihya sevyate || 1559|| ##\EN{MSS@1560@1}##anena puruSho dehAn upAdatte vimu~nchati | ##\EN{MSS@1560@2}##harSha.n shokaM bhaya.n duHkha.n sukha.n chAnena vindati || 1560|| ##\EN{MSS@1561@1}##anena bhavati shreShTho muchyante cha sabhAsadaH | ##\EN{MSS@1561@2}##kartArameno gachChechcha nindyo yatra hi nindyate || 1561|| ##\EN{MSS@1562@1}##anena martyadehena yallokadvayasharmadam | ##\EN{MSS@1562@2}##vichintya tadanuShTheya.n heya.n karma tato.anyathA || 1562|| ##\EN{MSS@1563@1}##anena yUnA saha pArthivena rambhoru kachchin manaso ruchiste | ##\EN{MSS@1563@2}##siprAtara~NgAnilakampitAsu vihartumudyAnaparaMparAsu || 1563|| ##\EN{MSS@1564@1}##anena yogarAjena dhUpitAmbarabhUShaNaH | ##\EN{MSS@1564@2}##dhUpitA~NgastribhuvanaM manujaH kurute vasham || 1564|| ##\EN{MSS@1565@1}##anena yogena vivR^iddhatejA nijAM parasmai padavImayachChan | ##\EN{MSS@1565@2}##samAcharAchAramupAttashastro japopavAsAbhiShavairmunInAm || 1565|| ##\EN{MSS@1566@1}##anena rambhoru bhavanmukhena tuShArabhAnostulayA jitasya | ##\EN{MSS@1566@2}##Unasya nUnaM paripUraNAya tArAH sphuranti pratimAnakhaNDAH || 1566|| ##\EN{MSS@1567@1}##anena vItarAgeNa buddhenevAdhareNa te | ##\EN{MSS@1567@2}##dUti nirvyAjamAkhyAtA sarvavastuShu shUnyatA || 1567|| ##\EN{MSS@1568@1}##anena sarvArthikR^itArthitA kR^itA hR^itArthinau kAmagavIsuradrumau | ##\EN{MSS@1568@2}##mithaHpayaHsechanapallavAshanaiH pradAya dAnavyasana.n samApnutam || 1568|| ##\EN{MSS@1569@1}##anena sArdha.n tava yauvanena koTiM parAmachChiduro.adhyarohat | ##\EN{MSS@1569@2}##premApi tanvi tvayi vAsavasya guNo.api chApe sumanaHsharasya || 1569|| ##\EN{MSS@1570@1}##anena sArdha.n viharAmburAshestIreShu tAlIvanamarmareShu | ##\EN{MSS@1570@2}##dvIpAntarAnItalava~NgapuShpairapAkR^itasvedalavA marudbhiH || 1570|| ##\EN{MSS@1571@1}##anena sidhyati hyetanmamApyeSha parAkramaH | ##\EN{MSS@1571@2}##eva.n j~nAtvA charedyastu saphalAstasya buddhayaH || 1571|| ##\EN{MSS@1572@1}##anenaiva prakAreNa trayo grIvAshritAH shubhAH | ##\EN{MSS@1572@2}##lalATe yugalAvartau chandrArkau shubhakArakau || 1572|| ##\EN{MSS@1573@1}##anaishvarye tR^iShA bhAryA pathi kShetre tridhA kR^iShiH | ##\EN{MSS@1573@2}##lambakaH sAkShiNashchaiva pa~nchAnarthA asa.nkR^itAH || 1573|| ##\EN{MSS@1574@1}##anauchityAdR^ite nAnyad rasabha~Ngasya kAraNam | ##\EN{MSS@1574@2}##prasiddhauchityabandhastu rasasyopaniShat parA || 1574|| ##\EN{MSS@1575@1}##anauchityena kanyAsu purastrIShu cha yA ratiH | ##\EN{MSS@1575@2}##sa kAmo hi kShitIndrANAm ariShaDvargapUrvajaH || 1575|| ##\EN{MSS@1576@1}##antaHkaTurapi laghurapi sadvR^itta.n yaH pumAn na sa.ntyajati | ##\EN{MSS@1576@2}##sa bhavati sadyo vandyaH sarShapa iva sarvalokasya || 1576|| ##\EN{MSS@1577@1}##antaHkaTu sadA prema mAnuShaM parilakShyate | ##\EN{MSS@1577@2}##hatAshAn na karotyasmAn daivapremaiva kevalam || 1577|| ##\EN{MSS@1578@1}##antaHkapAlavivare jihvAmAku~nchya chArpayet | ##\EN{MSS@1578@2}##bhrUmadhyadR^iShTiramR^itaM pibet khecharamudrayA || 1578|| ##\EN{MSS@1579@1}##antaHkaraNatattvasya dampatyoH snehasa.nshrayAt | ##\EN{MSS@1579@2}##Anandagranthireko.ayam apatyamiti kathyate || 1579|| ##\EN{MSS@1580@1}##antaHkaraNavikAra.n guruparijanasa.nkaTe.api kulaTAnAm | ##\EN{MSS@1580@2}##jAnanti tadabhiyuktA bhrUbha~NgApA~NgamadhuradR^iShTena || 1580|| ##\EN{MSS@1581@1}##antaHkaraNashUnyo.api tR^iNapUlakapUruShaH satkR^itaH kShetrapatinA samartho mR^igavArane || ##\EN{MSS@1582@1}##antaH ki.nchit ki.nchin muktAnAmahaha vibhrama.n vahasi | ##\EN{MSS@1582@2}##dUrAddarshayasi punaH kShArodgAra.n jaDAdhIshaH || 1582|| ##\EN{MSS@1583@1}##antaH kuTilatAM bibhrachCha~NkhaH sa khalu niShThuraH | ##\EN{MSS@1583@2}##hu.nkaroti yadA dhmAtastadaiva bahu gaNyatAm || 1583|| ##\EN{MSS@1584@1}##antaHkUjadudArakaNThamasakR^inmu~ncheti lolekShaNaM prAyaH smerakapolamUlamamR^itaprasyandi bimbAdharam | ##\EN{MSS@1584@2}##AdhUtA~NgulipallavAgramalamityAnartitabhrUlataM pIta.n yena mukha.n tvadIyamabale so.aha.n hi dhanyo yuvA || 1584|| ##\EN{MSS@1584A@1}##antaH kechana kechanApi hi dale kechit tathA pallave mUle kechana kechana tvachi phale puShpe cha ke.api drumAH | ##\EN{MSS@1584A@2}##saurabhya.n nitarAM bibhartyavikalaH shrIkhaNDaShaNDIkR^itaH sarvA~Nge surabhirna ko.api dadR^ishe muktvA bhavanta.n kvachit || ##\EN{MSS@1585@1}##antaHkopakaShAyite.api hR^idaye sAdhorasachcheShTitairbhadrANyeva bahiH kriyAsu vachanAnyAvirbhavantyarthataH | ##\EN{MSS@1585@2}##madhye.atyantakarAlavADavashikhAshoShe.api vArA.nnidheH kallolAH prakaTIbhavanti satataM muktAphalodgAriNaH || 1585|| ##\EN{MSS@1587@1}##antaHkrUrAH saumyamukhA agAdhahR^idayAH striyaH | ##\EN{MSS@1587@2}##antarviShA bahiHsaumyA bhakShyA viShakR^itA iva || 1587|| ##\EN{MSS@1588@1}##antaH krodhojjihAnajvalanabhavashikhAkArajihvAvalIDha\- prauDhabrahmANDabhANDaH pR^ithubhuvanaguhAgarbhagambhIranAdaH | ##\EN{MSS@1588@2}##dR^ipyatpArIndramUrtirmurajidavatu vaH suprabhAmaNDalIbhiH kurvannirdhUmadhUmadhvajanichitamiva vyoma romachChaTAnAm || 1588|| ##\EN{MSS@1589@1}##antaHkhedamivodvahan yadanisha.n ratnAkaro ghUrNate yachcha dhyAnamivAsthito na kanakakShoNIdharaH syandate | ##\EN{MSS@1589@2}##jAne dAnavilAsadAnarabhasa.n shaurya.n cha te shushruvAn eko manthavighaTTanAstadaparaShTa~NkAhatIH sha~Nkate || 1589|| ##\EN{MSS@1590@1}##antaHpuracharaiH sArdha.n yo na mantra.n samAcharet | ##\EN{MSS@1590@2}##na kalatrairnarendrasya sa bhaved rAjavallabhaH || 1590|| ##\EN{MSS@1591@1}##antaHpuradhanAdhyakShairvairidUtairnirAkR^itaiH | ##\EN{MSS@1591@2}##sa.nsarga.n na vrajed rAjam vinA pArthivashAsanAt || 1591|| ##\EN{MSS@1592@1}##antaHpurANA.n vihitavyavasthaH pade pade.aha.n skhalitAni rakShan | ##\EN{MSS@1592@2}##jarAturaH samprati daNDanItyA sarva.n nR^ipasyAnukaromi vR^ittam || 1592|| ##\EN{MSS@1593@1}##antaHpurIyasi raNeShu sutIyasi tvaM paura.n jana.n tava sadA ramaNIyate shrIH | ##\EN{MSS@1593@2}##dR^iShTaH priyAbhiramR^itadyutidarshamindra\- sa.nchAramatra bhuvi sa.ncharasi kShitIsha || 1593|| ##\EN{MSS@1594@1}##antaHpure pitR^itulyaM mAtR^itulyaM mahAnase | ##\EN{MSS@1594@2}##goShu chAtmasama.n dadyAt svayameva kR^iShi.n vrajet || 1594|| ##\EN{MSS@1595@1}##antaHprakAshamichChantaH sadasachcha vivechitum | ##\EN{MSS@1595@2}##sneha.n sUktipradIpe.asmin vardhayantu subuddhayaH || 1595|| ##\EN{MSS@1596@1}##antaHprataptamarusaikatadahyamAna\- mUlasya champakataroH kva vikAsachintA | ##\EN{MSS@1596@2}##prAyo bhavatyanuchitasthitideshabhAjA.n shreyaH svajIvaparipAlanamAtrameva || 1596|| ##\EN{MSS@1597@1}##antaH pravishya yuvachihnamuro.abalAnA.n yena krameNa bata loDayate manIShin | ##\EN{MSS@1597@2}##Ashritya ta.n hi niyama.n tata unnayete etau kuchau sapadi hanti vidIrNamadhyAt || 1597|| ##\EN{MSS@1598@1}##antaHsharIraparishoShamudagrayantaH kITakShatasrutibhirasramivodvamantaH | ##\EN{MSS@1598@2}##ChAyAviyogamalinA vyasane nimagnA vR^ikShAH shmashAnamupagantumiva pravR^ittAH || 1598|| ##\EN{MSS@1599@1}##antaHsa.ntoShachittAnA.n sampadasti pade pade | ##\EN{MSS@1599@2}##antarmalinachittAnA.n sukha.n svapne.api durlabham || 1599|| ##\EN{MSS@1600@1}##antaHsa.ntoShavAShpaiH sthagayati na dR^ishastAbhirAkarNayiShyann a~NgenAnastiromA rachayati pulakashreNimAnandakandAm | ##\EN{MSS@1600@2}##na kShoNIbha~NgabhIruH kalayati cha shiraHkampana.n tanna vidmaH shR^iNvannetasya kIrtIH kathamuragapatiH prItimAviShkaroti || 1600|| ##\EN{MSS@1601@1}##antaHsamutthavirahAnalatIvratApa\- sa.ntApitA~Nga karipu~Ngava mu~ncha shokam | ##\EN{MSS@1601@2}##dhAtrA svahastalikhitAni lalATapaTTe ko vAkSharANi parimArjayitu.n samarthaH || 1601|| ##\EN{MSS@1602@1}##antaH sametyApi bahiH prayAti spR^iShTA vidhatte tvavagUhanAni | ##\EN{MSS@1602@2}##dattvAdhara.n roditi shuShkameva saiva.n vilAsaistapasApyalabhyA || 1602|| ##\EN{MSS@1603@1}##antaHsAravihInAnA.n sahAyaH ki.n kariShyati | ##\EN{MSS@1603@2}##malaye.api sthito veNurveNureva na chandanaH || 1603|| ##\EN{MSS@1604@1}##antaHsAravihInAnAm upadesho na jAyate | ##\EN{MSS@1604@2}##malayAchalasa.nsargAn na veNushchandanAyate || 1604|| ##\EN{MSS@1605@1}##antaHsArairakuTilaissusnigdhaiH suparIkShitaiH | ##\EN{MSS@1605@2}##mantribhirdhAryate rAjya.n sustambhairiva mandiram || 1605|| ##\EN{MSS@1606@1}##antaHsAro.api niryAti nUnamarthitayA saha | ##\EN{MSS@1606@2}##anyathA tadavasthasya mahimA kena dehinAm || 1606|| ##\EN{MSS@1607@1}##antaHsthasuratArambhA bhilAShamapi gopayat | ##\EN{MSS@1607@2}##anyonyaM mithuna.n vetti netre dR^iShTvaiva cha~nchale || 1607|| ##\EN{MSS@1608@1}##antaHsthenAviruddhena suvR^ittenAtichAruNA | ##\EN{MSS@1608@2}##antarbhinnena samprAptaM mauktikenApi bandhanam || 1608|| ##\EN{MSS@1609@1}##antaHsvIkR^itajAhnavIjalamatisvachChandaratnA.nkura\- shreNIshoNabhuja~NganAyakaphaNAchakrollasatpallavam | ##\EN{MSS@1609@2}##bhUyAdabhyudayAya mokShanagaraprasthAnabhAjAmitaH pratyUhaprashamaikapUrNakalashaprAya.n shiro dhUrjaTeH || 1609|| ##\EN{MSS@1610@1}##antakaH paryavasthAtA janminaH sa.ntatApadaH | ##\EN{MSS@1610@2}##iti tyAjye bhave bhavyo muktAvruttiShThate janaH || 1610|| ##\EN{MSS@1611@1}##antakaH shamano mR^ityuH pAtAla.n vaDavAmukham | ##\EN{MSS@1611@2}##kShuradhArA viSha.n sarpo vahnirityekataH striyaH || 1611|| ##\EN{MSS@1612@1}##antakAya dadatA tvayA priyA\- kAyakA~nchanalatApratigraham | ##\EN{MSS@1612@2}##dIyate bata madIyajIvana.n dakShiNAnila kuto na dakShiNA || 1612|| ##\EN{MSS@1613@1}##antakAle cha mAmeva smaranmuktvA kalevaram | ##\EN{MSS@1613@2}##yaH prayAti sa madbhAva.n yAti nAstyatra sa.nshayaH || 1613|| ##\EN{MSS@1614@1}##antakAle hi bhUtAni muhyantIti purAshrutiH | ##\EN{MSS@1614@2}##rAj~naiva.n kurvatA loke pratyakShA sA shrutiH kR^itA || 1614|| ##\EN{MSS@1615@1}##antako.api hi jantUnAm antakAlamapekShate | ##\EN{MSS@1615@2}##na kAlaniyamaH kashchid uttamarNasya vidyate || 1615|| ##\EN{MSS@1616@1}##antara.n kiyadAkhyAnti santo raghukirAtayoH | ##\EN{MSS@1616@2}##antara.n tAvadAkhyAnti santo raghukirAtayoH || 1616|| ##\EN{MSS@1617@1}##antara~Ngamana~Ngasya shR^i~NgArakuladaivatam | ##\EN{MSS@1617@2}##a~NgIkaroti tanva~NgI sA vilAsamaya.n vayaH || 1617|| ##\EN{MSS@1618@1}##antara~NgA hi ye rAj~naH parasvAdAyinaH shaThAH | ##\EN{MSS@1618@2}##bhR^ityA bhavanti prAyeNa tebhyo rakShedimAH prajAH || 1618|| ##\EN{MSS@1619@1}##antarAyatimiropashAntaye shAntapAvanamachintyavaibhavam | ##\EN{MSS@1619@2}##ta.n nara.n vapuShi ku~njaraM mukhe manmahe kimapi tundilaM mahaH || 1619|| ##\EN{MSS@1620@1}##antargatamalo duShTastIrthasnAnashatairapi | ##\EN{MSS@1620@2}##na shudhyati yathA bhANDa.n surAyA dAhita.n cha sat || 1620|| ##\EN{MSS@1621@1}##antargatA madanavahnishikhAvalI yA sA bAghyate kimiha chandanapa~NkalepaiH | ##\EN{MSS@1621@2}##yatkumbhakArapachanopari pa~NkalepastApAya kevalamasau na cha tApashAntyai || 1621|| ##\EN{MSS@1622@1}##antargatairguNaiH ki.n dvitrA api yatra sAkShiNo viralAH | ##\EN{MSS@1622@2}##sa guNo gIteryadasau vanechara.n hariNamapi harati || 1622|| ##\EN{MSS@1623@1}##antargato yadi haristapasA tataH ki.n nAntargato yadi haristapasA tataH kim | ##\EN{MSS@1623@2}##antarbahiryadi haristapasA tataH ki.n nAntarbahiryadi haristapasA tataH kim || 1623|| ##\EN{MSS@1624@1}##antargADha.n chihnahIna.n vishAlaM madhye sthUla.n sthUladhArAtitIkShNam | ##\EN{MSS@1624@2}##rakShovakShashChedanArthaM mahAnta.n kR^itvA khaDga.n devarAjotihR^iShTaH || 1624|| ##\EN{MSS@1625@1}##antargUDhAnarthAn avya~njayataH prasAdarahitasya | ##\EN{MSS@1625@2}##sa.ndarbhasya nadasya cha na rasaH prItyai rasaj~nAnAm || 1625|| ##\EN{MSS@1626@1}##antargR^iha.n nayati vardhitaromaharSha.n sparshena sItkaraNagarbhamukhIH karoti | ##\EN{MSS@1626@2}##ki.nchAdharavraNavatIH kurute puranghrIH ki.n vallabhaH kimuta haimana eSha vAtaH || 1626|| ##\EN{MSS@1627@1}##antargR^ihe kR^iShNamavekShya chauraM baddhvA kavATa.n jananI.n gataikA | ##\EN{MSS@1627@2}##ulUkhale dAmanibaddhamena.n tatrApi dR^iShTvA stimitA babhUva || 1627|| ##\EN{MSS@1628@1}##antarjalAvAritamUrti yAto bAlApariShva~NgasukhAya patyuH | ##\EN{MSS@1628@2}##vighnAya vaimalyamapAM babhUva vyarthaH prasAdo hi jalAshayAnAm || 1628|| ##\EN{MSS@1629@1}##antardadhAnApi kaThorabhAva.n svachChadyutiH sA nijamAdhurIbhiH | ##\EN{MSS@1629@2}##bhuktA rasa.n svAduvidA.n tanoti guNopagUDhA sitasharkareva || 1629|| ##\EN{MSS@1630@1}##antarduShTaH kShamAyuktaH sarvAnarthakaraH kila | ##\EN{MSS@1630@2}##shakuniH shakaTArashcha dR^iShTAntAvatra bhUpate || 1630|| ##\EN{MSS@1631@1}##antardhR^itaguNaireva pareShA.n sthIyate hR^idi | ##\EN{MSS@1631@2}##artha.n samarthayantyena.n samagra.n kusumasrajaH || 1631|| ##\EN{MSS@1632@1}##antarnADIniyamitamarulla~Nghitabrahmarandhra.n svAnte shAntipraNayini samunmIladAnandasAndram | ##\EN{MSS@1632@2}##pratyagjyotirjayti yaminaH spaShTalAlATanetra\- vyAjavyaktIkR^itamiva jagadvApi chandrArdhamauleH || 1632|| ##\EN{MSS@1633@1}##antarnidahyamAnena shaktihInena shatruShu | ##\EN{MSS@1633@2}##sa.ntatiH kriyate yena nindya.n dhiktasya jIvitam || 1633|| ##\EN{MSS@1634@1}##antarnibaddhagurumanyuparaMparAbhirichchochita.n kimapi vaktumashaknuvatyAH | ##\EN{MSS@1634@2}##avyktahU.nkutichalatkuchamaNDalAyAstasyAH smarAmi muhurardhavilokitAni || 1634|| ##\EN{MSS@1635@1}##antarbalAnyahamamuShya mR^igAdhipasya vAchA nigadya kathamadya laghUkaromi | ##\EN{MSS@1635@2}##jAnanti ki.n na karajakShatakumbhikumbhA\- dAmuktamauktikamayAni digantarANi || 1635|| ##\EN{MSS@1636@1}##antarbhAvanigUdheya.n vAkte prakR^itipeshalA | ##\EN{MSS@1636@2}##vikArAdyanabhij~neyA viShadigdheva vAruNI || 1636|| ##\EN{MSS@1637@1}##antarbhUto nivasati jaDe jaDaH shishiramahasi hariNa iva | ##\EN{MSS@1637@2}##ajaDe shashIva tapane sa tu praviShTo.api niHsarati || 1637|| ##\EN{MSS@1638@1}##antarbhUya prabhoH prApyo visheShaH sarvathA budhaiH | ##\EN{MSS@1638@2}##ko hi nAma na kurvIta kevalodarapUraNam || 1638|| ##\EN{MSS@1639@1}##antarmagnakareNavaH kalabhakavyArugNakandA~NkuraiH sAmodAH paritaH pramattamahiShashvAsollasadvIchayaH | ##\EN{MSS@1639@2}##saMmoda.n janayanti shailasaritaH suchChAyakachChasthalI\- sImAno jalasekashItalashilAnidrANarohidgaNAH || 1639|| ##\EN{MSS@1640@1}##antarmanyuvibhinnadIrgharasitaprodbhUtakaNThavyathairAkruShTAstaTinIShu kokamithunairyAvannishIthaM mithaH | ##\EN{MSS@1640@2}##shItojjAgarajambukaughamukharagrAmopakaNThasthalAH kR^ichChreNoparamanti pAnthagR^ihiNIchintAyatA rAtrayaH || 1640|| ##\EN{MSS@1641@1}##antarmalinadehena bahirAhlAdakAriNA | ##\EN{MSS@1641@2}##mahAkAlaphaleneva kaH khalena na va~nchitaH || 1641|| ##\EN{MSS@1642@1}##antarmalinasa.nsargAchChrutavAnapi duShyati | ##\EN{MSS@1642@2}##yachchakShuHsa.nnikarSheNa karNo.abhUt kuTilAshrayaH || 1642|| ##\EN{MSS@1643@1}##antarmalImase vakre chale karNAntasarpiNi tasyA netrayuge dR^iShTe durjane cha kutaH sukham || ##\EN{MSS@1644@1}##antarmArarasArdrA guruguNabaddhAnukUlatA.n dhatte | ##\EN{MSS@1644@2}##niShThurabAhyAkArA dR^itiriva patisa.nnidhau navyA || 1644|| ##\EN{MSS@1645@1}##antarmohanamaulighUrNanachalanmandAravibhra.nshanaH stambhAkarShaNadR^iptiharShaNamahAmantraH kura~NgIdR^ishAm | ##\EN{MSS@1645@2}##dR^ipyaddAnavadUyamAnadiviShaddurvAraduHkhApadAM bhra.nshaH ka.nsariporvilopayatu vo.ashreyA.nsi va.nshIravaH || 1645|| ##\EN{MSS@1646@1}##antarye satata.n luthantyagaNitAstAneva pAthodharairAttAnApatatastara~NgavalayairAli~Ngya gR^ihNannasau | ##\EN{MSS@1646@2}##vyaktaM mauktikaratnatA.n jalakaNAnsamprApayatyambudhiH prAyo.anyena kR^itAdaro laghurapi prApto.archyate svAmibhiH || 1646|| ##\EN{MSS@1647@1}##antarlInabhuja.ngama.n gR^ihamivAntaHsthograsi.nha.n vana.n grAhAkIrNamivAbhirAmakamalachChAyAsanAtha.n saraH | ##\EN{MSS@1647@2}##kAlenAryajanApavAdapishunaiH kShudrairanAryaiH shrita.n duHkhena pravigAhyate sachakita.n rAj~nAM manaH sAmayam || 1647|| ##\EN{MSS@1648@1}##antarlInasya duHkhAgneradyoddAma.n jvaliShyataH | ##\EN{MSS@1648@2}##utpIDa iva dhUmasya mohaH prAgAvR^iNoti mAm || 1648|| ##\EN{MSS@1649@1}##antarvasati mArjArI shunI vA rAjaveshmani | ##\EN{MSS@1649@2}##bahirbaddho.api mAta~NgastataH ki.n laghutA.n gataH || 1649|| ##\EN{MSS@1650@1}##antarvahasi kaShAyaM bAhyAkAreNa madhuratA.n yAsi | ##\EN{MSS@1650@2}##sahakAra mAyiviTapin yukta.n lokairbahirnItaH || 1650|| ##\EN{MSS@1651@1}##antarbahistrijagatIrasabhAvavidvAn yo nartayatyakhiladehabhR^itA.n kulAni | ##\EN{MSS@1651@2}##kShema.n dadAtu bhagavAn paramAdidevaH shR^i~NgAranATakamahAkavirAtmajanmA || 1651|| ##\EN{MSS@1652@1}##antarvANiM manyamAnaH khalo.ayaM paurobhAgya.n sUktimuktAsu dhatte | ##\EN{MSS@1652@2}##sarvAnandinya~Ngake kAminInAm Irma mArgatyeSha vai bambharAliH || 1652|| ##\EN{MSS@1653@1}##antarvishati mArjArI shunI vA rAjaveshmani | ##\EN{MSS@1653@2}##bahiHsthasya gajendrasya kimarthaH parihIyate || 1653|| ##\EN{MSS@1654@1}##antarviShamayA hyetA bahishchaiva manoramAH | ##\EN{MSS@1654@2}##gu~njAphalasamAkArA yoShitaH kena nirmitAH || 1654|| ##\EN{MSS@1655@1}##antarviShNostrilokI nivasati phaNinAmIshvare so.api shete sindhoH so.apyekadeshe tamapi chulukayA.n kumbhayonishchakAra | ##\EN{MSS@1655@2}##dhatte khadyotalIlAmayamapi nabhasi shrInR^isi.nhakShitIndra tvatkIrteH karNanIlotpalamidamapi cha prekShaNIya.n vibhAti || 1655|| ##\EN{MSS@1656@1}##antarhite shashini saiva kumudvatI me dR^iShTi.n na nandayati sa.nsmaraNIyashobhA | ##\EN{MSS@1656@2}##iShTapravAsajanitAnyabalAjanena duHkhAni nUnamatimAtradurudvahAni || 1656|| ##\EN{MSS@1657@1}##antashChidrANi bhUya.nsi kaNTakA bahavo bahiH | ##\EN{MSS@1657@2}##katha.n kamalanAlasya mA bhUvan bha~NgurA guNAH || 1657|| ##\EN{MSS@1658@1}##antashChidrairiyamadhigatA dustyajA duShTava.nshairatyAsaktirnijakulashubhodarkalAbhAya na syAt | ##\EN{MSS@1658@2}##ki.n tu grIShmashvasanajanitAnyonyasa.ngharShavahni\- jvAlAmAlAjaTilavapuShAmAtmanA.n nAshanAya || 1658|| ##\EN{MSS@1659@1}##antastava sa jvalano bhImA makarAshcha sarvato vikaTAH | ##\EN{MSS@1659@2}##atha bata viShamayama~Ngam taditi niShevyaH kathaM bhaverjaladhe || 1659|| ##\EN{MSS@1660@1}##antastAra.n taralitatalAH stokamutpIDabhAjaH pakShmAgreShu grathitapR^iShataH kIrNadhArAH krameNa | ##\EN{MSS@1660@2}##chittAta~Nka.n nijagarimataH samyagAsUtrayanto niryAntyasyAH kuvalayadR^isho bAShpavArAM pravAhAH || 1660|| ##\EN{MSS@1661@1}##antastimiranAshAya shAbdabodho nirarthakaH | ##\EN{MSS@1661@2}##na nashyati tamo nAma kR^itayA dIpavArtayA || 1661|| ##\EN{MSS@1662@1}##antastR^iShNopataptAnA.n dAvadAhamaya.n jagat | ##\EN{MSS@1662@2}##bhavatyakhilajantUnA.n yadantastadbahiH sthitam || 1662|| ##\EN{MSS@1663@1}##antikAntikagatenduvisR^iShTe jihmatA.n jahati dIdhitijAle | ##\EN{MSS@1663@2}##niHsR^itastimirabhAranirodhAd uchChvasanniva rarAja digantaH || 1663|| ##\EN{MSS@1664@1}##antenArjunatA.n dadhAti nayanaM madhye tathA kR^iShNatA.n dvairUpya.n dadhatAmunA virachitaH karNena te vigrahaH | ##\EN{MSS@1664@2}##tatkarNArjunakR^iShNavigrahavatI sAkShAt kurukShetratA.n yAtAsi tvadavAptireva taruNi shreyaH para.n gaNyate || 1664|| ##\EN{MSS@1665@1}##anteShu remire dhIrA nate madhyeShu remire | ##\EN{MSS@1665@2}##antaprApti.n sukhAmAhurduHkhamantaramantayoH || 1665|| ##\EN{MSS@1666@1}##ante santoShada.n viShNu.n smaret hantAramApadAm | ##\EN{MSS@1666@2}##sharatalpagato bhIShmaH sasmAra garuDadhvajam || 1666|| ##\EN{MSS@1667@1}##anto nAshcharyajAtasya jatato dR^ishyate kvachit | ##\EN{MSS@1667@2}##kShudrAhaMbhAvasImAyA yAvatIM muktimApnumaH | ##\EN{MSS@1667@3}##AshcharyANi hi tAvanti prakAshAni bhavanti naH || 1667|| ##\EN{MSS@1668@1}##anto nAsti pipAsAyAH sa.ntoShaH parama.n sukham | ##\EN{MSS@1668@2}##tasmAt sa.ntoShameveha dhanaM pashyanti paNDitAH || 1668|| ##\EN{MSS@1669@1}##antyajo.api naraH pUjyo yasyAsti vipula.n dhanam | ##\EN{MSS@1669@2}##api brahmakule jAto nirdhanaH paribhUyate || 1669|| ##\EN{MSS@1670@1}##antyajo.api yadA sAkShI vivAde samprajAyate | ##\EN{MSS@1670@2}##na tatra yujyate divya.n kiM punarvanadevatAH || 1670|| ##\EN{MSS@1671@1}##antyAvasthAgato.api mahAn svaguNA~njahAti na shuddhatayA | ##\EN{MSS@1671@2}##na shvetabhAvamujjhati sha~NkhaH shikhibhuktamukto.api || 1671|| ##\EN{MSS@1672@1}##antraprotabR^ihatkapAlanalakakrUrakvaNatka~NkaNa\- prAyapre~NkhitabhUribhUShaNaravairAdhoShayantyambaram | ##\EN{MSS@1672@2}##pItachCharditaraktakardamaghanaprAgbhAraghorollasad vyAlolastanabhArabhairavavapurdarpoddhata.n dhAvati || 1672|| ##\EN{MSS@1673@1}##antrAkalpachalatpayodharabharavyAviddhameghachChaTA\- sR^ikvasthAmiShagR^idhnugR^idhragarudAsphAlochchalanmUrdhajA | ##\EN{MSS@1673@2}##vyAdAyAnanamaTTahAsavikaTa.n dUreNa tArApathAt trasyatsiddhapura.ndhrivR^indarabhasonmuktAdupakrAmati || 1673|| ##\EN{MSS@1674@1}##antraiH kalpitama~NgalapratisarAH strIhastaraktotpala\- vyaktotta.nsabhR^itaH pinahya sahasA hR^itpuNDarIkasrajaH | ##\EN{MSS@1674@2}##etAH shoNitapa~Nkaku~NkumajuShaH saMbhUya kAntaiH pibantyasthisnehasurAH kapAlachaShakaiH prItAH pishAchA~NganAH || 1674|| ##\EN{MSS@1675@1}##antraiH svairapi sa.nyatAgracharaNo mUrchChAvirAmakShaNe svAdhInavraNitA~Ngashastranichito romodgama.n varmayan | ##\EN{MSS@1675@2}##bhagnAnudvalayannijAn parabhaTAn sa.ntarjayan niShThura.n dhanyo dhAma jayashriyaH pR^ithuraNastambhe patAkAyate || 1675|| ##\EN{MSS@1676@1}##andUmuddhUya baddhA.n nijamapi sahasA sUtamunmathya sadyo niryAtastrastavAjivrajakR^itaninadAkarNanakruddhachetAH | ##\EN{MSS@1676@2}##sa.nrambhArambhabhagnadrumaviTapashataiH prothayannApanasthAn AyAti vyAlanAgastvaritamiha janAH sAvadhAnA bhavantu || 1676|| ##\EN{MSS@1677@1}##andha.n tamashchedayi bAdhate tvA.n sarojanetra.n jagadekasUtram | ##\EN{MSS@1677@2}##sudhAcharitram paramaM pavitra.n kuruShva mitra.n vasudevaputram || 1677|| ##\EN{MSS@1678@1}##andha.n daridritamapi priyayA vihIna.n vIkShyeshvare vadati yA cha vara.n tvamekam | ##\EN{MSS@1678@2}##netre na nApi vasu no vanitA.n sa vavre ChatrAbhirAmasutadarshanamityuvAcha || 1678|| ##\EN{MSS@1679@1}##andhaM patiM prApya vilAsinInA.n kaTAkShabANA viphalA bhavanti | ##\EN{MSS@1679@2}##tadvat kujAdityashanaishcharANA.n na vAradoShAH prabhavanti rAtrau || 1679|| ##\EN{MSS@1680@1}##andhaH sa eva shrutavarjito yaH shaThaH sa evArthinirarthako yaH | ##\EN{MSS@1680@2}##mR^itaH sa evAsti yasho na yasya dharme na dhIryasya sa eva shochyaH || 1680|| ##\EN{MSS@1681@1}##andhaH syAdandhavelAyAM bAdhiryamapi chAshrayet | ##\EN{MSS@1681@2}##kuryAt tR^iNamaya.n chApa.n shayIta mR^igashAyikAm || 1681|| ##\EN{MSS@1682@1}## sAntvAdibhirupAyaistu hanyAchChatru.n vashe sthitam | ##\EN{MSS@1682@2}##dayA tasmin na karttavyA sharaNAgata ityuta || 1682|| ##\EN{MSS@1683@1}##andhaka.n kubjaka.n chaiva kuShThA~Nga.n vyAdhipIDitam | ##\EN{MSS@1683@2}##Apadgata.n cha bhartAra.n na tyajet sA mahAsatI || 1683|| ##\EN{MSS@1684@1}##andhakaH kubjakashchaiva tristanI rAjakanyakA | ##\EN{MSS@1684@2}##trayo.apyanyAyataH siddhAH saMmukhe karmaNi sthite || 1684|| ##\EN{MSS@1685@1}##andhakaH kubjakashchaiva rAjakanyA cha tristanI | ##\EN{MSS@1685@2}##anayo.api naya.n yAti yAvachChrIrbhajate naram || 1685|| ##\EN{MSS@1686@1}##andhakaH kubjakashchaiva rAjakanyA cha tristanI | ##\EN{MSS@1686@2}##sAnukUle jagannAthe viparItaH suyugbhavet || 1686|| ##\EN{MSS@1687@1}##andhakAragarala.n yato jagan\- mohakAri bhR^ishamatti nityashaH | ##\EN{MSS@1687@2}##ujjvala.n jaTharamoShadhIpatera~njanAbhamabhavat tataH priye || 1687|| ##\EN{MSS@1688@1}##andhakArA~Nkuro jaj~ne vavR^idhe chAvilambitam | ##\EN{MSS@1688@2}##bhImena ramamANAyA hiDimbAyA ivAtmajaH || 1688|| ##\EN{MSS@1689@1}##andhatvamandhasamaye badhiratvaM bahdirakAla Alambya | ##\EN{MSS@1689@2}##shrIkeshavayoH praNayI parameShThI nAbhivAstavyaH || 1689|| ##\EN{MSS@1690@1}##andhadvaye mahAnandho viShayAndhIkR^itekShaNaH | ##\EN{MSS@1690@2}##chakShuShAndho na jAnAti viShayAndho na kenachit || 1690|| ##\EN{MSS@1691@1}##andhasya darpaNeneva hiteneva hatashruteH | ##\EN{MSS@1691@2}##duHkhAbhitaptaH shokena nekShate na shR^iNoti cha || 1691|| ##\EN{MSS@1692@1}##andhasya panthA badhirasya panthAH striyaH panthA vaivadhikasya panthAH | ##\EN{MSS@1692@2}##rAj~naH panthA brAhmaNenAsametya sametya tu brAhmaNasyaiva panthAH || 1692|| ##\EN{MSS@1693@1}##andhasya me hR^itavivekamahAdhanasya chaurairvibho balibhirindriyanAmadheyaiH | ##\EN{MSS@1693@2}##mohAndhakUpakuhare vinipAtitasya devesha dehi kR^ipaNasya karAvalambam || 1693|| ##\EN{MSS@1694@1}##andhA iva na pashyanti yogyAyogya.n hitAhitam | ##\EN{MSS@1694@2}##pathA tenaiva gachChanti nIyante yena pArthivAH || 1694|| ##\EN{MSS@1695@1}##andhA iva badhirA iva mUkA iva mohabhAja iva | ##\EN{MSS@1695@2}##pa~Ngava ivAnabhimate nR^ipaternivasanti sAdhavaH sadasi || 1695|| ##\EN{MSS@1696@1}##andhA vidvajjanairhInA mUkA kavibhirujjhitA | ##\EN{MSS@1696@2}##badhirA gAyanairhInA sabhA bhavati bhUbhR^itAm || 1696|| ##\EN{MSS@1697@1}##andhIkaromi bhuvanaM badhirIkaromi dhIra.n sachetanamachetanatA.n nayAmi | ##\EN{MSS@1697@2}##kR^itya.n na pashyati na yena hita.n shR^iNoti dhImAnadhItamapi na pratisa.ndadhAti || 1697|| ##\EN{MSS@1697A@1}##andhe tamasi majjAmaH pashubhirye yajAmahe | ##\EN{MSS@1697A@2}##ahi.nsAyAH paro dharmo na bhUto na bhaviShyati || ##\EN{MSS@1698@1}##ando.apyanyoktapatho daNDadhR^iganyopacharaNIyaH | ##\EN{MSS@1698@2}##rAjatvapratihatairjanAnurAgairbharati bhUpaH || 1698|| ##\EN{MSS@1699@1}##andho matsyAnivAshnAti sa naraH kaNTakaiH saha | ##\EN{MSS@1699@2}##yo bhAShate.arthavaikalyam apratyakSha.n sabhA.n gataH || 1699|| ##\EN{MSS@1700@1}##andho vA vadhiro vAtha kuShTI vApyantyajo.api vA | ##\EN{MSS@1700@2}##parigR^ihNAtu tA.n kanyA.n salakShA.n syAd videshagaH || 1700|| ##\EN{MSS@1701@1}##andho hi rAjA bhavati yastu shAstravivarjitaH | ##\EN{MSS@1701@2}##andhaH pashyati chAreNa shAstrahIno na pashyati || 1701|| ##\EN{MSS@1702@1}##anghrInIranghrapInastanataTaluThanAyAsamandaprachArAshchArUnullAsayanto draviDanaravadhUhAridhammillabhArAn | ##\EN{MSS@1702@2}##jighrantaH si.nhalInAM mukhakamalamala.n keralInA.n kapola.n chumbanto vAnti mandaM malayaparimalA vAyavo dAkShiNAtyAH || 1702|| ##\EN{MSS@1703@1}##anna.n ki.nshukapuShpapu~njasadR^ishaM pAShANajAlairyuta.n dhUmya.n gandhayuta.n cha jAlamakhilaM bhagnAshcha dantAlayaH | ##\EN{MSS@1703@2}##Ajya.n dUratara.n na chApi lavaNa.n na shrUyate tintriNI bhakShyANA.n vachana.n cha nAsti hi sakhe tadbhojana.n varNaye || 1703|| ##\EN{MSS@1704@1}##anna.n dadyAdatithaye shraddhayA svargada.n hi tat | ##\EN{MSS@1704@2}##sakuTumbo dishannanna.n saktuprastho diva.ngataH || 1704|| ##\EN{MSS@1705@1}##anna.n dhAnya.n vasu vasumatItyuttareNottareNa vyAkR^iShyante paramakR^ipaNAH pAmarA yadvadityam | ##\EN{MSS@1705@2}##bhUmiH kha.n dyaurdruhiNagR^ihamityuttareNottareNa vyAmohyante vimalamatayo.apyasthireNaiva dhAmnA || 1705|| ##\EN{MSS@1706@1}##anna.n nAstyudaka.n nAsti nAsti tAmbUlacharvaNam | ##\EN{MSS@1706@2}##mandireShumahotsAhaH shuShkacharmasya (?) tADanam || 1706|| ##\EN{MSS@1707@1}##annaM muktAsuvarNa.n dravaguNarahitAH svarNarUpAshcha sUpAH sAmodAH shAkabhedAH phalaguDamilitAH pAyasam ... | ##\EN{MSS@1707@2}##yAvadbhojya.n tadAjya.n dadhi kathinatara.n naikarUpAstvapUpAH bhujyante bhUsuraudhairmahati tava gR^ihe rAmachandrasya tR^iptyai || 1707|| ##\EN{MSS@1708@1}##anna.n vidhAtrA vihitaM martyAnA.n jIvadhAraNam | ##\EN{MSS@1708@2}##tadanAdR^itya matimAn prArthayenna tu ki.nchana || 1708|| ##\EN{MSS@1709@1}##anna.n samprokShya gAyatryA satya.n tvarteti mantrataH | ##\EN{MSS@1709@2}##R^ita.n tveti cha sAya.n tu pariShi~nchet pradakShiNam || 1709|| ##\EN{MSS@1710@1}##anna.n hi prANinAM prANA ArtAnA.n sharaNa.n tvaham | ##\EN{MSS@1710@2}##dharmo vitta.n nR^iNAM pretya santo.arvAg bibhyato.araNam || 1710|| ##\EN{MSS@1711@1}##annajA bhuvi martyAnA.n shramajA vA katha.nchana | ##\EN{MSS@1711@2}##saiShA bhavati lokasya nidrA sarvasya laukikI || 1711|| ##\EN{MSS@1712@1}##annadAtA bhayatrAtA kanyAdAtA tathaiva cha | ##\EN{MSS@1712@2}##janitA chopanetA cha pa~nchaite pitaraH smR^itAH || 1712|| ##\EN{MSS@1713@1}##annadAnaM mahAdAna.n vidyAdAnaM mahattaram | ##\EN{MSS@1713@2}##annena kShaNikA tR^iptiryAvajjIva.n tu vidyayA || 1713|| ##\EN{MSS@1714@1}##annadAnAt para.n dAna.n na bhUta.n na bhaviShyati | ##\EN{MSS@1714@2}##annena dhAryate sarva.n jagadetachcharAcharam || 1714|| ##\EN{MSS@1715@1}##annadAhe harenmA.nsam ambudAhe cha shoNitam | ##\EN{MSS@1715@2}##kAmadAhe harennetram anidrA rogakAriNI || 1715|| ##\EN{MSS@1716@1}##annado jaladashchaiva Aturasya chikitsakaH | ##\EN{MSS@1716@2}##trayaste svargamAyAnti vinA yaj~nena bhArata || 1716|| ##\EN{MSS@1717@1}##annapAna.n viShAdrakShed visheSheNa mahIpateH | ##\EN{MSS@1717@2}##yogakShemau tadAyattau dharmAdyA yannibandhanAH || 1717|| ##\EN{MSS@1718@1}##annapAnAdibhishchaiva vastrAla.nkArabhUShaNaiH | ##\EN{MSS@1718@2}##gandhamAlyairvichitraishcha guru.n tatra prapUjayet || 1718|| ##\EN{MSS@1719@1}##annapAnAni jIryante yatra bhakShAshcha bhakShitAH | ##\EN{MSS@1719@2}##tasminnevodare garbhaH ki.n nAma na vijIryate || 1719|| ##\EN{MSS@1720@1}##annapraNAshe sIdanti sharIre pa~ncha dhAtavaH | ##\EN{MSS@1720@2}##AhArAt sarvabhUtAni saMbhavanti mahItale || 1720|| ##\EN{MSS@1721@1}##annamUlaM balaM pu.nsAM balamUla.n hi jIvanam | ##\EN{MSS@1721@2}##tasmAd yatnena sa.nrakShed bala.n cha kushalo bhiShak || 1721|| ##\EN{MSS@1722@1}##annavastrasuvarNAni ratnAni vividhAni cha | ##\EN{MSS@1722@2}##brAhmaNebhyo nadItIre dadAti vraja satvaram || 1722|| ##\EN{MSS@1723@1}##annahIno dahedrAShTraM mantrahInashcha R^itvijaH | ##\EN{MSS@1723@2}##yajamAna.n dAnahIno nAsti yaj~nasamo ripuH || 1723|| ##\EN{MSS@1724@1}##annAdaShTaguNaM piShTaM piShTAdaShtaguNaM payaH | ##\EN{MSS@1724@2}##payaso.aShTaguNaM mA.nsaM mA.nsAdaShTaguNa.n ghR^itam || 1724|| ##\EN{MSS@1725@1}##annAdivargaM phalapuShpamA.nsa\- matsyAdibhiH pUrNamukhaH sadaiva | ##\EN{MSS@1725@2}##syAddR^iShTamAtro.abhimatArthasiddhyai mR^iShTAnnabhojyAya mude cha kAkaH || 1725|| ##\EN{MSS@1726@1}##annAdiviShThAnavagomayAni na vA vidhunvan vadane sadaiva | ##\EN{MSS@1726@2}##vAmopasavyo.apyavalokyamAno manorathaM pUrayate dhruvashcha || 1726|| ##\EN{MSS@1727@1}##annAdiviShThApishitAdibhiryaH pUrNAnano.abhIShTaphalaprado.asau | ##\EN{MSS@1727@2}##mantrAdisiddhyai vaNigAdilAbhe shasto vivAhAdividhau cha kAkaH || 1727|| ##\EN{MSS@1728@1}##annAde bhrUNahA mArShTi annena abhisha.nsati | ##\EN{MSS@1728@2}##stenaH pramukto rAjani yAchannanR^itasa.nkare || 1728|| ##\EN{MSS@1729@1}##annAde bhrUNahA mArShTi patyau bhAryApachAriNI | ##\EN{MSS@1729@2}##gurau shiShyashcha yAjyashcha steno rAjani kilbiSham || 1729|| ##\EN{MSS@1730@1}##annAdbhavanti bhUtAni parjanyAdannasaMbhavaH | ##\EN{MSS@1730@2}##yaj~nAd bhavati parjanyo yaj~naH karmasamudbhavaH || 1730|| ##\EN{MSS@1731@1}##annAdrakta.n cha shukla.n chApyato jIvaH pratiShThitaH | ##\EN{MSS@1731@2}##indriyANi cha buddhishcha tR^ipyantyannena nityashaH || 1731|| ##\EN{MSS@1732@1}##annAbhAve mR^ityuH shAlibhirannAni shAlayo vR^iShTyA | ##\EN{MSS@1732@2}##vR^iShTistapaseti vadann amR^ityave tattapashcharatu || 1732|| ##\EN{MSS@1733@1}##annAshane syAt paramANumAtraH prashakyate shodhayitu.n tapobhiH | ##\EN{MSS@1733@2}##mA.nsAshane parvatarAjamAtro no shakyate shodhayituM mahattvAt || 1733|| ##\EN{MSS@1734@1}##annena dhAryate sarva.n jagadetachcharAcharam | ##\EN{MSS@1734@2}##annAt prabhavati prANaH pratyakSha.n nAsti sa.nshayaH || 1734|| ##\EN{MSS@1735@1}##anne pAne cha tAmbUle phale puShpe vibhUShaNe | ##\EN{MSS@1735@2}##vastre vilepane dhUpe shayyAyAmAsaneShu cha || 1735|| ##\EN{MSS@1736@1}##anya.n kAnanamAshu gachCha tarasA vanyaM phalaM bhu~NkShva re dhanya.n dhAma vibhAti te na hi tathA puNya.n jaghanya.n kuru | ##\EN{MSS@1736@2}##etasminkarishAva mA vraja vane jalpAmi tathya.n vacho jAnAsyeva karIndradarpadalano nidrAti pa~nchAnanaH || 1736|| ##\EN{MSS@1737@1}##anyaM manuShya.n hR^idayena kR^itvA anya.n tato dR^iShTibhirAhvayanti | ##\EN{MSS@1737@2}##anyatra mu~nchanti madaprasekam anya.n sharIreNa cha kAmayante || 1737|| ##\EN{MSS@1738@1}##anyaH kaH kShAravArdhe tvamiva niyamito vAnarairvA narairvA vipreNaikena ko.anyaH karakuharapuTIpAtramAtre nipItaH | ##\EN{MSS@1738@2}##jalpannitthaM pR^ithUrmighvanibhiravataratphenakUTATTahAsaiH spardhA.n dhatte payodheradhikamadhipura.n nirmito yattaTAkaH || 1738|| ##\EN{MSS@1739@1}##anyaH karoti vyApAra.n lipto bhavati lekhakaH | ##\EN{MSS@1739@2}##bhagali~Ngaprasa~Ngena ChinnA bhavati nAsikA || 1739|| ##\EN{MSS@1740@1}##anyaH ko.api sa kumbhasaMbhavamunerAstA.n shikhI jATharo ya.n sa.nchintya dukUlavahnisadR^ishaH sa.nlakShyate vADavaH | ##\EN{MSS@1740@2}##vandya.n tajjaThara.n sa mInamakaragrAhAvalistoyadhiH pashchAtpArshvamapUritAntaraviyadyatra svanan bhrAmyati || 1740|| ##\EN{MSS@1741@1}##anya ityanupajAtayantraNa.n drAguda~nchitavatI vilochanam | ##\EN{MSS@1741@2}##mAmavetya chakitA vR^itAnanA dantadaShTarasanA manAgabhUt || 1741|| ##\EN{MSS@1742@1}##anyakarmavimUDho ya AtmakarmavishAradaH | ##\EN{MSS@1742@2}##yathA pashya na jAnAti stanapAnetarachChishuH || 1742|| ##\EN{MSS@1743@1}##anyakAlaparihAryamajasra.n taddvayena vidadhe dvayameva | ##\EN{MSS@1743@2}##dhR^iShTatA rahasi bhartR^iShu tAbhirnirdayatvamitarairabalAsu || 1743|| ##\EN{MSS@1744@1}##anyakShetre kR^itaM pApaM puNyakShetre vinashyati | ##\EN{MSS@1744@2}##puNyakShetre kR^itaM pApa.n vajralepo bhaviShyati || 1744|| ##\EN{MSS@1745@1}##anyato naya muhUrtamAnana.n chandra eSha sarale kalAmayaH || ##\EN{MSS@1745@2}##mA kadAchana kapolayormala.n sa.nkramayya samatA.n sa neShyati || 1745|| ##\EN{MSS@1476@1}##anyato yadi nijopachikIrShA mAnahAniriti bhItiranItiH | ##\EN{MSS@1476@2}##shrIdharo.api hi bale shriyamichChan mAnamAtanuta vAmanameva || 1476|| ##\EN{MSS@1477@1}##anyatkR^ityaM manujashchintayati divAnisha.n vishuddhadhiyA | ##\EN{MSS@1477@2}##vedhA vidadhAtyanyat svAmIva na shakyate dhartum || 1477|| ##\EN{MSS@1748@1}##anyatra deshe ghaTitA jaganti grasiShyate vishvasR^ijeti matvA | ##\EN{MSS@1748@2}##sa.nkochayitvA kimu pAdamUla\- dvayAntarAle nihitAsti yoniH || 1748|| ##\EN{MSS@1749@1}##anyatra bhIShmAd gA~NgeyAd anyatra cha hanUmataH | ##\EN{MSS@1749@2}##hariNIkhuramAtreNa charmaNA mohita.n jagat || 1749|| ##\EN{MSS@1750@1}##anyatra yApitanishaM parilohitA~Ngam anyA~NganAgatamivAgatamuShNarashmim | ##\EN{MSS@1750@2}##prAtarnirIkShya kupiteva hi padminIyam utphullahallakasulohitalochanAbhUt || 1750|| ##\EN{MSS@1751@1}##anyatra yUya.n kusumAvachAya.n kurudhvamatrAsmi karomi sakhyaH | ##\EN{MSS@1751@2}##nAha.n hi dUraM bhramitu.n samarthA prasIdatAya.n rachito.a~njalirvaH || 1751|| ##\EN{MSS@1752@1}##anyatra vrajatIti kA khalu kathA nApyasya tAdR^ik suhR^id yo mA.n nechChati nAgatashcha hahahA ko.aya.n vidheH prakramaH | ##\EN{MSS@1752@2}##ityalpetarakalpanAkavalitasvAntA nishAntAntare bAlA vR^ittavivartanavyatikarA nApnoti nidrA.n nishi || 1752|| ##\EN{MSS@1753@1}##anyathA chintitA hyarthA naraistAta manasvibhiH | ##\EN{MSS@1753@2}##anyathaiva hi gachChanti daivAditi matirmama || 1753|| ##\EN{MSS@1754@1}##anyathA paridR^iShTAni munibhirvedadarshibhiH | ##\EN{MSS@1754@2}##anyathA parivartante vegA iva nabhasvataH || 1754|| ##\EN{MSS@1755@1}##anyathAli~Ngyate kAntA bhAvena duhitAnyathA | ##\EN{MSS@1755@2}##manaso bhidyate vR^ittirabhinneShvapi vastuShu || 1755|| ##\EN{MSS@1756@1}##anyathA varttamAnAnAm arthI bhUto.ayamanyathA | ##\EN{MSS@1756@2}##asmAbhiryadanuShTheya.n gandharvaistadanuShThitam || 1756|| ##\EN{MSS@1757@1}##anyathA vedashAstrANi j~nAnapANDityamanyathA | ##\EN{MSS@1757@2}##anyathA tatpada.n shAnta.n lokAH klishyanti chAnyathA || 1757|| ##\EN{MSS@1758@1}##anyathA shAstragarbhiNyA dhiyA dhIro.arthamIhate | ##\EN{MSS@1758@2}##svAmIva prAktana.n karma vidadhAti tadanyathA || 1758|| ##\EN{MSS@1759@1}##anyathaiva vichintyante puruSheNa manorathAH | ##\EN{MSS@1759@2}##daivenAhitasadbhAvAH karmaNA.n gatayo.anyathA || 1759|| ##\EN{MSS@1760@1}##anyathaivasatI putra.n chintayedanyathA patim | ##\EN{MSS@1760@2}##yathA yathA svabhAvasya mahAbhAga udAhR^itam || 1760|| ##\EN{MSS@1761@1}##anyathaiva hi manyante puruShAstAni tAni cha | ##\EN{MSS@1761@2}##anyathaiva prabhustAni karoti vikaroti cha || 1761|| ##\EN{MSS@1762@1}##anyathaiva hi sauhArdaM bhavetsvachChAntarAtmanaH | ##\EN{MSS@1762@2}##pravartate.anyathA vANI shAThyopahatachetasaH || 1762|| ##\EN{MSS@1763@1}##anyadasmi bhavatI.n na yAchitA vAramekamadhara.n dhayAmi te | ##\EN{MSS@1763@2}##ityasisvadadupA.nshukAkuvAk sopamardahaThavR^ittireva tam || 1763|| ##\EN{MSS@1764@1}##anyadAbhAShitaM pUrva.n dattamanyattato.alpakam | ##\EN{MSS@1764@2}##yatsadoShamayogya.n vA kUTadAnena tena kim || 1764|| ##\EN{MSS@1765@1}##anyadA bhUShaNaM pu.nsaH kShamA lajjeva yoShitaH | ##\EN{MSS@1765@2}##parAkramaH paribhave vaiyAtya.n surateShviva || 1765|| ##\EN{MSS@1766@1}##anyadIyamavichintya pAtaka nirghR^iNo harati jIvitopamam | ##\EN{MSS@1766@2}##dravymatra kitavo vichetanastena gachChati kadarthanA.n chiram || 1766|| ##\EN{MSS@1767@1}##anyaduHkhena yo duHkhI yo.anyaharSheNa harShataH | ##\EN{MSS@1767@2}##sa eva jagatAmIsho nararUpadharo hariH || 1767|| ##\EN{MSS@1768@1}##anyaduchChR^i~Nkhala.n sattvam anyachChAstraniyantritam | ##\EN{MSS@1768@2}##sAmAnAdhikaraNya.n hi tejastimirayoH kutaH || 1768|| ##\EN{MSS@1769@1}##anyadupta.n jAtamanyad ityetannopapadyate | ##\EN{MSS@1769@2}##upyate yaddhi yadbIja.n tattadeva prarohati || 1769|| ##\EN{MSS@1770@1}##anyadoShamiva sa svaka.n guNa.n khyApayet kathamadhR^iShTatAjaDaH | ##\EN{MSS@1770@2}##uchyate sa khalu kAryavattayA dhigvabhinnabudhasetumarthitAm || 1770|| ##\EN{MSS@1771@1}##anyadgopuchChaka.n j~neya.n shuddhakAShThavinirmitam | ##\EN{MSS@1771@2}##mukhe cha lohakaNThena vedhya.n trya~NgulasaMmitam || 1771|| ##\EN{MSS@1772@1}##anyapUrvA.n striya.n sAdhvI.n kAmayeta na garvataH | ##\EN{MSS@1772@2}##sAdhvIrichChan mahAdevaH ShaNDo.abhUddArukAvane || 1772|| ##\EN{MSS@1773@1}##anyapratApamAsAdya yo dR^iDhatva.n na gachChati | ##\EN{MSS@1773@2}##jAtuShAbharaNasyeva rUpeNApi hi tasya kim || 1773|| ##\EN{MSS@1774@1}##anyamAshrayate lakShmIstvanyamanya.n cha medinI | ##\EN{MSS@1774@2}##ananyagAminI pu.nsA.n kIrtirekA pativratA || 1774|| ##\EN{MSS@1775@1}##anyayAnyavanitAgatachitta.n chittanAthamabhisha~NkitavatyA | ##\EN{MSS@1775@2}##pItabhUrisurayApi na mede nirvR^itirhi manaso madahetuH || 1775|| ##\EN{MSS@1776@1}##anyayA yauvane martyo buddhyA bhavati mohitaH | ##\EN{MSS@1776@2}##madhye.anyayA jarAyA.ntu so.anyA.n rochayate matim || 1776|| ##\EN{MSS@1777@1}##anyavarNa.n shiro yasya puchCha.n vA yasya vAjinaH | ##\EN{MSS@1777@2}##puchChena shirasA vApi nAnAvarNaH sa ninditaH || 1777|| ##\EN{MSS@1778@1}##anyavarNaparAvR^ittyA bandhachihnanigUhanaiH | ##\EN{MSS@1778@2}##anAkhyAtaH satAM madhye kavishchoro vibhAvyate || 1778|| ##\EN{MSS@1779@1}##anyastrIspR^ihayAlavo jagati ke padbhyAmagamyA cha kA ko dhAturdashane samastamanujaiH kA prArthyate.aharnisham | ##\EN{MSS@1779@2}##dR^iShTvaikA.n yavaneshvaro nijapure padmAnanA.n kAminIM mitraM prAha kimAdareNa sahasA yArAnadIda.nshamA || 1779|| ##\EN{MSS@1780@1}##anyasmAllabdhoShmA kShudraH prAyeNa duHsaho bhavati | ##\EN{MSS@1780@2}##ravirapi na dahati tAdR^ig yAdR^ighyuttaptavAlukAnikaraH || 1780|| ##\EN{MSS@1781@1}##anyasminnapi kAle dayitAvirahaH karoti sa.ntApam | ##\EN{MSS@1781@2}##kiM punaraviralajaladhara\- gurutararasiteShu divaseShu || 1781|| ##\EN{MSS@1782@1}##anyasmin preShyamANe tu purastAdyaH samutpatet | ##\EN{MSS@1782@2}##aha.n ki.n karavANIti sa rAjavasati.n vaset || 1782|| ##\EN{MSS@1783@1}##anyasya lagati karNe jIvitamanyasya harati bANa iva | ##\EN{MSS@1783@2}##hR^idaya.n dunoti pishunaH kaNTaka iva pAdalagno.api || 1783|| ##\EN{MSS@1784@1}##anyasyai sampratIya.n kuru madanaripo svA~NgadAnaprasAda.n nAha.n soDhu.n samarthA shirasi suranadI.n nApi sa.ndhyAM praNantum | ##\EN{MSS@1784@2}##ityuktvA kopaviddhA.n vighaTayitumumAmAtmadehaM pravR^ittA.n rundhAnaH pAtu shambhoH kuchakalasahaThasparshakR^iShTo bhujo vaH || 1784|| ##\EN{MSS@1785@1}##anyA~NganAbhiradhika.n sa karoti keli.n tva.n tena mA kuru viShAdamadabhrarUpe | ##\EN{MSS@1785@2}##pepIyate madhukaraH kva na taM maranda.n no jAtu vismarati pa~NkajinI.n tathApi || 1785|| ##\EN{MSS@1786@1}##anyA jagaddhitamayI manasaH pravR^ittiranyaiva kApi rachanA vachanAvalInAm | ##\EN{MSS@1786@2}##lokottarA cha kR^iTirAkR^itirArtahR^idyA vidyAvatA.n sakalameva girA.n davIyaH || 1786|| ##\EN{MSS@1787@1}##anyAdAnAkulAntaHkaraNavashavipadbAdhitapretara~Nka.n grAsabhrashyatkarAlashlathapishitashavAgragrahe muktanAdam | ##\EN{MSS@1787@2}##sarvaiH krAmadbhirulkAnanakavalarasavyAttavaktraprabhAbhirvyaktaistaiH sa.nvaladbhiH kShaNamaparamiva vyomni vR^itta.n shmashAnam || 1787|| ##\EN{MSS@1788@1}##anyAnapi tarUn ropya phalapuShpopayoginaH | ##\EN{MSS@1788@2}##ratnadhenusahasrasya phalaM prApnoti mAnavaH || 1788|| ##\EN{MSS@1789@1}##anyA nirarthikA chintA balatejaHpraNAshinI | ##\EN{MSS@1789@2}##nAshayet sarvasaukhya.n tu rUpahAni.n nidarshayet || 1789|| ##\EN{MSS@1790@1}##anyAni shAstrANi vinodamAtraM prApteShu vA teShu na taishcha ki.nchit | ##\EN{MSS@1790@2}##chikitsitajyotiShamantravAdAH pade pade pratyayamAvahanti || 1790|| ##\EN{MSS@1791@1}##anyAni shAstrANi vinodamAtraM prApteShu kAleShu na taishcha ki.nchit | ##\EN{MSS@1791@2}##chikitsitajyotiShamantravAdAH pade pade pratyayamAvahanti || 1791|| ##\EN{MSS@1792@1}##anyAnparivadan sAdhuryathA hi paritapyate | ##\EN{MSS@1792@2}##tathA parivadannanyA.nstuShTo bhavati durjanaH || 1792|| ##\EN{MSS@1793@1}##anyAnyopamita.n yuga.n nirupama.n te.ayugmama~NgeShu yat so.aya.n sikthakamAsyakAntimadhunastanva~Ngi chandrastava | ##\EN{MSS@1793@2}##tvadvAchA.n svaramAtrikAM madakalaH pu.nskokilo ghoShayatyabhyAsasya kimastyagocharamiti pratyAshayA mohitaH || 1793|| ##\EN{MSS@1794@1}##anyA prakAmasuratashramakhinnadehA rAtriprajAgaravipATalanetrapadmA | ##\EN{MSS@1794@2}##shayyAntadeshalulitAkulakeshapAshA nidrAM prayAti mR^idusUryakarAbhitaptA || 1794|| ##\EN{MSS@1795@1}##anyA priyeNa paribhuktamavekShya gAtra.n harShAnvitA virachitAdharachArushobhA | ##\EN{MSS@1795@2}##kUrpAsakaM paridadhAti nakhakShatA~NgI vyAlambinIlalalitAlakaku~nchitAkShI || 1795|| ##\EN{MSS@1796@1}##anyAbhyo vanyAbhyo mAlati dhanyAsi vallarIbhyastvam | ##\EN{MSS@1796@2}##yat kila tavaiva savidhe krIDati madhupaH sadaiva mudito.ayam || 1796|| ##\EN{MSS@1797@1}##anyAmanyA.n dhanAvasthAM prApya vaisheShikI.n narAH | ##\EN{MSS@1797@2}##asa.ntuShTAH pramuhyanti sa.ntoSha.n yAnti paNDitAH || 1797|| ##\EN{MSS@1798@1}##anyAyaH prauDhavAdena nIyate nyAyatA.n yayA | ##\EN{MSS@1798@2}##nyAyashchAnyAyatA.n lobhAt ki.n tayA kShudravidyayA || 1798|| ##\EN{MSS@1799@1}##anyAyakarabhogaishcha yo hi jIvati nityashaH | ##\EN{MSS@1799@2}##virAgAdeva lokAnAM bhra.nshate sa hi pArthivaH || 1799|| ##\EN{MSS@1800@1}##anyAyadraviNAdAneShvudyamaH kriyate vR^ithA | ##\EN{MSS@1800@2}##lubdhAnA.n satyasa.nkochAt sa.nkuchantyeva sampadaH || 1800|| ##\EN{MSS@1801@1}##anyAyavittena kR^ito.api dharmaH savyAja ityAhurasheShalokAH | ##\EN{MSS@1801@2}##nyAyArjitArthena sa eva dharmo nirvyAja ityAryajanA vadanti || 1801|| ##\EN{MSS@1802@1}##anyAyasamupAttena dAnadharmo dhanena yaH | ##\EN{MSS@1802@2}##kriyate na sa kartAra.n trAyate mahato bhayAt || 1802|| ##\EN{MSS@1803@1}##anyA yA vasanottama.n tadadhunA sa.ngR^ihya mAnyaM punaryanmA.n darshayasi priyaM priyatama.n toShAya roShAya no | ##\EN{MSS@1803@2}##sarvasaiva satashcha rItiriyatI pUrva.n shrutA vR^iddhataH prAyaH prApya nijaprakarShamakhilaM mitraM mudAdarshayat || 1803|| ##\EN{MSS@1804@1}##anyAyopArjita.n dravya.n dashavarShANi tiShThati | ##\EN{MSS@1804@2}##prApte chaikAdashe varShe samUla.n cha vinashyati || 1804|| ##\EN{MSS@1805@1}##anyAyopArjita.n dravyam arthadUShaNamuchyate | ##\EN{MSS@1805@2}##apAtradAnaM pAtrArtha haraNa.n tasya lakShaNam || 1805|| ##\EN{MSS@1806@1}##anyArthama~NgIkR^itavAripANau visha~NkamAnAstava dAnanIram | ##\EN{MSS@1806@2}##paraspara.n dInamukhA na ke vA devAH sumeru.n shushuchuH svabhUmim || 1806|| ##\EN{MSS@1807@1}##anyA vihAya patigR^iha\- mavichintitakulakala~NkajanagarhAH | ##\EN{MSS@1807@2}##rAgoparaktahR^idayA yAnti digantaM manuShyA Asajya || 1807|| ##\EN{MSS@1808@1}##anyAshchira.n suratakeliparishrameNa kheda.n gatAH prashithilIkR^itagAtrayaShTyaH | ##\EN{MSS@1808@2}##sa.nhR^iShyamANavipulorupayodharArtA abhya~njana.n vidadhati pramadAH sushobhAH || 1808|| ##\EN{MSS@1809@1}##anyAsA.n na kimasti veshmani vadhUH kaiva.n nishi prAvR^iShi praiti prAntataDAgamamba gR^ihiNi svasthAsi me.avasthayA | ##\EN{MSS@1809@2}##bhagno.aya.n valayo ghaTo vighaTitaH kShaNNA tanuH kaNTakairAkrAntaH sa tathA bhuja~NgahatakaH kaShTa.n na yaddaShTavAn || 1809|| ##\EN{MSS@1810@1}##anyA sAdhigatA tvayA kva yuvatI yasyAH sa mAnagraho yAte lochanagocharaM priyatame sampratyapakrAmati | ##\EN{MSS@1810@2}##asmAkaM punarugrapUruShashatAshleShapragalbhAtmanAm etAdR^ishyanabhij~napUruShapariShva~Nge kutaH sAdhvasam || 1810|| ##\EN{MSS@1811@1}##anyA sA sarasI marAla munibhiryattIrasopAnikA\- vinyastAn balitaNDulAn kavalayan dR^iShTo.asi hR^idyairmukhaiH | ##\EN{MSS@1811@2}##eShA pakkaNavApikA kamalinIkhaNDe.atra guptAtmabhirvyAdhaistvadvidhamugdhabandhanavidhau ki.n nAma nAsUtryate || 1811|| ##\EN{MSS@1812@1}##anyAsu tAvadupamardasahAsu bhR^i~Nga lola.n vinodaya manaH sumanolatAsu | ##\EN{MSS@1812@2}##mughdAmajAtarajasa.n kalikAmakAle vyartha.n kadarthayasi ki.n navamallikAyAH || 1812|| ##\EN{MSS@1813@1}##anyAstA guNaratnarohaNabhuvo dhanyA mR^idanyaiva sA saMbhArAH khalu te.anya eva vidhinA yaireSha sR^iShTo yuvA | ##\EN{MSS@1813@2}##shrImatkAntijuShA.n dviShA.n karatalAt strINA.n nitambasthalAd dR^iShTe yatra patanti mUDhamanasAmastrANi vastrANi cha || 1813|| ##\EN{MSS@1814@1}##anyAstA malayAdrikAnanabhuvaH svachChasravannirjjharAstR^iShNA yAsu nivartate tanubhR^itAmAlokamAtrAdapi | ##\EN{MSS@1814@2}##rUkShadhvA~NkShaparigraho maruraya.n sphArIbhavadbhrAntayaH tA etA mR^igatR^iShNikA hariNa he nedaM payo gamyatAm || 1814|| ##\EN{MSS@1815@1}##anyUna.n guNamamR^itasya dhArayantI samphullasphuritasaroruhAvata.nsA | ##\EN{MSS@1815@2}##preyobhiH saha sarasI niShevyamANA raktatva.n vyadhita vadhUdR^isha.n surA cha || 1815|| ##\EN{MSS@1816@1}##anyUnonnatayo.atimAtrapR^ithavaH pR^ithvIdharashrIbhR^itastanvantaH kanakAvalIbhirupamA.n saudAmanIdAmabhiH | ##\EN{MSS@1816@2}##varShantaH shamamAnayannupalasachChR^i~NgAralekhAyudhAH kAle kAliyakAyakAlavapuShaH pA.nsUn gajAmbhomuchaH || 1816|| ##\EN{MSS@1817@1}##anye cha bahavo rAgA jAtA deshavisheShataH | ##\EN{MSS@1817@2}##mArUprabhR^itayo loke te cha tad deshikAH smR^itAH || 1817|| ##\EN{MSS@1818@1}##anye chet prAkR^itA lokA bahupApAni kurvate | ##\EN{MSS@1818@2}##pradhAnapuruSheNApi kArya.n tatpR^iShThato nu kim || 1818|| ##\EN{MSS@1819@1}##anye te jaladAyino jaladharAstR^iShNA.n vinighnanti ye bhrAtashchAtaka ki.n vR^ithAtiraTitaiH khinno.asi vishrAmyatAm | ##\EN{MSS@1819@2}##meghaH shArada eSha kAshadhavalaH pAnIyariktodaro garjatyeva hi kevalaM bhR^ishatara.n no bindumapyujjhati || 1819|| ##\EN{MSS@1820@1}##anye te vihagAH payoda parito dhAvanti tR^iShNAturA vApIkUpataDAgasAgarajale majjanti dattAdarAH | ##\EN{MSS@1820@2}##mAmadyApi na vetsi chAtakashishu.n yachChuShkakaNTho.api san nAnya.n vA~nChati nopasarpati na cha prastauti na dhyAyati || 1820|| ##\EN{MSS@1821@1}##anye te sumanolihaH prahasadapyambhojamujjhanti ye vAtAndolanakelicha~nchaladalaprAntairapi trAsitAH | ##\EN{MSS@1821@2}##anyaH ko.api sa eSha ShaTpadabhaTaH sa.nsahya karNAhatIryenAnekapagaNDagaNDalamiladdAnAmbuni krIDitam || 1821|| ##\EN{MSS@1822@1}##anyenApi svamA.nsena ChidyamAnena dUyate | ##\EN{MSS@1822@2}##tathApi paramA.nsAni svAdUnIti samashnute || 1822|| ##\EN{MSS@1823@1}##anye.api santi guNinaH kati no jagatyA.n hAra tvameva guNinAmuparisthito.asi | ##\EN{MSS@1823@2}##eNIdR^ishAmurasi nityamavasthito.asi sadvR^ittatA cha shuchitA cha na khaNDitA te || 1823|| ##\EN{MSS@1824@1}##anye.api santi bata tAmarasAvata.nsA ha.nsAvalIvalayino jalasa.nniveshAH | ##\EN{MSS@1824@2}##ko.apyAgraho gururayaM bata chAtakasya paura.ndarI.n yadabhivA~nChati vAridhArAm || 1824|| ##\EN{MSS@1825@1}##anyeya.n rUpasampattiranyA vaidagdhyadhoraNI | ##\EN{MSS@1825@2}##naiShA nalinapatrAkShI sR^iShTiH sAdhAraNI vidheH || 1825|| ##\EN{MSS@1826@1}##anyeShA.n yo na pApAni chintayatyAtmano yathA | ##\EN{MSS@1826@2}##tasya pApAgamastAta hetvabhAvAnna vidyate || 1826|| ##\EN{MSS@1827@1}## karmaNA manasA vAchA parapIDA.n karoti yaH | ##\EN{MSS@1827@2}##tadbIja.n janma phalati prabhUta.n tasya chAshubham || 1827|| ##\EN{MSS@1828@1}##anyeShAmapi nashyanti suhR^idashcha dhanAni cha | ##\EN{MSS@1828@2}##pashya buddhyA manuShyANA.n rAjannApadamAtmanaH || 1828|| ##\EN{MSS@1829@1}##anyeShvarthakR^itA maitrI yAvadarthaviDambanam | ##\EN{MSS@1829@2}##puMbhiH strIShu kR^itA yadvat sumanaHsviva ShaTpadaiH || 1829|| ##\EN{MSS@1830@1}##anye hi duHkhamR^itavaH prathayantyahobhiH sUryA.nshuluptatimirairabhisArikANAm | ##\EN{MSS@1830@2}##hemanta eSha himaruddhasahasradhAmA kAma.n karoti divaseShvapi sharma tAsAm || 1830|| ##\EN{MSS@1831@1}##anyaiH sAka.n virodhena vayaM pa~nchottara.n shatam | ##\EN{MSS@1831@2}##parasparavirodhena vayaM pa~ncha cha te shatam || 1831|| ##\EN{MSS@1832@1}##anyochChiShTeShu pAtreShu bhuktvaiteShu mahIbhujaH | ##\EN{MSS@1832@2}##kasmAnna lajjAmavaha~n shauchachintA.n na vA dadhuH || 1832|| ##\EN{MSS@1833@1}##anyo dhanaM pretagatasya bhu~Nkte vayA.nsi chAgnishcha sharIradhAtUn | ##\EN{MSS@1833@2}##dvAbhyAmaya.n saha gachChatyamutra puNyena pApena cha veShTyamAnaH || 1833|| ##\EN{MSS@1834@1}##anyonya.n kR^itavairANAM putrapautra.n nigachChati | ##\EN{MSS@1834@2}##putrapautre vinaShTe tu paraloka.n nigachChati || 1834|| ##\EN{MSS@1835@1}##anyonya.n dashanachChadeShu dashatoranyonyamAli~Ngatoranyonya.n nakharaiH kharairvilikhatoranyonyamAchumbatoH | ##\EN{MSS@1835@2}##autsukyena nava.n nava.n nidhuvanaprAgalbhyamabhyasyatoH shrAnte pa~nchashare.api na praNayinoH prApto.apakarSha.n rasaH || 1835|| ##\EN{MSS@1836@1}##anyonyaM matimAsthAya yatra sampratibhAShyate | ##\EN{MSS@1836@2}##na chaikamatye shreyosti mantraH so.adhama uchyate || 1836|| ##\EN{MSS@1837@1}##anyonyakR^itavairANA.n sa.nvAsAnmR^idutA.n gatam | ##\EN{MSS@1837@2}##nava tiShThati tadvaraM puShkarasthamivodakam || 1837|| ##\EN{MSS@1838@1}##anyonyagUDhacheShTita\- sadbhAvasnehapAshabaddhasya | ##\EN{MSS@1838@2}##vichChedakaro mR^ityurdhIrANA.n vA parichChedaH || 1838|| ##\EN{MSS@1839@1}##anyonyagopya.n viduShA.n tu lakSha.n yadasya tulyAH prabhavo bhavanti | ##\EN{MSS@1839@2}##parasparAli~NganatatparANA.n na kAnta saukhya.n yuvatIjanAnAm || 1839|| ##\EN{MSS@1840@1}##anyonyagrathitAruNA~NgulinamatpANidvayasyopari nyasyochChavAsavikampitAdharadala.n nirvedashUnyaM mukham | ##\EN{MSS@1840@2}##AmIlannayanAntavAntasalila.n shlAdhyasya nindyasya vA kasyeda.n dR^iDhasauhR^idaM pratidina.n dIna.n tvayA smaryate || 1840|| ##\EN{MSS@1841@1}##anyonyadarshanakR^itaH samAnarUpAnurAgakulavayasAm | ##\EN{MSS@1841@2}##keShA.nchideva manye samAgamo bhavati puNyavatAm || 1841|| ##\EN{MSS@1842@1}##anyonyaprakaTAnurAgarabhasAdudbhUtaromA~nchayorutkaNThAparikhedaduHsahatayA kShAmIbhavadgAtrayoH | ##\EN{MSS@1842@2}##nakta.n daivavashAt kShaNa.n gurujanAtsvAyattatAM prAptayoryAto durlabhasa.ngamotsavavidhiryUnorjanAkhyeyatAm || 1842|| ##\EN{MSS@1843@1}##anyonyabhedo bhrAtR^INA.n suhR^idA.n vA balAntaka | ##\EN{MSS@1843@2}##bhavatyAnandakR^iddeva dviShatA.n nAtra sa.nshayaH || 1843|| ##\EN{MSS@1844@1}##anyonyamutpIDayadutpalAkShyAH stanadvayaM pANDu tathA pravR^iddham | ##\EN{MSS@1844@2}##madhye yathA shyAmamukhasya tasya mR^iNAlasUtrAntaramapyalabhyam || 1844|| ##\EN{MSS@1845@1}##anyonyarAgavashayoryuvayorvilAsa\- svachChandatAchChidapayAtu tadAlivargaH | ##\EN{MSS@1845@2}##atyAjayan sichayamAjimakArayanvA dantairnakhaishcha madano madanaH katha.n syAt || 1845|| ##\EN{MSS@1846@1}##anyonyalakShaNairyuktA.n nArI.n sa.nkIrNakA.n viduH | ##\EN{MSS@1846@2}##yA nijaireva sa.nyuktA chihnaistA.n kevalA.n jaguH || 1846|| ##\EN{MSS@1847@1}##anyonyalAvaNyavilokanAnta.n netradvaya.n syAtsatata.n kilAsyAH | ##\EN{MSS@1847@2}##ityeva nAsA vihitA vidhAtrA madhye tayordarshanavighnakartrI || 1847|| ##\EN{MSS@1848@1}##anyonyavArighaTitau dhanavAripAtAd bhItau bhR^ishaM mR^igavadhUrmR^igayUthapashcha | ##\EN{MSS@1848@2}##vittastayA ghaTanayA kR^itasaukhyamohau naivAmbuvAhajalashIkarapAtapIDAm || 1848|| ##\EN{MSS@1849@1}##anyonyaviparItAni matAni manasaH sadA | ##\EN{MSS@1849@2}##avidyAyAM punaH satye j~nAnasyochchatarasya hi | ##\EN{MSS@1849@3}##a~NgAni nikhilAni syuH pUrayanti parasparam || 1849|| ##\EN{MSS@1850@1}##anyonyashvasitAshanaiH phaNadharairAvishya sattvAnbahirbhu~njAnaiH parichArakaistR^iNagaNairAnandinA nandinA | ##\EN{MSS@1850@2}##bhikShAnnopachitaishcha dAratanayaiH puShNAti vishvAni yaH sa svAmI mama daivata.n taditaro nAmnApi nAmnAyate || 1850|| ##\EN{MSS@1851@1}##anyonyasa.ngamavashAdadhunA vibhAtA.n tasyApi te.api manasI vikasadvilAse | ##\EN{MSS@1851@2}##sraShTuM punarmanasijasya tanuM pravR^ittam AdAviva dvyaNukakR^itparamANuyugmam || 1851|| ##\EN{MSS@1852@1}##anyonyasaMbhinnadR^ishA.n sakhInA.n tasyAstvayi prAganurAgachihnam | ##\EN{MSS@1852@2}##kasyApi ko.apIti nivedita.n cha dhAtreyikAyAshchatura.n vachashcha || 1852|| ##\EN{MSS@1853@1}##anyonyasa.nvalitamA.nsaladantakAnti sollAsamAviralasa.n valitArdhatAram | ##\EN{MSS@1853@2}##lIlAgR^ihe pratikala.n kilaki~nchiteShu vyAvartamAnavinayaM mithuna.n chakAsti || 1853|| ##\EN{MSS@1854@1}##anyonyasamupaShTambhAd anyonyApAshrayeNa cha | ##\EN{MSS@1854@2}##j~nAtayaH sampravardhante sarasIvotpalAnyuta || 1854|| ##\EN{MSS@1855@1}##anyonyasmAdvinirbhinnaM bhinnagarbha.n na yudhyate | ##\EN{MSS@1855@2}##tathaivApasR^ita.n shakta.n naikarAjyAntarIkR^itam || 1855|| ##\EN{MSS@1856@1}##anyonyasya niyantraNAparibhavAdaprauDhashItAtapAH puShpyatki.nshukachUtanUtanadalAvirbhUtashoNashriyaH | ##\EN{MSS@1856@2}##padmollAsitagandhavAsitavahadvAtAvadAtatviSho modonmAdajuSho haranti hR^idaya.n vAsantikA vAsarAH || 1856|| ##\EN{MSS@1857@1}##anyonyasya layaM bhayAdiva mahAbhUteShu yAteShvala.n kalpAnte parameka eva sa taruH skandhochchayairjR^imbhate | ##\EN{MSS@1857@2}##vinyasya trijaganti kukShikurhare devena yasyAsyate shAkhAgre shishuneva sevitajalakrIDAvilAsAlasam || 1857|| ##\EN{MSS@1858@1}##anyonyasyAvyabhIchAro bhavedAmaraNAntikaH | ##\EN{MSS@1858@2}##eSha dharmaH samAsena j~neyaH matrIpu.nsayoH paraH || 1858|| ##\EN{MSS@1859@1}##anyonyAkShinipAtajAtamadayoranyonyacheShTAshata\- spR^iShTAntaHpadayormanobhavasharavyAghAtasaMbhrAntayoH | ##\EN{MSS@1859@2}##syAdeva dviradendrayoriva tayorAli~NganaM prA~NgaNe dhairyastambhaviDambinI balavatI lajjA na chedargalA || 1859|| ##\EN{MSS@1860@1}##anyonyAntaranirgatA~NgulidalashreNIbhavannishchala\- granthipragrathita.n karadvayamuparyuttAnamAbibhratA | ##\EN{MSS@1860@2}##seya.n vibhramatoraNapraNayinA jR^imbhAbharottabhite\- nochchairbAhuyugena sha.nsati manojanmapraveshotsavam || 1860|| ##\EN{MSS@1861@1}##anyonyAsphAlabhinnadviparudhiravasAmA.nsamastiShkapa~Nke magnAnA.n syandanAnAmupari kR^itapadanyAsavikrAntapattau | ##\EN{MSS@1861@2}##sphItAsR^ikpAnagoShThIrasadashivashivAtUR^iyanR^ityatkabandhe sa.ngrAmaikArNavAntaHpayasi vicharituM paNDitAH pANDuputrAH || 1861|| ##\EN{MSS@1862@1}##anyonyAhatadantanAdamukharaM prahvaM mukha.n kurvatA netre sAshrukaNe nimIlya pulakavyAsa~Ngi kaNDUyatA | ##\EN{MSS@1862@2}##hA hA heti suniShThura.n vivadatA bAhU prasArya kShaNaM puNyAgniH pathikena pIyata iva jvAlAhatashmashruNA || 1862|| ##\EN{MSS@1863@1}##anyonyeShAM puShkarairAmR^ishanto dAnodbhedAnuchchakairbhugnavAlAH | ##\EN{MSS@1863@2}##unmUrdhAnaH sa.nnipatyAparAntaiH prAyudhyanta spaShTadantadhvanIbhAH || 1863|| ##\EN{MSS@1864@1}##anyopabhogakaluShA mAnavatI premagarvitA muditA | ##\EN{MSS@1864@2}##saundaryagarvitA cha premaparAdhInamAnasAnUDhA || 1864|| ##\EN{MSS@1865@1}##anyo.api chandanatarormahanIyamUrteH sekArthamutsahati tadguNabaddhatR^iShNaH | ##\EN{MSS@1865@2}##shAkhoTakasya punarasya mahAshayoyam ambhoda eva sharaNa.n yadi nirguNasya || 1865|| ##\EN{MSS@1866@1}##anyo hi nAshnAti kR^ita.n hi karma sa eva kartA sukhaduHkhabhAgI | ##\EN{MSS@1866@2}##yattena ki.nchiddhi kR^ita.n hi karma tadashnute nAsti kR^itasya nAshaH || 1866|| ##\EN{MSS@1867@1}##anvagrAhi mayA preyAn nishi svopanayAditi | ##\EN{MSS@1867@2}##na vipralabhate tAvad AlIriyamalIkavAk || 1867|| ##\EN{MSS@1868@1}##anvayAgatavidyAnAm anvayAgatasampadAm | ##\EN{MSS@1868@2}##viduShA.n cha prabhUNA.n cha hR^idaya.n nAvalipyate || 1868|| ##\EN{MSS@1869@1}##anvarthavedI shUrashcha kShamAvAnna cha karkashaH | ##\EN{MSS@1869@2}##kalyANamedhAstejasvI sa bhadraH parikIrtitaH || 1869|| ##\EN{MSS@1870@1}##anviShyadbhiraya.n chirAt kathamapi prArthyeta yadyarthibhirnAtha tvaM punararthinaH pratidina.n yatnAt samanviShyasi | ##\EN{MSS@1870@2}##prAptau chintitamAtraka.n dadadasau chintAtiriktaprada.n tvAmAlokya vidIryate yadi na tadgrAvaiva chintAmaNiH || 1870|| ##\EN{MSS@1871@1}##anvIkShaNa.n cha vidyAnA.n sadvarNAshramarakShaNam | ##\EN{MSS@1871@2}##grahaNa.n shastrashAstrANA.n yuddhamArgopashikShaNam || 1871|| ##\EN{MSS@1872@1}##anveta.n vAyavo yAnti pR^iShThe bhAnurvayA.nsi cha | ##\EN{MSS@1872@2}##anuplavante meghAshcha yasya tasya raNe jayaH || 1872|| ##\EN{MSS@1873@1}##anveShayati madAndha\- dviradamadAmbusiktamavanitalam | ##\EN{MSS@1873@2}##pariNatagarbhabharArtA si.nhavadhUH shallakIvipine || 1873|| ##\EN{MSS@1874@1}##apaH piban prapApAlIm anurakto vilokayan | ##\EN{MSS@1874@2}##agastya.n chintayAmAsa chaturaH sApi sAgarAn || 1874|| ##\EN{MSS@1875@1}##apakartAhamasmIti hR^idi te mA sma bhUdbhayam | ##\EN{MSS@1875@2}##vimukheShu na me khaDgaH prahartu.n jAtu vA~nChati || 1875|| ##\EN{MSS@1876@1}##apakAradashAyAmapyupakurvanti sAdhavaH | ##\EN{MSS@1876@2}##Chindantamapi vR^ikShaH svachChAyayA ki.n na rakShati || 1876|| ##\EN{MSS@1877@1}##apakAramasamprApya tuShyet sAdhurasAdhutaH | ##\EN{MSS@1877@2}##naiSho.alAbho bhuja~Ngena veShTito yo na dashyate || 1877|| ##\EN{MSS@1878@1}##apakAriNi kopashchet kope kopaH katha.n na jAyeta | ##\EN{MSS@1878@2}##dharmArthakAmamokSha\- prANayashohAriNi krUre || 1878|| ##\EN{MSS@1879@1}##apakAriNi chet kopaH kope kApaH katha.n na te | ##\EN{MSS@1879@2}##dharmArthakAmamokShANAM prasahya paripanthini || 1879|| ##\EN{MSS@1880@1}##apakAriNi visrambha.n yaH karoti narAdhamaH | ##\EN{MSS@1880@2}##anAtho durbalo yadvan na chira.n sa tu jIvati || 1880|| ##\EN{MSS@1881@1}##apakAriShu mA pApa.n chintaya tva.n kadAchana | ##\EN{MSS@1881@2}##svayameva patiShyanti kUlajAtA iva drumAH || 1881|| ##\EN{MSS@1882@1}##apakuryAt samartha.n vA nopakuryAdyadApadi | ##\EN{MSS@1882@2}##uchChindyAdeva tanmitra.n vishvasyA~Nkamupasthitam || 1882|| ##\EN{MSS@1883@1}##apakurvannapi prAyaH prApnoti mahataH phalam | ##\EN{MSS@1883@2}##aurva.n dahantamevAgni.n sa.ntarpayati sAgaraH || 1883|| ##\EN{MSS@1884@1}##apakR^itya balasthasya dUrastho.asmIti nAshvaset | ##\EN{MSS@1884@2}##shyenAnucharitairhyete nipatanti pramAdyataH || 1884|| ##\EN{MSS@1885@1}##apakR^itvA buddhimato dUrastho.asmIti nAshvaset | ##\EN{MSS@1885@2}##dIrghau buddhimato bAhU yAbhyA.n hi.nsati hi.nsitaH || 1885|| ##\EN{MSS@1886@1}##apakrAnte bAlye taruNimani chAgantumanasi prayAte mugdhatve chaturimaNi chAshleSharasike | ##\EN{MSS@1886@2}##na kenApi spR^iShTa.n yadiha vayasA marma parama.n yadetat pa~ncheShorjayati vapurindIvaradR^ishaH || 1886|| ##\EN{MSS@1887@1}##apakvaM bha~NgamAyAti atijIrNa.n tu karkasham | ##\EN{MSS@1887@2}##j~nAtighR^iShTa.n tu sodvega.n kalaho bAndhavaiH saha || 1887|| ##\EN{MSS@1888@1}##apakvamapi chUtasya phala.n dravati vegataH | ##\EN{MSS@1888@2}##guDashuNTIpralepena vidhR^ita.n shashvadAtape || 1888|| ##\EN{MSS@1889@1}##apakve tu ghaTe nIra.n chAlanyA.n sUkShmapiShTakam | ##\EN{MSS@1889@2}##strINA.n cha hR^idaye vArtA na tiShThati kadApi hi || 1889|| ##\EN{MSS@1890@1}##apagatamadarAgA yoShidekA prabhAte kR^itanibiDakuchAgrA patyurAli~Nganena | ##\EN{MSS@1890@2}##priyatamaparibhukta.n vIkShamAnA svadeha.n vrajati shayanavAsAd vAsamanyaddhasantI || 1890|| ##\EN{MSS@1891@1}##apagatarajovikArA ghanapaTalAkrAntatArakAlokA | ##\EN{MSS@1891@2}##lambapayodharabhArA prAvR^iDiya.n vR^iddhavaniteva || 1891|| ##\EN{MSS@1892@1}##apa~NkiladhiyaH shuddhAH sAdhumAnasavR^ittayaH | ##\EN{MSS@1892@2}##vamanti shrutijIvAtu.n dhvani.n navarasAspadam || 1892|| ##\EN{MSS@1893@1}##apachikramiShuH pUrva.n senA.n svAM parisAntvayan | ##\EN{MSS@1893@2}##vila~NghayitvA satreNa tataH svayamupakramet || 1893|| ##\EN{MSS@1894@1}##apaTaH kapaTI himahInaruchiH prathitaH pashuranyakalatrarataH | ##\EN{MSS@1894@2}##tava rAya(?)vasantasamo na haro na harirnna harirnna harirnna hariH || 1894|| ##\EN{MSS@1895@1}##apaNDitAste puruShA matA me ye strIShu cha shrIShu cha vishvasanti | ##\EN{MSS@1895@2}##shriyo hi kurvanti tathaiva nAryo bhuja~NgakanyAparisarpaNAni || 1895|| ##\EN{MSS@1896@1}##apaNDito vApi suhR^it paNDito vApyanAtmavAn | ##\EN{MSS@1896@2}##mantramUla.n yato rAjyam ato mantra.n surakShitam || 1896|| ##\EN{MSS@1897@1}##apatuShAratayA vishadaprabhaiH suratasa~NgaparishramanodibhiH | ##\EN{MSS@1897@2}##kusumachApamatejayada.nshubhirhimakaro makarorjitaketanam || 1897|| ##\EN{MSS@1898@1}##apatya.n dharmakAryANi shushrUShA ratiruttamA | ##\EN{MSS@1898@2}##dArAdhInastathA svargaH pitR^iNAmAtmanashcha ha || 1898|| ##\EN{MSS@1899@1}##apatyadarshanasyArthe prANAnapi cha yA tyajet | ##\EN{MSS@1899@2}##tyajanti tAmapi krUrA mAtara.n dArahetave || 1899|| ##\EN{MSS@1900@1}##apatyAni prAyo dasha dasha varAhI janayati kShamAbhAre dhuryaH sa punariha nAsInna bhavitA | ##\EN{MSS@1900@2}##pada.n kR^itvA yaH svaM phaNipatiphaNAchakravalaye nimajjantImantarjaladhi vasudhAmuttulayati || 1900|| ##\EN{MSS@1901@1}##apatye yat tAdR^igduritamabhavat tena mahatA viShaktastIvreNa vraNitahR^idayena vyathayatA | ##\EN{MSS@1901@2}##paTurdhArAvAhI nava iva chireNApi hi na me nikR^intanmarmANi krakacha iva manyurviramati || 1901|| ##\EN{MSS@1902@1}##apathena pravavR^ite na jAtUpachito.api saH | ##\EN{MSS@1902@2}##vR^iddhau nadImukhenaiva prasthAna.n lavaNAmbhasaH || 1902|| ##\EN{MSS@1903@1}##apathenaiva yo yogAd adhaH sArAyate svayam | ##\EN{MSS@1903@2}##nIchopasarpaNavashAt sa pated va.nshavAnapi || 1903|| ##\EN{MSS@1904@1}##apathyabhogeShu yathAturANA.n spR^ihA yathArtheShvatidurgatAnAm | ##\EN{MSS@1904@2}##paropatApeShu yathA khalAnA.n strINA.n tathA chauryaratotsaveShu || 1904|| ##\EN{MSS@1905@1}##apathyamAyatau lobhAd AmanantyanujIvinaH | ##\EN{MSS@1905@2}##priya.n shrNoti yastebhyastamR^ichChanti na sampadaH || 1905|| ##\EN{MSS@1906@1}##apathyasya cha bhuktasya dantasya chalitasya cha | ##\EN{MSS@1906@2}##amAtyasya cha duShTasya samUloddharaNa.n sukham || 1906|| ##\EN{MSS@1907@1}##apadAntara.n cha paritaH kShitikShitAm apatan drutabhramitahemanemayaH | ##\EN{MSS@1907@2}##javimArutA~nchitaparasparopama\- kShitireNuketuvasanAH patAkinaH || 1907|| ##\EN{MSS@1908@1}##apado dUragAmo cha sAkSharo na cha paNDitaH | ##\EN{MSS@1908@2}##amukhaH sphuTavaktA cha yo jAnAti sa paNDitaH || 1908|| ##\EN{MSS@1909@1}##apadhvasto hyavamato duHkha.n jIvati jIvitam | ##\EN{MSS@1909@2}##jIvita.n yadavakShipta.n yathaiva maraNa.n tathA || 1909|| ##\EN{MSS@1910@1}##apanaya mahAmoha.n rAjannanena tavAsinA kathaya kuhakakrIDAshcharya.n katha.n kva cha shikShitam | ##\EN{MSS@1910@2}##yadarirudhiraM pAyaM pAya.n kusumbharasAruNa.n jhagiti vamati kShIrAmbhodhipravAhasita.n yashaH || 1910|| ##\EN{MSS@1911@1}##apanidramadhUkapANDurA sudR^isho.adR^ishyata gaNDamaNDalI | ##\EN{MSS@1911@2}##gamitAshrujalaplavairiva krashimAkIrNatayApi nimnatAm || 1911|| ##\EN{MSS@1912@1}##apanIta.n sunItena yo.arthaM pratyAninIShate | ##\EN{MSS@1912@2}##matimAsthAya sudR^iDhA.n tadakApuruShavratam || 1912|| ##\EN{MSS@1913@1}##apanItaparimalAntara\- kathe pada.n nyasya devatarukusume | ##\EN{MSS@1913@2}##puShpAntare.api gantu.n vA~nChasi ched bhramara dhanyo.asi || 1913|| ##\EN{MSS@1914@1}##apaneyamudetumichChatA timira.n roShamaya.n dhiyA puraH | ##\EN{MSS@1914@2}##avibhidya nishAkR^ita.n tamaH prabhayA nA.nshumatApyudIyate || 1914|| ##\EN{MSS@1915@1}##apamAnaM puraskR^itya mAna.n kR^itvA tu pR^iShThataH | ##\EN{MSS@1915@2}##svArthamabhyuddharet prAj~naH kAryadhva.nso hi mUrkhatA || 1915|| ##\EN{MSS@1916@1}##apamAnaH pativihito guruparikaratIvratA gR^ihe dauHsthyam | ##\EN{MSS@1916@2}##shIlakShataye yAsA.n tAsAmatirAgato.anyanararaktiH || 1916|| ##\EN{MSS@1917@1}##apamAnAt tapovR^iddhiH saMmAnAchcha tapaHkShayaH | ##\EN{MSS@1917@2}##architaH pUjito vipro dugdhA gauriva gachChati || 1917|| ##\EN{MSS@1918@1}##apamAnAt tu saMbhUtaM mAnena prashama.n nayet | ##\EN{MSS@1918@2}##sAmapUrva upAyo vA praNAmo vAbhimAnaje || 1918|| ##\EN{MSS@1919@1}##apamAnito.api kulajo na vadati puruSha.n svabhAvadAkShiNyAt | ##\EN{MSS@1919@2}##nahi malayachandanataruH parashuprahataH sravet pUyam || 1919|| ##\EN{MSS@1920@1}##apameghodaya.n varSham adR^iShTakusumaM phalam | ##\EN{MSS@1920@2}##atarkitopapanna.n vo darshanaM pratibhAti me || 1920|| ##\EN{MSS@1921@1}##apayAti saroShayA niraste kR^itaka.n kAmini chukShuve mR^igAkShyA | ##\EN{MSS@1921@2}##kalayannapi savyatho.avatasthe\- .ashakunena skhalitaH kiletaro.api || 1921|| ##\EN{MSS@1922@1}##apayAntInAmadhunA sa.nketaniketanAnmR^igAkShINAm | ##\EN{MSS@1922@2}##vAsasa eva na kevalam abhavanmanaso.api parivartaH || 1922|| ##\EN{MSS@1923@1}##apayAyini svato.arthe kathamiva sauhArdadhIH kadaryANAm | ##\EN{MSS@1923@2}##yasyApayAnasamaye prANatyAgo.api hA sukaraH || 1923|| ##\EN{MSS@1924@1}##aparajaladherlakShmI.n yasmin purIM purabhitprabhe madagajaghaTAkArairnAvA.n shatairavamR^idnati | ##\EN{MSS@1924@2}##jaladapaTalAnIkAkIrNa.n navotpalamechaka.n jalanidhiriva vyoma vyomnaH samo.abhavadambudhiH || 1924|| ##\EN{MSS@1925@1}##aparatarunikaramuktaM marumaNDalamAvasatyasAvekaH | ##\EN{MSS@1925@2}##phalakusumairupakurvann arare karIra katha.n dhIraH || 1925|| ##\EN{MSS@1926@1}##aparAgasamIraNeritaH kramashIrNAkulamUlasa.ntatiH | ##\EN{MSS@1926@2}##sukarastaruvat sahiShNunA ripurunmUlayituM mahAnapi || 1926|| ##\EN{MSS@1927@1}##aparAddhaM bhavadvANIshrAviNA pR^ichCha kiM mayA | ##\EN{MSS@1927@2}##vINAha paruSha.n yanmA.n kalakaNThI cha niShThuram || 1927|| ##\EN{MSS@1928@1}##aparAddhA.nstu susnigdhAn snohoktyA mAnadAnataH | ##\EN{MSS@1928@2}##sAdhayed bhedadaNDAbhyA.n yathAyogena chAparAn || 1928|| ##\EN{MSS@1929@1}##aparAdha.n na shR^iNumo na chAsatya.n tvayoditam | ##\EN{MSS@1929@2}##gopyeti gaditaH kR^iShNastUShNI.n tiShThan punAtu vaH || 1929|| ##\EN{MSS@1930@1}##aparAdhaH sa daivasya na punarmantriNAmayam | ##\EN{MSS@1930@2}##kArya.n sughaTita.n yatnAd daivayogAd vinashyati || 1930|| ##\EN{MSS@1931@1}##aparAdhasahasrabhAjanaM patitaM bhImabhavArNavodare | ##\EN{MSS@1931@2}##agati.n sharaNAgata.n hare kR^ipayA kevalamAtmasAtkuru || 1931|| ##\EN{MSS@1932@1}##aparAdhAnurUpa.n cha daNDaM pApeShu pAtayet | ##\EN{MSS@1932@2}##udvejayeddhanairR^iddhAn daridrAn vadhabandhanaiH || 1932|| ##\EN{MSS@1933@1}##aparAdhini mayi daNDa.n sa.nharasi kimudyata.n kuTilakeshi | ##\EN{MSS@1933@2}##vardhayasi vilasita.n tva.n dAsajanAyAtra kupyasi cha || 1933|| ##\EN{MSS@1934@1}##aparAdhI nAmAhaM prasIda rambhoru virama sa.nrambhAt | ##\EN{MSS@1934@2}##sevyo janashcha kupitaH katha.n nu dAso niraparAdhaH || 1934|| ##\EN{MSS@1935@1}##aparAdhInAshokaH sahate charaNAhati.n sarojadR^ishAm | ##\EN{MSS@1935@2}##vilasitabakulo vanitA\- mukhavAsI madyapAta iva || 1935|| ##\EN{MSS@1936@1}##aparAdhe.api niHsha~Nko niyogI chirasevakaH | ##\EN{MSS@1936@2}##sa svAminamavaj~nAya charechcha niravagrahaH || 1936|| ##\EN{MSS@1937@1}##aparAdho na me.astIti naitad vishvAsakAraNam | ##\EN{MSS@1937@2}##vidyate hi nR^isha.nsebhyo bhaya.n guNavatAmapi || 1937|| ##\EN{MSS@1938@1}##aparAdho mayA kAnte kR^ito yadi tvayA mataH | ##\EN{MSS@1938@2}##nipAtya girishR^i~Ngochchau kuchau ki.n na nipIDyate || 1938|| ##\EN{MSS@1939@1}##aparAhNashItalatareNa shanairanilena lolitalatA~Ngulaye | ##\EN{MSS@1939@2}##nilayAya shAkhina ivAhvayate dadurAkulAH khagakulAni giraH || 1939|| ##\EN{MSS@1939A@1}##aparityaktamAtmAnam ichChatA paNyayoShitAm | ##\EN{MSS@1939A@2}##nityaupayogika.n dravyam AtmasAraM pradarshayet || ##\EN{MSS@1940@1}##aparIkShitaparava~nchanam a~nchati lobhAdapekShitaprekShI | ##\EN{MSS@1940@2}##vyAdhUtapakShamavasho vihanyate pakShivat kShitipaH || 1940|| ##\EN{MSS@1941@1}##aparIkShitalakShaNapramANairaparAmR^iShTapadArthasArthatattvaiH | ##\EN{MSS@1941@2}##avashIkR^itajaitrayuktijAlairalametairanadhItatarkavidyaiH || 1941|| ##\EN{MSS@1942@1}##aparIkShya na kartavya.n kartavya.n suparIkShitam | ##\EN{MSS@1942@2}##pashchAdbhavati sa.ntApo brAhmaNI nakula.n yathA || 1942|| ##\EN{MSS@1943@1}##aparokShadhano gamyaH shrImAnapi nAnyatheti nirdiShTam | ##\EN{MSS@1943@2}##kandarpashAstrakAraiH kutaH kathA luptavibhavasya || 1943|| ##\EN{MSS@1944@1}##aparNeyaM bhUbhR^idvanamaTati valkAmbaradharA jaTAlo digvAsAH shikhariNi shivo.aya.n nivasati | ##\EN{MSS@1944@2}##iti bhrAntyAnyo.anya.n kShaNamilitayoH kShoNitilaka dviShaddampatyoste shiva shiva bhavanti praNatayaH || 1944|| ##\EN{MSS@1945@1}##aparNaiva latA sevyA vidvadbhiriti me matiH | ##\EN{MSS@1945@2}##yayA vR^itaH purANo.api sthANuH sUte.amR^itaM phalam || 1945|| ##\EN{MSS@1946@1}##aparyantasya kAlasya kiyAna.nshaH sharachChatam | ##\EN{MSS@1946@2}##tanmAtraparamAyuryaH sa katha.n svaptumarhati || 1946|| ##\EN{MSS@1947@1}##aparyAptabhujAyAmaH sakhedo.asyAH sakhIjanaH | ##\EN{MSS@1947@2}##shroNyA.n katha.nchit kurute rashanAdAmabandhanam || 1947|| ##\EN{MSS@1948@1}##apavarjitaviplave shuchau hR^idayagrAhiNi ma~NgalAspade | ##\EN{MSS@1948@2}##vimalA tava vistare girAM matirAdarsha ivAbhidR^ishyate || 1948|| ##\EN{MSS@1949@1}##apavAdAdabhItasya samasya guNadoShayoH | ##\EN{MSS@1949@2}##asadvR^itteraho vR^itta.n durvibhAva.n vidheriva || 1949|| ##\EN{MSS@1950@1}##apavAdo bhaved yena yena vipratyayo bhavet | ##\EN{MSS@1950@2}##narake gamyate yena tad budhaH kathamAcharet || 1950|| ##\EN{MSS@1951@1}##apasha~Nkama~NkaparivartanochitAshchalitAH puraH patimupaitumAtmajAH | ##\EN{MSS@1951@2}##anuroditIva karuNena patriNA.n virutena vatsalatayaiSha nimnagAH || 1951|| ##\EN{MSS@1952@1}##apashAstradhano rAjA sa.nchaya.n nAdhigachChati | ##\EN{MSS@1952@2}##asthAne chAsya tadvitta.n sarvameva vinashyati || 1952|| ##\EN{MSS@1953@1}##apashUla.n tamAsAdya lavaNa.n lakShmaNAnujaH | ##\EN{MSS@1953@2}##rurodha saMmukhIno hi jayo randhraprahAriNAm || 1953|| ##\EN{MSS@1954@1}##apashokamanAH kuTumbinIm anugR^ihNIShva nivApadattibhiH | ##\EN{MSS@1954@2}##svajanAshru kilAtisa.ntata.n dahati pretamiti prachakShate || 1954|| ##\EN{MSS@1955@1}##apashchAttApakR^it samyag anubandhiphalapradaH | ##\EN{MSS@1955@2}##adIrghakAlo.abhIShTashcha prashasto mantra uchyate || 1955|| ##\EN{MSS@1956@1}##apashyadbhiriveshAna.n raNAnnivavR^ite gaNaiH | ##\EN{MSS@1956@2}##muhyatyeva hi kR^ichChreShu saMbhramajvalitaM manaH || 1956|| ##\EN{MSS@1957@1}##apashyadbhirmahAsvAdAn bhAvAn svAdvavivekibhiH | ##\EN{MSS@1957@2}##ki.n j~neyamashanAdanyat kShmApairandhairivokShabhiH || 1957|| ##\EN{MSS@1958@1}##apasaraNameva yuktaM mauna.n vA tatra rAjaha.nsasya | ##\EN{MSS@1958@2}##kaTu raTati nikaTavartI vAchATaShTiTTibho yatra || 1958|| ##\EN{MSS@1959@1}##apasarati na chakShuSho mR^igAkShI rajaniriya.n cha na yAti naiti nidrA | ##\EN{MSS@1959@2}##praharati madano.api duHkhitAnAM bata bahusho.abhimukhIbhavantyapAyAH || 1959|| ##\EN{MSS@1960@1}##apasara pR^ithivi samudrAH sa.nvR^iNutAmbUni bhUdharA namata | ##\EN{MSS@1960@2}##vAmanaharilaghutunde jagatA.n kalahaH sa vaH pAyAt || 1960|| ##\EN{MSS@1961@1}##apasara madhukara dUraM parimalabahule.api ketakIkusume | ##\EN{MSS@1961@2}##iha nahi madhulavalAbho bhavati para.n dhUlidhUsara.n vadanam || 1961|| ##\EN{MSS@1962@1}##apasara sakhe dUrAdasmAt kaTAkShaviShAnalAt prakR^itiviShamAd yoShitsarpAd vilAsaphaNAbhR^itaH | ##\EN{MSS@1962@2}##itaraphaNinA daShTaH shakyashchikitsitumauShadhaishchaTulavanitAbhogigrasta.n tyajanti hi mantriNaH || 1962|| ##\EN{MSS@1963@1}##apasAraya ghanasAra.n kuru hAra.n dUra eva ki.n kamalaiH | ##\EN{MSS@1963@2}##alamalamAli mR^iNAlairiti vadati divAnishaM bAlA || 1963|| ##\EN{MSS@1964@1}##apasArasamAyukta.n nayaj~nairdurgamuchyate | ##\EN{MSS@1964@2}##apasAraparityakta.n durgavyAjena bandhanam || 1964|| ##\EN{MSS@1965@1}##apastaranti pAShANA hyanughnanti hi rAkShasAn | ##\EN{MSS@1965@2}##kapayaH karma kurvanti kAlasya kuTilA gatiH || 1965|| ##\EN{MSS@1966@1}##apahatya tamastIvra.n yathA bhAtyudare raviH | ##\EN{MSS@1966@2}##tathApahatya pApmAnaM bhAti ga~NgAjalokShitaH || 1966|| ##\EN{MSS@1967@1}##apaharati mano me ko.apyaya.n kR^iShNachauraH praNataduritachauraH pUtanAprANachauraH | ##\EN{MSS@1967@2}##valayavasanachauro bAlagopIjanAnA.n nayanahR^idayachauraH pashyatA.n sajjanAnAm || 1967|| ##\EN{MSS@1968@1}##apaharati mahattvaM prArthanA ki.n na jAne janayati gurulajjAmityaha.n ki.n na vedmi | ##\EN{MSS@1968@2}##tadapi vada vadAnya.n ta.n sadA pratyahaM mA.n jaTharapiTharavartI vahnirarthIkaroti || 1968|| ##\EN{MSS@1969@1}##apaharasi sadA manA.nsi pu.nsAm atimahatA guNasamparigraheNa | ##\EN{MSS@1969@2}##na cha bhavasi tathApyanekachitto hR^itamathavA vivR^iNoti kaH parasvam || 1969|| ##\EN{MSS@1970@1}##apahastitabAndhave tvayA vihita.n sAhasamasya tR^iShNayA | ##\EN{MSS@1970@2}##tadihAnaparAdhini priye sakhi ko.aya.n karuNojjhitakramaH || 1970|| ##\EN{MSS@1971@1}##apahAya shanaiH paTIravATIriha lATIjanamAnaluNThanAya | ##\EN{MSS@1971@2}##samudeti manojarAjadhATI\- paripATIpaTureSha gandhavAhaH || 1971|| ##\EN{MSS@1972@1}##apahR^itya parasyArtha.n tena dharma.n karoti yaH | ##\EN{MSS@1972@2}##sa dAtA naraka.n yAti yasyArthastasya tatphalam || 1972|| ##\EN{MSS@1973@1}##apahnuvAnasya janAya yannijAm adhIratAmasya kR^itaM manobhuvA | ##\EN{MSS@1973@2}##abodhi tajjAgaraduHkhasAkShiNI nishA cha shayyA cha shashA~NkakomalA || 1973|| ##\EN{MSS@1974@1}##apA.n nidhi.n vAribhirarchayanti dIpena sUryaM pratibodhayanti | ##\EN{MSS@1974@2}##tAbhyA.n tayoH kiM paripUrNatA syAd bhaktyA hi tuShyanti mahAnubhAvAH || 1974|| ##\EN{MSS@1975@1}##apAM pravAho gA~Ngo.api samudraM prApya tadrasaH | ##\EN{MSS@1975@2}##bhavatyavashya.n tad vidvAn nAshrayedashubhAtmakam || 1975|| ##\EN{MSS@1976@1}##apAM mUle lIna.n kShaNaparichita.n chandanarase muNAlIhArAdau kR^italaghupada.n chandramasi cha | ##\EN{MSS@1976@2}##muhUrta.n vishrAnta.n sarasakadalIkAnanatale priyAkaNThAshleShe nivasati para.n shaityamadhunA || 1976|| ##\EN{MSS@1977@1}##apA.n vihAre tava hAravibhrama.n karotu nIre pR^iShadutkarastaran | ##\EN{MSS@1977@2}##kaThorapInochchakuchadvayItaTa\- truTattaraH sAravasAravormijaH || 1977|| ##\EN{MSS@1978@1}##apAkuru kapolataH sakhi bhuja~NgavallIrasaM parityaja kuchasthalAt truTitabandhana.n ka~nchukam | ##\EN{MSS@1978@2}##pidhehi dashanachChade dashanajakShata.n lAkShayA vadetthamabalAgaNe gurujane katha.n yAsyasi || 1978|| ##\EN{MSS@1979@1}##apAkR^ityAsheShANyapi cha ghanajAlAni paritastamodhUmastomodbhavamalinimAna.n cha tadanu | ##\EN{MSS@1979@2}##sharachchandraH shilpI ratipatimude.asau nijakaraiH sudhAsa.ndohArdrairbhuvanabhavanaM pANDurayati || 1979|| ##\EN{MSS@1980@1}##apA~Ngatarale dR^ishau madhuravakravarNA giro vilAsabharamantharA gatiratIva kAntaM mukham | ##\EN{MSS@1980@2}##iti sphuritama~Ngake mR^igadR^ishaH svato lIlayA tadatra na madodayaH kR^itapado.api sa.nlakShyate || 1980|| ##\EN{MSS@1981@1}##apA~NgapAtairapadeshapUrvaireNIdR^ishAmekashilAnagaryAt | ##\EN{MSS@1981@2}##vIthIShu vIthIShu vinAparAdhaM pade pade shR^i~NkhalitA yuvAnaH || 1981|| ##\EN{MSS@1982@1}##apA~Ngasa.nsargi tara~Ngita.n dR^ishorbhruvorarAlAntavilAsi vellitam | ##\EN{MSS@1982@2}##visAri romA~nchanaka~nchuka.n tanostanoti yo.asau subhage tavAgataH || 1982|| ##\EN{MSS@1983@1}##apA~Ngastava tanva~Ngi vichitro.ayaM bhuja~NgamaH | ##\EN{MSS@1983@2}##dR^iShTamAtraH sumanasAm api mUrChAvidhAyakaH || 1983|| ##\EN{MSS@1984@1}##apA~NgAt puchChamUla.n tu tiryagashvaM pramANayet | ##\EN{MSS@1984@2}##khurAntAt kakuda.n yAvad UrdhvamAnena buddhimAn || 1984|| ##\EN{MSS@1985@1}##apAtraM pAtratA yAti yatra pAtra.n na vidyate | ##\EN{MSS@1985@2}##asmin deshe drumo nAsti eraNDo.api drumAyate || 1985|| ##\EN{MSS@1986@1}##apAtravarShaNa.n jAtu na kuryAt sadvigarhitam | ##\EN{MSS@1986@2}##apAtravarShaNAt ki.n syAd anyat koshakShayAdR^ite || 1986|| ##\EN{MSS@1987@1}##apAtre pAtratAbuddhiH pAtre buddhirapAtratA | ##\EN{MSS@1987@2}##R^iNAnubandharUpeNa dAturutpadyate matiH || 1987|| ##\EN{MSS@1988@1}##apAtre ramate nArI girau varShati vAsavaH | ##\EN{MSS@1988@2}##khalamAshrayate lakShmIH prAj~naH prAyeNa nirdhanaH || 1988|| ##\EN{MSS@1989@1}##apAnaprANayoraikya.n kShayo mUtrapurIShayoH | ##\EN{MSS@1989@2}##yuvA bhavati vR^iddho.api satataM mUlabandhanAt || 1989|| ##\EN{MSS@1990@1}##apAnena punaH kashchit preritaH kAlarUpiNA | ##\EN{MSS@1990@2}##niHshvAsochChvAsakR^idvAti japan ha.nsetyaharnisham || 1990|| ##\EN{MSS@1991@1}##apApaghanasa.nvR^iteravishadasmitAtyunnamat samastanarasAdaragrahaNataH kR^itArthapriyA | ##\EN{MSS@1991@2}##ratirmanasi jAyate yadi kadApi shauryAshrayA tadaiva sakala.n januH saphalamevamAhAtmabhUH || 1991|| ##\EN{MSS@1992@1}##apApAstatkulInAshcha mAnayanti svakAn hitAn | ##\EN{MSS@1992@2}##eSha prAyo narendrANA.n sha~NkanIyastu shobhanaH || 1992|| ##\EN{MSS@1993@1}##apAmudvR^ittAnA.n nijamupadishantyA sthitipada.n dadhatyA shAlInAmavanatimudAre sati phale | ##\EN{MSS@1993@2}##mayUrANAmugra.n viShamiva harantyA madamaho kR^itaH kR^itsnasyAya.n vinaya iva lokasya sharadA || 1993|| ##\EN{MSS@1994@1}##apAyakalitA manurjagati sApadaH sampado vinashvaramida.n sukha.n viShayaja.n shriyashcha~nchalAH | ##\EN{MSS@1994@2}##bhavanti jarasArasAstaralalochanA yoShitastadapyayamaho janastapasi no pare rajyati || 1994|| ##\EN{MSS@1995@1}##apAyasa.ndarshanajA.n vipattim upAyasa.ndarshanajA.n cha siddhim | ##\EN{MSS@1995@2}##medhAvino nItividhiprayuktAM puraH sphurantImiva darshayanti || 1995|| ##\EN{MSS@1996@1}##apAyi muninA purA punaramAyi maryAdayA atAri kapinA purA punaradAhi la~NkAriNA | ##\EN{MSS@1996@2}##amanthi muravairiNA punarabandhi la~NkAriNA kva nAma vasudhApate tava yasho.ambudhiH kvAmbudhiH || 1996|| ##\EN{MSS@1997@1}##apAraH pAthodhiH pulinapadavI yojanashata.n nirAlambo mArgo viyati kila shUnyA dasha dishaH | ##\EN{MSS@1997@2}##itIvAya.n kIraH katipayapadAnyeva gagane muhurbhrAmyan bhrAmyan patati guNavR^ikShe punarapi || 1997|| ##\EN{MSS@1998@1}##apArapulinasthalIbhuvi himAlaye mAlaye nikAmavikaTonnate duradhirohaNe rohaNe | ##\EN{MSS@1998@2}##mahatyamarabhUdhare gahanakandare mandare bhramanti na patantyaho pariNatA bhavatkIrtayaH || 1998|| ##\EN{MSS@1999@1}##apArasa.nsArasamudramadhye saMmajjato me sharaNa.n kimasti | ##\EN{MSS@1999@2}##guro dayAlo kR^ipayA vadaitad vishveshapAdAmbujadIrghanaukA || 1999|| ##\EN{MSS@2000@1}##apAre kAvyasa.nsAre kavireva prajApatiH | ##\EN{MSS@2000@2}##yathA vai rochate vishva.n tathedaM parivartate || 2000|| ##\EN{MSS@2001@1}##apAre pAthodhau kimiti satimigrAhagahane nilIya shrInAthaH svapiti bhujage sha~Nkita iva | ##\EN{MSS@2001@2}##kimetAvadbhirvA bhavatu kila sarvAtishayitaH shriyA sa.nshliShTA~Nko vyapagatabhaya.n ko nivasatu || 2001|| ##\EN{MSS@2002@1}##apArairvyApArairahariha nayanto.ashanadashA\- svatha snAtAH sa.ndhyA.n vidadhati na jAtu svasamaye | ##\EN{MSS@2002@2}##tyajantaH svA.n vR^itti.n dvijakulabhavA grAmagaNakI\- bhavanto hantAmI kathamapi cha jIvanti bahavaH || 2002|| ##\EN{MSS@2003@1}##apArthakamanAyuShya.n goviShANasya bhakShaNam | ##\EN{MSS@2003@2}##dantAshcha parighR^iShyante rasashchApi na labhyate || 2003|| ##\EN{MSS@2004@1}##apArthetarayuktAnA.n vyAsasa.ngrahashAlinAm | ##\EN{MSS@2004@2}##api gopAlagItAnA.n nivesho nigamAdiShu || 2004|| ##\EN{MSS@2005@1}##apAstapAtheyasudhopayogaistvachchumbinaiva svamanorathena | ##\EN{MSS@2005@2}##kShudha.n cha nirvApayatA tR^iSha.n cha svAdIyasAdhvA gamitaH sukha.n taiH || 2005|| ##\EN{MSS@2006@1}##apAstapAthoruhi shAyita.n kare karoti lIlAkamala.n kimAnanam | ##\EN{MSS@2006@2}##tanoShi hAra.n kiyadasruNaH sravairadoShanirvAsitabhUShaNe hR^idi || 2006|| ##\EN{MSS@2007@1}##apAstastArAbhirvidhana iva kAmI yuvatibhirmadhuchChatrachChAyA.n spR^ishati shashalakShmA pariNataH | ##\EN{MSS@2007@2}##ayaM prAchIkarNAbharaNarachanAshokakusuma\- chChaTAlakShmIchauraH kalayati raviH pUrvamachalam || 2007|| ##\EN{MSS@2008@1}##apAsya lakShmIharaNotthavairitAm achintayitvA cha tadadrimanthanam | ##\EN{MSS@2008@2}##dadau nivAsa.n haraye mahodadhirvimatsarA dhIradhiyA.n hi vR^ittayaH || 2008|| ##\EN{MSS@2009@1}##api kalpAnilasyaiva tara~Ngasya mahodadheH | ##\EN{MSS@2009@2}##shakyate prasaro roddhu.n nAnuraktasya chetasaH || 2009|| ##\EN{MSS@2010@1}##api kApuruSho bhIruH syAchchennR^ipatisevakaH | ##\EN{MSS@2010@2}##tathApi na parAbhUti.n janAdApnoti mAnavaH || 2010|| ##\EN{MSS@2011@1}##api kApuruSho bhIruH syAchchennR^ipatisevakaH | ##\EN{MSS@2011@2}##yadApnoti phala.n lokAt tasyA.nshamapi no guNI || 2011|| ##\EN{MSS@2012@1}##api kApuruSho mArge dvitIyaH kShemakArakaH | ##\EN{MSS@2012@2}##karkaTena dvitIyena jIvitaM parirakShitam || 2012|| ##\EN{MSS@2013@1}##api kAlasya yaH kAlaH so.api kAlamapekShate | ##\EN{MSS@2013@2}##kartu.n jaganti hantu.n vA kAlastena jagatprabhuH || 2013|| ##\EN{MSS@2014@1}##api kIrtyarthamAyAnti nAsha.n sadyo.atimAninaH | ##\EN{MSS@2014@2}##na chechChantyayashomishram apyevAnantyamAyuShaH || 2014|| ##\EN{MSS@2015@1}##api ku~njarakarNAgrAd api pippalapallavAt | ##\EN{MSS@2015@2}##api vidyudvilasitAd vilola.n lalanAmanaH || 2015|| ##\EN{MSS@2016@1}##api kriyArtha.n sulabha.n samitkusha.n jalAnyapi snAnavidhikShamANi te | ##\EN{MSS@2016@2}##api svashaktyA tapasi pravartase sharIramAdya.n khalu dharmasAdhanam || 2016|| ##\EN{MSS@2017@1}##api ghorAparAdhasya dharmamAshritya tiShThataH | ##\EN{MSS@2017@2}##sa hi prachChAdyate doShaH shailo meghairivAsitaiH || 2017|| ##\EN{MSS@2018@1}##api chApyaphala.n karma pashyAmaH kurvato janAn | ##\EN{MSS@2018@2}##nAnyathA hyabhijAnanti vR^itti.n loke katha.nchana || 2018|| ##\EN{MSS@2019@1}##api chintAmaNishchintAparishramamapekShate | ##\EN{MSS@2019@2}##ida.n tvachintitaM manye kR^itamAshcharyamAryayA || 2019|| ##\EN{MSS@2020@1}##api chet sudurAchAro bhajate mAmananyabhAk | ##\EN{MSS@2020@2}##sAdhureva sa mantavyaH samyag vyavasito hi saH || 2020|| ##\EN{MSS@2021@1}##api chedasi pApebhyaH sarvebhyaH pApakR^ittamaH | ##\EN{MSS@2021@2}##sarva.n j~nAnaplavenaiva vR^ijina.n sa.ntariShyasi || 2021|| ##\EN{MSS@2022@1}##api janakasutAyAstachcha tachchAnurUpa.n sphuTamiha shishuyugme naipuNonneyamasti | ##\EN{MSS@2022@2}##nanu punariva tanme gocharIbhUtamakShNorabhinavashatapatrashrImadAsyaM priyAyAH || 2022|| ##\EN{MSS@2023@1}##api jalakaNAn payodherdUrAdAhR^itya jAyate jaladaH | ##\EN{MSS@2023@2}##nikaTAd ghaTAnapi shata.n samIharan vArihAryeva || 2023|| ##\EN{MSS@2024@1}##api tadvapuShi prasarpatorgamite kAntijharairagAdhatAm | ##\EN{MSS@2024@2}##smarayauvanayoH khalu dvayoH plavakumbhau bhavataH kuchAvubhau || 2024|| ##\EN{MSS@2025@1}##api taruvanAnyUShmAyante tapatyapi yAminI dahati sarasIvAto.apyeSha jvalanti jalAnyapi | ##\EN{MSS@2025@2}##iti samadhika.n grIShme bhIShme na puNyavatAM bhayaM malayajarasairdigdha.n labdhvA vadhUstanamaNDalam || 2025|| ##\EN{MSS@2026@1}##api turagasamIpAdutpatantaM mayUra.n na sa ruchirakalApaM bANalakShyIchakAra | ##\EN{MSS@2026@2}##sapadi gatamanaskashchitramAlyAnukIrNe rativigalitabandhe keshapAshe priyAyAH || 2026|| ##\EN{MSS@2027@1}##api tejo nidhirhanta patito yadi jAyate | ##\EN{MSS@2027@2}##surata.n kimivAsmAkam iti kokairviyujyate || 2027|| ##\EN{MSS@2028@1}##api tvayA kairaviNi vyadhAyi mudhA sudhAbandhuni bandhubhAvaH | ##\EN{MSS@2028@2}##janApavAdaH paritaH prayAtaH samAgamo hanta na jAtu jAtaH || 2028|| ##\EN{MSS@2029@1}##api dalanmukule bakule yayA padamadhAyi kadApi na tR^iShNayA | ##\EN{MSS@2029@2}##ahaha sA sahasA vidhure vidhau madhukarI badarImanuvartate || 2029|| ##\EN{MSS@2030@1}##api dinamaNireSha kleshitaH shItasa.nghairatha nishi nijabhAryA.n gADhamAli~Ngya dorbhyAm | ##\EN{MSS@2030@2}##svapiti punarudetu.n sAlasA~Ngastu tasmAt kimu na bhavatu dIrghA yAminI kAminIyam || 2030|| ##\EN{MSS@2031@1}##api dorbhyAM paribaddhA baddhApi guNairanekadhA nipuNaiH | ##\EN{MSS@2031@2}##nirgachChati kShaNAdiva jaladhijalotpattipichChilA lakShmIH || 2031|| ##\EN{MSS@2032@1}##api nadatha nikAma.n dardurAH ki.n suvarNa\- dyutibharamupanItA nUtanairvAripUraiH | ##\EN{MSS@2032@2}##ayamachiravinAshI shochanIyastu bhAvI sa chiramavaTasImni prAchya eva krayo vaH || 2032|| ##\EN{MSS@2033@1}##api nAma sa dR^ishyeta puruShAtishayo bhuvi | ##\EN{MSS@2033@2}##garvochChUnamukhA yena dhanino nAvalokitAH || 2033|| ##\EN{MSS@2034@1}##api nityAnandamaya.n sahaH shriya.n vahati sa.ntata.n hR^idaye | ##\EN{MSS@2034@2}##kaH sAdhAraNapuruShaH prabhavatvenAmanAdarttum || 2034|| ##\EN{MSS@2035@1}##api nipuNataramadhIta.n durvinayArUDhachetasaH pu.nsaH | ##\EN{MSS@2035@2}##maNiriva phaNiphaNavartI prabhavati shokAya lokAnAm || 2035|| ##\EN{MSS@2036@1}##api nirmuktabhogena svAntaHsthaviShayekShayA | ##\EN{MSS@2036@2}##asadbhAvAya jAyeta jihmagena sahAsikA || 2036|| ##\EN{MSS@2037@1}##api pa~nchashata.n daNDyAn daNDayet pR^ithivIpatiH | ##\EN{MSS@2037@2}##abhAve pa~ncha kAyasthAn eka.n vA svarNakArakam || 2037|| ##\EN{MSS@2038@1}##api pa~nchashata.n shUrA mR^idnanti mahatI.n chamUm | ##\EN{MSS@2038@2}##athavA pa~ncha ShaT sapta vijayante.anivartinaH || 2038|| ##\EN{MSS@2039@1}##api putraiH kalatrairvA prANAn rakSheta paNDitaH | ##\EN{MSS@2039@2}##vidyamAnairyatastaiH syAt sarvaM bhUyo.api dehinAm || 2039|| ##\EN{MSS@2040@1}##api pauruShamAdeya.n shAstra.n chedyuktibodhakam | ##\EN{MSS@2040@2}##anyattvArShamapi tyAjyaM bhAvya.n nyAyyaikasevinA || 2040|| ##\EN{MSS@2041@1}##api pragalbhalalanAkaTAkShachapalAH shriyaH | ##\EN{MSS@2041@2}##sanmantripraNidhAnena chira.n tiShThanti bhUbhujAm || 2041|| ##\EN{MSS@2042@1}##api prAjya.n rAjya.n tR^iNamiva parityajya sahasA viloladvAnIra.n tava janani tIra.n shritavatAm | ##\EN{MSS@2042@2}##sudhAtaH svAdIyaH salilamidamAtR^ipti pibatA.n janAnAmAnandaH parihasati nirvANapadavIm || 2042|| ##\EN{MSS@2043@1}##api prANasamAniShTAn pAlitA.nllAlitAnapi | ##\EN{MSS@2043@2}##bhR^ityAn yuddhe samutpanne pashyechChuShkamivendhanam || 2043|| ##\EN{MSS@2044@1}##api bandhutayA nArI bahuputrA guNairyutA | ##\EN{MSS@2044@2}##shochyA bhavatisA nArI patihInA tapasvinI || 2044|| ##\EN{MSS@2045@1}##api brahmaparAnandAdidamapyadhika.n dhruvam | ##\EN{MSS@2045@2}##jahAra nAradAdInA.n chittAni kathamanyathA || 2045|| ##\EN{MSS@2046@1}##api brahmavadha.n kR^itvA prAyashchittena shudhyati | ##\EN{MSS@2046@2}##tadarthena vichIrNena na katha.nchitsuhR^iddruhaH || 2046|| ##\EN{MSS@2047@1}##api bhujalatotkShepAdasyAH kR^itaM parirambhaNaM priyasahacharIkrIDAlApe shrutA api sUktayaH | ##\EN{MSS@2047@2}##navapariNayavrIDAvatyA mukhonnatiyatnato\- .apyalasavalitA tiryagdR^iShTiH karoti mahotsavam || 2047|| ##\EN{MSS@2048@1}##api bhogiShu maNidhAriNa eva niha.nsi natu yaddviSho.api parAn | ##\EN{MSS@2048@2}##tattava garuDa sthAne dAnavasa.nhArivAhasya || 2048|| ##\EN{MSS@2049@1}##api bhrAtA suto.arghyo vA shvashuro mAtulo.api vA | ##\EN{MSS@2049@2}##nAdaNDyo nAma rAj~no.asti dharmAdvichalitaH svakAt || 2049|| ##\EN{MSS@2050@1}##api mandatvamApanno naShTo vApIShTadarshanAt | ##\EN{MSS@2050@2}##prAyeNa prANinAM bhUyo duHkhavego.adhiko bhavet || 2050|| ##\EN{MSS@2051@1}##api maraNamupaiti sA mR^igA~Nke vilasati kaiva kathA rasAntarasya | ##\EN{MSS@2051@2}##ayi kathamadhunA dadhAti shAnti.n viShamasharajvaratIvradehadAhaH || 2051|| ##\EN{MSS@2052@1}##api mAnuShyaka.n labdhvA bhavanti j~nAnino na ye | ##\EN{MSS@2052@2}##pashutaiva varA teShAM pratyavAyApravartanAt || 2052|| ##\EN{MSS@2053@1}##api mArdavabhAvena gAtra.n sa.nlIya buddhimAn | ##\EN{MSS@2053@2}##ari.n nAshayate nitya.n yathA vallI mahAdrumam || 2053|| ##\EN{MSS@2054@1}##api mudamupayAnto vAgvilAsaiH svakIyaiH parabhaNitiShu toSha.n yAnti santaH kiyantaH | ##\EN{MSS@2054@2}##nijaghanamakarandasyandapUrNAlavAlaH kalashasalilaseka.n nehate ki.n rasAlaH || 2054|| ##\EN{MSS@2055@1}##api mR^igapatinA karIndrakumbha\- sthaladalanodgatapauruSheNa yasya | ##\EN{MSS@2055@2}##bhayachakitadR^ishA pranaShTamuchchaiH sa hi sharabhIkularAjachakravartI || 2055|| ##\EN{MSS@2056@1}##api mR^idvyA girA labhyaH sadA jAgartyatandritaH | ##\EN{MSS@2056@2}##nAsti dharmasamo bhR^ityaH ki.nchiduktastu dhAvati || 2056|| ##\EN{MSS@2057@1}##api merUpamaM prAj~nam api shUramapi sthiram | ##\EN{MSS@2057@2}##tR^iNIkaroti tR^iShNaikA nimeSheNa narottamam || 2057|| ##\EN{MSS@2058@1}##api yatsukara.n karma tadapyekena duShkaram | ##\EN{MSS@2058@2}##bisheShato.asahAyena kimu rAjyaM mahodayam || 2058|| ##\EN{MSS@2059@1}##api rAjyAdapi svargAd apIndorapi mAdhavAt | ##\EN{MSS@2059@2}##api kAntAkuchasparshAt sa.ntoShaH parama.n sukham || 2059|| ##\EN{MSS@2060@1}##api lapitumaha.n na hanta shaktastava purataH paritApamAyatAkShyAH | ##\EN{MSS@2060@2}##shiva shiva rasanA yato na yatnAd api yatate nijadAhasha~Nkayeva || 2060|| ##\EN{MSS@2061@1}##api lalitasuguNaveNiH sAla.nkArApi yA suvarNApi | ##\EN{MSS@2061@2}##raghutilaka vihInA ched vANI ramaNIva naiva kalyANI || 2061|| ##\EN{MSS@2062@1}##api vajreNa sa.ngharSham api padbhyAM parAbhavam | ##\EN{MSS@2062@2}##sahante guNalobhena ta eva maNayo yadi || 2062|| ##\EN{MSS@2063@1}##api vaTataroH spardhAM bIjena sarShapa sAMprataM pariNamasi yo muShTiH shAka.n sati sthalasauShThave | ##\EN{MSS@2063@2}##jaTharakuharakrIDadvishvo yadekadalodare pralayashishuko devaH shishye pureti ha shushrumaH || 2063|| ##\EN{MSS@2064@1}##api varShashata.n sthitvA sadA kR^itrimarAgiNI | ##\EN{MSS@2064@2}##veshyA shukIva niHshvAsA niHsa~NgebhyaH palAyate || 2064|| ##\EN{MSS@2065@1}##api vidhiH kusumAni tavAshugAn smara vidhAya na nirvR^itimAptavAn | ##\EN{MSS@2065@2}##adita pa~ncha hi te sa niyamya tA.nstadapi tairbata jarjarita.n jagat || 2065|| ##\EN{MSS@2066@1}##api vIryotkaTaH shatruryato bhedena sidhyati | ##\EN{MSS@2066@2}##tasmAd bhedaH prayoktavyaH shatrUNA.n vijigIShuNA || 2066|| ##\EN{MSS@2067@1}##api vetti ShaDakSharANi ched upadeShTu.n shitikaNThamichChati | ##\EN{MSS@2067@2}##vasanAshanamAtramasti ched dhanadAdapyatirichyate khalaH || 2067|| ##\EN{MSS@2068@1}##api shAradachandrikA yadIyA.n tulanA.n gachChati duShkaraistapobhiH | ##\EN{MSS@2068@2}##na taTu~njhati mAnasaM madIya.n hasita.n kha~njanama~njulochanAyAH || 2068|| ##\EN{MSS@2069@1}##api shAstreShu kushalA lokAchAravivarjitAH | ##\EN{MSS@2069@2}##sarve te hAsyatA.n yAnti yathA te mUrkhapaNDitAH || 2069|| ##\EN{MSS@2070@1}##api shishirataropachArayogya.n dvitayamida.n yugapanna sahyameva | ##\EN{MSS@2070@2}##jaraThitaravidIdhitishcha kAlo dayitajanena sama.n cha viprayogaH || 2070|| ##\EN{MSS@2071@1}##api shroNibharasvairA.n dhartu.n tAmashakanna saH | ##\EN{MSS@2071@2}##tada~Ngasa~Ngajastambho gajastambhorudorapi || 2071|| ##\EN{MSS@2072@1}##api sa.ntApashamanAH shuddhAH surabhishItalAH | ##\EN{MSS@2072@2}##bhuja~Ngasa~NgAjjAyante bhIShaNAshchandanadrumAH || 2072|| ##\EN{MSS@2073@1}##api sampUrNatAyuktaiH kartavyAH suhR^ido budhaiH | ##\EN{MSS@2073@2}##nadIshaH paripUrNo.api chandrodayamapekShate || 2073|| ##\EN{MSS@2074@1}##api saMbhR^itasya satata.n riktatvaM bibhrato visarjanataH | ##\EN{MSS@2074@2}##udarasyodArasya cha kevalamAkArato bhedaH || 2074|| ##\EN{MSS@2075@1}##api satpathaniShThAnAm AshAH pUrayatAmapi | ##\EN{MSS@2075@2}##agastyavR^ittirmeghAnA.n hanta mAlinyakAraNam || 2075|| ##\EN{MSS@2076@1}##api sa divasaH ki.n syAdyatra priyAmukhapa~Nkaje madhu madhukarIvAsmaddR^iShTirvikAsini pAsyati | ##\EN{MSS@2076@2}##tadanu cha mR^idusnigdhAlApakramAhitanarmaNaH suratasachivaira~NgaiH sa~Ngo mamApi bhaviShyati || 2076|| ##\EN{MSS@2077@1}##api sarvavido na rAjate vachana.n shrotari bodhavarjite | ##\EN{MSS@2077@2}##api bhartari naShTalochane viphalaH ki.n na kalatravibhramaH || 2077|| ##\EN{MSS@2078@1}##api sahavasatAmasatA.n jalaruhajalavadbhavatyasa.nshleShaH | ##\EN{MSS@2078@2}##dUre.api satA.n vasatAM prItiH kumudenduvad bhavati || 2078|| ##\EN{MSS@2079@1}##api sAgaraparyantA vichetavyA vasundharA | ##\EN{MSS@2079@2}##desho hyaratnimAtro.api nAsti daivaj~navarjitaH || 2079|| ##\EN{MSS@2080@1}##api subhaga.n tava vadanaM pashyati subhage yadA yadA chandraH | ##\EN{MSS@2080@2}##glAyati hanta pidhatte sapadi mukha.n svaM payodAntaH || 2080|| ##\EN{MSS@2081@1}##api sthAnuvadAsIta shuShyan parigataH kShudhA | ##\EN{MSS@2081@2}##na tvevAnAtmasampannAd vR^ittimIheta paNDitaH || 2081|| ##\EN{MSS@2082@1}##api syAt pitR^ihA vairI so.api dAnavilobhitaH | ##\EN{MSS@2082@2}##gatvA vishvAsabhAva.n sa shatrorAtmAnamarpayet || 2082|| ##\EN{MSS@2083@1}##api svamasvapnamasUShupannamI parasya dArAnanavaitumeva mAm | ##\EN{MSS@2083@2}##svaya.n duradhvArNavanAvikAH katha.n spR^ishantu vij~nAya hR^idApi tAdR^ishIm || 2083|| ##\EN{MSS@2084@1}##api svalpatara.n kArya.n yadbhavet pR^ithivIpateH | ##\EN{MSS@2084@2}##tanna vAchya.n sabhAmadhye provAchedaM bR^ihaspatiH || 2084|| ##\EN{MSS@2085@1}##api svalpamasatya.n yaH puro vadati bhUbhujAm | ##\EN{MSS@2085@2}##devAnA.n cha vinAshaH syAd dhruva.n tasya gurorapi || 2085|| ##\EN{MSS@2086@1}##api svaiH sarvasvaiH punarapadhanaiH kairapi dhanaiH paritrANaiH prANairyadapi cha vidheyaM parahitam | ##\EN{MSS@2086@2}##tadadyaitachChabdAt parabhR^ita bhavatyeva bhavatastataH shabdAlasya.n kathamapi nirasya.n kShaNamapi || 2086|| ##\EN{MSS@2087@1}##apIDayan bala.n shatrU~n jigIShurabhiSheNayet | ##\EN{MSS@2087@2}##sukhasAdhya.n dviShA.n sainya.n dIrghaprayANapIDitam || 2087|| ##\EN{MSS@2088@1}##apItakShIbakAdambam asaMmR^iShTAmalAmbaram | ##\EN{MSS@2088@2}##aprasAditashuddhAmbu jagadAsInmanoharam || 2088|| ##\EN{MSS@2089@1}##aputratvaM bhavachChreyo na tu syAdviguNaH sutaH | ##\EN{MSS@2089@2}##jIvannapyavinIto.asau mR^ita eva na sa.nshayaH || 2089|| ##\EN{MSS@2090@1}##aputrasya gatirnAsti svargo naiva cha naiva cha | ##\EN{MSS@2090@2}##tasmAt putramukha.n dR^iShTvA bhavet pashchAddhi tApasaH || 2090|| ##\EN{MSS@2091@1}##aputrasya gR^iha.n shUnya.n dishaH shUnyAstvabAndhavAH | ##\EN{MSS@2091@2}##mUrkhasya hR^idaya.n shUnya.n sarvashUnyA daridratA || 2091|| ##\EN{MSS@2092@1}##aputrasya gR^iha.n shochya.n shochya.n rAjyamarAjakam | ##\EN{MSS@2092@2}##nirAhArAH prajAH shochyA shochyaM maithunamaprajam || 2092|| ##\EN{MSS@2093@1}##apunardehishabdArtham apratyupakR^itikShamam | ##\EN{MSS@2093@2}##arthina.n kurute kashchit punarAvR^ittivarjitam || 2093|| ##\EN{MSS@2094@1}##apuShyata ghanAvalI bhuvanajIvanairyatkarairavardhyata sudhAruchirbahubudhAlisa.ntarpaNaH | ##\EN{MSS@2094@2}##tamandhatamasachChida.n ravimavekShya jAjvalyase tvameva ravikAntatAmayasi hanta ki.n kurmahe || 2094|| ##\EN{MSS@2095@1}##apUjitaivAstu girIndrakanyA kiM pakShapAtena manobhavasya | ##\EN{MSS@2095@2}##yadyasti dUtI sarasoktidakShA dAsaH patiH pAdatale vadhUnAm || 2095|| ##\EN{MSS@2096@1}##apUjito.atithiryasya gR^ihAdyAti viniHshvasan | ##\EN{MSS@2096@2}##gachChanti pitarastasya vimukhAH saha daivataiH || 2096|| ##\EN{MSS@2097@1}##apUjyA yatra pUjyante pUjyAnA.n tu vimAnanA | ##\EN{MSS@2097@2}##trINi tatra pravartante durbhikShaM maraNaM bhayam || 2097|| ##\EN{MSS@2098@1}##apUjyA yatra pUjyante pUjyAnAmapyamAnanA | ##\EN{MSS@2098@2}##tava daivakR^ito daNDaH sadyaH patati dAruNaH || 2098|| ##\EN{MSS@2099@1}##apUrNe naiva martavya.n sampUrNe naiva jIvati | ##\EN{MSS@2099@2}##tasmAddhairya.n vidhAtavya.n hantavyA paravAhinI || 2099|| ##\EN{MSS@2100@1}##apUrva.n chauryamabhyasta.n tvayA cha~nchalalochane | ##\EN{MSS@2100@2}##divApi jAgratAM pu.nsA.n cheto harasi dUrataH || 2100|| ##\EN{MSS@2101@1}##apUrva.n yadvastu prathayati vinA kAraNakalA.n jagad grAvaprakhya.n nijarasabharAt sArayati cha | ##\EN{MSS@2101@2}##kramAt prakhyopAkhyAprasarasubhagaM bhAsayati tat sarasvatyAstattva.n kavisahR^idayAkhya.n vijayate || 2101|| ##\EN{MSS@2102@1}##apUrvaH ko.api kopAgniH sajjanasya khalasya cha | ##\EN{MSS@2102@2}##ekasya shAmyati snehAd vardhate.anyasya vAritaH || 2102|| ##\EN{MSS@2103@1}##apUrvaH ko.api kosho.aya.n vidyate tava bhArati | ##\EN{MSS@2103@2}##vyayato vR^iddhimAyAti kShayamAyAti sa.nchayAt || 2103|| ##\EN{MSS@2104@1}##apUrvaH ko.api tanva~NgyA mama mArgaH pradarshitaH | ##\EN{MSS@2104@2}##yoga.n chintayato yena rAga eva vivardhate || 2104|| ##\EN{MSS@2105@1}##apUrvakarmachaNDAlam api mugdhe vimu~ncha mAm | ##\EN{MSS@2105@2}##shritAsi chandanabhrAntyA durvipAka.n viShadrumam || 2105|| ##\EN{MSS@2106@1}##apUrvadeshAdhigame yuvarAjAbhiShechane | ##\EN{MSS@2106@2}##putrajanmani vA mokSho bandhanasya vidhIyate || 2106|| ##\EN{MSS@2107@1}##apUrvamadhurAmodapramoditadishastataH | ##\EN{MSS@2107@2}##AyayurbhR^i~NgamukharAH shiraH shekharashAlinaH || 2107|| ##\EN{MSS@2108@1}##apUrvayeva tatkAlasamAgamasakAmayA | ##\EN{MSS@2108@2}##dR^iShTena rAjan vapuShA kaTAkShairvijayashriyA || 2108|| ##\EN{MSS@2109@1}##apUrvA rasanAvyAlI khalAnanabileshayA | ##\EN{MSS@2109@2}##karNamUle dashatyanya.n haratyanyasya jIvitam || 2109|| ##\EN{MSS@2110@1}##apUrvAhlAdadAyinya uchchaistarapadAshrayAH | ##\EN{MSS@2110@2}##atimohApahAriNyaH sUktayo hi mahIyasAm || 2110|| ##\EN{MSS@2111@1}##apUrviNA na kartavya.n karma loke vigarhitam | ##\EN{MSS@2111@2}##kR^itapUrviNastu tyajato mahAn dharma iti shrutiH || 2111|| ##\EN{MSS@2112@1}##apUrveya.n dhanurvidyA bhavatA shikShitA kutaH | ##\EN{MSS@2112@2}##mArgaNaughaH samAyAti guNo jAti digantaram || 2112|| ##\EN{MSS@2113@1}##apUrvo dR^ishyate vahniH kAminyAH stanamaNDale | ##\EN{MSS@2113@2}##dUrato dahate gAtra.n gAtralagnaH sushItalaH || 2113|| ##\EN{MSS@2114@1}##apUrvo bhAti bhAratyAH kAvyAmR^itaphale rasaH | ##\EN{MSS@2114@2}##charvaNe sarvasAmAnye svAduvit kevala.n kaviH || 2114|| ##\EN{MSS@2115@1}##apUrvo.aya.n kAnte jvalati mukhadIpastava chira.n tamo draShT NA.n yo janayatitarA.n yAti sutano | ##\EN{MSS@2115@2}##adhastAdyatreyaM bata surabhidhUmAlakatatiryadIyA vArtaiva jvalayati pata.ngAniva janAn || 2115|| ##\EN{MSS@2116@1}##apUrvo.aya.n dhanurvedo manmathasya mahAtmanaH | ##\EN{MSS@2116@2}##sharIramakShata.n kR^itvA bhinattyantargataM manaH || 2116|| ##\EN{MSS@2117@1}##apUrvo.ayaM panthAH shiva tava vibhutvasya katamo jagadbandho yatte padayugamakAmaM praNamatAm | ##\EN{MSS@2117@2}##prayAti pradhva.nsa.n na khalu durita.n kevalamida.n chiropAtta.n sadyaH sukR^itamapi sarva.n vigalati || 2117|| ##\EN{MSS@2118@1}##apUrvo.ayaM mayA dR^iShTaH kAntaH kamalalochane | ##\EN{MSS@2118@2}##sho.antara.n yo vijAnAti sa vidvannAtra sa.nshayaH || 2118|| ##\EN{MSS@2119@1}##apR^ichChaM putradArAdI.nstairukto.aha.n raghattama | ##\EN{MSS@2119@2}##pApa.n tavaiva tatsarva.n vaya.n tu phalabhAginaH || 2119|| ##\EN{MSS@2120@1}##apR^iShTastasya na brUyAd yashcha nechChet parAbhavam | ##\EN{MSS@2120@2}##eSha eva satA.n dharmo viparIto.asatAM mataH || 2120|| ##\EN{MSS@2121@1}##apR^iShTastu naraH ki.nchid yo brUte rAjasa.nsadi | ##\EN{MSS@2121@2}##na kevalamasaMmAna.n labhate cha viDambanAm || 2121|| ##\EN{MSS@2122@1}##apR^iShTena na vaktavyaH sachivena vipashchitA | ##\EN{MSS@2122@2}##nAnushiShyAdapR^ichChantaM mahadetaddhi sAhasam || 2122|| ##\EN{MSS@2123@1}##apR^iShTenApi vaktavya.n sachivenAtra ki.nchana | ##\EN{MSS@2123@2}##pR^iShTena tu visheSheNa vAchyaM pathyaM mahIpateH || 2123|| ##\EN{MSS@2124@1}##apR^iShTo.atrApradhAno yo brUte rAj~naH puraH kudhIH | ##\EN{MSS@2124@2}##na kevalamasaMmAna.n labhate cha viDambanam || 2124|| ##\EN{MSS@2125@1}##apR^iShTvaiva bhavenmUDhaj~nAnaM manasi chintanAt | ##\EN{MSS@2125@2}##apUrNaH kurute shabda.n na pUrNaH kurute ghaTaH || 2125|| ##\EN{MSS@2126@1}##apekShante na cha sneha.n na pAtra.n na dashAntaram | ##\EN{MSS@2126@2}##sadA lokahitAsaktA ratnadIpA ivottamAH || 2126|| ##\EN{MSS@2127@1}##apetAH shatrubhyo vayamiti viShAdo.ayamaphalaH pratIkArastveShAmanishamanusa.ndhAtumuchitaH | ##\EN{MSS@2127@2}##jarAsa.ndhAdbhagnaH saha halabhR^itA dAnavaripurjaghAnainaM pashchAnna kimanilasUnuH priyasakhaH || 2127|| ##\EN{MSS@2128@1}##apehi hR^idayAdvA me vAme darshanamehi vA | ##\EN{MSS@2128@2}##adUravirahotkaNThAduHkha.n duHkena sahyate || 2128|| ##\EN{MSS@2129@1}##apyakhilAla.nkArA\- nAkalayanto.api rasavidashchitram | ##\EN{MSS@2129@2}##kalayanti sarasakAvye nAla.nkAra.n kadAchidapi || 2129|| ##\EN{MSS@2130@1}##apyagraNIrmantrakR^itAmR^iShINA.n kushAgrabuddhe kushalI guruste | ##\EN{MSS@2130@2}##yatastvayA j~nAnamasheShamApta.n lokena chaitanyamivoShNarashmeH || 2130|| ##\EN{MSS@2131@1}##apyatishayitamanartha.n shamayatyartha.n samarpayan nR^ipatiH | ##\EN{MSS@2131@2}##tamanarpayan nirarthaM prANena samaM parityajatyartham || 2131|| ##\EN{MSS@2132@1}##apyatyuchcho bhUmisamaH pArthivo.api na pArthivaH | ##\EN{MSS@2132@2}##mAnArtha.n jIvita.n tasya kR^ite mAne na jIvati || 2132|| ##\EN{MSS@2133@1}##apyanArabhamANasya vibhorutpAditAH paraiH | ##\EN{MSS@2133@2}##vrajanti guNatAmarthAH shabdA iva vihAyasaH || 2133|| ##\EN{MSS@2134@1}##apyanAvarjitAH svena phalarAgeNa sa.nnatAH | ##\EN{MSS@2134@2}##arbhakairapi gR^ihyante sAdhusa.ntAnashAkhinaH || 2134|| ##\EN{MSS@2135@1}##apyanekairupachitairdurvinItaiH sutairalam | ##\EN{MSS@2135@2}##nidarshana.n dhArtarAShTrAH shata.n duryodhanAdayaH || 2135|| ##\EN{MSS@2136@1}##apyabhIShTA na labhyante sa.ntyaktA na tyajanti cha | ##\EN{MSS@2136@2}##vAsanA iva sa.nsAre mohanaikaparAH striyaH || 2136|| ##\EN{MSS@2137@1}##apyashakya.n tvayA datta.n duHkha.n shakyantarAtmani | ##\EN{MSS@2137@2}##bAShpo vAhIkanArINA.n vegavAhI kapolayoH || 2137|| ##\EN{MSS@2138@1}##apyAkarasamutpannamaNijAtirasa.nskR^itA | ##\EN{MSS@2138@2}##jAtarUpeNa kalyANi na hi sa.nyogamarhati || 2138|| ##\EN{MSS@2139@1}##apyAtmano vinAsha.n gaNayati na khalaH paravyasanahR^iShTaH | ##\EN{MSS@2139@2}##prAyo mastakanAshe samaramukhe nR^ityati kabandhaH || 2139|| ##\EN{MSS@2140@1}##apyApatsamayaH sAdhoH prayAti shlAghanIyatAm | ##\EN{MSS@2140@2}##vidhorvidhu.ntudAskandavipatkAlo.api sundaraH || 2140|| ##\EN{MSS@2141@1}##apyAmIlitapa~NkajA.n kamalinImapyullasatpallavA.n vAsantImapi saudhabhittipatitAmAtmapratichChAyikAm | ##\EN{MSS@2141@2}##manvAnaH prathamaM priyeti pulakasvedaprakampAkulaM prItyAli~Ngati nAsti seti na punaH khedottaraM mUrchChati || 2141|| ##\EN{MSS@2142@1}##apyutkaTe cha raudre cha shatrau yasya na hIyate | ##\EN{MSS@2142@2}##dhairyaM prApte mahIpasya na sa yAti parAbhavam || 2142|| ##\EN{MSS@2143@1}##apyunnatapadArUDhaH pUjyAn naivApamAnayet | ##\EN{MSS@2143@2}##nahuShaH shakratAM prApya chyuto.agastyAvamAnanAt || 2143|| ##\EN{MSS@2144@1}##apyunmattAt pralapato bAlAchcha parisarpataH | ##\EN{MSS@2144@2}##sarvataH sAramAdadyAd ashmabhya iva kA~nchanam || 2144|| ##\EN{MSS@2145@1}##apyupAyaistribhistAta yo.arthaH prAptu.n na shakyate | ##\EN{MSS@2145@2}##tasya vikramakAlA.nstAn yuktAnAhurmanIShiNaH || 2145|| ##\EN{MSS@2146@1}##apyuddAmavyasanasaraNeH sa.ngame kAmukAnAM bhadraM bhadre bhuvanajayinastvatkalAkaulashasya | ##\EN{MSS@2146@2}##apyutsAhaprachurasuhR^idaH kAmakelInivAsAH prauDhotsAhAstava suvadane svastimanto vilAsAH || 2146|| ##\EN{MSS@2147@1}##apyekava.nshajanuShoH pashyata pUrNatvatuchChatAbhAjoH | ##\EN{MSS@2147@2}##jyAkArmukayoH kashchid guNabhUtaH kashchidapi bhartA || 2147|| ##\EN{MSS@2148@1}##apyetadrajanImaya.n jagadatho nidrAmayI sA nishA nidrA svapnamayI bhavedatha cha sa svapno mR^igAkShImayaH | ##\EN{MSS@2148@2}##seyaM mAnamayI mama priyatamA tachchATucheShTAmayo mAdR^ik kveti samIhitaikavidhaye sa.nkalpa tubhya.n namaH || 2148|| ##\EN{MSS@2149@1}##apyeva dahana.n spR^iShTvA vane tiShThanti pAdapAH | ##\EN{MSS@2149@2}##rAjadoShaparAmR^iShTAstiShThante nAparAdhinaH || 2149|| ##\EN{MSS@2150@1}##apyautsukye mahati dayitaprArthanAsu pratIpAH kA~NkShantyo.api vyatikarasukha.n kAtarAH svA~NgadAne | ##\EN{MSS@2150@2}##AbAdhyante na khalu madanenaiva labdhAntaratvAd AbAdhante manasijamapi kShiptakAlAH kumAryaH || 2150|| ##\EN{MSS@2151@1}##aprakaTavartitastana\- maNDalikAnibhR^itachakradarshinyaH | ##\EN{MSS@2151@2}##Aveshayanti hR^idaya.n smaracharyAguptayoginyaH || 2151|| ##\EN{MSS@2152@1}##aprakaTIkR^itashaktiH shakto.api janAt tiraskriyA.n labhate | ##\EN{MSS@2152@2}##nivasannantardAruNi la~Nghyo vahnirna tu jvalitaH || 2152|| ##\EN{MSS@2153@1}##apragalbhasya yA vidyA kR^ipaNasya cha yaddhanam | ##\EN{MSS@2153@2}##yachcha bAhubalaM bhIrorvyarthametat trayaM bhuvi || 2153|| ##\EN{MSS@2154@1}##apragalbhAH padanyAse jananIrAgahetavaH | ##\EN{MSS@2154@2}##santyeke bahulAlApAH kavayo bAlakA iva || 2154|| ##\EN{MSS@2155@1}##apraNodyo.atithiH sAya.n sUryoDho gR^ihamedhinA | ##\EN{MSS@2155@2}##kAle prAptastvakAle vA nAsyAnashnan gR^ihe vaset || 2155|| ##\EN{MSS@2156@1}##apraNAdyo.atithiH sAya.n sUryoDho gR^ihamedhinAm | ##\EN{MSS@2156@2}##pUjayA tasya devatvaM prayAnti gR^ihamedhinaH || 2156|| ##\EN{MSS@2157@1}##apratikR^ityAtmAna.n sahasAnartheShu na pravarteta | ##\EN{MSS@2157@2}##shirasi dhR^ite.amR^itakiraNe viShamaghasadviShamanetro.api || 2157|| ##\EN{MSS@2158@1}##apratibuddhe shrotari vakturvAkyaM prayAti vaiphalyam | ##\EN{MSS@2158@2}##nayanavihIne bhartari lAvaNyamiveha kha~njanAkShINAm || 2158|| ##\EN{MSS@2159@1}##apratiShThAshcha ye kechid adharmasharaNAshcha ye | ##\EN{MSS@2159@2}##teShAM pratiShThA ga~Ngeha sharaNa.n sharma varma cha || 2159|| ##\EN{MSS@2160@1}##apratyakShANi shAstrANi vivAdastatra kevalam | ##\EN{MSS@2160@2}##pratyakSha.n jyautiSha.n shAstra.n chandrArkau yatra sAkShiNau || 2160|| ##\EN{MSS@2161@1}##apratyAkalitaprabhAvavibhave sarvAshrayAmbhonidhau vAso nAlpatapaHphala.n yadapara.n doSho.ayameko mahAn | ##\EN{MSS@2161@2}##shambUko.api yadatra durlabhatarai ratnairanarghaiH saha spardhAmekanivAsakAraNavashAdekAntato vA~nChati || 2161|| ##\EN{MSS@2162@1}##apradAtA samR^iddho.asau daridrashcha mahAmanAH | ##\EN{MSS@2162@2}##ashrutashcha samunnaddhastamAhurmUDhachetasam || 2162|| ##\EN{MSS@2163@1}##apradIpA yathA rAtriranAditya.n yathA nabhaH | ##\EN{MSS@2163@2}##tathAsA.nvatsaro rAjA bhramatyandha ivAdhvani || 2163|| ##\EN{MSS@2164@1}##apradhAnaH pradhAnaH syAt pArthiva.n yadi sevate | ##\EN{MSS@2164@2}##pradhAno.apyapradhAnaH syAd yadi sevAvivarjitaH || 2164|| ##\EN{MSS@2165@1}##aprabhUtamatanIyasi tanvI kA~nchidhAmni pihitaikataroru | ##\EN{MSS@2165@2}##kShaumamAkulakarA vichakarSha krAntapallavamabhIShTatamena || 2165|| ##\EN{MSS@2166@1}##apramattashcha yo rAjA sarvaj~no vijitendriyaH | ##\EN{MSS@2166@2}##kR^itaj~no dharmashIlashcha sa rAjA tiShThate chiram || 2166|| ##\EN{MSS@2167@1}##apramatte.api puruShe hitakAryAvalambini | ##\EN{MSS@2167@2}##daivamunmArgarasikam anyathaiva pramadyate || 2167|| ##\EN{MSS@2168@1}##apramAdashcha kartavyastvayA rAj~naH samAshraye | ##\EN{MSS@2168@2}##tvadIyasya sharIrasya vayaM bhAgyopajIvinaH || 2168|| ##\EN{MSS@2169@1}##aprasannamaparAddhari patyau kopadIptamurarIkR^itadhairyam | ##\EN{MSS@2169@2}##kShAlita.n nu shamita.n nu vadhUnA.n drAvita.n nu hR^idayaM madhuvAraiH || 2169|| ##\EN{MSS@2170@1}##aprasAdo.anadhiShThAna.n deyA.nshaharaNa.n cha yat | ##\EN{MSS@2170@2}##kAlayApo.apratIkArastad vairAgyasya kAraNam || 2170|| ##\EN{MSS@2171@1}##aprastAvastutibhiranisha.n karNashUla.n karoti sva.n dAridrya.n vadati vasana.n darshayatyeva jIrNam | ##\EN{MSS@2171@2}##ChAyAbhUtashchalati na puraH pArshvayornaiva pashchAn niHsvaH kheda.n dishati dhaninA.n vyAdhivaddushchikitsyaH || 2171|| ##\EN{MSS@2172@1}##aprAkR^itaH sa kathamastu na vismayAya yasminnuvAsa karuNA cha kR^itaj~natA cha | ##\EN{MSS@2172@2}##lakShmIshcha sAttvikaguNajvalita.n cha tejo dharmashcha mAnavinayau cha parAkramashcha || 2172|| ##\EN{MSS@2173@1}##aprAkR^itasya chAritAtishayasya bhAvairatyadbhutairmama hR^itasya tathApyanAsthA | ##\EN{MSS@2173@2}##ko.apyeSha vIrashishukAkR^itiraprameya\- sAmarthyasArasamudAyamayaH padArthaH || 2173|| ##\EN{MSS@2174@1}##aprAkR^itasyAhavadurmadasya nivAryamasyAstrabalena vIryam | ##\EN{MSS@2174@2}##alpIyaso.apyAmayatulyavR^ittermahApakArAya riporvivR^iddhiH || 2174|| ##\EN{MSS@2175@1}##aprAj~nena cha kAtareNa cha guNaH syAd bhaktiyuktena kaH praj~nAvikramashAlino.api hi bhavet kiM bhaktihInAt phalam | ##\EN{MSS@2175@2}##praj~nAvikramabhaktayaH samuditA yeShA.n guNA bhUtaye te bhR^ityA nR^ipateH kalatramitare sampatsu chApatsu cha || 2175|| ##\EN{MSS@2176@1}##aprAptakAla.n vachanaM bR^ihaspatirapi bruvan | ##\EN{MSS@2176@2}##labhate buddhyavaj~nAnam avamAna.n cha bhArata || 2176|| ##\EN{MSS@2177@1}##aprAptakAlavachanaM bR^ihaspatirapi bruvan | ##\EN{MSS@2177@2}##prApnuyAd buddhishaithilyam apamAna.n cha shAshvatam || 2177|| ##\EN{MSS@2178@1}##aprAptakAlo yo mUrkho haset svechChAnusArataH | ##\EN{MSS@2178@2}##prApnuyAd buddhyavaj~nAna.n sabhAyA.n chaiva shAshvatam || 2178|| ##\EN{MSS@2179@1}##aprAptakelisukhayoratimAnaruddha\- sa.ndhAnayo rahasi jAtaruShorakasmAt | ##\EN{MSS@2179@2}##yUnormitho.abhilaShatoH prathamAnunItiM bhAvAH prasAdapishunAH kShapayanti nidrAm || 2179|| ##\EN{MSS@2180@1}##aprAptapuShpodgamavibhramaiva ruddhA bhuja~Ngena tathA yatheyam | ##\EN{MSS@2180@2}##na shakyate spraShTumapIhamAnairAmodinI chandanashAkhikeva || 2180|| ##\EN{MSS@2181@1}##aprAptaprathamAvakartanaruShA vyAnamramUkIbhavad\- vakreShvanyashiraHsu yasya dahane Chinna.n shiro juhvataH | ##\EN{MSS@2181@2}##uchchArya svayameva mantramakaronnAsyAhamityAtmanastyAgaM pa~NktimukhaH sa vikramasuhR^idvIraH katha.n varNyate || 2181|| ##\EN{MSS@2182@1}##aprAptayauvanA nArI na kAmAya na shAntaye | ##\EN{MSS@2182@2}##samprApte ShoDashe varShe gardabhI chApsarAyate || 2182|| ##\EN{MSS@2183@1}##aprAptavallabhasamAgamanAdhikAyAH sakhyAH puro.atra nijachittavinodabuddhyA | ##\EN{MSS@2183@2}##AlApaveShagatihAsyavikatthanAdyaiH prANeshvarAnukR^itimAkalayanti lIlAm || 2183|| ##\EN{MSS@2184@1}##aprApye.api yathA kAme dharme chintA na ki.n tathA | ##\EN{MSS@2184@2}##alAbhe.api dvayorekA bhayadA shivadAparA || 2184|| ##\EN{MSS@2185@1}##aprApyeShurudAsitAsirashanerArAt kutaH sha~NkutashchakravyutkramakR^it parokShaparashuH shUlena shUnyA yayA | ##\EN{MSS@2185@2}##mR^ityurdaityapateH kR^itaH sa sadR^ishaH pAdA~NgulIparvataH pArvatyA pratipAlyatA.n tribhuvana.n niHshalyakalya.n tayA || 2185|| ##\EN{MSS@2186@1}##aprAmANya.n cha vedAnA.n shAstrANA.n chAtila~Nghanam | ##\EN{MSS@2186@2}##sarvatra chAnavasthAnam etannAshanamAtmanaH || 2186|| ##\EN{MSS@2187@1}##aprArthanamasa.nsparsham asa.ndarshanameva cha | ##\EN{MSS@2187@2}##puruShasyeha niyamo bhavedrAgaprahANaye || 2187|| ##\EN{MSS@2188@1}##aprArthita.n yathA duHkha.n tathA sukhamapi svayam | ##\EN{MSS@2188@2}##prANinaM pratipadyeta sarva.n niyatiyantritam || 2188|| ##\EN{MSS@2189@1}##apriya.n na hi bhASheta na virudhyeta kenachit | ##\EN{MSS@2189@2}##kAryasiddhi.n samIheta kAryabhra.nsho hi mUrkhatA || 2189|| ##\EN{MSS@2190@1}##apriyaM puruSha chApi paradrohaM parastriyam | ##\EN{MSS@2190@2}##adharmamanR^ita.n chaiva dUrAt prAj~no vivarjayet || 2190|| ##\EN{MSS@2191@1}##apriya.n yasya kurvIta bhUyastasya priya.n charet | ##\EN{MSS@2191@2}##achireNa priyaH sa syAd yo.apriyaH priyamAcharet || 2191|| ##\EN{MSS@2192@1}##apriyamuktAH puruShAH prayatante dviguNamapriya.n vaktum | ##\EN{MSS@2192@2}##tasmAdavAchyamapriyam apriyamashrotukAmena || 2192|| ##\EN{MSS@2193@1}##apriyavachanadaridraiH priyavachanADhyaiH svadAraparituShTaiH | ##\EN{MSS@2193@2}##paraparivAdanivR^ittaiH kvachit kvachin maNDitA vasudhA || 2193|| ##\EN{MSS@2194@1}##apriyavachanA~NgArairdagdho.api na vipriya.n vadatyAryaH | ##\EN{MSS@2194@2}##ki.n dahyamAnamagaru svabhAvasurabhiM parityajati || 2194|| ##\EN{MSS@2195@1}##apriyasyApi vachasaH pariNAmAvirodhinaH | ##\EN{MSS@2195@2}##vaktA shrotA cha yatrAsti ramante tatra sampadaH || 2195|| ##\EN{MSS@2196@1}##apriyANyapi kurvantaH svArthAyodyata cheShTitAH | ##\EN{MSS@2196@2}##paNDitA nopalabhyante vAyasairiva kokilAH || 2196|| ##\EN{MSS@2197@1}##apriyANyapi kurvANo niShThurANyapi cha bruvan | ##\EN{MSS@2197@2}##chetaH prahlAdayatyeva sarvAvasthAsu vallabhaH || 2197|| ##\EN{MSS@2198@1}##apriyANyapi kurvANo yaH priyaH priya eva saH | ##\EN{MSS@2198@2}##dagdhamandirasAre.api kasya vahnAvanAdaraH || 2198|| ##\EN{MSS@2199@1}##apriyANyapi pathyAni ye vadanti nR^iNAmiha | ##\EN{MSS@2199@2}##ta eva suhR^idaH proktA anye syurnAmadhArakAH || 2199|| ##\EN{MSS@2200@1}##apriyA na bhaviShyanti priyo me na bhaviShyati | ##\EN{MSS@2200@2}##aha.n cha na bhaviShyAmi sarva.n cha na bhaviShyati || 2200|| ##\EN{MSS@2201@1}##apriyaiH saha sa.nvAsaH priyaishchApi vinAbhavaH | ##\EN{MSS@2201@2}##asadbhiH samprayogashcha tadduHkha.n chirajIvinAm || 2201|| ##\EN{MSS@2202@1}##apriyairapi niShpiShTaiH ki.n syAt kleshAsahiShNubhiH | ##\EN{MSS@2202@2}##ye tadunmUlane shaktA jigIShA teShu shobhate || 2202|| ##\EN{MSS@2203@1}##apriyo.api hi pathyaH syAd iti vR^iddhAnushAsanam | ##\EN{MSS@2203@2}##vR^iddhAnushAsane tiShThan priyatAmupagachChati || 2203|| ##\EN{MSS@2204@1}##aprItA.n rogiNI.n nArIm antarvatnI.n dhR^itavratAm | ##\EN{MSS@2204@2}##rajasvalAmakAmA.n cha na kAmeta balAt pumAn || 2204|| ##\EN{MSS@2205@1}##apsu plavante pAShANA mAnuShA ghnanti rAkShasAn | ##\EN{MSS@2205@2}##kapayaH karma kurvanti kAlasya kuTilA gatiH || 2205|| ##\EN{MSS@2206@1}##apsvAtmAna.n na vIkSheta nAvagAhet payorayam | ##\EN{MSS@2206@2}##sa.ndigdhanAva.n nArohen na bAhubhyA.n nadI.n taret || 2206|| ##\EN{MSS@2206A@1}##aphala.n shrAddham apAtre dhanam aphala.n yat na dattamarthibhyaH | ##\EN{MSS@2206A@2}##yauvanamaphala.n yaminash shrutamaphala.n durvinItasya || ##\EN{MSS@2207@1}##aphalasyApi vR^ikShasya ChAyA bhavati shItalA | ##\EN{MSS@2207@2}##nirguNo.api varaM bandhuryaH paraH para eva saH || 2207|| ##\EN{MSS@2208@1}##aphalAni durantAni samavyayaphalAni cha | ##\EN{MSS@2208@2}##ashakyAni cha kAryANi nArabheta vichakShaNaH || 2208|| ##\EN{MSS@2209@1}##abandhuShvapi bandhutva.n snehAt samupajAyate | ##\EN{MSS@2209@2}##bandhuShvapi cha bandhutvam alokaj~neShu hIyate || 2209|| ##\EN{MSS@2210@1}##abalaH pronnata.n shatru.n yo yAti madamohitaH | ##\EN{MSS@2210@2}##yuddhArtha.n sa nivarteta shIrNadanto yathA gajaH || 2210|| ##\EN{MSS@2211@1}##abalasvakulAshino jhaShAn nijanIDadrumapIDinaH khagAn | ##\EN{MSS@2211@2}##anavadyatR^iNArdino mR^igAn mR^igayAghAya na bhUbhujA.n ghnatAm || 2211|| ##\EN{MSS@2212@1}##abalAM balinA nItA.n dashAmimAM makaraketunA rakSha | ##\EN{MSS@2212@2}##ApatpatitoddhR^itaye bhavati hi shubhajanmanA.n janma || 2212|| ##\EN{MSS@2213@1}##abalA api vIreshAn yatsAhAyyamupAshritAH | ##\EN{MSS@2213@2}##parAbhavanti dR^ikkoNapAtenaiva sa manmathaH || 2213|| ##\EN{MSS@2214@1}##abalADhyavigrahashrIramartyanatirakShamAlayopetaH | ##\EN{MSS@2214@2}##pa~nchakramoditamukhaH pAyAt parameshvaro muhuranAdiH || 2214|| ##\EN{MSS@2215@1}##abalAbuddhihInAyA doSha.n kShantu.n sadArhasi | ##\EN{MSS@2215@2}##mUDhasya satata.n doSha.n kShamA.n kurvanti sAdhavaH || 2215|| ##\EN{MSS@2216@1}##abalA yatra prabalA shishuravanIsho nirakSharo mantrI | ##\EN{MSS@2216@2}##nahi nahi tatra dhanAshA jIvita AshApi durlabhA bhavati || 2216|| ##\EN{MSS@2217@1}##abalAvanapara eko bhuvanatritaye.api chettadA bharttA | ##\EN{MSS@2217@2}##kathamanyathA sudhAkara\- chandanamukhyApriyatva.n syAt || 2217|| ##\EN{MSS@2218@1}##abalA viShaheta katha.n dR^iDhashaktimamuShya ratirasaprasaram | ##\EN{MSS@2218@2}##madanatulitAnurAgo na vidadhyAdyadi balAdhAnam || 2218|| ##\EN{MSS@2219@1}##abalAsu vilAsino.anvabhUvan nayanaireva navopagUhanAni | ##\EN{MSS@2219@2}##marudAgamavArtayApi shUnye samaye jAgrati sampravR^iddha eva || 2219|| ##\EN{MSS@2220@1}##abaleti parIvAdo vR^ithA hi hariNIdR^ishAm | ##\EN{MSS@2220@2}##yAsA.n netranipAtena naTavad ghUrNyate jagat || 2220|| ##\EN{MSS@2221@1}##abale salile vyavasyatA te mukhabhAvo gamito na pa~Nkajena | ##\EN{MSS@2221@2}##kathamAdimavarNatAntyajasya dvijarAjena kR^itorunigrahasya || 2221|| ##\EN{MSS@2222@1}##abalo.asi na jitakAshI\- pratibhaTarAshIn parApata kShitipa | ##\EN{MSS@2222@2}##jAtAmbhaHkaNapAtaH kva vinashyatyanalasa.nghAtaH || 2222|| ##\EN{MSS@2223@1}##abAlaruchire bhruvau na cha marAlamandA gatirdR^iga~nchalamacha~nchala.n hR^idayabhUdabhUto dayA(?) | ##\EN{MSS@2223@2}##sudhA na khalu vAkpathAtithirathApi yUnAM mano manojasharajarjjarannayati mohamasyAstanuH || 2223|| ##\EN{MSS@2224@1}##abudhA aja.ngamA api kayApi gatyA paraM padamavAptAH | ##\EN{MSS@2224@2}##mantriNa iti kIrtyante nayabalaguTikA iva janena || 2224|| ##\EN{MSS@2225@1}##abudhaiH kR^itamAnasa.nvidastava pArthaiH kuta eva yogyatA | ##\EN{MSS@2225@2}##sahasi plavagairupAsita.n na hi gu~njAphalameti soShmatAm || 2225|| ##\EN{MSS@2226@1}##abudhairarthalAbhAya paNyastrIbhiriva svayam | ##\EN{MSS@2226@2}##AtmA sa.nskR^itya sa.nskR^itya paropakaraNIkR^itaH || 2226|| ##\EN{MSS@2227@1}##abuddhimAshritAnA.n cha kShantavyamaparAdhinAm | ##\EN{MSS@2227@2}##na hi sarvatra pANDitya.n sulabhaM puruSheNa vai || 2227|| ##\EN{MSS@2228@1}##atha ched buddhija.n kR^itvA brUyuste tadabuddhijam | ##\EN{MSS@2228@2}##pApAn svalpe.api tAn hanyAd aparAdhe tathAnR^ijUn || 2228|| ##\EN{MSS@2229@1}##abuddhvA chittamaprApya vishrambhaM prabhaviShNuShu | ##\EN{MSS@2229@2}##na svechCha.n vyavahartavyam Atmano bhUtimichChatA || 2229|| ##\EN{MSS@2230@1}##abodhi no hrInibhR^itaM madi~NgitaM pratItya vA nAdR^itavatyasAviti | ##\EN{MSS@2230@2}##lunAti yUnaH sma dhiya.n kiyadgatA nivR^itya bAlAdaradarshaneShuNA || 2230|| ##\EN{MSS@2231@1}##abja.n tvajjamathAbjabhUstata idaM brahmANDamaNDAt punarvishva.n sthAvaraja.ngama.n taditarat tvanmUlamitthaM payaH | ##\EN{MSS@2231@2}##dhik tvA.n chaura iva prayAsi nibhR^ita.n nirgatya jAlAntarairbadhyante vivashAstvadekasharaNAstvAmAshritA jantavaH || 2231|| ##\EN{MSS@2232@1}##abdAyanartuShvatha mAsapakSha\- dinAni kArye.apyavadhau vidadhyAt | ##\EN{MSS@2232@2}##hInAvadhiryena bhavatyasatyaH sarvo.api loke shakuno gR^ihItaH || 2232|| ##\EN{MSS@2233@1}##abdebhakumbhe nirbinne vidyutkhaDgalatAhate | ##\EN{MSS@2233@2}##svachChamuktAphalasthUlA nipetustoyabindavaH || 2233|| ##\EN{MSS@2234@1}##abdairvArijighR^ikShayArNavagataiH sAka.n vrajantI muhuH sa.nsargAdvaDavAnalasya samabhUdApannasattvA taDit | ##\EN{MSS@2234@2}##manye deva tayA krameNa janito yuShmatpratApAnalo yenArAtivadhUvilochanajalaiH sikto.api sa.nvardhate || 2234|| ##\EN{MSS@2235@1}##abdhinA saha mitratve dAridrya.n yadi jAyate | ##\EN{MSS@2235@2}##lA~nChana.n sAgarasyaiva maitrIkarturna lA~nChanam || 2235|| ##\EN{MSS@2236@1}##abdhirna tR^ipyati yathA saritA.n sahasrairno chendhanairiva shikhI bahudhopanItaiH | ##\EN{MSS@2236@2}##jIvaH samastaviShayairapi tadvadeva.n sa.nchintya chArudhiShaNastyajatIndriyArthAn || 2236|| ##\EN{MSS@2237@1}##abdhiryadyavadhIrito na tu tadA tasmAnnipIyAmbudairvAntAn yAchasi kAkubhirjalalavAnuttAnacha~nchUpuTaH | ##\EN{MSS@2237@2}##tatte nistrapanIchataivamuchitA nirvaktumetat katha.n vidmaH kena guNena mAniShu punaH sAra~Nga sa.ngIyate || 2237|| ##\EN{MSS@2238@1}##abdhI ratnamadho dhatte dhatte vA shirasA tR^iNam | ##\EN{MSS@2238@2}##abdhereva hi doSho.aya.n ratna.n ratna.n tR^iNa.n tR^iNam || 2238|| ##\EN{MSS@2239@1}##abdherambhaH sthagitabhuvanAbhogapAtAlakukSheH | potopAyA iha hi bahavo la~Nghane.api kShamante | ##\EN{MSS@2239@2}##Aho riktaH kathamapi bhavedeSha daivAt tadAnI.n ko nAma syAdavaTakuharAlokane.apyasya kalpaH || 2239|| ##\EN{MSS@2240@1}##abdhau majjanti mInA iva phaNina iva kShauNirandhra.n vishanti krAmantyadrIn viha~NgA iva kapaya iva kvApyaraNye charanti | ##\EN{MSS@2240@2}##deva kShmApAlashakra prasaradanupamatvachchamUchakravAha\- vyUhavyAdhUtadhUlIpaTalahatadR^ishaH kAndishIkAH kShitIshAH || 2240|| ##\EN{MSS@2241@1}##abravIchcha bhagavan mata~NgajairyadbR^ihadbhirapi karma duShkaram | ##\EN{MSS@2241@2}##tatra nAhamanumantumutsahe moghavR^itti kalabhasya cheShTitam || 2241|| ##\EN{MSS@2242@1}##abhakShyaM bhakShayennitya.n suvAsomadyapA gR^ihe | ##\EN{MSS@2242@2}##kuShThI bhavati vittesho veshyAdoShAH svabhAvajAH || 2242|| ##\EN{MSS@2243@1}##abhagnavR^ittAH prasabhAd AkR^iShTA yauvanoddhataiH | ##\EN{MSS@2243@2}##chakranduruchchakairmuShTigrAhyamadhyA dhanurlatA || 2243|| ##\EN{MSS@2244@1}##abhaya.n sattvasa.nshuddhirj~nAnayogavyavasthitiH | ##\EN{MSS@2244@2}##dAna.n damashcha yaj~nashcha svAdhyAyastapa Arjavam || 2244|| ##\EN{MSS@2245@1}##ahi.nsA satyamakrodhastyAgaH shAntirapaishunam | ##\EN{MSS@2245@2}##dayA bhUteShvaloluptvaM mArdava.n hrIrachApalam || 2245|| ##\EN{MSS@2246@1}##tejaH kShamA dhR^itiH shaucham adroho nAtimAnitA | ##\EN{MSS@2246@2}##bhavanti sampada.n daivIm abhijAtasya bhArata || 2246|| ##\EN{MSS@2247@1}##dambho darpo.atimAnashcha krodhaH pAruShyameva cha | ##\EN{MSS@2247@2}##aj~nAna.n chAbhijAtasya pArtha sampadamAsurIm || 2247|| ##\EN{MSS@2248@1}##daivI sampadvimokShAya nibandhAyAsurI matA || ##\EN{MSS@2249@1}##abhaya.n sarvabhUtebhyo dattvA yashcharate muniH | ##\EN{MSS@2249@2}##tasyApi sarvabhUtebhyo na bhaya.n vidyate kvachit || 2249|| ##\EN{MSS@2250@1}##abhaya.n sarvabhUtebhyo yo dadAti dayAparaH | ##\EN{MSS@2250@2}##abhaya.n tasya bhUtAni dadatItyanushushrumaH || 2250|| ##\EN{MSS@2251@1}##abhaya.n sarvabhUtebhyo yo dadAti dayAparaH | ##\EN{MSS@2251@2}##tasya dehavimuktasya kShaya eva na vidyate || 2251|| ##\EN{MSS@2252@1}##abhayamabhaya.n deva brUmastavAsilatAvadhUH kuvalayadalashyatmA shatroruraHsthalashAyinI | ##\EN{MSS@2252@2}##samayasulabhA.n kIrtiM bhavyAmasUta sutAmasAvapi ramayitu.n rAgAndheva bhramatyakhila.n jagat || 2252|| ##\EN{MSS@2253@1}##abhayasya hi yo dAtA sa pUjyaH satata.n nR^ipaH | ##\EN{MSS@2253@2}##satra.n hi vardhate tasya sadaivAbhayadakShiNam || 2253|| ##\EN{MSS@2254@1}##abhayasyaiva yo dAtA tasyaiva sumahatphalam | ##\EN{MSS@2254@2}##na hi prANasama.n dAna.n triShu lokeShu vidyate || 2254|| ##\EN{MSS@2255@1}##abhavadabhinavaprarohabhAjA.n ChaviparipATiShu yaH purA~NgakAnAm | ##\EN{MSS@2255@2}##ahaha virahavaikR^ite sa tasyAH krashimani samprati dUrvayA vivAdaH || 2255|| ##\EN{MSS@2256@1}##abhavyajIvo vachanaM paThannapi jinasya mithyAtvaviSha.n na mu~nchati | ##\EN{MSS@2256@2}##yathA viSha.n raudraviSho.ati pannagaH sasharkara.n chAru payaH pibannapi || 2256|| ##\EN{MSS@2257@1}##abhAvi sindhvA sa.ndhyAbhrasadR^igrudhiratoyayA | ##\EN{MSS@2257@2}##hR^ite yoddhu.n janaH pA.nshau sa dR^igrudhi rato yayA || 2257|| ##\EN{MSS@2258@1}##abhAve na narastasmAd bhAvaH sarvatra kAraNam | ##\EN{MSS@2258@2}##chitta.n shodhaya yatnena kimanyairbAhyashodhanaiH || 2258|| ##\EN{MSS@2259@1}##abhAve paTTasUtrasya hAriNI snAyuriShyate | ##\EN{MSS@2259@2}##guNArthamathavA grAhyAH snAyavo mahiShIgavAm || 2259|| ##\EN{MSS@2259A@1}##abhigamyAste sadbhirvyapagatamAnAvamAnadoShAshcha | ##\EN{MSS@2259A@2}##ye svagR^ihamupagatAnA.n shramamupachArairvyapanayanti || ##\EN{MSS@2260@1}##abhijanavato bhartuH shlAghye sthitA gR^ihiNIpade vibhavagarubhiH kR^ityairasya pratikShaNamAkulA | ##\EN{MSS@2260@2}##tanayamachirAt prAchIvArkaM prasUya cha pAvanaM mama virahajA.n na tva.n vatse shucha.n gaNayiShyasi || 2260|| ##\EN{MSS@2261@1}##abhijAtajanavyathAvahA bahaloShmaprasarA vidAhinaH | ##\EN{MSS@2261@2}##prakhalA iva dR^iShTimAgatA bhuvi tApAya nidAghavAsarAH || 2261|| ##\EN{MSS@2262@1}##abhitApasampadamathoShNaruchirnijatejasAmasahamAna iva | ##\EN{MSS@2262@2}##payasi prapitsuraparAmbunidheradhiroDhumastagirimabhyapatat || 2262|| ##\EN{MSS@2263@1}##abhitigmarashmi chiramAviramA\- davadhAnakhinnamanimeShatayA | ##\EN{MSS@2263@2}##vigalanmadhuvratakulAshrujala.n nyamimIladabjanayana.n nalinI || 2263|| ##\EN{MSS@2264@1}##abhito nitarA.n salila.n jalade dAtu.n samudyate bhavati | ##\EN{MSS@2264@2}##tadapi bahulamalpa.n vA pAtrAdhInaM mataM patanam || 2264|| ##\EN{MSS@2265@1}##abhittAvutthite chitre dR^ishyate bhittirAtatA | ##\EN{MSS@2265@2}##aho vichitrA mAyeyaM bhagna.n tuNDa.n shilAplutA || 2265|| ##\EN{MSS@2266@1}##abhidroheNa bhUtAnAm arjayan gatvarIH shriyaH | ##\EN{MSS@2266@2}##udanvAniva sindhUnAm ApadAmeti pAtratAm || 2266|| ##\EN{MSS@2267@1}##abhidhAya tadA tadapriya.n shishupAlo.anushayaM para.n gataH | ##\EN{MSS@2267@2}##bhavato.abhimanAH samIhate saruShaH kartumupetya mAnanAm || 2267|| ##\EN{MSS@2268@1}##abhidhAvati mAM mR^ityurayamudgUrNamudgaraH | ##\EN{MSS@2268@2}##kR^ipaNaM puNDarIkAkSha rakSha mA.n sharaNAgatam || 2268|| ##\EN{MSS@2269@1}##abhidhyAlu parasveShu neha nAmutra nandati | ##\EN{MSS@2269@2}##tasmAdabhidhyA sa.ntyAjyA sarvadAbhIpsatA sukham || 2269|| ##\EN{MSS@2270@1}##abhinayashastau hastau pAdau paribhUtakisalayau salayau | ##\EN{MSS@2270@2}##a~Nga.n ra~njitara~Nga.n nR^ittaM puMbhAvashAli samavR^ittam || 2270|| ##\EN{MSS@2271@1}##abhinayAn parichetumivodyatA malayamArutakampitapallavA | ##\EN{MSS@2271@2}##amadayat sahakAralatA manaH sakalikA kalikAmajitAmapi || 2271|| ##\EN{MSS@2272@1}##abhinava.n galitA.nshukadarshita.n dadhati yatstanayoruparisthitam | ##\EN{MSS@2272@2}##vasanamaNDalamaNDanama~NganAstadadhikaM pratipakShamanojvaram || 2272|| ##\EN{MSS@2273@1}##abhinavakushasUtraspardhi karNe shirISha.n kuravakaparidhAnaM pATalAdAma kaNThe | ##\EN{MSS@2273@2}##tanusarasajalArdronmIlitaH sundarINA.n dinapariNatijanmA ko.api veshashchakAsti || 2273|| ##\EN{MSS@2274@1}##abhinavajavApuShpaspardhI tavAdharapallavo hasitakusumonmeShachChAyAdarachChuritAntaraH | ##\EN{MSS@2274@2}##nayanamadhupashreNI.n yUnAmanAratamAhara.nstaruNi tanute tAruNyashrIrvilAsavata.nsatAm || 2274|| ##\EN{MSS@2275@1}##abhinavanalinIkisalaya\- mR^iNAlavalayAdi davadahanarAshiH | ##\EN{MSS@2275@2}##subhaga kura~NgadR^isho.asyA vidhivashatastvadviyogapavipAte || 2275|| ##\EN{MSS@2276@1}##abhinavanalinIvinodalubdho mukulitakairaviNIviyogabhIruH | ##\EN{MSS@2276@2}##bhramati madhukaro.ayamantarAle shrayati na pa~NkajinI.n kumudvatI.n vA || 2276|| ##\EN{MSS@2277@1}##abhinavanavanItaprItamAtAmranetra.n vikachanalinalakShmIspardhi sAnandavaktram | ##\EN{MSS@2277@2}##hR^idayabhavanamadhye yogibhirdhyAnagamya.n navagaganatamAlashyAmala.n ka.nchidIDe || 2277|| ##\EN{MSS@2278@1}##abhinavanavanItasnigdhamApItadugdha.n dadhikaNaparidigdhaM mugdhama~NgaM murAreH | ##\EN{MSS@2278@2}##dishatu bhuvanakR^ichChrachCheditApichChaguchChachChavi navashikhipichChAlA~nChita.n vA~nChita.n vaH || 2278|| ##\EN{MSS@2279@1}##abhinavapallavarashanA shishirataratuShArajalama~NgalasnAtA | ##\EN{MSS@2279@2}##puShpavatI chUtalatA priyeva dadR^ishe phalAbhimukhI || 2279|| ##\EN{MSS@2280@1}##abhinavapulakAlImaNDitA gaNDapAlI nigadati vinigUDhAnandahindolichetaH | ##\EN{MSS@2280@2}##sudati vadati puNyaiH kasya dhanyairmanoja\- prasaramasakR^idetachchApala.n lochanasya || 2280|| ##\EN{MSS@2281@1}##abhinavamukhamudra.n kShudrakUpopavItaM prashithilavipulatva.n jvAlakochChavAsipAlam | ##\EN{MSS@2281@2}##pariNatiparipATivyAkR^itenAruNimnA hataharitimasheSha.n nAgara~Nga.n chakAsti || 2281|| ##\EN{MSS@2282@1}##abhinavayavasashrIshAlini kShmAtale.asmin atishayaparabhAgaM bhejire jiShNugopAH | ##\EN{MSS@2282@2}##kuvalayashayanIye mugdhamugdhekShaNAyA maNaya iva vimuktAH kAmakeliprasa~NgAt || 2282|| ##\EN{MSS@2283@1}##abhinavavadhUroShasvAdaH karIShatanUnapAd asaralajanAshleShakrUrastuShArasamIraNaH | ##\EN{MSS@2283@2}##galitavibhavasyAj~nevAdya dyutirmasR^iNA ravervirahivanitAvaktraupamyaM bibharti nishAkaraH || 2283|| ##\EN{MSS@2284@1}##abhinavaviShavallIpAdapadmasya viShNormadanamathanamaulermAlatIpuShpamAlA | ##\EN{MSS@2284@2}##jayati jayapatAkA kApyasau mokShalakShmyAH kShapitakalikala~NkA jAhnavI naH punAtu || 2284|| ##\EN{MSS@2285@1}##abhinavasevakavinayaiH prAghuNakoktairvilAsinIruditaiH | ##\EN{MSS@2285@2}##dhUrtajanavachananikarairiha kashchidava~nchito nAsti || 2285|| ##\EN{MSS@2286@1}##abhinaShati vainateya.n chAmarasahitaH sasatyabhAmo yaH | ##\EN{MSS@2286@2}##nArAyaNaH sa sAkShAd vibudhasamarchyaH sadA jayatu || 2286|| ##\EN{MSS@2287@1}##abhinnavelau gambhIrAvamburAshirbhavAnapi | ##\EN{MSS@2287@2}##asAva~njanasa.nkAshastva.n tu chAmIkaradyutiH || 2287|| ##\EN{MSS@2288@1}##abhinneShvapi kAryeShu bhidyate manasaH kriyA | ##\EN{MSS@2288@2}##anyathaiva stanaM putrashchintayatyanyathA patiH || 2288|| ##\EN{MSS@2289@1}##abhipatati ghana.n shR^iNoti garjAH sahati shilAH sahate taDittara~NgAn | ##\EN{MSS@2289@2}##vidhuvati garuta.n ruta.n vidhatte jalapR^iShate kiyate.api chAtako.ayam || 2289|| ##\EN{MSS@2290@1}##abhiprAya.n yo viditvA tu bhartuH sarvANi kAryANi karotyatandrIH | ##\EN{MSS@2290@2}##vaktA hitAnAmanurakta AryaH shaktij~na Atmeva hi so.anukampyaH || 2290|| ##\EN{MSS@2291@1}##vAkya.n tu yo nAdriyate.anushiShTaH pratyAha yashchApi niyujyamAnaH | ##\EN{MSS@2291@2}##praj~nAbhimAnI pratikUlavAdI tyAjyaH sa tAdR^iktvarayaiva bhR^ityaH || 2291|| ##\EN{MSS@2292@1}##abhiprAyAnusAreNa prakaTIkurute priyam | ##\EN{MSS@2292@2}##aho mahAprabhAvAnAM bhUpatInA.n vasu.ndharA || 2292|| ##\EN{MSS@2293@1}##abhipretArthasiddhyarthaM pUjito yaH surairapi | ##\EN{MSS@2293@2}##sarvavighnachChide tasmai gaNAdhipataye namaH || 2293|| ##\EN{MSS@2294@1}##abhibhavati manaH kadambavAyau madamadhure cha shikhaNDinA.n ninAde | ##\EN{MSS@2294@2}##jana iva na dhR^iteshchachAla jiShNurna hi mahatA.n sukaraH samAdhibha~NgaH || 2294|| ##\EN{MSS@2295@1}##abhibhUto.api notsAha.n jahyAjjAtu svasiddhaye | ##\EN{MSS@2295@2}##naShTA~Ngo.api grasatyeva sai.nhikeyo muhurdviShau || 2295|| ##\EN{MSS@2296@1}##abhibhUto.apyavaj~nAto yo rAj~nA.n dvAri tiShThati | ##\EN{MSS@2296@2}##sa tu rAj~nA.n shriyaM bhu~Nkte nAbhimAnI kadAchana || 2296|| ##\EN{MSS@2297@1}##abhibhUya vibhUtimArtavIM madhugandhAtishayena vIrudhAm | ##\EN{MSS@2297@2}##nR^ipateramarasragApa sA dayitorustanakoTisusthitam || 2297|| ##\EN{MSS@2298@1}##abhibhUya satAmavasthiti.n jaDajeShu pratipAdya cha shriyam | ##\EN{MSS@2298@2}##jagatIparitApakR^it katha.n jaladhau nAvapatedasau raviH || 2298|| ##\EN{MSS@2299@1}##abhimataphaladAtA tva.n cha kalpadrumashcha prakaTamiha visheSha.n ka.nchanodAharAmaH | ##\EN{MSS@2299@2}##kathamiha madhuroktipremasaMmAnamishra.n tulayati surashAkhI deva dAna.n tvadIyam || 2299|| ##\EN{MSS@2300@1}##abhimataphalasiddhisiddhamantrA\- vali balijitparameShThinorupAsye | ##\EN{MSS@2300@2}##bhagavati madanArinAri vande nikhilanagAdhipabhartR^idArike tvAm || 2300|| ##\EN{MSS@2301@1}##abhimatamabhitaH kR^itA~Ngabha~NgA kuchayugamunnativittamunnamayya | ##\EN{MSS@2301@2}##tanurabhilaShita.n klamachChalena vyavR^iNuta vellitabAhuvallarIkA || 2301|| ##\EN{MSS@2302@1}##abhimatamahAmAnagranthiprabhedapaTIyasI gurutaraguNagrAmAmbhojasphuTojjvalachandrikA | ##\EN{MSS@2302@2}##vipulavilasallajjAvallIvidArakuThArikA jaTharapiTharI duHpUreya.n karoti viDambanAm || 2302|| ##\EN{MSS@2303@1}##abhimatavastUpahR^itA\- vapi gurugarvAdanAdarastanvyAH | ##\EN{MSS@2303@2}##skhalite.api priyasya sa.n\- yamatADanamityeva bibbokaH || 2303|| ##\EN{MSS@2304@1}##abhimatasiddhirasheShA bhavati hi puruShasya puruShakAreNa | ##\EN{MSS@2304@2}##daivamiti yadapi kathayasi puruShaguNaH so.apyadR^iShTAkhyaH || 2304|| ##\EN{MSS@2305@1}##abhimantrya shuchividhAnAd AjyADhya.n hastikarNaja.n chUrNam | ##\EN{MSS@2305@2}##yo.ashnAti sa hi naraH syAd yatheShTacheShTo.api dIrghAyuH || 2305|| ##\EN{MSS@2306@1}##abhimAnadhana.n yeShA.n chira.n jIvanti te narAH | ##\EN{MSS@2306@2}##abhimAnavihInAnA.n ki.n dhanena kimAyuShA || 2306|| ##\EN{MSS@2307@1}##abhimAnadhanasya gatvarairasubhiH sthAsnu yashashchichIShataH | ##\EN{MSS@2307@2}##achirA.nshuvilAsacha~nchalA nanu lakShmIH phalamAnuSha~Ngikam || 2307|| ##\EN{MSS@2308@1}##abhimAnavatAM pu.nsAm AtmasAramajAnatAm | ##\EN{MSS@2308@2}##andhAnAmiva dR^ishyante patanAntAH pravR^ittayaH || 2308|| ##\EN{MSS@2309@1}##abhimAnavatAM brahman yuktAyuktavivekinAm | ##\EN{MSS@2309@2}##yujyate.avashyabhogyAnA.n duHkhAnAmaprakAshanam || 2309|| ##\EN{MSS@2310@1}##abhimAnavato manasvinaH priyamuchchaiH padamArurukShataH | ##\EN{MSS@2310@2}##vinipAtanivartanakShamaM matamAlambanamAtmapauruSham || 2310|| ##\EN{MSS@2311@1}##abhimAnitabhUtena sAnubandharasena tu | ##\EN{MSS@2311@2}##yataH sarvendriyaprItiH sa kAmaH prochyate budhaiH || 2311|| ##\EN{MSS@2312@1}##abhimAninamudbhrAntam AtmasaMbhAvita.n shaTham | ##\EN{MSS@2312@2}##krodhana.n chaiva nR^ipati.n vyasane ghnanti vairiNaH || 2312|| ##\EN{MSS@2313@1}##abhimukhagate yasminneva priye bahusho vadatyavanatamukha.n tUShNImeva sthitaM mR^iganetrayA | ##\EN{MSS@2313@2}##atha kila balAllIlAlola.n sa eSha tathekShitaH kathamapi yathA dR^iShTyA manye kR^ita.n shrutila~Nghanam || 2313|| ##\EN{MSS@2313A@1}##abhimukhamadhuratarebhyaH parA~NmukhAkroshanAt kushIlebhyaH | ##\EN{MSS@2313A@2}##abhyantarakaluShebhyo bhetavyaM mitrashatrubhyaH || ##\EN{MSS@2314@1}##abhimukhanihatasya satastiShThatu tAvajjayo.atha vA svargaH | ##\EN{MSS@2314@2}##ubhayabalasAdhuvAdaH shravaNamukho.astyeva chAtyartham || 2314|| ##\EN{MSS@2315@1}##abhimukhapatayAlubhirlalATa\- shramasalilairavidhautapatralekhaH | ##\EN{MSS@2315@2}##kathayati puruShAyita.n vadhUnAM mR^iditahimadyutidurmanAH kapolaH || 2315|| ##\EN{MSS@2316@1}##abhimukhapatitairguNaprakarShAd avajitamuddhatimujjvalA.n dadhAnaiH | ##\EN{MSS@2316@2}##tarukisalayajAlamagrahastaiH prasabhamanIyata bha~Ngama~NganAnAm || 2316|| ##\EN{MSS@2317@1}##abhimukhamupayAti mA.n sma ki.nchit tvamabhidadhAH paTale madhuvratAnAm | ##\EN{MSS@2317@2}##madhusurabhimukhAbjagandhalabdheradhikamadhi tvadanena mA nipAti || 2317|| ##\EN{MSS@2318@1}##abhimukhAgatamArgaNadhoraNi\- dhvanitapallavitAmbaragahvare | ##\EN{MSS@2318@2}##vitaraNe cha raNe cha samudyate bhavati ko.api para.n viralaH paraH || 2318|| ##\EN{MSS@2319@1}##abhimukhe mayi sa.nhR^itamIkShita.n hasitamanyanimittakR^itodayam | ##\EN{MSS@2319@2}##vinayavAritavR^ittiratastayA na vivR^ito madano na cha sa.nvR^itaH || 2319|| ##\EN{MSS@2320@1}##abhimuni sahasA hR^ite parasyA ghanamarutA jaghanA.nshukaikadeshe | ##\EN{MSS@2320@2}##chakitamavasanoru satrapAyAH pratiyuvatIrapi vismaya.n ninAya || 2320|| ##\EN{MSS@2321@1}##abhiyAti naH satR^iSha eSha chakShuSho harirityakhidyata nitambinIjanaH | ##\EN{MSS@2321@2}##na viveda yaH satatamenamIkShate na vitR^iShNatA.n vrajati khalvasAvapi || 2321|| ##\EN{MSS@2322@1}##abhiyuktaM balavatA durlabha.n hInasAdhanam | ##\EN{MSS@2322@2}##hR^itasva.n kAmina.n choram Avishanti prajAgarAH || 2322|| ##\EN{MSS@2323@1}##abhiyukto balavatA tiShThan durge prayatnavAn | ##\EN{MSS@2323@2}##tadbalIyastarAhvAna.n kurvItAtmavimuktaye || 2323|| ##\EN{MSS@2324@1}##abhiyukto yadA pashyen na kA.nchid gatimAtmanaH | ##\EN{MSS@2324@2}##yudhyamAnastadA prAj~no mriyate ripuNA saha || 2324|| ##\EN{MSS@2325@1}##abhiyoktA balI yasmAd alabdhvA na nivartate | ##\EN{MSS@2325@2}##upahArAdR^ite tasmAt sa.ndhiranyo na vidyate || 2325|| ##\EN{MSS@2326@1}##abhirAme.abhinivesha.n vidadhAnA vividhalAbhanirapekShA | ##\EN{MSS@2326@2}##upahasyase sumadhye vidagdhavArA~NganAvAraiH || 2326|| ##\EN{MSS@2327@1}##abhilakShya.n sthiraM puNya.n khyAta.n sadbhirniShevitam | ##\EN{MSS@2327@2}##seveta siddhimanvichCha~n shlAghya.n vindhyamiveshvaram || 2327|| ##\EN{MSS@2328@1}##abhilaShata upAya.n vikrama.n kIrtilakShmyorasugamamarisainyaira~NkamabhyAgatasya | ##\EN{MSS@2328@2}##janaka iva shishutve supriyasyaikasUnoravinayamapi sehe pANDavasya smarAriH || 2328|| ##\EN{MSS@2329@1}##abhilaShati na khalu puruShaH shriyamapi kIrtyA vinAkR^itA.n kushalaH | ##\EN{MSS@2329@2}##kShaNikAya vastune kastyajatIha chirasthira.n shreyaH || 2329|| ##\EN{MSS@2330@1}##abhilaShati padmayonau niHsvavadhUnA.n sutAn sraShTum | ##\EN{MSS@2330@2}##sva.n sva.n visha~NkamAnA vepante krakachavarttino lokAH || 2330|| ##\EN{MSS@2331@1}##abhilaShatoranubhAvAn tilottamAyAH kilottamAnubhayoH | ##\EN{MSS@2331@2}##sundopasundayorapi nAsho bhedAdudAhriyate || 2331|| ##\EN{MSS@2332@1}##abhilaShanti tavAdharamAdhurI.n tadiha ki.n hariNAkShi mudhA budhAH | ##\EN{MSS@2332@2}##surasudhAmadharIkurute yatastvadadharo.adharatAmagamat tataH || 2332|| ##\EN{MSS@2333@1}##abhilaShasi yadIndo vaktralakShmIM mR^igAkShyAH punarapi sakR^idabdhau majja sa.nkShAlayA~Nkam | ##\EN{MSS@2333@2}##suvimalamatha bimbaM pArijAtaprasUnaiH surabhaya vada no chet tva.n kva tasyA mukha.n kva || 2333|| ##\EN{MSS@2334@1}##abhilaShitAdhikavarade praNipatitajanArtihAriNi sharaNye | ##\EN{MSS@2334@2}##charaNau namAmyaha.n te vidyAdharadevate gauri || 2334|| ##\EN{MSS@2335@1}##abhivarShati yo.anupAlayan vidhibIjAni vivekavAriNA | ##\EN{MSS@2335@2}##sa sadA phalashAlinI.n kriyA.n sharada.n loka ivAdhitiShThati || 2335|| ##\EN{MSS@2336@1}##abhivAdanashIlasya nitya.n vR^iddhopasevinaH | ##\EN{MSS@2336@2}##chatvAri tasya vardhanta AyuH praj~nA yasho balam || 2336|| ##\EN{MSS@2337@1}##abhivAdayeta vR^iddham Asana.n chAsya darshayet | ##\EN{MSS@2337@2}##kR^itA~njalirupAsIta gachChantaM pR^iShThato.anviyAt || 2337|| ##\EN{MSS@2338@1}##abhivAdya yathA vR^iddhAn santo gachChanti nirvR^itim | ##\EN{MSS@2338@2}##eva.n sajjanamAkrushya mUrkho bhavati nirvR^itaH || 2338|| ##\EN{MSS@2339@1}##abhivIkShya sAmikR^itamaNDana.n yatIH kararuddhanIvigalada.nshukAH striyaH | ##\EN{MSS@2339@2}##dadhire.adhibhitti paTahapratisvanaiH sphuTamaTTahAsamiva saudhapa~NktayaH || 2339|| ##\EN{MSS@2340@1}##abhishaptaH puNyakArye pravR^itto.api na siddhibhAk | ##\EN{MSS@2340@2}##bhartrAnugamanodyuktA reNukA janamArikA || 2340|| ##\EN{MSS@2341@1}##abhishastavat prapashyanti daridraM pArshvataH sthitam | ##\EN{MSS@2341@2}##dAridryaM pAtika.n loke kastachCha.nsitumarhati || 2341|| ##\EN{MSS@2342@1}##abhiShiSheNayiShuM bhuvanAni yaH smaramivAkhyata lodhrarajashchayaH | ##\EN{MSS@2342@2}##kShubhitasainyaparAgavipANDura\- dyutiraya.n tirayannudabhUddishaH || 2342|| ##\EN{MSS@2343@1}##abhiShekArdrashirasA rAjA rAjyAvalokinA | ##\EN{MSS@2343@2}##sahAyavaraNa.n kArya.n tatra rAjyaM pratiShThitam || 2343|| ##\EN{MSS@2344@1}##yadapyalpatara.n karma tadapyekena duShkaram | ##\EN{MSS@2344@2}##puruSheNAsahAyena kimu rAjyaM mahodayam || 2344|| ##\EN{MSS@2345@1}##abhisaraNaparA sadA varAkI samaramahAdhvasu raktapa~NkileShu | ##\EN{MSS@2345@2}##hR^idi dharaNibhujAmiya.n nR^ipashrIrnihitapadaiva kala~NkamAtanoti || 2345|| ##\EN{MSS@2346@1}##abhisaraNamayuktama~NganAnAm iti tava sundari mA sma bhUdvitarkaH | ##\EN{MSS@2346@2}##nanu patimagamat svaya.n nadInA.n saridapi shaMbhujaTAmuhUrtamAlA || 2346|| ##\EN{MSS@2347@1}##abhisaraNarasaH kR^ishA~NgayaShTerayamaparatra na vIkShitaH shruto vA | ##\EN{MSS@2347@2}##ahimapi yadiya.n nirAsa nA~NghrernibiDatanUpuramAtmanInabuddhyA || 2347|| ##\EN{MSS@2348@1}##abhisAre sarojAkShi yadi gantu.n samIhase | ##\EN{MSS@2348@2}##samAchChAdya mukha.n yAhi prayatnena priyaM prati || 2348|| ##\EN{MSS@2349@1}##abhihanti hanta kathameSha mAdhava.n sukumArakAyamanavagrahaH smaraH | ##\EN{MSS@2349@2}##achireNa vaikR^itavivartadAruNaH kalabha.n kaThora iva kUTapAkalaH || 2349|| ##\EN{MSS@2350@1}##abhihitApyabhiyogaparA~NmukhI prakaTama~NgavilAsamakurvatI | ##\EN{MSS@2350@2}##upari te puruShAyitumakShamA navavadhUriva shatrupatAkinI || 2350|| ##\EN{MSS@2351@1}##abhIkShNamuchchairdhvanatA payomuchA ghanAndhakArIkR^itasharvarIShvapi | ##\EN{MSS@2351@2}##taDitprabhAdarshitamArgabhUmayaH prayAnti rAgAdabhisArikAH striyaH || 2351|| ##\EN{MSS@2352@1}##abhIkShNamuShNairapi tasya soShmaNaH surendrabandIshvasitAnilairyathA | ##\EN{MSS@2352@2}##sachandanAmbhaHkaNakomalaistathA vapurjalArdrApavanairna nirvavau || 2352|| ##\EN{MSS@2353@1}##abhIpsA.n svAtmano rakShA.avirata.n susthira.n tathA | ##\EN{MSS@2353@2}##yatnamAtiShTha dhairyeNa tataH siddhirbhaved dhruvam || 2353|| ##\EN{MSS@2354@1}##abhIShTaphalasa.nsiddhistuShTiH kAmyA susampadaH | ##\EN{MSS@2354@2}##dvitribhirbahubhi sArdhaM bhojanena prajAyate || 2354|| ##\EN{MSS@2355@1}##abhIShTamAsAdya chirAya kAle samuddhR^itAsha.n kamanI chakAshe | ##\EN{MSS@2355@2}##yoShinmanojanmasukhodayeShu samuddhR^itAsha~NkamanIchakAshe || 2355|| ##\EN{MSS@2356@1}##abhuktAyA.n yasyA.n kShaNamapi na yAta.n nR^ipashatairbhuvastasyA lAbhe ka iva bahumAnaH kShitibhujAm | ##\EN{MSS@2356@2}##tada.nshasyApya.nshe tadavayavaleshe.api patayo viShAde kartavye vidadhati jaDAH pratyuta mudam || 2356|| ##\EN{MSS@2357@1}##abhuktvAmalakaM pathyaM bhuktvA tu badarIphalam | ##\EN{MSS@2357@2}##kapittha.n sarvadA pathya.n kadalI na kadAchana || 2357|| ##\EN{MSS@2358@1}##abhu~njatA.nshchAdadatA.n dhana.n chaurA haranti hi | ##\EN{MSS@2358@2}##saraghANA.n yathA sarvaM mAkShika.n vanachAriNaH || 2358|| ##\EN{MSS@2359@1}##abhUtapUrvaM mama bhAvi ki.n vA sarva.n sahe me sahaja.n cha duHkham | ##\EN{MSS@2359@2}##ki.n tu tvadagre sharaNAgatAnAM parAbhavo nAtha na te.anurUpam || 2359|| ##\EN{MSS@2360@1}##abhUtamAsajya viruddhamIhitaM balAdalabhya.n tava lipsate nR^ipaH | ##\EN{MSS@2360@2}##vijAnato.api hyanayasya raudratAM bhavatyapAye parimohinI matiH || 2360|| ##\EN{MSS@2361@1}##abhUt prAchI pi~NgA rasapatiriva prAshya kanaka.n gatachChAyashchandro budhajana iva grAmyasadasi | ##\EN{MSS@2361@2}##kShaNAt kShINAstArA nR^ipataya ivAnudyamaparA na dIpA rAjante draviNarahitAnAmiva guNAH || 2361|| ##\EN{MSS@2362@1}##abhUdambhorAsheH saha vasatirAsIt kamalayA guNAnAmAdhAro nayanaphalaminduH prathayati | ##\EN{MSS@2362@2}##katha.n si.nhIsUnustamapi tudati prauDhadashanairguNAnAmAsvAdaM pishunarasanA ki.n rasayati || 2362|| ##\EN{MSS@2363@1}##abhUvannadbhutoShmANaH shItavyApte jagattraye | ##\EN{MSS@2363@2}##kuchotsa~NgAH kR^ishA~NgINA.n sthAnaM manmathatejasaH || 2363|| ##\EN{MSS@2364@1}##abhedenaiva yudhyeran rakSheyushcha parasparam | ##\EN{MSS@2364@2}##phalgu sainyasya yat ki.nchin madhye vyUhasya tadbhavet || 2364|| ##\EN{MSS@2365@1}##abhedenopAste kumudamudare vA sthitavato vipakShAdambhojAdupagatavato vA madhulihaH | ##\EN{MSS@2365@2}##aparyAptaH ko.api svaparaparicharyAparichaya\- prabandhaH sAdhUnAmayamanabhisa.ndhAnamadhuraH || 2365|| ##\EN{MSS@2366@1}##abhedyo.anuddhataH stabdhaH sUnR^itaH priyadarshanaH | ##\EN{MSS@2366@2}##bahushrutaH kAlavedI jitagrantho.arthakarmavit || 2366|| ##\EN{MSS@2367@1}##abhogasubhagA bhUtiradainyadhavala.n kulam | ##\EN{MSS@2367@2}##adarpavishadA vidyA bhavatyunnatachetasAm || 2367|| ##\EN{MSS@2368@1}##abhoginau maNDalinau tatkShaNAnmuktaka~nchukau | ##\EN{MSS@2368@2}##varamAshIviShau spR^iShTau na tu patnyAH payodharau || 2368|| ##\EN{MSS@2369@1}##abhyakta.n rahasi gata.n vichittamanyena mantrayanta.n vA | ##\EN{MSS@2369@2}##uchitapraNayamapi nR^ipa.n sahasAryA nopasarpanti || 2369|| ##\EN{MSS@2370@1}##abhyaktamiva snAtaH shuchirashuchimiva prabuddha iva suptam | ##\EN{MSS@2370@2}##baddhamiva strairagatirjanamiha sukhasa~Nginamavaimi || 2370|| ##\EN{MSS@2371@1}##abhyaghAni munichApalAt tvayA yanmR^igaH kShitipateH parigrahaH | ##\EN{MSS@2371@2}##akShamiShTa tadayaM pramAdyatA.n sa.nvR^iNoti khalu doShamaj~natA || 2371|| ##\EN{MSS@2371A@1}##abhyantaragatA bAhyA bAhyAshchAbhyatara.n gatAH | ##\EN{MSS@2371A@2}##yairnarA nidhana.n yAnti yathA rAjA kachadrumaH || ##\EN{MSS@2372@1}##abhyarthaye kimapi jIvitajanmatastvAm utkaNThatodgati niHsara tAvadeva | ##\EN{MSS@2372@2}##kAnte dR^igantapathalambini jIvatIti yAvanna karNapathameti janApavAdaH || 2372|| ##\EN{MSS@2373@1}##abhyarthya sapraNati mandiramabhyupetA devI svayaM bhagavatI pR^ithageva tAsAm | ##\EN{MSS@2373@2}##AsannavallabhasamAgamasUchanAni sa.njIvanAni vachanAnyapi vAchitAni || 2373|| ##\EN{MSS@2374@1}##abhyastAH sphuTameva shAstragatayaH samyakkavitvodadheH pAra.n chAdhigata.n satAM pariShadi prAptaH pratiShThodayaH | ##\EN{MSS@2374@2}##nirviNNasya mamAdhunA nanu paraH panthA na dainya.n vinA netu.n vA~nChati vAsanA suradhunItIre.anurUpa.n vayaH || 2374|| ##\EN{MSS@2375@1}##abhyaste.api nitambabhAraphalake khedAlaseya.n gatiH ki.nchit sa.nvalitArdhapakShmaviralAlokA dR^isho.antargatAH | ##\EN{MSS@2375@2}##tanmanye nibhR^ita.n tvayAdya hR^idaye kashchiddhR^ito vallabho nishvAsAH kathamanyathA dviguNatAmete tavaiva.n gatAH || 2375|| ##\EN{MSS@2376@1}##abhyaste.api hi nAma vastuni chirAdaj~nAnasaMbhAvana.n shauchAshauchAvivAditA vishakalasmR^ityakSharAvartanam | ##\EN{MSS@2376@2}##vAra.n vAramR^iNopaghAtakathana.n ko.apyeSha DambhAtmanAM prAyo dagdhadurIshava~nchanavidhau jAgartyapUrvaH kramaH || 2376|| ##\EN{MSS@2377@1}##abhyasya pavanavijaya.n vyAkhyAya cha shaivasa.nhitAH sakalAH | ##\EN{MSS@2377@2}##maraNasamaye gurUNAM pardavadasavo viniShkrAntAH || 2377|| ##\EN{MSS@2378@1}##abhyasya vedamavadhAya cha pUrvatantram AlakShya shiShTacharitAni pR^ithagvidhAni | ##\EN{MSS@2378@2}##adhyApanAdibhiravApya dhana.n cha bhUri karmANi mAtaralasAH kathamAchareyuH || 2378|| ##\EN{MSS@2379@1}##abhyasya smarada.nshakaushalamupAdhyAyIrupAsyAvayoH krIDAmnAyarahasyavastuni mitho.apyAsIjjigIShA sakhi | ##\EN{MSS@2379@2}##utkampotpulakA~NgasaMbhR^itaghanasvedAvilastanmayA sadyo niShpratibhaH sa manmathakathAvaitaNDikaH khaNDitaH || 2379|| ##\EN{MSS@2380@1}##abhyasyAdau shrutimatha gR^ihaM prApya labdhvA mahArthAn iShTvA yaj~nairjanitatanayaH pravrajedAyuSho.ante | ##\EN{MSS@2380@2}##ityAchaShTe ya iha sa manuryAj~navalkyo.api vA me tAvat kAlaM pratibhavati chedAyuShastatpramANam || 2380|| ##\EN{MSS@2381@1}##abhyAyAnta.n jhaTiti gilitu.n vAyumapyAyatAsye bhImAkAre prakR^itikuTile baddhanirvyAjavaire | ##\EN{MSS@2381@2}##prAyeNettha.n kR^itaparichaye pApini krUrasarpe bhadrashrIbhiH parichitikathA kIdR^ishI mAdR^ishAnAm || 2381|| ##\EN{MSS@2382@1}##abhyAvahati kalyANa.n vividhA vAksubhAShitA | ##\EN{MSS@2382@2}##saiva durbhAShitA rAjann anarthAyopapadyate || 2382|| ##\EN{MSS@2383@1}##abhyAsaH karmaNA.n samyag utpAdayati kaushalam | ##\EN{MSS@2383@2}##vidhinA tAvadabhyasta.n yAvat sR^iShTA mR^igekShaNA || 2383|| ##\EN{MSS@2384@1}##abhyAsakAraNA vidyA lakShmIH puNyAnusAriNI | ##\EN{MSS@2384@2}##dAnAnusAriNI kIrtirbuddhiH karmAnusAriNI || 2384|| ##\EN{MSS@2385@1}##abhyAsarahitA vidyA nirudyogA nR^ipashriyaH | ##\EN{MSS@2385@2}##veShayoShAshcha rAgiNyo hAsyAyatanama~Ngane || 2385|| ##\EN{MSS@2386@1}##abhyAsashChandasA.n daNDo jvaradaNDashcha la~Nghanam | ##\EN{MSS@2386@2}##yamadaNDo viShNubhaktiH shatrudaNDaH shubhA gatiH || 2386|| ##\EN{MSS@2387@1}##abhyAsasthitachUtaShaNDagahanasthAnAdito gehinI grAma.n ka.nchidavR^ikShaka.n virahiNI tUrNa.n vadhUrnIyatAm | ##\EN{MSS@2387@2}##atrAyAntyachireNa kokilakulavyAhArajha.nkAriNaH panthastrIjanajIvitaikaharaNaprauDhAH puro vAsarAH || 2387|| ##\EN{MSS@2388@1}##abhyAsAttu sthirasvAnta UrdhvaretAshcha jAyate | ##\EN{MSS@2388@2}##parAnandamayo yogI jarAmaraNavarjitaH || 2388|| ##\EN{MSS@2389@1}##abhyAsAddhAryate vidyA kula.n shIlena dhAryate | ##\EN{MSS@2389@2}##guNena j~nAyate tvAryaH kopo netreNa gamyate || 2389|| ##\EN{MSS@2390@1}##abhyAsAddhAryate vidyA kula.n shIlena dhAryate | ##\EN{MSS@2390@2}##guNairmitrANi dhAryante akShNA krodhashcha dhAryate || 2390|| ##\EN{MSS@2391@1}##abhyAsAnusarI vidyA buddhiH karmAnusAriNI | ##\EN{MSS@2391@2}##udyogAnusarI lakShmIH phalaM bhAgyAnusAri cha || 2391|| ##\EN{MSS@2392@1}##abhyAsena sthira.n chittam abhyAsenAnilachyutiH | ##\EN{MSS@2392@2}##abhyAsena parAnando hyabhyAsenAtmadarshanam || 2392|| ##\EN{MSS@2393@1}##abhyAsenAnyasa.nchAro hyabhyAsenAnyarUpatA | ##\EN{MSS@2393@2}##abhyAsena samutkrAntirabhyAsenANimAdayaH || 2393|| ##\EN{MSS@2394@1}##abhyAso ratihetorbhavati narANA.n na vastusadguNataH | ##\EN{MSS@2394@2}##satyapi mA.nsopachaye rAgAya kuchau sphijau na punaH || 2394|| ##\EN{MSS@2395@1}##abhyAso hi karmaNA.n kaushalamAvahati | ##\EN{MSS@2395@2}##na hi sakR^innipAtamAtreNoda\- bindurapi grAvaNi nimnatAmAdadhAti || 2395|| ##\EN{MSS@2396@1}##abhyukShito.asi salilairna balAhakAnA.n chAShAgrapakShasadR^ishaM bhR^ishamantarAle | ##\EN{MSS@2396@2}##mithyaitadAnanamidaM bhavatastathA hi hemantapadmamiva niShprabhatAmupaiti || 2396|| ##\EN{MSS@2397@1}##abhyutthAnamupAgate gR^ihapatau tadbhAShaNe namratA tatpAdArpitadR^iShTirAsanavidhistasyopacharyA svayam | ##\EN{MSS@2397@2}##supte tatra shayIta tatprathamato jahyAchcha shayyAmiti prAchyaiH putri niveditaH kulavadhUsiddhAntadharmAgamaH || 2397|| ##\EN{MSS@2398@1}##abhyuddhR^itA vasumatI dalita.n ripUraH krIDIkR^itA balavatA balirAjalakShmIH | ##\EN{MSS@2398@2}##ekatra janmani kR^ita.n tadanena yUnA janmatraye yadakarot puruShaH purANaH || 2398|| ##\EN{MSS@2399@1}##abhyudyatkavalagrahapraNayinaste shallakIpallavAstachchAsphAlasaha.n saraH kShitidhR^itAmityasti ko nihnute | ##\EN{MSS@2399@2}##dantastambhaniShaNNaniHsahakaraH shvAsairatiprA.nshubhiryenAya.n virahI tu vAraNapatiH svAmin sa vindhyo bhavAn || 2399|| ##\EN{MSS@2400@1}##abhyunnatastanayugA taralAyatAkShI dvAri sthitA tadupayAnamahotsavAya | ##\EN{MSS@2400@2}##sA pUrNakumbhanavanIrajatoraNasrak saMbhArama~NgalamayatnakR^ita.n vidhatte || 2400|| ##\EN{MSS@2401@1}##abhyunnatA~NguShThanakhaprabhAbhirnikShepaNAdrAgamivodgirantau | ##\EN{MSS@2401@2}##AjahratustachcharaNau pR^ithivyA.n sthalAravindashriyamavyavasthAm || 2401|| ##\EN{MSS@2402@1}##abhyunnatAnAmaNurapyudAraM pashchAt prakopa.n janayedarINAm | ##\EN{MSS@2402@2}##ta.n chApramattaH prasamIkShya yAyAn\- na nAshayed dR^iShTamadR^iShTahetoH || 2402|| ##\EN{MSS@2403@1}##abhyunnatA purastAd avagADhA jaghanagauravAt pashchAt | ##\EN{MSS@2403@2}##dvAre.asya pANDusikate padapa~NktirdR^ishyate.abhinavA || 2403|| ##\EN{MSS@2404@1}##abhyunnate.api jalade jagadekasAra\- sAdhAraNapraNayahAriNi hA yadete | ##\EN{MSS@2404@2}##ullAsalAsyalalita.n taravo na yAnti he dAvapAvaka sa tAvaka eva doShaH || 2404|| ##\EN{MSS@2405@1}##abhyunnatevA~NghrinakhA~NkurANA.n dyutirvireje hariNI dR^isho.asyAH | ##\EN{MSS@2405@2}##pu~NkhAvalI pa~nchasharA yudhAnA.n lAvaNyadarpadviguNIkR^iteva || 2405|| ##\EN{MSS@2406@1}##abhyunnato.asi salilaiH paripUrito.asi tvAmarthayanti vihagAstR^iShitAstathaite | ##\EN{MSS@2406@2}##kAlaH payodhara paropakR^itestavAya.n chaNDAnilavyatikare kva bhavAn kva te vA || 2406|| ##\EN{MSS@2407@1}##abhyupayuktAH sadbhirgatAgatairaharahaH prakhindAnAH | ##\EN{MSS@2407@2}##kR^ipaNajanasa.nnikarShaM prApyArthAH prasvapantIva || 2407|| ##\EN{MSS@2408@1}##abhyullasanti vinivAritachandanAnAm eNIdR^ishA.n vapuShi ku~NkumapatralekhAH | ##\EN{MSS@2408@2}##abhyAgatAH karasarojapadAravinda\- sa.nrakShaNAya kiraNA iva tigmabhAnoH || 2408|| ##\EN{MSS@2409@1}##abhyuShNAt saghR^itAdannAd achChidrAchchaiva vAsasaH | ##\EN{MSS@2409@2}##aparapreShyabhAvAchcha bhUya ichChan patatyadhaH || 2409|| ##\EN{MSS@2410@1}##abhyetya yAchito.api tyaktvA lajjAM mayA vigatalajjaH | ##\EN{MSS@2410@2}##chichChedaiSha mamAshA.n sahasA pratiShedhashastreNa || 2410|| ##\EN{MSS@2411@1}##abhrachChAyA khalaprItiH samudrAnte cha medinI | ##\EN{MSS@2411@2}##alpenaiva vinashyanti yauvanAni dhanAni cha || 2411|| ##\EN{MSS@2412@1}##abhrachChAyA khalaprItirnavasasyAni yoShitaH | ##\EN{MSS@2412@2}##ki.nchitkAlopabhogyAni yauvanAni dhanAni cha || 2412|| ##\EN{MSS@2413@1}##abhrachChAyA khalaprItirveshyArAgo vibhUtayaH | ##\EN{MSS@2413@2}##mahIbhujAM prasAdashcha pa~nchaite cha~nchalAH smR^itAH || 2413|| ##\EN{MSS@2414@1}##abhrachChAyA tR^iNAdagniH khalaprItiH sthale jalam | ##\EN{MSS@2414@2}##veshyArAgaH kumitra.n cha ShaDete budbudopamAH || 2414|| ##\EN{MSS@2415@1}##abhrachChAyA tR^iNAdagniH parAdhIna.n cha yat sukham | ##\EN{MSS@2415@2}##aj~nAneShu cha vairAgya.n kShiprametad vinashyati || 2415|| ##\EN{MSS@2416@1}##abhradhvAnairmukharitadishaH shreNayastoyadAnA.n dhArAsArairdharaNivalaya.n sarvataH plAvayanti | ##\EN{MSS@2416@2}##tena sneha.n vahati vipulaM matsakhIyuktametat tvam niHsneho yadasi tadida.n nAtha me vismayAya || 2416|| ##\EN{MSS@2417@1}##abhrapuShpamapi ditsati shIta.n sArthinA vimukhatA yadabhAji | ##\EN{MSS@2417@2}##stokakasya khalu cha~nchupuTena mlAnirullasati tadghanasa.nghe || 2417|| ##\EN{MSS@2418@1}##abhravR^inda.n vishAkhAntaM prasUtyanta.n cha yauvanam | ##\EN{MSS@2418@2}##rAjyAnta.n naraka.n tadvad yAchanAnta.n hi gauravam || 2418|| ##\EN{MSS@2419@1}##abhrUvilAsamaspR^iShTamadarAgaM mR^igekShaNam | ##\EN{MSS@2419@2}##ida.n tu nayanadvandva.n tava tadguNabhUShitam || 2419|| ##\EN{MSS@2420@1}##amajjadAkaNThamasau sudhAsu priyaM priyAyA vachana.n nipIya | ##\EN{MSS@2420@2}##dviShanmukhe.api svadate stutiryA tanmiShTatA neShTamukhe tvameyA || 2420|| ##\EN{MSS@2421@1}##amadayanmadhugandhasanAthayA kisalayAdharasa.ngatayA manaH | ##\EN{MSS@2421@2}##kusumasaMbhR^itayA navamallikA smitaruchA taruchAruvilAsinI || 2421|| ##\EN{MSS@2422@1}##amanaska.n gate chitte jAyate karmaNA.n kShayaH | ##\EN{MSS@2422@2}##yathA chitrapaTe dagdhe dahyate chitrasa.nchayaH || 2422|| ##\EN{MSS@2423@1}##amantramakShara.n nAsti nAsti mUlamanauShadham | ##\EN{MSS@2423@2}##ayogyaH puruSho nAsti yojakastatra durlabhaH || 2423|| ##\EN{MSS@2424@1}##amantramakShara.n nAsti nAsti mUlamanauShadham | ##\EN{MSS@2424@2}##nirdhanA pR^ithivI nAsti hyAmnAyAH khalu durlabhAH || 2424|| ##\EN{MSS@2425@1}##amandataravAryagradhArAhatamahIbhR^itaH | ##\EN{MSS@2425@2}##chitrachApadharA vIrA vidyotante ghanA iva || 2425|| ##\EN{MSS@2426@1}##amandamaNinUpurakvaNanachAruchArIkrama.n jhaNajjhaNitamekhalAskhalitatArahArachChaTam | ##\EN{MSS@2426@2}##ida.n taralaka~NkaNAvalivisheShavAchAlitaM mano harati subhruvaH kimapi kandukakrIDitam || 2426|| ##\EN{MSS@2427@1}##amandamattamAta~Nga AsArAbhyudayAnvitaH | ##\EN{MSS@2427@2}##ityAdilakShaNopetaH skandhAvAraH prashasyate || 2427|| ##\EN{MSS@2428@1}##amandAnandaniShyandam apAstAnyakriyAkramam | ##\EN{MSS@2428@2}##jagajjanmotsave tasyAH pItAmR^itamivAbhavat || 2428|| ##\EN{MSS@2429@1}##amandAnandAnA.n galadalaghusa.ntApavipadAM padAmbhojadvandva.n shirasi dadhatAmindushirasaH | ##\EN{MSS@2429@2}##kadA naH kAlindIsalilashabalairambarasarit tara~Ngaira~NgArIbhavati bhavabandhendhanachayaH || 2429|| ##\EN{MSS@2430@1}##amanyatAsau kusumeShu garbhagaM parAgamandha.nkaraNa.n viyoginAm | ##\EN{MSS@2430@2}##smareNa mukteShu purA purAraye tada~Ngabhasmeva shareShu sa.ngatam || 2430|| ##\EN{MSS@2431@1}##amaratarukusumasaurabha\- sevanasampUrNasakalakAmasya | ##\EN{MSS@2431@2}##puShpAntaraseveyaM bhramarasya viDambanA mahatI || 2431|| ##\EN{MSS@2432@1}##amarayuvatigItodgrIvasAra~NgashR^i~Ngo\- llikhitashashisudhAmbhaHshAdvalArAmaramyAm | ##\EN{MSS@2432@2}##surapatigajagaNDasra.nsidAnAmbudhArA prasavasurabhimAshA.n vAsavIyA.n namAmi || 2432|| ##\EN{MSS@2433@1}##amarImukhasIdhumAdhurINA.n laharI kAchana chAturI kalAnAm | ##\EN{MSS@2433@2}##taralIkurute mano madIyaM muralInAdaparaMparA murAreH || 2433|| ##\EN{MSS@2434@1}##amarukakavitvaDamaruka\- nAdena vinuhnutA na sa.ncharati | ##\EN{MSS@2434@2}##shR^i~NgArabhaNitiranyA dhanyAnA.n shravaNavivareShu || 2434|| ##\EN{MSS@2435@1}##amarairamR^ita.n na pItamabdherna cha hAlAhalamulbaNa.n hareNa | ##\EN{MSS@2435@2}##vidhinA nihita.n khalasya vAchi dvayametad bahirekamantaranyat || 2435|| ##\EN{MSS@2436@1}##amarairgataM madhukaraishchalitaM pravaraiH prayAtamapi padmadR^ishAm | ##\EN{MSS@2436@2}##vibhave gate sakalameva gata.n dhruvamekama~nchati yashaH sarasaH || 2436|| ##\EN{MSS@2437@1}##amartyAH santu martyA vA chetanAH santvachetanAH | ##\EN{MSS@2437@2}##dAnameva puraskR^itya stUyante bhuvanaistribhiH || 2437|| ##\EN{MSS@2438@1}##amarShiNA kR^ityamiva kShamAshrayaM madoddhateneva hitaM priya.n vachaH | ##\EN{MSS@2438@2}##balIyasA tadvidhineva pauruShaM bala.n nirasta.n na rarAja jiShNunA || 2438|| ##\EN{MSS@2439@1}##amarShopagR^ihItAnAM manyusa.ntaptachetasAm | ##\EN{MSS@2439@2}##parasparApakAreNa pu.nsAM bhavati vigrahaH || 2439|| ##\EN{MSS@2440@1}##amalamR^iNAlakANDakamanIyakapolaruchestaralasalIlanIlanalinapratiphulladR^ishaH | ##\EN{MSS@2440@2}##vikasadashokashoNakarakAntibhR^itaH sutanormadalulitAni hanta lalitAni haranti manaH || 2440|| ##\EN{MSS@2441@1}##amalAtmasu pratiphalannabhitastaruNIkapolaphalakeShu muhuH | ##\EN{MSS@2441@2}##visasAra sAndrataraminduruchAm adhikAvabhAsitadishA.n nikaraH || 2441|| ##\EN{MSS@2442@1}##amalImasamachChidram akrauryamatisundaram | ##\EN{MSS@2442@2}##adeyamapratigrAhyam aho j~nAnaM mahAdhanam || 2442|| ##\EN{MSS@2443@1}##amAtyaH shUra eva syAd yuddhasampanna eva cha | ##\EN{MSS@2443@2}##tasmAdapi bhaya.n rAj~naH pashya rAjyasya yojanam || 2443|| ##\EN{MSS@2444@1}##amAtyarAShTradurgANi kosho daNDashcha pa~nchamaH | ##\EN{MSS@2444@2}##etAH prakR^itayastajj~nairvijigIShorudAhR^itAH || 2444|| ##\EN{MSS@2445@1}##amAtyAdyAH prakR^itayo mitrAntA rAjyamuchyate | ##\EN{MSS@2445@2}##asheSharAjyavyasanAt pArthivavyasana.n guru || 2445|| ##\EN{MSS@2446@1}##amAtye daNDa Ayatto daNDe vainayikI kriyA | ##\EN{MSS@2446@2}##nR^ipatau koSharAShTre tu dUte sa.ndhiviparyayau || 2446|| ##\EN{MSS@2447@1}##amAtyaiH kAmavR^itto hi rAjA kApathamAshritaH | ##\EN{MSS@2447@2}##nigrAhyaH sarvathA sadbhirna nigrAhyo nigR^ihyase || 2447|| ##\EN{MSS@2448@1}##amAtyo yuvarAjashcha bhujAvetau mahIpateH | ##\EN{MSS@2448@2}##mantrI netra.n hi tadbhinna etasminnapi tadvadhaH || 2448|| ##\EN{MSS@2449@1}##amAtsaryaM budhAH prAhurdAna.n dharme cha sa.nyamam | ##\EN{MSS@2449@2}##avasthitena nitya.n cha satyenAmatsarI bhavet || 2449|| ##\EN{MSS@2450@1}##amAnita.n hi yudhyeta kR^itamAnArthasa.ngraham | ##\EN{MSS@2450@2}##na vimAnimatyarthaM pradIptakrodhapAvakam || 2450|| ##\EN{MSS@2451@1}##amAnuSha.n sattvamantaryoginaM pravishedyadi | ##\EN{MSS@2451@2}##vAyvagnidhAraNA chaina.n dehasa.nstha.n vinirdahet || 2451|| ##\EN{MSS@2452@1}##amAnenApi bhavatA dAnamAnAdibhirguNaiH | ##\EN{MSS@2452@2}##AshritaH sarva evAya.n samAnaH kriyate janaH || 2452|| ##\EN{MSS@2453@1}##amAyayaiva varteta na katha.nchana mAyayA | ##\EN{MSS@2453@2}##budhyetAriprayuktA.n cha mAyA.n nitya.n susa.nvR^itaH || 2453|| ##\EN{MSS@2454@1}##amAvAsyAmaShTamI.n cha paurNamAsI.n chaturdashIm | ##\EN{MSS@2454@2}##brahmachArI bhavennityam apyR^itau snAtako dvijaH || 2454|| ##\EN{MSS@2455@1}##amitaM madhu tatkathA mama shravaNaprAghuNakIkR^itA janaiH | ##\EN{MSS@2455@2}##madanAnalabodhane bhavet khaga dhAyyA dhigadhairyadhAriNaH || 2455|| ##\EN{MSS@2456@1}##amitaH samitaH prAptairutkarShairharShada prabho | ##\EN{MSS@2456@2}##ahitaH sahitaH sAdhuyashobhirasatAmasi || 2456|| ##\EN{MSS@2457@1}##amitaguNo.api padArtho doSheNaikena nindito bhavati | ##\EN{MSS@2457@2}##nikhilarasAyanamahito gandhenogreNa lashuna iva || 2457|| ##\EN{MSS@2458@1}##amitadyutirAkarAt prasUtiH parishuddhA cha mahAmaNervisheShaH | ##\EN{MSS@2458@2}##makuTe charaNA~NgulIyake vA viniveshaH punarasya shilpitantram || 2458|| ##\EN{MSS@2459@1}##amitra.n kurute mitraM mitra.n dveShTi hinasti cha | ##\EN{MSS@2459@2}##karma chArabhate duShTa.n tamAhurmUDhachetasam || 2459|| ##\EN{MSS@2460@1}##amitra.n kurute mitraM mitra.n dveShTi hinasti cha | ##\EN{MSS@2460@2}##shubha.n vettyashubhaM pApaM bhadra.n daivahato naraH || 2460|| ##\EN{MSS@2461@1}##amitra.n kurute mitraM mitra.n dveShTi hinasti vaH | ##\EN{MSS@2461@2}##mitrANi tasya nashyanti amitra.n naShTameva cha || 2461|| ##\EN{MSS@2462@1}##amitra.n naiva mu~ncheta bruvanta.n karuNAnyapi | ##\EN{MSS@2462@2}##duHkha.n tatra na kurvIta hanyAt pUrvApakAriNam || 2462|| ##\EN{MSS@2463@1}##amitramapi cheddIna.n sharaNaiShiNamAgatam | ##\EN{MSS@2463@2}##vyasane yo.anugR^ihNAti sa vai puruShasattamaH || 2463|| ##\EN{MSS@2464@1}##amitrapramitA hyetA gatashraddhAH sudAruNaH | ##\EN{MSS@2464@2}##mUlapravAdena viShaM prayachChanti jighA.nsavaH || 2464|| ##\EN{MSS@2465@1}##amitravyasanAnmitram utthita.n yadvirajyati | ##\EN{MSS@2465@2}##arivyasanasiddhyA tachChatruNaiva prasidhyati || 2465|| ##\EN{MSS@2466@1}##amitrANA.n vadhe yukto mitrANA.n sa.ngrahe rataH | ##\EN{MSS@2466@2}##trivargaphalabhoktA tu rAjA dharmeNa yujyate || 2466|| ##\EN{MSS@2467@1}##amitrAdunnatiM prApya nonnato.asmIti vishvaset | ##\EN{MSS@2467@2}##tasmAt prApyonnati.n nashyet prAvAra iva kITakaH || 2467|| ##\EN{MSS@2468@1}##amitrAnapi kurvIta mitrAnyupachayAvahAn | ##\EN{MSS@2468@2}##ahite vartamAnAni mitrANyapi parityajet || 2468|| ##\EN{MSS@2469@1}##amitre vishvAsaH shvapachakarake saumikarasaH kapAle ga~NgAmbhaH khalapariShada~Nke sujanatA | ##\EN{MSS@2469@2}##parikShINAchAre shrutamanupanIte cha nigamaH svataHsiddhA.n shuddhi.n tyajati viparIta.n cha phalati || 2469|| ##\EN{MSS@2470@1}##amitro na vimoktavyaH kR^ipaNaM bahvapi bruvan | ##\EN{MSS@2470@2}##kR^ipA tasmin na kartavyA hanyAdevApakAriNam || 2470|| ##\EN{MSS@2471@1}##amitro mitratA.n yAti mitra.n chApi praduShyati | ##\EN{MSS@2471@2}##sAmarthyayogAt kAryANA.n tadgatyA hi sadA gatiH || 2471|| ##\EN{MSS@2472@1}##amI kArAgAre niviDanalinInAlanigaDairnibadhyantA.n ha.nsAH prathamavisakandA~NkurabhidaH | ##\EN{MSS@2472@2}##nave vAsantInAmudayini vane garbhakalikA\- chChido nirdhAryantAM parabhR^itayuvAno madakalAH || 2472|| ##\EN{MSS@2473@1}##amI taTasamIpanirjharatara~Ngari~Ngatpayo\- jaDIkR^itapaTIrabhUruhakuTIrasa.nchAriNaH | ##\EN{MSS@2473@2}##mano vidhurayanti me malayamekhalAmedurAH durAsadavanapriyapriyatamArutA mArutAH || 2473|| ##\EN{MSS@2474@1}##amI tilAH tailika nUnametA.n snehAdavasthAM bhavatopanItAH | ##\EN{MSS@2474@2}##dveSho.abhaviShyadyadamIShu nUna.n tadA na jAne kimivAkariShyaH || 2474|| ##\EN{MSS@2475@1}##amI pAnakarambhAbhAH saptApi jalarAshayaH | ##\EN{MSS@2475@2}##tvadyashorAja ha.nsasya pa~njaraM bhuvanatrayam || 2475|| ##\EN{MSS@2476@1}##amI purasthAH sakalAH sunidritA na nUpuraM mu~ncha sukhena yAsyasi | ##\EN{MSS@2476@2}##vrajatyapi shrIpatira~NghrimAshrita.n hare tavAkhyAtiriyaM bhaviShyati || 2476|| ##\EN{MSS@2477@1}##amI pR^ithustambabhR^itaH pisha~NgatA.n gatA vipAkena phalasya shAlayaH | ##\EN{MSS@2477@2}##vikAsi vaprAmbhasi gandhasUchita.n namanti nighrAtumivAsyatotpalam || 2477|| ##\EN{MSS@2478@1}##amIbhiH sa.nsiktestava kimu phala.n vAridaghaTe yadete.apekShante salilamavaTebhyo.api taravaH | ##\EN{MSS@2478@2}##aya.n yukto vyakta.n nanu sukhayitu.n chAtakashishuryadeSha grIShme.api spR^ihayati na pAthastvadaparAn || 2478|| ##\EN{MSS@2479@1}##amIbhirAkaNThamabhoji tadgR^ihe tuShAradhArAmR^iditeva shakarA | ##\EN{MSS@2479@2}##hayadviShadvaShkayaNIpayaH suta.n sudhAhradAt pa~NkamivoddhR^ita.n dadhi || 2479|| ##\EN{MSS@2480@1}##amI vyarthArambhA duradhigamabhUbhR^itparisare viShaktA lakShyante vayamiva hatAshA jaladharAH | ##\EN{MSS@2480@2}##mamevAntashcheShTAviphalavipulAkAravibhavAH svabhUmau yAntImAH pariNatimasa.nkhyAshcha saritaH || 2480|| ##\EN{MSS@2481@1}##amI shirIShaprasavAvata.nsAH prabhra.nshino vArivihAriNInAm | ##\EN{MSS@2481@2}##pAriplavAH srotasi nimnagAyAH shaivAlalolA.nshChalayanti mInAn || 2481|| ##\EN{MSS@2482@1}##amIShA.n jantUnA.n katipayanimeShasthitijuShA.n viyoge dhIrANA.n ka iha paritApasya viShayaH | ##\EN{MSS@2482@2}##kShaNAdutpadyante vilayamapi yAnti kShaNamamI na ke.api sthAtAraH suragiripayodhiprabhR^itayaH || 2482|| ##\EN{MSS@2483@1}##amIShAM prANAnA.n tulitabisinIpatrapayasA.n kR^ite ki.n nAsmAbhirvigalitavivekairvyavasitam | ##\EN{MSS@2483@2}##yadADhyAnAmagre draviNamadaniHsa.nj~namanasA.n kR^ita.n vItavrIDairnijaguNakathApAtakamapi || 2483|| ##\EN{MSS@2484@1}##amIShAM ma~njushrIruchiravadanashrIkR^itaruchA.n shruta.n no nAmApi kva nu khalu himA.nshuprakR^itayaH | ##\EN{MSS@2484@2}##mamAbhyarNe dhArShTyAchcharati punarindIvaramiti krudhevedaM prAntAruNamavatu vo lochanayugam || 2484|| ##\EN{MSS@2485@1}##amIShAM maNDalAbhogaH stanAnAmeva shobhate | ##\EN{MSS@2485@2}##yeShAmupetya sotkampA rAjAno.api karapradAH || 2485|| ##\EN{MSS@2486@1}##amIShAM mohAdvA dharaNidharachUDA~nchalabhuvAm abhAgyAdvA kaishchinmarakatamaNishchenna gaNitaH | ##\EN{MSS@2486@2}##tathAsau rathyAyAmapi nipatitaH ki.n na kurute samunmIlannIladyutilahariliptA iva dishaH || 2486|| ##\EN{MSS@2487@1}##amIShAmAmodapraNayasubhaga.n sa.ngatamabhUt prasUnairunnidraiH saha bahubhireva prativanam | ##\EN{MSS@2487@2}##udanyA na kvApi vyaramadaravinde paramamI pibanti svachChanda.n rasamudarapUraM madhulihaH || 2487|| ##\EN{MSS@2488@1}##amIShAmArUDhaprasavavivarANAM madhulihA.n dhvaniH pAnthastrINAM prasarati viyogajvara iva | ##\EN{MSS@2488@2}##drumAlInA.n yUnormana iva sarAga.n kisalayaM parAgaH puShpANAM patati madanasyeva vishikhaH || 2488|| ##\EN{MSS@2489@1}##amIShAmuShNA.nshoH kiraNanikarANAM parichayAt sarastIkShNaM mAbhUstava kila nisargaH shishirimA | ##\EN{MSS@2489@2}##durAtmAno hyete katipayapayobindurasikAn nirasyantaH pAnthA.nstvayi kimapi shoSha.n vidadhati || 2489|| ##\EN{MSS@2490@1}##amI samuddhUtasarojareNunA hR^itA hR^itAsArakaNena vAyunA | ##\EN{MSS@2490@2}##upAgame dushcharitA ivApadA.n gati.n na nishchetumala.n shilImukhAH || 2490|| ##\EN{MSS@2491@1}##amI hi vastrAntaniruddhavaktrAH prayAnti me dUratara.n vayasyAH | ##\EN{MSS@2491@2}##paro.api bandhuH sukhasa.nsthitasya mitra.n na kashchid viShamasthitasya || 2491|| ##\EN{MSS@2492@1}##amI hi vR^ikShAH phalapuShpashobhitAH kaThoraniShpandalatopaveShTitAH | ##\EN{MSS@2492@2}##nR^ipAj~nayA rakShijanena pAlitA narAH sadArA iva yAnti nirvR^itim || 2492|| ##\EN{MSS@2493@1}##amI helonmeShavyasaniShu palAsheShu paritaH pibanti svachChandaM madhu madhuliho mAdyati janaH | ##\EN{MSS@2493@2}##aya.n cha pratyagra.n dashati sahakAraM parabhR^ito yadIdaM marmAntarvidalati ka eSha vyatikaraH || 2493|| ##\EN{MSS@2494@1}##amu.n kAlakShepa.n tyaja jalada gambhIramadhuraiH kimebhirnirghoShaiH sR^ija jhaTiti jhAtkAri salilam | ##\EN{MSS@2494@2}##aye pashyAvasthAmakaruNasamIravyatikara\- sphuraddAvajvAlAvalijaTilamUrterviTapinaH || 2494|| ##\EN{MSS@2495@1}##amuM puraH pashyasi devadAruM putrIkR^ito.asau vR^iShabhadhvajena | ##\EN{MSS@2495@2}##yo hemakumbhastananiHsR^itAnA.n skandasya mAtuH payasA.n rasaj~naH || 2495|| ##\EN{MSS@2496@1}##amu.n sahAsaprahitekShaNAni vyAjArdhasa.ndarshitamekhalAni | ##\EN{MSS@2496@2}##nAla.n vikartu.n janitendrasha~Nka.n surA~NganAvibhramacheShTitAni || 2496|| ##\EN{MSS@2497@1}##amuktAM bhUShayantu svA.n tanu.n sa.nsArasindhugaiH | ##\EN{MSS@2497@2}##maNikarNI tAmraparNI muktimuktAphalairjanAH || 2497|| ##\EN{MSS@2498@1}##amudrakumudatviShaH sphuritaphenalakShmIspR^isho marAlakulavibhramAH shapharaphAlalIlAbhR^itaH | ##\EN{MSS@2498@2}##jayanti girijApatestaralamaulimandAkinI\- tara~NgachayachumbinastuhinadIdhitera.nshavaH || 2498|| ##\EN{MSS@2499@1}##amudro.api vara.n kUpaH samudreNApi tena kim | ##\EN{MSS@2499@2}##susvAdu salila.n yatra pIyate pathikaiH pathi || 2499|| ##\EN{MSS@2500@1}##amunA marukUpena ke ke nAma na va~nchitAH | ##\EN{MSS@2500@2}##rudatpathikanetrAmbupichChilaprAntabhUminA || 2500|| ##\EN{MSS@2501@1}##amunA yamunAjalakelikR^itA sahasA tarasA parirabhya bhR^itA | ##\EN{MSS@2501@2}##hariNA hariNI mR^iganetravatI navayauvanayauvanabhAravatI || 2501|| ##\EN{MSS@2502@1}##amunaiva kaShAyitastanI subhagena priyagAtrabhasmanA | ##\EN{MSS@2502@2}##navapallavasa.nstare yathA rachayiShyAmi tanu.n vibhAvasau || 2502|| ##\EN{MSS@2503@1}##amunaiva pathAgatAgata.n kR^itavAnadya manoharo hariH | ##\EN{MSS@2503@2}##sakhi durjanabhItayA mayA hatayA hanta chira.n na vIkShitaH || 2503|| ##\EN{MSS@2504@1}##amuShminnArAme tarubhirabhirAme viTapinaH sphuTa.n nR^ityadbhR^i~NgI vividhanavasa.ngItakalanAt | ##\EN{MSS@2504@2}##parAnandaiH pUrNAH ka iva tava varNAvalipada\- kramashrotA vettA dvijavara shuka shrAmyasi kutaH || 2504|| ##\EN{MSS@2505@1}##amuShminnudyAnadrumakuharanIrandhrabharite tamaHkhaNDe piNDIkR^itabahalakAlAyasaghane | ##\EN{MSS@2505@2}##yatAmadyAsmAka.n kathamapi puronyastacharaNa.n nimeShe.apyunmeShe nahi nahi visheSho nayanayoH || 2505|| ##\EN{MSS@2506@1}##amuShminnudyAne vihagakhala eSha pratikala.n vilolaH kAkolaH kvaNati khalu yAvat kaTutaram | ##\EN{MSS@2506@2}##sakhe tAvat kIra draDhaya hR^idi vAcha.n cha sakalA.n na maunena nyUno bhavati guNabhAjA.n guNagaNaH || 2506|| ##\EN{MSS@2507@1}##amuShmin pa~ncheShostribhuvanajigIShoH sahachare mukha.n rAtreratrestanubhuvi rahashchumbati sati | ##\EN{MSS@2507@2}##jvalantIrShyAroShodayamayatayevoShadhilatAH patadbhR^i~NgIbha~NgyA dadhati kumudinyaH kaluShatAm || 2507|| ##\EN{MSS@2508@1}##amuShmin sa.nnaddhe jalamuchi samabhyasya katichit kakArAn paryantadviguNamatarephaprasavinaH | ##\EN{MSS@2508@2}##sa mAdyandAtyUhashchalavipulakaNThaH prasarati kramoda~nchattAraH kramavashanamanmandamadhuraH || 2508|| ##\EN{MSS@2509@1}##amuShmin sa.nsAre parikalitasAretaratayA tadA vidyotkarShaH pariNatimupaiti shrutividAm | ##\EN{MSS@2509@2}##yadA mandAkinyA madhuravamarAlIkalakala\- praNAlIvAchAle parisarataTe yAnti divasAH || 2509|| ##\EN{MSS@2510@1}##amuShmi.nllAvANyAmR^itasarasi nUnaM mR^igadR^ishaH smaraH sharvapluShTaH pR^ithujaghanabhAge nipatitaH | ##\EN{MSS@2510@2}##yada~NgA~NgArANAM prathamapishunA nAbhikuhare shikhA dhUmasyeyaM pariNamati romAvalivapuH || 2510|| ##\EN{MSS@2511@1}##amuShmai chaurAya pratinihatamR^ityupratibhiye prabhuH prItaH prAdAduparitanapAdadvayakR^ite | ##\EN{MSS@2511@2}##suvarNAnA.n koTIrdasha dashanakoTikShatagirIn gajendrAnapyaShTau madamuditakUjanmadhulihaH || 2511|| ##\EN{MSS@2512@1}##amuShya dorbhyAmaridurgaluNThane dhruva.n gR^ihItArgaladIrghapInatA | ##\EN{MSS@2512@2}##uraHshriyA tatra cha gopurasphurat\- kapATadurdharShatiraHprasAritA || 2512|| ##\EN{MSS@2513@1}##amuShya dhIrasya jayAya sAhasI tadA khalu jyA.n vishikhaiH sanAthayan | ##\EN{MSS@2513@2}##nimajjayAmAsa yashA.nsi sa.nshaye smarastrilokIvijayArjitAnyapi || 2513|| ##\EN{MSS@2514@1}##amuShya muShitA lakShmIshchakShuSheti na nUtanam | ##\EN{MSS@2514@2}##na vedmi kathayatyasyAH karNe lagna.n kimutpalam || 2514|| ##\EN{MSS@2515@1}##amuShya vidyA rasanAgranartakI trayIva nItA~NgaguNena vistaram | ##\EN{MSS@2515@2}##agAhatAShTAdashatA.n jigIShayA navadvayadvIpapR^ithagjayashriyAm || 2515|| ##\EN{MSS@2516@1}##amuShyA.n sa.nkrAntau tava taruNi tAruNyataraNe smaro dAtA devastrivalitaTinItIranikaTe | ##\EN{MSS@2516@2}##amU te vakShojau sakhi sughaTitau hATakaghaTau mahAdAna.n kasmai vada bhavatu sAra~Nganayane || 2516|| ##\EN{MSS@2517@1}##amuShyA lAvaNyaM mR^idulamR^idulAnapyavayavAn manolaulya.n dhAtuH karakaThinatAM me vimR^ishati | ##\EN{MSS@2517@2}##pada.n chitte dhatte matiriti purA pa~NkajabhuvA dhruva.n kalyANIya.n kalitasukR^itaireva rachitA || 2517|| ##\EN{MSS@2518@1}##amuShyorvIbharttuH prasR^imarachamUsindhurabhavairavaimi prArabdhe vamathubhiravashyAyasamaye | ##\EN{MSS@2518@2}##na kampantAmantaH pratinR^ipabhaTA mlAyatu na tad vadhUvaktrAmbhojaM bhavatu na sa teShA.n kudivasaH || 2518|| ##\EN{MSS@2519@1}##amUni gachChanti yugAni na kShaNaH kiyat sahiShye na hi mR^ityurasti me | ##\EN{MSS@2519@2}##sa mA.n na kAntaH sphuTamantarujjhitA na taM manastachcha na kAyavAyavaH || 2519|| ##\EN{MSS@2520@1}##amUrkho yo manuShyANAM manyusa.ntaptachetasAm | ##\EN{MSS@2520@2}##parasparopakAreNa pu.nsAM bhavati vigrahaH || 2520|| ##\EN{MSS@2521@1}##amUrhi bhittvA jaladAntarANi pa~NkAntarANIva mR^iNAlasUchyaH | ##\EN{MSS@2521@2}##patanti chandravyasanAdvimuktA divo.ashrudhArA iva vAridhArAH || 2521|| ##\EN{MSS@2522@1}##amUlyasya mama svarNatulAkoTidvaya.n kiyat | ##\EN{MSS@2522@2}##iti kopAdivAtAmraM pAdayugmaM mR^igIdR^ishaH || 2522|| ##\EN{MSS@2523@1}##amR^ita.n kirati himA.nshurviShameva phaNI samudgirati | ##\EN{MSS@2523@2}##guNameva vakti sAdhurdoShamasAdhuH prakAshayati || 2523|| ##\EN{MSS@2524@1}##amR^ita.n chaiva mR^ityushcha dvaya.n dehe pratiShThitam | ##\EN{MSS@2524@2}##mR^ityumApadyate mohAt satyenApadyate.amR^itam || 2524|| ##\EN{MSS@2525@1}##amR^ita.n tadadharabimbe vachaneShvamR^ita.n vilokane.apyamR^itam | ##\EN{MSS@2525@2}##amR^itabhR^itau kuchakumbhau satya.n sA sR^iShTiraparaiva || 2525|| ##\EN{MSS@2526@1}##amR^ita.n durlabha.n n NA.n devAnAmudaka.n tathA | ##\EN{MSS@2526@2}##pit NA.n durlabhaH putrastakra.n shakrasya durlabham || 2526|| ##\EN{MSS@2527@1}##amR^ita.n nAma yat santo mantrajihveShu juhvati | ##\EN{MSS@2527@2}##shobhaiva mandarakShubdhakShubhitAmbhodhivarNanA || 2527|| ##\EN{MSS@2528@1}##amR^itaM bhujyate vidye bhavatImAshritaiH param | ##\EN{MSS@2528@2}##anye tu bata dUyante sa.nsaranta itastataH || 2528|| ##\EN{MSS@2529@1}##amR^ita.n shishire vahniramR^ita.n kShIrabhojanam | ##\EN{MSS@2529@2}##amR^ita.n guNavadbhAryA amR^itaM bAlabhAShitam || 2529|| ##\EN{MSS@2530@1}##amR^ita.n shishire vahniramR^itaM priyadarshanam | ##\EN{MSS@2530@2}##amR^ita.n rAjasaMmAnam amR^ita.n kShIrabhojanam || 2530|| ##\EN{MSS@2531@1}##amR^ita.n shishire vahniramR^itaM bAlabhAShaNam | ##\EN{MSS@2531@2}##amR^ita.n svapriyA bhAryA hyamR^ita.n svAmigauravam || 2531|| ##\EN{MSS@2532@1}##amR^ita.n shishire vahniramR^ita.n svAmigauram | ##\EN{MSS@2532@2}##bhAryAmR^ita.n guNavatI dhAroShNamamR^itaM payaH || 2532|| ##\EN{MSS@2533@1}##amR^ita.n sadguNA bhAryA amR^itaM bAlabhAShitam | ##\EN{MSS@2533@2}##amR^ita.n rAjasaMmAnam amR^itaM mAnabhojanam || 2533|| ##\EN{MSS@2534@1}##amR^itajaladheH pAyaM pAyaM payA.nsi payodharaH kirati karakAstArAkArA yadi sphaTikAvanau | ##\EN{MSS@2534@2}##tadiha tulanAmAnIyante kShaNa.n kaThinAH punaH satatamamR^itasyandodgArA giraH pratibhAvatAm || 2534|| ##\EN{MSS@2535@1}##amR^itadravamAdhurIdhurINA.n giramAkarNya kura~NgalochanAyAH | ##\EN{MSS@2535@2}##muhurabhyasana.n kaShAyakaNThI kalakaNThI kurute kuhUrutena || 2535|| ##\EN{MSS@2536@1}##amR^itadravairvidadhadabjadR^ishAm apamArgamoShadhipatiH sma karaiH | ##\EN{MSS@2536@2}##parito visarpi paritApi bhR^isha.n vapuSho.avatArayati mAnaviSham || 2536|| ##\EN{MSS@2537@1}##amR^itanidhAna.n ruchira.n sa.ntApanivartate sadA niratam | ##\EN{MSS@2537@2}##chandramukha.n tava sundari susmitabhAsA vikAsate paritaH || 2537|| ##\EN{MSS@2538@1}##amR^itamadhuraiH kA~nchInAdaiH kR^itAbhayaDiNDime trivalilaharIlAvaNyAmbhaHkaNotkarakarbure | ##\EN{MSS@2538@2}##viShamanayanajvAlAjAlAvalIDhaparAkramo luThati madanastanva~NgInA.n nitambashilAtale || 2538|| ##\EN{MSS@2539@1}##amR^itamamR^ita.n kaH sa.ndeho madhUnyapi nAnyathA madhuramadhika.n chUtasyApi prasannarasaM phalam | ##\EN{MSS@2539@2}##sakR^idapi punarmadhyasthaH san rasAntaravijjano vadatu yadihAnyatsvAdu syAt priyAdashanachChadAt || 2539|| ##\EN{MSS@2540@1}##amR^itamamR^ita.n chandra.n chandra.n rati.n cha rati.n tathA prathitamatayaH kAmaM brUyurmadhUni madhUnyapi | ##\EN{MSS@2540@2}##yadi na subhagAsparshAmoda.n vinA pramude tataH sakalamakala.n teShA.n vyUhaM bravImi punaH priye || 2540|| ##\EN{MSS@2541@1}##amR^itamamR^ita.n chandrashchandrastathAmbujamambuja.n ratirapi ratiH kAmaH kAmo madhUni madhUnyapi | ##\EN{MSS@2541@2}##iti na bhajate vastu prAyaH parasparasa.nkara.n tadiyamabalA dhatte lakShmI.n katha.n sakalAtmikAm || 2541|| ##\EN{MSS@2542@1}##amR^itamayamana~NgakShmAruhasyAlavAlaM mR^itadivasakapAla.n kAlakApAlikasya | ##\EN{MSS@2542@2}##jayati makaraketoH shANachakra.n sharANAm amarapurapurandhrIdarpaNaH shvetabhAnuH || 2542|| ##\EN{MSS@2543@1}##amR^itarasavisaravitaraNa\- maraNottAritasure sati payodhau | ##\EN{MSS@2543@2}##kasya sphuranti hR^idaye grIShmataDAkA bhuvi varAkAH || 2543|| ##\EN{MSS@2544@1}##amR^itarasasArabhUtaH sakalakalo makaraketusarvasvam | ##\EN{MSS@2544@2}##akhilajananayanasukhakR^it kathamindurvAsare.abhyuditaH || 2544|| ##\EN{MSS@2545@1}##amR^itavachanalIlAvibhramairannapAna.n rachaya chatura kIra bhrAntachitteShu teShu | ##\EN{MSS@2545@2}##akalitaparasevAtApapApaH piko.asau bhajatu vipinavATImeSha pIyUShakaNThaH || 2545|| ##\EN{MSS@2546@1}##amR^itasiktamivA~Ngamida.n yadi bhavati tanvi tavAdbhutavIkShitaiH | ##\EN{MSS@2546@2}##adharamindukarAdapi shubhrayantyaruNayantyaruNAdapi ki.n dR^isham || 2546|| ##\EN{MSS@2547@1}##amR^itasyandikiraNashchandramA nAmato mataH | ##\EN{MSS@2547@2}##anya evAyamarthAtmA viShaniShyandidIdhitiH || 2547|| ##\EN{MSS@2548@1}##amR^itasyandina.n kashchit kR^iShNamegha.n dvijaH smaran | ##\EN{MSS@2548@2}##udanyayA na veshantam udanvanta.n cha vIkShate || 2548|| ##\EN{MSS@2549@1}##amR^itasya pravAhaiH ki.n kAyakShAlanasaMbhavaiH | ##\EN{MSS@2549@2}##chirAnmitrapariShva~Ngo yo.asau mUlyavivarjitaH || 2549|| ##\EN{MSS@2550@1}##amR^itasyeva kuNDAni sukhAnAmiva rAshayaH | ##\EN{MSS@2550@2}##rateriva nidhAnAni yoShitaH kena nirmitAH || 2550|| ##\EN{MSS@2551@1}##amR^itasyeva tR^ipyeta apamAnasya yogavit | ##\EN{MSS@2551@2}##viShavachcha jugupseta saMmAnasya sadA dvijaH || 2551|| ##\EN{MSS@2552@1}##amR^itasyeva sa.ntR^ipyed avamAnasya vai dvijaH | ##\EN{MSS@2552@2}##sukha.n hyavamataH shete yo.avamantA sa nashyati || 2552|| ##\EN{MSS@2553@1}##amR^itA.nshoH kiraNebhyo\- .ajAyata vR^iddhirmahodadherudare | ##\EN{MSS@2553@2}##kathayanti hAramaNayo hR^idi tApamuShaH spR^ishanto.api || 2553|| ##\EN{MSS@2554@1}##amR^itAtmani padmAnA.n dveShTari snigdhatArake | ##\EN{MSS@2554@2}##mukhendau tava satyasmin apareNa kimindunA || 2554|| ##\EN{MSS@2555@1}##amR^itAdamR^ita.n na tAvakAd apara.n yat tripurArirAdarAt | ##\EN{MSS@2555@2}##avalambya shiraHsthalena tad dhR^itahAlAhAla eSha jIvati || 2555|| ##\EN{MSS@2556@1}##amR^itAdhmAtajImUtasnigdhasa.nhananasya te | ##\EN{MSS@2556@2}##pariShva~NgIya vAtsalyAd ayamutkaNThate janaH || 2556|| ##\EN{MSS@2557@1}##amR^itApyAyinA.n n NA.n sa.ntoSho naiva jAyate | ##\EN{MSS@2557@2}##gAvastR^iNamivAraNye prArthayanti nava.n navam || 2557|| ##\EN{MSS@2558@1}##amR^itAyatAmiti vadet pIte bhukte kShute cha shata.n jIva | ##\EN{MSS@2558@2}##ChoTikayA saha jR^imbhA\- samaye syAtA.n chirAyurAnandau || 2558|| ##\EN{MSS@2559@1}##amR^itA vigataprANA sAntaH shalyAkR^itavraNA | ##\EN{MSS@2559@2}##abaddhA nishchalevAste kUTasa.nsthe mR^ige mR^igI || 2559|| ##\EN{MSS@2560@1}##amR^itotprekShaNe chArurasheShajanasajjanaH | ##\EN{MSS@2560@2}##kavirgaruDavanmAnya indravajrAdivR^ittakR^it || 2560|| ##\EN{MSS@2561@1}##amR^itonmathitaiH suvarNachUrNairmR^idamutpAdya nidhAya nAbhichakre | ##\EN{MSS@2561@2}##akaronnavaromarAjiyaShTyA kuchakumbhau kusumeShukumbhakAraH || 2561|| ##\EN{MSS@2562@1}##amedhyapUrNe kR^imijAlasa.nkule svabhAvadurgandhini shauchavarjite | ##\EN{MSS@2562@2}##kalevare mUtrapurIShabhAjane ramanti mUDhA viramanti paNDitAH || 2562|| ##\EN{MSS@2563@1}##ameyo mitalokastvam anarthI prArthanAvahaH | ##\EN{MSS@2563@2}##ajito jiShNuratyantam avyakto vyaktakAraNam || 2563|| ##\EN{MSS@2564@1}##amoghakrodhaharShasya svaya.n kR^ityAnvavekShiNaH | ##\EN{MSS@2564@2}##Atmapratyayakoshasya vasudheya.n vasu.ndharA || 2564|| ##\EN{MSS@2565@1}##amoghA vAsare vidyud amogha.n nishi garjitam | ##\EN{MSS@2565@2}##amoghA munInA.n vANI amogha.n devadarshanam || 2565|| ##\EN{MSS@2566@1}##amauktikamasauvarNaM brAhmaNAnA.n vibhUShaNam | ##\EN{MSS@2566@2}##devatAnAM pit NA.n cha bhAgo yena pradIyate || 2566|| ##\EN{MSS@2567@1}##ambara.n vinayataH priyapANeryoShitashcha karayoH kalahasya | ##\EN{MSS@2567@2}##vAraNAmiva vidhAtumabhIkShNa.n kakShyayA cha valayaishcha shishi~nje || 2567|| ##\EN{MSS@2568@1}##ambara.n stimitamambudhArayA vyakta eSha paritaH payodharaH | ##\EN{MSS@2568@2}##prAvR^iShA kimapi lajjamAnayA mIlite ravividhUvilochane || 2568|| ##\EN{MSS@2569@1}##ambaramanUrula~Nghya.n vasu.ndharA sApi vAmanaikapadA | ##\EN{MSS@2569@2}##abdhirapi potala~NghyaH satAM manaH kena tulya.n syAt || 2569|| ##\EN{MSS@2570@1}##ambaramapanaya mugdhe vrajatu vikAsha.n digambaratA | ##\EN{MSS@2570@2}##hArAvalisurataTinI nakhashashimaNDalasya kuchashambhoH || 2570|| ##\EN{MSS@2571@1}##ambaramambuni patramarAtiH pItamahInagaNasya dadAha | ##\EN{MSS@2571@2}##yasya vadhUstanaya.n gR^ihamabjA pAtu sa vo haralochanavahniH || 2571|| ##\EN{MSS@2572@1}##ambarameSha ramaNyai yAminyai vAsaraH preyAn | ##\EN{MSS@2572@2}##adhika.n dadau nijA~NkAd atha sa.nkuchitaH svaya.n tasthau || 2572|| ##\EN{MSS@2573@1}##ambaravipinamidAnI.n timiravarAho.avagAhate jaladheH | ##\EN{MSS@2573@2}##romasu yadasya lagnAstArakajalabindavo bhAnti || 2573|| ##\EN{MSS@2574@1}##ambarAntamavalambitukAmam andhyayA samabhivIkShya tu kAmam | ##\EN{MSS@2574@2}##andhakAramatha gamya tanUna.n lajjayeva niragamyata nUnam || 2574|| ##\EN{MSS@2575@1}##ambare.ambubharalambipayode mattabarhiruchire.adrinitambe | ##\EN{MSS@2575@2}##puShpadhAmani kadambakadambe kA gatiH pathika kAlavilambe || 2575|| ##\EN{MSS@2576@1}##amba shrAmyasi tiShTha gorasamahaM mathnAmi manthAnakaM prAlambya sthitamIshvara.n sarabhasa.n dInAnano vAsukiH | ##\EN{MSS@2576@2}##sAsUya.n kamalAlayA suragaNaH sAnandamudyadbhaya.n rAhuH praikShata ya.n sa vo.astu shivado gopAlabAlo hariH || 2576|| ##\EN{MSS@2577@1}##ambA kupyati tAta mUrdhni vidhR^itA ga~NgeyamutsR^ijyatA.n vidvan ShaNmukha kA gatirmama chiraM mUrdhni sthitAyA vada | ##\EN{MSS@2577@2}##kopAveshavashAdasheShavadanaiH pratyuttara.n dattavAn ambhodhirjaladhiH payodhirudadhirvArA.n nidhirvAridhiH || 2577|| ##\EN{MSS@2578@1}##ambA tuShyati na mayA na snuShayA sApi nAmbayA na mayA | ##\EN{MSS@2578@2}##ahamapi na tayA na tayA vada rAjan kasya doSho.ayam || 2578|| ##\EN{MSS@2579@1}##ambAmathArghajalapAtrabhR^ita.n nirIkShya dUrAdapAsaradasau janatA vihastA | ##\EN{MSS@2579@2}##pUrNAdivAndhatamasAni tuShArakAnterAryAt pR^ithagjanashatAni hi saMbhramanti || 2579|| ##\EN{MSS@2580@1}##ambAyAshcha pitushcha sadguNagaNo yasminnabhivyajyate tasmin svapratibimbiteva nikhilA saivAkR^itiH sA dyutiH | ##\EN{MSS@2580@2}##sA vANi vinayaH sa eva sahajaH puNyAnubhAvaH sa cha shlAghAyAH sadana.n sukhasya vasatistenaiva putrI pitA || 2580|| ##\EN{MSS@2581@1}##ambA yena sarasvatI sutavatI tasyArpayantI rasAn nAnAchATumukhI sa durlaDitavAn khelAbhiruchChR^i~NkhalaH | ##\EN{MSS@2581@2}##jihvAdurvyasanairupadravarujaH kurvanti ye duHsutAm tAn dR^iShTvArthamitastato nikhanati sva.n niHsvamAtanvatI || 2581|| ##\EN{MSS@2582@1}##ambA shete.atra vR^iddhA pariNatavayasAmagraNIratra tAto niHsheShAgArakarmashramashithilatanuH kumbhadAsI tatheha | ##\EN{MSS@2582@2}##asmin pApAhamekA katipayadivasaproShitaprANanAthA pAnthAyettha.n yuvatyA kathitamabhimata.n vyAhR^itivyAjapUrvam || 2582|| ##\EN{MSS@2583@1}##ambujamambuni jAta.n nahi dR^iShTa.n jAtamambujAdambu | ##\EN{MSS@2583@2}##adhunA tadviparIta.n charaNasarojAdvinirgatA ga~NgA || 2583|| ##\EN{MSS@2584@1}##ambujamambuni magna.n trAsAdAkAshamAshritashchandraH | ##\EN{MSS@2584@2}##samprati kaH paripanthI yaM prati kopAruNa.n vadanam || 2584|| ##\EN{MSS@2585@1}##ambudaH kR^itapado nabhastale toyapUraparipUritodadhiH | ##\EN{MSS@2585@2}##goShpadasya bharaNe.apmashaktimAn ityasatyamabhidhIyate katham || 2585|| ##\EN{MSS@2586@1}##ambudherudagamadvidhubha~NgyA nUnamaurvashikhibhAsmanapiNDaH | ##\EN{MSS@2586@2}##yatkilAsya ghaTate nahi tR^iptiH khaNDitAjanadR^igambusaridbhiH || 2586|| ##\EN{MSS@2587@1}##ambeya.n neyamambA nahi kharakapisha.n shmashru tasyA mukhArdhe tAto.aya.n naiSha tAtaH stanamurasi piturdR^iShTavAnnAhamatra | ##\EN{MSS@2587@2}##keya.n ko.aya.n kimetadyuvatiratha pumAn vastu ki.n syAt tR^itIya.n shaMbhoH sa.nvIkShya rUpAdapasarati guhaH sha~NkitaH pAtu yuShmAn || 2587|| ##\EN{MSS@2588@1}##ambhaH kardamatAmupaiti sahasA pa~NkadravaH pA.nshutAM pA.nshurvAraNakarNatAlapavanairdikprAntanIhAratAm | ##\EN{MSS@2588@2}##nimnatva.n girayaH sama.n viShamatA.n shUnya.n janasthAnaka.n niryAte tvayi rAjyapAla bhavati tyaktasvabhAva.n jagat || 2588|| ##\EN{MSS@2589@1}##ambhaH kumbhAmbhoruha\- chAmarabhR^i~NgArahemarUpyANi | ##\EN{MSS@2589@2}##phalatAmbUlavarAmbara\- madirAmInAjyabhojyAni || 2589|| ##\EN{MSS@2590@1}##ambhaHsaMbhR^itimantharAmbudaravaiH shAlUragarjAbhara\- prArabdhapriyaviprayuktayuvatIjIvagrahe bhIShaNAH | ##\EN{MSS@2590@2}##vidyuddanturitAndhakArapaTalA gAmbhIryabaddhArava\- sthairyonmUlanashaktayaH kathamamI niryAnti varShAnishAH || 2590|| ##\EN{MSS@2591@1}##ambhasaH parimANena unnata.n kamalaM bhavet | ##\EN{MSS@2591@2}##svasvAminA balavatA bhR^ityo bhavati garvitaH || 2591|| ##\EN{MSS@2592@1}##ambhasaH prasR^itIraShTau ravAvanudite pibet | ##\EN{MSS@2592@2}##vAtapittakaphAn hatvA jIvedvarShashata.n sukhI || 2592|| ##\EN{MSS@2593@1}##ambhasA bhidyate setustathA mantro.apyarakShitaH | ##\EN{MSS@2593@2}##paishunyAd bhidyate sneho vAgbhirbhidyeta kAtaraH || 2593|| ##\EN{MSS@2594@1}##ambhasA shamamAyAti muShTimeyashikhaH shikhI | ##\EN{MSS@2594@2}##pravR^iddho.adhaHsthitaiH pashchAt sa.ntaptaireva dR^ishyate || 2594|| ##\EN{MSS@2595@1}##ambhasi taraNisutAyAH stambhitataraNiH sa devakIsUnuH | ##\EN{MSS@2595@2}##AtaravirahitagopyAH kAtaramukhamIkShate smeraH || 2595|| ##\EN{MSS@2596@1}##ambhastattvaM bhUmitattva.n cha vAyostattva.n tejastattvamAkAshatattvam | ##\EN{MSS@2596@2}##pa~nchaitAni prANavAyuM militvA nADIyugme prANinA.n sa.ncharanti || 2596|| ##\EN{MSS@2597@1}##ambhA.nsi jalajantUnA.n durga.n durganivAsinAm | ##\EN{MSS@2597@2}##svabhUmiH shvApadAdInA.n rAj~nA.n sainyaM paraM balam || 2597|| ##\EN{MSS@2598@1}##ambhojagarbhasukumAratanustadAsau kaNThagrahe prathamarAgaghane vilIya | ##\EN{MSS@2598@2}##sadyaH patanmadanamArgaNarandhramArgairmanye mama priyatamA hR^idayaM praviShTA || 2598|| ##\EN{MSS@2599@1}##ambhojapatrAyatalochanAnAm ambhodhidIrghAsviha dIrghikAsu | ##\EN{MSS@2599@2}##samAgatAnA.n kuTilairapA~Ngairana~NgabANaiH prahatA yuvAnaH || 2599|| ##\EN{MSS@2600@1}##ambhojaprakaro.atha ketakakula.n kundotkaraH kairava\- vrAto malligaNo.atha champakachayo jAtIgaNo vAthavA | ##\EN{MSS@2600@2}##no chedAdaramAtanoti pika tatkheda.n vR^ithA mA kR^ithA yasmAt kvApi kadApi ko.api bhavitA yastvadguNa.n j~nAsyati || 2600|| ##\EN{MSS@2601@1}##ambhojAkShyAH puravanalatA dhAmni sa.nketabhAjashchetonAthe chirayati bhR^ishaM mohanidrA.n gatAyAH | ##\EN{MSS@2601@2}##svachCha.n nAbhihradavalayita.n kAntaratnA.nshujAla.n toyabhrAntyA pibati hariNI vismaya.n cha prayAti | ##\EN{MSS@2602@1}##ambhojAni ghanAghanavyavahito.apyullAghayatya.nshumAn dUrastho.api payodharo.atishishirasparsha.n karotyAtapam | ##\EN{MSS@2602@2}##shaktiH kApyaparikShatAsti mahatA.n svaira.n daviShThAnyaho yanmAhAtmyavashena yAnti ghaTanA.n kAryANi niryantraNAm || 2602|| ##\EN{MSS@2603@1}##ambhojinIvanavilAsanivAsameva ha.nsasya hanti nitarA.n kupito vidhAtA | ##\EN{MSS@2603@2}##na tvasya dugdhajalabhedavidhau prasiddhA.n vaidagghyakIrtimapahartumasau samarthaH || 2603|| ##\EN{MSS@2604@1}##ambhodastanita.n nishamya kariNAM bR^i.nheti ra.nhoyutassadyastyaktamahIdhrakandaragR^ihaH kautUhalI nirgataH | ##\EN{MSS@2604@2}##etasmin kShaNa eva chaNDamashanerAkarNya shabda.n krudhA taM pratyutpatati svagarjitajita.n dhIro mR^igANAM patiH || 2604|| ##\EN{MSS@2605@1}##ambhodhiH sthalatA.n sthala.n jaladhitA.n dhUlIvalaH shailatAM merurmR^itkaNatA.n tR^iNa.n kulishatA.n vajra.n tR^iNaklIbatAm | ##\EN{MSS@2605@2}##vahniH shItalatA.n hima.n dahanatAmAyAti yasyechChayA lIlAdurlalitAdbhutavyasanine daivAya tasmai namaH || 2605|| ##\EN{MSS@2606@1}##ambhodhikShiptamuktAruchiharicharaNodgIrNaga~NgAmbutulya.n kAlindIphenakAntisphuritaphaNadharonmuktanirmokarochiH | ##\EN{MSS@2606@2}##karNATIkuntalAntarvigalitasumanodAmaramya.n samantAchChrIkhaNDAlepalakShmImupanayati yasho yasya khaDgaprasUtam || 2606|| ##\EN{MSS@2607@1}##ambhodhInA.n tamAlaprabhavakisalayashyAmavelAvanAnAm A pArebhyashchaturNA.n chaTulatimikulakShobhitAntarjalAnAm | ##\EN{MSS@2607@2}##mAlevAmlAnapuShpA tava nR^ipatishatairuhyate yA shirobhiH sA mayyeva skhalantI kathayati vinayAla.nkR^ita.n te prabhutvam || 2607|| ##\EN{MSS@2608@1}##ambhodhereva jAtAH kati jagati na te hanta santIha sha~NkhA yAn sa.ngR^ihya bhramanti pratibhavanamamI bhikShavo jIvanAya | ##\EN{MSS@2608@2}##ekaH shrIpA~nchajanyo hariharakamalakroDaha.nsAyamAno yasyAdhvAnairamAnairasuravaravadhUvargagarbhA galanti || 2608|| ##\EN{MSS@2609@1}##ambhodherjalayantramandiraparispande.api nidrANayoH shrInArAyaNayorghana.n vighaTayatyUShmA samAli~Nganam | ##\EN{MSS@2609@2}##ki.n chottaptaviyatkapAlaphalake ka~NkAlasheShashriya.n chandraM marmarayanti parpaTamiva krUrA ravera.nshavaH || 2609|| ##\EN{MSS@2610@1}##ambhodhervaDavAmukhAnalajhalAjvAlopagUDhAntarA vyAmohAdapibannapaH sphuTamamI tarSheNa paryAvilAH | ##\EN{MSS@2610@2}##uddeshasphuradindrachApavalayajvAlApadeshAdaho dahyante kathamanyathArdhamalinA~NgAradyutastoyadAH || 2610|| ##\EN{MSS@2611@1}##ambhodhau viharantamantarahitaiH kIrti.n vahanta.n guNaistaM mainAkamavajragarvaviShayau pakShau dadhAna.n numaH | ##\EN{MSS@2611@2}##Asanne suralokamAnuShajagatpAtAlapArAtyaye yaH pAthonidhila~NghinaH pathi marutsUnorvyanaiShIt klamam || 2611|| ##\EN{MSS@2612@1}##ambhonidheranavagItaguNaikarAsheruchchaiHshravaprabhR^itiShu prasabha.n hR^iteShu | ##\EN{MSS@2612@2}##AshvAsana.n yadavakR^iShTamabhUnmaharShe toya.n tvayA tadapi niShkaruNena pItam || 2612|| ##\EN{MSS@2613@1}##ambho.api pravahatsvabhAvamashanairAshyAnamashmAyate grAvAmbhaH sravati dravatvamuditodrekeShu chAveyuShaH | ##\EN{MSS@2613@2}##kAlasyAskhalitaprabhAvarabhasaM bhAti prabhutve.adbhute kasyAmutra vidhAtR^ishaktighaTite mArge nisargaH sthiraH || 2613|| ##\EN{MSS@2614@1}##ambhobindugrahaNarabhasA.nshchAtakAn vIkShamANAH shreNIbhUtAH parigaNanayA nirdishanto valAkAH | ##\EN{MSS@2614@2}##tvAmAsAdya stanitasamaye mAnayiShyanti siddhAH sotkampAni priyasahacharIsaMbhramAli~NgitAni || 2614|| ##\EN{MSS@2615@1}##ambho bhajasva chiramasya yathAbhilASham etanna tANDavaya sairibha kAnana.n cha | ##\EN{MSS@2615@2}##dushcheShTitena yadanena bhR^isha.n tavaiSha dhvastAshayo bhavati niShkaluShastaDAgaH || 2615|| ##\EN{MSS@2616@1}##ambhobhistanakumbhayostava ghanashleShAt samutkIrNatA.n yAtAyA shukavakrimapraNayinI seya.n na luptA lipiH | ##\EN{MSS@2616@2}##ki.n chaitA.n kusumeShu ku~njarashironakShatramAlA.n tiro\- dhitsurniShphalameva majjasi nabhaH svachChe sarovAriNi || 2616|| ##\EN{MSS@2617@1}##ambhomuchA.n salilamudgiratA.n nishIthe tADIvaneShu nibhR^itasthitakarNatAlAH | ##\EN{MSS@2617@2}##AkarNayanti kariNo.ardhanimIlitAkShA dhArArava.n dashanakoTiniShaNNahastAH || 2617|| ##\EN{MSS@2618@1}##ambhorAshirivAsi sattvanilayo no mandarakSho bhavAn kalyANaprakR^itiH sumeruriva ki.n devaH surApAshrayaH | ##\EN{MSS@2618@2}##sachChAyo na tu rUDhadustaralatastva.n kalpavR^ikSho yathA taiH kurvanti tulA.n tathApi bhavato mUDhAH kavInA.n dhiyaH || 2618|| ##\EN{MSS@2619@1}##ambhoruha.n vadanamambakamindukAntaH pAthonidhiH kusumachApabhR^ito vikAraH | ##\EN{MSS@2619@2}##prAdurbabhUva subhaga tvayi dUrasa.nsthe chaNDAlachandradhavalAsu nishAsu tasyAH || 2619|| ##\EN{MSS@2620@1}##ambhoruhamaye snAtvA vApIpayasi kAminI | ##\EN{MSS@2620@2}##dadAti bhaktisampannA puShpasaubhAgyakAmyayA || 2620|| ##\EN{MSS@2621@1}##ambhoruhAkShi shaMbhoshcharaNAvArAdhitau kena | ##\EN{MSS@2621@2}##yasmai vichalitavadanA madanAkUta.n vibhAvayasi || 2621|| ##\EN{MSS@2622@1}##ambhovAhamuradviSho nivasana.n dhvAntAdridivyauShadhI kandarpasya vilAsachampakadhanurvarShAlatAma~njarI | ##\EN{MSS@2622@2}##lekhA vyomakashopale virachitA chAmIkarasya sphurad dhAmnaH pAnthivilAsinIjanamanaH kampAya shampAbhavat || 2622|| ##\EN{MSS@2623@1}##amlAnapa~NkajA mAlA kaNThe rAmasya sItayA | ##\EN{MSS@2623@2}##mudhA budhA bhramantyatra pratyakShe.api kriyApade || 2623|| ##\EN{MSS@2624@1}##amlAnamAlyAbharaNAmbarasya varA~NganAnandanamandirasya | ##\EN{MSS@2624@2}##nityaprakAshotsavasevitasya svargasya vittasya cha ko visheShaH || 2624|| ##\EN{MSS@2625@1}##amlAnastabakanti kuntalabhare sImantasImAsvimAH sindUranti kapolabhittiShu milanmaireyarAganti cha | ##\EN{MSS@2625@2}##prauDherShyAdyutivishramanti nayanopAnte kura~NgIdR^ishaH bimboShThe kShitipAla bAlataraNerlAkShArasanti tviShaH || 2625|| ##\EN{MSS@2626@1}##amlAnirAmodabharashcha divyaH puShpeShu bhUyAdbhavada~Ngasa~NgAt | ##\EN{MSS@2626@2}##dR^iShTaM prasUnopamayA mayAnyan na dharmasharmobhayakarmaTha.n yat || 2626|| ##\EN{MSS@2627@1}##amlAno balavA~nshUrashChAyevAnugataH sadA | ##\EN{MSS@2627@2}##satyavAdI mR^idurdAntaH sa rAjavasati.n vaset || 2627|| ##\EN{MSS@2628@1}##aya.n kanakanirmitaH sakalabhUdharAdunnataH sahasranayanAshrayaH sapadi labdhabhAgyodayaH | ##\EN{MSS@2628@2}##kuchopari parisphurattaruNichAruchelA~nchalaM manAgapi nivAraya tyajatu garvamurvIdharaH || 2628|| ##\EN{MSS@2629@1}##aya.n kANaH shukro viShamacharaNaH sUryatanayaH kShatA~Ngo.aya.n rAhurvikalamahimA shItakiraNaH | ##\EN{MSS@2629@2}##ajAnAnasteShAmapi niyatakarmasvakaphala.n grahagrAmagrastA vayamiti jano.ayaM pralapati || 2629|| ##\EN{MSS@2630@1}##aya.n kAmo nijAmo vA tvayA kimavadhAritam | ##\EN{MSS@2630@2}##iti dR^iShTiriva praShTu.n shruti.n shrayati subhruvAm || 2630|| ##\EN{MSS@2631@1}##aya.n khalu mR^iNAlinInavavilAsavaihAsikastviShA.n vitapate patiH sapadi dR^ishyamAnA nijAH | ##\EN{MSS@2631@2}##stanau pulakayanti chotpaladR^ishAM priyoraHsthale viparyasitavR^ittayo ghusR^iNapa~NkapatrA~NkurAH || 2631|| ##\EN{MSS@2632@1}##aya.n cha suratajvAlaH kAmAgniH praNayendhanaH | ##\EN{MSS@2632@2}##narANA.n yatra hUyante yauvanAni dhanAni cha || 2632|| ##\EN{MSS@2633@1}##aya.n jyotsnAjAnistava vadanadUno.ambaraguhAM praviShTastatrApi prasR^itamidamena.n dR^iDhatamaH | ##\EN{MSS@2633@2}##iti trAsodrekakramagalitasattvaH kShayagadI vidhirdagdho dIna.n vyathayati nidAna.n hi mR^idutA || 2633|| ##\EN{MSS@2634@1}##aya.n tasyA rathakShobhAd a.nsenA.nso nipIDitaH | ##\EN{MSS@2634@2}##ekaH kR^itI sharIre.asmi~n sheShama~NgaM bhuvo bharaH || 2634|| ##\EN{MSS@2635@1}##aya.n tAvad bAShpastruTita iva muktAmaNisaro visarpan dhArAbhirluThati dharaNI.n jarjarakaNaH | ##\EN{MSS@2635@2}##niruddho.apyAvegaH sphuradadharanAsApuTatayA pareShAmunneyo bhavati cha bharAdhmAtahR^idayaH || 2635|| ##\EN{MSS@2636@1}##aya.n te vidrumachChAyo marumArga ivAdharaH | ##\EN{MSS@2636@2}##karoti kasya no bAle pipAsAkulitaM manaH || 2636|| ##\EN{MSS@2637@1}##aya.n trayANA.n grAmANA.n nidhAnaM madhuradhvaniH | ##\EN{MSS@2637@2}##rekhAtrayamitIvAsyAH sUtrita.n kaNThakandale || 2637|| ##\EN{MSS@2638@1}##aya.n daridro bhaviteti vaidhasI.n lipi.n lalATe.arthijanasya jAgratIm | ##\EN{MSS@2638@2}##mR^iShA na chakre.alpitakalpapAdapaH praNIya dAridryadaridratA.n nalaH || 2638|| ##\EN{MSS@2639@1}##aya.n dUtArthasa.nkShepaH pratyarthaniyatA giraH | ##\EN{MSS@2639@2}##prayojana.n kriyotpAdi kiyachChakyeta bhAShitum || 2639|| ##\EN{MSS@2640@1}##aya.n dUrabhrAntaH paTutarapipAsAkulamanAH kapole te mattadvipa nipatitaH ShaTpadayuvA | ##\EN{MSS@2640@2}##tvamapyetAM pInashravaNadaradolAvyasanitA.n vimu~ncha svAchChandyAdapanayatu tAvat tR^iShamimAm || 2640|| ##\EN{MSS@2641@1}##aya.n dvIpI priyA.n leDhi jihvAgreNa punaH punaH | ##\EN{MSS@2641@2}##prItimAyAti cha tayA lihyamAnaH svakAntayA || 2641|| ##\EN{MSS@2642@1}##aya.n dhArAvAhastaDidiyamiya.n dagdhakarakA sa chAya.n nirghoShaH sa cha ravavasho bhekanichayaH | ##\EN{MSS@2642@2}##itIva pratya~NgaprathitamadanAgni.n kR^ishatanurghanashvAsotkShepairjvalayati muhurmR^ityuvashinI || 2642|| ##\EN{MSS@2643@1}##aya.n dhUrto mAyAvinayamadhurAdasya charitAt sakhi pratyUShi tvaM prakR^itisarale pashyasi na kim | ##\EN{MSS@2643@2}##kapole yallAkShArasabahalarAgapraNayinIm imA.n dhatte mudrAmanatichiravR^ittAntapishunAm || 2643|| ##\EN{MSS@2644@1}##aya.n nijaH paro veti gaNanA laghuchetasAm | ##\EN{MSS@2644@2}##udAracharitAnA.n tu vasudhaiva kuTumbakam || 2644|| ##\EN{MSS@2645@1}##aya.n netrAdatrerajani rajanIvallabha iti bhramaH ko.ayaM praj~nAparichayaparAdhInamanasAm | ##\EN{MSS@2645@2}##sudhAnAmAdhAraH sa khalu ratibimbAdharasudhA\- rasAsekasnigdhAdajani nayanAt puShpadhanuShaH || 2645|| ##\EN{MSS@2646@1}##ayaM paTaH sUtradaridratA.n gato hyayaM paTashChidrashatairala.nkR^itaH | ##\EN{MSS@2646@2}##ayaM paTaH prAvaritu.n na shakyate hyayaM paTaH sa.nvR^ita eva shobhate || 2646|| ##\EN{MSS@2647@1}##ayaM paTo me pitura~NgabhUShaNaM pitAmahAdyairupabhuktayauvanaH | ##\EN{MSS@2647@2}##ala.nkariShyatyatha putrapautrakAn mayAdhunA puShpavadeva dhAryate || 2647|| ##\EN{MSS@2648@1}##ayaM padmAsanAsInashchakravAko virAjate | ##\EN{MSS@2648@2}##yugAdau bhagavAn vedhA vinirmitsuriva prajAH || 2648|| ##\EN{MSS@2649@1}##ayaM pInastanAbhogasaubhAgyavibhavochitaH | ##\EN{MSS@2649@2}##draviNopArjanasyaiva kAlaH kuvalayekShaNe || 2649|| ##\EN{MSS@2650@1}##ayaM puraH pArvaNasharvarIshaH ki.n darpaNo.aya.n rajanIramaNyAH | ##\EN{MSS@2650@2}##yatastadIyaM pratibimbamasmin sa.nlakShyate lA~nChanakaitavena || 2650|| ##\EN{MSS@2651@1}##ayaM prabhurayaM bhR^itya iti yA jagataH sthitiH | ##\EN{MSS@2651@2}##phala.n vijayate tatra shrIprasAdAprasAdayoH || 2651|| ##\EN{MSS@2652@1}##ayaM bandhuH parashchAyaM mamAyamayamanyataH | ##\EN{MSS@2652@2}##iti brahmanna jAnAmi tena jIvAmyanAmayaH || 2652|| ##\EN{MSS@2653@1}##ayaM mandadyutirbhAsvAn astaM prati yiyAsati | ##\EN{MSS@2653@2}##udayaH patanAyeti shrImato bodhayan narAn || 2653|| ##\EN{MSS@2654@1}##ayaM mama dahatya~Ngam ambhojadalasa.nstaraH | ##\EN{MSS@2654@2}##hutAshanapratinidhirdAhAtmA nanu yujyate || 2654|| ##\EN{MSS@2655@1}##ayaM mArtaNDaH ki.n sa khalu turagaiH saptabhiritaH kR^ishAnuH ki.n sarvAH prasarati disho naiSha niyatam | ##\EN{MSS@2655@2}##kR^itAntaH ki.n sAkShAnmahiShavahano.asAviti chira.n samAlokyAjau tvA.n vidadhati vikalpAn pratibhaTAH || 2655|| ##\EN{MSS@2656@1}##ayaM mukhasaroruhabhramaravibhramaH subhruvA.n kuchasthalakura~NgakaH pR^ithunitambalIlAshikhI | ##\EN{MSS@2656@2}##na yauvanamadodayashcharati chArukAntichChaTA\- kulatrivalikUlinIpulinarAjaha.nsashchiram || 2656|| ##\EN{MSS@2657@1}##ayaM mR^igaH samAyAti mR^igAt si.nhaH palAyate | ##\EN{MSS@2657@2}##tato vegAt palAyasva tvaritaistvaritaiH padaiH || 2657|| ##\EN{MSS@2658@1}##ayaM meghavyUhe balini paripanthinyapasR^ite sharajjanyAH svaira.n hasitamiva harShAdaviratam | ##\EN{MSS@2658@2}##payaHpUrabhra.nshakramajanitasopAnasikate nadItIre dhIra.n charati vishadaH kha~njanagaNaH || 2658|| ##\EN{MSS@2659@1}##ayaM me vAggumpho vishadapadavaidagdhyamadhuraH sphuradbandho vandhyaH parahR^idi kR^itArthaH kavihR^idi | ##\EN{MSS@2659@2}##kaTAkSho vAmAkShyA daradalitanetrAntagalitaH kumAre niHsAraH sa tu kimapi yUnaH sukhayati || 2659|| ##\EN{MSS@2660@1}##aya.n ratnAkaro.ambhodhirityasevi dhanAshayA | ##\EN{MSS@2660@2}##dhana.n dUre.astu vadanam apUri kShAravAribhiH || 2660|| ##\EN{MSS@2661@1}##aya.n rasAlaH sukR^itaikasAlaH pravAlamAlollasadAlavAlaH | ##\EN{MSS@2661@2}##mudaH pradAtA bhavitA kathaM me varA~NganetyashrumukhI shushocha || 2661|| ##\EN{MSS@2662@1}##aya.n revAku~njaH kusumasharasevAsamuchitaH samIro.aya.n velAvanavidaladelAparimalaH | ##\EN{MSS@2662@2}##iyaM prAvR^iD dhanyA navajaladavinyAsachaturA smarAdhIna.n chetaH sakhi kimapi kartuM mR^igayate || 2662|| ##\EN{MSS@2663@1}##aya.n lolanmuktAvalikiraNamAlAparikaraH sphuTasyendorlakShmI.n kShapayitumalaM manmathasuhR^it | ##\EN{MSS@2663@2}##vishAlaH shyAmAyAH skhalitaghananIlA.nshukavR^itiH stanAbhogaH snihyanmasR^iNaghusR^iNAlepasubhagaH || 2663|| ##\EN{MSS@2664@1}##aya.n vahati dhAtAra.n yadvA devI.n sarasvatIm | ##\EN{MSS@2664@2}##pakShadvayamapi sthAne rAjaha.nsasya nirmalam || 2664|| ##\EN{MSS@2665@1}##aya.n vArAmeko nilaya iti ratnAkara iti shrito.asmAbhistR^iShNAtaralitamanobhirjalanidhiH | ##\EN{MSS@2665@2}##ka eva.n jAnIte nijakarapuTIkoTaragata.n kShaNAdena.n tAmyattimimakaramApAsyati muniH || 2665|| ##\EN{MSS@2666@1}##aya.n vipAko vada kasya yUnaH kalyANi kalyANaparaMparANAm | ##\EN{MSS@2666@2}##yadakShikoNasravadachChadhArA hArAvatAro guNamantareNa || 2666|| ##\EN{MSS@2667@1}##aya.n shUnyo grAmaH surasadanametannu patitaM puraH shuShkA vApI tarurayamitaH shIrNaviTapaH | ##\EN{MSS@2667@2}##vaya.n chaite pAnthAH parikR^ishadashAbhAgyagatayaH samAnaH sa.nyogaH kaTurapi mano me ramayati || 2667|| ##\EN{MSS@2668@1}##aya.n sa kAlaH samprApto dhArttarAShTropajIvinAm | ##\EN{MSS@2668@2}##niveShTavyaM mayA tatra prANAnaparirakShatA || 2668|| ##\EN{MSS@2669@1}##aya.n sa te tiShThati sa.ngamotsuko visha~Nkase bhIru yato.avadhIraNAm | ##\EN{MSS@2669@2}##labheta vA prArthayitA na vA shriya.n shriyo durApaH kathamIpsito bhavet || 2669|| ##\EN{MSS@2670@1}##aya.n sa bhuvanatrayaprathitasa.nyamaH sha.nkaro bibharti vapuShAdhunA virahakAtaraH kAminIm | ##\EN{MSS@2670@2}##anena kila nirjitA vayamiti priyAyAH kara.n kareNa paritADayan jayati jAtahAsaH smaraH || 2670|| ##\EN{MSS@2671@1}##aya.n sa rashanotkarShI pInastanavimardanaH | ##\EN{MSS@2671@2}##nAbhyUrujaghanasparshI nIvIvisra.nsanaH karaH || 2671|| ##\EN{MSS@2672@1}##aya.n sarvANi shAstrANi hR^idi j~neShu cha vakShyati | ##\EN{MSS@2672@2}##sAmarthyakR^idamitrANAM mitrANA.n cha nR^ipAtmajaH || 2672|| ##\EN{MSS@2673@1}##aya.n senotta.nsaH karakR^itakR^ipANo raNabhuvi dviShadbhUmIpAlAH kimapasarata prANakR^ipaNAH | ##\EN{MSS@2673@2}##kimabhyarthyaH pR^ithvIdharakuharavAso.adya bhavatA.n na ki.n hR^idyA vidyAdharanagaranIlotpaladR^ishaH || 2673|| ##\EN{MSS@2674@1}##aya.n snigdhashyAmo ya iha viharatyambujavane vinidre vyAgu~njanmadhupa iti ta.n jalpatu janaH | ##\EN{MSS@2674@2}##aha.n sha~Nke pa~NkeruhakuharavAsavyasaninI.n shriyaM bhR^i~NgachChadmA muraripurupeto ramayitum || 2674|| ##\EN{MSS@2675@1}##aya.n svabhAvaH svata eva yat para\- shramApanodapravaNaM mahAtmanAm | ##\EN{MSS@2675@2}##sudhA.nshureSha svayamarkakarkasha\- prabhAbhitaptAmavati kShiti.n kila || 2675|| ##\EN{MSS@2676@1}##aya.n svArthaH parArtho.ayam ityeva.n vA na kalpayet | vibudhA naiva manyante svaM para.n vA pR^ithak pR^ithak | niyu~njIta parasyArthe protsaheta svakarmaNi || aya.n hi tIvreNa jaganti tejasA ##\EN{MSS@2677@2}##pratApya bhAsAM patirastamAgataH | ##\EN{MSS@2677@2}##pratApamAtropanatA vibhUtayashchira.n na tiShThanti paropatApinAm || 2677|| ##\EN{MSS@2678@1}##aya.n hi dehino deho dravyaj~nAnakriyAtmakaH | ##\EN{MSS@2678@2}##dehino vividhakleshasa.ntApakR^idudAhR^itaH || 2678|| ##\EN{MSS@2679@1}##aya.n hi prathamo rAgaH samastajanara~njane | ##\EN{MSS@2679@2}##yasya nAsti dvitIyo.api sa kathaM pa~nchamo bhavet || 2679|| ##\EN{MSS@2680@1}##ayaHpiNDa ivottapte khalAnA.n hR^idaye kShaNAt | ##\EN{MSS@2680@2}##patitA api nekShyante guNAstoyakanA iva || 2680|| ##\EN{MSS@2681@1}##ayathAvihitAnA.n yan manoj~natAsampAdau na staH | ##\EN{MSS@2681@2}##kathayAmyatastarUNA.n ropavidhAna.n yathoddiShTam || 2681|| ##\EN{MSS@2682@1}##ayane viShuve chaiva ShaDashItimukheShu cha | ##\EN{MSS@2682@2}##chandrasUryoparAge cha dattamakShayamashnute || 2682|| ##\EN{MSS@2683@1}##ayamakShuNNakAntashrIradharo hariNIdR^ishaH | ##\EN{MSS@2683@2}##pravAlapadmarAgAderupari pratigarjati || 2683|| ##\EN{MSS@2684@1}##ayama~NkurabhAva eva tAvat kuchayoH karShati lokalochanAni | ##\EN{MSS@2684@2}##itaretarapIDanImavasthA.n gatayoH shrIranayoH kathaM bhavitrI || 2684|| ##\EN{MSS@2685@1}##ayamatijaraThAH prakAmagurvIralaghuvilambipayodharoparuddhAH | ##\EN{MSS@2685@2}##satatamasumatAmagamyarUpAH pariNatadikkarikAstaTIrbibharti || 2685|| ##\EN{MSS@2686@1}##ayamaparalatAyAH sAdara.n hanta pItvA madhu mama makarandaM pAtumAyAti bhR^i~NgaH | ##\EN{MSS@2686@2}##iti manasi viShAdaM mallike mA kuru tvaM bata vada madhupAnAM mAnase ko vivekaH || 2686|| ##\EN{MSS@2687@1}##ayamapi kharayoShitkarNakAShAyamIShad visR^imaratimirorNAjarjaropAntamarchiH | ##\EN{MSS@2687@2}##madakalakalavi~NkIkAkunAndIkarebhyaH kShitiruhashikharebhyo bhAnumAnuchchinoti || 2687|| ##\EN{MSS@2688@1}##ayamapi puruhUtapreyasImUrdhni pUrNaH kalasha iva sudhA.nshuH sAdhurullAlasIti | ##\EN{MSS@2688@2}##madanavijayayAtrAkAlavij~nApAnAya sphurati jaladhimadhye tAmrapAtrIva bhAnuH || 2688|| ##\EN{MSS@2689@1}##ayamabhinavameghashyAmalottu~NgasAnurmadamukharamayUrImuktasa.nsaktakekaH | ##\EN{MSS@2689@2}##shakunishabalanIDAnokahasnigdhavarShmA vitarati bR^ihadashmA parvataH prItimakShNoH || 2689|| ##\EN{MSS@2690@1}##ayamamR^itanidhAna.n nAyako.apyoShadhInAm amR^itamayasharIraH kAntiyukto.api chandraH | ##\EN{MSS@2690@2}##bhavati vigatarashmirmaNDalaM prApya bhAnoH parasadananiviShTaH ko laghutva.n na yAti || 2690|| ##\EN{MSS@2691@1}##ayamamR^itanidhAna.n nAyako.apyoShadhInA.n shatabhiShaganuyAtaH shaMbhumUrdhAvata.nsaH | ##\EN{MSS@2691@2}##virahayati na chaina.n rAjayakShmA shashA~Nka.n hatavidhiparipAkaH kena vA la~NghanIyaH || 2691|| ##\EN{MSS@2692@1}##ayamayamasAvAkarNyArAt pratidvipaDiNDimaM madakaluShite netre mArjannudastakarArgalaH | ##\EN{MSS@2692@2}##agaNitasR^iNiH krodhastabdhAyatashrutipallavaH pravishati nR^ipasyAntaHkakShA.n javAdarimudgaraH || 2692|| ##\EN{MSS@2693@1}##ayamayogivadhUvadhapAtakairmramimavApya divaH khalu pAtyate | ##\EN{MSS@2693@2}##shitinishAdR^iShadi sphuTadutpatat\- kaNagaNAdhikatArakitAmbaraH || 2693|| ##\EN{MSS@2694@1}##ayamaravivarebhyashchAtakairniShpatadbhirharibhirachirabhAsA.n tejasA chAnuliptaiH | ##\EN{MSS@2694@2}##gatamupari ghanAnA.n vArigarbhodarANAM pishunayati rathasta.n shIkaraklinnanemiH || 2694|| ##\EN{MSS@2695@1}##ayamalaghuvisArisphArijihvAkalApo jvalati yadi na madhye vADavo havyavAhaH | ##\EN{MSS@2695@2}##muhurupachitasAro vAribhirnimnagAnA.n tribhuvanamapi ki.n na plAvayatyamburAshiH || 2695|| ##\EN{MSS@2696@1}##ayamavasaraH saraste salilairupakartumarthinAmanisham | ##\EN{MSS@2696@2}##idamapi cha sulabhamambho bhavati purA jaladharAbhyudaye || 2696|| ##\EN{MSS@2697@1}##ayamavasara upakR^itaye prakR^itichalA yAvadasti sampadiyam | ##\EN{MSS@2697@2}##vipadi sadAbhyudayinyAM punarupakartu.n kuto.avasaraH || 2697|| ##\EN{MSS@2698@1}##ayamavichAritachArutayA sa.nsAro bhAti ramaNIyaH | ##\EN{MSS@2698@2}##atra punaH paramArthadR^ishA.n na kimapi sAramaNIyaH || 2698|| ##\EN{MSS@2699@1}##ayamasau gaganA~NgaNadIpakastaralakAlabhuja.ngashikhAmaNiH | ##\EN{MSS@2699@2}##kShaNaviDambitavADavavigrahaH patati vArinidhau vidhuro raviH || 2699|| ##\EN{MSS@2700@1}##ayamasau bhagavAnuta pANDavaH sthitamavA~NmuninA shashimaulinA | ##\EN{MSS@2700@2}##samadhirUDhamajena nu jiShNunA sviditi vegavashAnmumuhe gaNaiH || 2700|| ##\EN{MSS@2701@1}##ayamaho rajanIcharakesarI giridarIshayanAt sahasotthitaH | ##\EN{MSS@2701@2}##timiravAraNakumbhavidAraNoch\- Chvalitaraktabharairiva lohitaH || 2701|| ##\EN{MSS@2702@1}##ayamAtmA svaya.n sAkShAd guNaratnamahArNavaH | ##\EN{MSS@2702@2}##sarvaj~naH sarvadR^ik sArvaH parameShThI nira~njanaH || 2702|| ##\EN{MSS@2703@1}##ayamAndolitaprauDhachandanadrumapallavaH | ##\EN{MSS@2703@2}##utpAdayati sarvasya prItiM malayamArutaH || 2703|| ##\EN{MSS@2704@1}##ayamAlohitachChAyo madena mukhachandramAH | ##\EN{MSS@2704@2}##sa.nnaddhodayarAgasya chandrasya pratigarjati || 2704|| ##\EN{MSS@2705@1}##ayamiha mugdho madhupaH parihR^itasahakArama~njarIpu~njaH | ##\EN{MSS@2705@2}##asaralamarasamasAra.n shAkhoTakaviTapamanusarati || 2705|| ##\EN{MSS@2706@1}##ayamudayati kokIshokashalyairmayUkhaiH shatamakhapuranArInetragaNDUShapeyaH | ##\EN{MSS@2706@2}##udayagirimR^igendrodgArabhinnA~Nkara~Nku\- shravaNarudhiradhArApATalaH pArvaNenduH || 2706|| ##\EN{MSS@2707@1}##ayamudayati chandrashchandrikAdhautavishvaH pariNatavimalimni vyomni karpUragauraH | ##\EN{MSS@2707@2}##R^ijurajatashalAkAspardhibhiryasya pAdairjagadamalamR^iNAlIpa~njarastha.n vibhAti || 2707|| ##\EN{MSS@2708@1}##ayamudayati chandro vAridherambugarbhAd amR^itakaNakarAlaira.nshubhirdIpyamAnaH | ##\EN{MSS@2708@2}##bhujagashayanavakShoharmyadeshe lalantyA vadanamiva yadR^ichChottAnita.n vishvamAtuH || 2708|| ##\EN{MSS@2709@1}##ayamudayati mudrAbha~njanaH padminInAm udayagirivanAlIbAlamandArapuShpam | ##\EN{MSS@2709@2}##virahavidhurakokadvandvabandhurvibhindan kupitakapikapolakroDatAmrastamA.nsi || 2709|| ##\EN{MSS@2710@1}##ayamudayamahIdhradhAturAgairaruNakarAruNitAmbarAbhirAmaH | ##\EN{MSS@2710@2}##vitarasi na dR^ishau kR^ishA~Ngi tArAm iva divi vanditumindurabhyupaiti || 2710|| ##\EN{MSS@2711@1}##ayamudayamahIbhR^inmUrdhni pANi.n gR^ihItvA divasapatirahauShIdindupAdAn havI.nShi | ##\EN{MSS@2711@2}##aruNakiraNavahnau kanyakA pauruhUtI haridapi kimakArShIt tArakAlAjahomam || 2711|| ##\EN{MSS@2712@1}##ayamudito himarashmirvanitAvadanasya kIdR^ishaH sadR^ishaH | ##\EN{MSS@2712@2}##nIlAdikopalambhaH sphurati pratyakShataH kasya || 2712|| ##\EN{MSS@2713@1}##ayamupagatakR^iShNaH kR^iShNasArAkShipAtairyamakR^i(vikasi?)tanavanIlAmbhojavaktrashchakAsti | ##\EN{MSS@2713@2}##jalayuvatikuchAnuprAsitottu~Ngakumbha\- sthalamadakalagarjannIranAgastaTAkaH || 2713|| ##\EN{MSS@2714@1}##ayamuShasi vinidradrAviDItu~NgapIna\- stanaparisarasAndrasvedabindUpamardI | ##\EN{MSS@2714@2}##srutamalayajavR^ikShakShIrasaurabhyasabhyo vahati sakhi bhuja~NgIbhuktasheShaH samIraH || 2714|| ##\EN{MSS@2715@1}##ayamekapade tayA viyogaH priyayA chopanataH suduHsaho me | ##\EN{MSS@2715@2}##nava vAridharodayAdahobhirbhavitavya.n cha nirAtapatvaramyaiH || 2715|| ##\EN{MSS@2716@1}##ayameko.ahameketi j~nAna.n tatsa.ngame na me | ##\EN{MSS@2716@2}##rAga evAdhikastatra haridrAchUrNayoriva || 2716|| ##\EN{MSS@2717@1}##ayameva paro dharmo hyayameva para.n tapaH | ##\EN{MSS@2717@2}##patishushrUShaNa.n yatra tat strINA.n svargahetukam || 2717|| ##\EN{MSS@2718@1}##ayashaH prApyate yena yena chAdhogatirbhavet | ##\EN{MSS@2718@2}##svArthAchcha bhrashyate yena tat karma na samAcharet || 2718|| ##\EN{MSS@2719@1}##ayashasyam anAyuShyaM paradArAbhimarshanam | ##\EN{MSS@2719@2}##arthakShayakara.n ghoraM pApasya cha punarbhavam || 2719|| ##\EN{MSS@2720@1}##ayashobhidurAloke kopadhAmaraNAdR^ite | ##\EN{MSS@2720@2}##ayashobhidurA loke kopadhA maraNAdR^ite || 2720|| ##\EN{MSS@2721@1}##ayashchaNakacharvaNaM phaNiphaNAmaNeH karShaNa.n kareNa giritolana.n jalanidheH padA la~Nghanam | ##\EN{MSS@2721@2}##prasuptaharibodhana.n nishitakhaDgasa.nsparshana.n kadAchidakhilaM bhavenna cha shaThAddhanasyArjanam || 2721|| ##\EN{MSS@2722@1}##ayastu kAkatuNDena charma ArAmukhena hi | ##\EN{MSS@2722@2}##mR^itpiNDa.n cha ghaTa.n chaiva vidhyet sUchImukhena hi || 2722|| ##\EN{MSS@2723@1}##ayAchataH sIdatashcha sarvopAyairnimantraya | ##\EN{MSS@2723@2}##AnR^isha.nsyaM paro dharmo.ayAchate yat pradIyate || 2723|| ##\EN{MSS@2724@1}##ayAchitaH sukha.n datte yAchitashcha na yachChati | ##\EN{MSS@2724@2}##sarvasva.n chApi harate vidhiruchchR^i~Nkhalo nR^iNAm || 2724|| ##\EN{MSS@2725@1}##ayAchitAra.n nahi devadevam adriH sutA.n grAhayitu.n shashAka | ##\EN{MSS@2725@2}##abhyarthanAbha~Ngabhayena sAdhurmAdhyasthamiShTe.apyavalambate.arthe || 2725|| ##\EN{MSS@2726@1}##ayAchito mayA labdho matpreShitaH punargataH | ##\EN{MSS@2726@2}##yatrAgatastatra gatastatra kA parivedanA || 2726|| ##\EN{MSS@2727@1}##ayAchya.n chaiva yAchante.abhojyAn vyAhArayanti cha | ##\EN{MSS@2727@2}##utkochairva~nchanAbhishcha kAryANi ghnanti chAsyati || 2727|| ##\EN{MSS@2728@1}##ayAjyayAjanaishchaiva nAstikyena cha karmaNAm | ##\EN{MSS@2728@2}##kulAnyAshu vinashyanti yAni hInAni mantrataH || 2728|| ##\EN{MSS@2729@1}##ayi kaThora yashaH kila te priya.n kimayasho nanu ghoramataHparam | ##\EN{MSS@2729@2}##kimabhavadvipine hariNIdR^ishaH kathaya nAtha kathaM bata manyase || 2729|| ##\EN{MSS@2730@1}##ayi kAnta pashya megha.n nahi nahi pApa.n tavAtipuNyAyAH | ##\EN{MSS@2730@2}##nahi nahi pashya payodharam apasAraya ka~nchukImurasaH || 2730|| ##\EN{MSS@2731@1}##ayi ki.n guNavati mAlati jIvati bhavatI.n vinA madhupAH | ##\EN{MSS@2731@2}##atha yadi jIvati jIvatu jIvanamapi jIvanAbhAsaH || 2731|| ##\EN{MSS@2732@1}##ayi kura~Ngi tapovanavibhramAd upagatAsi kirAtapurImimAm | ##\EN{MSS@2732@2}##iha na pashyasi dAraya mAraya grasa pibeti shukAnapi jalpataH || 2732|| ##\EN{MSS@2733@1}##ayi kura~Ngi tura~Ngamavikrame tyaja vana.n javana.n gamana.n kuru | ##\EN{MSS@2733@2}##iha vane vicharanti hi nAyakAH surabhilohitalohitasAyakAH || 2733|| ##\EN{MSS@2734@1}##ayi kulanichUlamUloch\- ChedanaduHshIlavIchivAchAle | ##\EN{MSS@2734@2}##bakavighasapa~NkasArA na chirAt kAveri bhavitAsi || 2734|| ##\EN{MSS@2735@1}##ayi kShudro mAbhUn matimahimagarvo manasi vaH karI yAto bandha.n yadiha vinayastatra vijayI | ##\EN{MSS@2735@2}##aya.n krodhAdhmAtastyajati vinaya.n chen madavashAt tataH skandhAvAra.n na kimakhilamevAkulayati || 2735|| ##\EN{MSS@2736@1}##ayi khalu badhirAdhirAja kIra.n tudasi shalAkanipAtanena mohAt | ##\EN{MSS@2736@2}##anishamapi sudhAnidhAnavANI.n rachayatu maunamukho.astu vA samaste || 2736|| ##\EN{MSS@2737@1}##ayi khalu viShamaH purAkR^itAnAM bhavati hi jantuShu karmaNA.n vipAkaH | ##\EN{MSS@2737@2}##harashirasi shirA.nsi yAni rejuH shiva shiva tAni luThanti gR^idhrapAdAH || 2737|| ##\EN{MSS@2738@1}##ayi chakitamugdhachAtaka marubhuvi dhAvasi mudhA kimudgrIvam | ##\EN{MSS@2738@2}##grIShme davAgnivalitastApichCho.aya.n na vidyutvAn || 2738|| ##\EN{MSS@2739@1}##ayi chakorakuTumbini kAtare tiraya pakShapuTena kuTumbakam | ##\EN{MSS@2739@2}##bahu gata.n kiyadapyavashiShyate vyapagata.n timirairuditaH shashI || 2739|| ##\EN{MSS@2740@1}##ayi chAtaka cha~nchupuTAt skhalayati jaladodabindumanilashchet | ##\EN{MSS@2740@2}##dvija eva bhAgyahIno jIvanadAtA kR^itI jaladaH || 2740|| ##\EN{MSS@2741@1}##ayi chitta vittaleshe sahajapremNA kiyannu lubdhamasi | ##\EN{MSS@2741@2}##na tathApi tadviyogaH kevalamAste shivenApi || 2741|| ##\EN{MSS@2742@1}##ayi chetovihaga tva.n viShayAraNye bhramannasi shrAntaH | ##\EN{MSS@2742@2}##vishrAmakAmanA chechChivakalparuhe chira.n tiShTha || 2742|| ##\EN{MSS@2743@1}##ayi jalada yadi na dAsyasi katichit tva.n chAtakAya jalakaNikAH | ##\EN{MSS@2743@2}##tadayamachireNa bhavitA salilA~njalidAnayogyaste || 2743|| ##\EN{MSS@2744@1}##ayi tyaktAsi kastUri pAmaraiH pa~Nkasha~NkayA | ##\EN{MSS@2744@2}##ala.n khedena bhUpAlAH ki.n na santi mahItale || 2744|| ##\EN{MSS@2745@1}##ayi dayite tava vadanaM pAyaM pAyaM manobhavo garjan | ##\EN{MSS@2745@2}##smitamavalambya tamisrAsvapi hatakAn hanta no hanti || 2745|| ##\EN{MSS@2746@1}##ayi daladaravinda syandamAnaM maranda.n tava kimapi lihanto ma~nju gu~njantu bhR^i~NgAH | ##\EN{MSS@2746@2}##dishi dishi nirapekShastAvakIna.n vivR^iNvan parimalamayamanyo bAndhavo gandhavAhaH || 2746|| ##\EN{MSS@2747@1}##ayi dInadayArdranAtha he mathurAnAtha kadAvalokyase | ##\EN{MSS@2747@2}##hR^idaya.n tvadalokakAtara.n dayita bhrAmyati ki.n karomyaham || 2747|| ##\EN{MSS@2748@1}##ayi durjanagarjitena ki.n sarale namramukhI viShIdasi tvam | ##\EN{MSS@2748@2}##paripanthini devakIsute parivAdo.api tapobhirunnataiH || 2748|| ##\EN{MSS@2749@1}##ayi duShkR^itakena kena vatse halikadvAri lava~Ngi puShpitAsi | ##\EN{MSS@2749@2}##stabakAstava pA.nsubhiH parItAH paritaH prA~NgaNasImni yalluThanti || 2749|| ##\EN{MSS@2750@1}##ayi dUti sakhI tvameva me madano hanti shitaiH shilImukhaiH | ##\EN{MSS@2750@2}##dayita.n tamupAnayAshu tat sushako jIvitanirgamo.anyathA || 2750|| ##\EN{MSS@2751@1}##ayi nandatanUja ki.nkaraM patitaM mA.n viShame bhavAmbudhau | ##\EN{MSS@2751@2}##kR^ipayA tava pAdapa~Nkaja\- sthitadhUlIsadR^isha.n vibhAvaya || 2751|| ##\EN{MSS@2752@1}##ayi pata~Ngi lava~NgalatAvane piba madhUni vidhUya madhuvratAn | ##\EN{MSS@2752@2}##iha vane cha vanecharasa.nkule na cha satAmasAtA.n cha nirUpaNam || 2752|| ##\EN{MSS@2753@1}##ayi parAri parunmalayAnilA vavuramI jagureva cha kokilAH | ##\EN{MSS@2753@2}##kalamalotkalita.n tu na me manaH sakhi babhUva vR^ithaiva yathaiShamaH || 2753|| ##\EN{MSS@2754@1}##ayi pibata chakorAH kR^itsnamunnAmikaNTha\- kramasaralitacha~nchachcha~nchavashchandrikAmbhaH | ##\EN{MSS@2754@2}##virahavidhuritAnA.n jIvitatrANahetorbhavati hariNalakShmA ye na tejodaridraH || 2754|| ##\EN{MSS@2755@1}##ayi bata guru garvaM mA sma kastUri yAsIrakhilaparimalAnAM maulinA saurabheNa | ##\EN{MSS@2755@2}##girigahanaguhAyA.n lInamatyantadIna.n svajanakamamunaiva prANahIna.n karoShi || 2755|| ##\EN{MSS@2756@1}##ayi makarandasyandini padmini manye tavaiva subhagatvam | ##\EN{MSS@2756@2}##puShpavatImapi bhavatI.n tyajati na vR^iddhaH shuchirha.nsaH || 2756|| ##\EN{MSS@2757@1}##ayi madana na dagdhastva.n kimIshena kopAt kimuta rativiyoge nAnvabhUrmUrkha duHkham | ##\EN{MSS@2757@2}##aviditaparapIDo yena mAmutpalAkShI\- rahitamahitapAtraiH patrivarShairdunoShi || 2757|| ##\EN{MSS@2758@1}##ayi manmathachUtama~njari shravaNAyatalochane priye | ##\EN{MSS@2758@2}##apahR^itya manaH kva yAsi me kimarAjakamatra vartate || 2758|| ##\EN{MSS@2759@1}##ayi mamaiSha chakorashishurmunervrajati sindhupibasya na shiShyatAm | ##\EN{MSS@2759@2}##ashitumabdhimadhItavato.asya cha shashikarAH pibataH kati shIkarAH || 2759|| ##\EN{MSS@2760@1}##ayi malayaja mahimAya.n kasya girAmastu viShayaste | ##\EN{MSS@2760@2}##udgirato yadgaralaM phaNinaH puShNAsi parimalodgAraiH || 2760|| ##\EN{MSS@2761@1}##ayi mAlati saurabhasAravinir\- jitasa.nvikasatkamalAnilaye | ##\EN{MSS@2761@2}##madhupAnavidhau madhupasya punarbhuvane bhavatImahamAkalaye || 2761|| ##\EN{MSS@2762@1}##ayi mR^igAkShi tavAdharapallave dayitadantapada.n na bhavatyadaH | ##\EN{MSS@2762@2}##bhuvanamohanamantrapadA~Nkita.n kimuta yantramida.n smarayoginaH || 2762|| ##\EN{MSS@2763@1}##ayi roShamurIkaroShi no chet kimapi tvAM prati vAridhe vadAmaH | ##\EN{MSS@2763@2}##jaladena tavArthinA vimuktAnyapi toyAni mahAn na hA jahAsi || 2763|| ##\EN{MSS@2764@1}##ayi la~NghitamaryAda smara smara harAnalam | ##\EN{MSS@2764@2}##dagdha.n dagdhumayukta.n te jana.n virahakAtaram || 2764|| ##\EN{MSS@2765@1}##ayi varoru hatasmaradIpike yadi gatAsi madIkShaNagocharAt | ##\EN{MSS@2765@2}##asamasAyakasAyakakIlitA vada gamiShyasi me hR^idayAt katham || 2765|| ##\EN{MSS@2766@1}##ayi vijahIhi dR^iDhopagUhana.n tyaja navasa.ngamabhIru vallabham | ##\EN{MSS@2766@2}##aruNakarodgama eSha vartate varatanu sampravadanti kukkuTAH || 2766|| ##\EN{MSS@2767@1}##ayi vidhuM paripR^ichCha guroH kutaH sphuTamashikShyata dAhavadAnyatA | ##\EN{MSS@2767@2}##glapitashaMbhugalAd garalAt tvayA kimudadhau jaDa vA vaDavAnalAt || 2767|| ##\EN{MSS@2768@1}##ayi shAkunika kR^ito.a~njaliritare na katIha jIvanopAyAH | ##\EN{MSS@2768@2}##hatvA shukAn kimetad vipinamasArasvata.n kuruShe || 2768|| ##\EN{MSS@2769@1}##ayi samprati dehi darshana.n smara paryutsuka eSha mAdhavaH | ##\EN{MSS@2769@2}##dayitAsvanavasthita.n nR^iNA.n na khalu prema chala.n suhR^ijjane || 2769|| ##\EN{MSS@2770@1}##ayi samprasIda pArvati shivo.api tava pAdayornipatito.aham | ##\EN{MSS@2770@2}##shiva iti katha.n hi jalpasi sarudhiragajacharmasa.nvItaH || 2770|| ##\EN{MSS@2771@1}##Ayi sakhi kuru kShipra.n rambhAdalaiH shishirAnila.n sahachari tanau satkarpUra.n drutaM parilepaya | ##\EN{MSS@2771@2}##sarasabisinIpatraistalpaM priye parikalpaya sphuTamiti vibho tasyA gehe bhavanti kiloktayaH || 2771|| ##\EN{MSS@2772@1}##ayi sakhi nishA ki.n vA ghasraH shashI kimu bhAskaraH sphurati purataH kAmaH ki.n vA mamAsti sa vallabhaH | ##\EN{MSS@2772@2}##pratipalamiti prANAdhIsha priyA virahAturA kathayati muhurmandaM manda.n sakhI.n savidhasthitAm || 2772|| ##\EN{MSS@2773@1}##ayi sakhi paridoSho jAyate chumbane ki.n kimu kuchaparirambhe ki.n rate brUhi tathyam | ##\EN{MSS@2773@2}##itinigadati nAthe dIpamAlokayantI hari hari hariNAkShI hrIsamudre nimagnA || 2773|| ##\EN{MSS@2774@1}##ayi sakhi mama prANAdhIsho gato viShayAntara.n kusumavishikhastasmAduchchairdunoti tanu.n sharaiH | ##\EN{MSS@2774@2}##laghu kuru tathA yatna.n yena smarAdhinivAraNe paTutaramatestasyAshu syAdihAgamana.n tataH || 2774|| ##\EN{MSS@2775@1}##ayi sakhi shastaH sakhivat patiriti ki.n tva.n na jAnAsi | ##\EN{MSS@2775@2}##shasto.atisakhivadupapatirityAli katha.n tvayApi nAbodhi || 2775|| ##\EN{MSS@2776@1}##ayi sarasija sAya.n sa.nnidhAna.n tvadIyaM bhramara upagato.aya.n chUtamAlA.n vihAya | ##\EN{MSS@2776@2}##anupamamadhulobhAd dUrataH sAMprata.n tad idamanuchitametan mudraNa.n yanmukhasya || 2776|| ##\EN{MSS@2777@1}##ayi sarale tAvadimA upadeshagiro vishanti karNAntaH | ##\EN{MSS@2777@2}##yAvannAntarbhUta.n tachchetasi mAmaka.n chetaH || 2777|| ##\EN{MSS@2778@1}##ayi sutanusharIre talpamAruhya tUrNa.n virachaya mama kaNThe bandhanaM bAhuvallyA | ##\EN{MSS@2778@2}##itinigadati nAthe dIpamAlokayantI hari hari hariNAkShI hrIsamudre nimagnA || 2778|| ##\EN{MSS@2779@1}##ayi sundari tava vadana.n nityaM pUrNa.n sudhAnidhirmatvA | ##\EN{MSS@2779@2}##hanta patatyupariShTAn madhye.ambudhi nityamevAsau || 2779|| ##\EN{MSS@2780@1}##ayi sundari samprati pashya purashcharamAchalamastakameti raviH | ##\EN{MSS@2780@2}##samupaiti tamaHpaTalIjaTilA rajanI kuru kAmakalAH sakalAH || 2780|| ##\EN{MSS@2781@1}##ayi svayUthyairashanikShatopamaM mamAdya vR^ittAntamimaM batoditA | ##\EN{MSS@2781@2}##mukhAni lolAkShi dishAmasa.nshaya.n dashApi shUnyAni vilokayiShyasi || 2781|| ##\EN{MSS@2782@1}##ayi hastagataiH prANairamIbhiH kandukairiva | ##\EN{MSS@2782@2}##aparyantarasaM mugdhe kiyat krIDitumichChasi || 2782|| ##\EN{MSS@2783@1}##ayi hAralate sa.nhara harahu.nkR^itidagdhadehasa.nkShobham | ##\EN{MSS@2783@2}##sadbhAvajAnuraktirnahi ramyA paNyanArINAm || 2783|| ##\EN{MSS@2784@1}##ayi hR^idaya dayAM mayi kuru kura~NganayanA.n vinA badhAna dhR^itim | ##\EN{MSS@2784@2}##Tasaditi jhaTiti sphuTa vA sphuTamidamukta.n gatirnAnyA || 2784|| ##\EN{MSS@2785@1}##ayuktaM bahu bhAShante yatra kutrApi sherate | ##\EN{MSS@2785@2}##nagnA vikShipya gAtrANi sajjarA iva madyapAH || 2785|| ##\EN{MSS@2786@1}##ayukta.n yukta.n vA yadabhihitamaj~nena vibhunA stuyAdetannitya.n jaDamapi guru.n tasya vinuyAt | ##\EN{MSS@2786@2}##vivatsurnaiHspR^ihya.n kathamapi sabhAyAmabhinayet svakArya.n sa.ntuShTe kShitibhR^iti rahasyeva kathayet || 2786|| ##\EN{MSS@2787@1}##ayukta.n svAmino yukta.n yukta.n nIchasya dUShaNam | ##\EN{MSS@2787@2}##amR^ita.n rAhave mR^ityurviSha.n sha.nkarabhUShaNam || 2787|| ##\EN{MSS@2788@1}##ayuktaH prAkR^itaH stabdhaH shaTho naikR^itiko.alasaH | ##\EN{MSS@2788@2}##viShAdI dIrghasUtrI cha kartA tAmasa uchyate || 2788|| ##\EN{MSS@2789@1}##ayuktachAra.n durdarsham asvAdhIna.n narAdhipam | ##\EN{MSS@2789@2}##varjayanti narA dUrAn nadIpa~Nkamiva dvipAH || 2789|| ##\EN{MSS@2790@1}##ayuktarUpa.n kimataHparaM bhavet trinetravakShaH sulabha.n tavApi yat | ##\EN{MSS@2790@2}##stanadvaye.asmin harichandanAspade pada.n chitAbhasmarajaH kariShyati || 2790|| ##\EN{MSS@2791@1}##ayuta.n niyuta.n vApi pradishantu prAkR^itAya bhogAya | ##\EN{MSS@2791@2}##krINanti na bilvadalaiH kaivalyaM pachchaShairmUDhAH || 2791|| ##\EN{MSS@2792@1}##ayudhyamAnasyotpAdya brAhmaNasyAsR^iga~NgataH | ##\EN{MSS@2792@2}##duHkha.n sumahadApnoti pretyAprAj~natayA naraH || 2792|| ##\EN{MSS@2793@1}##aye kIrashreNIparivR^iDha vR^ithA vAsarashata.n tarorasya skandhe gamayati phalAshArabhasataH | ##\EN{MSS@2793@2}##yadA puShpArambhe mukhamalinimA ki.nshukatarostadaivAbhij~nAtaM phaliparichayo durlabha itaH || 2793|| ##\EN{MSS@2794@1}##aye keya.n dhanyA dhavalagR^ihavAtAyanagatA tulAkoTikvANairviShamavishikha.n jAgarayati | ##\EN{MSS@2794@2}##purA yA prANeshe gatavati kR^itA puShpadhanuShA sharAsArai rAtri.ndivamakR^ipamujjAgarakR^ishA || 2794|| ##\EN{MSS@2795@1}##aye keya.n lIlAdhavalagR^ihavAtAyanatale tulAkoTikvANaiH kusumadhanuSha.n jAgarayati | ##\EN{MSS@2795@2}##aho netradvandva.n vilasati vila~Nghya shrutipatha.n katha.n na trailokya.n jayati madanaH smeravadanaH || 2795|| ##\EN{MSS@2796@1}##aye kelIgR^ihastambha ki.n kR^ita.n sukR^ita.n tvayA | ##\EN{MSS@2796@2}##parya~Nke vallabha.n tyaktvA tvAmAli~Ngati mAninI || 2796|| ##\EN{MSS@2797@1}##aye ko jAnIte nijapuruShasa~Ngo hi na tathA yathA chetaH strINAM parapuruShasa~Ngo ramayate | ##\EN{MSS@2797@2}##api svairaM bhuktA divasamakhila.n vAsarakR^itA karasparshAdindormukulayati netrANi nalinI || 2797|| ##\EN{MSS@2798@1}##aye ko.aya.n vR^iddho gR^ihaparivR^iDhaH ki.n tava pitA na me bhartA ki.ntu vyapagatadR^iganyachcha badhiraH | ##\EN{MSS@2798@2}##huhu.n shrAnto.adyAha.n shishayiShurihaivApavarake kva yAminyA.n yAmi svapimi nanu nirda.nshamashake || 2798|| ##\EN{MSS@2799@1}##aye jaladhinandinInayananIrajAlambana\- jvalajjvalanajitvarajvarabharatvarAbha~Nguram | ##\EN{MSS@2799@2}##prabhAtajalajonnamadgarimagarvasarva.nkaShairjagattritayarochanaiH shishirayAshu mA.n lochanaiH || 2799|| ##\EN{MSS@2800@1}##aye tAla vrIDA.n vraja gurutayA bhAti na bhavAn phale na chChAyA no kaThinaparivAro hi bhavataH | ##\EN{MSS@2800@2}##iya.n dhanyA dhanyA saralakadalI sundaradalA parAtmAnaM manye sukhayati phalenAmR^itavatA || 2800|| ##\EN{MSS@2801@1}##aye diShTyA naShTo mama gR^ihapishAchIparichayaH parAvR^ittaM mohAt sphurati cha manAg brahmaNi manaH | ##\EN{MSS@2801@2}##vikAro.apyakShANA.n galita iva nirbhAti viShayAt tathApi kShetraj~naH spR^ihayati vanAya prati muhuH || 2801|| ##\EN{MSS@2802@1}##aye dUrabhrAnta.n viShayaviShamAraNyavipathe paribhrAnta.n cheto mama vidhurita.n svairamadhunA | ##\EN{MSS@2802@2}##nirAvarte nitye sthiraniravadhAnabhramamaye vivekaprabhrashyadvikR^itiparamAnandajaladhau || 2802|| ##\EN{MSS@2803@1}##aye nIlagrIva kva kathaya sakhe te.adya munayaH para.n toSha.n yeShA.n tava varavilAso vitanute | ##\EN{MSS@2803@2}##amI dUrAt krUrAH kvaNitamidamAkarNya sahasA tvarante hantu.n tvAmahaha shabarAH pu~NkhitasharAH || 2803|| ##\EN{MSS@2804@1}##aye nR^ipatimaNDalImukuTaratna yuShmadbhujA\- mahoShmatatisa.njuShA bata bhavatpratApArchiShA | ##\EN{MSS@2804@2}##dviShAmatibhR^isha.n yashaH prakaTapArado dhmApanAd udusphuTata tArakAH kapaTato vihAyastaTe || 2804|| ##\EN{MSS@2805@1}##aye pAthovAha sthagaya kakubho.anyAstata itastyajaitA.n sImAna.n vasati munirasyA.n kalashabhUH | ##\EN{MSS@2805@2}##uda~nchatkope.asmin sa jaladhirapi sthAsyati na te yataH pAyaM pAya.n salilamiha shauryaM prathayasi || 2805|| ##\EN{MSS@2806@1}##aye madhupa mA kR^ithA bata vR^ithA manodInatA.n tuShArasamaye latAshataniShevaNavyAkulaH | ##\EN{MSS@2806@2}##iyaM purata eva te sarasapuShpamAsodaye rasAlanavama~njarI madhujharI jarIjR^imbhate || 2806|| ##\EN{MSS@2807@1}##aye mamodAsitameva jihvayA dvaye.api tasminnanatiprayojane | ##\EN{MSS@2807@2}##garau giraH pallavanArthalAghave mita.n cha sAra.n cha vacho hi vAgmitA || 2807|| ##\EN{MSS@2808@1}##aye mAtardR^iShTvA mukhamamR^itabhAnubhramavashAt kachachChadmA rAhurvasati kimu tR^iShNAtaralitaH | ##\EN{MSS@2808@2}##kimeva.n kandarpAntakataruNi sindUrasaraNich\- ChalAdbhoktuM bhUyo bahiriva rasaj~nA.n kalayati || 2808|| ##\EN{MSS@2809@1}##aye mAtastAtaH kva gata iti yadvairishishunA darIgehe lInA nibhR^itamiha pR^iShTA svajananI | ##\EN{MSS@2809@2}##kareNAsya.n tasya drutamatha niruddhyAshrubhR^itayA viniHshvasya sphAra.n shiva shiva dR^ishaivottarayati || 2809|| ##\EN{MSS@2810@1}##aye muktAratna prasara bahiruddyotaya gR^ihAn api kShoNIndrANA.n kuru phalavataH svAnapi guNAn | ##\EN{MSS@2810@2}##kimatraivAtmAna.n jarayasi mudhA shuktikuhare mahAgambhIro.aya.n jaladhiriha kastvA.n gaNayati || 2810|| ##\EN{MSS@2811@1}##aye yadi samIhase parapurAvarodhaM prabho tadAkalaya madvachaH kimapi darpanArAyaNa | ##\EN{MSS@2811@2}##pratIpanR^ipanAgarInayananIrakallolinI\- samuttaraNachAturI.n turagarAjimadhyApaya || 2811|| ##\EN{MSS@2812@1}##aye lAjA uchchaiH pathi vachanamAkarNya gR^ihiNI shishoH karNau yatnAt supihitavatI dInavadanA | ##\EN{MSS@2812@2}##mayi kShINopAye yadakR^ita dR^ishAvashrubahule tadantaHshalyaM me tvamasi punaruddhartumuchitaH || 2812|| ##\EN{MSS@2813@1}##aye vApIha.nsA nijavasatisa.nkochapishuna.n kurudhvaM mA cheto viyati chalato vIkShya vihagAn | ##\EN{MSS@2813@2}##amI te sAra~NgA bhuvanamahanIyavratabhR^itA.n nirIhANA.nyeShA.n tR^iNamiva bhavantyambunidhayaH || 2813|| ##\EN{MSS@2814@1}##aye vArA.n rAshe katipayapayobinduvibhavairamIbhirmA garva.n vaha niravalepA hi kR^itinaH | ##\EN{MSS@2814@2}##na ki.n lopAmudrAsahacharakarakroDakuhare bhavAn dR^iShTaH kaShTaM prachalajalajantuvyatikaraH || 2814|| ##\EN{MSS@2815@1}##aye vArA.n rAshe kulishakarakopapratibhayAd ayaM pakShapremNA giripatisutastvAmupagataH | ##\EN{MSS@2815@2}##tvadantarvAstavyo yadi punaraya.n vADavashikhI pradIptaH pratya~Nga.n glapayati tataH ko.asya sharaNam || 2815|| ##\EN{MSS@2816@1}##aye sudhAkairaviNi vyadhAyi mudhA sudhAdhAmani bandhubhAvaH | ##\EN{MSS@2816@2}##janApavAdaH paritaH prayAtaH samAgamo hanta na jAtu jAtaH || 2816|| ##\EN{MSS@2817@1}##aye.astamayate shashI nahi kR^ishIbhavatyAgraho vinashyati tamo haTha.n kimaNumapyapAste manaH | ##\EN{MSS@2817@2}##sakhi prakaTito.aruNo na karuNodayaste manAk prayAti khalu yAminI na vimanIkR^ithA nAyakam || 2817|| ##\EN{MSS@2818@1}##aye svargaH svargaH katidivasamArgaH pravasatAM purastu~Ngau syAtA.n yadi na kuchakumbhau mR^igadR^ishaH | ##\EN{MSS@2818@2}##ayAchaM pAtheya.n sulabha[mubhaya.n] mUlaphalayoH payaH sthAne sthAne pathi pathi cha vishrAmataravaH || 2818|| ##\EN{MSS@2819@1}##aye helAvelAtulitakulashaile jalanidhau kuto vArAmoghaM bata jalada mogha.n vitarasi | ##\EN{MSS@2819@2}##samantAduttAlajvaladanalakIlAkavalana\- klamopetAnetAnupachara payobhirviTapinaH || 2819|| ##\EN{MSS@2820@1}##ayogajAmanvabhava.n na vedanA.n hitAya me.abhUdiyamunmadiShNutA | ##\EN{MSS@2820@2}##udeti doShAdapi doShalAghava.n kR^ishatvamaj~nAnavashAdivainasaH || 2820|| ##\EN{MSS@2821@1}##ayogyavastubharaNAt bhajedyogyo.api duShTatAm | ##\EN{MSS@2821@2}##rakShaNAyendradattAsi.n vahan vyAdho.abhavanmuniH || 2821|| ##\EN{MSS@2822@1}##ayodhyAmaTavIbhUtAM pitrA bhrAtrA cha varjitAm | ##\EN{MSS@2822@2}##pipAsArto.anudhAvAmi kShINatoyA.n nadImiva || 2822|| ##\EN{MSS@2823@1}##ayyayi sAhasakAriNi ki.n tava cha~NkramaNena | ##\EN{MSS@2823@2}##Tasaditi bha~NgamavApsyasi kuchayugabhArabhareNa || 2823|| ##\EN{MSS@2823A@1}##arakte na sukha.n vetti nArakto duHkhamashnute | ##\EN{MSS@2823A@2}##duHkhAnA.n cha sukhAnA.n cha rakta evAspada.n sadA || ##\EN{MSS@2824@1}##arakShita.n tiShThati daivarakShita.n surakShita.n daivahata.n vinashyati | ##\EN{MSS@2824@2}##jIvatyanAtho.api vane visarjitaH kR^itaprayatno.api gR^ihe na jIvati || 2824|| ##\EN{MSS@2825@1}##arakShitaM bhavet satya.n daiva.n tameva rakShati | ##\EN{MSS@2825@2}##daivena nAshita.n yattu tasya rakShA na dR^ishyate || 2825|| ##\EN{MSS@2826@1}##arakShitA gR^ihe ruddhAH puruShairAptakAribhiH | ##\EN{MSS@2826@2}##AtmAnamAtmanA yAstu rakSheyustAH surakShitAH || 2826|| ##\EN{MSS@2827@1}##arakShitAra.n rAjAnaM baliShaDbhAgahAriNam | ##\EN{MSS@2827@2}##tamAhuH sarvalokasya samagramalahArakam || 2827|| ##\EN{MSS@2828@1}##arakShyamAnAH kurvanti yatki.nchit kilviShaM prajAH | ##\EN{MSS@2828@2}##tasmAttu nR^ipaterardha.n yasmAd gR^ihNAtyasau karAn || 2828|| ##\EN{MSS@2829@1}##araNya.n rakShita.n si.nhAt tasmAt si.nhaH surakShitaH | ##\EN{MSS@2829@2}##ityanyonyasyopakAre mitratva.n tannibandhanam || 2829|| ##\EN{MSS@2830@1}##araNya.n sAra~NgairgirikuharagarbhAshcha haribhirdisho di~NmAta~NgaiH salilamuShitaM pa~NkajavanaiH | ##\EN{MSS@2830@2}##priyAchakShurmadhyastanavadanasaundaryavijitaiH satAM mAne mlAne maraNamathavA dUragamanam || 2830|| ##\EN{MSS@2831@1}##araNyabIjA~njalidAnalAlitAstathA cha tasyA.n hariNA vishashvasuH | ##\EN{MSS@2831@2}##yathA tadIyairnayanaiH kutUhalAt puraH sakhInAmamimIta lochane || 2831|| ##\EN{MSS@2832@1}##araNyarudita.n kR^ita.n shavasharIramudvartita.n sthale.abjamavaropita.n suchiramUShare varShitam | ##\EN{MSS@2832@2}##shvapuchChamavanAmitaM badhirakarNajApaH kR^itaH kR^itAndhamukhamaNDanA yadabudho janaH sevitaH || 2832|| ##\EN{MSS@2833@1}##araNyahariNagrAmam AchakrAma hutAshanaH | ##\EN{MSS@2833@2}##indoH kroDamR^iga.n dhartum iva dhUmo nabho yayau || 2833|| ##\EN{MSS@2834@1}##araNyAnI kveya.n dhR^itakanakasUtraH kva cha mR^igaH kva muktAhAro.aya.n kva cha sa patagaH kveyamabalA | ##\EN{MSS@2834@2}##kva tatkanyAratna.n lalitamahibhartuH kva cha vaya.n svamAkUta.n dhAtA kimapi nibhR^itaM pallavayati || 2834|| ##\EN{MSS@2835@1}##araNye puShpitA vR^ikShA dUrasthAne cha bAndhavAH | ##\EN{MSS@2835@2}##samR^iddhenApi ki.n tena yaH kAle nopatiShThati || 2835|| ##\EN{MSS@2836@1}##aratiriyamupaiti mA.n na nidrA gaNayati tasya guNAn mano na doShAn | ##\EN{MSS@2836@2}##vigalati rajanI na sa.ngamAshA vrajati tanustanutA.n na chAnurAgaH || 2836|| ##\EN{MSS@2837@1}##aratnAlokasa.nhAryam avArya.n sUryarashmibhiH | ##\EN{MSS@2837@2}##dR^iShTirodhakara.n yUnA.n yauvanaprabhava.n tamaH || 2837|| ##\EN{MSS@2838@1}##arayo.api hi mitratva.n yAnti daNDavato dhruvam | ##\EN{MSS@2838@2}##daNDaprAyo hi nR^ipatirbhunaktyAkramya medinIm || 2838|| ##\EN{MSS@2839@1}##arayo.api hi sa.ndheyAH sati kAryArthagaurave | ##\EN{MSS@2839@2}##ahimUShakavad devA hyarthasya padavI.n gataiH || 2839|| ##\EN{MSS@2840@1}##aralUvR^ikShapatrANA.n lepo gomukharogahR^it | ##\EN{MSS@2840@2}##gonAsasaMbhavaH kShAro hanti puShpa.n chirodbhavam || 2840|| ##\EN{MSS@2841@1}##aravindamida.n vIkShya khelatkha~njanama~njulam | ##\EN{MSS@2841@2}##smarAmi vadana.n tasyAshchAru cha~nchalalochanam || 2841|| ##\EN{MSS@2842@1}##aravindavR^indamakarandatundilo marudeti mandamiha mandarAchalAt | ##\EN{MSS@2842@2}##suratAntatAntasudatImatallikA\- kabarIparImalajharI parIvR^itaH || 2842|| ##\EN{MSS@2843@1}##aravindeShu kundeShu ramita.n kAlayogataH | ##\EN{MSS@2843@2}##aye mAkanda jAnIhi tavaivAyaM madhuvrataH || 2843|| ##\EN{MSS@2844@1}##arashmi bimba.n sUryasya vahni.n chaivA.nshumAlinam | ##\EN{MSS@2844@2}##dR^iShTvaikAdashamAsAttu naro norddhva.n tu jIvati || 2844|| ##\EN{MSS@2845@1}##arasApi hi vAg bhAti proktAvasara eva hi | ##\EN{MSS@2845@2}##sarvachittapramodAya gAlidAna.n karagrahe || 2845|| ##\EN{MSS@2846@1}##arasikajanabhAShaNato rasikajanaiH saha vara.n kalahaH | ##\EN{MSS@2846@2}##lambakuchAli~Nganato likuchakuchApAdatADana.n shreyaH || 2846|| ##\EN{MSS@2847@1}##arAjake jIvaloke durbalA balavattaraiH | ##\EN{MSS@2847@2}##bAdhyante na cha vitteShu prabhutvamiha kasyachit || 2847|| ##\EN{MSS@2848@1}##arAjake tu loke.asmi.nstasmAd rAjA vidhIyatAm | ##\EN{MSS@2848@2}##rAjA rAjye chira.n rakShA.n kR^itvA svargamavApnuyAt || 2848|| ##\EN{MSS@2849@1}##arAjakeShu rAShTreShu dharmo na hyavatiShThate | ##\EN{MSS@2849@2}##paraspara.n cha bAdhante sarvathA dhigarAjakam || 2849|| ##\EN{MSS@2850@1}##arAjake hi loke.asmin sarvato vidrute bhayAt | ##\EN{MSS@2850@2}##rakShArthamasya sarvasya rAjAnamasR^ijat prabhuH || 2850|| ##\EN{MSS@2851@1}##arAtibhiryudhi sahayudhvano hatA~n jighUkShavaH shrutaraNatUryaniHsvanAH | ##\EN{MSS@2851@2}##akurvata prathamasamAgamochita.n chirojjhita.n suragaNikAH prasAdhanam || 2851|| ##\EN{MSS@2852@1}##arAtivikramAlokavikasvaravilochanaH | ##\EN{MSS@2852@2}##kR^ipANodagradordaNDaH sa sahasrAyudhIyati || 2852|| ##\EN{MSS@2853@1}##arAlakeshyA alake vidhAtrA vidhIyamAne chalatUlikAgrAt | ##\EN{MSS@2853@2}##chyutasya bindorasitasya mArga\- rekheva reje navaromarAjI || 2853|| ##\EN{MSS@2854@1}##arAvapyuchita.n kAryam Atithya.n gR^ihamAgate | ##\EN{MSS@2854@2}##ChettumapyAgate ChAyA.n nopasa.nharate drumaH || 2854|| ##\EN{MSS@2855@1}##ariM mitramudAsInaM madhyastha.n sthavira.n gurum | ##\EN{MSS@2855@2}##yo na budhyati mandAtmA sa cha sarvatra nashyati || 2855|| ##\EN{MSS@2856@1}##ariNA saha sa.nvAsAd viSheNa saha bhojanAt | ##\EN{MSS@2856@2}##pApmanA saha sauhArdAn maraNaM pratipadyate || 2856|| ##\EN{MSS@2857@1}##arito.abhyAgato doShaH shatrusa.nvAsakAritaH | ##\EN{MSS@2857@2}##sarpasa.nvAsadharmitvAn nityodvegena dUShitaH || 2857|| ##\EN{MSS@2858@1}##jAyate plakShabIjAshAt kapotAdiva shAlmaleH | ##\EN{MSS@2858@2}##udvegajanano nityaM pashchAdapi bhayAvahaH || 2858|| ##\EN{MSS@2859@1}##aripakShAshrite mitre marmavedipriya.nvade | ##\EN{MSS@2859@2}##vishvAso naiva kartavyaH yadi sAkShAd bR^ihaspatiH || 2859|| ##\EN{MSS@2860@1}##aribhirjitairashaktairvij~nApya.n sevakaiH prabhornItiH | ##\EN{MSS@2860@2}##viShayairjito.asmi shaMbho tava yachChlAghya.n tadArachaya || 2860|| ##\EN{MSS@2861@1}##arivadhadehasharIraH sahasA rathisUtaturagapAdAtaH | ##\EN{MSS@2861@2}##bhAti sadAnatyAgaH sthiratAyAmavanitalatilakaH || 2861|| ##\EN{MSS@2862@1}##arishcha mitraM bhavati mitra.n chApi praduShyati | ##\EN{MSS@2862@2}##anityachittaH puruShastasmin ko nAma vishvaset || 2862|| ##\EN{MSS@2863@1}##ariSha~Nvarga evAyam asyAstAta padAni ShaT | ##\EN{MSS@2863@2}##teShAmekamapi chChindan kha~njaya bhramarI.n shriyam || 2863|| ##\EN{MSS@2864@1}##ariShTAni mahArAja shR^iNu vakShyAmi tAni te | ##\EN{MSS@2864@2}##yeShAmAlokanAn mR^ityuH nija.n jAnAti yogavit || 2864|| ##\EN{MSS@2865@1}##aru.ntudaM paruSha.n rUkShavAcha.n vAkkaNTakairvitudantaM manuShyAn | ##\EN{MSS@2865@2}##vidyAdalakShmIkatama.n janAnAM mukhe nibaddhA.n nirR^iti.n vahantam || 2865|| ##\EN{MSS@2866@1}##aruchirnishayA vinA shashI shashinA sApi vinA mahattamaH | ##\EN{MSS@2866@2}##ubheyena vinA manobhava\- sphurita.n naiva chakAsti kAminoH || 2866|| ##\EN{MSS@2867@1}##aruNakiraNajAlairantarikShe gatarkShe chalati shishiravAte mandamandaM prabhAte | ##\EN{MSS@2867@2}##yuvatijanakadambe nAthamuktauShThabimbe charamagirinitambe chandrabimba.n lalambe || 2867|| ##\EN{MSS@2868@1}##aruNakiraNe vahnau lAjAnuDUni juhoti yA pariNayati tA.n sa.ndhyAmetAmavaimi maNirdivaH | ##\EN{MSS@2868@2}##iyamiva sa evAgnibhrAnti.n karoti purAyataH karamapi na kastasyaivotkaH sakautukamIkShitum || 2868|| ##\EN{MSS@2869@1}##aruNajalajarAjImugdhahastAgrapAdA bahulamadhupamAlAkajjalendIvarAkShI | ##\EN{MSS@2869@2}##anupatati virAvaiH patriNA.n vyAharantI rajanimachirajAtA pUrvasa.ndhyA suteva || 2869|| ##\EN{MSS@2870@1}##aruNadalanalinyA snigdhapAdAravindA kaThinatanudharaNyA.n yAtyakasmAt skhalantI | ##\EN{MSS@2870@2}##avani tava suteyaMpAdavinyAsadeshe tyaja nija kaThinatva.n jAnakI yAtyaraNyam || 2870|| ##\EN{MSS@2871@1}##aruNanayana.n sabhrUbha~Nga.n darasphuritAdhara.n sutanu shashinaH kliShTA.n kAnti.n karotu tavAnanam | ##\EN{MSS@2871@2}##kR^itamanunayaiH kopo.aya.n te manasvini vardhatAm iti gaditayAshliShTo devyA shivAya shivo.astu vaH || 2871|| ##\EN{MSS@2872@1}##aruNamapi vidrumadruM mR^idulatara.n chApi kisalayaM bAle | ##\EN{MSS@2872@2}##adharIkaroti nitarA.n tavAdharo madhurimAtishayAt || 2872|| ##\EN{MSS@2873@1}##aruNarAganiShedhibhira.nshukaiH shravaNalabdhapadaishcha yavA~NkuraiH | ##\EN{MSS@2873@2}##parabhR^itAvirutaishcha vilAsinaH smarabalairabalaikarasAH kR^itAH || 2873|| ##\EN{MSS@2874@1}##aruNitAkhilashailavanA muhurvidadhatI pathikAn paritApinaH | ##\EN{MSS@2874@2}##vikachaki.nshukasa.nhatiruchchakairudavahaddavahavyavahashriyam || 2874|| ##\EN{MSS@2875@1}##aruNe cha taruNi nayane tava malina.n cha priyasya mukham | ##\EN{MSS@2875@2}##mukhamAnata.n cha sakhite jvalitashchAsyAntare smarajvalanaH || 2875|| ##\EN{MSS@2876@1}##aruNodayavelAyA.n dashAhena phala.n labhet | ##\EN{MSS@2876@2}##govisarjanavelAyA.n sadyaH phalada iShyate || 2876|| ##\EN{MSS@2877@1}##arundhatIkAmapura.ndhrilakShmI\- jambhadviShaddAranavAmbikAnAm | ##\EN{MSS@2877@2}##chaturdashIya.n tadihochitaiva gulphadvayAptA yadadR^ishyasiddhiH || 2877|| ##\EN{MSS@2878@1}##aruShyan krushyamAnasya sukR^ita.n nAma vindati | ##\EN{MSS@2878@2}##duShkR^ita.n chAtmano marShI ruShyatyevApamArShTi vai || 2878|| ##\EN{MSS@2879@1}##arUpo.api surUpo.api ADhyo.api dravyavarjitaH | ##\EN{MSS@2879@2}##duHshIlaH shIlayukto vA strINAM bhartAdhidevatA || 2879|| ##\EN{MSS@2880@1}##are chetomatsya bhramaNamadhunA yauvanajale tyaja tva.n svachChanda.n yuvatijaladhau pashyasi na kim | ##\EN{MSS@2880@2}##tanUjAlIjAla.n stanayugalatumbIphalayutaM manobhUH kaivartaH kShipati ratitantu pratimuhuH || 2880|| ##\EN{MSS@2881@1}##are daiva tvadAyatta.n kAma.n vittAdi gachChatu | ##\EN{MSS@2881@2}##mamAyattaM punarvR^itta.n hartu.n kasyeha yogyatA || 2881|| ##\EN{MSS@2882@1}##are yamabhaTAH shaThAH kapaTavigrahe tUdbhaTA nivedayata vo yama.n na cha tavAdhikAro mayi | ##\EN{MSS@2882@2}##aha.n cha shivasundarIcharaNayugmapa~Nkeruha\- skhalanmadhusudhArasa.n samapiba.n na jAnItha re || 2882|| ##\EN{MSS@2883@1}##are rAmAhastAbharaNa bhasalashreNisharaNa smarakrIDAvrIDAshamana virahiprANadamana | ##\EN{MSS@2883@2}##saroha.nsotta.nsa prachaladala nIlotpala sakhe sakhedo.ahaM moha.n shlathaya kathaya kvenduvadana || 2883|| ##\EN{MSS@2884@1}##are vada harernAma kShemadhAma kShaNe kShaNe | ##\EN{MSS@2884@2}##bahiH sarati niHshvAse vishvAsaH kaH pravartate || 2884|| ##\EN{MSS@2885@1}##araiH sa.ndhAryate nAbhirnAbhau chArAH pratiShThitAH | ##\EN{MSS@2885@2}##svAmisevakayoreva.n vR^ittichakraM pravartate || 2885|| ##\EN{MSS@2886@1}##arodi madhupairbhR^isha.n kamalamAlayA mIlita.n vyakampi jalavIchibhirvidalitaM mukha.n kairavaiH | ##\EN{MSS@2886@2}##vilokya rajanau hrade virahikokashoka.n ghanaM paravyasanakAtarAH kimiva kurvate sAdhavaH || 2886|| ##\EN{MSS@2887@1}##arkakarpAsayormUla.n jalapIta.n jayedviSham | ##\EN{MSS@2887@2}##paTolamUlanasyena kAladaShTo.api jIvati || 2887|| ##\EN{MSS@2888@1}##arkachChAya.n tirayati sudhAliptavidyunmatallI chakraprakhyaM mahati suShamAmaNDale dUramagnam | ##\EN{MSS@2888@2}##raktAdarshapratiphalamiva shrIsada~Nga.n vahantI dR^iShTA kAchit taralanayanA devateva smarasya || 2888|| ##\EN{MSS@2889@1}##arkAH kiM phalasa.nchayena bhavatA.n ki.n vaH prasUnairnavaiH ki.n vA bhUrilatAchayena mahatA gotreNa kiM bhUyasA | ##\EN{MSS@2889@2}##yeShAmekatamo babhUva sa punarnaivAsti kashchit kule ChAyAyAmupavishya yasya pathikAstR^iptiM phalaiH kurvate || 2889|| ##\EN{MSS@2890@1}##arkAH kechana kechidakShataravaH kechiddalakShmAruhAH nimbAH kechana kechidatra vipine krUrAH karIradrumAH | ##\EN{MSS@2890@2}##mAkando makarandatundilamiladbhR^i~NgAlishR^i~NgAritaH ko.apyatrAsti na mitra yatra tanute karNAmR^ita.n kokilaH || 2890|| ##\EN{MSS@2891@1}##arkAbhimukhyasalilasthitisAdhanAni raktAmbujasya phalitAnyadhunA tapA.nsi | ##\EN{MSS@2891@2}##yadbhIru tasya paribhUtikaraM pada.n tva.n lAkShArasAntaritarAgamida.n karoShi || 2891|| ##\EN{MSS@2892@1}##arghAyAmbudhirindumaNDalamapi shrIchandana.n taNDulAstArA bilvadala.n nabhaHsuradhunI dhUpaH pradIpo raviH | ##\EN{MSS@2892@2}##kheTAH pa~nchaphalAni ki.n cha kakubhastAmbUlamArAtrikaM meruH shrIjagatIpate tava yashoyogeshvarasyArchane || 2892|| ##\EN{MSS@2893@1}##arghya.n dattvAtha devAya bhAskarAya samAhitaH | ##\EN{MSS@2893@2}##tato.ala.nkR^itagAtraH san vR^ittamAlokya mantravat || 2893|| ##\EN{MSS@2894@1}##arghyamarghyamiti vAdina.n nR^ipa.n so.anavekShya bharatAgrajo yataH | ##\EN{MSS@2894@2}##kShatrakopadahanArchiSha.n tataH sa.ndadhe dR^ishamudagratArakAm || 2894|| ##\EN{MSS@2895@1}##archakasya tapoyogAd archanasyAtishAyanAt | ##\EN{MSS@2895@2}##AbhirUpyAchcha mUrtInA.n devaH sA.nnidhyamR^ichChati || 2895|| ##\EN{MSS@2896@1}##archAmaH satata.n gaNAdhipamathApyAkhUn nihanmaH shata.n dhyAyAmo hR^idi bhairava.n tadapi tu protsArayAmaH shunaH | ##\EN{MSS@2896@2}##bhUteshaM praNumastathApi shatasho bhUtAn nigR^ihNImahe nahyekasya guNaH parasya mahato doShAnapi prorNute || 2896|| ##\EN{MSS@2897@1}##archAmIti dhiyA yadeva kusuma.n kShiptvA jano muchyate vidyAmIti dhiyA tadeva vikiran bhasmIkR^ito manmathaH | ##\EN{MSS@2897@2}##ityAbhyantaravR^ittimAtrarasiko bAhyAnapekShashcha yaH sa svAmI mama daivata.n taditaro nAmnApi nAmnAyate || 2897|| ##\EN{MSS@2898@1}##archirmAlAkarAlAddivamabhilihato dAvavahneradUrAd uDDIyoDDIya ki.nchichChalabhakavalanAnandamandaprachArAH | ##\EN{MSS@2898@2}##agre.agre sa.nraTantaH prachurataramasIpAtadurlakShadhUmrA dhUmyATAH paryaTanti prativiTapamamI niShThurAH svasthalIShu || 2898|| ##\EN{MSS@2899@1}##archiShmanti vidArya vaktrakuharANyAsR^ikkaNo vAsukestarjanyA viShakarburAn gaNayataH sa.nspR^ishya dantA~NkurAn | ##\EN{MSS@2899@2}##eka.n trINi navAShTa sapta ShaDiti vyastAstasa.nkhyAkramA vAchaH shaktidharasya shaishavakalAH kurvantu vo ma~Ngalam || 2899|| ##\EN{MSS@2900@1}##archye viShNau shilAdhIrguruShu naramatirvaiShNave jAtibuddhirviShNorvA vaiShNavAnA.n kalimalamathane pAdatIrthe.ambubuddhiH | ##\EN{MSS@2900@2}##shrIviShNornAmni mantre sakalakaluShahe shabdasAmAnyabuddhirviShNau sarveshvareshe taditarasamadhIryasya vA nArakI saH || 2900|| ##\EN{MSS@2901@1}##arjayejj~nAnamarthA.nshcha pumAnamaravat sadA | ##\EN{MSS@2901@2}##kesheShviva gR^ihItaH san mR^ityunA dharmamAcharet || 2901|| ##\EN{MSS@2902@1}##arjita.n svena vIryeNa nAnyamAshritya ka.nchana | ##\EN{MSS@2902@2}##phalashAkamapi shreyo bhoktu.n hyakR^ipaNa.n gR^ihe || 2902|| ##\EN{MSS@2903@1}##parasya nu gR^ihe bhoktuH paribhUtasya nityashaH | ##\EN{MSS@2903@2}##sumR^iShTamapi na shreyo vikalpo.ayamataH satAm || 2903|| ##\EN{MSS@2904@1}##arjunaH kR^iShNasa.nyuktaH karNa.n yatrAnudhAvati | ##\EN{MSS@2904@2}##tannetra.n tu kurukShetram iti mugdhe mR^ishAmahe || 2904|| ##\EN{MSS@2905@1}##arjunaH phalgunaH pArthaH kirITI shvetavAhanaH | ##\EN{MSS@2905@2}##bIbhatsurvijayI kR^iShNaH savyasAchI dhana.njayaH || 2905|| ##\EN{MSS@2906@1}##arjunasya ime bANA neme bANAH shikhaNDinaH | ##\EN{MSS@2906@2}##sIdanti mama gAtrANi mAghamA segavA iva || 2906|| ##\EN{MSS@2907@1}##arjunasya pratij~ne dve na dainya.n na palAyanam | ##\EN{MSS@2907@2}##AyU rakShati marmANi AyurannaM prayachChati || 2907|| ##\EN{MSS@2908@1}##arjunAnte varArohe bhImAnte cha varAnane | ##\EN{MSS@2908@2}##pANDavaiH saha yoddhavya.n rakShaNIyo dhana.njayaH || 2908|| ##\EN{MSS@2909@1}##arjunIyati yadarjane jano varjanIyajanatarjanAdibhiH | ##\EN{MSS@2909@2}##ma~NkShu nashyati chirAya sa.nchitA va~nchitA jagati ke na sampadA || 2909|| ##\EN{MSS@2910@1}##artha.n dhigastu bahuvairikara.n narANA.n rAjya.n dhigastu bhayadaM bahu chintanIyam | ##\EN{MSS@2910@2}##svarga.n dhigastu punarAgamanapravR^itti.n dhig dhik sharIramapi rogasamAshraya.n cha || 2910|| ##\EN{MSS@2911@1}##arthaM mahAntamAsAdya vidyAmaishvaryameva vA | ##\EN{MSS@2911@2}##vicharatyasamunnaddho yaH sa paNDita uchyate || 2911|| ##\EN{MSS@2912@1}##artha.n sapratibandhaM prabhuradhigantu.n sahAyavAneva | ##\EN{MSS@2912@2}##dR^ishya.n tamasi na pashyati dIpena vinA sachakShurapi || 2912|| ##\EN{MSS@2913@1}##arthaH kAmo dharmo mokShaH sarve bhavanti puruShasya | ##\EN{MSS@2913@2}##tAvadyAvat pIDA.n jATharavahnirna vidadhAti || 2913|| ##\EN{MSS@2914@1}##arthaH sukha.n kIrtirapIha mA bhUd anartha evAstu tathApi dhIrAH | ##\EN{MSS@2914@2}##nijapratij~nAmanurudhyamAnA mahodyamAH karmasamArabhante || 2914|| ##\EN{MSS@2915@1}##artha eva hi keShA.nchid anartho bhavitA nR^iNAm | ##\EN{MSS@2915@2}##arthashreyasi chAsakto na shreyo vindate naraH || 2915|| ##\EN{MSS@2916@1}##arthagrahaNe na tathA dunoti kaTukUjitairyathA pishunaH | ##\EN{MSS@2916@2}##rudhirAdAnAdadhika.n dunoti karNe kvaNan mashakaH || 2916|| ##\EN{MSS@2917@1}##arthaj~nAt sa.nshayachChettA tataH shreyAn svakarmakR^it | ##\EN{MSS@2917@2}##muktasa~Ngastato bhUyAn adogdhA dharmamAtmanaH || 2917|| ##\EN{MSS@2918@1}##arthatyAgo hi kAryaH syAd artha.n shreyA.nsamichChatA | ##\EN{MSS@2918@2}##bIjaupamyena kaunteya mA te bhUdatra sa.nshayaH || 2918|| ##\EN{MSS@2919@1}##arthadharmau parityajya yaH kAmamanuvartate | ##\EN{MSS@2919@2}##evamApadyate kShipra.n rAjA dasharatho yathA || 2919|| ##\EN{MSS@2920@1}##arthanAshaM manastApa.n gR^ihe dushcharitAni cha | ##\EN{MSS@2920@2}##va~nchana.n chApamAna.n cha matimAn na prakAshayet || 2920|| ##\EN{MSS@2921@1}##arthapatau bhUmipatau bAle vR^iddhe tapo.adhike viduShi | ##\EN{MSS@2921@2}##yoShiti mUrkhe guruShu cha viduShA naivottara.n deyam || 2921|| ##\EN{MSS@2922@1}##arthaprashnakR^itau loke sulabhau tau gR^ihe gR^ihe | ##\EN{MSS@2922@2}##dAtA chottaradashchaiva durlabhau puruShau bhuvi || 2922|| ##\EN{MSS@2923@1}##arthaprANavinAshasa.nshayakarIM prApyApada.n dustarAM pratyAsannabhayo na vetti vibhava.n sva.n jIvita.n kA~NkShati | ##\EN{MSS@2923@2}##uttIrNastu tato dhanArthamaparAM bhUyo vishatyApadaM prANAnA.n cha dhanasya chAdhamadhiyAmanyonyahetuH paNaH || 2923|| ##\EN{MSS@2924@1}##arthapriyatayAtmAnam apriyAya dadAti yA | ##\EN{MSS@2924@2}##kAmAtmanyapi niHsnehA.n ko.anurakteti manyate || 2924|| ##\EN{MSS@2925@1}##arthamanarthaM bhAvaya nitya.n nAsti tataH sukhaleshaH satyam | ##\EN{MSS@2925@2}##putrAdapi dhanabhAjAM bhItiH sarvatraiShA vihitA rItiH || 2925|| ##\EN{MSS@2926@1}##arthayuktasya karaNam anarthasya cha varjanam | ##\EN{MSS@2926@2}##nyAyatashcha karAdAna.n svaya.n cha pratimokShaNam || 2926|| ##\EN{MSS@2927@1}##arthayuktimavij~nAya yaH shubhe kurute matim | ##\EN{MSS@2927@2}##mitre vA yadi vA shatrau tasyApi chalitA matiH || 2927|| ##\EN{MSS@2928@1}##arthayedeva mitrANi sati vAsati vA dhane | ##\EN{MSS@2928@2}##nAnarthayan vijAnAti mitrANA.n sAraphalgutAm || 2928|| ##\EN{MSS@2929@1}##artharakShAparo bhR^ityaH kR^ityAkR^ityavivekavit | ##\EN{MSS@2929@2}##sAndhivigrahikaH kAryo rAj~nA nayavishAradaH || 2929|| ##\EN{MSS@2930@1}##arthavantaH prashasyante nindyante tadvinAkR^itAH | ##\EN{MSS@2930@2}##AgemeShvapi chedevam adbhuta.n ki.n sharIriShu || 2930|| ##\EN{MSS@2931@1}##arthavAnarthamarthibhyo na dadAtyatra ko guNaH | ##\EN{MSS@2931@2}##ekaiva gatirarthasya dAnamanyA vipattayaH || 2931|| ##\EN{MSS@2932@1}##arthavAneva loke.asmin pUjyate mitrabAndhavaiH | ##\EN{MSS@2932@2}##arthahInastu puruSho jIvannapi mR^itopamaH || 2932|| ##\EN{MSS@2933@1}##arthavAn duShkulIno.api loke pUjyatamo naraH | ##\EN{MSS@2933@2}##shashinastulyava.nsho.api nirdhanaH paribhUyate || 2933|| ##\EN{MSS@2934@1}##arthashchet sarvathA rakShya iti kaishchidudAhR^itam | ##\EN{MSS@2934@2}##tatkatha.n na harishchandro.arakShat kushikanandane || 2934|| ##\EN{MSS@2935@1}##dharmastu rakShitaH sarvairapi dehavyayena cha | ##\EN{MSS@2935@2}##shibiprabhR^itibhUpAlairdadhIchipramukhairdvijaiH || 2935|| ##\EN{MSS@2936@1}##arthasampadvimohAya bahushokAya chaiva hi | ##\EN{MSS@2936@2}##tasmAdarthamanarthakya.n shreyo.arthI dUratastyajet || 2936|| ##\EN{MSS@2937@1}##arthasampAdanArtha.n cha pIDyamAnasya shatrubhiH | ##\EN{MSS@2937@2}##sAdhuShu vyapadeshArtha.n dvividhaH sa.nshrayaH smR^itaH || 2937|| ##\EN{MSS@2938@1}##arthasiddhiM parAmichChan dharmamevAditashcharet | ##\EN{MSS@2938@2}##nahi dharmAdapaityarthaH svargalokAdivAmR^itam || 2938|| ##\EN{MSS@2939@1}##arthasya nishchayo dR^iShTo vichAreNa hitoktitaH | ##\EN{MSS@2939@2}##na snAnena na dAnena prANAyAmashatena vA || 2939|| ##\EN{MSS@2940@1}##arthasya puruSho dAsaH sa cha jAtu na kasyachit | ##\EN{MSS@2940@2}##yadarjanaparA loke sarve.api bhuvanatraye || 2940|| ##\EN{MSS@2941@1}##arthasya puruSho dAso dAsastvartho na kasyachit | ##\EN{MSS@2941@2}##iti satyaM mahArAja baddho.asmyarthena kauravaiH || 2941|| ##\EN{MSS@2942@1}##arthasya mUlaM prakR^itirnayashcha dharmasya kAruNyamakaitava.n cha | ##\EN{MSS@2942@2}##kAmasya vitta.n cha vapurvayashcha mokShasya sarvArthanivR^ittireva || 2942|| ##\EN{MSS@2943@1}##arthasya sa.ngrahe chainA.n vyaye chaiva niyojayet | ##\EN{MSS@2943@2}##shauche dharme.annapaktyA.n cha pAriNAhyasya chekShaNe || 2943|| ##\EN{MSS@2944@1}##arthasya sadotthAna.n niyamaparIpAlana.n kriyAj~nAnam | ##\EN{MSS@2944@2}##sthAnatyAgaH paTutA\- .anudvegaH strIShvavishvAsaH || 2944|| ##\EN{MSS@2945@1}##arthasya sAdhane siddha utkarShe rakShaNe vyaye | ##\EN{MSS@2945@2}##nAshopabhoga AyAsastrAsashchintA bhramo nR^iNAm || 2945|| ##\EN{MSS@2946@1}##arthasyAnarthapUrNasya ko.avasIdatu sa.ngrahe | ##\EN{MSS@2946@2}##tatsa.ntuShTairnnachediShTairduShTaiH syAnnayanotsavaH || 2946|| ##\EN{MSS@2947@1}##arthasyopArjana.n kaShTa.n kaShTamasya gR^ihAgamaH | ##\EN{MSS@2947@2}##tasyAgatasya bandhubhyo viniyogaH sukhAvahaH || 2947|| ##\EN{MSS@2948@1}##arthasyopArjana.n kR^itvA naivAbhAgyaH samashnute | ##\EN{MSS@2948@2}##araNyaM mahadAsAdya mUDhaH somilako yathA || 2948|| ##\EN{MSS@2949@1}##arthasyopArjane duHkhaM pAlane cha kShaye tathA | ##\EN{MSS@2949@2}##nAshe duHkha.n vyaye duHkha.n ghnanti chaivArthakAraNAt || 2949|| ##\EN{MSS@2950@1}##arthahIno.api madhuraH shabdo lokapriya.nkaraH | ##\EN{MSS@2950@2}##vINAveNumR^ida~NgAdInyatrodAharaNAni naH || 2950|| ##\EN{MSS@2951@1}##arthA.nshcha durlabhA.nlloke kleshA.nshcha sulabhA.nstathA | ##\EN{MSS@2951@2}##duHkha.n chaiva kuTumbArthe yaH pashyati sa muchyate || 2951|| ##\EN{MSS@2952@1}##arthA.nstyajata pAtrebhyaH sutAn prApnuta kAmajAn | ##\EN{MSS@2952@2}##priyaM priyebhyashcharata rAjA hi tvarate jaye || 2952|| ##\EN{MSS@2953@1}##arthAH khalu samR^iddhA hi bADha.n duHkha.n vijAnatAm | ##\EN{MSS@2953@2}##asamR^iddhAstvapi sadA mohayantyavichakShaNAn || 2953|| ##\EN{MSS@2954@1}##arthAH pAdarajopamA girinadIvegopama.n yauvanaM mAnuShya.n jalabindulolachapalaM phenopama.n jIvanam | ##\EN{MSS@2954@2}##dharma.n yo na karoti nishchalamatiH svargArgalodghATanaM pashchAttApahato jarApariNataH shokAgninA dahyate || 2954|| ##\EN{MSS@2955@1}##arthAH sAdhAraNA eva viyujyante svabhAvataH | ##\EN{MSS@2955@2}##mamatA.n tyajatA.n teShu mahadutpadyate yashaH || 2955|| ##\EN{MSS@2956@1}##arthAkR^iShTadhiyaH pada.n rachayataH shabdAvadhAnAtmanaH sa.ndhichChedavidhAnanirgamavidhivyApAramAtanvataH | ##\EN{MSS@2956@2}##mA mA.n kashchidiha grahIditi muhuH sAsha~NkamApashyatashchaurasyeva kaverbhayaM bhavati yattadvidviShAmastu vaH || 2956|| ##\EN{MSS@2957@1}##arthAgamo nityamarogitA cha priyA cha bhAryA priyavAdinI cha | ##\EN{MSS@2957@2}##vashyashcha putro.arthakarI cha vidyA ShaD jIvalokasya sukhAni rAjan || 2957|| ##\EN{MSS@2958@1}##arthA gR^ihe nivartante shmashAne chaiva bAndhavAH | ##\EN{MSS@2958@2}##sukR^ita.n duShkR^ita.n chApi gachChantamanugachChati || 2958|| ##\EN{MSS@2959@1}##arthAturANA.n na suhR^in na bandhuH kAmAturANA.n na bhaya.n na lajjA | ##\EN{MSS@2959@2}##vidyAturANA.n na sukha.n na nidrA kShudhAturANA.n na vapurna tejaH || 2959|| ##\EN{MSS@2960@1}##arthAt palAyate j~nAnaM mArjArAnmUShiko yathA | ##\EN{MSS@2960@2}##vakavat j~nAyatAmarthaH si.nhavachcha jayedripum || 2960|| ##\EN{MSS@2961@1}##arthA duHkhaM parityaktuM pAlitAshchApi te.asukhAH | ##\EN{MSS@2961@2}##duHkhena chAdhigamyante teShA.n nAsha.n na chintayet || 2961|| ##\EN{MSS@2962@1}##arthAddharmashcha kAmashcha svargashchaiva narAdhipa | ##\EN{MSS@2962@2}##prANayAtrA hi lokasya vinArtha.n na prasidhyati || 2962|| ##\EN{MSS@2963@1}##arthAd bhraShTastIrthayAtrA.n tu gachChet satyAd mraShTo raurava.n vai vrajechcha | ##\EN{MSS@2963@2}##yogAd bhraShTaH satyadhR^iti.n cha gachChed rAjyAd bhraShTo mR^igayAyA.n vrajechcha || 2963|| ##\EN{MSS@2964@1}##arthAnarthAntare buddhirnishchitApi na shobhate | ##\EN{MSS@2964@2}##ghAtayanti hi karyANi dUtAH paNDitamAninaH || 2964|| ##\EN{MSS@2965@1}##arthAnarthau vinishchitya vyavasAyaM bhajeta ha | ##\EN{MSS@2965@2}##guNataH sa.ngraha.n kuryAd doShatastu visarjayet || 2965|| ##\EN{MSS@2966@1}##arthA na santi na cha mu~nchati mA.n durAshA tyAge rati.n vahati durlalitaM mano me | ##\EN{MSS@2966@2}##yAch~nA cha lAghavakarI svavadhe cha pApaM prANAH svaya.n vrajata kiM paridevanena || 2966|| ##\EN{MSS@2967@1}##arthA na syuryadi vijahimo dharmamarthaikasAdhya.n kAyakleshaiH katikatividhaH sAdhanIyo na dharmaH | ##\EN{MSS@2967@2}##kAyaH shrAnto yadi bhavati kastAvatA dharmalopashchitta.n dattvA sakR^idiva shive chintita.n sAdhayAmaH || 2967|| ##\EN{MSS@2968@1}##arthAnAmadhikAnA.n rAj~nA chaureNa vA nAshaH | ##\EN{MSS@2968@2}##anne khalvatibhukte vamana.n vA syAdvireko vA || 2968|| ##\EN{MSS@2969@1}##arthAnAmananuShThAtA kAmachArI vikatthanaH | ##\EN{MSS@2969@2}##api sarvAM mahI.n labdhvA kShiprameva vinashyati || 2969|| ##\EN{MSS@2970@1}##arthAnAmarjana.n kArya.n vardhana.n rakShaNa.n tathA | ##\EN{MSS@2970@2}##bhakShyamANo nirAdAyaH sumerurapi hIyate || 2970|| ##\EN{MSS@2971@1}##arthAnAmarjane duHkham arjitAnA.n cha rakShaNe | ##\EN{MSS@2971@2}##nAshe duHkha.n vyaye duHkha.n dhigarthAH kaShTasa.nshrayAH || 2971|| ##\EN{MSS@2972@1}##arthAnAmArjana.n kArya.n vardhana.n rakShaNa.n tathA | ##\EN{MSS@2972@2}##bhakShyamANo nirAdAyaH kShIyate himavAnapi || 2972|| ##\EN{MSS@2973@1}##arthAnAmIshiShe tva.n vayamapi cha girAmIshmahe yAvadittha.n shUrastva.n vAgmidarpajvarashamanavidhAvakShayaM pATava.n naH | ##\EN{MSS@2973@2}##sevante tvA.n dhanAndhA matimalahataye mAmapi shrotukAmA mayyapyAsthA na te chet tvayi mama sutarAmeSha rAjan gato.asmi || 2973|| ##\EN{MSS@2974@1}##arthAnAmIshvaro yaH syAd indriyANAmanIshvaraH | ##\EN{MSS@2974@2}##indriyANAmanaishvaryAd aishvaryAd bhrashyate hi saH || 2974|| ##\EN{MSS@2975@1}##arthAnAharato.anarthAH samAyAnti pramAdinaH | ##\EN{MSS@2975@2}##apramattastato mArge nityamevAstu vittavAn || 2975|| ##\EN{MSS@2976@1}##arthAnulApAn vrajasundarINAm akR^itrimANA.n cha sarasvatInAm | ##\EN{MSS@2976@2}##ArdrAshayena shravaNA~nchalena saMbhAvayanta.n taruNa.n gR^iNImaH || 2976|| ##\EN{MSS@2977@1}##arthAn kechidupAsate kR^ipaNavat kechit tvala.nkurvate veshyAvat khalu dhAtuvAdina ivodbadhnanti kechid rasAn | ##\EN{MSS@2977@2}##arthAla.nkR^itisadrasadravamuchA.n vAchAM prashastispR^ishA.n kartAraH kavayo bhavanti katichit puNyairagaNyairiha || 2977|| ##\EN{MSS@2978@1}##arthAn brUyAn na chAsatsu guNAn brUyAn na chAtmanaH | ##\EN{MSS@2978@2}##AdadyAn na cha sAdhubhyo nAsatpuruShamAshrayet || 2978|| ##\EN{MSS@2979@1}##arthA bhAgyodaye jantu.n vishanti shatashaH svayam | ##\EN{MSS@2979@2}##digbhyo.abhyupetya sarvAbhyaH sAya.n tarumivANDajAH || 2979|| ##\EN{MSS@2980@1}##arthAbhAve tu yajj~nAnaM pratyakShamiva dR^ishyate | ##\EN{MSS@2980@2}##gandharvanagarAkAra.n svapna.n tadupalakShayet || 2980|| ##\EN{MSS@2981@1}##arthAbhAve mR^idutA kAThinyaM bhavati chArthabAhulye | ##\EN{MSS@2981@2}##naikatrArthamR^idutve prAyaH shloke cha loke cha || 2981|| ##\EN{MSS@2982@1}##arthArthinA priyA eva shrIharShodIritA giraH | ##\EN{MSS@2982@2}##sArasvate tu saubhAgye prasiddhA tadviruddhatA || 2982|| ##\EN{MSS@2983@1}##arthArthinI devapUjAspapnopashrutitatparA | ##\EN{MSS@2983@2}##sadA gaNakageha.n sA praShTu.n yAti grahasthitim || 2983|| ##\EN{MSS@2984@1}##arthArthI jIvaloko.aya.n jvalantamupasarpati | ##\EN{MSS@2984@2}##kShINakShIrA.n nirAjIvyA.n vatsastyajati mAtaram || 2984|| ##\EN{MSS@2985@1}##arthArthI jIvaloko.aya.n shmashAnamapi sevate | ##\EN{MSS@2985@2}##janitAramapi tyaktvA niHsva.n gachChati dUrataH || 2985|| ##\EN{MSS@2986@1}##arthArthI yAni kaShTAni mUDho.aya.n sahate janaH | ##\EN{MSS@2986@2}##shatA.nshenApi mokShArthI tAni chen mokShamApnuyAt || 2986|| ##\EN{MSS@2987@1}##arthArthI yAni kaShTAni sahate kR^ipaNo janaH | ##\EN{MSS@2987@2}##tAnyeva yadi dharmArthI na bhUyaH kleshabhAjanam || 2987|| ##\EN{MSS@2988@1}##arthAlAbhe.api mahati svAdhyAya.n na samutsR^ijet | ##\EN{MSS@2988@2}##kulAnyakulatA.n yAnti svAdhyAyasya vivarjanAt || 2988|| ##\EN{MSS@2989@1}##arthAharaNakaushalya.n ki.n stumaH shAstravAdinAm | ##\EN{MSS@2989@2}##avyayebhyo.api ye chArthAn niShkarShanti sahasrashaH || 2989|| ##\EN{MSS@2990@1}##arthA hasantyuchitadAnavihInachittaM bhUmirnara.n cha mama bhUmiriti bruvANam | ##\EN{MSS@2990@2}##jArA hasanti tanayAnupalAlayantaM mR^ityurhasatyavanipa.n raNara~NgabhIrum || 2990|| ##\EN{MSS@2991@1}##arthiko vyAdhito mUrkhaH pravAsI parasevakaH | ##\EN{MSS@2991@2}##jIvanto.api mR^itAH pa~ncha pa~nchaite dukhabhAginaH || 2991|| ##\EN{MSS@2992@1}##arthitA vibhavastyAgaH svAtantryamuchitaj~natA | ##\EN{MSS@2992@2}##iti pa~nchaguNopatem AshrayedAshraya.n naraH || 2992|| ##\EN{MSS@2993@1}##arthitve prakaTIkR^ite.api na phalaprAptiH prabhoH pratyuta druhyan dAsharathirviruddhacharito yuktastayA kanyayA | ##\EN{MSS@2993@2}##utkarSha.n cha parasya mAnayashasorvisra.nsana.n chAtmanaH strIratna.n cha jagatpatirdashamukho dR^iptaH kathaM mR^iShyate || 2993|| ##\EN{MSS@2994@1}##arthinastvaritadAnena tR^iptirbhavati yAdR^ishI | ##\EN{MSS@2994@2}##bahudAna.n vilambena na tAdR^ik tR^iptikArakam || 2994|| ##\EN{MSS@2995@1}##arthinA.n kR^ipaNA dR^iShTistvanmukhe patitA sakR^it | ##\EN{MSS@2995@2}##tadavasthA punardeva nAnyasya mukhamIkShate || 2995|| ##\EN{MSS@2996@1}##arthinAM mitravargasya vidviShA.n cha parA~NmukhaH | ##\EN{MSS@2996@2}##yo na yAti pitA tena putrI mAtA cha vIrasUH || 2996|| ##\EN{MSS@2997@1}##arthinAmupapannAnAM pUrva.n chApyupakAriNAm | ##\EN{MSS@2997@2}##AshA.n sa.nshrutya yo hanti sa loke puruShAdhamaH || 2997|| ##\EN{MSS@2998@1}##arthini kavayati kavayati paThati cha paThati stavonmukhe stauti | ##\EN{MSS@2998@2}##pashchAdyAmItyukte maunI dR^iShTi.n nimIlayati || 2998|| ##\EN{MSS@2999@1}##arthine na tR^iNavaddhanamAtra.n ki.n tu jIvanamapi pratipAdyam | ##\EN{MSS@2999@2}##evamAha kushavajjaladApI dravyadAnavidhiruktividagdhaH || 2999|| ##\EN{MSS@3000@1}##arthino jaTharajvAlAdagdhA vAk ka.nchida~nchati | ##\EN{MSS@3000@2}##tA.n chAshamayato vitta.n kinnimitta.n na vidmahe || 3000|| ##\EN{MSS@3001@1}##arthipratyarthilakShairapyaparA~Nmukhachetasam | ##\EN{MSS@3001@2}##tvAM parA~NmukhatA.n ninyuH kevalaM parayoShitaH || 3001|| ##\EN{MSS@3002@1}##arthibhuktAvashiShTa.n yat tadashnIyAn mahAshayaH | ##\EN{MSS@3002@2}##shveto.arthirahitaM bhuktvA nijamA.nsAshano.abhavat || 3002|| ##\EN{MSS@3003@1}##arthibhyaH kanakasya dIpakapishA vishrANitA rAshayo vAde vAdiviShANinAM pratihatAH shAstroktigarvA giraH | ##\EN{MSS@3003@2}##utkhAtapratiropitairnR^ipatibhiH shArairiva krIDita.n kartavya.n kR^itamarthitA yadi vidhestatrApi sajjA vayam || 3003|| ##\EN{MSS@3004@1}##arthibhyashcha dviShadbhyashcha vaimukhya.n yasya nAstyasau | ##\EN{MSS@3004@2}##mahodAraH sadA shAntaH kR^itaj~naH ko.api durlabhaH || 3004|| ##\EN{MSS@3005@1}##arthibhra.nshabahUbhavatphalabharavyAjena kubjAyitaH satyasminnatidAnabhAji kathamapyAstA.n sa kalpadrumaH | ##\EN{MSS@3005@2}##Aste nirvyayaratnasampadudayodagraH katha.n yAchaka\- shreNIvarjanaduryashonibiDitavrIDastu ratnAchalaH || 3005|| ##\EN{MSS@3006@1}##arthI karoti dainya.n labdhArtho garvamaparitoSha.n cha | ##\EN{MSS@3006@2}##naShTadhanashcha sashokaH sukhamAste niHspR^ihaH puruShaH || 3006|| ##\EN{MSS@3007@1}##arthI yenArthakR^ityena sa.nvrajatyavichArayan | ##\EN{MSS@3007@2}##tamarthamarthashAstraj~nAH prAhurarthyAshcha lakShmaNa || 3007|| ##\EN{MSS@3008@1}##arthI lAghavamuchChrito nipatana.n kAmAturo lA~nChana.n lubdho.akIrtimasa.ngaraH paribhava.n duShTo.anyadoShe ratim | ##\EN{MSS@3008@2}##niHsvo va~nchanamunmanA vikalatA.n shokAkulaH sa.nshaya.n durvAgapriyatA.n durodaravashaH prApnoti kaShTaM muhuH || 3008|| ##\EN{MSS@3009@1}##arthena ki.n kR^ipaNahastagatena tena rUpeNa ki.n guNaparAkramavarjitena | ##\EN{MSS@3009@2}##mitreNa ki.n vyasanakAlaparA~Nmukhena j~nAnena kiM bahushaThAdhikamatsareNa || 3009|| ##\EN{MSS@3010@1}##arthena parihINa.n tu naramaspR^ishyatA.n gatam | ##\EN{MSS@3010@2}##tyajanti bAndhavAH sarve mR^ita.n sattvamivAsavaH || 3010|| ##\EN{MSS@3011@1}##arthena rakShitamida.n rAjyaM punararthamarpayati | ##\EN{MSS@3011@2}##arthaikaparo nR^ipatiH pariharati punaH kShaNAdubhayam || 3011|| ##\EN{MSS@3012@1}##arthena hi vihInasya puruShasyAlpamedhasaH | ##\EN{MSS@3012@2}##vyuchChidyante kriyAH sarvA grIShme kusarito yathA || 3012|| ##\EN{MSS@3013@1}##arthena hInaH puruShastyajyate mitrabAndhavaiH | ##\EN{MSS@3013@2}##tyaktalokakriyAhAraH parAsuriva niShprabhaH || 3013|| ##\EN{MSS@3014@1}##arthenApi hi ki.n tena yasyAnarthe tu sa.ngatiH | ##\EN{MSS@3014@2}##ko hi nAma shikhAjAtaM pannagasya maNi.n haret || 3014|| ##\EN{MSS@3015@1}##arthenopArjyate dharmo dharmeNArtha upArjyate | ##\EN{MSS@3015@2}##anyonyAshrayaNa.n hyetad ubhayotpattisAdhanam || 3015|| ##\EN{MSS@3016@1}##arthendriyArthAbhidhyAna.n sarvArthApahnavo nR^iNAm | ##\EN{MSS@3016@2}##bhra.nshito j~nAnavij~nAnAd yenAvishati mukhyatAm || 3016|| ##\EN{MSS@3017@1}##arthe pratyupalabdhe cha paradoShe cha kIrtite | ##\EN{MSS@3017@2}##AtmAna.n sAdhu kartavya.n shIlavR^ittamabhIpsitam || 3017|| ##\EN{MSS@3018@1}##arthebhyo hi vivR^ittebhyaH saMbhR^itebhyastatastataH | ##\EN{MSS@3018@2}##kriyAH sarvAH pravartante parvatebhya ivApagAH || 3018|| ##\EN{MSS@3019@1}##artheShu kAmamupalabhya manoratho me strINA.n dhaneShvanuchitaM praNaya.n karoti | ##\EN{MSS@3019@2}##mAne cha kAryakaraNe cha vilambamAno dhig bhoH kula.n cha puruShasya daridratA.n cha || 3019|| ##\EN{MSS@3020@1}##artheShvalabhyeShvakR^itaprayatna.n kR^itAdara.n nityamupAyavatsu | ##\EN{MSS@3020@2}##jitendriya.n nAnutapanti rogAstatkAlayukta.n yadi nAsti daivam || 3020|| ##\EN{MSS@3021@1}##arthe hyavidyamAne.api sa.nsR^itirna nivartate | ##\EN{MSS@3021@2}##dhyAyato viShayAnasya svapne.anarthAgamo yathA || 3021|| ##\EN{MSS@3022@1}##arthairanekairjananImamuShyAshchitta.n cha dattvA chirakAlachintyam | ##\EN{MSS@3022@2}##sa.ntoShayeya.n sahasaiva bhadre na chet katha.n syAd iha naH praveshaH || 3022|| ##\EN{MSS@3023@1}##arthairarthA nibaghyante gajairiva mahAgajAH | ##\EN{MSS@3023@2}##na hyanarthavatA shakya.n vANijya.n kartumIhayA || 3023|| ##\EN{MSS@3024@1}##arthairvihInaH puruSho jIvannapi mR^itopamaH | ##\EN{MSS@3024@2}##dharmArthavidyArjanato matiryasya nivartate || 3024|| ##\EN{MSS@3025@1}##artho girAmapihitaH pihitashcha kashchit saubhAgyameti marahaTTavadhUkuchAbhaH | ##\EN{MSS@3025@2}##nAndhrIpayodhara ivAtitarAM prakAsho no gurjarIstana ivAtitarA.n nigUDhaH || 3025|| ##\EN{MSS@3026@1}##arthotkaNThAvakuNThapramuShitavinayairluThyatA.n nAkishuNThaiH pratno ratnochchayaH ki.n tvativiShamadashA.n tAmanudhyAya khidye | ##\EN{MSS@3026@2}##sindho manthAdrimanthAt taralatarabR^ihadbha~Ngasa.nghAtaghAta\- prabhrashyanmUlavelAgirigaNapatanoddAmadhAmandhamIkA || 3026|| ##\EN{MSS@3027@1}##artho narANAM patira~NganAnA.n varShA nadInAmR^iturAT tarUNAm | ##\EN{MSS@3027@2}##svadharmachArI nR^ipatiH prajAnA.n gata.n gata.n yauvanamAnayanti || 3027|| ##\EN{MSS@3028@1}##artho na saMbhR^itaH kashchin na vidyA kAchidarjitA | ##\EN{MSS@3028@2}##na tapaH sa.nchita.n ki.nchid gata.n cha sakala.n vayaH || 3028|| ##\EN{MSS@3029@1}##artho nAma janAnA.n jIvitamakhilakriyAkalApashcha | ##\EN{MSS@3029@2}##tamapi harantyatidhUrtAH ChagalagalA gAyanA loke || 3029|| ##\EN{MSS@3030@1}##arthopachayavij~nAnam asti yasya sa paNDitaH | ##\EN{MSS@3030@2}##saraH salilasampUrNam Ashrayanti viha~NgamAH || 3030|| ##\EN{MSS@3031@1}##arthopArjanadakShashcha kShAntishIlaH sadA bhavet | ##\EN{MSS@3031@2}##na tatra parakAryANi vidvAnApi visheShayet || 3031|| ##\EN{MSS@3032@1}##artho.apyarthena chet sAdhyaH kA vArtA dharmakAmayoH | ##\EN{MSS@3032@2}##arthaH sarvajaganmUlam anartho.arthaviparyayaH || 3032|| ##\EN{MSS@3033@1}##artho vinaivArthanayopasIdan nAlpo.api dhIrairavadhIraNIyaH | ##\EN{MSS@3033@2}##mAnyena manye vidhinA vitIrNaH sa prItidAyo bahu mantumarhaH || 3033|| ##\EN{MSS@3034@1}##arthoShmA pitR^ilAlana.n viTaghaTAmelaH priyaMmanyatA tAruNya.n nagare sthitistaralatA dhIH kAmashAstraM prati | ##\EN{MSS@3034@2}##sa.ngIta.n rajanI vidhurmadhumadaH spardhA sapatnaistathA veshyAnAmanuraktavittaharaNe kurvanti sAhAyakam || 3034|| ##\EN{MSS@3035@1}##artho.asti chenna padashuddhirathAsti sApi no rItirasti yadi sA ghaTanA kutastyA | ##\EN{MSS@3035@2}##sApyasti chenna navavakragatistadetad vyartha.n vinA rasamaho gahana.n kavitvam || 3035|| ##\EN{MSS@3036@1}##artho hi kanyA parakIya eva tAmadya sampreShya parigrahItuH | ##\EN{MSS@3036@2}##jAto mamAya.n vishadaH prakAmaM pratyarpitanyAsa ivAntarAtmA || 3036|| ##\EN{MSS@3037@1}##artho hi naShTakAryArthairayatnenAdhigamyate | ##\EN{MSS@3037@2}##utsAho balavAnArya nAstyutsAhAt paraM balam || 3037|| ##\EN{MSS@3038@1}##arthauchityavatA sUktirala.nkAreNa shobhate | ##\EN{MSS@3038@2}##pInastanasthiteneva hAreNa hariNekShaNA || 3038|| ##\EN{MSS@3039@1}##ardha.n kala~NkarahitA karuNaiva shaMbhorardha.n guNAstaditare sakalAH sametAH | ##\EN{MSS@3039@2}##ityamba samprati kila sphurita.n rahasya.n sampashyato mama bhavanmayamaishamardham || 3039|| ##\EN{MSS@3040@1}##ardha.n jita.n tripuramamba tava smita.n ched ardhAntareNa cha tathA bhavitavyameva | ##\EN{MSS@3040@2}##tachchintaye janani kAraNasUkShmarUpa\- sthUlAtmakatripurashAntikR^ite smita.n te || 3040|| ##\EN{MSS@3041@1}##ardha.n dantachChadasya sphurati japavashAdardhamapyutprakopAd ekaH pANiH praNantu.n shirasi kR^itapadaH kSheptumanyastameva | ##\EN{MSS@3041@2}##eka.n dhyAnAnnimIlatyaparamavikasadvIkShate netramittha.n tulyAnichChAvidhitsA tanuravatu sa vo yasya sa.ndhyAvidhAne || 3041|| ##\EN{MSS@3042@1}##ardha.n dAnavavairiNA girijayApyardha.n shivasyAhR^ita.n devettha.n jagatItale puraharAbhAve samunmIlati | ##\EN{MSS@3042@2}##ga~NgA sAgaramambara.n shashikalA nAgAdhipaH kShmAtala.n sarvaj~natvamadhIshvaratvamagamat tvAM mA.n tu bhikShATanam || 3042|| ##\EN{MSS@3043@1}##ardha.n nItvA nishAyAH sarabhasasuratAyAsasa.nshleShayogaiH prodbhUtAsahyatR^iShNo madhumadanirato harmyapR^iShThe vivikte | ##\EN{MSS@3043@2}##saMbhogaklAntakAntAshithilabhujalatAvarjita.n karkarIto jyotsnAbhinnAchChadhAra.n na pibati salila.n shAradaM mandabhAgyaH || 3043|| ##\EN{MSS@3044@1}##ardhaM premanibaddhamardhamapara.n lajjAshritaM mAnasa.n eva.n netrasaroruhaM priyamukhe chAnyad gavAkShe.arpitam | ##\EN{MSS@3044@2}##parya~Nke padamekameva dharaNau pR^iShThe cha kR^itvApara.n sthAtu.n gantumapi prabhAtasamaye shaknoti naivAbalA || 3044|| ##\EN{MSS@3045@1}##ardhaM bhAryA manuShyasya bhAryA shreShThatamaH sakhA | ##\EN{MSS@3045@2}##bhAryA mUla.n trivargasya bhAryA mitraM mariShyataH || 3045|| ##\EN{MSS@3046@1}##ardha.n sajjanasamparkAd avidyAyA vinashyati | ##\EN{MSS@3046@2}##chaturbhAgastu shAstrArthaishchaturbhAga.n svayatnataH || 3046|| ##\EN{MSS@3047@1}##ardha.n striyastribhuvane sacharAchare.asminn ardhaM pumA.nsa iti darshayituM bhavatyA | ##\EN{MSS@3047@2}##strIpu.nsalakShaNamida.n vapurAdR^ita.n yat tenAsi devi viditA trijagachCharIrA || 3047|| ##\EN{MSS@3048@1}##ardhachandra.n cha chakra.n cha shakaTaM makara.n tathA | ##\EN{MSS@3048@2}##kamala.n shreNikA.n gulma.n vyUhAnevaM prakalpayet || 3048|| ##\EN{MSS@3049@1}##ardhachandravadAkAra.n strInAmArtha.n cha tryakSharam | ##\EN{MSS@3049@2}##nakArAdi rikArAnta.n yo jAnAti sa paNDitaH || 3049|| ##\EN{MSS@3050@1}##ardhachandrasamAyuktaM pu.nnAma chaturakSharam | ##\EN{MSS@3050@2}##kakArAdi lakArAntam iha jAnAti paNDitaH || 3050|| ##\EN{MSS@3051@1}##ardhachandrAkR^itiryasmin khaDge svAbhAvikI bhavet | ##\EN{MSS@3051@2}##api doShasahasrANi hanti chandrastamo yathA || 3051|| ##\EN{MSS@3052@1}##ardhapa~nchamahasta.n tu shreShTha.n chApaM prakIrtitam | ##\EN{MSS@3052@2}##tadvij~neya.n dhanurdivya.n sha.nkareNa dhR^itaM purA || 3052|| ##\EN{MSS@3053@1}##ardhapItamadirA maNipArI shobhatA.n kathamatIva taruNyAH | ##\EN{MSS@3053@2}##chumbitairadhikapATalabhAsA pUritAdharamayUkhabhareNa || 3053|| ##\EN{MSS@3054@1}##ardhapItastanaM mAturAmardAkliShTakesaram | ##\EN{MSS@3054@2}##prakrIDitu.n si.nhashishuM balAtkAreNa karShati || 3054|| ##\EN{MSS@3055@1}##ardhapuruShe cha matsyaH pArAvatasa.nnibhashcha pAShANaH | ##\EN{MSS@3055@2}##mR^idbhavati tatra nIlA dIrgha.n kAla.n cha bahutoyam || 3055|| ##\EN{MSS@3056@1}##ardhaprothasthitA rekhA dR^ishyante yasya vAjinaH | ##\EN{MSS@3056@2}##tasya mR^ityuH samuddiShTo dashamaM prApya vatsaram || 3056|| ##\EN{MSS@3057@1}##ardhapluShTaM bahubhyaH shavapishitamupAhR^itya hR^iShTashchitAbhyo jAtagrAsAtirekaH sphuTataradhamanInaddhashuShkArdrakAyaH | ##\EN{MSS@3057@2}##pretaH sa.ntarjya dR^iShTyA kuTilaparuShayA majjaniShkarShashuShkairAhantyAhAralubdhAnmuhurabhipatato jambukAnasthikhaNDaiH || 3057|| ##\EN{MSS@3058@1}##ardhamIlitavilolatArake sA dR^ishau nidhuvanaklamAlasA | ##\EN{MSS@3058@2}##yanmuhUrtamavahanna tatpunastR^iptirAsta dayitasya pashyataH || 3058|| ##\EN{MSS@3059@1}##tatklamastamadidIkShata kShaNa.n tAlavR^intachalanAya nAyakam | ##\EN{MSS@3059@2}##tadvidhA hi bhavadaivataM priyA vedhaso.api vidadhAti chApalam || 3059|| ##\EN{MSS@3060@1}##ardharAtre dinasyArdhe tvardhachandre.ardhabhAskare | ##\EN{MSS@3060@2}##rAvaNena hR^itA sItA kR^iShNapakShe sitAShTamI || 3060|| ##\EN{MSS@3061@1}##ardhasiddheShu kAryeShu AtmaguhyaM prakAshayet | ##\EN{MSS@3061@2}##sa eva nidhana.n yAti bakaH karkaTakAdyathA || 3061|| ##\EN{MSS@3062@1}##ardhasmitena vinimantrya dashArdhabANam ardha.n vidhUya vasanA~nchalamardhamArge | ##\EN{MSS@3062@2}##ardhena netravishikhena nivR^itya sArdham ardhArdhameva taruNI taruNa.n chakAra || 3062|| ##\EN{MSS@3063@1}##ardhahastena hInastu bhavenmadhyastura~NgamaH | ##\EN{MSS@3063@2}##tato hastena hInashcha hIna eva smR^ito hayaH || 3063|| ##\EN{MSS@3064@1}##ardhA~NganApu.nvapuShaH purArermUrttiH shriya.n nauriva vastanotu | ##\EN{MSS@3064@2}##premAtibhArAdapara.n yadardhaM mamajja shR^i~NgArarasAmburAshau || 3064|| ##\EN{MSS@3065@1}##ardhA~NgAhitapaurvakIrtivanitAdIvyatsitA.nshuprabha.n kailAsIkR^itadikkarIndrashirasi nyastasvapAdAmbujam | ##\EN{MSS@3065@2}##vishvavyApyavinAshi sha.nkarapada.n yAyAttvadIya.n yasho na syAdasya yadi kShitIsha bhavato dAnAdikebhyo janiH || 3065|| ##\EN{MSS@3066@1}##ardhA~NgulaparINAhajihvAgrAyAsabhIravaH | ##\EN{MSS@3066@2}##sarvA~Ngakleshajananam abudhAH karma kurvate || 3066|| ##\EN{MSS@3067@1}##ardhAchitA satvaramutthitAyAH pade pade durnimite galantI | ##\EN{MSS@3067@2}##kasyAshchidAsId rashanA tadAnIm a~NguShThamUlArpitasUtrasheShA || 3067|| ##\EN{MSS@3068@1}##ardhAdhItAshcha yairvedAstathA shUdrAnnabhojanAH | ##\EN{MSS@3068@2}##te dvijAH ki.n kariShyanti nirviShA iva pannagAH || 3068|| ##\EN{MSS@3069@1}##ardhAsane samadhiropya suradvipasya shakro.api yadyudhi shachI.n kavachIkaroti | ##\EN{MSS@3069@2}##dhIrasya tasya sahate dashakandharasya kaH sAhasaikarasikaH karavAladhArAm || 3069|| ##\EN{MSS@3070@1}##ardhena jaladashyAmam ardhenAtapapi~Ngalam | ##\EN{MSS@3070@2}##ardhanArIshvarAkAra.n na ko manyeta vAsaram || 3070|| ##\EN{MSS@3071@1}##ardhokte bhayamAgato.asi kimida.n kaNThashcha ki.n gadgadashchATorasya na cha kShaNo.ayamanupakShipteyamAstA.n kathA | ##\EN{MSS@3071@2}##brUhi prastutamastu samprati mahat karNe sakhInAM mukhaistR^iptirnirbharamebhirakSharapadaiH prAgeva me saMbhR^itA || 3071|| ##\EN{MSS@3072@1}##ardhodgatena kadalI mR^idutAmratalena garbhakoSheNa | ##\EN{MSS@3072@2}##pibati nidAghajvaritA ghanadhArA.n karapuTenaiva || 3072|| ##\EN{MSS@3073@1}##ardhonmIlitalochanasya pibataH paryAptameka.n stana.n sadyaH prasnutadugdhadigdhamapara.n hastena saMmArjataH | ##\EN{MSS@3073@2}##mAtrA chA~NgulilAlitasya vadane smerAyamAne muhurviShNoH kShIrakaNorudhAmadhavalA dantadyutiH pAtu vaH || 3073|| ##\EN{MSS@3074@1}##arpayati pratidivasaM priyasya pathi lochane bAlA | ##\EN{MSS@3074@2}##nikShipati kamalamAlAH komalamiva kartumadhvAnam || 3074|| ##\EN{MSS@3075@1}##arpayantyarthine prANAn na praNAmamarAtaye | ##\EN{MSS@3075@2}##na nAstItyuttara.n jAtu suhR^ide sumanojanAH || 3075|| ##\EN{MSS@3076@1}##arpita.n rasitavatyapi nAma\- grAhamanyayuvaterdayitena | ##\EN{MSS@3076@2}##ujjhati sma madamapyapibantI vIkShya madyamitarA tu mamAda || 3076|| ##\EN{MSS@3077@1}##arpitAH prathamatastvayi gAvo gopashAvaka iti praNayena | ##\EN{MSS@3077@2}##dIyate punarida.n dhanahInairvetana.n garuDaketana chetaH || 3077|| ##\EN{MSS@3078@1}##arvAgabhyetya garvAdiva saridavarA seyamityuddidhIrShAH kAlindI.n kopavegAkalitahalahaThotkShepiNaH kShemahetuH | ##\EN{MSS@3078@2}##tAlA~NkasyAshu dAlArasavivashahR^idaH sra.nsada.nsottarIya.n tiryagvyastADghri bhUyaH suvalanamatha laghUtthAnamAdhAvana.n tat || 3078|| ##\EN{MSS@3079@1}##arvAchInavachaH prapa~nchasukhinA.n duHshikShitAnAM puro gambhIra.n kavipu~Ngavasya kimaho sarvasvamuddhATyate | ##\EN{MSS@3079@2}##vyartha.n kardamagandhagauravahR^itagrAmINagoShThImukhe ko.aya.n nAma sachetano.asti ya iha prastauti kastUrikAm || 3079|| ##\EN{MSS@3080@1}##arvA~nchatpa~nchashAkhaH sphuraduparijaTAmaNDalaH sa.nshritAnA.n nityAparNo.api tApatritayamapanayan sthANuravyAdapUrvaH | ##\EN{MSS@3080@2}##yaH pronmIlatkapardaiH shirasi virachitAbAlabandhe dyusindhoH pAthobhirlabdhasekaH phalati phalashata.n vA~nChitaM bhaktibhAjAm || 3080|| ##\EN{MSS@3081@1}##ala.nkaroti yaH shloka.n shuka eva na madhyamaH | ##\EN{MSS@3081@2}##ala.n karoti yaH shloka.n shuka eva namadhyamaH || 3081|| ##\EN{MSS@3082@1}##ala.nkaroti hi jarA rAjAmAtyabhiShagyatIn | ##\EN{MSS@3082@2}##viDambayati paNyastrImallagAyanasevakAn || 3082|| ##\EN{MSS@3083@1}##ala.nkartu.n karNau bhR^ishamanubhavantyA navaruja.n sasItkAra.n tiryagvalitavadanAyA mR^igadR^ishaH | ##\EN{MSS@3083@2}##karAbjavyApArAnatisukR^itasArAn rasayato januH sarvashlAghya.n jayati lalitotta.nsa bhavataH || 3083|| ##\EN{MSS@3084@1}##ala.nkAraH sha~NkAkaranarakapAlaM parijano vishIrNA~Ngo bhR^i~NgI vasu cha vR^iSha eko bahuvayAH | ##\EN{MSS@3084@2}##avastheya.n sthANorapi bhavati sarvAmaragurorvidhau vakre mUrdhni sthitavati vaya.n ke punaramI || 3084|| ##\EN{MSS@3085@1}##ala.nkArapriyo viShNurjaladhArApriyaH shivaH | ##\EN{MSS@3085@2}##namaskArapriyo bhAnurbrAhmaNo bhojanapriyaH || 3085|| ##\EN{MSS@3086@1}##ala.nkArabhR^ito rItimantaH siddhA rasonnatau | ##\EN{MSS@3086@2}##lakShaNairlakShitAtmAnaH kR^itino nanu kechana || 3086|| ##\EN{MSS@3087@1}##ala.nkAro hi nArINA.n kShamA tu puruShasya vA | ##\EN{MSS@3087@2}##duShkara.n tachcha vaH kShAnta.n tridasheShu visheShataH || 3087|| ##\EN{MSS@3088@1}##yAdR^ishI vaH kShamA putryaH sarvAsAmavisheShataH | ##\EN{MSS@3088@2}##kShamA dAna.n kShamA yaj~naH kShamA satya.n cha putrikAH || 3088|| ##\EN{MSS@3089@1}##kShamA yashaH kShamA dharmaH kShamAyA.n viShThita.n jagat || ##\EN{MSS@3090@1}##ala.nkR^itaH kA~nchanakoTimUlyairmahArharatnairgajavAjivAhaiH | ##\EN{MSS@3090@2}##nimeShamAtra.n labhate na jIva.n kAlena kAle shikhayA gR^ihItaH || 3090|| ##\EN{MSS@3091@1}##ala.nkriyante shikhinaH kekayA madaraktayA | ##\EN{MSS@3091@2}##vAchA vipashchito.atyarthaM mAdhuryaguNayuktayA || 3091|| ##\EN{MSS@3092@1}##ala.nkriyA shaktisamanvitAnA.n tapodhanAnAM balashaktiragryA | ##\EN{MSS@3092@2}##vyApAdadAvAnalavAridhArA pratyeha cha kShAntiranarthashAntiH || 3092|| ##\EN{MSS@3093@1}##ala.n tridivavArtayA kimiti sArvabhaumashriyA vidUrataravartinI bhavatu mokShalakShmIrapi | ##\EN{MSS@3093@2}##kalindagirinandinItaTaniku~njapu~njodare mano harati kevala.n navatamAlanIlaM mahaH || 3093|| ##\EN{MSS@3094@1}##ala.n nala.n roddhumamI kilAbhavan guNA vivekapramukhA na chApalam | ##\EN{MSS@3094@2}##smaraH sa ratyAmaniruddhameva yat sR^ijatyaya.n sarganisarga IdR^ishaH || 3094|| ##\EN{MSS@3095@1}##alaM parigraheNeha doShavAn hi parigrahaH | ##\EN{MSS@3095@2}##kR^imirhi koshakArastu badhyate svaparigrahAt || 3095|| ##\EN{MSS@3096@1}##ala.n vA bahu yo brUte hitavAkyAvamAninaH | ##\EN{MSS@3096@2}##sa tasmAllabhate doSha.n kapeH sUchImukho yathA || 3096|| ##\EN{MSS@3097@1}##ala.n vA bahuvAdena yatra yatrAnurajyase | ##\EN{MSS@3097@2}##tatra tatraiva te duHkhadAvapAvakapa~NktayaH || 3097|| ##\EN{MSS@3098@1}##ala.n vila~Nghya priyavij~na yAch~nA.n kR^itvApi vAmya.n vividha.n vidheye | ##\EN{MSS@3098@2}##yashaHpathAdAshravatApadotthAt khalu skhalitvAstakhaloktikhelAt || 3098|| ##\EN{MSS@3099@1}##ala.n vilambya tvaritu.n hi velA kArye kila sthairyasahe vichAraH | ##\EN{MSS@3099@2}##gurUpadeshaM pratibheva tIkShNA pratIkShate jAtu na kAlamartiH || 3099|| ##\EN{MSS@3100@1}##ala.n vivAdena yathA shruta.n tvayA tathAvidhastAvadasheShamastu saH | ##\EN{MSS@3100@2}##mamAtra bhAvaikarasaM manaH sthita.n na kAmavR^ittirvachanIyamIkShate || 3100|| ##\EN{MSS@3101@1}##ala.n sthitvA shmashAne.asmin gR^idhragomAyusa.nkule | ##\EN{MSS@3101@2}##ka~NkAlabahule ghore sarvaprANibhaya.nkare || 3101|| ##\EN{MSS@3102@1}##na punarjIvitaH kashchit kAladharmamupAgataH | ##\EN{MSS@3102@2}##priyo vA yadi vA dveShyaH prANinA.n gatirIdR^ishI || 3102|| ##\EN{MSS@3103@1}##ala.n himAnIparidIrNagAtraH samApitaH phAlgunasa.ngamena | ##\EN{MSS@3103@2}##atyantamAkA~NkShitakR^iShNavartmA bhIShmo mahAtmAjani mAghatulyaH || 3103|| ##\EN{MSS@3104@1}##alakatamaH paripIta.n susmitasuShamApuraskR^itaM madhuram | ##\EN{MSS@3104@2}##ko na sudhAnidhisahaja.n sumukhi mukha.n hanta saMmanutAm || 3104|| ##\EN{MSS@3105@1}##alakAshcha khalAshchaiva mUrdhni bhIrujanairdhR^itAH | ##\EN{MSS@3105@2}##uparyupari satkAre.apyAviShkurvanti vakratAm || 3105|| ##\EN{MSS@3106@1}##alakeShu chUrNabhAsaH svedalavAbhAn kapolaphalakeShu | ##\EN{MSS@3106@2}##navaghanakautukinInA.n vArikaNAn pashyati kR^itArthaH || 3106|| ##\EN{MSS@3107@1}##alaktako yathA rakto naraH kAmI tathaiva cha | ##\EN{MSS@3107@2}##hR^itasArastathA so.api pAdamUle nipAtyate || 3107|| ##\EN{MSS@3108@1}##alaktako yathA rakto niShpIDya puruShastathA | ##\EN{MSS@3108@2}##abalAbhirbalAd raktaH pAdamUle nipAtyate || 3108|| ##\EN{MSS@3109@1}##alakShitakuchAbhogaM bhramantI nR^ityabhUmiShu | ##\EN{MSS@3109@2}##smareNApi sarojAkShI na lakShyIkriyate sharaiH || 3109|| ##\EN{MSS@3110@1}##alakShitagatAgataiH kulavadhUkaTAkShairiva kShaNAnunayashItalaiH praNayakelikopairiva | ##\EN{MSS@3110@2}##suvR^ittamasR^iNonnatairmR^igadR^ishAmurojairiva tvadIyaturagairida.n dharaNichakramAkramyate || 3110|| ##\EN{MSS@3111@1}##alakShmIrAvishatyena.n shayAnamalasa.n naram | ##\EN{MSS@3111@2}##niHsa.nshayaM phala.n labdhvA dakSho bhUtimupAshnute || 3111|| ##\EN{MSS@3112@1}##alaghutA jaTharasya kuchau gatA charaNacha~nchalatA nayane gatA | ##\EN{MSS@3112@2}##sakhi vilokaya me tanucheShTita.n vinimayapragata.n navayauvanam || 3112|| ##\EN{MSS@3113@1}##alaghUpalapa~NktishAlinIH parito ruddhanirantarAmbarAH | ##\EN{MSS@3113@2}##adhirUDhanitambabhUmayo na vimu~nchanti chirAya mekhalAH || 3113|| ##\EN{MSS@3114@1}##ala~Nghya.n tattadudvIkShya yadyaduchchairmahIbhR^itAm | ##\EN{MSS@3114@2}##priyatA.n jyAyasIM mA gAn mahatA.n kena tu~NgatA || 3114|| ##\EN{MSS@3115@1}##ala~Nghya.n sarveShAmiha khalu phala.n karmajanita.n vipat karmapraiShyA vyathayati na jAtAsi hR^idayam | ##\EN{MSS@3115@2}##yadaj~nAH kurvanti prasabhamupahAsa.n dhanamadAd ida.n tvantargADhaM paramaparitApa.n janayati || 3115|| ##\EN{MSS@3116@1}##alabdha.n chaiva lipseta labdha.n rakShet prayatnataH | ##\EN{MSS@3116@2}##rakShita.n vardhayechchaiva vR^iddhaM pAtreShu nikShipet || 3116|| ##\EN{MSS@3117@1}##alabdhadugdhAdiraso rasAvaha.n tadudbhavo nimbarasa.n kR^imiryathA | ##\EN{MSS@3117@2}##adR^iShTajainendravachorasAyanastathA kutattvaM manute rasAyanam || 3117|| ##\EN{MSS@3118@1}##alabdhamichCheddaNDena labdha.n rakShedavekShayA | ##\EN{MSS@3118@2}##rakShita.n vardhayed vR^iddhyA vR^iddhaM pAtreShu nikShipet || 3118|| ##\EN{MSS@3119@1}##alabdhamIheddharmeNa labdha.n yatnena pAlayet | ##\EN{MSS@3119@2}##pAlita.n vardhayennItyA vR^iddhaM pAtreShu nikShipet || 3119|| ##\EN{MSS@3120@1}##alabdhalipsA nyAyena labdhasya cha vivardhanam | ##\EN{MSS@3120@2}##parivR^iddhasya vidhivat pAtre sampratipAdanam || 3120|| ##\EN{MSS@3121@1}##alabdhavetano lubdho mAnI chApyavamAnitaH | ##\EN{MSS@3121@2}##kruddhashcha kopito.akasmAt tathA bhItashcha bhIShitaH || 3121|| ##\EN{MSS@3122@1}##yathAbhilaShitaiH kAmairbhindyAdetA.nshchaturvidhAn | ##\EN{MSS@3122@2}##parapakShe svapakShe cha yathAvat prashama.n nayet || 3122|| ##\EN{MSS@3123@1}##alabdhAntaH praveshasya tAramAkrandato bahiH | ##\EN{MSS@3123@2}##prabho karuNayA karNe kriyantA.n kR^ipaNoktayaH || 3123|| ##\EN{MSS@3124@1}##alabdhe rAgiNo lokA aho labdhe virAgiNaH | ##\EN{MSS@3124@2}##hemante tApamIhante hanta grIShme himaM punaH || 3124|| ##\EN{MSS@3125@1}##alabdhvApi dhana.n rAj~naH sa.nshritA yAnti sampadam | ##\EN{MSS@3125@2}##mahAhradasamIpasthaM pashya nIla.n vanaspatim || 3125|| ##\EN{MSS@3126@1}##alabdhvA yadi vA labdhvA nAnushochanti paNDitAH | ##\EN{MSS@3126@2}##Anantarya.n chArabhate na prANAnA.n dhanAyate || 3126|| ##\EN{MSS@3127@1}##alabhanta nabhaHkShetre tArAstaralakAntayaH | ##\EN{MSS@3127@2}##tviSha.n tuShArabIjAnA.n nUtanA~NkurashAlinAm || 3127|| ##\EN{MSS@3128@1}##alabhya.n lapsyamAnena tattva.n jij~nAsunA chiram | ##\EN{MSS@3128@2}##jigIShuNA hriya.n tyaktvA kArya.n kolAhalo mahAn || 3128|| ##\EN{MSS@3129@1}##alabhya.n labdhukAmasya janasya gatirIdR^ishI | ##\EN{MSS@3129@2}##alabdheShu manastApaH sa.nchitArtho vinashyati || 3129|| ##\EN{MSS@3130@1}##alabhyalAbhAya cha labdhavR^iddhaye yathArhatIrthapratipAdanAya cha | ##\EN{MSS@3130@2}##yashasvina.n vedavida.n vipashchitaM bahushrutaM brAhmaNameva vAsaya || 3130|| ##\EN{MSS@3131@1}##alamatichapalatvAt svapnamAyopamatvAt pariNativirasatvAt sa.ngamenA~NganAyAH | ##\EN{MSS@3131@2}##iti yadi shatakR^itvastattvamAlochayAmastadapi na hariNAkShI.n vismaratyantarAtmA || 3131|| ##\EN{MSS@3132@1}##alamathavA bahuvAdairvirachaya lokAnurAganirbandham | ##\EN{MSS@3132@2}##tatraikatra samagra.n tannihita.n yanna jAtu sa.nnihitam || 3132|| ##\EN{MSS@3133@1}##alamandha bhujAyaShTibhrAntyA bhrAtarjaDasya te | ##\EN{MSS@3133@2}##da.nshAya da.ndashUko.aya.n da.nshamudrA.n na mu~nchati || 3133|| ##\EN{MSS@3134@1}##alamanyathA gR^ihItvA na khalu manasvini mayA prayuktamidam | ##\EN{MSS@3134@2}##prAyaH samAnavidyAH parasparayashaHpurobhAgAH || 3134|| ##\EN{MSS@3135@1}##alamanyairupAlambhaiH kIrtitaishcha vyatikramaiH | ##\EN{MSS@3135@2}##peshala.n chAnurUpa.n cha kartavya.n hitamAtmanaH || 3135|| ##\EN{MSS@3136@1}##alamapriyANyuditvA ruchirArthAH kimiha na sthitA vAchaH | ##\EN{MSS@3136@2}##amR^itamiti vachasi satyapi viShamiti hi kimuchyate vAri || 3136|| ##\EN{MSS@3137@1}##alamabhimukhairbaddhairbhogairalaM bhramibhirdR^ishoralamaviralairgarjodgArairala.n viShavR^iShTibhiH | ##\EN{MSS@3137@2}##kimiha bhujagAH kopAvegairamIbhiramudritairnanu bhagavatastArkShyasyaite vaya.n stutipAThakAH || 3137|| ##\EN{MSS@3138@1}##alamalamaghR^iNasya tasya nAmnA punarapi saiva kathA gataH sa kAlaH | ##\EN{MSS@3138@2}##kathaya kathaya vA tathApi dUti prativachana.n dviShato.api mAnanIyam || 3138|| ##\EN{MSS@3139@1}##alamalamatimAtra.n sAhasenAmunA te tvaritamayi vimu~ncha tva.n latApAshamenam | ##\EN{MSS@3139@2}##chalitamapi niroddhu.n jIvita.n jIviteshe kShaNamiha mama kaNThe bAhupAsha.n nidhehi || 3139|| ##\EN{MSS@3140@1}##alamalamativR^iddhyA sthIyatA.n tasya pashyasyakaruNa karabhororbhajyate madhyametat | ##\EN{MSS@3140@2}##iti gurujaghanAj~nAchoditA romarAjiH stanayugamasitAkShyA vaktumArohatIva || 3140|| ##\EN{MSS@3141@1}##alamalamanugamya prasthitaM prANanAthaM prathamavirahashoke na pratIkAra eShaH | ##\EN{MSS@3141@2}##sapadi ramaNayAtrA shreya ityAraTantyA charaNapatanapUrva.n sA niruddheva kA~nchyA || 3141|| ##\EN{MSS@3142@1}##alamalamiyameva prANinAM pAtakAnA.n nirasanaviShaye yA kR^iShNa kR^iShNeti vANI | ##\EN{MSS@3142@2}##yadi bhavati mukunde bhaktirAnandasAndrA viluThati charaNAbje mokShasAmrAjyalakShmIH || 3142|| ##\EN{MSS@3143@1}##alamAtmIya.n vidita.n vidita.n dhanikasya yAchako.avahitaH | ##\EN{MSS@3143@2}##chandraM bravIti chaTaka.n chaTaka.n chandra.n cha lobhalolamanA || 3143|| ##\EN{MSS@3144@1}##alamAdivarAheNa vaTudAsaM para.n stumaH | ##\EN{MSS@3144@2}##jagaduddharatA yena na vakrIkR^itamAnanam || 3144|| ##\EN{MSS@3145@1}##alamudakena tR^iNairvA manasvinA prANadhAraNA kAryA | ##\EN{MSS@3145@2}##nAsa.nskR^itashcha puruShaH prAkR^itasattvaH praNayitavyaH || 3145|| ##\EN{MSS@3146@1}##alalitagatiruchchaiH sthUlavakrA~NgulIka.n vahati charaNa yugma.n kandharA.n hrasvapInAm | ##\EN{MSS@3146@2}##kapilakachakalApA krUracheShTAtipInA dviradamadavigandhiH svA~Nkake.ana~Nkake cha || 3146|| ##\EN{MSS@3147@1}##dviguNakaTukaShAyaprAyabhug vItalajjA luladativipuloShThI duHkhasAdhyA prayoge | ##\EN{MSS@3147@2}##bahirapi bahuromAtyantamantarvishAla.n vahati jaghanarandhra.n hastinI gadgadoktiH || 3147|| ##\EN{MSS@3148@1}##alasaM mukhara.n stabdha.n krUra.n vyasanina.n shaTham | ##\EN{MSS@3148@2}##asa.ntuShTamabhakta.n cha tyajed bhR^itya.n narAdhipaH || 3148|| ##\EN{MSS@3149@1}##alasa.n vapuShi shlatha.n dukUle chapala.n chetasi dhUsara.n kapole | ##\EN{MSS@3149@2}##chakita.n nayane stane vilola.n tava nAmashravaNa.n tanUdarINAm || 3149|| ##\EN{MSS@3150@1}##alasa.n vikramashrAnta.n vihatopAyacheShTitam | ##\EN{MSS@3150@2}##kShayavyayapravAsaishcha shrameNa viparidrutam || 3150|| ##\EN{MSS@3151@1}##bhIruM mUrkha.n striyaM bAla.n dhArmika.n durjanaM pashum | ##\EN{MSS@3151@2}##maitrIpradhAna.n kalyANabuddhi.n sAntvena sAdhayet || 3151|| ##\EN{MSS@3152@1}##alasabhujalatAbhirnAdR^ito nAgarIbhirbhavanadamanakAnA.n nAtithirvA babhUva | ##\EN{MSS@3152@2}##tvadarinagaramadhye sa.nchara.nshchaitrajanmA jaradajagarapItaH kShIyate gandhavAhaH || 3152|| ##\EN{MSS@3153@1}##alasamadhurA snigdhA dR^iShTirghanatvamupAgatA kisalayaruchirnistAmbUlasvabhAvadharodharaH | ##\EN{MSS@3153@2}##trivalivalayA lekhonneyA ghaTanta ivaikataH prakR^itisubhagA garbheNAsau kimapyupapAditA || 3153|| ##\EN{MSS@3154@1}##alasamukulitAkSha.n vaktramAlokya tasyA mayi vilulitachitte mUkabhAvaM prapanne | ##\EN{MSS@3154@2}##shravaNakuvalayAntashchAriNA ShaTpadena kShaNamanugatanAda.n gItamantaH smarAmi || 3154|| ##\EN{MSS@3155@1}##alasayati gAtramadhikaM bhramayati chetastanoti sa.ntApam | ##\EN{MSS@3155@2}##moha.n cha muhuH kurute viShamaviSha.n vIkShita.n tasyAH || 3155|| ##\EN{MSS@3156@1}##alasalulitamugdhAnyadhvasampAtakhedAd ashithilaparirambhairdattasa.nvAhanAni | ##\EN{MSS@3156@2}##parimR^iditamR^iNAlIdurbalAnya~NgakAni tvamurasi mama kR^itvA yatra nidrAmavAptA || 3156|| ##\EN{MSS@3157@1}##alasavalitaiH premArdrArdrairmuhurmukulIkR^itaiH kShaNamabhimukhairlajjAlolairnimeShaparA~NmukhaiH | ##\EN{MSS@3157@2}##hR^idayanihitaM bhAvAkUta.n vamadbhirivekShaNaiH kathaya sukR^itI ko.ayaM mugdhe tvayAdya vilokyate || 3157|| ##\EN{MSS@3158@1}##alasavilasanmugdhasnigdhasmita.n vrajasundarIm adanakadanasvinna.n dhanyaM mahadvadanAmbujam | ##\EN{MSS@3158@2}##taruNamaruNajyotsnAkArtsnyasmitasnapitAdhara.n jayati vijayashreNImeNIdR^ishAM madayanmahaH || 3158|| ##\EN{MSS@3159@1}##alasavilasitAnAmullasadbhrUlatAnAM masR^iNamukulitAnAM prAntavistAritAnAm | ##\EN{MSS@3159@2}##pratinayananipAte ki.nchidAku~nchitAnA.n vividhamahamabhUvaM pAtramAlokitAnAm || 3159|| ##\EN{MSS@3160@1}##alasasya kuto vidyA avidyasya kuto dhanam | ##\EN{MSS@3160@2}##adhanasya kuto mitram amitrasya kutaH sukham || 3160|| ##\EN{MSS@3161@1}##alasasyAlpadoShasya nirvidyasyAkR^itAtmanaH | ##\EN{MSS@3161@2}##pradAnakAle bhavati mAtApi hi parA~NmukhI || 3161|| ##\EN{MSS@3162@1}##alasAnapi n n rakShen na kR^itaghnAn kadAchana | ##\EN{MSS@3162@2}##dviShato.api guNAH kAmyAH suhR^ido.api na durguNAH || 3162|| ##\EN{MSS@3163@1}##alasAruNalochanAravindAM paribhogochitadhUsaraikachelAm | ##\EN{MSS@3163@2}##shithilAkulaveNibandharamyAm abalAmantikashAyinI.n didR^ikShe || 3163|| ##\EN{MSS@3164@1}##alasairmadena sudR^ishaH sharIrakaiH svagR^ihAn prati pratiyayuH shanaiH shanaiH | ##\EN{MSS@3164@2}##alaghuprasAritavilochanA~njali\- drutapItamAdhavarasaughanirbharaiH || 3164|| ##\EN{MSS@3165@1}##alaso mandabuddhishcha sukhI cha vyAdhipIDitaH | ##\EN{MSS@3165@2}##nidrAluH kAmukashchaiva ShaDete shAstravarjitAH || 3165|| ##\EN{MSS@3166@1}##alAbu.n vartulAkAra.n vArtAka.n kundasa.nnibham | ##\EN{MSS@3166@2}##prANAnte.api na chAshnIyAn masUrAnna.n savalkalam || 3166|| ##\EN{MSS@3167@1}##alAbubIja.n trapusasya bIja.n tasyaiva toyena cha tanniShiktam | ##\EN{MSS@3167@2}##AlepanAdyairvidhivat prayukta.n hanyAdviSha.n takShakasaMbhava.n cha || 3167|| ##\EN{MSS@3168@1}##alAbhAt puruShANA.n hi bhayAt parijanasya cha | ##\EN{MSS@3168@2}##vadhabandhabhayAchchApi svaya.n guptA bhavanti tAH || 3168|| ##\EN{MSS@3169@1}##alikulama~njulakeshI parimalabahulA rasAvahA tanvI | ##\EN{MSS@3169@2}##kishalayapeshalapANiH kokilakalabhAShiNI priyatamA me || 3169|| ##\EN{MSS@3170@1}##alinIlAlakalata.n ka.n na hanti ghanastani | ##\EN{MSS@3170@2}##Anana.n nalinachChAyanayana.n shashikAnti te || 3170|| ##\EN{MSS@3171@1}##alipaTalairanuyAtA.n sahR^idayahR^idayajvara.n vilumpantIm | ##\EN{MSS@3171@2}##mR^igamadaparimalalaharI.n samIra pAmarapure kirasi || 3171|| ##\EN{MSS@3172@1}##alibhira~njanabindumanoharaiH kusumapa~NktinipAtibhira~NkitaH | ##\EN{MSS@3172@2}##na khalu shobhayati sma vanasthalI.n na tilakastilakaH pramadAmiva || 3172|| ##\EN{MSS@3173@1}##aliyuvA vilalAsa chirAya yastridashashaivalinIkamalodare | ##\EN{MSS@3173@2}##vidhiviyoganiyogavashIkR^ito gatatarau sa marau ramate katham || 3173|| ##\EN{MSS@3174@1}##aliranusarati parimala.n lakShmIranusarati nayaguNasamR^iddhim | ##\EN{MSS@3174@2}##nimnamanusarati salila.n vidhilikhitaM buddhiranusarati || 3174|| ##\EN{MSS@3175@1}##aliraya.n nalinIdalamadhyagaH kamalinImakarandamadAlasaH | ##\EN{MSS@3175@2}##vidhivashAt paradeshamupAgataH kuTajapuShparasaM bahu manyate || 3175|| ##\EN{MSS@3176@1}##alirmR^igo vA netra.n vA yatra ki.nchid vibhAsate | ##\EN{MSS@3176@2}##aravindaM mR^igA~Nko vA mukha.n vedaM mR^igIdR^ishaH || 3176|| ##\EN{MSS@3177@1}##alivalayairalakairiva kusumastabakaiH stanairiva vasante | ##\EN{MSS@3177@2}##bhAnti latA lalanA iva pANibhiriva kisalayaiH sapadi || 3177|| ##\EN{MSS@3178@1}##alIka eva tvadbhAvo madbhAvo.alIka eva cha | ##\EN{MSS@3178@2}##anubhUto.apyasadrUpaH svapne svamaraNa.n yathA || 3178|| ##\EN{MSS@3179@1}##alIkarUpo yadi madhyabhAgaH payodharAkArabhR^itashcha keshAH | ##\EN{MSS@3179@2}##utsa~NgashobhApi saroruhAkShyAH karasya shobhA.n kalayenna kasmAt || 3179|| ##\EN{MSS@3180@1}##alIkavyAmuktaprachurakabarIbandhanamiShAd uda~nchaddorvallIdvayadhR^itaparIveshanihitaH | ##\EN{MSS@3180@2}##aya.n jR^imbhArambhasphaTikashuchidantA.nshunichayo mukhendurgaurA~NgyA galitamR^igaj~nakShmA vijayate || 3180|| ##\EN{MSS@3181@1}##alInAM mAlAbhirvirachitajaTAbhAramahimA parAgaiH puShpANAmuparachitabhasmavyatikaraH | ##\EN{MSS@3181@2}##vanAnAmAbhoge kusumavati puShpochchayaparo marun mandaM manda.n vicharati parivrAjaka iva || 3181|| ##\EN{MSS@3182@1}##aluptasattvakoshAnAM mahattvaM mahatA.n hi kim | ##\EN{MSS@3182@2}##AkarNitAM parasyArti.n na chechChindanti tatkShaNam || 3182|| ##\EN{MSS@3183@1}##alubdhaiH saha sauhArdaM paNDitaiH saha sa.nkathA | ##\EN{MSS@3183@2}##uttamaiH saha sa~Ngashcha vidheyAH sukhamichChatA || 3183|| ##\EN{MSS@3184@1}##alobhaH parama.n vittam ahi.nsA parama.n tapaH | ##\EN{MSS@3184@2}##amAyA paramA vidyA niravadyA manIShiNAm || 3184|| ##\EN{MSS@3185@1}##alomashaM pUrNashashA~NkashobhaM mukha.n tu yUnA.n katichid dinAni | ##\EN{MSS@3185@2}##jAte tataH shmashruvishAlajAle shevAlalInAbjatulAM bibharti || 3185|| ##\EN{MSS@3186@1}##alaukikamahAlokaprakAshitajagattrayaH | ##\EN{MSS@3186@2}##stUyate deva sadva.nshamuktAratna.n na kairbhavAn || 3186|| ##\EN{MSS@3187@1}##alaulyamArogyamaniShThuratva.n gandhaH shubho mUtrapurIShamalpam | ##\EN{MSS@3187@2}##kAntiH prasAdaH svarasaumyatA cha yogapravR^itteH prathama.n hi chihnam || 3187|| ##\EN{MSS@3188@1}##alpa.n ki.nchichChriyaM prApya nIcho garvAyate laghu | ##\EN{MSS@3188@2}##padmapatratale bheko manyate daNDadhAriNam || 3188|| ##\EN{MSS@3189@1}##alpa.n darpabala.n daitya sthiramakrodhaja balam | ##\EN{MSS@3189@2}##hatastva.n darpajairdoShairhitvA yo bhAShase kShamAm || 3189|| ##\EN{MSS@3190@1}##alpa.n nirmitamAkAsham anAlochyaiva vedhasA | ##\EN{MSS@3190@2}##idameva.nvidhaM bhAvi bhavatyAH stanajR^imbhanam || 3190|| ##\EN{MSS@3191@1}##alpato.adhikataH sAdhya.n laghunaiva prasAdhayet | ##\EN{MSS@3191@2}##bhUpradakShiNato.ahalyA.n gautamaH kapilAM bhraman || 3191|| ##\EN{MSS@3192@1}##alpatoyashchalatkumbho hyalpadugdhAshcha dhenavaH | ##\EN{MSS@3192@2}##alpavidyo mahAgarvI kurUpI bahucheShTitaH || 3192|| ##\EN{MSS@3193@1}##alpaprabhostu sevAyAM bhuktimAtraM prayojanam | ##\EN{MSS@3193@2}##anugrahamajAmUlya.n nigrahaM prANasa.nkaTam || 3193|| ##\EN{MSS@3194@1}##alpamapyavamanyeta na shatrurbaladarpitaH | ##\EN{MSS@3194@2}##rAmeNa rAmaH shishunA brAhmaNyadayayojjhitaH || 3194|| ##\EN{MSS@3195@1}##alpashrutalava eva prAyaH prakaTayati vAgvibhavamuchchaiH | ##\EN{MSS@3195@2}##sarvatra kunaTa eva hi nATakamadhika.n viDambayati || 3195|| ##\EN{MSS@3196@1}##alpasAro.api yo mohAd vistAra.n kartumichChati | ##\EN{MSS@3196@2}##pashchAchChochati durbuddhirnAlikerabako yathA || 3196|| ##\EN{MSS@3197@1}##alpAkShararamaNIya.n yaH kathayati nishchita.n sa khalu vAgmI | ##\EN{MSS@3197@2}##bahuvachanamalpasAra.n yaH kathayati vipralApI saH || 3197|| ##\EN{MSS@3198@1}##alpAnAmapi vastUnA.n sa.nhatiH kAryasAdhikA | ##\EN{MSS@3198@2}##tR^iNairguNatvamApannairbadhyante mattadantinaH || 3198|| ##\EN{MSS@3199@1}##alpApakAramapi pArshvagata.n nihanti nIcho na dUramasamAgasamapyarAtim | ##\EN{MSS@3199@2}##shvA nirdashatyupalamantikamApatanta.n tattyAgina.n na tu vidUragamugraroShaH || 3199|| ##\EN{MSS@3200@1}##alpAyA.n vA mahatyA.n vA senAyAmiti nishchayaH | ##\EN{MSS@3200@2}##harSho yodhagaNasyaiko jayalakShaNamuchyate || 3200|| ##\EN{MSS@3201@1}##alpAshcha guNAH sphItA bhavanti guNasamuditeShu puruSheShu | ##\EN{MSS@3201@2}##shvetagirishikharakeShviva nishAsu chandrA.nshavaH patitAH || 3201|| ##\EN{MSS@3202@1}##alpAshraya.n samAsAdya mahAnapyalpako bhavet | ##\EN{MSS@3202@2}##gajendraH parvatAkAro yathA darpaNamAshritaH || 3202|| ##\EN{MSS@3203@1}##alpIyaHskhalanena yatra patana.n kR^ichChreNa yatronnatirdvAre vetralatAvitAnagahane kaShTaH praveshakramaH | ##\EN{MSS@3203@2}##he sAra~Nga manoramA vanabhuvastyaktvA visheShArthinA kiM bhUbhR^itkaTakasthitivyasaninA vyartha.n khurAH shAtitAH || 3203|| ##\EN{MSS@3204@1}##alpIyasAmeva nivAsabhUmi\- tyAgAdvipattirmahatA.n na jAtu | ##\EN{MSS@3204@2}##ratnAkarAt sanmaNayo.abhiyAnti rAj~nA.n shiraH kAkamukhAni bhekAH || 3204|| ##\EN{MSS@3205@1}##alpIyasaiva payasA yatkumbhaH pUryate prasiddha.n tat | ##\EN{MSS@3205@2}##brAhma.n tejaH pashyata kumbhodbhUtaH papau vArdhim || 3205|| ##\EN{MSS@3206@1}##alpechChurdhR^itimAn prAj~nashChAyevAnugataH sadA | ##\EN{MSS@3206@2}##AdiShTo na vikalpeta sa rAjavasati.n vaset || 3206|| ##\EN{MSS@3207@1}##alpena vibhavenaiva vyayAdhikya.n na yuktitaH | ##\EN{MSS@3207@2}##kShINena vAsasAchChanne pAdavistAraNa.n yathA || 3207|| ##\EN{MSS@3208@1}##alpenApi suraktena sAdhanena prayojanam | ##\EN{MSS@3208@2}##oShThadvayasahAyena kAntAsyena jagajjitam || 3208|| ##\EN{MSS@3209@1}##alpenaiva guNena hi kashchilloke prasiddhimupayAti | ##\EN{MSS@3209@2}##ekena kareNa gajaH karI na sUryaH sahasreNa || 3209|| ##\EN{MSS@3210@1}##alpe.api nR^ipatidatte pratishrute vApi dAtumetena | ##\EN{MSS@3210@2}##utthAyAshIrdeyA kvachidupavishyApi pariShadauchityAt || 3210|| ##\EN{MSS@3211@1}##alpe.apyapakR^ite mohAn na shAntimupagachChati | ##\EN{MSS@3211@2}##tAdR^ishaiH sa.ngata.n nIchairnR^isha.nsairakR^itAtmabhiH | ##\EN{MSS@3211@3}##nishAmya nipuNaM buddhyA vidvAn dUrAd vivarjayet || 3211|| ##\EN{MSS@3212@1}##alpe vayasi he bAle kuchayoH patanaH kutaH | ##\EN{MSS@3212@2}##adhastAt khanane mUDha girayo na patanti kim || 3212|| ##\EN{MSS@3213@1}##alpo.api hyariratyanta.n vardhamAnaparAkramaH | ##\EN{MSS@3213@2}##valmIko mUlaja iva grasate vR^ikShamantikAt || 3213|| ##\EN{MSS@3214@1}##ava.nshapatito rAjA mUrkhaputrashcha paNDitaH | ##\EN{MSS@3214@2}##adhanI hi dhanaM prApya tR^iNavanmanyate jagat || 3214|| ##\EN{MSS@3215@1}##avakAshaH suvR^ittAnA.n hR^idayAntarna yoShitAm | ##\EN{MSS@3215@2}##itIva vihitau dhAtrA suvR^ittau tadbahiH kuchau || 3215|| ##\EN{MSS@3216@1}##avakeshino.asya yukta.n jAnAmi tarorashoka iti nAma | ##\EN{MSS@3216@2}##phalapAkavidhuritAtmA yato.anyathAsau sashokaH syAt || 3216|| ##\EN{MSS@3217@1}##avakrastArakAdhIshaH paripUrNapriyodayaH | ##\EN{MSS@3217@2}##prAchI.n dishamatikramya patanaM pratipadyate || 3217|| ##\EN{MSS@3218@1}##avakre mA.nsahIne cha vAjija~Nghe sushobhane | ##\EN{MSS@3218@2}##kUrcha.n sama.n susa.ndhi syAd granthivraNavivArjitam || 3218|| ##\EN{MSS@3219@1}##avagachChati mUDhachetanaH priyanAsha.n hR^idi shalyamarpitam | ##\EN{MSS@3219@2}##sthiradhIstu tadeva manyate kushaladvAratayA samuddhR^itam || 3219|| ##\EN{MSS@3220@1}##avagamya kathIkR^ita.n vapuH priyabandhostava niShphalodayaH | ##\EN{MSS@3220@2}##bahule.api gate nishAkarastanutA.n duHkhamana~Nga mokShyati || 3220|| ##\EN{MSS@3221@1}##avachana.n vachanaM priyasa.nnidhAvanavalokanameva vilokanam | ##\EN{MSS@3221@2}##avayavAvaraNa.n cha yada~nchala\- vyatikareNa tada~NgasamarpaNam || 3221|| ##\EN{MSS@3222@1}##avachayaparibhogavanti hi.nsraiH sahacharitAnyamR^igANi kAnanAni | ##\EN{MSS@3222@2}##abhidadhurabhito muni.n vadhUbhyaH samuditasAdhvasaviklava.n cha chetaH || 3222|| ##\EN{MSS@3223@1}##avachitakusumA vihAya vallIryuvatiShu komalamAlyamAlinIShu | ##\EN{MSS@3223@2}##padamupadadhire kulAnyalInA.n naparichayo malinAtmanAM pradhAnam || 3223|| ##\EN{MSS@3224@1}##avachitabalipuShpA vedisaMmArgadakShA niyamavidhijalAnAM barhiShA.n chopanetrI | ##\EN{MSS@3224@2}##girishamupachachAra pratyaha.n sA sukeshI niyamitaparikhedA tachChirashchandrapAdaiH || 3224|| ##\EN{MSS@3225@1}##avajitamadhunA tavAhamakShNo ruchiratayetyavanamya lajjayeva | ##\EN{MSS@3225@2}##shravaNakuvalaya.n vilAsavatyA bhramararutairupakarNamAchachakShe || 3225|| ##\EN{MSS@3226@1}##avaj~nayA dIyate yat tathaivAshraddhayApi cha | ##\EN{MSS@3226@2}##tadAhuradhama.n dAnaM munayaH satyavAdinaH || 3226|| ##\EN{MSS@3227@1}##avaj~nayA na dAtavya.n kasya chillIlayApi vA | ##\EN{MSS@3227@2}##avaj~nayA kR^ita.n hanyAd dAtAra.n nAtra sa.nshayaH || 3227|| ##\EN{MSS@3228@1}##avaj~nayA yadahasaduchchakairbalaH samullasaddashanamayUkhamaNDalaH | ##\EN{MSS@3228@2}##ruShAruNIkR^itamapi tena tatkShaNa.n nija.n vapuH punaranayannijA.n ruchim || 3228|| ##\EN{MSS@3229@1}##avaj~nAto.api duShTena guNo doSho na manyate | ##\EN{MSS@3229@2}##nahi champakasaugandhyaM pUtirbhR^i~NgAvahelayA || 3229|| ##\EN{MSS@3230@1}##avaj~nAnasahasraistu doShAH kaShTatarA dhane | ##\EN{MSS@3230@2}##dhane sukhakalA yA cha sApi duHkhairvidhIyate || 3230|| ##\EN{MSS@3231@1}##avaj~nAsphuTitaM prema samIkartu.n ka IshvaraH | ##\EN{MSS@3231@2}##sa.ndhi.n na yAti sphuTita.n lAkShAlepena mauktikam || 3231|| ##\EN{MSS@3232@1}##avatArA hyasa.nkheyA hareH sattvanidherdvijAH | ##\EN{MSS@3232@2}##yathA vidAsinaH kulyAH sarasaH syuH sahasrashaH || 3232|| ##\EN{MSS@3233@1}##avati nikhilaloka.n yaH pitevAdR^itAtmA dahati duritarAshiM pAvako vendhanaukam | ##\EN{MSS@3233@2}##vitarati shivasaukhya.n hanti sa.nsArashatru.n vidadhatu shubhabuddhyA taM budhA dharmamatra || 3233|| ##\EN{MSS@3234@1}##avatu vaH savitusturagAvalI sphurati madhyagatAruNanAyakA | ##\EN{MSS@3234@2}##samabhilambhitatu~NgapayodharA marakataikalateva nabhaHshriyaH || 3234|| ##\EN{MSS@3235@1}##avadyajambAlagaveShaNAya kR^itodyamAnA.n khalasairibhANAm | ##\EN{MSS@3235@2}##kavIndravA~NnirjaranirjhariNyA.n sa.njAyate vyarthamanorathatvam || 3235|| ##\EN{MSS@3236@1}##avadyamukte pathi yaH pravartate pravartayatyanyajana.n cha niHspR^ihaH | ##\EN{MSS@3236@2}##sa sevitavyaH svahitaiShiNA guruH svaya.n tara.nstArayitu.n kShamaH param || 3236|| ##\EN{MSS@3237@1}##avadhAnena maunena kAShAyeNa jaTAjinaiH | ##\EN{MSS@3237@2}##vishvAsayitvA dveShTAram avalumped yathA vR^ikaH || 3237|| ##\EN{MSS@3238@1}##avadhAraya dharmeShu pradhAnamavadhAnataH | ##\EN{MSS@3238@2}##nirbharAnandakandAya govindAya mano.arpaya || 3238|| ##\EN{MSS@3239@1}##avadhArya kAryagurutAmabhavan na bhayAya sAndratamasa.ntamasam | ##\EN{MSS@3239@2}##sutanoH stanau cha dayitopagame tanuromarAjipathavepathave || 3239|| ##\EN{MSS@3240@1}##avadhidinAvadhijIvAH prasIda jIvantu pathikajanajAyAH | ##\EN{MSS@3240@2}##durla~Nghyavartmashailau stanau pidhehi prapApAli || 3240|| ##\EN{MSS@3241@1}##avadhidivasaH prAptashchAya.n tanorvirahasya vA ravirayamupaityasta.n sakhyo mamApi cha jIvitam | ##\EN{MSS@3241@2}##tadalamaphalairAshAbandhaiH prasIda namo.astu te hR^idaya sahasA pAkotpIDa.n viDambaya dADimam || 3241|| ##\EN{MSS@3242@1}##avadhidivasaH so.aya.n nAtrAgataH kimiyat kShaNa.n vitara nayane pashyaitanme puraH sakhi sAhasam | ##\EN{MSS@3242@2}##iyamiyamaha.n rUDhajvAlAkarAlitarodasIM malayajarasAbhyaktaira~NgaiH patAmyabhi kaumudIm || 3242|| ##\EN{MSS@3243@1}##avadhIraNA.n kR^itavatI bhavatI mayi yatkukarmamahimA sa hi me | ##\EN{MSS@3243@2}##yadi chAtako na labhate.ambu ghanAd vachanIyatA bhavati kAmbumuchaH || 3243|| ##\EN{MSS@3244@1}##avadhIraya dhanavikala.n kuru gauravamakR^ishasampadaH pu.nsaH | ##\EN{MSS@3244@2}##asmAdR^isha.n hi mugdhe dhanasiddhyai rUpanirmANam || 3244|| ##\EN{MSS@3245@1}##avadhUtapraNipAtAH pashchAt sa.ntapyamAnamanaso.api | ##\EN{MSS@3245@2}##nibhR^itairvyapatrapante dayitAnunayairmanasvinyaH || 3245|| ##\EN{MSS@3246@1}##avadhUyAribhirnItA hariNaistulyavR^ittitAm | ##\EN{MSS@3246@2}##anyonyasyApi jihrImaH kiM punaH sahavAsinAm || 3246|| ##\EN{MSS@3247@1}##avadhehi kShaNamehi bhrAtarbhAvaj~na bhAvaya gira.n naH | ##\EN{MSS@3247@2}##charame chakAsti chetasi mUkasvapnopamo bhAvaH || 3247|| ##\EN{MSS@3248@1}##avadhau divasAvasAnakAle bhavanadvAri vilochane dadhAnA | ##\EN{MSS@3248@2}##avalokya samAgata.n tadA mAm atha rAmA vikasanmukhI babhUva || 3248|| ##\EN{MSS@3249@1}##avadhya.n vAthavAgamyam akR^itya.n nAsti ki.nchana | ##\EN{MSS@3249@2}##loke buddhimatAmatra tasmAttA.n yojayAmyaham || 3249|| ##\EN{MSS@3250@1}##avadhyA brAhmaNA gAvo striyo bAlAshcha j~nAtayaH | ##\EN{MSS@3250@2}##yeShA.n chAnnAni bhu~njIta ye cha syuH sharaNAgatAH || 3250|| ##\EN{MSS@3251@1}##avadhyairindupAdAnAm asAdhyaishchandanAmbhasAm | ##\EN{MSS@3251@2}##dehoShmabhiH subodha.n te sakhi kAmAturaM manaH || 3251|| ##\EN{MSS@3252@1}##avadhyo brAhmaNo bAlaH strI tapasvI cha rogabhAk | ##\EN{MSS@3252@2}##yeShA.n chAnnAni bhuktAni ye cha syuH sharaNa.n gatAH || 3252|| ##\EN{MSS@3253@1}##avadhyo brAhmaNo bAlaH strI tapasvI cha rogabhAk | ##\EN{MSS@3253@2}##vihitA vya~NgitA teShAm aparAdhe garIyasi || 3253|| ##\EN{MSS@3254@1}##avanatavadanendurichChatIva vyavadhimadhIratayA yadasthitAsmai | ##\EN{MSS@3254@2}##aharata sutarAmato.asya chetaH sphuTamabhibhUShayati striyastrapaiva || 3254|| ##\EN{MSS@3255@1}##avanatashirasaH prayAma shIghraM pathi vR^iShabhA iva varShatADitAkShAH | ##\EN{MSS@3255@2}##mama hi sadasi gauravapriyasya kulajanadarshanakAtara.n hi chakShuH || 3255|| ##\EN{MSS@3256@1}##avanamya vakShasi nimagnakucha\- dvitayena gADhamupagUDhavatA | ##\EN{MSS@3256@2}##dayitena tatkShaNachaladrashanA\- kalaki.nkiNIravamudAsi vadhUH || 3256|| ##\EN{MSS@3257@1}##avanau shanaiH shanaistva.n nidadhAsi padadvaya.n svasya | ##\EN{MSS@3257@2}##lakShyaM pashyasi na vadasi bhajasi jalaM baka tato.asi sitaH || 3257|| ##\EN{MSS@3258@1}##avantiH kAvyamAnarcha bharchormaukharishekharaH (?) | ##\EN{MSS@3258@2}##shiShyo bANashcha sa.nkrAntakAntavedyavachAH kaviH || 3258|| ##\EN{MSS@3259@1}##avantinAtho.ayamudagrabAhurvishAlavakShAstanuvR^ittamadhyaH | ##\EN{MSS@3259@2}##Aropya chakrabhramamuShNatejAstvaShTreva yatnollikhito vibhAti || 3259|| ##\EN{MSS@3260@1}##avanti ye janakasamA munIshvarAshchaturvidha.n gaNamanavadyavR^ittayaH | ##\EN{MSS@3260@2}##svadehavaddalitamadAShTakArayo bhavantu te mama guravo bhavAntakAH || 3260|| ##\EN{MSS@3261@1}##avandhya.n divasa.n kuryAd dharmataH kAmato.arthataH | ##\EN{MSS@3261@2}##gate hi divase tasmi.nstadUna.n tasya jIvitam || 3261|| ##\EN{MSS@3262@1}##avandhyakopasya vihanturApadAM bhavanti vashyAH svayameva dehinaH | ##\EN{MSS@3262@2}##amarShashUnyena janasya jantunA na jAtahArdena na vidviShAdaraH || 3262|| ##\EN{MSS@3263@1}##avamAnahata.n yachcha dattamashraddhayA dhanam | ##\EN{MSS@3263@2}##UShare niShphalaM bIja.n kShiptamakShiptameva tat || 3263|| ##\EN{MSS@3264@1}##avamAnAraNimathita.n durvAgindhanavivardhitajvAlam | ##\EN{MSS@3264@2}##satpuruShAH kopAgni.n j~nAnAmbughaTaiH prashamayanti || 3264|| ##\EN{MSS@3265@1}##avamAnena mahatAM praharShakrodhavismayaiH | ##\EN{MSS@3265@2}##tapA.nsi kShayamAyAnti yashA.nsIva sudurnayaiH || 3265|| ##\EN{MSS@3266@1}##avamuktamapakrAntamukhya.n tanna kShama.n yudhi | ##\EN{MSS@3266@2}##pitR^ipaitAmahaM maula.n tat kruddha.n sAntvita.n kShamam || 3266|| ##\EN{MSS@3267@1}##avayaH kevalakavayaH kIrAH syuH kevala.n dhIrAH | ##\EN{MSS@3267@2}##vIrAH paNDitakavayastAnavamantA tu kevala.n gavayaH || 3267|| ##\EN{MSS@3268@1}##avayaveShu parasparabiMbiteShvatulanirmalakAntiShu tattanoH | ##\EN{MSS@3268@2}##ayamayaM pravibhAga iti sphuTa.n jagati nishchinute chaturo.api kaH || 3268|| ##\EN{MSS@3269@1}##avalambitaviShNupadaH karShitajanachakShuratulagatiH | ##\EN{MSS@3269@2}##patramayo.api padArthaH pata~NgatAmeti guNayogAt || 3269|| ##\EN{MSS@3270@1}##avalipteShu mUrkheShu raudrasAhasikeShu cha | ##\EN{MSS@3270@2}##tathaivApetadharmeShu na maitrImAchared budhaH || 3270|| ##\EN{MSS@3271@1}##avalepamana~Ngasya vardhayanti balAhakAH | ##\EN{MSS@3271@2}##karshayanti tu dharmasya mArutoddhUtashIkarAH || 3271|| ##\EN{MSS@3272@1}##avalokanamapi sukhayati kuvalayadalachAruchapalanayanAyAH | ##\EN{MSS@3272@2}##kiM punaralakachaladdyuti\- sarabhasamAli~Ngana.n tanvyAH || 3272|| ##\EN{MSS@3273@1}##avalokitamanumodita\- mAli~Ngitama~NganAbhiranurAgaiH | ##\EN{MSS@3273@2}##adhivR^indAvanaku~njaM marakatapu~nja.n namasyAmaH || 3273|| ##\EN{MSS@3274@1}##avalokya nartitashikhaNDimaNDalairnavanIradairnichulita.n nabhastalam | ##\EN{MSS@3274@2}##divase.api va~njulaniku~njamitvarI vishati sma vallabhavata.nsita.n rasAt || 3274|| ##\EN{MSS@3275@1}##avalokya stanau vadhvA gu~njAphalavibhUShitau | ##\EN{MSS@3275@2}##niHshvasya roditi kliShTA kuto vyAdhakaTumbinI || 3275|| ##\EN{MSS@3276@1}##avashendriyachittAnA.n hastisnAnamiva kriyA | ##\EN{MSS@3276@2}##durbhagAbharaNaprAyo j~nAnaM bhAraH kriyA.n vinA || 3276|| ##\EN{MSS@3277@1}##avashya.n kopAgnistava sutanu nirvAsyati chirAt svashobhAmArUDhaM mukhamapi cha te hAsyati shucham | ##\EN{MSS@3277@2}##bhavadgoShThIshUnyA mama tu divasA yAnti ya ime na teShAmAvR^ittiH punarapi mano dUyata iti || 3277|| ##\EN{MSS@3278@1}##avashya.n nidhana.n sarvairgantavyamiha mAnavaiH | ##\EN{MSS@3278@2}##avashyabhAvinyarthe vai sa.ntApo neha vidyate || 3278|| ##\EN{MSS@3279@1}##avashyaM piturAchAraM putraH samanuvartate | ##\EN{MSS@3279@2}##nahi ketakavR^ikShasya bhavatyAmalakIphalam || 3279|| ##\EN{MSS@3280@1}##... ... ... ... ... ... | ##\EN{MSS@3280@2}##avashyaM prANinAM prANA rakShitavyA yathAbalam || 3280|| ##\EN{MSS@3281@1}##avashyaM bhAvina.n nAshaM bhAvitvAd vidhyupasthitam | ##\EN{MSS@3281@2}##ayameva hi te kAlaH pUrvamAsIdanAgataH || 3281|| ##\EN{MSS@3282@1}##avashyaM bhAvino bhAvA bhavanti mahAtamapi | ##\EN{MSS@3282@2}##nagnatva.n nIlakaNThasya mahAhishayana.n hareH || 3282|| ##\EN{MSS@3283@1}##avashyaMbhAvibhAvAnAM pratIkAro bhaved yada | ##\EN{MSS@3283@2}##tadA duHkhairna bAdhyante nalarAmayudhiShThirAH || 3283|| ##\EN{MSS@3284@1}##avashya.n yAtArashchirataramuShitvApi viShayA viyoge ko bhedastyajati na jano yat svamamUn | ##\EN{MSS@3284@2}##vrajantaH svAtantryAdatulaparitApAya manasaH svaya.n tyaktA hyete shamasukhamananta.n vidadhati || 3284|| ##\EN{MSS@3285@1}##avashya.n labhate kartA phalaM pApasya karmaNaH | ##\EN{MSS@3285@2}##ghoraM paryAgate kAle drumaH puShpamivArtavam || 3285|| ##\EN{MSS@3286@1}##avashyakAraNaiH prANAn dhArayatyeva chAtakaH | ##\EN{MSS@3286@2}##prArthanAbha~NgabhIto.api shakrAdapi na yAchate || 3286|| ##\EN{MSS@3287@1}##avashyagatvaraiH prANairmR^ityukAle mahAtmanAm | ##\EN{MSS@3287@2}##paropakArashchet kashchit sidhyet tadamR^itaM mR^itam || 3287|| ##\EN{MSS@3288@1}##avashyaniShpattimahAphalADhyAm adIrghasUtrAM pariNAmakalyAm | ##\EN{MSS@3288@2}##kAma.n vyayAyAsakarImupeyAn na tveva jAtu kShayadoShayuktAm || 3288|| ##\EN{MSS@3289@1}##avashyabhavyeShvanavagrahagrahA yayA dishA dhAvati vedhasaH spR^ihA | ##\EN{MSS@3289@2}##tR^iNena vAtyeva tayAnugamyate janasya chittena bhR^ishAvashAtmanA || 3289|| ##\EN{MSS@3290@1}##avashyamAyAnti vasha.n vipashchitAm upAyasa.nda.nshabalena sampadaH | ##\EN{MSS@3290@2}##bhavatyudAra.n vidhivat prayojite phala.n hi rAj~nA.n kvachidarthasiddhaye || 3290|| ##\EN{MSS@3291@1}##avashyamindriyaistAta vartitavya.n svagochare | ##\EN{MSS@3291@2}##chaNDarAgastu yastatra taM budhaH parivarjayet || 3291|| ##\EN{MSS@3292@1}##avashyameva bhoktavya.n karmaNA.n tvakShayaM phalam | ##\EN{MSS@3292@2}##nAbhukta.n kShIyate karma kalpakoTishatairapi || 3292|| ##\EN{MSS@3293@1}##avashyameva bhoktavya.n kR^ita.n karma shubhAshubham | ##\EN{MSS@3293@2}##kR^itakarmakShayo nAsti kalpakoTishatairapi || 3293|| ##\EN{MSS@3294@1}##avashyAyakaNaiH prANAn sa.ndhArayati tittiriH | ##\EN{MSS@3294@2}##yAch~nAbha~NgabhayAd bhIto na daivamapi yAchate || 3294|| ##\EN{MSS@3295@1}##avasarapaThita.n sarva.n subhAShitatvaM prayAti yat ki.nchit | ##\EN{MSS@3295@2}##chAShaH prayANasamaye kharaninado ma~Ngalo bhavati || 3295|| ##\EN{MSS@3296@1}##avasarapaThita.n sarva.n subhAShitatvaM prayAtyasUktamapi | ##\EN{MSS@3296@2}##kShudhi kadashanamapi nitarAM bhoktuH sampadyate svAdu || 3296|| ##\EN{MSS@3297@1}##avasarapaThitA vANI guNagaNarahitApi shobhate pu.nsAm | ##\EN{MSS@3297@2}##ratisamaye ramaNInAM bhUShaNahAnistu bhUShaNaM bhavati || 3297|| ##\EN{MSS@3298@1}##avasaramadhigamya ta.n harantyo hR^idayamayatnakR^itojjvalasvarUpAH | ##\EN{MSS@3298@2}##avaniShu padama~NganAstadAnI.n nyadadhata vibhramasampado.a~NganAsu || 3298|| ##\EN{MSS@3299@1}##avasita.n hasitaM prasitaM mudA vilasita.n hrasita.n smarabhAsitam | ##\EN{MSS@3299@2}##na samadAH pramadA hatasaMmadAH purahita.n vihita.n na samIhitam || 3299|| ##\EN{MSS@3300@1}##avaskandapradAnasya sarve kAlAH prakIrtitAH | ##\EN{MSS@3300@2}##vyasane vartamAnasya shatrochChidrAnvitasya cha || 3300|| ##\EN{MSS@3301@1}##avaskandabhayAd rAjA prajAgarakR^itashramam | ##\EN{MSS@3301@2}##divAsupta.n sadA hanyAn nidrAvyAkulasainikam || 3301|| ##\EN{MSS@3302@1}##avasthA pUjyate rAjan na sharIra.n sharIriNAm | ##\EN{MSS@3302@2}##tadA vanacharo rAma idAnI.n nR^ipatA.n gataH || 3302|| ##\EN{MSS@3303@1}##avAkiran vayovR^iddhAsta.n lAjaiH paurayoShitaH | ##\EN{MSS@3303@2}##pR^iShatairmandaroddhUtaiH kShIrormaya ivAchyutam || 3303|| ##\EN{MSS@3304@1}##avAkShirAstamasyandhe kilbiShI narakaM patet | ##\EN{MSS@3304@2}##yaH prashna.n vitathaM brUyAt pR^iShTaH san dharmanishchaye || 3304|| ##\EN{MSS@3305@1}##avAchyavAdA.nshcha bahUn vadiShyanti tavAhitAH | ##\EN{MSS@3305@2}##nindantastava sAmarthya.n tato duHkhatara.n nu kim || 3305|| ##\EN{MSS@3306@1}##avApa sApatrapatA.n sa bhUpatirjitendriyANA.n dhuri kIrtitasthitiH | ##\EN{MSS@3306@2}##asa.nvare shambaravairivikrame krameNa tatra sphuTatAmupeyuShi || 3306|| ##\EN{MSS@3307@1}##avApustApamatyartha.n shapharyaH palvalodake | ##\EN{MSS@3307@2}##putrakShetrAdisaktena mamatvena yathA gR^ihI || 3307|| ##\EN{MSS@3308@1}##avAptaH prAgalbhyaM pariNataruchaH shailatanaye kala~Nko naivAya.n vilasati shashA~Nkasya vapuShi | ##\EN{MSS@3308@2}##amuShyeyaM manye vigaladamR^itasyandashishire ratishrAntA shete rajaniramaNI gADhamurasi || 3308|| ##\EN{MSS@3309@1}##avAptairdrAghimNA parichayamudanvattaTabhuvAm asau bhAti shyAmadyutibhirudakairmekhalabhuvaH | ##\EN{MSS@3309@2}##agastyasyAkArShId vachanamiti kopAdudadhinA gR^ihItaH kesheShu prasabhamiva vindhyakShitidharaH || 3309|| ##\EN{MSS@3310@1}##avApyate vA kimiyadbhavatyA chittaikapadyAmapi vidyate yaH | ##\EN{MSS@3310@2}##yatrAndhakAraH kila chetaso.api jihmetarairbrahma tadapyavApyam || 3310|| ##\EN{MSS@3311@1}##avApyAn kAmayasvArthAn nAnavApyAn kadAchana | ##\EN{MSS@3311@2}##pratyutpannAnanubhavan mA shuchastvamanAgatAn || 3311|| ##\EN{MSS@3312@1}##avAmabhAgena yadA valitvA shvA pR^iShThakaNDUtimapAkaroti | ##\EN{MSS@3312@2}##tadahni tatraiva kR^itAntagehe rogAbhibhUto niyataM prayAti || 3312|| ##\EN{MSS@3313@1}##avAlukAshlakShNamR^idA pUrite gartashodhanam | ##\EN{MSS@3313@2}##kodaNDArdhamite khAte jalasikte vapettarum | ##\EN{MSS@3313@3}##kadalIkShIriNau ropyau mUle dattvA tu gomayam || 3313|| ##\EN{MSS@3314@1}##avAhitA vinashyanti sarvakarmakShamA api | ##\EN{MSS@3314@2}##kR^ishA vyAdhiparItA~NgA jAyante.atyantavAhanAt || 3314|| ##\EN{MSS@3315@1}##avikAriNamapi sajjanam anishamanAryaH prabAdhate.atyartham | ##\EN{MSS@3315@2}##kamalinyA kimiha kR^ita.n himasya yattA.n sadA dahati || 3315|| ##\EN{MSS@3316@1}##avikR^itakR^itabhaumaravA susthAnasthA sucheShTitA vAme | ##\EN{MSS@3316@2}##yAtrAsu dR^iShTamAtrA durgA durgANi tArayati || 3316|| ##\EN{MSS@3317@1}##avikriyA.n chaiva samAshritAH sama.n haranti jAlaM mama pakShiNo hyamI | ##\EN{MSS@3317@2}##vivAdameShyanti paraspara.n yadA samAgamiShyanti cha madvasha.n tadA || 3317|| ##\EN{MSS@3318@1}##avikreya.n lavaNaM pakvamanna.n dadhi kShIraM madhu taila.n ghR^ita.n cha | ##\EN{MSS@3318@2}##tilA mA.nsaM mUlaphalAni shAka.n rakta.n vAsaH sarvagandhA guDashcha || 3318|| ##\EN{MSS@3319@1}##avigrahasyApyatulena hetunA sametabhinnadvayamUrti tiShThataH | ##\EN{MSS@3319@2}##tavaiva nAnyasya jagatsu dR^ishyate viruddhaveShAbharaNasya kAntatA || 3319|| ##\EN{MSS@3320@1}##avichArayato yuktikathana.n tuShakhaNDanam | ##\EN{MSS@3320@2}##nIcheShUpakR^ita.n rAjan bAlukAsviva mUtritam || 3320|| ##\EN{MSS@3321@1}##avichAreNa yat karma kR^ita.n tanmarmakR^intanam | ##\EN{MSS@3321@2}##prasahya sItAharaNAd atItA rAvaNashriyaH || 3321|| ##\EN{MSS@3322@1}##avijitya ya AtmAnam amAtyAn vijigIShate | ##\EN{MSS@3322@2}##amitrAn vAjitAmAtyaH so.avashaH parihIyate || 3322|| ##\EN{MSS@3323@1}##avij~nAtaprabandhasya vacho vAchaspaterapi | ##\EN{MSS@3323@2}##vrajatyaphalatAmeva nayadruha ivehitam || 3323|| ##\EN{MSS@3324@1}##avij~nAtaprayuktena dharShitA mama vAsasA | ##\EN{MSS@3324@2}##sa.nvR^itA sharadabhreNa chandralekheva shobhate || 3324|| ##\EN{MSS@3325@1}##avij~nAtavisheShasya sarvatejo.apahAriNaH | ##\EN{MSS@3325@2}##svAmino nirvivekasya tamasashcha kimantaram || 3325|| ##\EN{MSS@3326@1}##avij~nAtasya vij~nAna.n vij~nAtasya cha nishchayaH | ##\EN{MSS@3326@2}##ArambhaH karmaNA.n shashvad ArabdhasyAntadarshanam || 3326|| ##\EN{MSS@3327@1}##avij~nAtasya vij~nAna.n vij~nAtasya vinishchayaH | ##\EN{MSS@3327@2}##arthadvaidhasya sa.ndehachChedana.n sheShadarshanam || 3327|| ##\EN{MSS@3328@1}##avij~nAtAvasaktena dUShitA mama vAsasA | ##\EN{MSS@3328@2}##ChAditA sharadabhreNa chandralekheva dR^ishyate || 3328|| ##\EN{MSS@3329@1}##avij~nAte pare tattve shAstrAdhItistu niShphalA | ##\EN{MSS@3329@2}##vij~nAte.api pare tattve shAstrAdhItistu niShphalA || 3329|| ##\EN{MSS@3330@1}##avij~nAto dhR^itaH khaDgaH shubhasampattinAshakaH | ##\EN{MSS@3330@2}##vij~nAtaH sakalaishvaryadAyako bhavati prabhoH | ##\EN{MSS@3330@3}##tasmAt teShA.n guNAn vakShye yathoktaM munipu.ngavaiH || 3330|| ##\EN{MSS@3331@1}##avij~nAnAd rAj~no bhavati matihInaH parijanastatastatprAdhAnyAd bhavati na samIpe budhajanaH | ##\EN{MSS@3331@2}##budhaistyakte rAjye bhavati hi na nItirguNavatI pranaShTAyA.n nItau sanR^ipamavasha.n nashyati kulam || 3331|| ##\EN{MSS@3332@1}##avij~nAya phala.n yo hi karma tvevAnudhAvati | ##\EN{MSS@3332@2}##sa shochet phalavelAyA.n yathA ki.nshukasechakaH || 3332|| ##\EN{MSS@3333@1}##avij~nAyAnyasAmarthya.n svasAmarthyaM pradarshayet | ##\EN{MSS@3333@2}##upahAsamavApnoti tathaivAyamihAchalaH || 3333|| ##\EN{MSS@3334@1}##avitathamanorathapatha\- prathaneShu praguNagarimagItashrIH | ##\EN{MSS@3334@2}##suratarusadR^ishaH sa bhavAn abhilaShaNIyaH kShitIshvara na kasya || 3334|| ##\EN{MSS@3335@1}##avitR^iptatayA tathApi me hR^idaya.n nirNayameva dhAvati | ##\EN{MSS@3335@2}##avasAyayitu.n kShamAH sukha.n na vidheyeShu visheShasampadaH || 3335|| ##\EN{MSS@3336@1}##avidagdhaH patiH strINAM prauDhANA.n nAyako guNI | ##\EN{MSS@3336@2}##guNinA.n tyAginA.n stoko vibhavashcheti duHkhakR^it || 3336|| ##\EN{MSS@3337@1}##avidagdhaH shramakaThino durlabhayoShidyuvA jaDo vipraH | ##\EN{MSS@3337@2}##apamR^ityurupakrAntaH kAmivyAjena me rAtrau || 3337|| ##\EN{MSS@3338@1}##aviditaguNAntarANA.n no doShaH prAptadeshavAsAnAm | ##\EN{MSS@3338@2}##svAdhInaku~NkumA api yadvidadhati bahumati.n nIle || 3338|| ##\EN{MSS@3339@1}##aviditaguNApi satkavi\- bhaNitiH karNeShu vamati madhudhArAm | ##\EN{MSS@3339@2}##anadhigataparimalApi hi harati dR^ishaM mAlatImAlA || 3339|| ##\EN{MSS@3340@1}##aviditaparamAnando vadati jano viShayameva ramaNIyam | ##\EN{MSS@3340@2}##tilatailameva miShTa.n yena na dR^iShTa.n ghR^ita.n kvApi || 3340|| ##\EN{MSS@3341@1}##aviditaparavedano manobhUrdhruvamayamevamana~Nga eva nityam | ##\EN{MSS@3341@2}##yadi punarabhaviShyadasya chA~Nga.n na khalu tadA vyathayiShyadanyadeham || 3341|| ##\EN{MSS@3342@1}##aviditashaShasavisheShA vANI niHsarati vaktrato yeShAm | ##\EN{MSS@3342@2}##gudavadanavivarabhedo radanairanumIyate teShAm || 3342|| ##\EN{MSS@3343@1}##aviditasukhaduHkha.n nirguNa.n vastu ki.nchijjaDamatiriha kashchin mokSha ityAchachakShe | ##\EN{MSS@3343@2}##mama tu matamana~NgasmeratAruNyaghUrNan madakalamadirAkShInIvimokSho hi mokShaH || 3343|| ##\EN{MSS@3344@1}##aviditvAtmanaH shaktiM parasya na samutsukaH | ##\EN{MSS@3344@2}##gachChannabhimukho vahnau nAsha.n yAti pata~Ngavat || 3344|| ##\EN{MSS@3345@1}##avidya.n jIvana.n shUnya.n dikShUnyA chedabAndhavA | ##\EN{MSS@3345@2}##putrahIna.n gR^iha.n shUnya.n sarvashUnyA daridratA || 3345|| ##\EN{MSS@3346@1}##avidyaH puruShaH shochyaH shochyaM mithunamaprajam | ##\EN{MSS@3346@2}##nirAhArAH prajAH shochyAH shochya.n rAShTramarAjakam || 3346|| ##\EN{MSS@3347@1}##avidyAkAmakarmAdipAshabandha.n vimochitum | ##\EN{MSS@3347@2}##kaH shaknuyAd vinAtmAna.n kalpakoTishatairapi || 3347|| ##\EN{MSS@3348@1}##avidyAnAshinI vidyA bhAvanA bhavanAshinI | ##\EN{MSS@3348@2}##dAridryanAshana.n dAna.n shIla.n durgatinAshanam || 3348|| ##\EN{MSS@3349@1}##avidyAbIjavidhva.nsAd ayamArSheNa chakShuShA | ##\EN{MSS@3349@2}##kAlau bhUtabhaviShyantau vartamAnamavIvishat || 3349|| ##\EN{MSS@3350@1}##avidvA.nshchaiva vidvA.nshcha brAhmaNo daivataM mahat | ##\EN{MSS@3350@2}##praNItashchApraNItashcha yathAgnirdaivataM mahat || 3350|| ##\EN{MSS@3351@1}##avidvA.nsamala.n loke vidvA.nsamapi vA punaH | ##\EN{MSS@3351@2}##pramadA hyutpatha.n netu.n kAmakrodhavashAnugam || 3351|| ##\EN{MSS@3352@1}##avidvAnapi bhUpAlo vidyAvR^iddhopasevayA | ##\EN{MSS@3352@2}##parA.n shriyamavApnotijalAsannataruryathA || 3352|| ##\EN{MSS@3353@1}##avidheye jane pu.nsA.n kopaH kimupajAyate | ##\EN{MSS@3353@2}##vidheye.api cha kaH kopastanniveshitajIvite || 3353|| ##\EN{MSS@3354@1}##avidheyo bhR^ityajanaH shaThAni mitrANyadAyakaH svAmI | ##\EN{MSS@3354@2}##vinayarahitA cha bhAryA mastakashUlAni chatvAri || 3354|| ##\EN{MSS@3355@1}##avinayabhuvAmaj~nAnAnA.n shamAya bhavannapi prakR^itikuTilAdvidyAbhyAsaH khalatvavivR^iddhaye | ##\EN{MSS@3355@2}##phaNibhayabhR^itAmastUchChedakShamastamasAmasau viShadharaphaNAratnAloko bhaya.n tu bhR^ishAyate || 3355|| ##\EN{MSS@3356@1}##avinayaratamAdarAdR^ite vashamavasha.n hi nayanti vidviShaH | ##\EN{MSS@3356@2}##shrutavinayanidhi.n samAshritastanurapi naiti parAbhava.n kvachit || 3356|| ##\EN{MSS@3357@1}##avinAshi tu tadviddhi yena sarvamida.n tatam | ##\EN{MSS@3357@2}##vinAshamavyayasyAsya na kashchit kartumarhati || 3357|| ##\EN{MSS@3358@1}##avinAshinamagrAmyam akarot sAtavAhanaH | ##\EN{MSS@3358@2}##vishuddhajAtibhiH kosha.n ratnairiva subhAShitaiH || 3358|| ##\EN{MSS@3359@1}##avinItaH suto jAtaH katha.n na dahanAtmakaH | ##\EN{MSS@3359@2}##vinItastu suto jAtaH katha.n na puruShottamaH || 3359|| ##\EN{MSS@3360@1}##avinItasya yA vidyA sA chira.n naiva tiShThati | ##\EN{MSS@3360@2}##markaTasya gale baddhA maNInAM mAlikA yathA || 3360|| ##\EN{MSS@3361@1}##avinIto bhR^ityajano nR^ipatiradAtA shaThAni mitrANi | ##\EN{MSS@3361@2}##avinayavatI cha bhAryA mastakashUlAni chatvAri || 3361|| ##\EN{MSS@3362@1}##avibhAviteShuviShayaH prathamaM madano.api nUnamabhavat tamasA | ##\EN{MSS@3362@2}##udite dishaH prakaTayatyamunA yadadharmadhAmni dhanurAchakR^iShe || 3362|| ##\EN{MSS@3363@1}##avibhAvyatArakamadR^iShTahima\- dyutibimbamastamitabhAnu nabhaH | ##\EN{MSS@3363@2}##avasannatApamatamisramabhAd apadoShataiva viguNasya guNaH || 3363|| ##\EN{MSS@3364@1}##avibhramAlokanadurbhagANi pravyaktavaktrastanamaNDalAni | ##\EN{MSS@3364@2}##a~NgAni re pAmarakAminInAm apuNyatAruNya kimAshritAni || 3364|| ##\EN{MSS@3365@1}##avimR^iShyametadabhilaShyati sa dviShatA.n vadhena viShayAbhiratim | ##\EN{MSS@3365@2}##bhavavItaye nahi tathA sa vidhiH kva sharAsana.n kva cha vimuktipathaH || 3365|| ##\EN{MSS@3366@1}##avirataM parakAryakR^itA.n satAM madhurimAtishayena vacho.amR^itam | ##\EN{MSS@3366@2}##api cha mAnasamambunidhiryasho vimalashAradachandirachandrikA || 3366|| ##\EN{MSS@3367@1}##aviratakusumAvachAyakhedAn nihitabhujAlatayaikayopakaNTham | ##\EN{MSS@3367@2}##vipulataranirantarAvalagna\- stanapihitapriyavakShasA lalambe || 3367|| ##\EN{MSS@3368@1}##aviratataruNIsahasramadhya\- sthitivigalatpuruShavratA ivaite | ##\EN{MSS@3368@2}##pratipadamatikAtarAH kShitIshAH parikalayanti bhaya.n samantato.api || 3368|| ##\EN{MSS@3369@1}##aviratamaklamamuddhR^ita\- dharAtala.n susmitollasadvadanam | ##\EN{MSS@3369@2}##jagadAnandavidhAyinam upaimi sharaNaM prabhu.n sheSham || 3369|| ##\EN{MSS@3370@1}##aviratamadhupAnAgAramindindirANAm abhisaraNaniku~nja.n rAjaha.nsIkulasya | ##\EN{MSS@3370@2}##pravitatabahushAla.n sadma padmAlayAyA vitarati ratimakShNoreSha lIlAtaDAgaH || 3370|| ##\EN{MSS@3371@1}##aviratamidamambhaH svechChayochchAlayantyA vikachakamalakAntottAnapANidvayena | ##\EN{MSS@3371@2}##parikalita ivArghyaH kAmabANAtithibhyaH salilamiva vitIrNaM bAlalIlAsukhAnAm || 3371|| ##\EN{MSS@3372@1}##avirataratalIlAyAsajAtashramANAm upashamamupayAnta.n niHsahe.a~Nge.a~NganAnAm | ##\EN{MSS@3372@2}##punaruShasi viviktairmAtarishvAvachUrNya jvalayati madanAgniM mAlatInA.n rajobhiH || 3372|| ##\EN{MSS@3373@1}##aviratavirutakapotIm arpitarasamAvR^iNoti ghanavalanaH | ##\EN{MSS@3373@2}##navalatikAmatikAtara\- taralitamadiradvayIM mudiraH || 3373|| ##\EN{MSS@3374@1}##aviratAmbujasa.ngatisa.ngalad\- bahalakesarasa.nvaliteva yA | ##\EN{MSS@3374@2}##lalitavastuvidhAnasukhollasat\- tanuruhA tanurAtmabhuvo.avatAt || 3374|| ##\EN{MSS@3375@1}##aviralakamalavikAsaH sakalAlimadashcha kokilAnandaH | ##\EN{MSS@3375@2}##ramyo.ayameti samprati lokotkaNThAkaraH kAlaH || 3375|| ##\EN{MSS@3376@1}##aviralakaravAlakampanairbhrukuTItarjanagarjanairmuhuH | ##\EN{MSS@3376@2}##dadR^ishe tava vairiNAM madaH sa gataH kvApi tavekShaNe kShaNAt || 3376|| ##\EN{MSS@3377@1}##aviraladhArAnikara.n jaladairjalamutsR^ijadbhiratimAtram | ##\EN{MSS@3377@2}##mAnivadhUhR^idayebhyaH kAluShyamasheShato mR^iShTam || 3377|| ##\EN{MSS@3378@1}##aviralapatadbAShpotpIDaprasiktakapolayA vachanaviShayaH sa.ndesho.anyastayA vihito na te | ##\EN{MSS@3378@2}##manasi kimapi dhyAyantyA tu kShaNa.n tava kAntayA pathika nihitA dR^iShTiH kaShTa.n nave karuNA~Nkure || 3378|| ##\EN{MSS@3379@1}##aviralaparAgasaikata\- makarandatara~NgiNImanuvanAntam | ##\EN{MSS@3379@2}##pikayuvatijAnudaghnI.n gAhante madhupayoShitastR^iShitAH || 3379|| ##\EN{MSS@3380@1}##aviralaparivAhairashruNaH sAraNInA.n smaradahanashikhoShNashvAsapUraishcha tasyAH | ##\EN{MSS@3380@2}##subhaga bata kR^ishA~NgyAH spardhayAnyonyamebhiH kriyata iva puro bhUH pa~NkilA pA.nsulA cha || 3380|| ##\EN{MSS@3381@1}##aviralapulakaH saha vrajantyAH pratipadamekataraH stanastaruNyAH | ##\EN{MSS@3381@2}##ghaTitavighaTitaH priyasya vakShas\- taTamuvi kandukavibhramaM babhAra || 3381|| ##\EN{MSS@3382@1}##aviralaphalinIvanaprasUnaH kusumitakundasugandhigandhavAhaH | ##\EN{MSS@3382@2}##guNamasamayaja.n chirAya lebhe viralatuShArakaNastuShArakAlaH || 3382|| ##\EN{MSS@3383@1}##aviralamadajalanivahaM bhramarakulAnIkasevitakapolam | ##\EN{MSS@3383@2}##abhimataphaladAtAra.n kAmesha.n gaNapati.n vande || 3383|| ##\EN{MSS@3384@1}##aviralamadadhArAdhautakumbhaH sharaNyaH phaNivaravR^itagAtraH siddhasAdhyAdivandyaH | ##\EN{MSS@3384@2}##tribhuvanajanavighnadhvAntavidhva.nsadakSho vitaratu gajavaktraH sa.ntataM ma~Ngala.n vaH || 3384|| ##\EN{MSS@3385@1}##aviralamiva dAmnA pauNDarIkeNa naddhaH snapita iva cha dugdhasrotasA nirbhareNa | ##\EN{MSS@3385@2}##kavalita iva kR^itsnashchakShuShA sphAritena prasabhamamR^itamegheneva sAndreNa siktaH || 3385|| ##\EN{MSS@3386@1}##aviralavigalanmadajala\- kapolapAlInilInamadhupakulaH | ##\EN{MSS@3386@2}##udbhinnanavashmashru\- shreNiriva dvipamukho jayati || 3386|| ##\EN{MSS@3387@1}##aviralavilolajaladaH kuTajArjunanIpasurabhivanavAtaH | ##\EN{MSS@3387@2}##ayamAyAtaH kAlo hanta mR^itAH pathikagehinyaH || 3387|| ##\EN{MSS@3388@1}##aviruddha.n sukhastha.n yo duHkhamArge niyojayet | ##\EN{MSS@3388@2}##janmajanmAntare duHkhI sa naraH syAdasa.nshayam || 3388|| ##\EN{MSS@3389@1}##avilambi suvR^itta.n cha udara.n chAtipUjitam | ##\EN{MSS@3389@2}##nAtidIrgha.n samaM pR^iShTha.n ki.nchichcha vinata.n shubham || 3389|| ##\EN{MSS@3390@1}##avilambe kR^ityasiddhau mAntrikairApyate yashaH | ##\EN{MSS@3390@2}##vilambe karmabAhulya.n vikhyApyAvApyate dhanam || 3390|| ##\EN{MSS@3391@1}##aviviktAvatistabdhau stanAvADhyAvivAdR^itau | ##\EN{MSS@3391@2}##viviktAvAnatAveva daridrAviva garhitau || 3391|| ##\EN{MSS@3392@1}##avivekamatirnR^ipatirmantrI guNavatsu vakritagrIvaH | ##\EN{MSS@3392@2}##yatra khalAshcha prabalAstatra katha.n sajjanAvasaraH || 3392|| ##\EN{MSS@3393@1}##avivekavR^ithAshramAvivArtha.n kShayalobhAviva sa.nshritAnurAgam | ##\EN{MSS@3393@2}##vijigIShumivAnayapramAdAvavasAda.n vishikhau vininyatustam || 3393|| ##\EN{MSS@3394@1}##aviveki kuchadva.ndva.n hantu nAma jagattrayam | ##\EN{MSS@3394@2}##shrutipraNayinorakShNorayukta.n janamAraNam || 3394|| ##\EN{MSS@3395@1}##avivekini bhUpAle nashyanti guNinA.n guNAH | ##\EN{MSS@3395@2}##pravAsarasike kAnte yathA sAdhvyAH stanonnatiH || 3395|| ##\EN{MSS@3396@1}##avivekini bhUpe yaH karotyAshA.n samR^iddhaye | ##\EN{MSS@3396@2}##yAsyAmyahamaneneti karotyAshA.n sa mR^iddhaye || 3396|| ##\EN{MSS@3397@1}##aviveko hi sarveShAm ApadAM paramaM padam | ##\EN{MSS@3397@2}##vivekarahito loke pashureva na sa.nshayaH || 3397|| ##\EN{MSS@3398@1}##avishadachala.n netraprAntAvalokanamasphuTa.n chakitachakitA vAchaH sparshaH kvachijjanasa.nkule | ##\EN{MSS@3398@2}##iti tava mayA premArambhe ya eva nirIkShitAH kaThinamanaso dR^iShTA bhAvAsta eva virajyataH || 3398|| ##\EN{MSS@3399@1}##avishIrNakAntapAtre navyadashe sumukhi saMbhR^itasnehe | ##\EN{MSS@3399@2}##madgehadIpakalike kathamupayAtAsi nirvANam || 3399|| ##\EN{MSS@3400@1}##avishuddhakulotpannA dehArpaNajIvikA shaThAcharaNA | ##\EN{MSS@3400@2}##kvAha.n rUpAjIvA kva bhavantaH shlAghanIyajanmaguNAH || 3400|| ##\EN{MSS@3401@1}##avishrAnto vAto dahana iva soya.n janayati prasakta.n sAtatyAd dalayati kulAdrInapi jalam | ##\EN{MSS@3401@2}##prasUte kR^ityeShu vyavasitiranirvyUDhasudR^iDhA phalAvApti.n loke pratikalamasaMbhAvyavibhavAm || 3401|| ##\EN{MSS@3402@1}##avishrAma.n vahed bhAra.n shItoShNa.n cha na vindati | ##\EN{MSS@3402@2}##sasa.ntoShastathA nitya.n trINi shikSheta gardabhAt || 3402|| ##\EN{MSS@3403@1}##avishrAmamapAtheyam anAlambhamadeshakam | ##\EN{MSS@3403@2}##tamaHkAntAramadhvAna.n kathameko gamiShyasi || 3403|| ##\EN{MSS@3404@1}##avishvasan dhUrtadhura.ndharo.api naraH pura.ndhrIpurato.andha eva | ##\EN{MSS@3404@2}##asheShashikShAkushalo.api kAkaH pratAryate ki.n na pikA~NganAbhiH || 3404|| ##\EN{MSS@3405@1}##avishvastA striyaH sarvA adhamottamamadhyamAH | ##\EN{MSS@3405@2}##yaH kashchid vishvaset tAsAM pashchAttApaiH sa dahyate || 3405|| ##\EN{MSS@3406@1}##avishvAsa.n sadA tiShThet sa.ndhinA vigraheNa cha | ##\EN{MSS@3406@2}##dvaidhIbhAva.n samAshritya pApe shatrau balIyasi || 3406|| ##\EN{MSS@3407@1}##avishvAsavidhAnAya mahApAtakahetave | ##\EN{MSS@3407@2}##pitAputravirodhAya hiraNyAya namo.astu te || 3407|| ##\EN{MSS@3408@1}##aviSha.n viShamityAhurbrahmasva.n viShamuchyate | ##\EN{MSS@3408@2}##viSha.n hanti kilaika.n cha brahmasvaM putrapautrakam || 3408|| ##\EN{MSS@3409@1}##avisa.nvAdako dakShaH kR^itaj~no matimAnR^ijuH | ##\EN{MSS@3409@2}##api sa.nkShINakosho.api labhate parivAraNam || 3409|| ##\EN{MSS@3410@1}##avisa.nvAdana.n dAna.n samayasyAvyatikramaH | ##\EN{MSS@3410@2}##Avartayanti bhUtAni samyakpraNihitA cha vAk || 3410|| ##\EN{MSS@3411@1}##avisR^iShTo.api san prAj~naH sarveNa cha sama.n vrajet | ##\EN{MSS@3411@2}##pravishedapyanAhUtastvanyadA bhartturAj~nayA || 3411|| ##\EN{MSS@3412@1}##avismR^itopakAraH syAn na kurvIta kR^itaghnatAm | ##\EN{MSS@3412@2}##hatvopakAriNa.n vipro nADIja~NghamadhashchyutaH || 3412|| ##\EN{MSS@3413@1}##avIro.api chamUvIrasAhAyyena dviSho jayet | ##\EN{MSS@3413@2}##chamUsAhAyyashUnyAnA.n jayashrIrvyAkulAyate || 3413|| ##\EN{MSS@3414@1}##avR^itti.n vinayo hanti hantyanarthaM parAkramaH | ##\EN{MSS@3414@2}##hanti nitay.n kShamA krodham AchAro hantyalakShaNam || 3414|| ##\EN{MSS@3415@1}##avR^ittika.n tyajed desha.n vR^itti.n sopadravA.n tyajet | ##\EN{MSS@3415@2}##tyajen mAyAvinaM mitra.n dhanaM prANahara.n tyajet || 3415|| ##\EN{MSS@3416@1}##avR^ittikaM prabhuM bhR^ityA apuShpaM bhramarAstarum | ##\EN{MSS@3416@2}##ajala.n cha saro ha.nsA mu~nchantyapi chiroShitam || 3416|| ##\EN{MSS@3417@1}##avR^ittirbhayamantyAnAM madhyAnAM maraNAd bhayam | ##\EN{MSS@3417@2}##uttamAnA.n tu martyAnAm avamAnAt paraM bhayam || 3417|| ##\EN{MSS@3418@1}##avR^ittivyAdhishokArtAn anuvarteta shaktitaH | ##\EN{MSS@3418@2}##AtmavatsatataM pashyed api kITapipIlakAH || 3418|| ##\EN{MSS@3419@1}##avekShya svAtmAna.n viguNamaparAnichChati tathA phalatyetanno ched vilapati na santIha guNinaH | ##\EN{MSS@3419@2}##nimArShTu.n shaptu.n vA paribhavitumudyachChati tato.apyaho nIche ramyA saguNavijigIShA vidhikR^itA || 3419|| ##\EN{MSS@3420@1}##avemavyApArAkalanamaturIsparshamachirAd anunmIlattantuprakaraghaTanAyAsamasakR^it | ##\EN{MSS@3420@2}##viShIdatpA~nchAlIvipadapanayaikapraNayinaH paTAnA.n nirmANaM patagapatiketoravatu naH || 3420|| ##\EN{MSS@3421@1}##avaiti tattva.n sadasattvalakShaNa.n vinA visheSha.n viparItarochanaH | ##\EN{MSS@3421@2}##yadR^ichChayA mattavadastachetano jano jinAnA.n vachanAt parA~NmukhaH || 3421|| ##\EN{MSS@3422@1}##avaitu shAstrANi naro visheShataH karotu chitrANi tapA.nsi bhAvataH | ##\EN{MSS@3422@2}##atattvasa.nsaktamanAstathApi no vimuktisaukhya.n gatabAdhamashnute || 3422|| ##\EN{MSS@3423@1}##avaimi chainAmanagheti ki.n tu lokApavAdo balavAn mato me | ##\EN{MSS@3423@2}##ChAyA hi bhUmeH shashino malatve\- nAropitA shuddhimataH prajAbhiH || 3423|| ##\EN{MSS@3424@1}##avaimi te sAramataH khalu tvA.n kArye guruNyAtmasama.n niyokShye | ##\EN{MSS@3424@2}##vyAdishyate bhUdharatAmavekShya kR^iShNena dehodvahanAya sheShaH || 3424|| ##\EN{MSS@3425@1}##avaimi pUtamAtmAna.n dvayenaiva dvijottamAH | ##\EN{MSS@3425@2}##mUrdhni ga~NgAprapAtena dhautapAdAmbhasA cha vaH || 3425|| ##\EN{MSS@3426@1}##avaimi saubhAgyamadena va~nchita.n tava priya.n yashchaturAvalokinaH | ##\EN{MSS@3426@2}##karoti lakShya.n chiramasya chakShuSho na vaktramAtmIyamarAlapakShmaNaH || 3426|| ##\EN{MSS@3427@1}##avaimi ha.nsAvalayo valakShAstvatkAntikIrteshchapalAH pulAkAH | ##\EN{MSS@3427@2}##uDDIya yuktaM patitAH sravantI\- veshantapUraM paritaH plavante || 3427|| ##\EN{MSS@3428@1}##avaiShNavo hato vipro hata.n shrAddhamadakShiNam | ##\EN{MSS@3428@2}##abrahmaNya.n hata.n kShetram anAchAra.n kula.n hatam || 3428|| ##\EN{MSS@3429@1}##avyaktamakSharamupAsya babhUva kashchit sva.n labdhavarNamavagatya kR^itArthamAnI | ##\EN{MSS@3429@2}##sadyastribha~NgalalitasphuraNAdamanda\- nandotthayA jaDatayaiva vaya.n kR^itArthAH || 3429|| ##\EN{MSS@3430@1}##avyaktAdIni bhUtAni vyaktamadhyAni bhArata | ##\EN{MSS@3430@2}##avyaktanidhanAnyeva tatra kA paridevanA || 3430|| ##\EN{MSS@3431@1}##avyayavato.api dhaninaH svajanasahasraM bhavet padasthasya | ##\EN{MSS@3431@2}##bhraShTadhanasya hi satataM bandhurapi mukha.n na darshayati || 3431|| ##\EN{MSS@3432@1}##avyaye vyayamAyAti vyaye yAti suvistaram | ##\EN{MSS@3432@2}##apurvaH ko.api bhANDArastava bhArati dR^ishyate || 3432|| ##\EN{MSS@3433@1}##avyavasAyinamalasa.n daivapara.n sahasAchcha parihINam | ##\EN{MSS@3433@2}##pramadeva hi vR^iddhapati.n nechChatyavagUhitu.n lakShmIH || 3433|| ##\EN{MSS@3434@1}##avyavasthitachittasya prasAdo.api bhaya.nkaraH | ##\EN{MSS@3434@2}##vyavasthitaprasannAtmA kupito.apyabhaya.nkaraH || 3434|| ##\EN{MSS@3435@1}##avyavasthitavR^ittAnAm abhinnashrutichakShuShAm | ##\EN{MSS@3435@2}##adharmArjitabhogAnAm AshIrapyahitochitA || 3435|| ##\EN{MSS@3436@1}##... ... ... ... ... ... | ##\EN{MSS@3436@2}##avyavasthau hi dR^ishyete yuddhe jayaparAjayau || 3436|| ##\EN{MSS@3437@1}##avyAkaraNamadhItaM bhinnadroNyA tara~NgiNItaraNam | ##\EN{MSS@3437@2}##bheShajamapathyasahita.n trayamidamakR^ita.n vara.n na kR^itam || 3437|| ##\EN{MSS@3438@1}##... ... ... ... ... ... | ##\EN{MSS@3438@2}##anyAkShepo bhaviShyantyAH kAryasiddherhi lakShaNam || 3438|| ##\EN{MSS@3439@1}##avyAkhyeyA.n vitarati parAM prItimantarnimagnA kaNThe lagnA harati nitarA.n yAntaradhvAntajAlam | ##\EN{MSS@3439@2}##tA.n drAkShAdyairapi bahumatAM mAdhurImudgirantI.n kR^iShNetyAkhyA.n kathaya rasane yadyasi tva.n rasaj~nA || 3439|| ##\EN{MSS@3440@1}##avyAjasundaramanuttaramaprameyam aprAkR^itaM paramama~Ngalama~Nghripadmam | ##\EN{MSS@3440@2}##sa.ndarshayedapi sakR^idbhavatI dayArdrA draShTAsmi kena tadaha.n tu vilochanena || 3440|| ##\EN{MSS@3441@1}##avyAjasundarI.n tA.n vij~nAnena lalitena yojayatA | ##\EN{MSS@3441@2}##parikalpito vidhAtrA bANaH kAmasya viShadigdhaH || 3441|| ##\EN{MSS@3442@1}##avyAt sa vo yasya nisargavakraH spR^ishatyadhijyasmarachApalIlAm | ##\EN{MSS@3442@2}##jaTApinaddhoragarAjaratna\- marIchilIDhobhayakoTirinduH || 3442|| ##\EN{MSS@3443@1}##avyAt svarlokachUDAmaNipaTalashikhAshreNishoNIkR^itA~NghriH kShoNIbhAra.n vinetu.n jaTharajuShi jagadbAndhave devakI vaH | ##\EN{MSS@3443@2}##rAj~nAmuddAmadoShNA.n raNashirasi raNatkIkasachChedabhImAH shastrANA.n khaNNakArAH pratihatiguravo yachChruterdohado.abhUt || 3443|| ##\EN{MSS@3444@1}##avyAd vo vajrasArasphuradurunakharakrUrachakrakramAgra\- prodbhinnendrArivakShaHsthalagaladasR^igAsArakAshmIragauraH | ##\EN{MSS@3444@2}##prasphUrjatkesharAgragrathitajaladharashreNinIlAbjamAlyaH sUryAchandrAvata.nso naraharirasamAbaddhashR^i~NgAralIlaH || 3444|| ##\EN{MSS@3445@1}##avyAd vo valitA~NghripAtavichaladbhUgolahelonmukha\- bhrAmyaddikkarikalpitAnukaraNo nR^ityan gaNagrAmaNIH | ##\EN{MSS@3445@2}##yasyoddaNDitashuNDapuShkaramarudvyAkR^iShTasR^iShTaM muhustArAchakramudaktashIkarapR^iShallIlAmivAbhyasyati || 3445|| ##\EN{MSS@3446@1}##avyAd vo vAmano yasya kaustubhapratibimbitA | ##\EN{MSS@3446@2}##kautukAlokinI jAtA jATharIva jagattrayI || 3446|| ##\EN{MSS@3447@1}##avyAdhigAtramanukUlatara.n kalatra.n veshma prasiddhavibhava.n nishitA cha vidyA | ##\EN{MSS@3447@2}##shlAghya.n kula.n charamakAlagatiH samartho mAtuH kaTAkShapariNAmavibhUtayaste || 3447|| ##\EN{MSS@3448@1}##avyAdhija.n kaTuka.n shIrSharogaM pApAnubandhaM paruSha.n tIkShNamugram | ##\EN{MSS@3448@2}##satAM peya.n yanna pibantyasanto manyuM mahArAja piba prashAmya || 3448|| ##\EN{MSS@3449@1}##avyAdhinA sharIreNa manasA cha nirAdhinA | ##\EN{MSS@3449@2}##pUrayannarthinAmAshA.n tva.n jIva sharadA.n shatam || 3449|| ##\EN{MSS@3450@1}##avyApareShu vyApAra.n yo naraH kartumichChati | ##\EN{MSS@3450@2}##sa eva nidhana.n yAti kIlotpaTIva vAnaraH || 3450|| ##\EN{MSS@3451@1}##avyApAraratA vasantasamaye grIShme vyavAyapriyAH saktAH pramR^iShi palvalAmbhasi nave kUpodakadveShiNaH | ##\EN{MSS@3451@2}##kaTvamloShNaratAH sharadyadhibhujo hemantanidrAlasAH svairdoShairapachIyamAnavapuSho nashyantu te shatravaH || 3451|| ##\EN{MSS@3452@1}##avyAhati na shakyA gaurvinA daNDena rakShitum | ##\EN{MSS@3452@2}##iti pratyeti mugdho.api vallavaH kimu rAjakam || 3452|| ##\EN{MSS@3453@1}##avyAhR^ita.n vyAhR^itAchChreya AhuH satya.n vaded vyAhR^ita.n taddvitIyam | ##\EN{MSS@3453@2}##priya.n vaded vyAhR^ita.n tattR^itIya.n dharmya.n vaded vyAhR^ita.n tachchaturtham || 3453|| ##\EN{MSS@3454@1}##avyutpannasvabhAvAnA.n nArINamiva sAMpratam | ##\EN{MSS@3454@2}##sItkArAchAryaka.n kartum ayaM prApto himAgamaH || 3454|| ##\EN{MSS@3455@1}##avyutpanne shrotari vaktR^itvamanarthakaM pu.nsAm | ##\EN{MSS@3455@2}##netravihIne bhartari lAvaNyamanarthaka.n strINAm || 3455|| ##\EN{MSS@3456@1}##avratasyApi te dharmaH kArya evAntarAntarA | ##\EN{MSS@3456@2}##medhIbhUto.api hi bhrAmyan ghAsagrAsa.n karoti gauH || 3456|| ##\EN{MSS@3457@1}##ashaktaH satata.n sAdhuH kurUpA cha pativratA | ##\EN{MSS@3457@2}##vyAdhito devabhaktashcha nirdhanA brahmachAriNaH || 3457|| ##\EN{MSS@3458@1}##ashaktastaskaraH sAdhuH kurUpA chet pativratA | ##\EN{MSS@3458@2}##rogI cha devatAbhakto vR^iddhA veshyA tapasvinI || 3458|| ##\EN{MSS@3459@1}##ashaktastu bhavet sAdhurbrahmachArI va nirdhanaH | ##\EN{MSS@3459@2}##vyAdhito devabhaktashcha vR^iddhA nArI pativratA || 3459|| ##\EN{MSS@3460@1}##ashaktAH shaktimAtmIyA.n shlAghante ye cha durjanAH | ##\EN{MSS@3460@2}##te bhavantyupahAsAya mahatAmeva sa.nnidhau || 3460|| ##\EN{MSS@3461@1}##ashakte raudratAtaikShNya.n tIvrapApeShu dhIratA | ##\EN{MSS@3461@2}##ChadmadhIrvAchi pAruShya.n nIchAnA.n shauryamIdR^isham || 3461|| ##\EN{MSS@3462@1}##ashaktairbalinaH shatroH kartavyaM prapalAyanam | ##\EN{MSS@3462@2}##sa.nshritavyo.athavA durgo nAnyA teShA.n gatirbhavet || 3462|| ##\EN{MSS@3463@1}##ashakto yaH kShAnti.n satatamapakAriNyapi jane vidhatte so.avashyaM bhujaga iva da.nShTrAvirahitaH | ##\EN{MSS@3463@2}##prabhuH satyA.n shaktau kShamata iha yasmAt sucharitaH sa tejasvI lokadvitayavijigIShurvijayate || 3463|| ##\EN{MSS@3464@1}##ashaknuvan soDhumadhIralochanaH sahasrarashmeriva yasya darshanam | ##\EN{MSS@3464@2}##pravishya hemAdriguhAgR^ihAntara.n ninAya bibhyad divasAni kaushikaH || 3464|| ##\EN{MSS@3465@1}##ashakya.n nArabhet prAj~naH akArya.n naiva kArayet | ##\EN{MSS@3465@2}##asatya.n naiva vaktavyam Alasya.n naiva kArayet || 3465|| ##\EN{MSS@3466@1}##ashakya.n nArabhet prAj~no akArya.n naiva kArayet | ##\EN{MSS@3466@2}##yathAdeshagata.n dharma.n yathAkAla.n cha jIvayet || 3466|| ##\EN{MSS@3467@1}##ashakyaH sahasA rAjan bhAvo vettuM parasya vai | ##\EN{MSS@3467@2}##antaHsvabhAvairgItaistairnaipuNyaM pashyatA bhR^isham || 3467|| ##\EN{MSS@3468@1}##ashakyArambhavR^ittInA.n kutaH kleshAdR^ite phalam | ##\EN{MSS@3468@2}##AkAshamAsvAdayataH kutastu kavalagrahaH || 3468|| ##\EN{MSS@3469@1}##asha~NkitamatiH svastho na shaThaH parisarpati | ##\EN{MSS@3469@2}##na chAsya duShTA vAk chApi tasmAn nAstIha sa.nshayaH || 3469|| ##\EN{MSS@3470@1}##asha~NkitebhyaH sha~Nketa sha~Nkitebhyashcha sarvashaH | ##\EN{MSS@3470@2}##asha~NkyAdbhayamutpannam api mUla.n nikR^intati || 3470|| ##\EN{MSS@3471@1}##asha~Nkyamapi sha~Nketa nitya.n sha~Nketa sha~NkitAt | ##\EN{MSS@3471@2}##bhaya.n hi sha~NkitAjjAta.n samUlamapi kR^intati || 3471|| ##\EN{MSS@3472@1}##ashaThamalolamajihma.n tyAginamanurAgiNa.n visheShaj~nam | ##\EN{MSS@3472@2}##yadi nAshrayati nara.n shrIH shrIreva hi va~nchitA tatra || 3472|| ##\EN{MSS@3473@1}##ashaThahR^idayaH kR^itaj~naH sAnukroshaH sthitaH satAM mArge | ##\EN{MSS@3473@2}##aparApavAdakarmA shuchikarmarataH sa khalvAryaH || 3473|| ##\EN{MSS@3474@1}##ashanaM me vasanaM me jAyA me bandhuvargo me | ##\EN{MSS@3474@2}##iti me me kurvANa.n kAlavR^iko hanti puruShAjam || 3474|| ##\EN{MSS@3475@1}##ashana.n vasana.n vAso yasya kAshyAmamArgataH | ##\EN{MSS@3475@2}##kIkaTena samA kAshI ga~NgApya~NgAravAhinI || 3475|| ##\EN{MSS@3476@1}##ashanamAtrakR^itaj~natayA gurorna pishuno.api shuno labhate tulAm | ##\EN{MSS@3476@2}##api bahUpakR^ite sakhitA khale na khalu khelati khe latikA yathA || 3476|| ##\EN{MSS@3477@1}##ashanAdindriyANIva syuH kAryANyakhilAnyapi | ##\EN{MSS@3477@2}##etasmAt kAraNAd vitta.n sarvasAdhanamuchyate || 3477|| ##\EN{MSS@3478@1}##ashanairashanairbAlye yauvane ghasmarAt smarAt | ##\EN{MSS@3478@2}##kalyavaikalyataH sheShe sphuTa.n naShTa.n vayo nR^iNAm || 3478|| ##\EN{MSS@3479@1}##asharaNasharaNapramodabhUtairvanatarubhiH kriyamANachArukarma | ##\EN{MSS@3479@2}##hR^idayamiva durAtmanAmagupta.n navamiva rAjyamanirjitopabhogyam || 3479|| ##\EN{MSS@3480@1}##asharmadahanajvalatkaTukaTAkSharUkShekShaNa\- kShaNakShapitashAtrave jayati sindhurAdhIshvare | ##\EN{MSS@3480@2}##vaya.n na bahu manmahe nijabhujAnamadgANDiva\- chyutAstrashikhitANDavajvalitakhANDavaM pANDavam || 3480|| ##\EN{MSS@3481@1}##ashastraM puruSha.n hatvA naraH sa.njAyate kharaH | ##\EN{MSS@3481@2}##kR^imiH strIvadhakarttA cha bAlahantA cha jAyate || 3481|| ##\EN{MSS@3482@1}##ashastrapUtamavyAjaM puruShA~Ngopakalpitam | ##\EN{MSS@3482@2}##vikrIyate mahAmA.nsa.n gR^ihyatA.n gR^ihyatAmidam || 3482|| ##\EN{MSS@3483@1}##ashAntahutabhukShikhAkavalita.n jaganmandira.n sukha.n viShamavAtabhugnasanavachchala.n kAmajam | ##\EN{MSS@3483@2}##jalasthashashicha~nchalA bhuvi vilokya lokasthiti.n vimu~nchata janAH sadA viShayamUrChanA.n tattvataH || 3483|| ##\EN{MSS@3484@1}##ashAntAntastR^iShNA dhanalavaNavArivyatikarairgatachChAyaH kAyashchiravirasarUkShAshanatayA | ##\EN{MSS@3484@2}##anidrA mando.agnirnR^ipasalilachaurAnalabhayAt kadaryANA.n kaShTa.n sphuTamadhanakaShTAdapi param || 3484|| ##\EN{MSS@3485@1}##ashAshvatamida.n sarva.n chintyamAna.n hi bhArata | ##\EN{MSS@3485@2}##kadalIsa.nnibho lokaH samo hyasya na vidyate || 3485|| ##\EN{MSS@3486@1}##ashAsa.nstaskarAn yastu bali.n gR^ihNAti pArthivaH | ##\EN{MSS@3486@2}##tasya prakShubhyate rAShTra.n svargAchcha parihIyate || 3486|| ##\EN{MSS@3487@1}##ashAstrachakShunR^ipatirandha ityabhidhIyate | ##\EN{MSS@3487@2}##varamandho na chakShuShmAn madAdAkShiptasatpathaH || 3487|| ##\EN{MSS@3488@1}##ashAstraviduShA.n teShA.n na kAryamahita.n vachaH | ##\EN{MSS@3488@2}##arthashAstrAnabhij~nAnA.n vipulA.n shriyamichChatAm || 3488|| ##\EN{MSS@3489@1}##ashikShitAnA.n kAvyeShu shAstrAbhyAso nirarthakaH | ##\EN{MSS@3489@2}##kimastyanupanItasya vAjapeyAdibhirmakhaiH || 3489|| ##\EN{MSS@3490@1}##ashithilaparispandaH kunde tathaiva madhuvrato nayanasuhR^ido vR^ikShAshchaite na kuDmalashAlinaH | ##\EN{MSS@3490@2}##dalati kalikA chautI nAsmi.nstathA mR^igachakShuShAm atha cha hR^idaye mAnagranthiH svaya.n shithilAyate || 3490|| ##\EN{MSS@3491@1}##ashithilamaparAvasajya kaNThe dR^iDhaparirabdhabR^ihadbahiH stanena | ##\EN{MSS@3491@2}##hR^iShitatanuruhA bhujena bharturmR^idumamR^idu vyatividdhamekabAhum || 3491|| ##\EN{MSS@3492@1}##ashirAH puruShaH kAryo lalATe brahmaghAtinaH | ##\EN{MSS@3492@2}##asambhAShyashcha kartavyastan manoranushAsanam || 3492|| ##\EN{MSS@3493@1}##rAjA stenena gantavyo muktakeshena dhAvatA | ##\EN{MSS@3493@2}##AchakShANena tat steyam eva.nkarmAsmi shAdhi mAm || 3493|| ##\EN{MSS@3494@1}##ashiShya.n shAsti yo rAjan yashcha shUnyamupAsate | ##\EN{MSS@3494@2}##kadaryaM bhajate yashcha tamAhurmUDhachetasam || 3494|| ##\EN{MSS@3495@1}##ashItAstaraNo mAghe phAlgune pashupakShiNau | ##\EN{MSS@3495@2}##chaitre jalacharAH sarve vaishAkhe naravAnarau || 3495|| ##\EN{MSS@3496@1}##ashItenAmbhasA snAnaM payaHpAna.n varAH striyaH | ##\EN{MSS@3496@2}##etadvo mAnuShAH pathya.n snigdhamuShNa.n cha bhojanam || 3496|| ##\EN{MSS@3497@1}##ashImahi vayaM bhikShAm AshAvAso vasImahi | ##\EN{MSS@3497@2}##shayImahi mahIpR^iShThe kurvImahi kimIshvaraiH || 3497|| ##\EN{MSS@3498@1}##ashIlA bhinnamaryAdA nityasa.nkIrNamaithunAH | ##\EN{MSS@3498@2}##alpAyuSho bhavantIha tathA nirayagAminaH || 3498|| ##\EN{MSS@3499@1}##ashuchitAnilayaM pralaya.n shriyAm ayashasA.n vibhavaM prabhava.n rujAm | ##\EN{MSS@3499@2}##sukR^itanirdalana.n chalana.n dhR^iteH pariharet paravallabhayA ratam || 3499|| ##\EN{MSS@3500@1}##ashuchirvachanAd yasyashuchirbhavati pUruShaH | ##\EN{MSS@3500@2}##shuchishchaivAshuchiH sadyaH katha.n rAjA na daivatam || 3500|| ##\EN{MSS@3501@1}##ashuchIkShaNe.ashrupAte kalahe shvAsakAsayoH | ##\EN{MSS@3501@2}##rathyAprasarpaNe.abhya~Nge kShute narmaNyupaspR^ishet || 3501|| ##\EN{MSS@3502@1}##ashuddhaprakR^itau rAj~ni janatA nAnurajyate | ##\EN{MSS@3502@2}##yathA gR^idhrasamAsannaH kalaha.nsaH samAcharet || 3502|| ##\EN{MSS@3503@1}##ashuddhA tu bhaven nArI yAvachChalya.n na mu~nchati | ##\EN{MSS@3503@2}##niHsR^ite tu tataH shalye rajasA shudhyate tataH || 3503|| ##\EN{MSS@3504@1}##ashuddhInA.n tu sarvAsAm AlayAH kutsitAH striyaH | ##\EN{MSS@3504@2}##sadA shaucha.n na kurvanti bhu~njate.anna.n tathAvidhAH || 3504|| ##\EN{MSS@3505@1}##ashubhapuShi kalAvapyapramattAH svadharmAd anudinamupakArAnAcharante budhAnAm | ##\EN{MSS@3505@2}##bahujanaparipuShTA baddhadIkShAsta ete tanusukhamapi hitvA tanvate rAjasevAm || 3505|| ##\EN{MSS@3506@1}##ashubhodaye janAnA.n nashyati buddhirna vidyate rakShA | ##\EN{MSS@3506@2}##suhR^ido.api santi ripavo viShamaviSha.n jAyate.apyamR^itam || 3506|| ##\EN{MSS@3507@1}##ashR^iNvannapi boddhavyo mantribhiH pR^ithivIpatiH | ##\EN{MSS@3507@2}##yathA svadoShanAshAya vidureNAmbikAsutaH || 3507|| ##\EN{MSS@3508@1}##asheShachakShuHshravaNaM pratikUlo bhavannapi | ##\EN{MSS@3508@2}##vinatAnandaheturyaH sa pumAnAptanandanaH || 3508|| ##\EN{MSS@3509@1}##asheShadoShApagamaprakAsha\- mitrAgamotsAhamahotsavArham | ##\EN{MSS@3509@2}##vikAsashobhA.n janayatyajasra.n dhana.n janAnA.n dinamambujAnAm || 3509|| ##\EN{MSS@3510@1}##asheShala~NkApatisainyahantA shrIrAmasevAcharaNaikakartA | ##\EN{MSS@3510@2}##anekaduHkhAhatalokagoptA tvasau hanUmA.nstava saukhyakartA || 3510|| ##\EN{MSS@3511@1}##asheShavighnapratiShedhadakSha\- mantrAkShatAnAmiva di~NmukheShu | ##\EN{MSS@3511@2}##vikShepalIlA karashIkarANA.n karotu vaH prItimibhAnanasya || 3511|| ##\EN{MSS@3512@1}##ashokanirbhartsitapadmarAgam AkR^iShTahemadyutikarNikAram | ##\EN{MSS@3512@2}##muktAkalApIkR^itasinduvAra.n vasantapuShpAbharaNa.n vahantI || 3512|| ##\EN{MSS@3513@1}##ashoke shokArtaH kimasi bakule.apyAkulamanA nirAnandaH kunde saha cha sahakArairna ramase | ##\EN{MSS@3513@2}##kusumbhe vishrambha.n yadiha bhajase kaNTakashatairasa.ndigdha.n dagdhabhramara bhavitAsi kShatavapuH || 3513|| ##\EN{MSS@3514@1}##ashochyaH shochate shochya.n ki.n vA shochyo na shochyate | ##\EN{MSS@3514@2}##kashcha kasyeha shochyo.asti dehe.asmin budbudopame || 3514|| ##\EN{MSS@3515@1}##ashochyAnanvashochastvaM praj~nAvAdA.nshcha bhAShase | ##\EN{MSS@3515@2}##gatAsUnagatAsU.nshcha nAnushochanti paNDitAH || 3515|| ##\EN{MSS@3516@1}##ashochyAnIha bhUtAni yo mUDhastAni shochati | ##\EN{MSS@3516@2}##tadduHkhAllabhate duHkha.n dvAvanarthau niShevate || 3516|| ##\EN{MSS@3517@1}##ashochyo nirdhanaH prAj~no.ashochyaH paNDitabAndhavaH | ##\EN{MSS@3517@2}##ashochyA vidhavA nArI putrapautrapratiShThitA || 3517|| ##\EN{MSS@3518@1}##ashnAti yaH sa.nskurute nihanti dadAti gR^ihNAtyanumanyate cha | ##\EN{MSS@3518@2}##ete ShaDapyatra vinindanIyA bhramanti sa.nsAravane nirantam || 3518|| ##\EN{MSS@3519@1}##ashnAti yo mA.nsamasau vidhatte vadhAnumoda.n trasadehabhAjAm | ##\EN{MSS@3519@2}##gR^ihNAti repA.nsi tatastapasvI tebhyo durantaM bhavameti jantuH || 3519|| ##\EN{MSS@3520@1}##ashnAbhyAchChAdayAmIti prApashyan pApapUruShaH | ##\EN{MSS@3520@2}##nAmarSha.n kurute yastu puruShaH so.adhamaH smR^itaH || 3520|| ##\EN{MSS@3521@1}##ashnIta pibata khAdata jAgrata sa.nvishata tiShThata vA | ##\EN{MSS@3521@2}##sakR^idapi chintayatAhnaH sAvadhiko dehabandha iti || 3521|| ##\EN{MSS@3522@1}##ashmanA sAdhayelloha.n lohenAshmAnameva cha | ##\EN{MSS@3522@2}##bilbAniva kare bilvairmlechChAn mlechChaiH prasAdhayet || 3522|| ##\EN{MSS@3523@1}##ashmAtakasya vAme badarI vA dR^ishyate.ahinilayo vA | ##\EN{MSS@3523@2}##ShaDbhirudagvAsya karaiH sArdhe puruShatraye toyam || 3523|| ##\EN{MSS@3524@1}##ashmAnamapyupAyena loha.n vA jarayen naraH | ##\EN{MSS@3524@2}##na tu kashchid upAyo.asti brahmasva.n yena jIryate || 3524|| ##\EN{MSS@3525@1}##ashmApyahR^idayo yasya guNasAraM parIkShate | ##\EN{MSS@3525@2}##uchitaiva suvarNasya tasyAgnipatane ruchiH || 3525|| ##\EN{MSS@3526@1}##ashraddhayA huta.n datta.n tapastapta.n kR^ita.n cha yat | ##\EN{MSS@3526@2}##asadityuchyate pArtha na cha tat pretya no iha || 3526|| ##\EN{MSS@3527@1}##ashraddhAdarshanaM bhAntirduHkha.n cha trividha.n tataH | ##\EN{MSS@3527@2}##daurmanasyamayogyeShu viShayeShu cha yogatA || 3527|| ##\EN{MSS@3528@1}##ashraddheya.n na vaktavyaM pratyakShamapi yad bhavet | ##\EN{MSS@3528@2}##yathA vAnarasa.ngIta.n tathaiva plavate shilA || 3528|| ##\EN{MSS@3529@1}##ashrAnta.n dR^iDhayantraNena kuchayoratyaktakAThinyayorAbaddhasphuTamaNDalonnatimilachchola.n vimuchyorasaH | ##\EN{MSS@3529@2}##nIvIvichChurita.n vidhAya tamamu.n vAmastanAlambinI.n veNIM pANinakhA~nchalaiH shithilayatyAkramya pIThaM padA || 3529|| ##\EN{MSS@3530@1}##ashrAntavishrANitayaj~nayUpa\- stambhAvalIrdrAgavalambamAnaH | ##\EN{MSS@3530@2}##yasya svabhAvAd bhuvi sa.nchachAra kAlakramAdekapado.api dharmaH || 3530|| ##\EN{MSS@3531@1}##ashrAntashrutipAThapUtarasanAvirbhUtabhUristavA\- jihmabrahmamukhaughavighnitanavasvargakriyAkelinA | ##\EN{MSS@3531@2}##pUrva.n gAdhisutena sAmighaTitA muktA nu mandAkinI yatprAsAdadukUlavalliranilAndolairakheladdivi || 3531|| ##\EN{MSS@3532@1}##ashrAntirbandhutA.n dhatte kaShTa.n naShTasya nashvaraH | ##\EN{MSS@3532@2}##skandhena pa~NgunA pa~Ngurnahi vartmani nIyate || 3532|| ##\EN{MSS@3533@1}##ashrAvi bhUmipatibhiH kShaNavItanidrairashnan puro haritakaM mudamAdadhAnaH | ##\EN{MSS@3533@2}##grIvAgralolakalaki~NkiNikAninAda\- mishra.n dadhaddashanacharchurashabdamashvaH || 3533|| ##\EN{MSS@3534@1}##ashruchChalena sudR^isho hutapAvakadhUmakaluShAkShyAH | ##\EN{MSS@3534@2}##aprApya mAnama~Nge vigalati lAvaNyavAripUra iva || 3534|| ##\EN{MSS@3535@1}##ashrutamiva khalajalpitam adR^iShTamiva gurumukhendumAlinyam | ##\EN{MSS@3535@2}##agaNitanijApamAnaM bhAmini bhavadarthamachyutaH sahate || 3535|| ##\EN{MSS@3536@1}##ashrutashcha samunnaddho daridrashcha mahAmanAH | ##\EN{MSS@3536@2}##arthAshchAkarmaNA prepsurmUDha ityuchyate budhaiH || 3536|| ##\EN{MSS@3537@1}##ashrubhiH pAdyamAkalpya praNIya hR^idayAsanam | ##\EN{MSS@3537@2}##upete dayite kAntA pariShva~NgamupAnayat || 3537|| ##\EN{MSS@3538@1}##ashva.n naiva gaja.n naiva vyAghra.n naiva cha naiva cha | ##\EN{MSS@3538@2}##ajAputraM bali.n dadyAd devo durbalaghAtakaH || 3538|| ##\EN{MSS@3539@1}##ashva.n snAta.n gajaM matta.n vR^iShabha.n kAmamohitam | ##\EN{MSS@3539@2}##shUdramakSharasa.nyukta.n dUrataH parivarjayet || 3539|| ##\EN{MSS@3540@1}##ashvaH shastra.n shAstra.n vINA vANI narashcha nArI cha | ##\EN{MSS@3540@2}##puruShavisheShaM prAptA bhavantyayogyAshcha yogyAshcha || 3540|| ##\EN{MSS@3541@1}##ashvaH supto gajo matto gAvaH prathamasUtikAH | ##\EN{MSS@3541@2}##antaHpuragato rAjA dUrataH parivarjayet || 3541|| ##\EN{MSS@3542@1}##ashvagandhApala.n tri.nshachchUrNayitvA vichakShaNaH | ##\EN{MSS@3542@2}##vR^iddhadArukachUrNena samabhAga.n cha kArayet || 3542|| ##\EN{MSS@3543@1}##ashvatthachalapatrAgralInatoyakaNopame | ##\EN{MSS@3543@2}##sthirAshA jIvite yasya tatsamo nAstyachetanaH || 3543|| ##\EN{MSS@3544@1}##ashvatthamekaM pichumandameka.n nyagrodhameka.n dasha chi~nchiNIkAH | ##\EN{MSS@3544@2}##kapitthabilvAmalakatraya.n cha pa~nchAmravApI naraka.n na pashyet || 3544|| ##\EN{MSS@3545@1}##ashvatthasya mahattva.n ko nanu vaktu.n naraH prabhavet | ##\EN{MSS@3545@2}##savitari yatrAlakShmIrmande lakShmIramandAste || 3545|| ##\EN{MSS@3546@1}##ashvatthAmA balirvyAso hanUmA.nshcha vibhIShaNaH | ##\EN{MSS@3546@2}##kR^ipaH parashurAmashcha saptaite chirajIvinaH || 3546|| ##\EN{MSS@3547@1}##ashvatthAmA hata iti yudhi giramanR^itA.n yudhiShThiro.avAdIt | ##\EN{MSS@3547@2}##punaranutApamavApat pApa.n kR^itvAnutapyeta || 3547|| ##\EN{MSS@3548@1}##ashvapR^iShTha.n gajaskandho nArINA.n cha payodharaH | ##\EN{MSS@3548@2}##dantadhAvanashastra.n cha yathA sthUla.n tathA sukham || 3548|| ##\EN{MSS@3549@1}##ashvaprasha.nsA vikhyAtA dhanurvedastataHparam | ##\EN{MSS@3549@2}##gAndharvashAstramapara.n vR^ikShAyurveda eva cha || 3549|| ##\EN{MSS@3550@1}##ashvapluta.n vAsavagarjita.n cha strINA.n cha chittaM puruShasya bhAgyam | ##\EN{MSS@3550@2}##avarShaNa.n chApyativarShaNa.n cha devo na jAnAti kR^ito manuShyaH || 3550|| ##\EN{MSS@3551@1}##ashvamadhye kR^itaravA shivA yuddhaprapa~nchakR^it | ##\EN{MSS@3551@2}##shivA saptasvarA grAhyA bahushabdAshcha niShphalAH || 3551|| ##\EN{MSS@3552@1}##ashvamedhasahasra.n cha satya.n cha tulayA dhR^itam | ##\EN{MSS@3552@2}##atyarichyata satya.n cha iti vedavido viduH || 3552|| ##\EN{MSS@3553@1}##ashvamedhasahasra.n cha satya.n cha tulayA dhR^itam | ##\EN{MSS@3553@2}##ashvamedhasahasrAddhi satyameva vishiShyate || 3553|| ##\EN{MSS@3554@1}##ashvamedhasahasra.n cha satya.n cha tulayA dhR^itam | ##\EN{MSS@3554@2}##tulayitvA tu pashyAmi satyamevAtirichyate || 3554|| ##\EN{MSS@3555@1}##ashvamedhasahasra.n cha satya.n cha tulayA dhR^itam | ##\EN{MSS@3555@2}##nAbhijAnAmi yadyasya satyasyArdhamavApnuyAt || 3555|| ##\EN{MSS@3556@1}##ashvamedhasahasrasya phala.n satya.n tulAntare | ##\EN{MSS@3556@2}##dhR^itvA sa.nloDyate rAjan satye bhavati gauravam || 3556|| ##\EN{MSS@3557@1}##ashvamedhasahasrANA.n sahasra.n yaH samAcharet | ##\EN{MSS@3557@2}##nAsau padamavApnoti madbhaktairyadavApyate || 3557|| ##\EN{MSS@3558@1}##ashvayAna.n gajaM matta.n gAvashchaiva prasUtikAH | ##\EN{MSS@3558@2}##tathA chAntaHpure dAsI.n dUrataH parivarjayet || 3558|| ##\EN{MSS@3559@1}##ashvashAlA.n samAsAdya yadAntarmadhumakShikAH | ##\EN{MSS@3559@2}##madhujAlaM prabadhnanti mriyante.ashvAstadA dhruvam || 3559|| ##\EN{MSS@3560@1}##ashvasya lakShaNa.n vego mado mAta~NgalakShaNam | ##\EN{MSS@3560@2}##chAturya.n lakShaNa.n nAryA udyogaH puruShalakShaNam || 3560|| ##\EN{MSS@3561@1}##ashvAnA.n cha patAkAnAM bAlAnAM paNyayoShitAm | ##\EN{MSS@3561@2}##vidUShakapaTAnA.n cha chApalyamatimaNDanam || 3561|| ##\EN{MSS@3562@1}##ashvA nAgAH syandanAnA.n cha sa~NghA mantrAH siddhA daivata.n chAnukUlam | ##\EN{MSS@3562@2}##etAnyAhuH sAdhanAni sma rAj~nA.n yebhyashcheyaM buddhirutkR^iShyate me || 3562|| ##\EN{MSS@3563@1}##ashvA yasya jayastasya yasyAshvAstasya medinI | ##\EN{MSS@3563@2}##ashvA yasya yashastasya yasyAshvAstasya kA~nchanam || 3563|| ##\EN{MSS@3564@1}##ashvArUDhaM payaHpAna.n gajArUDha.n tu maithunam | ##\EN{MSS@3564@2}##shibikImardana.n chaiva pAdachArI tu bhojanam || 3564|| ##\EN{MSS@3565@1}##ashvArUDha.n yati.n dR^iShTvA khaTvArUDhA.n rajasvalAm | ##\EN{MSS@3565@2}##sakeshA.n vidhavA.n dR^iShTvA sachaila.n snAnamAcharet || 3565|| ##\EN{MSS@3566@1}##ashvAshchatuShkoTimitA lakShANyekAdashaiva cha | ##\EN{MSS@3566@2}##saptatri.nshatsahasrANi tathA shatachatuShTayam || 3566|| ##\EN{MSS@3567@1}##saptatishchaiva sa.nkhyAtAH prochyante pattayastataH | ##\EN{MSS@3567@2}##ShaTkoTyo.ashItilakShANi pa~nchAdhikamitAni cha || 3567|| ##\EN{MSS@3568@1}##dviShaShTi cha sahasrANi tathA shatachatuShTayam | ##\EN{MSS@3568@2}##pa~nchAshaditi sa.nkhyAtA mahAkShauhinikA budhaiH || 3568|| ##\EN{MSS@3569@1}##ashvinImaitrarevatyo mR^igo mUlaM punarvasuH | ##\EN{MSS@3569@2}##puShyo jyeShThA tathA hastaH prasthAne shreShTha uchyate || 3569|| ##\EN{MSS@3570@1}##ashvinI sUyate vatsa.n kAmadhenustura.ngamam | ##\EN{MSS@3570@2}##tathaiva sAgaro vahni.n yathA rAjA tathA prajA || 3570|| ##\EN{MSS@3571@1}##ashvIye yamavAhanasya nakulasyAshIviShANA.n kule mArjArasya cha mUShakeShu ghaTate yA prItirAtyantikI | ##\EN{MSS@3571@2}##kShINe.arthe vidhureShu bandhuShu dR^iDhe lokApavAde shanairj~neyA kAmijaneShu saiva gaNikAvargasya naisargikI || 3571|| ##\EN{MSS@3572@1}##ashve javo vR^iShe dhauryaM maNau kAntiH kShamA nR^ipe | ##\EN{MSS@3572@2}##hAvabhAvau cha veshyAyA.n gAyake madhurasvaraH || 3572|| ##\EN{MSS@3573@1}##dAtR^itva.n dhanike shaurya.n sainike bahudugdhatA | ##\EN{MSS@3573@2}##goShu damastapasviShu vidvatsu vAvadUkatA || 3573|| ##\EN{MSS@3574@1}##sabhyeShvapakShapAtastu tathA sAkShiShu satyavAk | ##\EN{MSS@3574@2}##ananyabhaktirbhR^ityeShu suhitoktishcha mantriShu || 3574|| ##\EN{MSS@3575@1}##maunaM mUrkheShu cha strIShu pAtivratya.n subhUShaNam | ##\EN{MSS@3575@2}##mahAdurbhUShaNa.n chaitad viparItamamIShu cha || 3575|| ##\EN{MSS@3576@1}##ashvairyAna.n yAna.n strIbhirlIlaiva prochyate lIlA | ##\EN{MSS@3576@2}##mA.nsAM bhuktaM bhukta.n chAnyad ayAnamalIlAbhuktam || 3576|| ##\EN{MSS@3577@1}##aShTakulAchalasaptasamudrA brahmapura.ndaradinakararudrAH | ##\EN{MSS@3577@2}##na tva.n nAha.n nAya.n lokastadapi kimartha.n kriyate shokaH || 3577|| ##\EN{MSS@3578@1}##aShTadhA devatAyonistiryagyonishcha pa~nchadhA | ##\EN{MSS@3578@2}##ekadhA mAnuShI yonirime bhUtAshchaturdasha || 3578|| ##\EN{MSS@3579@1}##aShTapAdashchatuShkarNo dvimukhI dvimukhastathA | ##\EN{MSS@3579@2}##rAjadvAre paThed ghoro na cha devo na rAkShasaH || 3579|| ##\EN{MSS@3580@1}##aShTamaM brahmarandhra.n syAt para.n nirvANasUchakam | taddhyAtvA sUchikAgrAbha.n dhUmAkAra.n vimuchyate | ##\EN{MSS@3580@2}##tachcha jAla.ndhara.n j~neyaM mokShada.n lInachetasAm || 3580|| aShTamI cha amAvAsyA varjanIyA chaturdashI | ##\EN{MSS@3581@2}##pUrNimArdhadina.n yAvan niShiddhA sarvakarmasu || 3581|| ##\EN{MSS@3582@1}##aShTamI hantyupAdhyAya.n shiShya.n hanti chaturdashI | ##\EN{MSS@3582@2}##AmAvAsyo.abhaya.n hanti pratipat pAThanAshinI || 3582|| ##\EN{MSS@3583@1}##aShTame dvAdashe vApi shAka.n yaH pachate gR^ihe | ##\EN{MSS@3583@2}##kumitrANyanapAshritya ki.n vai sukhatara.n tataH || 3583|| ##\EN{MSS@3584@1}##aShTA~NgayogaparishIlanakIlanena duHsAdhasiddhisavidha.n vidadhad vidUre | ##\EN{MSS@3584@2}##AsAdayannabhimatAmadhunA viveka\- khyAti.n samAdhidhanamaulimaNirvimuktaH || 3584|| ##\EN{MSS@3585@1}##aShTA~Ngulasya kathito vAyormAno vichakShaNaiH | ##\EN{MSS@3585@2}##chatura~NgulamAna.n cha tejastattva.n nigadyate || 3585|| ##\EN{MSS@3586@1}##aShTAdasha tathA madhye hIne chaiva chaturdasha | ##\EN{MSS@3586@2}##saptA~NgulaH khuraH prokta uttamAshvasya paNDitaiH || 3586|| ##\EN{MSS@3587@1}##aShTAdashapurANeShu vyAsasya vachanadvayam | ##\EN{MSS@3587@2}##paropakAraH puNyAya pApAya parapIDanam || 3587|| ##\EN{MSS@3588@1}##aShTAdashApi smR^itayo vadanti yasyAparAdhaH khalu tasya daNDaH | ##\EN{MSS@3588@2}##svasyAparAdhaH khalu nAbhimUle shiraH kuto muNDayate mR^igAkShi || 3588|| ##\EN{MSS@3589@1}##aShTAnA.n lokapAlAnA.n saMbhavatya.nshato nR^ipaH | ##\EN{MSS@3589@2}##tasmAdabhibhavatyeSha sarvabhUtAni tejasA || 3589|| ##\EN{MSS@3590@1}##aShTAbhiH kila daNDanItinipuNaiH satprADvivAkaiH samaM madhyesaudhamanuttamAsanagataH kAryANi kurvan nR^iNAm | ##\EN{MSS@3590@2}##viShNurbhUpavapurvidhAya kimasau dikpAlayuk pAlayatyevaM bhrAntimato manA~N na kurute kAskAnayaM mAdhavaH || 3590|| ##\EN{MSS@3591@1}##aShTAva~NgAni yogasya yamo niyama Asanam | ##\EN{MSS@3591@2}##prANAyAmaH pratyAhAro dhAraNA dhyAnatanmayaH || 3591|| ##\EN{MSS@3592@1}##aShTAvimAni harShasya navanItAni bhArata | ##\EN{MSS@3592@2}##vartamAnAni dR^ishyante tAnyeva susukhAnyapi || 3592|| ##\EN{MSS@3593@1}##samAgamashcha sakhibhirmahA.nshchaiva dhanAgamaH | ##\EN{MSS@3593@2}##putreNa cha pariShva~NgaH sa.nnipAtashcha maithune || 3593|| ##\EN{MSS@3594@1}##samaye cha priyAlApaH svayUtheShu cha sa.nnatiH | ##\EN{MSS@3594@2}##abhipretasya lAbhashcha pUjA cha janasa.nsadi || 3594|| ##\EN{MSS@3595@1}##aShTottarashata.n shloka.n chANakyena yathoditam | ##\EN{MSS@3595@2}##yasya vij~nAnamAtreNa n NAM praj~nA pravardhate || 3595|| ##\EN{MSS@3596@1}##aShTau guNAH puruSha.n dIpayanti praj~nA cha kaulya.n cha damaH shruta.n cha | ##\EN{MSS@3596@2}##parAkramashchAbahubhAShitA cha dAna.n yathAshakti kR^itaj~natA cha || 3596|| ##\EN{MSS@3597@1}##aShTau tAnyavrataghnAni Apo mUlaM phalaM payaH | ##\EN{MSS@3597@2}##havirbhrAhmaNakAmyA cha gurorvachanamauShadham || 3597|| ##\EN{MSS@3598@1}##aShTau nR^ipemAni manuShyaloke svargasya lokasya nidarshanAni | ##\EN{MSS@3598@2}##chatvAryeShAmanvavetAni sadbhishchatvAryeShAmanvavayanti santaH || 3598|| ##\EN{MSS@3599@1}##yaj~no dAnamadhyayana.n tapashcha chatvAryetAnyanvavetAni sadbhiH | ##\EN{MSS@3599@2}##damaH satyamArjavamAnR^isha.nsya.n chatvAryetAnyanvavayanti santaH || 3599|| ##\EN{MSS@3600@1}##aShTau pUrvanimittAni narasya vinashiShyataH | ##\EN{MSS@3600@2}##brAhmaNAn prathama.n dveShTi brAhmaNaishcha virudhyate || 3600|| ##\EN{MSS@3601@1}##brAhmaNasvAni chAdatte brAhmaNA.nshcha jighA.nsati | ##\EN{MSS@3601@2}##ramate nindayA chaiShAM prasha.nsA.n nAbhinandati || 3601|| ##\EN{MSS@3602@1}##naitAn smarati kR^ityeShu yAchitashchAbhyasUyati | ##\EN{MSS@3602@2}##etAn doShAn naraH prAj~no buddhyA buddhvA vivarjayet || 3602|| ##\EN{MSS@3603@1}##aShTau mAsAn yathAdityastoya.n harati rashmibhiH | ##\EN{MSS@3603@2}##tathA haret kara.n rAShTrAn nityamarkavrata.n hi tat || 3603|| ##\EN{MSS@3604@1}##aShTau yadA tu dR^ishyante samantAd devayonayaH | ##\EN{MSS@3604@2}##upasarga.n tamityAhurdaivamunmattavad budhAH || 3604|| ##\EN{MSS@3605@1}##aShTau yasya disho dalAni vipulaH koshaH suvarNAchalaH kAnta.n kesarajAlamarkakiraNA bhR^i~NgAH payodAvalI | ##\EN{MSS@3605@2}##nAla.n sheShamahoragaH pravitata.n vArA.nnidherlIlayA tadvaH pAtu samuddharan kuvalaya.n kroDAkR^itiH keshavaH || 3605|| ##\EN{MSS@3606@1}##aShTau hATakakoTayastrinavatirmuktAphalAnA.n tulAH pa~nchAshanmadhugandhamattamadhupAH krodhoddhatAH sindhurAH | ##\EN{MSS@3606@2}##ashvAnAmayutaM prapa~nchachatura.n vArA~NganAnA.n shata.n dattaM pANDyanR^ipeNa yautakamida.n vaitAlikAyArpyatAm || 3606|| ##\EN{MSS@3607@1}##asa.nkalpAjjayet kAma.n krodha.n kAmavivarjanAt | ##\EN{MSS@3607@2}##arthAnarthekShayA lobhaM bhaya.n tattvAvamarshanAt || 3607|| ##\EN{MSS@3608@1}##asa.nkalpitameveha yadakasmAt pravartate | ##\EN{MSS@3608@2}##nivartyArambhamArabdha.n nanu daivasya karma tat || 3608|| ##\EN{MSS@3609@1}##asa.nkhyapuShpo.api manobhavasya pa~nchaiva bANArthamaya.n dadAti | ##\EN{MSS@3609@2}##eva.n kadaryatvamivAvadhArya sarvasvamagrAhi madhorvadhUbhiH || 3609|| ##\EN{MSS@3610@1}##asa.nkhyAH paradoShaj~nA guNaj~nA api kechana | ##\EN{MSS@3610@2}##svayameva svadoShaj~nA vidyante yadi pa~nchaShAH || 3610|| ##\EN{MSS@3611@1}##asa.ngatenonnatimAgatena chalena vakreNa malImasena | ##\EN{MSS@3611@2}##sA durjaneneva samastametaM prabAdhate bhrUyugalena lokam || 3611|| ##\EN{MSS@3612@1}##asa.ngR^ihItasya punarmantrasya shR^iNu yatphalam | ##\EN{MSS@3612@2}##ahIna.n dharmakAmAbhyAm arthaM prApnoti kevalam || 3612|| ##\EN{MSS@3613@1}##asa.nchayAdapUrvasya kShayAt pUrvArjitasya cha | ##\EN{MSS@3613@2}##karmaNo bandhamApnoti shArIra.n na punaH punaH || 3613|| ##\EN{MSS@3614@1}##asa.ntuShTasya viprasya tejo vidyA tapo yashaH | ##\EN{MSS@3614@2}##sravantIndriyalaulyena j~nAna.n chaivAvakIryate || 3614|| ##\EN{MSS@3615@1}##asa.ntuShTA dvijA naShTAH sa.ntuShTAshcha mahIbhR^itaH | ##\EN{MSS@3615@2}##salajjA gaNikA naShTA nirlajjAshcha kulA~NganA || 3615|| ##\EN{MSS@3616@1}##asa.ntuShTAshchyutAH sthAnAn mAnAt pratyavaropitAH | ##\EN{MSS@3616@2}##svaya.n chopahR^itA bhR^ityA ye chApyupahatAH paraiH || 3616|| ##\EN{MSS@3617@1}##asa.ntuShTo.asakR^illokAn Apnotyapi sureshvaraH | ##\EN{MSS@3617@2}##aki.nchano.api sa.ntuShTaH shete sarvA~NgavijvaraH || 3617|| ##\EN{MSS@3618@1}##asa.ntoShaH para.n duHkha.n sa.ntoShaH parama.n sukham | ##\EN{MSS@3618@2}##sukhArthI puruShastasmAt sa.ntuShTaH satataH bhavet || 3618|| ##\EN{MSS@3619@1}##asa.ntoShaH paraM pApam ityAha bhagavAn hariH | ##\EN{MSS@3619@2}##lobhaH pApasya bIjo.ayaM moho mUla.n cha tasya vai | ##\EN{MSS@3619@3}##asatya.n tasya hi skandho mahAshAkhA suvistarA || 3619|| ##\EN{MSS@3620@1}##asa.ntoShaparA mUDhAH sa.ntoSha.n yAnti paNDitAH | ##\EN{MSS@3620@2}##asantoShasya nAstyantastuShTistu parama.n sukham || 3620|| ##\EN{MSS@3621@1}##asa.ntoSho.asukhAyaiva lobhAdindriyavibhramaH | ##\EN{MSS@3621@2}##tato.asya nashyati praj~nA vidyevAbhyAsavarjitA || 3621|| ##\EN{MSS@3622@1}##asa.ntyAgAt pApakR^itAmapApA.nstulyo daNDaH spR^ishate mishrabhAvAt | ##\EN{MSS@3622@2}##shuShkeNArdra.n dahyate mishrabhAvAt tasmAt pApaiH saha sa.ndhi.n na kuryAt || 3622|| ##\EN{MSS@3623@1}##asa.ndadhAno mAnAndhaH samenApi hato bhR^isham | ##\EN{MSS@3623@2}##AmakumbhamivAbhittvA nAvatiShTheta shaktimAn || 3623|| ##\EN{MSS@3624@1}##asa.ndigdhamanA bhUtvA vadedikShuraso yathA | ##\EN{MSS@3624@2}##vikShubdho vachasA yo hi vAkyashalyena hanyate || 3624|| ##\EN{MSS@3625@1}##asampattau paro lAbho guhyasya kathana.n tathA | ##\EN{MSS@3625@2}##ApadvimokShaNa.n chaiva mitrasyaitat phalatrayam || 3625|| ##\EN{MSS@3626@1}##asampannaH kathaM bandhurasahiShNuH kathaM prabhuH | ##\EN{MSS@3626@2}##anAtmavit katha.n vidvAn asa.ntuShTaH katha.n sukhI || 3626|| ##\EN{MSS@3627@1}##asampAdayataH ka.nchidartha.n jAtikriyAguNaiH | ##\EN{MSS@3627@2}##yadR^ichChAshabdavatpu.nsaH sa.nj~nAyai janma kevalam || 3627|| ##\EN{MSS@3628@1}##asamprAptarajA gaurI prApte rajasi rohiNI | ##\EN{MSS@3628@2}##avya~njanA bhavet kanyA kuchahInA cha nagnikA || 3628|| ##\EN{MSS@3629@1}##asaMbhava.n hemamR^igasya janma tathApi rAmo lulubhe mR^igAya | ##\EN{MSS@3629@2}##prAyaH samApannavipattikAle dhiyo.api pu.nsAM malinA bhavanti || 3629|| ##\EN{MSS@3630@1}##asaMbhavaguNastutyA jAyate svAtmanastrapA | ##\EN{MSS@3630@2}##karNikAra.n sugandhIti vadan ko nopahasyate || 3630|| ##\EN{MSS@3631@1}##asaMbhAvya.n na vaktavyaM pratyakShamapi dR^ishyate | ##\EN{MSS@3631@2}##shilA tarati pAnIya.n gIta.n gAyati vAnaraH || 3631|| ##\EN{MSS@3632@1}##asaMbhAShya.n na bhASheta bhAShase yadi tattathA | ##\EN{MSS@3632@2}##pareShA.n hi samudvege nAtmanashcha shubhaM phalam || 3632|| ##\EN{MSS@3633@1}##asaMbhR^itaM maNDanama~NgayaShTeranAsavAkhya.n karaNaM madasya | ##\EN{MSS@3633@2}##kAmasya puShpavyatiriktamastraM bAlyAt para.n sAtha vayaH prapede || 3633|| ##\EN{MSS@3634@1}##asaMbhedyaH shuchirdakShaH kR^itAnnasya parIkShakaH | ##\EN{MSS@3634@2}##sUdAnA.n cha visheShaj~naH sUdAdhyakSho vidhIyate || 3634|| ##\EN{MSS@3635@1}##asaMbhogena sAmAnya.n kR^ipaNasya dhanaM paraiH | ##\EN{MSS@3635@2}##asyedamiti saMbandho hAnau duHkhena gamyate || 3635|| ##\EN{MSS@3636@1}##asaMbhramo vilajjatvam avaj~nA prativAdini | ##\EN{MSS@3636@2}##hAso rAj~naH stavashcheti pa~nchaite jayahetavaH || 3636|| ##\EN{MSS@3637@1}##asaMmataH kastava muktimArgaM punarbhavakleshabhayAt prapannaH | ##\EN{MSS@3637@2}##baddhashchira.n tiShThatu sundarINAm ArechitabhrUchaturaiH kaTAkShaiH || 3637|| ##\EN{MSS@3638@1}##asaMmAne tapovR^iddhiH saMmmAnAchcha tapaHkShayaH | ##\EN{MSS@3638@2}##pUjayA puNyahAniH syAn nindayA sadgatirbhavet || 3638|| ##\EN{MSS@3639@1}##asaMmukhAlokanamAbhimukhya.n niShedha evAnumatiprakAraH | ##\EN{MSS@3639@2}##pratyuttaraM mudraNameva vAchA.n navA~NganAnA.n nava eva panthAH || 3639|| ##\EN{MSS@3640@1}##asa.nvibhAgI duShTAtmA kR^itaghno nirapatrapaH | ##\EN{MSS@3640@2}##tAdR^i~NnarAdhamo loke varjanIyo narAdhipa || 3640|| ##\EN{MSS@3641@1}##asa.nvR^itasya kAryANi prAptAnyapi visheShataH | ##\EN{MSS@3641@2}##niHsa.nshaya.n vipadyante bhinnaplava ivodadhau || 3641|| ##\EN{MSS@3642@1}##asa.nvR^itAkAratayA bhinnamantrasya bhUpateH | ##\EN{MSS@3642@2}##sakR^ichChidraghaTasyeva na tiShThatyudayodakam || 3642|| ##\EN{MSS@3643@1}##asa.nshaya.n kShatraparigrahakShamA yadAryamasyAmabhilAShi me manaH | ##\EN{MSS@3643@2}##satA.n hi sa.ndehapadeShu vastuShu pramANamantaHkaraNapravR^ittayaH || 3643|| ##\EN{MSS@3644@1}##asa.nshaya.n nyastamupAntaraktatA.n yadeva roddhu.n rAmaNIbhira~njanam | ##\EN{MSS@3644@2}##hR^ite.api tasmin salilena shuklatA.n nirAsa rAgo nayaneShu na shriyam || 3644|| ##\EN{MSS@3645@1}##asa.nshayaM mahAbAho mano durnigraha.n chalam | ##\EN{MSS@3645@2}##abhyAsena tu kaunteya vairAgyeNa cha gR^ihyate || 3645|| ##\EN{MSS@3646@1}##asa.nshaya.n vijAnIhi kAle sarvaM phaliShyati | ##\EN{MSS@3646@2}##dhR^iti.n dhAraya visrabdhaM bhavet sarva.n sama~njasam || 3646|| ##\EN{MSS@3647@1}##asakalakalikAkulIkR^itAli\- skhalanavikIrNavikAsikesharANAm | ##\EN{MSS@3647@2}##marudavaniruhA.n rajo vadhUbhyaH samupaharan vichakAra korakANi || 3647|| ##\EN{MSS@3648@1}##asakalanayanAvalokanena smitaparihAsamanoharairvachobhiH | ##\EN{MSS@3648@2}##kamalamukhi murArirevameva.n kathaya kiyanti dinAni va~nchanIyaH || 3648|| ##\EN{MSS@3649@1}##asakalanayanekShitAni lajjA gatamalasaM paripANDutA viShAdaH | ##\EN{MSS@3649@2}##iti vividhamiyAya tAsu bhUShAM prabhavati maNDayitu.n vadhUrana~NgaH || 3649|| ##\EN{MSS@3650@1}##asakR^idasakR^innaShTA.n naShTAM mR^igo mR^igatR^iShNikA.n shramaparigato.apyutpakShmAkShaH paraiti punaH punaH | ##\EN{MSS@3650@2}##gaNayati na tanmAyAtoya.n hataH salilAshayA bhavati hi matistR^iShNAndhAnA.n vivekaparA~NmukhI || 3650|| ##\EN{MSS@3651@1}##asakR^in na ne.ati sAvadhi\- niShedhabodhishrutirmayA kalitA | ##\EN{MSS@3651@2}##gamayati paramanavarata.n yA tamakhaNDArtharUpamAnandam || 3651|| ##\EN{MSS@3652@1}##asakR^idekarathena tarasvinA harihayAgrasareNa dhanurbhR^itA | ##\EN{MSS@3652@2}##dinakarAbhimukhA raNareNavo rurudhire rudhireNa suradviShAm || 3652|| ##\EN{MSS@3653@1}##asakR^id yudhi vijitAdapi bhIto bArhadrathAjjale durgam | ##\EN{MSS@3653@2}##kR^itvA harirnyavAtsId vijito.apyAsha~NkanIyo.ariH || 3653|| ##\EN{MSS@3654@1}##asakR^in na vadedAshAM prArthayed devatA.n sakR^it | ##\EN{MSS@3654@2}##nAlAyanI pa~ncha patIn prApochchArya punaH punaH || 3654|| ##\EN{MSS@3655@1}##asaktamArAdhayato yathAyatha.n vibhajya bhaktyA samapakShapAtayA | ##\EN{MSS@3655@2}##guNAnurAgAdiva sakhyamIyivAn na bAdhate.asya trigaNaH parasparam || 3655|| ##\EN{MSS@3656@1}##asa~Ngasa.ngadoSheNa satyAshcha mativibhramaH | ##\EN{MSS@3656@2}##ekarAtraprasa~Ngena kAShThaghaNTAviDambanA || 3656|| ##\EN{MSS@3657@1}##asajjanaH sajjanasa~Ngisa~NgAt karoti duHsAdhyamapIha sAdhyam | ##\EN{MSS@3657@2}##puShpAshrayAchChaMbhushiro.adhirUDhA pipIlikA chumbati chandrabimbam || 3657|| ##\EN{MSS@3658@1}##asajjanAyAshu vara.n na dadyAt prItito nR^ipaH | ##\EN{MSS@3658@2}##varaM bhasmAsurAyeshaH dattvA nIliphala.n gataH || 3658|| ##\EN{MSS@3659@1}##asajjanAshchen madhurairvachobhiH shakyanta eva pratikartumAryaiH | ##\EN{MSS@3659@2}##tatketakIreNubhiramburAsherbandhakriyAyAmapi kaH prayAsaH || 3659|| ##\EN{MSS@3660@1}##asajjanena samparkAd anaya.n yAnti sAdhavaH | ##\EN{MSS@3660@2}##madhura.n shItala.n toyaM pAvakaM prApya tapyate || 3660|| ##\EN{MSS@3661@1}##asataH shrImadAndhasya dAridryaM paramA~njanam | ##\EN{MSS@3661@2}##Atmaupamyena bhUtAni daridraH paramIkShate || 3661|| ##\EN{MSS@3662@1}##asatA.n cha parikShepaH satA.n cha parigUhanam | ##\EN{MSS@3662@2}##abhUtAnA.n cha hi.nsAnAm adharmANA.n cha varjanam || 3662|| ##\EN{MSS@3663@1}##asatA.n dharmabuddhishchet satA.n sa.ntApakAraNam | ##\EN{MSS@3663@2}##upoShitasya vyAghrasya pAraNaM pashumAraNam || 3663|| ##\EN{MSS@3664@1}##asatAM pragrahaH kAmaH kopashchAvagrahaH satAm | ##\EN{MSS@3664@2}##vyasana.n doShabAhulyAd atyantamubhayaM matam || 3664|| ##\EN{MSS@3665@1}##asatAM bata sattApi na nyAyAnugatA yadA | ##\EN{MSS@3665@2}##tatastebhyorthapUrttyAshA sudhAlipseva bhoginaH || 3665|| ##\EN{MSS@3666@1}##asatA.n sa~NgadoSheNa satI yAti matirbhramam | ##\EN{MSS@3666@2}##ekarAtripravAsena kAShThaM mu~nje pralambitam || 3666|| ##\EN{MSS@3667@1}##asatA.n sa~NgadoSheNa sAdhavo yAnti vikriyAm | ##\EN{MSS@3667@2}##duryodhanaprasa~Ngena bhIShmo goharaNe gataH || 3667|| ##\EN{MSS@3668@1}##asatA.n sa~NgamutsR^ijya satsu sa~Nga.n samAcharet | ##\EN{MSS@3668@2}##asatA.n sa~NgadoSheNa mANDavyaH shUlamAptavAn || 3668|| ##\EN{MSS@3669@1}##asatA.n sahajo bhAvashChannaH kenApi hetunA | ##\EN{MSS@3669@2}##sa.nskAra iva bIjAnAM phalena saha jAyate || 3669|| ##\EN{MSS@3670@1}##asatAmupabhogAya durjanAnA.n vibhUtayaH | ##\EN{MSS@3670@2}##pichumandaH phalADhyo.api kAkairevopabhujyate || 3670|| ##\EN{MSS@3671@1}##asatA saha sa~Ngena ko na yAtyadhamA.n gatim | ##\EN{MSS@3671@2}##payo.api shauNDanIhaste madyamityabhidhIyate || 3671|| ##\EN{MSS@3672@1}##asatIcharita.n tadvad vasantAdeshchavarNanam | ##\EN{MSS@3672@2}##grIShmAdervarNana.n tadvad varShAderapi varNanam || 3672|| ##\EN{MSS@3673@1}##asatI bhavati salajjA kShAra.n nIra.n cha shItalaM bhavati | ##\EN{MSS@3673@2}##dambhI bhavati vivekI priyavaktA bhavati dhUrtajanaH || 3673|| ##\EN{MSS@3674@1}##asato.api bhavati guNavAn sadbhyo.api paraM bhavantyasadvR^ittAH | ##\EN{MSS@3674@2}##pa~NkAdudeti kamala.n krimayaH kamalAdapi bhavanti || 3674|| ##\EN{MSS@3675@1}##asato vA sato vApi svaya.n svAn varNayan guNAn | ##\EN{MSS@3675@2}##hAsyatA.n yAti shakro.api kiM punaH prAkR^ito janaH || 3675|| ##\EN{MSS@3676@1}##asatkAryarato.adhIra ArambhI viShayI cha yaH | ##\EN{MSS@3676@2}##sa rAjaso manuShyeShu mR^ito janmAdhigachChati || 3676|| ##\EN{MSS@3677@1}##asatpratigrahItA cha narake yAtyadhomukhe | ##\EN{MSS@3677@2}##eko miShTAnnabhug yaH sa yAti pUyavaha.n naraH || 3677|| ##\EN{MSS@3678@1}##asatpralApaM pAruShyaM paishunyamanR^ita.n tathA | ##\EN{MSS@3678@2}##chatvAri vAchA rAjendra na jalpen nAnuchintayet || 3678|| ##\EN{MSS@3679@1}##asatyaH sarvaloke.asmin satata.n satkR^itAH priyaiH | ##\EN{MSS@3679@2}##bhartAra.n nAnumanya.nte vinipAtagata.n striyaH || 3679|| ##\EN{MSS@3680@1}##asatyatA niShThuratAkR^itaj~natA bhayaM pramAdo.alasatA viShAditA | ##\EN{MSS@3680@2}##vR^ithAbhimAno.api cha dIrghasUtratA tathA~NganAkShAdi vinAshana.n shriyaH || 3680|| ##\EN{MSS@3681@1}##asatyamapratyayamUlakAraNa.n kuvAsanAsadmasamR^iddhivAraNam | ##\EN{MSS@3681@2}##vipannidAnaM parava~nchanorjita.n kR^itAparAdha.n kR^itibhirvivarjitam || 3681|| ##\EN{MSS@3682@1}##asatyametad vidita.n samastam akAryakArIti mR^iShA prapa~nchaH | ##\EN{MSS@3682@2}##kuchApalApakramameva kartum AchChAdana.n te hR^idayasya shashvat || 3682|| ##\EN{MSS@3683@1}##asatyashIlA vikR^itA durgrAhyahR^idayAH sadA | ##\EN{MSS@3683@2}##yuvatyaH pApasa.nkalpAH kShaNamAtrAd virAgiNaH || 3683|| ##\EN{MSS@3684@1}##asatyasa.ndhasya satashchalasyAsthirachetasaH | ##\EN{MSS@3684@2}##naiva devA na pitaraH pratIchChantIti naH shrutam || 3684|| ##\EN{MSS@3685@1}##asatyasya vaNigmUla.n shAkhAstasya varA~NganAH | ##\EN{MSS@3685@2}##kAyasthAH patrapuShpANi phalAni dyUtakAriNaH || 3685|| ##\EN{MSS@3686@1}##asatyAH satyasa.nkAshAH satyAshchAsatyarUpiNaH | ##\EN{MSS@3686@2}##dR^ishyante vividhA bhAvAstasmAd yuktaM parIkShaNam || 3686|| ##\EN{MSS@3687@1}##asatyA cha hatA vANI tathA paishunyavAdinI | ##\EN{MSS@3687@2}##sa.ndigdho.api hato mantro vyagrachitto hato japaH || 3687|| ##\EN{MSS@3688@1}##asatyAtmaguNe shastra.n hastAbhyA.n vinivAryate | ##\EN{MSS@3688@2}##eShApi na gatiH kShemyA na chAnyA vidyate kvachit || 3688|| ##\EN{MSS@3689@1}##asatyenaiva jIvanti veshyAH satyavivarjitAH | ##\EN{MSS@3689@2}##etAH satyena nashyanti madyeneva kulA~NganAH || 3689|| ##\EN{MSS@3690@1}##asatsamparkadoSheNa adhastAd yAnti sAdhavaH | ##\EN{MSS@3690@2}##mArgastimiradoSheNa samo.api viShamAyate || 3690|| ##\EN{MSS@3691@1}##asatsa~NgAd guNaj~no.api viShayAsaktamAnasaH | ##\EN{MSS@3691@2}##akasmAt pralaya.n yAti gItarakto yathA mR^igaH || 3691|| ##\EN{MSS@3692@1}##asadR^ishajaneShu yAch~nA mahatA.n nahi lAghavAya suhR^idarthe | ##\EN{MSS@3692@2}##harirapi pANDusutebhyaH svayamarthI dhArtarAShTreShu || 3692|| ##\EN{MSS@3693@1}##asaddharmastvaya.n strINAm asmAkaM bhavati prabho | ##\EN{MSS@3693@2}##pApIyaso narAn yadvai lajjA.n tyaktvA bhajAmahe || 3693|| ##\EN{MSS@3694@1}##asadbhiH sevito rAjA svaya.n sannapi dUShyate | ##\EN{MSS@3694@2}##ki.n sevyo bhogisa.nvIto gandhavAnapi chandanaH || 3694|| ##\EN{MSS@3695@1}##asadbhirasatAmeva bhujyante dhanasampadaH | ##\EN{MSS@3695@2}##phala.n kimpAkavR^ikShasya dhvA~NkShA bhakShanti netare || 3695|| ##\EN{MSS@3696@1}##asadvR^itto nAya.n na cha sakhi guNaireSha rahitaH priyo muktAhArastava charaNamUle nipatitaH | ##\EN{MSS@3696@2}##gR^ihANainaM mugdhe vrajatu tava kaNThapraNayitAm upAyo nAstyanyo hR^idayaparitApopashamane || 3696|| ##\EN{MSS@3697@1}##asanto.abhyarthitAH sadbhiH ki.nchitkArya.n kadAchana | ##\EN{MSS@3697@2}##manyante santamAtmAnam asantamapi vitashrum || 3697|| ##\EN{MSS@3698@1}##asanto ye nivartante vedebhya iva nAstikAH | ##\EN{MSS@3698@2}##narakaM bhajamAnAste pratipadyanti kilbiSham || 3698|| ##\EN{MSS@3699@1}##asanthitapadA suvihvalA~NgI madaskhalitacheShTitairmanoj~nA | ##\EN{MSS@3699@2}##kva yAsyasi varoru suratakAle viShamA ki.n vAnavAsikA tvam || 3699|| ##\EN{MSS@3700@1}##asabhyaH pishunashchaiva kR^itaghno dIrghavairiNaH | ##\EN{MSS@3700@2}##chatvAraH karmachaNDAlAH jAtichaNDAlapa~nchamAH || 3700|| ##\EN{MSS@3701@1}##asamagravilokitena ki.n te dayitaM pashya varoru nirvisha~Nkam | ##\EN{MSS@3701@2}##nahi jAtu kushAgrapItamambhaH suchireNApi karotyapetatR^iShNam || 3701|| ##\EN{MSS@3702@1}##asama~njasamasama~njasa\- masa~njasametadApatitam | ##\EN{MSS@3702@2}##vallavakumArabuddhyA hari hari harirIkShataH kutukAt || 3702|| ##\EN{MSS@3703@1}##asamarthaM parityajya samarthAH paribhu~njate | ##\EN{MSS@3703@2}##nR^ipANA.n nAsti dAyAdya.n vIrabhogyA vasundharA || 3703|| ##\EN{MSS@3704@1}##asamaye matirunmiShati dhruva.n karagataiva gatA yadiya.n kuhUH | ##\EN{MSS@3704@2}##punarupaiti nirudhya nivAsyate sakhi mukha.n na vidhoH punarIkShyate || 3704|| ##\EN{MSS@3705@1}##asamarthAH prakurvanti munayo.apyarthasa.nchayam | ##\EN{MSS@3705@2}##ki.n na kurvanti bhUpAlA yeShA.n koshavashAH prajAH || 3705|| ##\EN{MSS@3706@1}##asamartho bhavet sAdhurnirdhano brahmachAryapi | ##\EN{MSS@3706@2}##vyAdhimAn devapUjI cha kurUpA cha pativratA || 3706|| ##\EN{MSS@3707@1}##asamasamarasampallampaTAnAM bhaTAnAm avadhiravadhi yuddhe yena hampIravIraH | ##\EN{MSS@3707@2}##sa kila sakaladR^iptakShatranakShatralakShmI\- haraNakiraNamAlI kasya na syAn namasyaH || 3707|| ##\EN{MSS@3708@1}##asamasAhasasuvyavasAyinaH sakalalokachamatkR^itikAriNaH | ##\EN{MSS@3708@2}##yadi bhavanti na vA~nChitasiddhayo hatavidherayasho na manasvinaH || 3708|| ##\EN{MSS@3709@1}##asamAne samAnatvaM bhavitA kalahe mama | ##\EN{MSS@3709@2}##iti matvA dhruvaM mAnI mR^igAt si.nhaH palAyate || 3709|| ##\EN{MSS@3710@1}##asamApitakR^ityasampadA.n hatavega.n vinayena tAvatA | ##\EN{MSS@3710@2}##prabhavantyabhimAnashAlinAM madamuttambhayitu.n vibhUtayaH || 3710|| ##\EN{MSS@3711@1}##asamAptajigIShasya strIchintA kA manasvinaH | ##\EN{MSS@3711@2}##anAkramya jagat kR^itsna.n no sa.ndhyAM bhajate raviH || 3711|| ##\EN{MSS@3712@1}##asamaiH samIyamAnaH samaishcha parihIyamANasatkAraH | ##\EN{MSS@3712@2}##adhuri viniyujyamAnastribhirarthapati.n tyajati bhR^ityaH || 3712|| ##\EN{MSS@3713@1}##asamyagupayukta.n hi j~nAna.n sukushalairapi | ##\EN{MSS@3713@2}##upalabhyApyavidita.n vidita.n chApyanuShThitam || 3713|| ##\EN{MSS@3714@1}##asahAyaH pumAnekaH kAryAnta.n nAdhigachChati | ##\EN{MSS@3714@2}##tuSheNApi vinirmuktastaNDulo na prarohati || 3714|| ##\EN{MSS@3715@1}##asahAyaH samartho.api tejasvI ki.n kariShyati | ##\EN{MSS@3715@2}##rAmaH sugrIvasAhAyyAt la~NkA.n nirdagdhavAn purA || 3715|| ##\EN{MSS@3716@1}##asahAyaH samartho.api tejasvyapi karoti kim | ##\EN{MSS@3716@2}##nivAte patito vahniH svayamevopashAmyati || 3716|| ##\EN{MSS@3717@1}##asahAyaH samartho.api na kArya.n kartumarhati | ##\EN{MSS@3717@2}##tuSheNApi parityaktA na prarohanti taNDulAH || 3717|| ##\EN{MSS@3718@1}##asahAyaH sahAyArthI mAmanudhyAtavAn dhruvam | ##\EN{MSS@3718@2}##pIDyamAnaH sharaistIkShNairdroNadrauNikR^ipAdibhiH || 3718|| ##\EN{MSS@3719@1}##asahAyasya kAryANi siddhi.n nAyAnti kAnichit | ##\EN{MSS@3719@2}##tasmAt samastakAryeShu sahAyo bhUpatergatiH || 3719|| ##\EN{MSS@3720@1}##asahAyo.asamartho vA tejasvI ki.n kariShyati | ##\EN{MSS@3720@2}##atR^iNe patito vahniH svayamevopashAmyate || 3720|| ##\EN{MSS@3721@1}##asahAshchaiva vij~neyAH prabhAvanto videhajAH | ##\EN{MSS@3721@2}##a~NgadeshodbhavAstIkShNAH suhastAH sudR^iDhAstathA || 3721|| ##\EN{MSS@3722@1}##asahyavAtoddhatareNumaNDalA prachaNDasUryAtapatApitA mahI | ##\EN{MSS@3722@2}##na shakyate draShTumapi pravAsibhiH priyAviyogAnaladagdhamAnasaiH || 3722|| ##\EN{MSS@3723@1}##asahyAnyapi soDhAni gaditAnyapriyANyapi | ##\EN{MSS@3723@2}##sthitaH paragR^ihadvAri tR^iShNe nivR^ittimApnuhi || 3723|| ##\EN{MSS@3724@1}##asAdhanA vittahInA buddhimantaH suhR^inmatAH | ##\EN{MSS@3724@2}##sAdhayantyAshu kAryANi kAkakUrmamR^igAkhuvat || 3724|| ##\EN{MSS@3725@1}##asAdhuH sAdhurvA bhavati khalu jAtyaiva puruSho na sa~NgAd daurjanya.n na hi sujanatA kasyachidapi | ##\EN{MSS@3725@2}##prarUDhe sa.nsarge maNibhujagayorjanmajanite maNirnAherdoShAn spR^ishati na tu sarpo maNiguNAn || 3725|| ##\EN{MSS@3726@1}##asAdhu parigantavya.n na cha sAdhu cha sa.nvalam | ##\EN{MSS@3726@2}##sa.nvala.n kuru yatnena maraNa.n dhruvanishchayam || 3726|| ##\EN{MSS@3727@1}##asAdhya.n nArabhet prAj~naH akArya.n naiva kArayet | ##\EN{MSS@3727@2}##anR^ita.n naiva jalpeta abhakShya.n naiva bhakShayet || 3727|| ##\EN{MSS@3728@1}##asAdhya.n shatrumAlokya dAyAda.n tasya bhedayet | ##\EN{MSS@3728@2}##rAjyakAma.n samartha.n cha yathA rAmo vibhIShaNam || 3728|| ##\EN{MSS@3729@1}##asAdhya.n sAdhumantrANA.n tIvra.n vAgviShamutsR^ijat | ##\EN{MSS@3729@2}##dvijihva.n vadana.n dhatte duShTo durjanapannagaH || 3729|| ##\EN{MSS@3730@1}##asAdhyamanyathA doShaM parichChidya sharIriNAm | ##\EN{MSS@3730@2}##yathA vaidyastathA rAjA shastrapANirviShahyati || 3730|| ##\EN{MSS@3731@1}##asAdhyAyAH sukha.n siddhiH siddhAyAshchAnura~njanam | ##\EN{MSS@3731@2}##raktAyAshcha ratiH samyak kAmashAstraprayojanam || 3731|| ##\EN{MSS@3732@1}##asAmAnyollekha.n virasahatahevAkinamala.n vidhi.n vande nindAmyuta bata na jAne kimuchitam | ##\EN{MSS@3732@2}##anargha.n nirmANa.n lalitatanu yasyeha bhavatI na yaH kR^itvApi tvAM pariharati sargavyasanitAm || 3732|| ##\EN{MSS@3733@1}##asAra.n sa.nsAraM parimuShitaratna.n tribhuvana.n nirAloka.n lokaM maraNasharaNaM bAndhavajanam | ##\EN{MSS@3733@2}##adarpa.n kandarpa.n jananayananirmANamaphala.n jagajjIrNAraNya.n kathamasi vidhAtu.n vyavasitaH || 3733|| ##\EN{MSS@3734@1}##asAraH sa.nsAraH sarasakadalIsArasadR^isho lasadvidyullekhAchakitachapala.n jIvitamidam | ##\EN{MSS@3734@2}##yadetat tAruNya.n nagagatanadIvegasadR^isham aho dhArShTyaM pu.nsA.n tadapi viShayAn dhAvati manaH || 3734|| ##\EN{MSS@3735@1}##asAraH sarvataH sAro vAchA sArasamuchchayaH | ##\EN{MSS@3735@2}##vAchA sA chalitA yena sukR^ita.n tena hAritam || 3735|| ##\EN{MSS@3736@1}##asArabhUte sa.nsAre sAra.n sAra~NgalochanA | ##\EN{MSS@3736@2}##tadartha.n dhanamichChanti tattyAge cha dhanena kim || 3736|| ##\EN{MSS@3737@1}##asArabhUte sa.nsAre sArabhUtA nitambinI | ##\EN{MSS@3737@2}##iti sa.nchintya vai shaMbhurardhA~Nge kAminI.n dadhau || 3737|| ##\EN{MSS@3738@1}##asArAH santyete virativirasA vAtha viShayA jugupsantA.n yad vA nanu sakaladoShAspadamiti | ##\EN{MSS@3738@2}##tathApyantastattvapraNihitadhiyAmapyatibalastadIyo.anAkhyeyaH sphurati hR^idaye ko.api mahimA || 3738|| ##\EN{MSS@3739@1}##asAre khalu sa.nsAre sAra.n shvashuramandiram | ##\EN{MSS@3739@2}##kShIrAbdhau cha hariH shete shivaH shete himAlaye || 3739|| ##\EN{MSS@3740@1}##asAre khalu sa.nsAre sAra.n shvashuramandiram | ##\EN{MSS@3740@2}##haro himAlaye shete viShNuH shete mahodadhau || 3740|| ##\EN{MSS@3741@1}##asAre khalu sa.nsAre sArametachchatuShTayam | ##\EN{MSS@3741@2}##kAshyA.n vAsaH satA.n sa~Ngo ga~NgAmbhaH shaMbhusevanam || 3741|| ##\EN{MSS@3742@1}##asAre khalu sa.nsAre sukhabhrAntiH sharIriNAm | ##\EN{MSS@3742@2}##lAlApAnamivA~NguShThe bAlAnA.n stanyavibhramaH || 3742|| ##\EN{MSS@3743@1}##asAre bata sa.nsAre karmatantraH sharIriNAm | ##\EN{MSS@3743@2}##jAyante priyasa.nyogA viyoge hR^idayachChidaH || 3743|| ##\EN{MSS@3744@1}##asAre sa.nsAre viShamaviShapAke nR^ipasukhe kR^itAntenAchAnte prakR^itichapale jIvitabale | ##\EN{MSS@3744@2}##dhruvApAye kAye viShayamR^igatR^iShNAhatahR^idaH kSharaprANaiH prANAnahaha parimuShNanti kudhiyaH || 3744|| ##\EN{MSS@3745@1}##asAre sa.nsAre sumatisharaNe kAvyakaraNe yatheShTa.n cheShTante kati na kavayaH svasvaruchayaH | ##\EN{MSS@3745@2}##para.n dugdhasnigdhaM madhurarachana.n yastu vachanaM prasUte brUte vA bhavati viralaH ko.api saralaH || 3745|| ##\EN{MSS@3746@1}##asAro nirguNo vakrashchitrarUpatayAnvitaH | ##\EN{MSS@3746@2}##avApa na chirAd bhra.nsha.n shakrachApaH khalo yathA || 3746|| ##\EN{MSS@3747@1}##asAvadhAne pANDitya.n krayakrIta.n cha maithunam | ##\EN{MSS@3747@2}##bhojana.n cha parAdhIna.n tisraH pu.nsA.n viDambanAH || 3747|| ##\EN{MSS@3748@1}##asAvanAsthAparayAvadhIritaH saroruhiNyA shirasA namannapi | ##\EN{MSS@3748@2}##upaiti shuShyan kalamaH sahAmbhasA manobhuvA tapta ivAbhipANDutAm || 3748|| ##\EN{MSS@3749@1}##asAvanupanIto.api vedAnadhijage guroH | ##\EN{MSS@3749@2}##svabhAvashuddhaH sphaTiko na sa.nskAramapekShate || 3749|| ##\EN{MSS@3750@1}##asAvantashcha~nchadvikachanavalIlAbjayugala\- stalasphUrjatkamburvilasadalisa.nghAta upari | ##\EN{MSS@3750@2}##vinA doShAsa~Nga.n satataparipUrNAkhilakalaH kutaH prAptashchandro vigalitakala~NkaH sumukhi te || 3750|| ##\EN{MSS@3751@1}##asAvaha.n lohamayI sa yasyAH krUraH sakhi prastara eSha kAntaH | ##\EN{MSS@3751@2}##AkarShakadrAvakachumbakeShu naiko.apyasau bhrAmaka ityavaihi || 3751|| ##\EN{MSS@3752@1}##asAvudayamArUDhaH kAntimAn raktamaNDalaH | ##\EN{MSS@3752@2}##rAjA harati lokasya hR^idayaM mR^idubhiH karaiH || 3752|| ##\EN{MSS@3753@1}##asAvudvelalAvaNyaratnAkarasamudbhavaH | ##\EN{MSS@3753@2}##jagadvijayamA~Ngalyasha~NkhaH kusumadhanvanaH || 3753|| ##\EN{MSS@3754@1}##asAvekadvitriprabhR^itiparipATyA prakaTayan kalAH svaira.n svaira.n navakamalakandA~NkuraruchaH | ##\EN{MSS@3754@2}##purandhrINAM preyovirahadahanoddIpitadR^ishA.n kaTAkShebhyo bibhyannibhR^itamiva chandro.abhyudayate || 3754|| ##\EN{MSS@3755@1}##asiH sharA varma dhanushcha nochchakairvivichya kiM prArthitamIshvareNa te | ##\EN{MSS@3755@2}##athAsti shaktiH kR^itameva yAch~nayA na dUShitaH shaktimatA.n svaya.ngrahaH || 3755|| ##\EN{MSS@3756@1}##asijIvI maShIjIvI devalo grAmayAjakaH | ##\EN{MSS@3756@2}##dhAvakaH pAchakashchaiva ShaD viprAH shUdrajAtayaH || 3756|| ##\EN{MSS@3757@1}##asitakhurachatuShkaH shyAmalagranthipAdaH sravati karasamIpe mUtradhArA.n savegAm | ##\EN{MSS@3757@2}##dashanachalakhalInaH kukkuTaskandhabandhaH kiTivarakaThinorurdUragaH syAt turu~NgaH || 3757|| ##\EN{MSS@3758@1}##asitagirisama.n syAt kajjala.n sindhupAtre surataruvarashAkhA lekhanI patramurvI | ##\EN{MSS@3758@2}##likhati yadi gR^ihItvA shAradA sarvakAla.n tadapi tava guNAnAmIsha pAra.n na yAti || 3758|| ##\EN{MSS@3759@1}##asitanayanalakShmI.n lakShayitvotpaleShu kvaNitakanakakA~nchIM mattaha.nsasvaneShu | ##\EN{MSS@3759@2}##adhararuchirashobhAM bandhujIve priyANAM pathikajana idAnI.n roditi bhrAntachittaH || 3759|| ##\EN{MSS@3760@1}##asitabhujagabhIShaNAsipatro ruharuhikAhitachittatUrNachAraH | ##\EN{MSS@3760@2}##pulakitatanurutkapolakAntiH pratibhaTavikramadarshane.ayamAsIt || 3760|| ##\EN{MSS@3761@1}##asitabhujagashishuveShTitam abhinavamAbhAti ketakIkusumam | ##\EN{MSS@3761@2}##AyasavalayAla.nkR^ita\- viShANamiva dantinaH patitam || 3761|| ##\EN{MSS@3762@1}##asitamekasurAshitamapyamUn na punareSha vidhurvishada.n viSham | ##\EN{MSS@3762@2}##api nipIya surairjanitakShaya.n svayamudeti punarnavamArNavam || 3762|| ##\EN{MSS@3763@1}##asitavasanasragsa.nvItA ghanAgurusAravan mR^igamadamaShIsnAtA jAtA.n tvameva tamasvinI | ##\EN{MSS@3763@2}##abhisara sukha.n dantoddyota.n na tanvi vikAsayeH shvasitamathavA mu~ncheshcha~nchaddvirephaghanodgamam || 3763|| ##\EN{MSS@3764@1}##asitAtmA susa.nnaddhaH samAviShkR^itachApalaH | ##\EN{MSS@3764@2}##bhuja.ngakuTilastasyA bhrUvikShepaH khalAyate || 3764|| ##\EN{MSS@3765@1}##asiddhasAdhana.n sadbhiH shAsana.n daNDa uchyate | ##\EN{MSS@3765@2}##ta.n yuktyaiva nayed daNDa.n yuktadaNDaH prashasyate || 3765|| ##\EN{MSS@3766@1}##asidhArA.n viSha.n vahni.n samatve yaH prapashyati | ##\EN{MSS@3766@2}##mAlAsudhAtuShArANA.n sa yogI kathyate budhaiH || 3766|| ##\EN{MSS@3767@1}##asidhArAkramakrItA varamekApi kAkiNI | ##\EN{MSS@3767@2}##na parabhrUvinirdiShTA sAgarAntApi medinI || 3767|| ##\EN{MSS@3768@1}##asidhArApathe nAtha shatrushoNitapichChile | ##\EN{MSS@3768@2}##AjagAma katha.n lakShmIrnirjagAma katha.n yashaH || 3768|| ##\EN{MSS@3769@1}##asidhenuriya.n vibhAti te jitasarvakShitipAlamaNDalA | ##\EN{MSS@3769@2}##pralaye jagatImivAshitu.n sphuratI kAlakarAlajihvakA || 3769|| ##\EN{MSS@3770@1}##asindUreNa sImanto mA bhUnno yoShitAmiti | ##\EN{MSS@3770@2}##ataH pariharantyAjAvasi.n dUreNa te.arayaH || 3770|| ##\EN{MSS@3771@1}##asimAtrasahAyasya prabhUtAriparAbhave | ##\EN{MSS@3771@2}##anyatuchChajanasyeva na smayo.asya mahAdhR^iteH || 3771|| ##\EN{MSS@3772@1}##asIvyad dehe sve pashupatirumA~Nka.n samaghano vigupto gopIbhirduhitaramayAt sA kamalabhUH | ##\EN{MSS@3772@2}##yadAdeshAdetajjagadapi mR^igIdR^ikparavasha.n sa vashyaH kasya syAdahaha viShamo manmathabharaH || 3772|| ##\EN{MSS@3773@1}##asukhamatha sukha.n vA karmaNAM paktivelAsvahaha niyatamete bhu~njate dehabhAjaH | ##\EN{MSS@3773@2}##tadiha purata eva prAha mauhurtikashchet kathaya phalamamIShAmantataH ki.n tataH syAt || 3773|| ##\EN{MSS@3774@1}##asukhaishcha vinAlApo guhyasya kathana.n tathA | ##\EN{MSS@3774@2}##vipadvimokShaNa.n chaiva mitratAyAH phalatrayam || 3774|| ##\EN{MSS@3775@1}##asubhirashubha.n tyaktvA deha.n nija.n kila yogavid vishati vishada.n j~nAnAlokAt parasya kalevaram | ##\EN{MSS@3775@2}##nayanavivaraiH sUkShmaiH sAkShAdaho tava naipuNa.n vishasi hR^idaya.n draShTu.n spaShTaM bahishcha vicheShTase || 3775|| ##\EN{MSS@3776@1}##asubhR^itA.n vadhamAcharati kShamAd vadati vAkyamasahyamasUnR^itam | ##\EN{MSS@3776@2}##parakalatradhanAnyapi vA~nChati na kurute kimu madyamadAkulaH || 3776|| ##\EN{MSS@3777@1}##asurarachitaprayatnAd vij~nAtA divirava~nchanA yena | ##\EN{MSS@3777@2}##sa.nrakShitA matimatA ratnavatI vasumatI tena || 3777|| ##\EN{MSS@3778@1}##asurasamaradakShairvajrasa.ndhR^iShTachApairanupamabalavIryaiH svaiH kulaistulyavIryaH | ##\EN{MSS@3778@2}##raghuriva sa narendro yaj~navishrAntakosho bhava jagati guNAnAM bhAjanaM bhrAjitAnAm || 3778|| ##\EN{MSS@3779@1}##asurasuranareshA.n yo na bhogeShu tR^iptaH kathamiha manujAnA.n tasya bhogeShu tR^iptiH | ##\EN{MSS@3779@2}##jalanidhijalapAne yo na jAto vitR^iShNastR^iNashikharagatAmbhambhaHpAnataH ki.n sa tR^ipyet || 3779|| ##\EN{MSS@3780@1}##asurahitamapyAdityottha.n vipattimupAgata.n ditisutaguruH prANairyoktu.n na ki.n kachavat tamaH | ##\EN{MSS@3780@2}##paThati luThatI.n kaNThe vidyAmayaM mR^itajIvanI.n yadi na vahate sa.ndhyAmaunavratavyayabhIrutAm || 3780|| ##\EN{MSS@3781@1}##asuro hitamupadiShTaH prahlAdo nAradena garbhasthaH | ##\EN{MSS@3781@2}##tattvaviduShA.n varo.abhUd\- dhitopadesha.n sadA shR^iNuyAt || 3781|| ##\EN{MSS@3782@1}##asulabhA sakalendumukhI cha sA kimapi chedamana~NgavicheShTitam | ##\EN{MSS@3782@2}##abhimukhIShviva vA~nChitasiddhiShu vrajati nirvR^itimekapade manaH || 3782|| ##\EN{MSS@3783@1}##asuhR^itsasuhR^ichchApi sashatrurmitravAnapi | ##\EN{MSS@3783@2}##sapraj~naH praj~nayA hIno daivena labhate sukham || 3783|| ##\EN{MSS@3784@1}##asUchibhedyAmAsAdya bAlAM prauDhAbhilApiNIm | ##\EN{MSS@3784@2}##hA kaShTaM muShito.asmIti prabhAte vakti kAmukaH || 3784|| ##\EN{MSS@3785@1}##asUchIsa.nchAre tamasi nabhasi prauDhajalada\- dhvaniprAj~naMmanye patati pR^iShatAnA.n nichaye | ##\EN{MSS@3785@2}##ida.n saudAminyAH kanakakamanIya.n vilasitaM muda.n cha mlAni.n cha prathayati pathi svairasudR^ishAm || 3785|| ##\EN{MSS@3786@1}##asUta sadyaH kusumAnyashokaH skandhAt prabhR^ityeva sapallavAni | ##\EN{MSS@3786@2}##pAdena nApaikShata sundarINA.n samparkamAshi~njitanUpureNa || 3786|| ##\EN{MSS@3787@1}##asUta sA nAgavadhUpabhogyaM mainAkamambhonidhibaddhasakhyam | ##\EN{MSS@3787@2}##kruddhe.api pakShachChidi vR^itrashatrAvavedanAj~na.n kulishakShatAnAm || 3787|| ##\EN{MSS@3788@1}##asUyako dandashUko niShThuro vairakR^innaraH | ##\EN{MSS@3788@2}##sa kR^ichChraM mahadApnoti nachirAt pApamAcharan || 3788|| ##\EN{MSS@3789@1}##asUyayA hatenaiva pUrvopAyodyamairapi | ##\EN{MSS@3789@2}##kart NA.n gR^ihyate sampat suhR^idbhirmantribhistathA || 3789|| ##\EN{MSS@3790@1}##asUyAviShTe manasi yadi sampat pravartate | ##\EN{MSS@3790@2}##tuShAgni.n vAyusamyogam iva jAnIhi suvrata || 3790|| ##\EN{MSS@3791@1}##asUyaikapadaM mR^ityurativAdaH shriyo vadhaH | ##\EN{MSS@3791@2}##ashushrUShA tvarA shlAghA vidyAyAH shatravastrayaH || 3791|| ##\EN{MSS@3792@1}##asekato.atyantaniShekatashcha shAkhAvishoShaM phalino nirUpya | ##\EN{MSS@3792@2}##saptAhamAtra.n shR^itameva sarpirviDa~NgadugdhAmbu niShechanIyam || 3792|| ##\EN{MSS@3793@1}##asevake chAnuraktirdAna.n sapriyabhAShaNam | ##\EN{MSS@3793@2}##anuraktasya chihnAni doShe.api guNasa.ngrahaH || 3793|| ##\EN{MSS@3794@1}##aseviteshvaradvAram adR^iShTavirahavyatham | ##\EN{MSS@3794@2}##anuktaklIbavachana.n dhanya.n kasyApi jIvitam || 3794|| ##\EN{MSS@3795@1}##asoDhA tatkAlollasadasahabhAvasya tapasaH kathAnA.n vishrambheShvatha cha rasikaH shailaduhituH | ##\EN{MSS@3795@2}##pramoda.n vo dishyAt kapaTabaTuveShApanayane tvarAshathilyAbhyA.n yugapadabhiyuktaH smaraharaH || 3795|| ##\EN{MSS@3796@1}##asau gataH saugata eva yasmAt kuryAn nirAlambanatAM mamaiva | ##\EN{MSS@3796@2}##sakhi priyaste kShaNikaH kimanyan nirAtmakaH shUnyatamaH sa vandyaH || 3796|| ##\EN{MSS@3797@1}##asau gireH shItalakandarasthaH pArAvato manmathachATudakShaH | ##\EN{MSS@3797@2}##dharmAlasA~NgIM madhurANi kUjan sa.nvIjate pakShapuTena kAntAm || 3797|| ##\EN{MSS@3798@1}##asaujanya~nchetobhavasamuchitaM bhAvayati tad vR^ithA sa.nsAre.asminnahaha samaya.n ki.n gamayasi | ##\EN{MSS@3798@2}##chirAd bhUyo bhUyaH kalayasi sakhedo bhavasukha.n tato manye tyAgAt prabhavati parA nirvR^itiriti || 3798|| ##\EN{MSS@3799@1}##asau nAstIvenduH kvachidapi raviH proShita iva grahoDUnA.n chakra.n nabhasi likhitapro~nChitamiva | ##\EN{MSS@3799@2}##aharvA rAtrirvA dvayamapi praluptapravichaya.n ghanairbaddhavyUhaiH kimidamatighora.n vyavasitam || 3799|| ##\EN{MSS@3800@1}##asau bibhrattAmratviShamudayashailasya shirasi skhalan prAleyA.nshuryadi bhavati matto haladharaH | ##\EN{MSS@3800@2}##tadAnImetat tu pratinavatamAladyutihara.n tamo.api vyAlola.n vigalati tadIya.n nivasanam || 3800|| ##\EN{MSS@3801@1}##asaubhAgya.n dhatte paramasukhabhogAspadamaya.n vichitra.n tadgehaM bhavati pR^ithukArtasvaramayam | ##\EN{MSS@3801@2}##niviShTaH palya~Nke kalayati sa kAntArataraNaM prasAda.n kopa.n vA janani bhavatI yatra tanute || 3801|| ##\EN{MSS@3802@1}##asau maruchchumbitachArukesaraH prasannatArAdhipamaNDalAgraNIH | ##\EN{MSS@3802@2}##viyuktarAmAturadR^iShTivIkShito vasantakAlo hanumAnivAgataH || 3802|| ##\EN{MSS@3803@1}##asau mahAkAlaniketanasya vasannadUre kila chandramauleH | ##\EN{MSS@3803@2}##tamisrapakShe.api saha priyAbhirjotsnAvato nirvishati pradoShAn || 3803|| ##\EN{MSS@3804@1}##asau mahendradvipadAnagandhistrimArgagAvIchivimardashItaH | ##\EN{MSS@3804@2}##AkAshavAyurdinayauvanotthAn AchAmati svedalavAn mukhe te || 3804|| ##\EN{MSS@3805@1}##asau mahendrAdrisamAnasAraH patirmahendrasya mahodadheshcha | ##\EN{MSS@3805@2}##yasya kSharatsainyagajachChalena yAtrAsu yAtIva puro mahendraH || 3805|| ##\EN{MSS@3806@1}##asau rasauchityaguNojjvalo.api gumpho na kAvyavyapadeshayogyaH | ##\EN{MSS@3806@2}##dhatte khalasyApi na durviShahya\- dveShagrahotsAraNamantratA.n yaH || 3806|| ##\EN{MSS@3807@1}##asau vidyAshAlI shishurapi vinirgatya bhavanAd ihAyAtaH sampratyavikalasharachchandravadanaH | ##\EN{MSS@3807@2}##yadAlokasthAne bhavati puramunmAdataralaiH kaTAkShairnArINA.n kuvalayitavAtAyanamiva || 3807|| ##\EN{MSS@3808@1}##asau samarasAhasa.n vitanute.agrimashreyase mukundamamumAtmani sthirayitu.n na ki.n vA~nChati | ##\EN{MSS@3808@2}##ataH paratara.n kutaH prataraNAya vArA.nnidhernidAnamiha sa.nsR^iteH sukhasR^iteshcha ki.n kAraNam || 3808|| ##\EN{MSS@3809@1}##asau samAlokitakAnanAntare vikIrNavispaShTamarIchikesaraH | ##\EN{MSS@3809@2}##vinirgataH si.nha ivodayAchalAd gR^ihItaniShpandamR^igo nishAkaraH || 3809|| ##\EN{MSS@3810@1}##asau hi dattvA timirAvakAsham asta.n vrajatyunnatakoTirinduH | ##\EN{MSS@3810@2}##jalAvagADhasya vanadvipasya tIkShNa.n viShANAgramivAvashiShTam || 3810|| ##\EN{MSS@3811@1}##asau hi rAmA rativigrahapriyA rahaHpragalbhA ramaNa.n rahogatam | ##\EN{MSS@3811@2}##ratena shatrau ramayet parena vA no chedudeShyatyaruNaH puro ripuH || 3811|| ##\EN{MSS@3812@1}##asau hi sa.nketasamutsukAbhirvilAsinIbhirmadanAturAbhiH | ##\EN{MSS@3812@2}##saroShadR^iShTaH sphuritAdharAbhirdruta.n ravirbhIta ivAstameti || 3812|| ##\EN{MSS@3813@1}##asta.ngatabhAraviravi kAlavashAt kAlidAsavidhuvidhuram | ##\EN{MSS@3813@2}##nirvANabANadIpa.n jagadidamadyoti ratnena || 3813|| ##\EN{MSS@3814@1}##asta.n gatavati savitari pAyasapiNDa.n sudhAkaraM prAchI | ##\EN{MSS@3814@2}##vyarachayadambarakushabhuvi charati kala~Nkastadantare kAkaH || 3814|| ##\EN{MSS@3815@1}##asta.n gatavati savitari bhartari madhupa.n niveshya koshAnte | ##\EN{MSS@3815@2}##kamalinyo.api ramante kimatra chitraM mR^igAkShINAm || 3815|| ##\EN{MSS@3816@1}##asta.ngate divAnAthe nalinI madhupachChalAt | ##\EN{MSS@3816@2}##gilanti svavinAshAya guTikA.n kAlakUTajAm || 3816|| ##\EN{MSS@3817@1}##asta.ngate nijaripAvapi kumbhayonau sa.nkochamApa jaladhirna tu mAdyati sma | ##\EN{MSS@3817@2}##gambhIratAguNachamatkR^itaviShTapAnA.n shatrukShaye.api mahatAmuchita.n hyadaH syAt || 3817|| ##\EN{MSS@3818@1}##asta.ngate bhAsvati nAndhakArAn shanaishcharo hanti vidhau budhashcha | ##\EN{MSS@3818@2}##piturguNairna pratibhAti putro guNAnvito yaH sa guNena bhAti || 3818|| ##\EN{MSS@3819@1}##asta.ngato.ayamaravindavanaikabandhurbhAsvAnna la~Nghayati ko.api vidhipraNItam | ##\EN{MSS@3819@2}##he chakra dhairyamavalambya vimu~ncha shoka.n dhIrAstaranti vipada.n na tu dInachittAH || 3819|| ##\EN{MSS@3820@1}##astaM bhAsvati lokalochanakalAloke gate bhartari strIlokochitamAcharanti sukR^ita.n vahnau vilIya tviShaH | ##\EN{MSS@3820@2}##apyetAstu chikIrShayeva tapasA.n tArAkShamAlA disho manye kha~njanakaNThakomalatamaHkR^iShNAjinaM bibhrati || 3820|| ##\EN{MSS@3821@1}##astaM muktirupaitu yatra na tanUsAdhyA harerbhaktayastannaH sa.nsR^itiredhatA.n niravadhiryasyAH prasAdodayAt | ##\EN{MSS@3821@2}##mUrdhni shrIpuruShottamapraNatayaH shrIrAmanAmAnane hR^iddeshe yadunandanasya jaladashyAmAbhirAmAkR^itiH || 3821|| ##\EN{MSS@3822@1}##asta.n yatApi kila mastakavartinAsAvastAchalo.ahimaruchA ruchimapyalambhi | ##\EN{MSS@3822@2}##prAyaH paropakR^itaye kR^itino.anepekShya svArtha.n vipatkavalitA api bhAvayanti || 3822|| ##\EN{MSS@3823@1}##asta.n yAtastimirapaTalIdattabha~NgaH pata.ngaH prApto naivodayagirishiromUlameNAvachUlaH | ##\EN{MSS@3823@2}##tatte kAla.n katipalamayaM bhAti khadyotapota dyota.n dyotaM punarapi punardyotatA.n ko vilambaH || 3823|| ##\EN{MSS@3824@1}##asta.n shashI yAti shashA~Nkavadane mAna.n vimu~nchAdhunA kiM mAnena mudhA natabhru gaganAd bhrashyantyamUstArakAH | ##\EN{MSS@3824@2}##ittha.n tvAmanushikShayan kShititalAdunnamya pAda.n shanaiH kShINA.n vIkShya nishA.n nisargasubhaga.n gAyatyasau kukkuTaH || 3824|| ##\EN{MSS@3825@1}##astagrastagabhastimatkaratatinya~NnItacha~nchUpuTI pATIrAdrimatho himAchalamadhaH prakShipya pakShadvayam | ##\EN{MSS@3825@2}##pashchAdunnatapuchChapu~njamudayatprAchIprakAshachChalAd aNDaM maNDalamaindava.n janayati vyaktaM bakoTIviyat || 3825|| ##\EN{MSS@3826@1}##astapratyupakAragandhamakR^itasvaprArthanApekShama\- pyambhobhirbhuvamArdrayanti jaladA jIvantyamI jantavaH | ##\EN{MSS@3826@2}##daivaj~naH punarasti vR^iShTiriti vAgekA mayokteti yad vishva.n krItamivAdhigachChati tadevAghUrNate marmaNi || 3826|| ##\EN{MSS@3827@1}##astabdhaH pUjayen mAnyAn gurUn sevedamAyayA | ##\EN{MSS@3827@2}##arched devAnnadambhena shriyamichChedakutsitAm || 3827|| ##\EN{MSS@3828@1}##astabdhatAmachApalya.n vairANA.n chApyakartR^itAm | ##\EN{MSS@3828@2}##pratyakShato vijAnIyAd bhadratA.n kShudratAmapi || 3828|| ##\EN{MSS@3829@1}##astabdhamaklIbamadIrghasUtra.n sAnukrosha.n shlakShNamahAryamanyaiH | ##\EN{MSS@3829@2}##arogajAtIyamudAravAkya.n dUta.n vadantyaShTaguNopapannam || 3829|| ##\EN{MSS@3830@1}##astamastakaparyastasamastArkA.nshusa.nstarA | ##\EN{MSS@3830@2}##pInastanasthitAtAmrakamravastreva vAruNI || 3830|| ##\EN{MSS@3831@1}##astamitaviShayasa~NgA mukulitanayanotpalA mR^idushvasitA | ##\EN{MSS@3831@2}##dhyAyati kimapyalakShya.n nitya.n yogAbhiyukteva || 3831|| ##\EN{MSS@3832@1}##astamIyuShi nishAkare satI rAgato.atividhurA kumudvatI | ##\EN{MSS@3832@2}##ShaTpada.n garalamagrahIn mukhe saMmukhe.api khagashabdavAritA || 3832|| ##\EN{MSS@3833@1}##astavyastamitastataH pathi patan madyaM mahAdudvaman hastAbhyAM mukhamakShikAH pariNudan gAlIrgadan gadgadan | ##\EN{MSS@3833@2}##uttAlaiH shishubhirbhR^isha.n valayito bIbhatsamUrtirmahAn matto dakShiNataH kShaNa.n kShipa dR^ishaM matto.ayamAgachChati || 3833|| ##\EN{MSS@3834@1}##astavyastasamIrakampitatayA dR^iShTestiraskAriNI.n hastenAlakavallarImakuTilAmAnIya karNAntikam | ##\EN{MSS@3834@2}##udvIkShya priyamArgamadhvagavadhUrasta.n gate bhAsvati ChinnAshA svaniveshameti shanakaiH svapnekShaNAsha.nsinI || 3834|| ##\EN{MSS@3835@1}##astavyastAn kramatatagatIn patrimAlAtara~NgAn veNIdaNDAniva dhR^itavatI muktasa.ndhyA~NgarAgA | ##\EN{MSS@3835@2}##dhvAntamlAnA.nshukaparichayachChannalAvaNyashochyA dyauH pratyagradyumaNivirahAdvAntamakShNorna yAti || 3835|| ##\EN{MSS@3836@1}##astAdripArshvamupajagmuShi tigmabhAsi jAnIta shItakiraNo.abhyudito na veti | ##\EN{MSS@3836@2}##chArA ivAtha rajanItimiraprayuktAshcherushchira.n charaNabhUmiShu cha~ncharIkAH || 3836|| ##\EN{MSS@3837@1}##astAdrishirovinihita\- ravimaNDalasarasayAvaghaTTA~Nkam | ##\EN{MSS@3837@2}##nayatIva kAlakaulaH kvApi nabhaHsairibha.n siddhyai || 3837|| ##\EN{MSS@3838@1}##astAbhimukhe sUrye udite sampUrNamaNDale chandre | ##\EN{MSS@3838@2}##gamanaM budhasya lagne uditAstamite cha ketau || 3838|| ##\EN{MSS@3839@1}##astAvalambiravibimbatayodayAdri\- chUDonmiShatsakalachandratayA cha sAyam | ##\EN{MSS@3839@2}##sa.ndhyApranR^ittaharahastagR^ihItakA.nsya\- tAladvayeva samalakShyata nAkalakShmIH || 3839|| ##\EN{MSS@3840@1}##astAvilarUkShAkShyo mUShakanayanAshcha na shubhadA gAvaH | ##\EN{MSS@3840@2}##prachalachchipiTaviShANA karaTAH kharasadR^ishavarNAshcha || 3840|| ##\EN{MSS@3841@1}##asti kAraNamavyakta.n sarvavyApi parAparam | ##\EN{MSS@3841@2}##sA.nnidhyAdapi durgrAhya.n vishvamUrtyopalakShitam || 3841|| ##\EN{MSS@3842@1}##asti ko.api timirastana.ndhayaH ki.nchida~nchitapada.n sa gAyati | ##\EN{MSS@3842@2}##yanmanAgapi nishamya kA vadhUrnAvadhUtahR^idayopajAyate || 3842|| ##\EN{MSS@3843@1}##asti grIvA shiro nAsti dvau bhujau karavarjitau | ##\EN{MSS@3843@2}##sItAharaNasAmarthyo na rAmo na cha rAvaNaH || 3843|| ##\EN{MSS@3844@1}##asti jala.n jalarAshau kShAra.n tat ki.n vidhIyate tena | ##\EN{MSS@3844@2}##laghurapi vara.n sa kUpo yatrAkaNTha.n janaH pibati || 3844|| ##\EN{MSS@3845@1}##asti putro vashe yasya bhR^ityo bhAryA tathaiva cha | ##\EN{MSS@3845@2}##abhAve sati sa.ntoShaH svargastho.asau mahItale || 3845|| ##\EN{MSS@3846@1}##asti bhayamasti kautukam asti cha mandAkShamasti chotkaNThA | ##\EN{MSS@3846@2}##bAlAnAM praNayijane bhAvaH ko.apyeSha naikarasaH || 3846|| ##\EN{MSS@3847@1}##asti yadyapi sarvatra nIra.n nIrajarAjitam | ##\EN{MSS@3847@2}##modate na tu ha.nsasya mAnasaM mAnasa.n vinA || 3847|| ##\EN{MSS@3848@1}##asti shrIstanapatrabha~NgamakarImudrA~NkitoraHsthalo devaH sarvajagatpatirmadhuvadhUvaktrAbjachandrodayaH | ##\EN{MSS@3848@2}##krIDAkroDatanornavenduvishade da.nShTrA~Nkure yasya bhUrbhAti sma pralayAbdhipalvalatalotkhAtaikamustAkR^itiH || 3848|| ##\EN{MSS@3849@1}##asti svarNamayo.adrirasti viShayaH kShuttR^iDbharAvarjitaH santi kShIraghR^itAkarA jaladhayaH santi drumAH kAmadAH | ##\EN{MSS@3849@2}##ki.n nastachcharitAdbhutashravaNataH sAdhya.n kShudhA tAmyatA.n dR^iShTa.n yatsavidhe vidhehi sumate tatraiva sarva.n shramam || 3849|| ##\EN{MSS@3850@1}##asti svAduphala.n kimasti kimathAghrAtu.n kShamaH korakastadvishrAmyatu nAma bhoktumuchitaM patra.n kimastyantataH | ##\EN{MSS@3850@2}##sevyo hanta yadIdR^isho.api manujairvR^ikShAdhamaH pippalo duHsvAtantryamida.n vidheH kathaya tat kasyAgrato rudyatAm || 3850|| ##\EN{MSS@3851@1}##astItyeva kR^iShi.n kuryAt asti nAstIti vANijam | ##\EN{MSS@3851@2}##nAstItyeva R^iNa.n dadyAt nAhamasmIti sAhasam || 3851|| ##\EN{MSS@3852@1}##astu tAvadagastyena jahnormahimanihnavaH | ##\EN{MSS@3852@2}##kA kathA tasya bAlasya vishvagrAse.apyatR^ipyataH || 3852|| ##\EN{MSS@3853@1}##astu svastyayanAya digdhanapate kailAsashailAshraya\- shrIkaNThAbharaNenduvibhramadivAnaktaMbhramatkaumudI | ##\EN{MSS@3853@2}##yatrAla.n nalakUbarAbhisaraNArambhAya rambhAsphurat pANDimnaiva tanostanoti virahavyagrApi veshagraham || 3853|| ##\EN{MSS@3854@1}##aste shivA pashchimAyAM parachakrabhayAya sA | ##\EN{MSS@3854@2}##shubhA kuberadishyaste grAmAntaH shUnyakAriNI || 3854|| ##\EN{MSS@3855@1}##astokavismayamapasmR^itapUrvavR^ittam udbhUtanUtanabhayajvarajarjara.n naH | ##\EN{MSS@3855@2}##ekakShaNatruTitasa.nghaTitapramoham Anandashokashabalatvamupaiti chetaH || 3855|| ##\EN{MSS@3856@1}##astodayAchalavilambiravIndubimba\- vyAjAt kShaNa.n shravaNayornihitAravindA | ##\EN{MSS@3856@2}##tArAchChalena kusumAni samutkShipantI sa.ndhyeyamAgatavatI pramadeva kAchit || 3856|| ##\EN{MSS@3857@1}##astodayAdrigatamarkashashA~Nkabimbam ahno.ativArdhakadashAmavalambitasya | ##\EN{MSS@3857@2}##tArAkSharANi paThitu.n tapanIyashaila\- nAsAvasaktamupanetramivAbabhAse || 3857|| ##\EN{MSS@3858@1}##astopadhAnavinihita\- ravibimbashironiku~nchitadiga~NgaH | ##\EN{MSS@3858@2}##vaste.andhakArakambalam ambarashayane dinAdhvanyaH || 3858|| ##\EN{MSS@3859@1}##astyatraiva kilArNave tadamR^ita.n tatraiva hAlAhalaH santyasmin malaye paTIrataravastatraiva vAtAshanAH | ##\EN{MSS@3859@2}##yadyadvastvabhijAtamasti savidhe tattad durApa.n nR^iNAM prAptavya.n rasanA~nchale karatale bhAle cha vedhA nyadhAt || 3859|| ##\EN{MSS@3860@1}##astyadyApi chatuHsamudraparikhAparyantamurvItala.n vartante.api cha tatra tatra rasikA goShThIShu saktA nR^ipAH | ##\EN{MSS@3860@2}##ekastatra nirAdaro bhavati chedanyo bhavet sAdaro vAgdevI vadanAmbuje vasati chet ko nAma dIno janaH || 3860|| ##\EN{MSS@3861@1}##astyapratisamAdheya.n stanadvandvasya dUShaNam | ##\EN{MSS@3861@2}##sphuTatA.n ka~nchukAnA.n yan nAyAtyAvaraNIyatAm || 3861|| ##\EN{MSS@3862@1}##astyuttarasyA.n dishi devatAtmA himAlayo nAma nagAdhirAjaH | ##\EN{MSS@3862@2}##pUrvAparau toyanidhI vagAhya sthitaH pR^ithivyA iva mAnadaNDaH || 3862|| ##\EN{MSS@3863@1}##astyekaM bhuvana.n sUkShma.n kShamadhve yatra vIkShitum | ##\EN{MSS@3863@2}##viShayA.nshchitravidyAyAshchitrANA.n chalatA.n tathA || 3863|| ##\EN{MSS@3864@1}##nATakAkhyAyikAnA.n cha shakyAn sarvavidhAnapi | ##\EN{MSS@3864@2}##sphuraNA jAyate prAyastata eva kalAkR^itAm || 3864|| ##\EN{MSS@3865@1}##astyeva bhUbhR^itAM mUrdhni divi vA dyotate.ambudaH | ##\EN{MSS@3865@2}##marudbhirbhajyamAno.api sa kimeti rasAtalam || 3865|| ##\EN{MSS@3866@1}##astyevoddAmadAvAnalavikalatara.n kAnana.n yatra tatra prauDhottApAbhibhUta.n jagadapi sakala.n nirjalA eva nadyaH | ##\EN{MSS@3866@2}##ki.n re nirlajja garja.n kalayasi bahushastarjayan pAnthabAlAH parjanya tvAmamI ki.n kvachidapi gaNayantyambudatvena lokAH || 3866|| ##\EN{MSS@3867@1}##astra.n vimuchya sakalaM prathamaprayoge bhUyo.api hantumabalA.n vihitodyamasya | ##\EN{MSS@3867@2}##puShpAyudhasya vapureva tadIyameka.n lakShya.n cha hanta sharadhishcha tadA babhUva || 3867|| ##\EN{MSS@3868@1}##astra.n strI vAmano martyaH pashurebhyo.athavetaraH | ##\EN{MSS@3868@2}##vidhiyogAd bhavet kAmaM pauruSha.n na parityajet || 3868|| ##\EN{MSS@3869@1}##astrajvAlAvalIDhapratibalajaladherantaraurvAyamANe senAnAthe sthite.asmin mama pitari gurau sarvadhanvIshvarANAm | ##\EN{MSS@3869@2}##karNAla.n saMbhrameNa vraja kR^ipa samaraM mu~ncha hArdikyasha~NkA.n tAte chApadvitIye vahati raNadhura.n ko bhayasyAvakAshaH || 3869|| ##\EN{MSS@3870@1}##astraprayogakhuralIkalahe gaNAnA.n sainyairvR^ito.api jita eva mayA kumAraH | ##\EN{MSS@3870@2}##etAvatApi parirabhya kR^itaprasAdaH prAdAdimaM priyaguNo bhagavAn gururme || 3870|| ##\EN{MSS@3871@1}##astravyastashirastrashastrakaShaNaiH kR^ittottamA~Nge kShaNa.n vyUDhAsR^iksariti svanatpraharaNe varmodvamadvAhnini | ##\EN{MSS@3871@2}##AhUyAjimukhe sa kosalapatirbhagne pradhAne bale ekenaiva rumaNvatA sharashatairmattadvipastho hataH || 3871|| ##\EN{MSS@3872@1}##astrANi plavagAdhipena vihitAH paulastyavakShaHsthalI\- sa.nghaTTAnaladattadAvavipadaH sIdanti bhUmIruhAH | ##\EN{MSS@3872@2}##utpATya prahitashcha shailashikharo la~NkendrahastAvalI\- niShpiShTo nijaku~njanirjharajalairjambAlapiNDAyate || 3872|| ##\EN{MSS@3873@1}##astrAmAsa tR^iNaM priyAdruhi tR^iNAmAsa smarArerdhanurdArAmAsa muneH shilApi nR^ivarAmAsa svayaM pAdukA | ##\EN{MSS@3873@2}##kulyAmAsa mahArNavo.api kapayo yodhAMbabhUvustadA paulastyo mashakIbabhUva bhagava.nstvaM mAnuShAmAsithAH || 3873|| ##\EN{MSS@3874@1}##astraughaprasareNa rAvaNirasau ya.n duryashobhAgina.n chakre gautamashApayantritabhujasthemAnamAkhaNDalam | ##\EN{MSS@3874@2}##kachChAvartakulIratA.n gamayatA vIra tvayA rAvaNa.n tatsaMmR^iShTamaho vishalyakaraNI jAgarti satputratA || 3874|| ##\EN{MSS@3875@1}##astvakSharagrahavidhirjanuShA.n sahasrairApAtato bhavatu vApi tato.arthabodhaH | ##\EN{MSS@3875@2}##durvAdikalpitavikalpatara~NgasAndrAn duShpUrvapakShajaladhIn kathamuttareyuH || 3875|| ##\EN{MSS@3876@1}##asthAnagAmibhirala.nkaraNairupetA bhUyaH padaskhalananihnutiraprasannA | ##\EN{MSS@3876@2}##vANIva kApi kukaverjanahasyamAnA drA~NnirgatA nijagR^ihAd vanitA madAndhA || 3876|| ##\EN{MSS@3877@1}##asthAnAbhiniveshitA ratipaterauchityabha~Ngo ratervaiyarthya.n navayauvanasya kimapi premNaH kala~NkA~NkuraH | ##\EN{MSS@3877@2}##saubhAgyasya vimAnanA viguNatA saundaryasArashriyaH shR^i~NgArasya viDambanA kimapara.n veshyAratADambaraH || 3877|| ##\EN{MSS@3878@1}##asthAnAbhiniveshI prAyo jaDa eva bhavati no vidvAn | ##\EN{MSS@3878@2}##bAlAdanyaH ko.ambhasi jighR^ikShatIndoH sphuradbimbam || 3878|| ##\EN{MSS@3879@1}##asthAne gamitA laya.n hatadhiyA.n vAgdevatA kalpate dhikkArAya parAbhavAya mahate tApAya pApAya vA | ##\EN{MSS@3879@2}##sthAne tu vyayitA satAM prabhavati prakhyAtaye bhUtaye chetonirvR^itaye paropakR^itaye prAnte shivAvAptaye || 3879|| ##\EN{MSS@3880@1}##asthAne janasa.nkaTe mayi manAk kA~nchI.n samAskandati vyAlole rashanA.nshuke vigalite nIte cha nAbheradhaH | ##\EN{MSS@3880@2}##dhanyo.aya.n sa karaH kura~NgakadR^ishA tasminnavasthAntare kampAta~NkakaraMbitA~NgalatayA yasyAvakAshaH kR^itaH || 3880|| ##\EN{MSS@3881@1}##asthAne tADito vAjI bahUn doShAnavApnuyAt | ##\EN{MSS@3881@2}##tAvadbhavanti te doShA yAvajjIvatyasau hayaH || 3881|| ##\EN{MSS@3882@1}##asthAne.abhiniviShTAn mUrkhAnasthAna eva sa.ntuShTAn | ##\EN{MSS@3882@2}##anuvartante dhIrAH pitara iva krIDato bAlAn || 3882|| ##\EN{MSS@3883@1}##asthAne hyapi cha sthAne satata.n chAnugAmini | ##\EN{MSS@3883@2}##kruddho daNDAn praNayati vividhA.nstejasA vR^itaH || 3883|| ##\EN{MSS@3884@1}##asthikShodavatIva kundamukulaiH phullaiH palAshadrumaiH sA~NgAraprakareva dhUmakaluShevotpAtibhiH ShaTpadaiH | ##\EN{MSS@3884@2}##raktAkShadyutibhiH sasheShadahanAlAteva pu.nskokilairdR^iShTA prANasamAchiteva pathikairArAd vanAntasthalI || 3884|| ##\EN{MSS@3885@1}##asthi nAsti shiro nAsti bAhurasti nira~NguliH | ##\EN{MSS@3885@2}##nAsti pAdadvaya.n gADham a~NgamAli~Ngati svayam || 3885|| ##\EN{MSS@3886@1}##asthira.n jIvita.n loke yauvana.n dhanamasthiram | ##\EN{MSS@3886@2}##asthiraM putradArAdi dharmaH kIrtirdvaya.n sthiram || 3886|| ##\EN{MSS@3887@1}##asthiraH kulasaMbandhaH sadA vidyA vivAdinI | ##\EN{MSS@3887@2}##mado mohAya mithyaiva muhUrtanidhana.n dhanam || 3887|| ##\EN{MSS@3888@1}##asthiramanekarAga.n guNarahita.n nityavakraduShprApam | ##\EN{MSS@3888@2}##prAvR^iShi surendrachApa.n vibhAvyate yuvatichittamiva || 3888|| ##\EN{MSS@3889@1}##asthireNa sharIreNa sthira.n karma samAcharet | ##\EN{MSS@3889@2}##avashyameva yAsyanti prANAH prAghUrNakA iva || 3889|| ##\EN{MSS@3890@1}##asthivad dadhivachchaiva sha~Nkhavad bakavat tathA | ##\EN{MSS@3890@2}##rAja.nstava yasho bhAti punaH sa.nnyAsidantavat || 3890|| ##\EN{MSS@3891@1}##asthiShvarthAH sukhaM mA.nse tvachi bhogAH striyo.akShiShu | ##\EN{MSS@3891@2}##gatau yAna.n svare chAj~nA sarva.n sattve pratiShThitam || 3891|| ##\EN{MSS@3892@1}##asthisthUNa.n snAyuyutaM mA.nsashoNitalepanam | ##\EN{MSS@3892@2}##charmAvanaddha.n durgandhi pUrNaM mUtrapurIShayoH || 3892|| ##\EN{MSS@3893@1}##jarAshokasamAviShTa.n rogAyatanamAturam | ##\EN{MSS@3893@2}##rajasvalamanitya.n cha bhUtAvAsamima.n tyajet || 3893|| ##\EN{MSS@3894@1}##nadIkUla.n yathA vR^ikSha.n vR^ikSha.n vA shakuniryathA | ##\EN{MSS@3894@2}##tathA tyajannima.n deha.n kR^ichChrAd grAhAd vimuchyate || 3894|| ##\EN{MSS@3895@1}##asthIni majjA shukla.n cha pitura.nshAstrayo matAH | ##\EN{MSS@3895@2}##rakta.n romANi palalam a.nshA mAturamI matA || 3895|| ##\EN{MSS@3896@1}##asthInyasthInyajinamajinaM bhasma bhasmendurindurga~NgA ga~Ngoraga uraga ityAkulAH saMbhrameNa | ##\EN{MSS@3896@2}##bhUShAveShopakaraNagaNaprApaNavyApR^itAnA.n nR^ittArambhapraNayini shive pAntu vAcho gaNAnAm || 3896|| ##\EN{MSS@3897@1}##asnAtAshI malaM bhu~Nkte ajapI pUyabhakShaNam | ##\EN{MSS@3897@2}##ahutAshI viShaM bhu~Nkte adAtA viShamashnute || 3897|| ##\EN{MSS@3898@1}##aspR^ishyasa.ngatimiha pravidhAya soDhA daNDAhatIH paTaha bandhamapi prapadya | ##\EN{MSS@3898@2}##doShaM prakAshayasi yatpratirathyameva lokasya tadvimukhatAM prakaTIkaroShi || 3898|| ##\EN{MSS@3899@1}##aspR^ishyo.astu malImaso.astvaniyatAhAro.astvato.apyudbhaTairdoShairastu paraHshataiH parivR^itaH kAkastataH kA kShatiH | ##\EN{MSS@3899@2}##bhu~Nkte bhojyamupasthita.n samupahUyaiva svayaM bAndhavAn yaH sIdan kShudhayA vichintaya tato dhanyashcha puNyashcha kaH || 3899|| ##\EN{MSS@3900@1}##aspR^iShTe rAhubhItyAhani nishi cha same kalmaShachChAyayone hAsatrAsAd vidUre samupachitavibhAvaibhave hR^idyagandhe | ##\EN{MSS@3900@2}##pAthodAchChAdahIne dharaNitalagatAdurlabhe sarvalokA\- hlAda.n chApyAdadhAne sumukhi tava mukhaupamyaleshaH sudhA.nshau || 3900|| ##\EN{MSS@3901@1}##asmatpUrvaiH surapatihR^ita.n draShTukAmaistura~NgaM bhittvA kShoNImagaNitabalaiH sAgaro vardhitAtmA | ##\EN{MSS@3901@2}##satkArArtha.n tava yadi girInAdished guptapakShA na shrAnto.api praNayamuchita.n naiva bandhorvihanyAH || 3901|| ##\EN{MSS@3902@1}##asmatprayANasamaye kuru ma~NgalAni ki.n rodiShi priyatame vada kAraNaM me | ##\EN{MSS@3902@2}##bhoH prANanAtha virahAnalatIvratApa\- dhUmena vAri galitaM mama lochanAnAm || 3902|| ##\EN{MSS@3903@1}##asmadIshvaravishvAsapramANena prabhoH kR^ipA | ##\EN{MSS@3903@2}##vidhAtuM prabhavet kArya.n sAhAyya.n cha tathaiva naH || 3903|| ##\EN{MSS@3904@1}##asmadripUNAmanilAshanAnA.n datto nivAsaH khalu chandanena | ##\EN{MSS@3904@2}##itIva roShAd vyajanasya vAyurvyashoShayachchandanama~Ngasa.nstham || 3904|| ##\EN{MSS@3905@1}##asmadvairI shashabhR^idamunA jIyate hyandhakAraH sAra~NgAkShyA mukhamanugataH keshapAshachChalena | ##\EN{MSS@3905@2}##ta.n sa.nshrutya pragalitamahAH shItarashmistadaiva prAptaH sevAghaTanavidhaye mAlatIdAmabha~NgyA || 3905|| ##\EN{MSS@3906@1}##asmAka.n jalajIvinA.n jalamida.n sadvAjirAjivrajaiH pAtavyaM pararaktaraktamanasA.n tR^iptiH patInA.n kShayaH | ##\EN{MSS@3906@2}##matvaiva.n kila rAjarAja nR^ipate tvajjaitrayAtrotsave matsI roditi makShikA cha hasati dhyAyanti vairistriyaH || 3906|| ##\EN{MSS@3907@1}##asmAkaM paramandirasya charita.n yadyapyavAchyaM bhavet svAmI tva.n kathayAmi tena bhavataH ki.nchit priyAdUShaNam | ##\EN{MSS@3907@2}##shrImad rAma nR^ipa tvayA raNamukhe pANigrahaH sAdara.n yasyAH sAsilatA parasya hR^idaye dR^iShTA luThantI mayA || 3907|| ##\EN{MSS@3908@1}##asmAkaM bata maNDale prathamataH patyA karaH pAtyate kA~nchIkuntalamadhyadeshaviShayAn sa.ntyajya bhUrishriyaH | ##\EN{MSS@3908@2}##ityAlokya kuchau payoruhadR^ishA.n jAtau sunIlAnanau no nIcho.api parAbhava.n viShahate ki.n tAdR^ishAvunnatau || 3908|| ##\EN{MSS@3909@1}##asmAka.n vadarIchakraM badarI cha tavA~NgaNe | ##\EN{MSS@3909@2}##vAdarAyaNasambandhAd yUya.n yUya.n vaya.n vayam || 3909|| ##\EN{MSS@3910@1}##asmAka.n vratametadeva yadaya.n ku~njodare jAgaraH shushrUShA madanasya vaktramadhubhiH sa.ntarpaNIyo.atithiH | ##\EN{MSS@3910@2}##nistri.nshAH shatashaH patantu shirasashChedo.athavA jAyatAm AtmIya.n kulavartma putri na manAgulla~NghanIya.n tvayA || 3910|| ##\EN{MSS@3911@1}##asmAka.n sakhi vAsasI na ruchire graiveyaka.n nojjvala.n no vakrA gatiruddhata.n na hasita.n naivAsti kashchinmadaH | ##\EN{MSS@3911@2}##kintvanye.api janA vadanti subhago.apyasyAH priyo nAnyato dR^iShTi.n nikShipatIti vishvamiyatA manyAmahe duHsthitam || 3911|| ##\EN{MSS@3912@1}##asmAkama~Ngama~NgaM paNyopanataM mahAdhananidhAnam | ##\EN{MSS@3912@2}##dAsIsutAH kimete svAdanti viTAH prasa~Ngena || 3912|| ##\EN{MSS@3913@1}##asmAkamadhyAsitametadantastAvadbhavatyA hR^idaya.n chirAya | ##\EN{MSS@3913@2}##bahistvayAla.nkriyAtamidAnI\- muro mura.n vidviShataH shriyeva || 3913|| ##\EN{MSS@3914@1}##asmAkamAtmabhUrbhUtvA hantAsmAneva ha.nsi yat | ##\EN{MSS@3914@2}##re re kandarpa tannityam ana~Ngatva.n sadAstu te || 3914|| ##\EN{MSS@3915@1}##asmAkamekapada eva marudvikIrNa\- jImUtajAlarasitAnukR^itirninAdaH | ##\EN{MSS@3915@2}##gambhIrama~NgalamR^ida~NgasahasrajanmA shabdAntaragrahaNashaktimapAkaroti || 3915|| ##\EN{MSS@3916@1}##asmAt paraM bata yathAshruti saMbhR^itAni ko naH kule nivapanAni niyachChatIti | ##\EN{MSS@3916@2}##nUnaM prasUtivikalena mayA prasikta.n dhautAshrusheShamudakaM pitaraH pibanti || 3916|| ##\EN{MSS@3917@1}##asmAdR^ishA.n nUnamapuNyabhAjA.n na svopayogI na paropayogI | ##\EN{MSS@3917@2}##sannapyasadrUpatayaiva vedyo dAridryamudro guNaratnakoShaH || 3917|| ##\EN{MSS@3918@1}##asmAnavehi kalamAnalamAhatAnA.n yeShAM prachaNDamusalairavadAtataiva | ##\EN{MSS@3918@2}##sneha.n vimuchya sahasA khalatAM prayAnti ye svalpapIDanavashAnna vaya.n tilAste || 3918|| ##\EN{MSS@3919@1}##asmAn mA bhaja kAlakUTabhagini svapne.api padmAlaye vyAdhIbhUya kadarthayanti bahusho mAtarvikArA ime | ##\EN{MSS@3919@2}##yachchakShurna nirIkShatechChaviShaya.n naiva.n shR^iNoti shrutiH prANA eva varaM prayAnti na punarniryAnti vAcho bahiH || 3919|| ##\EN{MSS@3920@1}##asmAn vichitravapuShashchirapR^iShThalagnAn ko vA vimu~nchati sakhe yadi vA vimu~ncha | ##\EN{MSS@3920@2}##hA hanta kekivara hAniriya.n tavaiva bhUpAlamUrdhani punarbhavitA sthitirnaH || 3920|| ##\EN{MSS@3921@1}##asmAn sAdhu vichintya sa.nyamadhanAnuchchaiH kula.n chAtmanastvayyasyAH kathamapyabAndhavakR^itA.n snehapravR^itti.n cha tAm | ##\EN{MSS@3921@2}##sAmAnyapratipattipUrvakamiya.n dAreShu dR^ishyA tvayA bhAgyAyattamataHpara.n na khalu tadvAchya.n vadhUbandhubhiH || 3921|| ##\EN{MSS@3922@1}##asmAbhiH kalitaM purA na bhavatI bhuktA nR^ibhiH kairapi prauDhA mAnavashAlinIti chalita.n chetaH sakAma.n tvayi | ##\EN{MSS@3922@2}##dhik tvA.n samprati sadbhuja~NgajanatAsa.nshleShamAtanvatI gamyA sarvajanasya vAravanitevotkShepaNIyAsi naH || 3922|| ##\EN{MSS@3923@1}##asmAbhiH smayalolamauliphalakairmuktAvisArAdhipa.n vedoddhAraparaH karastava para.n dAnAmbupUtaH stutaH | ##\EN{MSS@3923@2}##kintu kShmAtilaka kShamasva kavibhiH ki.n nAma nAlokyate dR^iShTaH spaShTatara.n tavApi nibhR^itaH pANau sa vaisAriNaH || 3923|| ##\EN{MSS@3924@1}##asmAbhishchaturamburAshirashanAvachChedinIM medinIM bhrAmyadbhirna sa ko.api nistuShaguNo dR^iShTo vishiShTo janaH | ##\EN{MSS@3924@2}##yasyAgre chirasa.nchitAni hR^idaye duHkhAni saukhyAni vA sa.njalpya kShaNamekamardhamathavA niHshvasya vishrAmyate || 3924|| ##\EN{MSS@3925@1}##asmAllokAdUrdhvamamuShya chAdho mahattamastiShThati hyandhakAram | ##\EN{MSS@3925@2}##tadvai mahAmohanamindriyANAM budhyasva mA tvAM pralabheta rAjan || 3925|| ##\EN{MSS@3926@1}##asmi.nshchandramasi prasannamahasi vyAkoShakundatviShi prAchIna.n khamupeyuShi tvayi manAgdUra.n gate preyasi | ##\EN{MSS@3926@2}##shvAsaH kairavakorakIyati mukha.n tasyAH sarojIyati kShIrodIyati manmatho dR^igapi cha drAk chandrakAntIyati || 3926|| ##\EN{MSS@3927@1}##asmi.nste shirasi tadA kAnte vaidUryasphaTikasuvarNADhye | ##\EN{MSS@3927@2}##shobhA.n svA.n na vahati tAM baddhA sushliShTA kuvalayamAleyam || 3927|| ##\EN{MSS@3928@1}##asmi~n jagati mahatyapi kimapi na tadvastu vedhasA vihitam | ##\EN{MSS@3928@2}##animittavatsalAyA bhavati yato mAturupakAraH || 3928|| ##\EN{MSS@3929@1}##asmi~n jaDe jagati ko nu bR^ihatpramANa\- karNaH karI nanu bhaved duritasya pAtram | ##\EN{MSS@3929@2}##ityAgata.n tamapi yo.alinamunmamAtha mAta~Nga eva kimataHparamuchyate.asau || 3929|| ##\EN{MSS@3930@1}##asmi~n jarAmaraNamR^ityumahAtara~Nga\- mishrodadhau mahati samparivartamAnaH | ##\EN{MSS@3930@2}##puNyaplavena sukR^itena narAstarantaH samprApya tIramabhaya.n sukhamApnuvanti || 3930|| ##\EN{MSS@3931@1}##asmin kaH prabhavedyogo hyasa.ndhArye.amitAtmani | ##\EN{MSS@3931@2}##la~Nghane kaH samarthaH syAd R^ite devaM maheshvaram || 3931|| ##\EN{MSS@3932@1}##asmin karIndrakaranirgalitAravinda\- kandAnukAriNi chira.n ruchichakravAle | ##\EN{MSS@3932@2}##kasmai phalAya kulaTAkulakoTihoma.n ha.nho mR^igA~Nka kuruShe karuNAmapAsya || 3932|| ##\EN{MSS@3933@1}##asmin kAle tu yadyukta.n tadidAnI.n vidhIyatAm | ##\EN{MSS@3933@2}##gata.n tu nAnushochanti gata.n tu gatameva hi || 3933|| ##\EN{MSS@3934@1}##asmin ku~nje vinApi prachalati pavana.n vartate ko.api nUnaM pashyAmaH ki.n na gatvetyanusarati gaNe bhItabhIte.arbhakANAm | ##\EN{MSS@3934@2}##tasmin rAdhAsakho vaH sukhayatu vilasan krIDayA kaiTabhArirvyAtanvAno mR^igAriprabalavuraghurArAvaraudrochchanAdAn || 3934|| ##\EN{MSS@3935@1}##asmin kuTilakalloladolAvikShobhite.ambhasi | ##\EN{MSS@3935@2}##hAsyahetuH katha.n setuH sikatAmuShTibhirbhavet || 3935|| ##\EN{MSS@3936@1}##asmin kelivane sugandhapavane krIDatpura.ndhrIjane gu~njadbhR^i~Ngakule vishAlabakule kUjatpikIsa.nkule | ##\EN{MSS@3936@2}##unmIlannavapATalAparimale mallIprasUnAkule yadyekApi na mAlatI vikasitA tatki.n na ramyo madhuH || 3936|| ##\EN{MSS@3937@1}##asmin digvijayodyate patirayaM me stAditi dhyAyati kampa.n sAttvikabhAva~nchati ripukShoNIndradArA dharA | ##\EN{MSS@3937@2}##asyaivAbhimukha.n nipatya samare yAsyadbhirUrdhva.n nijaH panthA bhAsvati dR^ishyate bilamayaH pratyarthibhiH pArthivaiH || 3937|| ##\EN{MSS@3938@1}##asmin naktamaharvivekavikale kAlAdhame nIradaiH sa.nnaddhairabhito niruddhagaganAbhogAsu digbhittiShu | ##\EN{MSS@3938@2}##bhAnorna prasarantu nAma kiraNAH ki.n tvasya tejasvinaH sattAmAtraparigraheNa vikasantyadyApi padmAkarAH || 3938|| ##\EN{MSS@3939@1}##asminnagR^ihyata pinAkabhR^itA salIlam AbaddhavepathuradhIravilochanAyAH | ##\EN{MSS@3939@2}##vinyastama~NgalamahauShadhirIshvarAyAH srastoragapratisareNa kareNa pANiH || 3939|| ##\EN{MSS@3940@1}##asminnabhyudite jagattrayadishAmullAsahetau dishAm AsyamlAnihare sudhArasanidhau deve nishAsvAmini | ##\EN{MSS@3940@2}##vaktraM mudritamambujanma bhavatA chet ki.n tataH shAshvata.n naitasyeshvaramaulimaNDanamaNergAyanti vishve yashaH || 3940|| ##\EN{MSS@3941@1}##asmin na nirguNa.n gotre apatyamupajAyate | ##\EN{MSS@3941@2}##Akare padmarAgANA.n janma kAchamaNeH kutaH || 3941|| ##\EN{MSS@3942@1}##asminnambhodavR^indadhvanijanitaruShi prekShamANe.antarikShaM mA kAka vyAkulo bhUstarushirasi shavakravyaleshAnashAna | ##\EN{MSS@3942@2}##dhatte mattebhakumbhavyatikarakarajagrAmavajrAgrajAgrad grAsavyAsaktamuktAdhavalitakavalo na spR^ihAmatra si.nhaH || 3942|| ##\EN{MSS@3943@1}##asminnIShadvalitavitatastokavichChinnabhugnaH ki.nchillIlopachitavibhavaH pu~njitashchotthitashcha | ##\EN{MSS@3943@2}##dhUmodgArastaruNamahiShaskandhanIlo davAgneH svaira.n sarpan sR^ijati gagane gatvarAn patrabha~NgAn || 3943|| ##\EN{MSS@3944@1}##asmin parasparadveShaparuShe puruShAyuShe | ##\EN{MSS@3944@2}##kevalaM madhurA vANI dadAtyAnIya sauhR^idam || 3944|| ##\EN{MSS@3945@1}##asmin prakIrNapaTavAsakR^itAndhakAre dR^iShTo manA~NmaNivibhUShaNarashmijAlaiH | ##\EN{MSS@3945@2}##pAtAlamudyataphaNAkR^itishR^i~Ngako.ayaM mAmadya sa.nsmarayatIva bhuja~NgalokaH || 3945|| ##\EN{MSS@3946@1}##asmin prakR^itimanoj~ne lagnA prAyeNa mAnmathI dR^iShTiH | ##\EN{MSS@3946@2}##sundari yato bhavatyAH pratikShaNa.n kShIyate madhyaH || 3946|| ##\EN{MSS@3947@1}##asmin bhUvalaye janasya mahimA bhAgyena sa.njAyate no tatrAsti hi kAraNaM prayatatA naivAtha kashchid guNaH | ##\EN{MSS@3947@2}##kAkAyAshuchibhojine hi vitaratyuchchaistu loko baliM muktAhAraparAyaNAya shuchaye no hanta ha.nsAya yat || 3947|| ##\EN{MSS@3948@1}##asmin marau kimapara.n vachasAmavAchyaM mA mu~ncha pAntha muhurAshritavatsalo bhUH | ##\EN{MSS@3948@2}##etat tvayA jalalavAmiShalAlasena dR^iShTa.n jvalatparikara.n sikatAvitAnam || 3948|| ##\EN{MSS@3949@1}##asmin mahatyanavadhau kila kAlachakre dhanyAstu ye katipaye shukayogimukhyAH | ##\EN{MSS@3949@2}##lInAstvada~Nghriyugale parishuddhasattvAstAnAtmanastava nakhAnavadhArayAmaH || 3949|| ##\EN{MSS@3950@1}##asmin mahAmohamaye kaTAhe sUryAgninA rAtridinendhanena | ##\EN{MSS@3950@2}##mAsartudarvIparighaTTanena bhUtAni kAlaH pachatIti vArtA || 3950|| ##\EN{MSS@3951@1}##asmin varShamahe na vartata ida.n yatkAmadevotsave stheyaM putri nirannayA tadadhunA ki.nchin mukhe dIyatAm | ##\EN{MSS@3951@2}##ityukte jaratIjanena kathamapyadhvanyavadhvA tataH paryaste.ahani kalpitashcha kavalo dhautashcha dhArAshrubhiH || 3951|| ##\EN{MSS@3952@1}##asmin vasante na narAH sahante vadhUviyoga.n cha balAsarogam | ##\EN{MSS@3952@2}##kura~NganAbhidravalepabhAbhirbhajantu dR^iptAH pramadAH praliptAH || 3952|| ##\EN{MSS@3953@1}##asmin sakhe nanu maNitvamahAsubhikShe chintAmaNe tvamupalo bhava mA maNirbhUH | ##\EN{MSS@3953@2}##adyedR^ishA hi maNayaH prabhavanti loke yeShA.n tR^iNagrahaNakaushalameva bhUShA || 3953|| ##\EN{MSS@3954@1}##asmin sthite vipadabhUd iti sa.nchintya varjyate | ##\EN{MSS@3954@2}##mUDhaiH parivR^iDhairApatsevako ma~NgalechChubhiH || 3954|| ##\EN{MSS@3955@1}##asmi vIrajananIti jananyAm asmi vIraramaNIti ramaNyAm | ##\EN{MSS@3955@2}##saMmada.n vyadadhadutsukachetAstAratUryataralashchalito.anyaH || 3955|| ##\EN{MSS@3956@1}##asmi vIratanayA varavIra\- preyasI cha kuru vIrasavitrIm | ##\EN{MSS@3956@2}##adya hR^idyasamarairiti mAtA kAchidAha tilakAkShatapUrvam || 3956|| ##\EN{MSS@3957@1}##asmai karaM pravitarantu nR^ipA na kasmAd asyaiva tatra yadabhUt pratibhUH kR^ipANaH | ##\EN{MSS@3957@2}##daivAd yadA pravitaranti na te tadaiva neda.nkR^ipA nijakR^ipANakaragrahAya || 3957|| ##\EN{MSS@3958@1}##asya kShoNipateH parArdhaparayA lakShIkR^itAH sa.nkhyayA praj~nAchakShuravekShyamANatimiraprakhyAH kilAkIrttayaH | ##\EN{MSS@3958@2}##gIyante svaramaShTama.n kalayatA jAtena vandhyodarAn mUkAnAM prakareNa kUrmaramaNIdugdhodadheH rodhasi || 3958|| ##\EN{MSS@3959@1}##asyatyuchchaiH shakalitavapushchandano nAtmagandha.n nekShuryantrairapi madhuratAM pIDyamAno jahAti | ##\EN{MSS@3959@2}##yadvat svarNa.n na chalati hita.n ChinnaghR^iShTopatapta.n tadvat sAdhuH kujananihato.apyanyathAtva.n na yAti || 3959|| ##\EN{MSS@3960@1}##asya dagdhodarasyArthe ki.n na kurvanti paNDitAH | ##\EN{MSS@3960@2}##vAnarImiva vAgdevI.n nartayanti gR^ihe gR^ihe || 3960|| ##\EN{MSS@3961@1}##asya prachaNDabhujadaNDabhavaH kR^ishAnushchaNDA.nshuchaNDakarajit sumahApratApaH | ##\EN{MSS@3961@2}##pratyarthibhUpatipalAshavana.n vidahya prauDhAsu dikShu bahudAhamurIkaroti || 3961|| ##\EN{MSS@3962@1}##asya prayANeShu samagrashakteragresarairvAjibhirutthitAni | ##\EN{MSS@3962@2}##kurvanti sAmantashikhAmaNInAM prabhAprarohAstamaya.n rajA.nsi || 3962|| ##\EN{MSS@3963@1}##asya shrIbhojarAjasya dvayameva sudurlabham | ##\EN{MSS@3963@2}##shatrUNA.n shR^i~Nkhalairloha.n tAmra.n shAsanapatrakaiH || 3963|| ##\EN{MSS@3964@1}##asya snigdhasya varNasya vipattirdAruNA katham | ##\EN{MSS@3964@2}##ida.n cha mukhamAdhurya.n katha.n dUShitamagninA || 3964|| ##\EN{MSS@3965@1}##asyA.n netrapathaM manye gatAyA.n lolachakShuShi | ##\EN{MSS@3965@2}##bhavanti pa~nchabANasya svabANA eva vairiNaH || 3965|| ##\EN{MSS@3966@1}##asyAM prAvR^iShi chAtakairjalakaNA labdhA na chet ki.n tato bhAviprAvR^iShi dAsyate dviguNamityabhra tvayA gamyate | ##\EN{MSS@3966@2}##ete.adyaiva laya.n vrajanti pR^ithukairetat kulIno na ched ekaH prANiti tAvataiva kR^itamastyatraiva naH sa.nshayaH || 3966|| ##\EN{MSS@3967@1}##asyAM munInAmapi mohamUhe bhR^igurmahAn yatkuchashailashIlI | ##\EN{MSS@3967@2}##nAnAradAhlAdi mukha.n shritorurvyAso mahAbhAratasargayogyaH || 3967|| ##\EN{MSS@3968@1}##asyA.n vapurvyUhavidhAnavidyA.n ki.n dyotayAmAsa navA.n sa kAmaH | ##\EN{MSS@3968@2}##pratya~Ngasa~NgasphuTalabdhabhUmA lAvaNyasImA yadimAmupAste || 3968|| ##\EN{MSS@3969@1}##asyA.n sakhe badhiralokanivAsabhUmau ki.n kUjitena khalu kokila komalena | ##\EN{MSS@3969@2}##ete hi daivahatakAstadabhinnavarNa.n tvA.n kAkameva kalayanti kalAnabhij~nAH || 3969|| ##\EN{MSS@3970@1}##asyAH kachAnA.n shikhinashcha ki.nnu vidhi.n kalApau vimateragAtAm | ##\EN{MSS@3970@2}##tenAyamebhiH kimapUji puShpairabhartsi dattvA sa kimardhachandram || 3970|| ##\EN{MSS@3971@1}##asyAH kararuhakhaNDita\- kANDapaTaprakaTanirgatA dR^iShTiH | ##\EN{MSS@3971@2}##paTavigalitaniShkaluShA svadate pIyUShadhAreva || 3971|| ##\EN{MSS@3972@1}##asyAH karaspardhanagardhanarddhirbAlatvamApat khalu pallavo yaH | ##\EN{MSS@3972@2}##bhUyo.api nAmAdharasAmyagarva.n kurvan katha.n vAstu na sa pravAlaH || 3972|| ##\EN{MSS@3973@1}##asyAH karNAvata.nsena jita.n sarva.n vibhUShaNam | ##\EN{MSS@3973@2}##tathaiva shobhate.atyartham asyAH shravaNakuNDalam || 3973|| ##\EN{MSS@3974@1}##asyAH kAntasya rUpasya savaupamyAtishAyinaH | ##\EN{MSS@3974@2}##ekaiva gachChet sAdR^ishya.n svachChAyA darpaNAshritA || 3974|| ##\EN{MSS@3975@1}##asyAH kAmanivAsaramyabhavana.n vaktra.n vilokyAdarAn nishchityeva sudhAkaraM priyatamaM bhUmIgata.n shobhanam | ##\EN{MSS@3975@2}##nAsAmauktikakaitavena ruchirA tArApi sA rohiNI manye tadvirahAsahiShNuhR^idayA tatsa.nnidhi.n sevate || 3975|| ##\EN{MSS@3976@1}##asyAH kusheshayadR^ishaH shashishubhrashubhra.n nAsAgravarti navamauktikamAchakAsti | ##\EN{MSS@3976@2}##kailAsamAnasasarovararAjaha.nsyA niHkShiptamaNDamiva jAgrati puNDarIke || 3976|| ##\EN{MSS@3977@1}##asyAH khalu granthinibaddhakesha\- mallIkadambapratibimbaveShAt | ##\EN{MSS@3977@2}##smaraprashastI rajatAkShareyaM pR^iShThasthalIhATakapaTTikAyAm || 3977|| ##\EN{MSS@3978@1}##asyAH padau chArutayA mahantAvapekShya saukShmyAllavabhAvabhAjaH | ##\EN{MSS@3978@2}##jAtA pravAlasya mahIruhANA.n jAnImahe pallavashabdalabdhiH || 3978|| ##\EN{MSS@3979@1}##asyAH pATalapANijA~Nkitamuro nidrAkaShAye dR^ishau nirdhauto.adharashoNimA vilulitasrastasrajo mUrdhajAH | ##\EN{MSS@3979@2}##kA~nchIdAma darashlathA~nchalamiti prAtarnikhAtairdR^ishorebhiH kAmasharaistadadbhutamabhUd yanme manaH kIlitam || 3979|| ##\EN{MSS@3980@1}##asyAH pIThopaviShTAyA abhya~Nga.n vitanotyasau | ##\EN{MSS@3980@2}##lasachChroNi chaladveNi naTadgurupayodharam || 3980|| ##\EN{MSS@3981@1}##asyAH pInastanavyApte hR^idaye.asmAsu nirdaye | ##\EN{MSS@3981@2}##avakAshalavo.apyasti nAtra kutra bibhartu naH || 3981|| ##\EN{MSS@3982@1}##asyAH sa.nyamavAn kacho madhukarairabhyarthyamAno muhurbhR^i~NgIgopanajAbhishApamachirAdunmArShTukAmo nijam | ##\EN{MSS@3982@2}##sImantena kareNa komalaruchA sindUrabinduchChalAd AtaptAyasapiNDamaNDalamasAvAdAtumAkA~NkShati || 3982|| ##\EN{MSS@3983@1}##asyAH sa chArurmadhureva kAruH shvAsa.n vitene malayAnilena | ##\EN{MSS@3983@2}##amUni sUnairvidadhe.a~NgakAni chakAra vAchaM pikapa~nchamena || 3983|| ##\EN{MSS@3984@1}##asyAH sapakShaikavidhoH kachaughaH sthAne mukhasyopari vAsamApa | ##\EN{MSS@3984@2}##pakShasthatAvadbahuchandrako.api kalApinA.n yena jitaH kalApaH || 3984|| ##\EN{MSS@3985@1}##asyAH sargavidhau prajApatirabhUchchandro nu kAntaprabhaH shR^i~NgAraikarasaH svaya.n nu madano mAso nu puShpAkaraH | ##\EN{MSS@3985@2}##vedAbhyAsajaDaH katha.n nu viShayavyAvR^ittakautUhalo nirmAtuM prabhaven manoharamida.n rUpaM purANo muniH || 3985|| ##\EN{MSS@3986@1}##asyAH sargavidhau prajApatiraho chandro na saMbhAvyate no devaH kusumAyudho na cha madhurdUre viri~nchaH prabhuH | ##\EN{MSS@3986@2}##etanme matamutthiteyamamR^itAt kAchit svaya.n sindhunA yA manthAchalaloDitena haraye dattvA shriya.n rakShitA || 3986|| ##\EN{MSS@3987@1}##asyAH sugandhinavaku~Nkumapa~Nkadatto mugdhashchakAsti tilako madirekShaNAyAH | ##\EN{MSS@3987@2}##AviShTarAgamabhirAmamukhAravinda\- niShyandalagnamiva me hR^idaya.n dvitIyam || 3987|| ##\EN{MSS@3988@1}##asyAH svedAmbubinduchyutatilakatayA vyaktavaktrendukAntervAra.nvAreNa vegaprahaNanagaNanAkelivAchAlitAyAH | ##\EN{MSS@3988@2}##tatpAtotpAtatAlakramanamitadR^ishastANDavottAlatAlI\- lAlityAllobhitAH smaH pratipadamamunA kandukakrIDitena || 3988|| ##\EN{MSS@3989@1}##asyA~Nke kaShapaTTabhAsichapalA shrIH svarNarekhAyate dhArAsAraghana.n sudarshanamadashchakra.n jagatpashyati | ##\EN{MSS@3989@2}##proda~nchadvanamAlama~njanaruchA dehena pItAmbara.n dUronnItashikhaNDamaNDalamida.n rUpa.n harerambudaH || 3989|| ##\EN{MSS@3990@1}##asyA dhAmasarovare bhujabise vaktrAravinde bhraman netrabhrUbhramare suyauvanajale kastUrikApa~Nkile | ##\EN{MSS@3990@2}##vakShojapratikumbhikumbhadalanakrodhAdupetya drutaM magnashchittamata.ngajaH kathamasAvutthAya niryAsyati || 3990|| ##\EN{MSS@3991@1}##asyAnanasya bhavataH khalu koTireShA kaNTArikA yadi bhavedavishIrNaparNA | ##\EN{MSS@3991@2}##yogyA kva te karabha kalpatarorlatAyAste pallavA vimalavidrumabha~NgabhAjaH || 3991|| ##\EN{MSS@3992@1}##asyAbhyAsAd granthavaryasya shiShyaH sarvaj~naH syAd visphurachchArubuddhiH | ##\EN{MSS@3992@2}##artha.n kAma.n vetti dharma.n cha mokSha.n niHsa.ndeha.n shIlituM paNDito.api || 3992|| ##\EN{MSS@3993@1}##asyA manoharAkArakabarIbhAratarjitAH | ##\EN{MSS@3993@2}##lajjayeva vane vAsa.n chakrushchamarabarhiNaH || 3993|| ##\EN{MSS@3994@1}##asyAmapUrva iva ko.api kala~Nkariktashchandro.aparaH kimuta tanmakaradhvajena | ##\EN{MSS@3994@2}##romAvalIguNamilatkuchamandareNa nirmathya nAbhijaladhi.n dhruvamuddhR^itaH syAt || 3994|| ##\EN{MSS@3995@1}##asyA mukha.n himaruchirnanu yadvidhAtrA sampUrya sarvamavasheShatayAtra muktaH | ##\EN{MSS@3995@2}##AshyAnatAmupagato.asya ruchA chakAsti nAsAgramauktikamiShAdamR^itasya binduH || 3995|| ##\EN{MSS@3996@1}##asyA mukhashrIpratibimbameva jalAchcha tAtAnmukurAchcha mitrAt | ##\EN{MSS@3996@2}##abhyarthya dhattaH khalu padmachandrau vibhUShaNa.n yAchitaka.n kadAchit || 3996|| ##\EN{MSS@3997@1}##asyA mukhasyAstu na pUrNamAsyaM pUrNasya jitvA mahimA himA.nshum | ##\EN{MSS@3997@2}##bhrUlakShmakhaNDa.n dadhadardhamindurbhAlastR^itIyaH khalu yasya bhAgaH || 3997|| ##\EN{MSS@3998@1}##asyA mukhena lokAnA.n hR^itapa~NkajakAntinA | ##\EN{MSS@3998@2}##nishAsu nAshitA nidrA kumudAnAmivendunA || 3998|| ##\EN{MSS@3999@1}##asyA mukhenaiva vijitya nitya\- spardhI milatku~NkumaroShabhAsA | ##\EN{MSS@3999@2}##prasahya chandraH khalu nahyamAnaH syAdeva tiShThatpariveShapAshaH || 3999|| ##\EN{MSS@4000@1}##asyA mukhendAvadharaH sudhAbhUrbimbasya yuktaH pratibimba eShaH | ##\EN{MSS@4000@2}##tasyAthavA shrIrdrumabhAji deshe saMbhAvyamAnAsya tu vidrume sA || 4000|| ##\EN{MSS@4001@1}##asyAmoShadhayo jvalantu dadhatu jyotI.nShi kITA api pronmIlantu bhuja~NgamaulimaNayaH krIDantu dIpA~NkurAH | ##\EN{MSS@4001@2}##praShTavyAH khalu yUyameva yadi ko.apyasta.n gate bhAsvati prauDHadhvAntapayodhimagnajagatIhastAvalambakShamaH || 4001|| ##\EN{MSS@4002@1}##asyA yadaShTAdasha sa.nvibhajya vidyAH shrutI dadhraturardhamardham | ##\EN{MSS@4002@2}##karNAntarutkIrNagabhIrarekhaH ki.n tasya sa.nkhyaiva navA navA~NkaH || 4002|| ##\EN{MSS@4003@1}##asyA yadAsyena purastirashcha tiraskR^ita.n shItaruchAndhakAram | ##\EN{MSS@4003@2}##sphuTasphuradbha~NgikachachChalena tadeva pashchAdidamasti baddham || 4003|| ##\EN{MSS@4004@1}##asyAriprakaraH sharashcha nR^ipateH sa.nkhye patantAvubhau sItkAra.n cha na saMmukhau rachayataH kampa.n cha na prApnutaH | ##\EN{MSS@4004@2}##tadyukta.n na punarnivR^ittirubhayorjAgarti yanmuktayorekastatra bhinatti mitramaparashchAmitramityadbhutam || 4004|| ##\EN{MSS@4005@1}##asyA lalATe rachitA sakhIbhirvibhAvyate chandanapatralekhA | ##\EN{MSS@4005@2}##ApANDurakShAmakapolabhittAvana~NgabANavraNapaTTikeva || 4005|| ##\EN{MSS@4006@1}##asyA vapuShi tAruNya.n shaishava.n vA kR^itAspadam | ##\EN{MSS@4006@2}##jAtiH kApAlikasyeva na kenApyavadhAryate || 4006|| ##\EN{MSS@4007@1}##asyA vapuShi tulAyA.n shaishavagu~njA.n cha yauvana.n hema | ##\EN{MSS@4007@2}##tulayati kutukini kAme na namati madhyAnmanaHsUchI || 4007|| ##\EN{MSS@4008@1}##asyAshchedalakAvalI kR^itamalishreNIbhireNIdR^ishaH saundarya.n yadi chakShuShostaralayoH kiM manmathasyAyudhaiH | ##\EN{MSS@4008@2}##kA prItiH kanakAravindamukule pInau stanau chedato manye kAchidiyaM manobhavakR^itA mAyA jaganmohinI || 4008|| ##\EN{MSS@4009@1}##asyAshched gatisaukumAryamadhunA ha.nsasya garvairala.n sa.nlApo yadi dhAryatAM parabhR^itairvAcha.nyamatvavratam | ##\EN{MSS@4009@2}##a~NgAnAmakaThoratA yadi dR^iShatprAyaiva sA mAlatI kAntishchet kamalA kimatra bahunA kAShAyamAlambatAm || 4009|| ##\EN{MSS@4010@1}##asyAsirbhujagaH svakoshasuShirAkR^iShTaH sphuratkR^iShNimA kamponmIladarAlalIlavalanasteShAM bhiye bhUbhujAm | ##\EN{MSS@4010@2}##sa.ngrAmeShu nijA~NgulImayamahAsiddhauShadhIvIrudhaH parvAsye viniveshya jA~NgulikatA yairnAma nAlambitA || 4010|| ##\EN{MSS@4011@1}##asyAstanimA madhye prathimA kuchayordR^ishoshcha chA~nchalyam | ##\EN{MSS@4011@2}##UrvoH krameNa vR^itto\- nnAhashcha tulyatA.n dadhati || 4011|| ##\EN{MSS@4012@1}##asyAstanusyandanasa.nsmito vai sa mInaketurjagatI.n vijetum | ##\EN{MSS@4012@2}##saku~NkumAlekhamiSheNa vIro vyamochayachchArutarAM patAkAm || 4012|| ##\EN{MSS@4013@1}##asyAstanau virahatANDavara~NgabhUmau svedodabindukusumA~njalimAvikIrya | ##\EN{MSS@4013@2}##nAndIM papATha pR^ithuvepathuvepamAna\- kA~nchIlatAkalaravaiH smarasUtradhAraH || 4013|| ##\EN{MSS@4014@1}##asyAstu~Ngamiva stanadvayamida.n nimneva nAbhiH sthitA dR^ishyante viShamonnatAshcha valayo bhittau samAyAmapi | ##\EN{MSS@4014@2}##a~Nge cha pratibhAti mArdavamida.n snigdhasvabhAvashchiraM premNA manmukhachandramIkShata iva smereva vaktIti cha || 4014|| ##\EN{MSS@4015@1}##asyAstrANamaho viyogaduritAdasmAsu kR^itvA kR^itI svaira.n gachChasi tattu ki.n vimR^ishasi trAsAvaha.n hanta naH | ##\EN{MSS@4015@2}##vAchAleShu dineShu kokilarutairutpa~nchamaprakramaiH sajyotsnAsu cha yAminIShvasharaNAH ki.n nAma kurmo vayam || 4015|| ##\EN{MSS@4016@1}##asyaikasyApi kAyasya sahajA asthikhaNDakAH | ##\EN{MSS@4016@2}##pR^ithak pR^ithag gamiShyanti kimutAnyaH priyo janaH || 4016|| ##\EN{MSS@4017@1}##asyaiva rambhoru tAvananasya dR^ishaiva sa.njIvitamanmathasya | ##\EN{MSS@4017@2}##vana.n vidhAtA nanu nIrajAnA.n nIrAjanArtha.n kimu nirmimIte || 4017|| ##\EN{MSS@4018@1}##asyaiva sargAya bhavatkarasya sarojasR^iShTirmama hastalekhaH | ##\EN{MSS@4018@2}##ityAha dhAtA hariNekShaNAyA.n ki.n hastalekhIkR^itayA tayAsyAm || 4018|| ##\EN{MSS@4019@1}##asyodarasya pratitulyashobha.n nAstIti dhAtrA bhuvanatraye.api | ##\EN{MSS@4019@2}##sa.nkhyAnarekhA iva samprayuktAstisro virejurvalayaH sudatyAH || 4019|| ##\EN{MSS@4020@1}##asyorvIramaNasya pArvaNavidhudvairAjyasajja.n yashaH sarvA~NgojjvalasharvaparvatasitashrIgarvanirvAsi yat | ##\EN{MSS@4020@2}##tatkambupratibimbita.n kimu sharatparjanyarAjishriyaH paryAyaH kimu dugdhasindhupayasA.n sarvAnuvAdaH kimu || 4020|| ##\EN{MSS@4021@1}##asra.n lochanakoNa eva kR^ipaNadravyAyate sarvadA kaNThe kAkuvachaH prasuptakamalakroDasthabhR^i~NgAyate | ##\EN{MSS@4021@2}##hA rAvo hR^idaye viyogikulajAkAmAbhilAShAyate vaidehIvirahajvaro raghupaterApAkatApAyate || 4021|| ##\EN{MSS@4022@1}##asramajasraM moktu.n dhi~N naH karNAyate nayane | ##\EN{MSS@4022@2}##draShTavyaM paridR^iShTa.n tatkaishora.n vrajastrIbhiH || 4022|| ##\EN{MSS@4023@1}##asrasrotastara~NgabhramiShu taralitA mA.nsapa~Nke luThantaH sthUlAsthigranthibha~NgairdhavalabisalatAgrAsamAkalpayantaH | ##\EN{MSS@4023@2}##mAyAsi.nhasya shaureH sphuradaruNahR^idambhojasa.nshleShabhAjaH pAyAsurdaityavakShaHsthalakuharasarorAjaha.nsA nakhA vaH || 4023|| ##\EN{MSS@4024@1}##asrAkShInnavanIlanIrajadalopAntAtisUkShmAyata\- tva~NmAtrAntaritAmiSha.n yadi vapurnaitat prajAnAM patiH | ##\EN{MSS@4024@2}##pratyagrakSharadasravisrapishitagrAsagraha.n gR^ihNato gR^idhradhvA~NkShavR^ikA.nstanau nipatataH ko vA katha.n vArayet || 4024|| ##\EN{MSS@4025@1}##asvatantrAH striyaH kAryAH puruShaiH svairdivAnisham | ##\EN{MSS@4025@2}##viShayeShu cha sajjantyaH sa.nsthApya hyAtmano vashe || 4025|| ##\EN{MSS@4026@1}##asvAdhyAyaH pikAnAM madanamakhasamArambhaNasyAdhimAso nidrAyA janmalagna.n kimapi madhulihA.n ko.api durbhikShakAlaH | ##\EN{MSS@4026@2}##R^iShTiryAtrotsukAnAM malayajamarutAM pAnthakAntAkR^itAntaH prAleyonmUlamUla.n samajani samayaH kashchidautpAtiko.ayam || 4026|| ##\EN{MSS@4027@1}##aha.nkAra kvApi vraja vR^ijina he mA tvamiha bhUrabhUmirdarpANAmahamapasara tvaM pishuna he | ##\EN{MSS@4027@2}##are krodha sthAnAntaramanusarAnanyamanasA.n trilokInAtho naH sphurati hR^idi devo harirasau || 4027|| ##\EN{MSS@4028@1}##aha.nkAro dhiyaM brUte maina.n suptaM prabodhaya | ##\EN{MSS@4028@2}##utthite paramAnande na tva.n nAha.n na vai jagat || 4028|| ##\EN{MSS@4029@1}##aha.n kimambA kimabhIShTatApade taveti mAturdhuri tAtapR^ichChayA | ##\EN{MSS@4029@2}##pralobhyatulyaM pravadantamarbhakaM mudA hasa~n jighrati mUrdhni puNyabhAk || 4029|| ##\EN{MSS@4030@1}##aha.nkR^iteH parichChedAn avidyAmachiti.n tathA | ##\EN{MSS@4030@2}##jahi yenopalabdhiste kApi syAnnistulAdbhutA || 4030|| ##\EN{MSS@4031@1}##aha.n cha tva.n cha rAjendra lokanAthAvubhAvapi | ##\EN{MSS@4031@2}##bahuvrIhiraha.n rAjan ShaShThItatpuruSho bhavAn || 4031|| ##\EN{MSS@4032@1}##aha.n cha devanandI cha kushAgrIyadhiyAvubhau | ##\EN{MSS@4032@2}##naiva shabdAmbudheH pAra.n kimanye jaDabuddhayaH || 4032|| ##\EN{MSS@4033@1}##aha.n tanIyAnatikomalashcha stanadvaya.n voDhumala.n na tAvat | ##\EN{MSS@4033@2}##itIva tatsa.nvahanArthamasyA valitrayaM puShyati madhyabhAgaH || 4033|| ##\EN{MSS@4034@1}##aha.n tAvan mahArAje pitR^itva.n nopalakShaye | ##\EN{MSS@4034@2}##bhrAtA bhartA cha bandhushcha pitA cha mama rAghavaH || 4034|| ##\EN{MSS@4035@1}##aha.n tenAhUtA kimapi kathayAmIti vijane samIpe chAsInA saralahR^idayatvAdavahitA | ##\EN{MSS@4035@2}##tataH karNopAnte kimapi vadatAghrAya vadana.n gR^ihItvA dhammillaM mama sakhi nipIto.adhararasaH || 4035|| ##\EN{MSS@4036@1}##aha.n na chet syAM mayi duShTabhAvanAm ime vrajeyurna nirAshrayA janAH | ##\EN{MSS@4036@2}##tadenasA yojayataH parAn svayaM mamaiva yuktA khalu nanvapatrapA || 4036|| ##\EN{MSS@4037@1}##aha.n nayanaja.n vAri niroDhumapi na kShamaH | ##\EN{MSS@4037@2}##rAmaH sItAviyogArto babandha saritAM patim || 4037|| ##\EN{MSS@4038@1}##aha.n nashyAmi mAnena mAnena kalaha.n kR^ithAH | ##\EN{MSS@4038@2}##virodhametya kAntena kAnte na paritapyate || 4038|| ##\EN{MSS@4039@1}##ahaMbhAvAtyayo jAtu sukaro na katha.nchana | ##\EN{MSS@4039@2}##chetanAyAmahambhAvo bhautikyA.n vijitaH sakR^it | ##\EN{MSS@4039@3}##AdhyAtmikyAM punashchaiSha sphItaH sphurati no.agrataH || 4039|| ##\EN{MSS@4040@1}##ahaM mametyeva bhavasya bIja.n na me na chAhaM bhavabIjashAntiH | ##\EN{MSS@4040@2}##bIje pranaShTe kuta eva janma nirindhano vahnirupaiti shAntim || 4040|| ##\EN{MSS@4041@1}##ahaM mahAnasAyAtaH kalpito narakastava | ##\EN{MSS@4041@2}##mayA mA.nsAdikaM bhuktaM bhIma.n jAnIhi mAM baka || 4041|| ##\EN{MSS@4042@1}##aha.nyuvaravarNinIjanamadAyatodavrata\- sphurachchaturapa~nchamasvarajitAnyapakShivrajaH | ##\EN{MSS@4042@2}##rasAlataruNA kR^itAmasamatulyatAmAtmano vihantumiha kokilaH phalinamanyamudvIkShate || 4042|| ##\EN{MSS@4043@1}##aha.n rathA~NganAmeva priyA sahacharIva me | ##\EN{MSS@4043@2}##ananuj~nAtasamparkA dhAriNI rajanIva nau || 4043|| ##\EN{MSS@4044@1}##aha.n vo rakShitetyuktvA yo na rakShati bhUmipaH | ##\EN{MSS@4044@2}##sa sa.nhatya nihantavyaH shveva sonmAda AturaH || 4044|| ##\EN{MSS@4045@1}##aha.n sadA prANasamaM mahIbhujAm aya.n tu mA.n vetti nR^ipastR^iNopamam | ##\EN{MSS@4045@2}##itIva karNeShu suvarNamarthinA.n svakhedamAkhyAtumabhUt kR^itAspadam || 4045|| ##\EN{MSS@4046@1}##aha.n hi saMmato rAj~no ya evaM manyate kudhIH | ##\EN{MSS@4046@2}##balIvardaH sa vij~neyo viShANaparivarjitaH || 4046|| ##\EN{MSS@4047@1}##ahanyahani boddhavya.n kimadya sukR^ita.n kR^itam | ##\EN{MSS@4047@2}##datta.n vA dApita.n vApi vAksAhyamapi vAkkR^itam || 4047|| ##\EN{MSS@4048@1}##ahanyahani bhUtAni gachChanti charamAlayam | ##\EN{MSS@4048@2}##sheShAH sthAvaramichChanti kimAshcharyamataHparam || 4048|| ##\EN{MSS@4049@1}##ahanyahani bhUtAni sR^ijatyeva prajApatiH | ##\EN{MSS@4049@2}##adyApi na sR^ijatyeka.n yo.arthina.n nAvamanyate || 4049|| ##\EN{MSS@4050@1}##ahanyahani yAchanta.n ko.avamanyed guru.n yathA | ##\EN{MSS@4050@2}##mArjana.n darpaNasyeva yaH karoti dine dine || 4050|| ##\EN{MSS@4051@1}##ahanyahanyAtmana eva tAvajj~nAtuM pramAdaskhalita.n na shakyam | ##\EN{MSS@4051@2}##prajAsu kaH kena pathA prayAtItyasheShato veditumasti shaktiH || 4051|| ##\EN{MSS@4052@1}##ahamapi pare.api kavayastathApi mahadantaraM parij~neyam | ##\EN{MSS@4052@2}##aikya.n ralayoryadyapi tat ki.n karabhAyate kalabhaH || 4052|| ##\EN{MSS@4053@1}##ahamasmi nIlakaNThastava khalu tuShyAmi shabdamAtreNa | ##\EN{MSS@4053@2}##nAha.n jaladhara bhavatashchAtaka iva jIvana.n yAche || 4053|| ##\EN{MSS@4054@1}##ahamahamikAbaddhotsAha.n ratotsavasha.nsini prasarati muhuH prauDhastrINA.n kathAmR^itadurdine | ##\EN{MSS@4054@2}##kalitapulakA sadyaH stokodgatastanakorake valayati shanairbAlA vakShaHsthale taralA.n dR^isham || 4054|| ##\EN{MSS@4055@1}##ahamiva dinalakShmIH proShitaprANanAthA tvamiva pathika panthA muktapAnthAnubandhaH | ##\EN{MSS@4055@2}##ayamapi paradeshaH so.api yatrAsi gantA madanamadhuramUrte ki.n vR^ithA satvaro.asi || 4055|| ##\EN{MSS@4056@1}##ahamiva shUnyamaraNya.n vayamiva tanutA.n gatAni toyAni | ##\EN{MSS@4056@2}##asmAkamivochChvAsA divasA dIrghAshcha taptAshcha || 4056|| ##\EN{MSS@4057@1}##ahamiha kR^itavidyo veditA satkalAnA.n dhanapatirahameko rUpalAvaNyayuktaH | ##\EN{MSS@4057@2}##iti kR^itagurugarvaH khidyate ki.n jano.aya.n katipayadinamadhye sarvametanna ki.nchit || 4057|| ##\EN{MSS@4058@1}##ahamiha sthitavatyapi tAvakI tvamapi tatra vasannapi mAmakaH | ##\EN{MSS@4058@2}##na tanusa.ngatamArya susa.ngata.n hR^idayasa.ngatameva susa.ngatam || 4058|| ##\EN{MSS@4059@1}##ahameko na me kashchin nAhamanyasya kasyachit | ##\EN{MSS@4059@2}##na taM pashyAmi yasyAha.n na hi so.asti na yo mama || 4059|| ##\EN{MSS@4060@1}##ahametya pata~NgavartmanA punara~NkAshrayaNI bhavAmi te | ##\EN{MSS@4060@2}##chaturaiH surakAminIjanaiH priya yAvanna vilobhyase divi || 4060|| ##\EN{MSS@4061@1}##ahameva guruH sudAruNAnAm iti hAlAhala tAta mA sma dR^ipyaH | ##\EN{MSS@4061@2}##nanu santi bhavAdR^ishAni bhUyo bhuvane.asmin vachanAni durjanAnAm || 4061|| ##\EN{MSS@4062@1}##ahameva balI na chApara iti buddhiH pralaya.nkarI nR^iNAm | ##\EN{MSS@4062@2}##nahi santi mahItale kati prabalairye vijitA baloddhatAH || 4062|| ##\EN{MSS@4063@1}##ahameva mato mahIpateriti sarvaH prakR^itiShvachintayat | ##\EN{MSS@4063@2}##udadheriva nimnagAshateShvabhavannAsya vimAnanA kvachit || 4063|| ##\EN{MSS@4064@1}##aharan kasyachid dravya.n yo naraH sukhamAvaset | ##\EN{MSS@4064@2}##sarvataH sha~NkitaH steno mR^igogrAmamivAgataH || 4064|| ##\EN{MSS@4065@1}##aharnisha.n jAgaraNodyato janaH shrama.n vidhatte viShayechChayA yathA | ##\EN{MSS@4065@2}##tapaHshrama.n chet kurute tathA kShaNa.n kimashnute.anantasukha.n na pAvanam || 4065|| ##\EN{MSS@4066@1}##aharnishA veti ratAya pR^ichChati kramoShNashItAnnakarArpaNAd viTe | ##\EN{MSS@4066@2}##hriyA vidagdhA kila tanniShedhinI nyadhatta sa.ndhyAmadhure.adhare.a~Ngulim || 4066|| ##\EN{MSS@4067@1}##ahalyAkelikAle.abhUt kandarpANA.n shatadvayam | ##\EN{MSS@4067@2}##tatpa~nchabANabhinnAkShaH sahasrAkSho.andhatA.n gataH || 4067|| ##\EN{MSS@4068@1}##ahastAni sahastAnAm apadAni chatuShpadAm | ##\EN{MSS@4068@2}##phalgUni tatra mahatA.n jIvo jIvasya jIvanam || 4068|| ##\EN{MSS@4069@1}##ahaha karmakarIyati bhUpati.n narapatIyati karmakara.n naraH | ##\EN{MSS@4069@2}##jalanidhIyati kUpamapA.n nidhi.n gatajalIyati madyamadAkulaH || 4069|| ##\EN{MSS@4070@1}##ahaha kimadhunA mudhaiva badhnAsyanuchitakAriNi karNadantapatram | ##\EN{MSS@4070@2}##nanu tava chaTulabhru karNapAlirbhuvanavilochanakAlasArapAshaH || 4070|| ##\EN{MSS@4071@1}##ahaha gR^ihI kva nu kushalI baddhaH sa.nsArasAgare kShiptaH | ##\EN{MSS@4071@2}##kathamapi labhate pota.n tenApi nimajjati nitAntam || 4071|| ##\EN{MSS@4072@1}##ahaha chaNDa samIraNa dAruNa.n kimidamAcharita.n charita.n tvayA | ##\EN{MSS@4072@2}##yadiha chAtakacha~nchupuTodare patati vAri tadeva nivAritam || 4072|| ##\EN{MSS@4073@1}##ahaha nayane mithyAdR^igvat sadIkShaNavarjite shravaNayugala.n duShputro vA shrNoti na bhAShitam | ##\EN{MSS@4073@2}##skhalati charaNadvandvaM mArge madAkulalokavad vapuShi jarasA jIrNe varNo vyapaiti kalatravat || 4073|| ##\EN{MSS@4074@1}##ahaha sahajamohA dehagehaprapa~nche navaratamatimagnA kAminIvigrahAptiH | ##\EN{MSS@4074@2}##tadahamiha vihartu.n sa.ntatAmodamugdhA svahitamahitakR^itya.n hanta nAntaH smarAmi || 4074|| ##\EN{MSS@4075@1}##ahAnyastamayAntAni udayAntA cha sharvarI | ##\EN{MSS@4075@2}##sukhasyAntaH sadA duHkha.n duHkhasyAntaH sadA sukham || 4075|| ##\EN{MSS@4076@1}##ahApayan nR^ipaH kAlaM bhR^ityAnAmanuvartinAm | ##\EN{MSS@4076@2}##karmaNAmAnurUpyeNa vR^itti.n samanukalpayet || 4076|| ##\EN{MSS@4077@1}##ahAryaH sarvamadhyasthaH kA~nchanadyutimudvahan | ##\EN{MSS@4077@2}##satpradakShiNayogyatvam upayAti mahonnataH || 4077|| ##\EN{MSS@4078@1}##ahAryeNa kadApyanyairasa.nhAryeNa kenachit | ##\EN{MSS@4078@2}##titikShAkavachenaiva sarva.n jayati sa.nvR^itaH || 4078|| ##\EN{MSS@4079@1}##ahi.n nR^ipa.n cha shArdUla.n vR^iddha.n cha bAlaka.n tathA | ##\EN{MSS@4079@2}##parashvAna.n cha mUrkha.n cha sapta suptAn na bodhayet || 4079|| ##\EN{MSS@4080@1}##ahi.nsayaiva bhUtAnA.n kArya.n shreyo.amushAsanam | ##\EN{MSS@4080@2}##vAk chaiva madhurA shlakShNA prayojyA dharmamichChatA || 4080|| ##\EN{MSS@4081@1}##ahi.nsA dhAma dharmasya duHkhasyAyatana.n spR^ihA | ##\EN{MSS@4081@2}##sa~NgatyAgaH padaM mukteryogAbhyAsaH pada.n shuchaH || 4081|| ##\EN{MSS@4082@1}##ahi.nsA paramo dharmaH ahi.nsA paramA gatiH | ##\EN{MSS@4082@2}##ahi.nsA paramA prItistvahi.nsA paramaM padam || 4082|| ##\EN{MSS@4083@1}##ahi.nsA paramo dharmastathAhi.nsA paro damaH | ##\EN{MSS@4083@2}##ahi.nsA parama.n dAnam ahi.nsA parama.n tapaH || 4083|| ##\EN{MSS@4084@1}##ahi.nsA paramo yaj~nastathAhi.nsA paraM balam | ##\EN{MSS@4084@2}##ahi.nsA paramaM mitram ahi.nsA parama.n sukham | ##\EN{MSS@4084@3}##ahi.nsA parama.n satyam ahi.nsA parama.n shrutam || 4084|| ##\EN{MSS@4085@1}##ahi.nsA paramo dharmo hyahi.nsaiva para.n tapaH | ##\EN{MSS@4085@2}##ahi.nsA parama.n dAnam ityAhurmunayaH sadA || 4085|| ##\EN{MSS@4086@1}##ahi.nsApUrvako dharmo yasmAt sarvahite rataH | ##\EN{MSS@4086@2}##yUkAmatkuNada.nshAdI.nstasmAt tAnapi rakShayet || 4086|| ##\EN{MSS@4087@1}##ahi.nsA prathamaM puShpa.n dvitIyendriyanigraham | ##\EN{MSS@4087@2}##tR^itIya.n tu dayA puShpa.n turIya.n dAnapuShpakam || 4087|| ##\EN{MSS@4088@1}##ahi.nsA satyamasteya.n tyAgo maithunavarjanam | ##\EN{MSS@4088@2}##pa~nchasveteShu vAkyeShu sarve dharmAH pratiShThitAH || 4088|| ##\EN{MSS@4089@1}##ahi.nsA satyamasteyaM brahmacharyaparigrahaH | ##\EN{MSS@4089@2}##iShTAniShTaparA chintA yama eSha prakIrtitaH || 4089|| ##\EN{MSS@4090@1}##ahi.nsA satyamasteya.n shauchamindriyanigrahaH | ##\EN{MSS@4090@2}##eta.n sAmAsika.n dharma.n chAturvarNye.abravInmanuH || 4090|| ##\EN{MSS@4091@1}##ahi.nsA satyamasteya.n shauchamindriyanigrahaH | ##\EN{MSS@4091@2}##dAna.n damo dayA kShAntiH sarveShA.n dharmasAdhanam || 4091|| ##\EN{MSS@4092@1}##ahi.nsA satyavachana.n sarvabhUtAnukampanam | ##\EN{MSS@4092@2}##shamo dAna.n yathAshakti gArhasthyo dharma uttamaH || 4092|| ##\EN{MSS@4093@1}##ahi.nsA satyavachana.n sarvabhUteShu chArjavam | ##\EN{MSS@4093@2}##kShamA chaivApramAdashcha yasyaite sa sukhI bhavet || 4093|| ##\EN{MSS@4094@1}##ahi.nsA satyavachanam AnR^isha.nsya.n damo ghR^iNA | ##\EN{MSS@4094@2}##etat tapo vidurdhIrA na sharIrasya shoShaNam || 4094|| ##\EN{MSS@4095@1}##ahi.nsA sUnR^itA vANI satya.n shaucha.n dayA kShamA | ##\EN{MSS@4095@2}##varNinA.n li~NginA.n chaiva sAmAnyo dharma uchyate || 4095|| ##\EN{MSS@4096@1}##ahi.nsAsUnR^itAsteyabrahmAki.nchanatAratam | ##\EN{MSS@4096@2}##supAtraM munibhiH prokta.n rAjadveShavivarjitam || 4096|| ##\EN{MSS@4097@1}##ahi.nsrasya tapo.akShayyam ahi.nsro yajate sadA | ##\EN{MSS@4097@2}##ahi.nsraH sarvabhUtAnA.n yathA mAtA yathA pitA || 4097|| ##\EN{MSS@4098@1}##ahita.n cha hitAkAra.n dhArShTyAjjalpanti ye narAH | ##\EN{MSS@4098@2}##avekShya mantrabAhyAste kartavyAH kR^ityadUShaNAH || 4098|| ##\EN{MSS@4099@1}##ahitahitavichArashUnyabuddheH shrutisamayairbahubhirbahiShkR^itasya | ##\EN{MSS@4099@2}##udarabharaNamAtrakevalechChoH puruShapashoshcha pashoshcha ko visheShaH || 4099|| ##\EN{MSS@4100@1}##ahitAt pratiShedhashcha hite chAnupravartanam | ##\EN{MSS@4100@2}##vyasane chAparityAgastrividhaM mitralakShaNam || 4100|| ##\EN{MSS@4101@1}##ahitAdanapatrapastrasann atimAtrojjhitabhIranAstikaH | ##\EN{MSS@4101@2}##vinayopahitastvayA kutaH sadR^isho.anyo guNavAnavismayaH || 4101|| ##\EN{MSS@4102@1}##ahituNDikadR^iShTInAm asheShA bhoginaH padam | ##\EN{MSS@4102@2}##na sa.nvartAgnisArathye sthAtA yanmukhamArutaH || 4102|| ##\EN{MSS@4103@1}##ahite pratiShedhashcha hite chAnupravartanam | ##\EN{MSS@4103@2}##vyasane chAparityAgastrividhaM mitralakShaNam || 4103|| ##\EN{MSS@4104@1}##ahite hitabuddhiralpadhIravamanyeta matAni mantriNAm | ##\EN{MSS@4104@2}##chapalaH sahasaiva sampatann arikhaDgAbhihataH prabudhyate || 4104|| ##\EN{MSS@4105@1}##ahite hitamichChanti nisargAt sarasAstu ye | ##\EN{MSS@4105@2}##pIDito.apIkShudaNDo hi rasameva dadAtyaram || 4105|| ##\EN{MSS@4106@1}##ahibhavanavidhAnAnyAyudhIkR^itya shailAn amarajayini sainye rakShasAmAttakakShye | ##\EN{MSS@4106@2}##kathamiva raNabhUmau vartate vAnarANAm upavanataruvallIpallavonmAthi yUtham || 4106|| ##\EN{MSS@4107@1}##ahibhUShaNo.apyabhayadaH sukalitahAlAhalo.api yo nityaH | ##\EN{MSS@4107@2}##digvasano.apyakhileshasta.n shashadharashekhara.n vande || 4107|| ##\EN{MSS@4108@1}##ahiraNyamadAsIka.n gR^iha.n gorasavarjitam | ##\EN{MSS@4108@2}##pratikUlakalatra.n cha narakasyAparo vidhiH || 4108|| ##\EN{MSS@4109@1}##ahirahiriti saMbhramapadam itarajanaH kimapi kAtaro bhavatu | ##\EN{MSS@4109@2}##vihagapaterAhAraH sa tu saralamR^iNAladalaruchiraH || 4109|| ##\EN{MSS@4110@1}##ahirAjaH puruShe.asmin dhUmrA dhAtrI kulatthavarNo.ashmA | ##\EN{MSS@4110@2}##mAhendrI vahati shirA bhavati saphena.n sadA toyam || 4110|| ##\EN{MSS@4111@1}##ahiripupatikAntAtAtasaMbaddhakAntA\- haratanayanihantR^iprANadAtR^idhvajasya | ##\EN{MSS@4111@2}##sakhisutasutakAntAtAtasampUjyakAntA\- pitR^ishirasi patantI jAhnavI naH punAtu || 4111|| ##\EN{MSS@4112@1}##ahiriva janayoga.n sarvadA varjayed yaH kuNamiva vasu nArI.n tyaktakAmo virAgI | ##\EN{MSS@4112@2}##viShamiva viShayArthAn manyamAno durantA~n jayati paramaha.nso muktibhAva.n sameti || 4112|| ##\EN{MSS@4113@1}##ahirbiDAlo jAmAtA eDakA cha saputriNI | ##\EN{MSS@4113@2}##AtmabhAgya.n na pashyanti bhAgineyastu pa~nchamaH || 4113|| ##\EN{MSS@4114@1}##ahInakAla.n rAjArtha.n svArthaM priyahitaiH saha | ##\EN{MSS@4114@2}##parArtha.n deshakAle cha brUyAd dharmArthasa.nhitam || 4114|| ##\EN{MSS@4115@1}##ahInabhujagAdhIshavapurvalayaka~NkaNam | ##\EN{MSS@4115@2}##shailAdinandicharita.n kShatakandarpadarpakam || 4115|| ##\EN{MSS@4116@1}##vR^iShapu.ngavalakShmANa.n shikhipAvakalochanam | ##\EN{MSS@4116@2}##sasarvama~Ngala.n naumi pArvatIsakhamIshvaram || 4116|| ##\EN{MSS@4117@1}##ahIndrAn pAtAlAd viShamiva nimajjyoddharati yaH ya Aruhya svarga.n kavalayati sendrAn suragaNAn | ##\EN{MSS@4117@2}##mahIM bhrAntvA bhrAntvA raghunalanR^ipA yena vijitAH sa mR^ityuH kAla.n na kShamata iti mA kArShTa manasi || 4117|| ##\EN{MSS@4118@1}##ahR^itahR^idayAH santaH satyaM bravImi nishamyatA.n vipinamadhunA gatvA vAso mR^igaiH saha kalpyatAm | ##\EN{MSS@4118@2}##sujanacharitadhva.nsinyasmin khalodayashAlini prabhavati kalau nAya.n kAlo gR^iheShu bhavAdR^ishAm || 4118|| ##\EN{MSS@4119@1}##ahetuH pakShapAto yastasya nAsti pratikriyA | ##\EN{MSS@4119@2}##sa hi snehAtmakastanturantarbhUtAni sIvyati || 4119|| ##\EN{MSS@4120@1}##ahetu bhrUkuTi.n naiva sadA kurvIta pArthivaH | ##\EN{MSS@4120@2}##vinA doSheNa yo bhR^ityAn rAjA dharmeNa pAlayet || 4120|| ##\EN{MSS@4121@1}##aheriva guNAdbhIto miShTAnnAdyA viShAdiva | ##\EN{MSS@4121@2}##rAkShasIbhya iva strIbhyaH sa vidyAmadhigachChati || 4121|| ##\EN{MSS@4122@1}##aho anauchitIya.n te hR^idi shuddhe.apyashuddhavat | ##\EN{MSS@4122@2}##a~NkaH khalairivAkalpi nakhaistIkShNamukhairmama || 4122|| ##\EN{MSS@4123@1}##aho aha.n namo mahya.n yadaha.n vIkShito.anayA | ##\EN{MSS@4123@2}##bAlayA trastasAra~NgachapalAyatanetrayA || 4123|| ##\EN{MSS@4124@1}##aho ahInAmapi lehana.n syAd duHkhAni nUna.n nR^ipasevanAni | ##\EN{MSS@4124@2}##eko.ahinA daShTamupaiti mR^ityu.n kShmApena daShTastu sagotramitraH || 4124|| ##\EN{MSS@4125@1}##aho ahobhirna kalervidUyate sudhAsudhArAmadhuraM pade pade | ##\EN{MSS@4125@2}##dine dine chandanachandrashItala.n yasho yasho dAtanayasya gIyate || 4125|| ##\EN{MSS@4126@1}##aho ahobhirmahimA himAgame\- .apyabhiprapede prati tA.n smarArditAm | ##\EN{MSS@4126@2}##tapartupUrtAvapi medasAM bharA vibhAvarIbhirvibharAMbabhUvire || 4126|| ##\EN{MSS@4127@1}##aho aishvaryamattAnAM mattAnAmiva mAninAm | ##\EN{MSS@4127@2}##asaMbaddhA giro rUkShAH kaH sahetAnushAsitA || 4127|| ##\EN{MSS@4128@1}##aho kathamasImeda.n himanAma vijR^imbhate | ##\EN{MSS@4128@2}##charatyeva sahasrA.nshau dhavala.n timirAntaram || 4128|| ##\EN{MSS@4129@1}##aho kanakamAhAtmya.n vaktu.n kenApi shakyate | ##\EN{MSS@4129@2}##nAmasAmyAdaho chitra.n dhattUro.api madapradaH || 4129|| ##\EN{MSS@4130@1}##aho kAlasya sUkShmo.aya.n ko.apyalakShyakramaH kramaH | ##\EN{MSS@4130@2}##yatpAkapariNAmena sarva.n yAtyanyarUpatAm || 4130|| ##\EN{MSS@4131@1}##aho kimapi te shuddha.n yashaHkusumamudgatam | ##\EN{MSS@4131@2}##yasyAyamamR^itasyandI bAlendurbAhyapallavaH || 4131|| ##\EN{MSS@4132@1}##aho kuTilabuddhInA.n durgrAhyamasatAM manaH | ##\EN{MSS@4132@2}##anyadvachasi kaNThe.anyad anyadoShThapuTe sthitam || 4132|| ##\EN{MSS@4133@1}##aho kenedR^ishI buddhirdAruNA tava nirmitA | ##\EN{MSS@4133@2}##triguNA shrUyate buddhirna tu dArumayI kvachit || 4133|| ##\EN{MSS@4134@1}##aho khalabhuja.ngasya vichitro.aya.n vadhakramaH | ##\EN{MSS@4134@2}##anyasya dashati shrotram anyaH prANairviyujyate || 4134|| ##\EN{MSS@4135@1}##aho khalabhuja.ngasya viparIto vadhakramaH | ##\EN{MSS@4135@2}##karNe lagati chAnyasya prANairanyo viyujyate || 4135|| ##\EN{MSS@4136@1}##aho guNAH saumyatA cha vidvattA janma satkule | ##\EN{MSS@4136@2}##dAridryAmbudhimagnasya sarvametanna shobhate || 4136|| ##\EN{MSS@4137@1}##aho guNAnAM prAptyartha.n yatante bahudhA naraH | ##\EN{MSS@4137@2}##muktA yadarthaM bhagnAsyA itareShA.n cha kA kathA || 4137|| ##\EN{MSS@4138@1}##aho tama iveda.n syAn na praj~nAyeta ki.nchana | ##\EN{MSS@4138@2}##rAjA chenna bhavelloke vibhajan sAdhvasAdhunI || 4138|| ##\EN{MSS@4139@1}##aho.atinirmohi janasya chitraM para.n charitra.n gaditu.n na yogyam | ##\EN{MSS@4139@2}##mukhe hi chAnyaddhR^idi bhAvamanyat devo na jAnAti kuto manuShyaH || 4139|| ##\EN{MSS@4140@1}##aho.atibalavaddaiva.n vinA tena mahAtmanA | ##\EN{MSS@4140@2}##yadasAmarthyayukte.api nIchavarge jayapradam || 4140|| ##\EN{MSS@4141@1}##aho tR^iShNAveshyA sakalajanatAmohanakarI vidagdhA mugdhAnA.n harati vivashAnA.n shamadhanam | ##\EN{MSS@4141@2}##vipaddIkShAdakShAsahataralatAraiH praNayinI\- kaTAkShaiH kUTAkShaiH kapaTakuTilaiH kAmakitavaH || 4141|| ##\EN{MSS@4142@1}##aho dAnamaho vIryam aho dhairyamakhaNDitam | ##\EN{MSS@4142@2}##udAravIradhIrANA.n harishchandro nidarshanam || 4142|| ##\EN{MSS@4143@1}##aho divya.n chakShurvahasi tava sApi praNayinI parAkShNAmagrAhya.n yuvatiShu vapuH sa.nkramayati | ##\EN{MSS@4143@2}##samAnAbhij~nAna.n kathamitarathA pashyati puro bhavAnekastasyAH pratikR^itimayIreva ramaNIH || 4143|| ##\EN{MSS@4144@1}##aho duHkhamahoduHkhamaho duHkha.n daridratA | ##\EN{MSS@4144@2}##tatrApi putrabhAryANAM bAhulyamatiduHkhadam || 4144|| ##\EN{MSS@4145@1}##aho durantA jagato vimUDhatA vilokyatA.n sa.nsR^itiduHkhadAyinI | ##\EN{MSS@4145@2}##susAdhyamapyannavidhAnatastapo yato jano duHkhakaro.avamanyate || 4145|| ##\EN{MSS@4146@1}##aho durantA sa.nsAre bhogatR^iShNA yayA hR^itAH | ##\EN{MSS@4146@2}##anauchityAdakIrteshcha devA api na bibhyati || 4146|| ##\EN{MSS@4147@1}##aho durjasa.nsargAn mAnahAniH pade pade | ##\EN{MSS@4147@2}##pAvako lohasa~Ngena mudgarairabhihanyate || 4147|| ##\EN{MSS@4148@1}##aho durjanasarpasya sarpasya mahadantaram | ##\EN{MSS@4148@2}##karNamanyasya dashati anyaH prANairviyujyate || 4148|| ##\EN{MSS@4149@1}##aho dainyamaho kaShTaM pArakyaiH kShaNabha~NguraiH | ##\EN{MSS@4149@2}##yannopakuryAdasvArthairmartyaH svaj~nAtivigrahaiH || 4149|| ##\EN{MSS@4150@1}##aho dhanamadAndhastu pashyannapi na pashyati | ##\EN{MSS@4150@2}##yadi pashyatyAtmahita.n sa pashyati na sa.nshayaH || 4150|| ##\EN{MSS@4151@1}##aho dhanAnAM mahatI vidagdhatA sukhoShitAnA.n kR^ipaNasya veshmani | ##\EN{MSS@4151@2}##vrajanti na tyAgadashA.n na bhogyatAM parA.n cha kA.nchit prathayanti nirvR^itim || 4151|| ##\EN{MSS@4152@1}##aho dhanuShi naipuNyaM manmathasya mahAtmanaH | ##\EN{MSS@4152@2}##sharIramakShata.n kR^itvA bhinattyantargataM manaH || 4152|| ##\EN{MSS@4153@1}##aho dhAtrA puraH sR^iShTa.n sAhasa.n tadanu striyaH | ##\EN{MSS@4153@2}##naitAsA.n duShkara.n ki.nchin nisargAdiha vidyate || 4153|| ##\EN{MSS@4154@1}##aho dhArShTyamasAdhUnA.n nindatAmanaghAH striyaH | ##\EN{MSS@4154@2}##muShNatAmiva chaurANA.n tiShTha chaureti jalpatAm || 4154|| ##\EN{MSS@4155@1}##aho nakShatrarAjasya sAbhimAna.n vicheShTitam | ##\EN{MSS@4155@2}##parikShINasya vakratva.n sampUrNasya suvR^ittatA || 4155|| ##\EN{MSS@4156@1}##aho nu kaShTa.n satataM pravAsam tato.atikaShTaH paragehavAsaH | ##\EN{MSS@4156@2}##kaShTAdhikA nIchajanasya sevA tato.atikaShTA dhanahInatA cha || 4156|| ##\EN{MSS@4157@1}##aho nu chitraM padmotthairbaddhAstantubhiradrayaH | ##\EN{MSS@4157@2}##avidyamAnA yAvidyA tayA sarve vashIkR^itAH || 4157|| ##\EN{MSS@4158@1}##aho pUrNa.n saraH spaShTam asi nAtra vichAraNA | ##\EN{MSS@4158@2}##luThantastvayi yat sarve snAnti jAtu katha.nchana || 4158|| ##\EN{MSS@4159@1}##aho prakR^itisAdR^ishya.n shleShmaNo durjanasya cha | ##\EN{MSS@4159@2}##madhuraiH kopamAyAti kaTukairupashAmyati || 4159|| ##\EN{MSS@4160@1}##aho prachChAditAkAryanaipuNyaM parama.n khale | ##\EN{MSS@4160@2}##yattuShAgnirivAnarchirdahannapi na lakShyate || 4160|| ##\EN{MSS@4161@1}##aho prabhAvo vAgdevyA yanmAta.ngadivAkaraH | ##\EN{MSS@4161@2}##shrIharShasyAbhavat sabhyaH samo bANamayUrayoH || 4161|| ##\EN{MSS@4162@1}##aho pramAdI bhagavAn prajApatiH kR^ishAtimadhyA ghaTitA mR^igekShaNA | ##\EN{MSS@4162@2}##yadi pramAdAdanilena bhajyate kathaM punaH shakShyati kartumIdR^isham || 4162|| ##\EN{MSS@4163@1}##aho bata khalaH puNyairmUrkho.apyashrutapaNDitaH | ##\EN{MSS@4163@2}##svaguNodIraNe sheShaH paranindAsu vAkpatiH || 4163|| ##\EN{MSS@4164@1}##aho bata mahat kaShTa.n viparItamida.n jagat | ##\EN{MSS@4164@2}##yenApatrapate sAdhurasAdhustena tuShyati || 4164|| ##\EN{MSS@4165@1}##aho bata vichitrANi charitAni mahAtmanAm | ##\EN{MSS@4165@2}##lakShmI.n tR^iNAya manyante tadbhAreNa namanti cha || 4165|| ##\EN{MSS@4166@1}##aho bata sabhA sabhyairiyaM maunAdadhaH kR^itA | ##\EN{MSS@4166@2}##santo vadanti yatsatya.n sabhA.n na pravishanti vA || 4166|| ##\EN{MSS@4167@1}##aho bata saritpateridamanAryarUpaM para.n yadujjvalaruchIn maNIn suchiracharchitAsthAguNAn | ##\EN{MSS@4167@2}##jaDairanupayogibhiH parata etya labdhAspadaiH kShapatyanishamUrjitairjhagiti tanmayatva.n gataH || 4167|| ##\EN{MSS@4168@1}##aho bANasya sa.ndhAna.n sharadi smarabhUpateH | ##\EN{MSS@4168@2}##api so.aya.n tviShAmIshaH kanyArAshimupAgataH || 4168|| ##\EN{MSS@4169@1}##aho brahmaNyadevasya dR^iShTA brahmaNyatA mayA | ##\EN{MSS@4169@2}##yaddaridratamo lakShmIm AshliShTo bibhratorasi || 4169|| ##\EN{MSS@4170@1}##aho bhavati sAdR^ishyaM mR^ida~Ngasya cha khalasya cha | ##\EN{MSS@4170@2}##yAvanmukhagatau tau hi tAvanmadhurabhAShiNau || 4170|| ##\EN{MSS@4171@1}##aho bhAryA aho putraH aho AtmA aho sukham | ##\EN{MSS@4171@2}##aho mAtA aho bhrAtA pashya mAyAvimohitam || 4171|| ##\EN{MSS@4172@1}##aho bhuvaH saptasamudravatyA dvIpeShu varSheShvadhipuNyametat | ##\EN{MSS@4172@2}##gAyanti yatratyajanA murAreH karmANi bhadrANyavatAravanti || 4172|| ##\EN{MSS@4173@1}##aho madAvalepo.ayam asArANA.n durAtmanAm | ##\EN{MSS@4173@2}##kauravANAM mahIpatvam asmAka.n kila kAlajam || 4173|| ##\EN{MSS@4174@1}##aho mahachchitramida.n kAlagatyA duratyayA | ##\EN{MSS@4174@2}##ArurukShatyupAnadvai shiro mukuTasevitam || 4174|| ##\EN{MSS@4175@1}##aho mahattvaM mahatAmapUrva.n vipattikAle.api paropakAraH | ##\EN{MSS@4175@2}##yathAsyamadhye patito.api rAhoH kalAnidhiH puNyachaya.n dadAti || 4175|| ##\EN{MSS@4176@1}##aho mahIyasAM pu.nsAm uparyupari pauruSham | ##\EN{MSS@4176@2}##rAmeNAjagava.n shaMbhorbhagnamambhojanAlavat || 4176|| ##\EN{MSS@4177@1}##aho mAyAjAla.n hR^idayahariNo yatra patitaH samutthAtuM bhUyaH prabhavati na ki.nchit kathamapi | ##\EN{MSS@4177@2}##na chet tasya chChettA paramaguruvAkyopanamito nijAtmaj~nAnAkhurvividhadR^iDhasadyuktidashanaiH || 4177|| ##\EN{MSS@4178@1}##aho mAyAbala.n viShNoH snehabaddhamida.n jagat || ##\EN{MSS@4179@1}##kva deho bhautiko.anAtmA kva chAtmA prakR^iteH paraH | ##\EN{MSS@4179@2}##kasya ke patiputrAdyA moha eva hi kAraNam || 4179|| ##\EN{MSS@4180@1}##aho me saubhAgyaM mama cha bhavabhUteshcha bhaNita.n ghaTAyAmAropya pratiphalati tasyA.n laghimani | ##\EN{MSS@4180@2}##girA.n devI sadyaH shrutikalitakalhArakalikA\- madhUlImAdhurya.n kShipati paripUrtyai bhagavatI || 4180|| ##\EN{MSS@4181@1}##aho mohaH pu.nsAmiha jagati jAtiH kila shubhA jarAmR^ityuvyAdhInapi jayati yA niShprabhatayA | ##\EN{MSS@4181@2}##parasmAjjAtAnA.n vyasanashatamete.api dadhati svaya.n sutvA tebhyo vidishati sutAn sA vishasitum || 4181|| ##\EN{MSS@4182@1}##aho moho varAkasya kAkasya yadasau puraH | ##\EN{MSS@4182@2}##sarIsarti narInarti yadaya.n shikhiha.nsayoH || 4182|| ##\EN{MSS@4183@1}##aho yeShA.n vara.n janma sarvaprANyupajIvanam | ##\EN{MSS@4183@2}##sujanasyeva yeShA.n vai vimukhA yAnti nArthinaH || 4183|| ##\EN{MSS@4184@1}##aho raghushiromaNerabhinavapratApAvali\- prachaNDakiraNaprathAprasarasAdhvasAdAshvayam | ##\EN{MSS@4184@2}##surAdhipatirambudAn kamalamindirA sevate himA.nshurapi chandramAH satatamambhudhau majjati || 4184|| ##\EN{MSS@4185@1}##ahorAtramaye loke jarArUpeNa sa.ncharan | ##\EN{MSS@4185@2}##mR^ityurgrasati bhUtAni pavanaM pannago yathA || 4185|| ##\EN{MSS@4186@1}##ahorAtrANi gachChanti sarveShAM prANinAmiha | ##\EN{MSS@4186@2}##AyU.nShi kShapayantyAshu grIShme jalamivA.nshavaH || 4186|| ##\EN{MSS@4187@1}##ahorAtre vibhajate sUryo mAnuShadaivike | ##\EN{MSS@4187@2}##rAtriH svapnAya bhUtAnA.n cheShTAyai karmaNAmahaH || 4187|| ##\EN{MSS@4188@1}##aho rUpamaho rUpam aho mukhamaho mukham | ##\EN{MSS@4188@2}##aho madhyamaho madhyam asyAH sAra~NgachakShuShaH || 4188|| ##\EN{MSS@4189@1}##aho vidhAtastvamatIva bAlisho yastvAtmasR^iShTyapratirUpamIhase | ##\EN{MSS@4189@2}##pare.anujIvatyaparasya yA mR^itirviparyayashchettvamasi dhruvaH paraH || 4189|| ##\EN{MSS@4190@1}##na hi kramashchediha mR^ityujanmanoH sharIriNAmastu tadAtmakarmabhiH | ##\EN{MSS@4190@2}##yaH snehapAsho nijasargavR^iddhaye svaya.n kR^itaste tamima.n vivR^ishchasi || 4190|| ##\EN{MSS@4191@1}##aho vidhAtrA hatakena nArthAt kR^ito viyogo.api viyoginA.n naH | ##\EN{MSS@4191@2}##rathA~NganAmnAmiva yena sImA na vidyate nApi sapakShavattvam || 4191|| ##\EN{MSS@4192@1}##aho vishAlaM bhUpAla bhuvanatritayodaram | ##\EN{MSS@4192@2}##mAti mAtumashakyo.api yashorAshiryadatra te || 4192|| ##\EN{MSS@4193@1}##aho viShAdapyadhikAH striyo raktavimAnitAH | ##\EN{MSS@4193@2}##aho asevyAH sAdhUnA.n rAjAno.atattvadarshinaH || 4193|| ##\EN{MSS@4194@1}##aho vaichitryametasya sa.nsArasya kimuchyate | ##\EN{MSS@4194@2}##guNo.api kleshahetuH syAd vishrAntaH kaNThakandale || 4194|| ##\EN{MSS@4195@1}##aho sa.nsAravairasya.n vairasyakAraNa.n striyaH | ##\EN{MSS@4195@2}##dolAlolA cha kamalA rogAbhogageha.n deham || 4195|| ##\EN{MSS@4196@1}##aho sa.nsR^itiveshyeya.n rAgAdyuddIpanodyatA | ##\EN{MSS@4196@2}##rasamutpAdya sarveShAm ante vairasyakAriNI || 4196|| ##\EN{MSS@4197@1}##aho satsa.ngatirloke kiM pApa.n na vinAshayet | ##\EN{MSS@4197@2}##na dadAti sukha.n ki.n vA narANAM puNyakarmaNAm || 4197|| ##\EN{MSS@4198@1}##aho samudragambhIradhIrachittamanasvinaH | ##\EN{MSS@4198@2}##kR^itvApyananyasAmAnyam ullekha.n nodgiranti ye || 4198|| ##\EN{MSS@4199@1}##aho sAhajikaM prema dUrAdapi virAjate | ##\EN{MSS@4199@2}##chakoranayanadvandvam AhlAdayati chandramAH || 4199|| ##\EN{MSS@4200@1}##aho susadR^ishI vR^ittistulAkoTeH khalasya cha | ##\EN{MSS@4200@2}##stokenonnatimAyAti stokenAyAtyadhogatim || 4200|| ##\EN{MSS@4201@1}##aho strIpreraNA nAma rajasAla~NghitAtmanAm | ##\EN{MSS@4201@2}##pu.nsA.n vAtyeva sarasAmAshayakShobhakAriNI || 4201|| ##\EN{MSS@4202@1}##aho sthiraH ko.api tavepsito yuvA chirAya karNotpalashUnyatA.n gate | ##\EN{MSS@4202@2}##upekShate yaH shlathabandhalambinIrjaTAH kapole kalamAgrapi~NgalAH || 4202|| ##\EN{MSS@4203@1}##aho sthairya.n teShAM prakR^itiniyamebhyaH sukR^itinAM pratij~nAtatyAgo nahi bhavati kR^ichChre.api mahati | ##\EN{MSS@4203@2}##tathA hi tvatsenAbharanamitadhAtrIbharadalat\- kaTAho.api svA~Nga.n kimu kamaThanAthashchalayati || 4203|| ##\EN{MSS@4204@1}##aho hi me bahvaparAddhamAyuShA yadapriya.n vAchyamidaM mayedR^isham | ##\EN{MSS@4204@2}##ta eva dhanyAH suhR^idaH parAbhava.n jagatyadR^iShTvaiva hi ye kShaya.n gatAH || 4204|| ##\EN{MSS@4205@1}##ahau vA hAre vA balavati ripau vA suhR^idi vA maNau vA loShTe vA kusumashayane vA dR^iShadi vA | ##\EN{MSS@4205@2}##tR^iNe vA straiNe vA mama samadR^isho yAntu divasAH kvachit puNye.araNye shiva shiva shiveti pralapataH || 4205|| ##\EN{MSS@4206@1}##ahnastrishchaturambubhiH snapayasi svaM puShkarAvarjitairbhu~NkShe medhyatarANi bhadra taruNAnyashvatthapatrANi cha | ##\EN{MSS@4206@2}##puNyAraNyacharo.asi na pravishasi grAma.n sakR^itku~njara j~nAna.n chet kiyadapyudeti na samA brahmarShayo.api tvayA || 4206|| ##\EN{MSS@4207@1}##ahni bhAskaramichChanti rAtrAvamR^itatejasam | ##\EN{MSS@4207@2}##ahni rAtrau cha rAjAnam ichChanti guNinaM prajAH || 4207|| ##\EN{MSS@4208@1}##ahni ravirdahati tvachi vR^iddhaH puShpadhanurdahati prabaloDham | ##\EN{MSS@4208@2}##rAtridinaM punarantaramantaH sa.nvR^itirasti raverna tu kantoH || 4208|| ##\EN{MSS@4209@1}##A.n j~nAta.n nR^ipate tvameva nikhilA.n nityaM bibharShi kShiti.n shailendrAH svayameva durbharabharAstaiH pratyutAdho vrajet | ##\EN{MSS@4209@2}##asyAshchoddharaNe kShamo.api na parastvatto varAhAdikaH pashvAderbharaNakriyAnipuNatA naiva prabhAgocharaH || 4209|| ##\EN{MSS@4210@1}##AH kaShTa.n vanavAsisAmyakR^itayA siddhAshramashraddhayA pallIM bAlakura~Nga samprati kutaH prApto.asi mR^ityormukham | ##\EN{MSS@4210@2}##yatrAnekakura~NgakoTikadanakrIDollasallohita\- srotobhiH paripUrayanti parikhAmuDDAmarAH pAmarAH || 4210|| ##\EN{MSS@4211@1}##AH kaShTa.n suvivekashUnyahR^idayaiH sa.nsargamApta.n cha tairvikrItaM badaraiH sama.n kShititale kugrAmasImni sphuTam | ##\EN{MSS@4211@2}##sa.nviShTa.nshaThagADhamUDhavadane dhUtkAradUrIkR^ita.n ki.n jAnAtyaguNo jano guNamato muktAphala.n roditi || 4211|| ##\EN{MSS@4212@1}##AH kaShTamapraHR^iShTAH shiShTA api vittachApalAviShTAH | ##\EN{MSS@4212@2}##adhyApayanti vedAn AdAya chirAya mAsi mAsi bhR^itim || 4212|| ##\EN{MSS@4213@1}##AH kimarthamida.n chetaH satAmambhodhidurbharam | ##\EN{MSS@4213@2}##iti krudheva durvedhAH paraduHkhairapUrayat || 4213|| ##\EN{MSS@4214@1}##AH pAka.n na karoShi pApini kathaM pApI tvadIyaH pitA raNDe jalpasi ki.n tavaiva jananI raNDA tvadIyA svasA | ##\EN{MSS@4214@2}##nirgachCha tvarita.n gR^ihAd bahirito neda.n tvadIya.n gR^iha.n hA hA nAtha mamAdya dehi maraNa.n jArasya bhAgyodayaH || 4214|| ##\EN{MSS@4215@1}##AH pAtrI syAmakR^itakaghanapremavisphAritAnA.n savrIDAnA.n sakalakaraNAnandanADi.ndhamAnAm | ##\EN{MSS@4215@2}##teShA.n teShA.n hR^idayanihitAkUtaniShyandinetra\- vyApArANAM punarapi tathA subhruvo vibhramANAm || 4215|| ##\EN{MSS@4216@1}##AH sarvataH sphuratu kairavamApibantu jyotsnAkarambhamudaraMbharayashchakorAH | ##\EN{MSS@4216@2}##yAto yadeSha charamAchalamUlachumbI pa~NkeruhaprakarajAgaraNapradIpaH || 4216|| ##\EN{MSS@4217@1}##AH sIte patigarvavibhramabharabhrAntabhramadbAndhava\- pradhva.nsasmitakAntimat tava tadA jAta.n yadetanmukham | ##\EN{MSS@4217@2}##sampratyeva haThAt tadeSha kurute keshochchayAkarShaNa\- trAsottAnitalolalochanapatadbAShpapluta.n rAvaNaH || 4217|| ##\EN{MSS@4218@1}##AkaNThadR^iShTashirasApyavibhAvyapArshva\- pR^iShThodareNa chiramR^igbhirupAsyamAnaH | ##\EN{MSS@4218@2}##nAbhIsaroruhajuShA chaturAnanena shete kilAtra bhagavAnaravindanAbhaH || 4218|| ##\EN{MSS@4219@1}##AkaNThArpitaka~nchukA~nchalamuro hastA~NgulImudraNA\- mAtrAsUtritahAsyamAsyamalasAH pa~nchAlikAkelayaH | ##\EN{MSS@4219@2}##tiryaglochanacheShTitAni vachasA.n chChekoktisa.nkrAntayastasyAHsIdati shaishave pratikala.n ko.apyeSha kelikramaH || 4219|| ##\EN{MSS@4220@1}##Akampayan phalabharAnatashAlijAlam Anartaya.nstaruvarAn kusumAvanamrAn | ##\EN{MSS@4220@2}##utphullapa~NkajavanA.n nalinI.n vidhunvan yUnAM manashchalayati prasabha.n nabhasvAn || 4220|| ##\EN{MSS@4221@1}##AkampitakShitibhR^itA mahatA nikAma.n helAbhibhUtajaladhitritayena yasya | ##\EN{MSS@4221@2}##vIryeNa sa.nhatibhidA vihatonnatena kalpAntakAlavisR^itaH pavano.anuchakre || 4221|| ##\EN{MSS@4222@1}##AkampitAni hR^idayAni manasvinInA.n vAtaiH praphullasahakArakR^itAdhivAsaiH | ##\EN{MSS@4222@2}##saMbAdhitaM parabhR^itasya madAkulasya shrotrapriyairmadhukarasya cha gItanAdaiH || 4222|| ##\EN{MSS@4223@1}##AkaraH kAraNa.n jantordaurjanyasya na jAyate | ##\EN{MSS@4223@2}##kAlakUTaH sudhAsindhoH prANinAM prANahArakaH || 4223|| ##\EN{MSS@4224@1}##AkaraH sarvashAstrANA.n ratnAnAmiva sAgaraH | ##\EN{MSS@4224@2}##guNairna parituShyAmo yasya matsariNo vayam || 4224|| ##\EN{MSS@4225@1}##AkaraprabhavaH koshaH koshAddaNDaH prajAyate | ##\EN{MSS@4225@2}##pR^ithivI koshadaNDAbhyAM prApyate koshabhUShaNA || 4225|| ##\EN{MSS@4226@1}##AkarNapalitaH shyAmo vayasAshItipa~nchakaH | ##\EN{MSS@4226@2}##raNe paryacharad droNo vR^iddhaH ShoDashavarShavat || 4226|| ##\EN{MSS@4227@1}##AkarNamullasati mAtarapA~Ngadeshe kAlA~njanena ghaTitA tava bhAti rekhA | ##\EN{MSS@4227@2}##shaivAlapa~Nktiriva sa.ntatanirjihAna\- kAruNyapUrapadavI kalitAnubandhA || 4227|| ##\EN{MSS@4228@1}##A karNamUlamapakR^itya dhanuH sabANaM mayyeva kiM praharasi smara baddhakopaH | ##\EN{MSS@4228@2}##tasyAM muhuH kShipa sharAn hariNekShaNAyA.n tanmanmatho.api bhava manmatha eva mA bhUH || 4228|| ##\EN{MSS@4229@1}##AkarNaya tvamimamabhyupagamya vAda.n jAnAtu ko.api yadi vA hR^idaya.n shrutInAm | ##\EN{MSS@4229@2}##tasyApyasa.nkhyabhavabandhashatArjito.aya.n dvaitabhramo galatu janmashataiH kiyadbhiH || 4229|| ##\EN{MSS@4230@1}##AkarNaya sarojAkShi vachanIyamidaM bhuvi | ##\EN{MSS@4230@2}##shashA~Nkastava vaktreNa pAmarairupamIyate || 4230|| ##\EN{MSS@4231@1}##AkarNAntavisarpiNaH kuvalayachChAyAmuShashchakShuShaH kShepA eva tavAharanti hR^idaya.n ki.n saMbhrameNAmunA | ##\EN{MSS@4231@2}##mugdhe kevalametadAhitanakhotkhAtA~NkamutpA.nshulam bAhvormUlamalIkamuktakabarIbandhachChalAd darshitam || 4231|| ##\EN{MSS@4232@1}##AkarNitAni rasitAni yayA prasarpat pradyumnarAjarathaniHsvanasodarANi | ##\EN{MSS@4232@2}##uchchai raNachcharaNanUpurayA purandhryA kShipraM priya.n kupitayApi tayAbhisasre || 4232|| ##\EN{MSS@4233@1}##AkarNya garjita.n ghora.n jaladAnA.n samAgame | ##\EN{MSS@4233@2}##bAlA vidhUtalajjeva satrAsa.n shliShyati priyam || 4233|| ##\EN{MSS@4234@1}##AkarNya garjitarava.n ghanagarjitulya.n si.nhasya yAnti vanamanyadibhA bhayArtAH | ##\EN{MSS@4234@2}##tatraiva pauruShanidhiH svakulena sArdha.n darpoddhuro vasati vItabhayo varAhaH || 4234|| ##\EN{MSS@4235@1}##AkarNya jayadevasya govindAnandinIrgiraH | ##\EN{MSS@4235@2}##bAlishAH kAlidAsAya spR^ihayantu vaya.n tu na || 4235|| ##\EN{MSS@4236@1}##AkarNyante tapanatanayagrAmasa.nlApaghoShA mandaM manda.n grasati niyataH kAlapAsho.api kaNThe | ##\EN{MSS@4236@2}##ApR^ichChyante kR^itajigamiShAsaMbhramAH prANavAtA naivedAnImapi viShayavaimukhyamabhyeti chetaH || 4236|| ##\EN{MSS@4237@1}##AkarNya bhUpAla yashastvadIya.n vidhUnayantIha na ke shirA.nsi | ##\EN{MSS@4237@2}##vishvaMbharAbha~Ngabhayena dhAtrA nAkAri karNau bhujageshvarasya || 4237|| ##\EN{MSS@4238@1}##AkarNya mAmavAdId dhanyAstA yuvatayaH sakhi kaThorAH | ##\EN{MSS@4238@2}##yA viShahante dIrgha\- priyatamavirahAnalAsAram || 4238|| ##\EN{MSS@4239@1}##AkarNya vANIH paurANIrmayaitadavadhAritam | ##\EN{MSS@4239@2}##tiShThantu devA devyo.api sevyo nArAyaNaH paraH || 4239|| ##\EN{MSS@4240@1}##AkarNya vAravanitApaThita.n sabhAyA.n sampUraNa.n sapadi pAdamudArabhAvaH | ##\EN{MSS@4240@2}##yaH kAlidAsamaraNa.n hR^idi nishchikAya bhojaH sa eva paramaM bhuvi bhAvaboddhA || 4240|| ##\EN{MSS@4241@1}##AkarNya sa.ngaramahArNavacheShTitAni goShThIrasAhR^itajanasya manovikAraH | ##\EN{MSS@4241@2}##a~Nge karoti pulaka.n nayane vikAsha.n kAnti.n cha kAmapi mukhe sphuraNa.n cha bAhvoH || 4241|| ##\EN{MSS@4242@1}##AkarNya smarayauvarAjyapaTaha.n jImUtanUtnadhvani.n nR^ityatkekikuTumbakasya dadhataM mandrAM mR^ida~NgakriyAm | ##\EN{MSS@4242@2}##unmIlannavanIlakandaladalavyAjena romA~nchitA harSheNeva samuchChritAn vasumatI dadhre shilIndhradhvajAn || 4242|| ##\EN{MSS@4243@1}##AkarNyAmraphalastuti.n jalamabhUt tannArikelAntaraM prAyaH kaNTakita.n tathaiva panasa.n jAta.n dvidhorvArukam | ##\EN{MSS@4243@2}##Aste.adhomukhameva kAdalaphala.n drAkShAphala.n kShudratA.n shyAmatvaM bata jAmbava.n gatamaho mAtsaryadoShAdiha || 4243|| ##\EN{MSS@4244@1}##AkarShatevordhvamatikrashIyAn atyunnatatvAt kuchamaNDalena | ##\EN{MSS@4244@2}##nanAma madhyo.atigurutvabhAjA nitAntamAkrAnta ivA~NganAnAm || 4244|| ##\EN{MSS@4245@1}##AkarShanti na keShAm antaHkaraNaM pravAlashAlinyaH | ##\EN{MSS@4245@2}##lalanA ivAtra latikAH kusumeShu shilImukhairnichitAH || 4245|| ##\EN{MSS@4246@1}##AkarShanniva gA.n vamanniva khurAn pashchArdhamujjhanniva svIkurvanniva khaM pibanniva dishashChAyAmamarShanniva | ##\EN{MSS@4246@2}##sA~NgAraprakarA.n spR^ishanniva dharA.n vAta.n samashnanniva shrImannAtha sa vAjirAT tava kathaM mAdR^iggirA.n gocharaH || 4246|| ##\EN{MSS@4247@1}##AkarShet kaishikavyAye na shikhA.n chAlayet tataH | ##\EN{MSS@4247@2}##pUrvAparau samau kAryau samA.nsau nishchalau karau || 4247|| ##\EN{MSS@4248@1}##Akalitorukramapada\- padmAla.nkR^ityanalpapuNyabhavam | ##\EN{MSS@4248@2}##nijaguNagurusvarUpa.n kAvya~njayati prasannamatimadhuram || 4248|| ##\EN{MSS@4249@1}##AkalpaM murajinmukhendumadhuronmIlanmarunmAdhurI\- dhIrodAttamanoharaH sukhayatu tvAM pA~nchajanyadhvaniH | ##\EN{MSS@4249@2}##lIlAla~NghitameghanAdavibhavo yaH kumbhakarNavyathA\- dAyI dAnavadantinA.n dashamukha.n dikchakramAkrAmati || 4249|| ##\EN{MSS@4250@1}##Akalpa.n yadi varShasi pratidina.n dhArAsahasraistathApy\- ambhodhau kalayatyagAdhajaThare kastAvakIna.n shramam | ##\EN{MSS@4250@2}##ambhoda kShaNamAtramujjhasi payaH pR^iShThe yadi kShmAbhR^itA.n tat ki.n na prasaranti nirjharasaridvyAjena te kIrtayaH || 4250|| ##\EN{MSS@4251@1}##AkAlpya talpa.n shashikAntikalpam udgrathya vITIH surapuShpagarbhAH | ##\EN{MSS@4251@2}##dvAre dR^igantAn parikalpayantI mano manojasya chamachchakAra || 4251|| ##\EN{MSS@4252@1}##A kalyAd A nishIthAchcha kukShyartha.n vyApriyAmahe | ##\EN{MSS@4252@2}##na cha nirvR^iNumo jAtu shAntAstu sukhamAsate || 4252|| ##\EN{MSS@4253@1}##AkasmikasmitamukhIShu sakhIShu vij~nA vij~nAsvapi praNayanihnavamAcharantI | ##\EN{MSS@4253@2}##tatraiva ra~NkunayanA nayanAravindam aspandamAhitavatI dayite gate.api || 4253|| ##\EN{MSS@4254@1}##AkA~NkShiNa.n kShmApatimandirANi pravishya pAtAlasahodarANi | ##\EN{MSS@4254@2}##adhogaternAnyadupArjayanti phalaM bhuja~NgA iva vAyubhakShyAH || 4254|| ##\EN{MSS@4255@1}##AkA~NkShochchapade.ahamAtmakamatiH kArye manodhAraNA ityeva.nvidhabhAvajAtamuchita.n dhartu.n na chittAntare | ##\EN{MSS@4255@2}##vaiShamyasya nivAraNAya mR^igayestatkAraNa.n nApare svAtmanyeva gaveShayetyatitarA.n shreyaskara.n te sadA || 4255|| ##\EN{MSS@4256@1}##AkAra.n vinigUhatA.n ripubala.n jetu.n samuttiShThatA.n tantra.n chintayatA.n kR^itAkR^itashatavyApArashAkhAkulam | ##\EN{MSS@4256@2}##mantriproktaniSheviNA.n kShitibhujAmAsha~NkinA.n sarvato duHkhAmbhonidhivartinA.n sukhalavaH kAntAsamAli~Nganam || 4256|| ##\EN{MSS@4257@1}##AkAraH kamanIyatAkulagR^iha.n lIlAlasA sA gatiH samparkaH kamalAkaraiH kalatayA lokottara.n kUjitam | ##\EN{MSS@4257@2}##yasyeya.n guNasampadasti mahatI tasyApi bhavyasya te sa.nrabdhatvamasadgumadgukalahe nAha.n sahe ha.nsa he || 4257|| ##\EN{MSS@4258@1}##AkAraH sa manoharaH sa mahimA tadvaibhava.n tadvayaH sA kAntiH sa cha vishvavismayakaraH saubhAgyabhAgyodayaH | ##\EN{MSS@4258@2}##ekaikasya visheShavarNanavidhau tasyAH sa eva kShamo yasyAsminnuragaprabhoriva bhavejjihvAsahasradvayam || 4258|| ##\EN{MSS@4259@1}##AkAraNAya mAntrikam AgatadUtasya vachanamAdAya | ##\EN{MSS@4259@2}##kR^itvA pramANamAdAvabhimantrya cha tatra mantraNa || 4259|| ##\EN{MSS@4260@1}##AkAradAruNo.ayaM bhayamasmAdityanishchayo.ayamapi | ##\EN{MSS@4260@2}##bhavati mahAbhairavamapi shivasya rUpa.n shivAyaiva || 4260|| ##\EN{MSS@4261@1}##AkAraparivR^ittistu buddheH paribhavaH punaH | ##\EN{MSS@4261@2}##AshAhAnirivArthitvaM parAsutvamivAparam || 4261|| ##\EN{MSS@4262@1}##AkAramAtravij~nAnasampAditamanorathAH | ##\EN{MSS@4262@2}##dhanyAste ye na shR^iNvanti dInAH kvApyarthinA.n giraH || 4262|| ##\EN{MSS@4263@1}##AkAraveShasaubhAgyaiH kandarpapratimo.api san | ##\EN{MSS@4263@2}##yAsA.n sa.ngamamAsAdya prAptaH ko vA na va~nchanAm || 4263|| ##\EN{MSS@4264@1}##AkArashChAdyamAno.api na shakyo vinigUhitum | ##\EN{MSS@4264@2}##balAddhi vivR^iNotyeva bhAvamantargata.n nR^iNAm || 4264|| ##\EN{MSS@4265@1}##AkArasa.nvR^itiH kAryA suraktenApi kAminA | ##\EN{MSS@4265@2}##raktaH paribhava.n yAti paribhUtaH kathaM priyaH || 4265|| ##\EN{MSS@4266@1}##AkArasadR^ishapraj~naH praj~nayA sadR^ishAgamaH | ##\EN{MSS@4266@2}##AgamaiH sadR^ishArambha ArambhasadR^isho.adayaH || 4266|| ##\EN{MSS@4267@1}##AkArAlApasaMbhogairyadIyairlajjate janaH | ##\EN{MSS@4267@2}##aho vakroddhuragrIvastaireva karabho.adhamaH || 4267|| ##\EN{MSS@4268@1}##AkArAhInakAntirnidhanavirahito yogadollAsabhAgI vikrAnto vishvatulyaH kamalakalitadR^igvibhramotkR^iShTamUrtiH | ##\EN{MSS@4268@2}##nAnAshApUrNakIrtiH sukharasamayito vAraNAkrAntadeho yAdR^igdeva tvamevaM bhavatu ripugaNo.apyAdivarNapralopAt || 4268|| ##\EN{MSS@4269@1}##AkAreNa tathA gatyA cheShTayA bhAShitairapi | ##\EN{MSS@4269@2}##netravaktravikArAbhyA.n j~nAyate.antarhitaM manaH || 4269|| ##\EN{MSS@4270@1}##AkAreNa nareNa vAnarayuvA vAhena vAleyako vyAghreNaivaratho (?) gavApi gavayaH si.nhena kauleyakaH | ##\EN{MSS@4270@2}##shyAmA~Ngena pikena kAka iti [cha] spardhAnubaddhAdarA yadyapyatra tathApi tadguNagaNasyA.nsha.n labhante na te || 4270|| ##\EN{MSS@4271@1}##AkAreNa shashI girA parabhR^itaH pArAvatashchumbane ha.nsashcha~NkramaNe sama.n dayitayA ratyA vimarde gajaH | ##\EN{MSS@4271@2}##itthaM bhartari me samastayuvatishlAghyairguNaiH sevite kShuNNa.n nAsti vivAhitaH patiriti syAnnaiSha doSho yadi || 4271|| ##\EN{MSS@4272@1}##AkAreNaiva chaturAstarkayanti pare~Ngitam | ##\EN{MSS@4272@2}##garbhastha.n ketakIpuShpam Amodeneva ShaTpadAH || 4272|| ##\EN{MSS@4273@1}##AkAre madanaH sukAvyarachanAchAturyayuktau guruH ShaDbhAShAsvapi dR^ishyate vyasanitA ta.n dR^iShTavatyaH striyaH | ##\EN{MSS@4273@2}##svaprANeshvarasa~Ngama.n sukhakara.n hitvA na jIvantyaho tasyAnte kriyate.anayA tanayayAbhyAsaH kalAnA.n katham || 4273|| ##\EN{MSS@4274@1}##AkArairi~NgitairgatyA cheShTayA bhAShitena cha | ##\EN{MSS@4274@2}##netravaktravikAraishcha gR^ihyate.antargataM manaH || 4274|| ##\EN{MSS@4275@1}##AkArairna vidanti vakraphaNitIrboddhu.n na medhAvinaH shabdAkhyeyanijAshaya.n kulavadhUvargasya naitad vratam | ##\EN{MSS@4275@2}##grAme.asmin R^ijuvAchyavAchakahatAtmAno yuvAno jaDAstattvaj~nopagatAdhvagAvadhiraya.n kAmajvaraH sahyatAm || 4275|| ##\EN{MSS@4276@1}##AkAro na manoharaH shravaNayoH shalyopama.n kUjita.n vaktra.n viDvikR^ita.n kR^itAntasamayAlambIdamAlokitam | ##\EN{MSS@4276@2}##krIDAsa.nvanane pR^ithagjanachite vAsastarau kutsite tat kenAstu varAka kAka kanakAgAre tavAveshanam || 4276|| ##\EN{MSS@4277@1}##AkAshakuNDe sataDiddhutAshe karoti homa.n jhaShaketudevaH | ##\EN{MSS@4277@2}##uchchATanAyeva viyoginInA.n yadgarjita.n saiSha hi mantrapAThaH || 4277|| ##\EN{MSS@4278@1}##AkAshataH patitametya nadAdimadhya.n tatrApi dhAvanasamutthamalAvaliptam | ##\EN{MSS@4278@2}##nAnAvidhAvanigatAshuchipUrNamarNo yattena shuddhimupayAti katha.n sharIram || 4278|| ##\EN{MSS@4279@1}##AkAshadeshAt paripAtukAni la~NkeshashIrShANi sakuntalAni | ##\EN{MSS@4279@2}##kShaNa.n nabhaH prA.nshumahIruhasya shikyAshritAnIva phalAni rejuH || 4279|| ##\EN{MSS@4280@1}##AkAshadhAraNA.n kurvan mR^ityu.n jayati nishchitam | ##\EN{MSS@4280@2}##yatra tatra sthito vApi sukhamatyantamashnute || 4280|| ##\EN{MSS@4281@1}##AkAsha prasara prasarpata dishastvaM pR^ithvi pR^ithvI bhava pratyakShIkR^itamAdirAjayashasA.n yuShmAbhirujjR^imbhitam | ##\EN{MSS@4281@2}##shrImuddApharashAhapArthivayashorAsheH samujjR^imbhaNAd bIjochChvAsavidIrNadADimadashAM brahmANDamArokShyati || 4281|| ##\EN{MSS@4282@1}##AkAshamAnasavigAhanarAjaha.nsa.n nArIjanagrahilatAnalinImahebham | ##\EN{MSS@4282@2}##AghrAyamAnaratinAyakasampradAya\- dIkShAguru.n dR^ishi niveshaya sundarIndum || 4282|| ##\EN{MSS@4283@1}##AkAshamutpatatu gachChatu vA digantam ambhonidhi.n vishatu tiShThatu vA yathechCham | ##\EN{MSS@4283@2}##janmAntarArjitashubhAshubhakR^innarANAm ChAyeva na tyajati karmaphalAnubandhaH || 4283|| ##\EN{MSS@4284@1}##AkAshayAnataTakoTikR^itaikapAdAstaddhemadaNDayugalAnyavalambya hastaiH | ##\EN{MSS@4284@2}##kautUhalAt tava tara~NgavighaTTitAni pashyanti devi manujAH svakalevarANi || 4284|| ##\EN{MSS@4285@1}##AkAshavApIsitapuNDarIka.n shANopalaM manmathasAyakAnAm | ##\EN{MSS@4285@2}##pashyodita.n shAradamutpalAkShi sa.ndhyA~NganAkandukamindubiMbam || 4285|| ##\EN{MSS@4286@1}##AkAshashyAmimAna.n jaladharaghaTanA.n vA dadhAna.n sudhA.nshu.n nUnaM manye priyAsya.n shirasi shirasijairAhitApUrvashobham | ##\EN{MSS@4286@2}##yaddR^iShTvA hanta harShaM manasi kalayase j~nAnashAntyAdibhavyA\- rAmorvIjachChidAyai nishitataramasi.n taM mahAnto bruvanti || 4286|| ##\EN{MSS@4287@1}##AkAshasaudhamadhiruhya diga~NganAnAm a~NgeShu nikShipati kAmyamivA~NgarAgam | ##\EN{MSS@4287@2}##tArAvarodhavalito lalitAtmajashrIrjyotsnAchChalena muditAkhilaloka induH || 4287|| ##\EN{MSS@4288@1}##AkAshasaudhe shashisampaTastha.n tamAlanIla.n shivali~NgamuchchaiH | ##\EN{MSS@4288@2}##siddhA~Nganeya.n rajanI sakAmA nakShatraratnaiH paripUjatIva || 4288|| ##\EN{MSS@4289@1}##AkAshAt patita.n toya.n yathA gachChati sAgaram | ##\EN{MSS@4289@2}##sarvadevanamaskAraH keshavaM prati gachChati || 4289|| ##\EN{MSS@4290@1}##AkAshAt patitaM punarjalanidhau madhye chira.n sa.nsthitaM pashchAd duHsahadeharandhrajanitakleshAnvitaM mauktikam | ##\EN{MSS@4290@2}##bAle bAlakura~Ngalochanayuge ghora.n tapaH sa.ncharan nAsAbhUShaNatAmupaiti sakhi te bimbAdharApekShayA || 4290|| ##\EN{MSS@4291@1}##AkAshe naTana.n saroruhayuge ma~njIrama~njudhvaniH shItA.nshau kalakUjita.n kisalaye pIyUShapAnotsavaH | ##\EN{MSS@4291@2}##svargakShoNidhare nakhAt paribhavo dhvAnte karAkarShaNa.n rambhAyA.n rasanAravastaruNayoH puNyAni manyAmahe || 4291|| ##\EN{MSS@4292@1}##AkAshe pashya nemA nibiDaghanaghaTAH saMbhR^itAgneyachUrNA ma~njUShA bhAnti tAsAmupari suradhanuH kaitavAt ketavo.amI | ##\EN{MSS@4292@2}##vidyunno nAlayantrashrutimukhanipataddIptavarttiprakAshaH sainyaM mArasya manye sphurati vimathituM mAninI mAnadurgam || 4292|| ##\EN{MSS@4293@1}##Aki.nchanya.n cha rAjya.n cha tulayA samatolayam | ##\EN{MSS@4293@2}##atyarichyata dAridrya.n rAjyAdapi guNAdhikam || 4293|| ##\EN{MSS@4294@1}##Aki.nchanya.n sukha.n loke pathya.n shivamanAmayam | ##\EN{MSS@4294@2}##anamitramatho hyetad durlabha.n sulabha.n satAm || 4294|| ##\EN{MSS@4295@1}##Aki.nchanya.n susa.ntoSho nirAshIShTvamachApalam | ##\EN{MSS@4295@2}##etadAhuH para.n shreya Atmaj~nasya jitAtmanaH || 4295|| ##\EN{MSS@4296@1}##Aki.nchanyAdatiparichayAjjAyayopekShyamANo bhUpAlAnAmananusaraNAd bibhyadevAkhilebhyaH | ##\EN{MSS@4296@2}##gehe tiShThan kumatiralasaH kUpakUrmaiH sadharmA ki.n jAnIte bhuvanacharita.n ki.n sukha.n chopabhu~Nkte || 4296|| ##\EN{MSS@4297@1}##Aki.nchanye cha rAjye cha visheShaH sumahAnayam | ##\EN{MSS@4297@2}##nityodvigno hi dhanavAn mR^ityorAsyagato yathA || 4297|| ##\EN{MSS@4298@1}##AkIrNaH shobhate rAjA na viviktaH kadAchana | ##\EN{MSS@4298@2}##ye ta.n viviktamichChanti te tasya ripavaH smR^itAH || 4298|| ##\EN{MSS@4299@1}##Aku~nchitAgrA~NgulinA tato.anyaH ki.nchitsamAvarjitanetrashobhaH | ##\EN{MSS@4299@2}##tiryagvisa.nsarpinakhaprabheNa pAdena haima.n vililekha pITham || 4299|| ##\EN{MSS@4300@1}##Aku~nchitaikaja~Ngha.n darAvR^itordhvoru gopitArdhoru | ##\EN{MSS@4300@2}##sutanoH shvasitakramanamadR^i\- udarasphuTanAbhi shayanamidam || 4300|| ##\EN{MSS@4301@1}##Aku~nchitorU dvau yatra jAnubhyA.n dharaNi.n gatau | ##\EN{MSS@4301@2}##dardurakramamityAhuH sthAnaka.n dR^iDhabhedane || 4301|| ##\EN{MSS@4302@1}##Aku~nchya pANimashuchiM mama mUrdhni veshyA mantrAmbhasAM pratipadaM pR^iShataiH pavitre | ##\EN{MSS@4302@2}##tArasvanaM prathitathUtkamadAt prahAra.n hAhA hato.ahamiti roditi viShNusharmA || 4302|| ##\EN{MSS@4303@1}##Aku~nchyAgra.n nakhavilikhane pashyati bhrUvibha~NgyA gADhAshleShe vadati cha ha hA mu~ncha mu~ncheti vAcham | ##\EN{MSS@4303@2}##keshAkR^iShTAvaruNanayanA tADane sAshrunetrA nAnAbhAva.n shrayati taruNI nATake manmathasya || 4303|| ##\EN{MSS@4304@1}##AkubjIkR^itapR^iShThamunnatavaladvaktrAgrapuchChaM bhayAd antarveshmaniveshitaikanayana.n niShkampakarNadvayam | ##\EN{MSS@4304@2}##lAlAkIrNavidIrNasR^ikkavikachadda.nShTrAkarAlAnanaH shvA niHshvAsanirodhapIvaragalo mArjAramAskandati || 4304|| ##\EN{MSS@4305@1}##AkumAramupadeShTumichChavaH sa.nnivR^ittimapathAnmahApadaH | ##\EN{MSS@4305@2}##yogashaktijitajanmamR^ityavaH shIlayanti yatayaH sushIlatAm || 4305|| ##\EN{MSS@4306@1}##AkulashchalapatatrikulAnAm AravairanuditauShasarAgaH | ##\EN{MSS@4306@2}##AyayAvaharidashvavipANDustulyatA.n dinamukhena dinAntaH || 4306|| ##\EN{MSS@4307@1}##AkR^itipremasarasA vilAsAlasagAminI | ##\EN{MSS@4307@2}##visAre hanta sa.nsAre sAra.n sAra~NgalochanA || 4307|| ##\EN{MSS@4308@1}##AkR^iteH ki.nchidullekho vibhAvayati lakShaNam | ##\EN{MSS@4308@2}##mahatopaplaveneva pIDita.n chandramaNDalam || 4308|| ##\EN{MSS@4309@1}##AkR^iShTaH shikhayA nakhairvilikhitaH spR^iShTaH kapolasthale maulau dAmabhirAhataH pratidisha.n krAman salIlaM pathi | ##\EN{MSS@4309@2}##ittha.n vAravilAsinIkR^itaparIhAsasya daityAdhvare viShNorvAmanaveShavibhramabhR^ito hAsormayaH pAntu vaH || 4309|| ##\EN{MSS@4310@1}##AkR^iShTakaravAlo.asau samparAye paribhraman | ##\EN{MSS@4310@2}##pratyarthisenayA dR^iShTaH kR^itAntena samaH prabhuH || 4310|| ##\EN{MSS@4311@1}##AkR^iShTapratanuvapurlataistaradbhistasyAmbhastadatha saromahArNavasya | ##\EN{MSS@4311@2}##akShobhi prasR^itavilolabAhupakShairyoShANAmurubhirurojagaNDashailaiH || 4311|| ##\EN{MSS@4312@1}##AkR^iShTashchakravAkairnayanakalanayA bandhakIbhirnirasto nAsta.n drAgeti bhAnurnivasati nalinIbodhanidrAntarAle | ##\EN{MSS@4312@2}##sandhyAdIpaprarohaM bahulatilarasavyAptapatrAntarAla.n vAsAgAre dishantI hasati navavadhUkrodhadR^iShTA bhujiShyA || 4312|| ##\EN{MSS@4313@1}##AkR^iShTiH kR^itachetasA.n sumahatAmuchchATana.n chA.nhasAm AchaNDAlamamUkalokasulabho vashyashcha mokShashriyaH | ##\EN{MSS@4313@2}##no dIkShA.n na cha dakShiNA.n na cha purashcharyAM manAgIkShate mantro.aya.n rasAnAspR^igeva phalati shrIkR^iShNanAmAtmakaH || 4313|| ##\EN{MSS@4314@1}##AkR^iShTibhagnakaTaka.n kena tava prakR^itikomala.n subhage | ##\EN{MSS@4314@2}##dhanyena bhujamR^iNAla.n grAhyaM madanasya rAjyamiva || 4314|| ##\EN{MSS@4315@1}##AkR^iShTe kavachAdahIndrarasanAkalpe kR^ipANe tvayA shrImannAyaka rAmachandra bhavataH pratyarthinA.n veshmasu | ##\EN{MSS@4315@2}##gAhante sahasA lulAyachamarIshArdUlashAkhAcharI\- yakShorakShashR^igAlakolashalabhR^idbhallUkabhillAdayaH || 4315|| ##\EN{MSS@4316@1}##AkR^iShTe yudhi kArmuke raghupatervAmo.abravId dakShiNa.n dAnAdAnasubhojaneShu purato yukta.n kimittha.n tava | ##\EN{MSS@4316@2}##kAmAnyaH punarabravInmama na bhIH praShTu.n jagatsvAmina.n Chettu.n rAvaNavaktrapa.nktimiti yo dadyAt sa vo ma.ngalam || 4316|| ##\EN{MSS@4317@1}##AkR^iShTe yudhi kArmuke samavadad vAmaH karo dakShiNa.n re re dakShiNahasta bhojanamahAdAnAdi te kurvataH | ##\EN{MSS@4317@2}##pashchAd ga.nntumayuktamityatha punaH so.apyabravIdadravaM praShTu.n rAghavamAshurAvaNashirovR^indAni bhindAni kim || 4317|| ##\EN{MSS@4318@1}##AkR^iShTe vasanA~nchale kuvalayashyAmA trapAdhaHkR^itA dR^iShTiH sa.nvalitA ruchA kuchayuge svarNaprabhe shrImati | ##\EN{MSS@4318@2}##bAlaH kashchana chUtapallava iti prAntasmitAsyashriya.n shliShya.nstAmatha rukmiNI.n natamukhI.n kR^iShNaH sa puShNAtu naH || 4318|| ##\EN{MSS@4319@1}##AkR^iShyante kariNaH pa~NkanimagnA mahadvipaireva | ##\EN{MSS@4319@2}##prAptApado mahAnta uddharaNIyA mahApuMbhiH || 4319|| ##\EN{MSS@4320@1}##AkR^iShyAdAvamandagrahamalakachaya.n vaktramAsajya vaktre kaNThe lagnaH sukaNThaH punarapi kuchayordattagADhA~Ngasa~NgaH | ##\EN{MSS@4320@2}##baddhAsaktirnitambe patati charaNayoryaH sa tAdR^ik priyo me bAle lajjA praNaShTA nahi nahi kuTile cholakaH ki.n trapAkR^it || 4320|| ##\EN{MSS@4321@1}##A keshagrahaNAnmitram akAryAt sa.nnivartayan | ##\EN{MSS@4321@2}##avAchyaH kasyachid bhavati kR^itayatno yathAbalam || 4321|| ##\EN{MSS@4322@1}##Akopito.api kulajo na vadatyavAchya.n niShpIDito madhurameva vamet kilekShuH | ##\EN{MSS@4322@2}##nIcho jano guNashatairapi sevyamAno hAsyeShu yad vadati tat kalaheShvavAchyam || 4322|| ##\EN{MSS@4323@1}##AkaumAra.n samarajayinA kurvatorvImavIrAm etenAmI kathamiva dishAmIshitAro vimuktAH | ##\EN{MSS@4323@2}##antarj~nAta.n vapuShi kalayA tasya te.aShTau praviShTAH prahvIbhUte prabhavati nahi kShatriyANA.n kR^ipANaH || 4323|| ##\EN{MSS@4324@1}##A kaumArAd gurucharaNashushrUShayA brahmavidyA\- svAsthAyAsthAmahaha, mahatImarjita.n kaushala.n yat | ##\EN{MSS@4324@2}##nidrAhetornishi nishi kathAH shR^iNvatAM pArthivAnA.n kAlakShepaupayikamidamapyAH kathaM paryaNa.nsIt || 4324|| ##\EN{MSS@4325@1}##AkrandAH stanitairvilochanajalAnyashrAntadhArAmbubhistadvichChedabhuvashcha shokashikhinastulyAstaDidvibhramaiH | ##\EN{MSS@4325@2}##antarme dayitAmukha.n tava shashI vR^ittiH samaivAvayostatkiM mAmanisha.n sakhe jaladhara tva.n dagdhumevodyataH || 4325|| ##\EN{MSS@4326@1}##Akrandita.n ruditamAhatamAnane vA kasyArdramastu hR^idaya.n kimataH phala.n vA | ##\EN{MSS@4326@2}##yasyA mano dravati yA jagatA.n svatantrA tasyAstavAmba purataH kathayAmi khedam || 4326|| ##\EN{MSS@4327@1}##Akramya yad dvijairbhuktaM parikShINaishcha bAndhavaiH | ##\EN{MSS@4327@2}##gobhishcha nR^ipashArdUla rAjasUyAd vishiShyate || 4327|| ##\EN{MSS@4328@1}##Akramya yasya dordaNDam arichakraM prakAshate | ##\EN{MSS@4328@2}##prApnoti puruSho loke sa vaikuNTha iti prathAm || 4328|| ##\EN{MSS@4329@1}##Akramya sarvaH kAlena paraloka.n cha nIyate | ##\EN{MSS@4329@2}##karmapAshavasho jantustatra kA paridevanA || 4329|| ##\EN{MSS@4330@1}##AkramyAkramya sAdhUnA.n dArA.nshchaiva dhanAni cha | ##\EN{MSS@4330@2}##bhokShyanti niranukroshA rudatAmapi bhArata || 4330|| ##\EN{MSS@4331@1}##AkramyAjeragrimaskandhamuchchairAsthAyAtho vItasha~Nka.n shirashcha | ##\EN{MSS@4331@2}##helAlolA vartma gatvAtimartya.n dyAmArohan mAnabhAjaH sukhena || 4331|| ##\EN{MSS@4332@1}##AkramyaikAmagrapAdena ja~NghAm anyAmuchchairAdadAnaH kareNa | ##\EN{MSS@4332@2}##sAsthisvAna.n dAruvaddAruNAtmA ka.nchinmadhyAt pATayAmAsa dantI || 4332|| ##\EN{MSS@4333@1}##AkramyochchaiH shirasi vasatirbhUbhR^itAmunnatAnA.n toyAdAna.n tadapi jaladherlokasa.ntApashAntyai | ##\EN{MSS@4333@2}##dIrghA ChAyA prakR^itimahati vyomni chAbhogabandho he he megha spR^ihayati na te kaH kilettha.n vratAya || 4333|| ##\EN{MSS@4334@1}##AkrAnta.n valibhiH prasahya palitairatyantamAskandita.n vArdhakya.n shlathasa.ndhibandhanatayA niHsthAma nirdhAma cha | ##\EN{MSS@4334@2}##etanme vapurasthikevalajaratka~NkAlamAlokaya \- \- sthUlashirAkarAlaparuShatva~NmAtrapAtrIkR^itam || 4334|| ##\EN{MSS@4335@1}##AkrAntapUrvA rabhasena sainikairdiga~NganAvyomarajo.abhidUShitA | ##\EN{MSS@4335@2}##bherIravANAM pratishabditairghanairjagarja gADha.n gurumatsarAdiva || 4335|| ##\EN{MSS@4336@1}##AkrAntamantararibhirmadamatsarAdyairgAtra.n valIpalitarogashatAnuviddham | ##\EN{MSS@4336@2}##dAraiH sutaishcha gR^ihamAvR^itamuttamarNairmAtaH kathaM bhavatu me manasaH prasAdaH || 4336|| ##\EN{MSS@4337@1}##AkrAntAsu vasundharAsu yavanairAsetuhemAchala.n vidrANe kShitibhR^idgaNe vikaruNe nidrAti nArAyaNe | ##\EN{MSS@4337@2}##nirvighnaprasare kalAvapi balAnniShkaNTaka.n vaidikaM panthAna.n kila tatra tatra paripAtyeko hi lokottaraH || 4337|| ##\EN{MSS@4338@1}##AkrAnteva mahopalena muninA shapteva durvAsasA sAtatyaM bata mudriteva jatunA nIteva mUrchChA.n viShaiH | ##\EN{MSS@4338@2}##baddhevAtanurajjubhiH paraguNAn vaktu.n na shaktA satI jihvA lohashalAkayA khalamukhe viddheva sa.nlakShyate || 4338|| ##\EN{MSS@4339@1}##AkrAnte shaishave.asminnabhinavavayasA shAsanAnmInaketorbAlAyA netrayugma.n shrutiyugamavishad bhrUyugenApi sArdham | ##\EN{MSS@4339@2}##vakShojadvandvamuchchairbahiriha niragAchChroNabimbena sAkaM madhyaH sa.ngR^ihya baddhastrivalibhirabhitaH kArshyama~NgIkaroti || 4339|| ##\EN{MSS@4340@1}##AkrAmantu tameva chUtamapi cha kroshantu rephottara.n Dimbho.asmAkamapIti vAbhidadhatA.n kAkA varAkAH svayam | ##\EN{MSS@4340@2}##gantavya.n kva tato.anyataH parabhR^ita kShantavyametAvadapyagre kasya nivedyatAmidamatikrAnto vasanto.adhunA || 4340|| ##\EN{MSS@4341@1}##AkrushyamAno nAkroshen manyureva titikShataH | ##\EN{MSS@4341@2}##AkroShTAra.n nirdahati sukR^ita.n chAsya vindati || 4341|| ##\EN{MSS@4342@1}##AkruShTo.api vrajati na ruShaM bhAShate nApabhAShya.n notkR^iShTo.api pravahati mada.n shauryadhairyAdidharmaiH | ##\EN{MSS@4342@2}##yo yAto.api vyasanamanisha.n kAtaratva.n na yAti santaH prAhustamiha sujana.n tattvabuddhyA vivechya || 4342|| ##\EN{MSS@4343@1}##Akroshakasamo loke suhR^idanyo na vidyate | ##\EN{MSS@4343@2}##yastu duShkR^itamAdAya sukR^ita.n svaM prayachChati || 4343|| ##\EN{MSS@4344@1}##AkroshannAhvayannanyAn AdhAvan maNDala.n rudan | ##\EN{MSS@4344@2}##gAH kAlayati daNDena DimbhaH sasyAvatAriNIH || 4344|| ##\EN{MSS@4345@1}##AkroshaparivAdAbhyA.n vihi.nsantyabudhA budhAn | ##\EN{MSS@4345@2}##vaktA pApamupAdatte kShamamANo vimuchyate || 4345|| ##\EN{MSS@4346@1}##Akroshena na dUyate na cha paTuH proktaH samAnandyate durgandhena na bAdhyate na cha samaM modena sa.njIyate | ##\EN{MSS@4346@2}##strIratnena na rajyate na cha mR^itasnAnena vidveShyate mAdhyasthena virAjito vijayate ko.apyeSha yogIshvaraH || 4346|| ##\EN{MSS@4347@1}##AkShipantyaravindAni mugdhe tava mukhashriyam | ##\EN{MSS@4347@2}##koShadaNDasamagrANA.n kimeShAmasti duShkaram || 4347|| ##\EN{MSS@4348@1}##AkShipasi karNamakShNA balirapi baddhastvayA tridhA madhye | ##\EN{MSS@4348@2}##iti jitasakalavadAnye tanudAne lajjase sutanu || 4348|| ##\EN{MSS@4349@1}##AkShiptasampAtamapetashobham udvahni dhUmAkuladigvibhAgam | ##\EN{MSS@4349@2}##vR^ita.n nabho bhogikulairavasthAM paroparuddhasya purasya bheje || 4349|| ##\EN{MSS@4350@1}##AkShiptA chAmarashrIH prasabhamapahR^itaH pauNDarIko vilAsaH prachChanno vIrakambuH samajani vihitaH kaNThabhArAya hAraH | ##\EN{MSS@4350@2}##lupto hAsaprakAshaH kamapi paribhavaM prApitaH puShparAshishchandrAbhairyadyashobhiH pratidharaNibhujA.n nihnutA ki.n cha kIrtiH || 4350|| ##\EN{MSS@4351@1}##AkShiptaiH pratipakShabhUmipatibhiH kruddhena deva tvayA vitrastairna mahAyudhAni vividhAnyAviShkriyante yudhi | ##\EN{MSS@4351@2}##dUrAvarjitamaulayastava purastanvanti te kevala.n nAnAkArakirITaratnanikarairindrAyudhAni kShitau || 4351|| ##\EN{MSS@4352@1}##AkShepacharaNala~Nghana\- keshagrahakelikutukataralena | ##\EN{MSS@4352@2}##strINAM patirapi gururiti dharma.n na shrAvitA sutanuH || 4352|| ##\EN{MSS@4353@1}##AkShepavachana.n tasya na vaktavya.n kadAchana | ##\EN{MSS@4353@2}##anukUlaM priya.n chAsya vaktavya.n janasa.nsadi || 4353|| ##\EN{MSS@4354@1}##AkhuH kailAsashaila.n tulayati karaTastArkShyamA.nsAbhilAShI babhrurlA~NgUlamUla.n chalayati chapalastakShakAhi.n jighA.nsuH | ##\EN{MSS@4354@2}##bhekaH pAra.n yiyAsurbhujagamapi mahAghasmarasyAmburAsheH prAyeNAsannapAtaH smarati samuchita.n karma na kShudrakarmA || 4354|| ##\EN{MSS@4355@1}##AkhunA bhakShitasyAtha nAmochchArya samuddharet | ##\EN{MSS@4355@2}##mArgadhUli.n kShiped dUra.n tasya shIghra.n sukhaM bhavet || 4355|| ##\EN{MSS@4356@1}##AkhubhyaH ki.n khalairj~nAta.n khalebhyashcha kimAkhubhiH | ##\EN{MSS@4356@2}##anyat paragR^ihotkhAtAt karma yeShA.n na vidyate || 4356|| ##\EN{MSS@4357@1}##AkhurvA~nChati bhasmasUtraharaNa.n vyAlastathA mUShaka.n vyAlaM barhiraya.n harishcha vR^iShabha.n ga~NgA tathA chandrakam | ##\EN{MSS@4357@2}##ittha.n duHkhamaharnisha.n shR^iNu vibho soDhavyametat katha.n shaMbhorAtmadashAnibodhanapara.n tvAM pAtu dIna.n vachaH || 4357|| ##\EN{MSS@4358@1}##AkheTaka.n vR^ithAkleshaM mUrkha.n vyasanasa.nsthitam | ##\EN{MSS@4358@2}##samAlApena yo yu~Nkte sa gachChati parAbhavam || 4358|| ##\EN{MSS@4359@1}##AkheTakasya dharmeNa vibhavAH syurvashe nR^iNAm | ##\EN{MSS@4359@2}##nR^iprajAH prerayatyeko hantyanyo.atra mR^igAniva || 4359|| ##\EN{MSS@4360@1}##AkhyAtanAmarachanAchaturasrasa.ndhi\- saddhAtvala.nkR^itiguNa.n sarasa.n suvR^ittam | ##\EN{MSS@4360@2}##AseduShAmapi diva.n kavipu.ngavAnA.n tiShThatyakhaNDamiha kAvyamaya.n sharIram || 4360|| ##\EN{MSS@4361@1}##AkhyAte hasitaM pitAmaha iti trasta.n kapAlIti cha vyAvR^itta.n gururityasau dahana ityAviShkR^itA bhIrutA | ##\EN{MSS@4361@2}##paulomIpatirityasUyitamatha vrIDAvanamra.n shriyA pAyAd vaH puruShottamo.ayamiti cha nyastaH sa puShpA~njaliH || 4361|| ##\EN{MSS@4362@1}##AkhyAyikAnurAgI vrajati sadA puNyapustaka.n shrotum | ##\EN{MSS@4362@2}##daShTa iva kR^iShNasarpaiH palAyate dAnadharmebhyaH || 4362|| ##\EN{MSS@4363@1}##AkhyAstadIyA ruchirArthapoShA gAyanti koshAdhikR^itAH satoShAH | ##\EN{MSS@4363@2}##para.ntu puNyairiha harShadhAma prApta.n tvayA samprati chUtanAma || 4363|| ##\EN{MSS@4364@1}##AgachChatA.n cha tuchChAnAm atuchChAnA.n cha gachChatAm | ##\EN{MSS@4364@2}##yadadhvani na sa.nghaTTo ghaTAnA.n tad vR^ithA saraH || 4364|| ##\EN{MSS@4365@1}##AgachChatAnavekShita\- pR^iShThenArthI varATakeneva | ##\EN{MSS@4365@2}##muShitAsmi tena jaghanA.n\- shukamapi voDhu.n nashaktena || 4365|| ##\EN{MSS@4366@1}##AgachChadutsavo bhAti yathaiva na tathA gataH | ##\EN{MSS@4366@2}##himA.nshorudayaH sAya.n chakAsti na tathoShasi || 4366|| ##\EN{MSS@4367@1}##AgachChadurvIndrachamUsamutthairbhUreNubhiH pANDuritA mukhashrIH | ##\EN{MSS@4367@2}##vispaShTamAchaShTa haridvadhUnA.n rUpaM patityAgadashAnurUpam || 4367|| ##\EN{MSS@4368@1}##AgachChantyavaguNThayantyatha punaH pashyanti jighranti cha svArabdhaM madhumakShikA.n na kaNamapyasya svayaM bhu~njate | ##\EN{MSS@4368@2}##dhanyastvanya upetya nirbhayamamUrutsArayan dUrataH svAda.nsvAdamida.n svasaMbhR^itamiva svachChandamAnandati || 4368|| ##\EN{MSS@4369@1}##AgachChan sUchito yena yenAnIto gR^ihaM prati | ##\EN{MSS@4369@2}##prathama.n sakhi kaH pUjyaH ki.n kAkaH ki.n kramelakaH || 4369|| ##\EN{MSS@4370@1}##AgachChAgachCha sajja.n kuru varaturaga.n sa.nnidhehi drutaM me khaDgaH kvAsau kR^ipANImupanaya dhanuShA ki.n kima~Nga praviShTam | ##\EN{MSS@4370@2}##sa.nrambhonnidritAnA.n kShitibhR^iti gahane.anyo.anyamevaM pratIchChan vAdaH svapnAbhidR^iShTe tvayi chakitadR^ishA.n vidviShAmAvirAsIt || 4370|| ##\EN{MSS@4371@1}##AgachChAmi jhaTityahaM priyatame kArya.n vidhAyAlpaka.n gatvetastvamihaiva tiShTha vijane tAvadgR^ihe sundare | ##\EN{MSS@4371@2}##ityuktvA sakhi va~nchakaH sa tu gatastatra sthitA yA nishA sarvA sA hi gatA mamAtikuTilo no vai tathApyAgataH || 4371|| ##\EN{MSS@4372@1}##Agata.n vigraha.n vidvAn upAyaiH prashama.n nayet | ##\EN{MSS@4372@2}##vijayasya hyanityatvAd rabhasena na sampatet || 4372|| ##\EN{MSS@4373@1}##AgataH patiritIrita.n janaiH shR^iNvatI chakitametya dehalIm | ##\EN{MSS@4373@2}##kaumudIva shishirIkariShyate lochane mama kadA mR^igekShaNA || 4373|| ##\EN{MSS@4374@1}##AgataH pANDavAH sarve duryodhanasamIhayA | ##\EN{MSS@4374@2}##tasmai gA.n cha suvarNa.n cha ratnAni vividhAni cha || 4374|| ##\EN{MSS@4375@1}##AgatavyayashIlasya kR^ishatvamatishobhate | ##\EN{MSS@4375@2}##dvitIyashchandramA vandyo na vandyaH pUrNachandramAH || 4375|| ##\EN{MSS@4376@1}##Agatashcha gatashchaiva gatvA yaH punarAgataH | ##\EN{MSS@4376@2}##akarNahR^idayo mUrkhastatraiva nidhana.n gataH || 4376|| ##\EN{MSS@4377@1}##AgatAnagaNitapratiyAtAn vallabhAnabhisisArayiShUNAm | ##\EN{MSS@4377@2}##prApi chetasi savipratisAre subhruvAmavasaraH sarakeNa || 4377|| ##\EN{MSS@4378@1}##AgatAnAmapUrNAnAM pUrNAnAmapi gachChatAm | ##\EN{MSS@4378@2}##yadadhvani na sa.nghaTTo ghaTAnA.n tat saro.avaram || 4378|| ##\EN{MSS@4379@1}##Agate kusumadhanvini tanvyA mAnasAd bahirabhUt kuchakokaH | ##\EN{MSS@4379@2}##tiShThatAsya sarasIruhachakShuH kha~njanena chakita.n sahasaiva || 4379|| ##\EN{MSS@4380@1}##Agatya praNipAtasAntvitasakhIdattAntare sAgasi svaira.n kurvati talpapArshvanibhR^ite dhUrte.a~Ngasa.nvAhanam | ##\EN{MSS@4380@2}##j~nAtvA sparshavashAt tayA kila sakhIbhrAntyA svavakShaH shanaiH khinnAsItyabhidhAya mIlitadR^ishA sAnandamAropitaH || 4380|| ##\EN{MSS@4381@1}##Agatya samprati viyogavisa.nShThulA~NgIm ambhojinI.n kvachidapi kShapitatriyAmaH | ##\EN{MSS@4381@2}##etAM prasAdayati pashya shanaiH prabhAte tanva~Ngi pAdapatanena sahasrarashmiH || 4381|| ##\EN{MSS@4382@1}##Agatya samprati sharatsamayaH prasAdAd IShadvihasya vikasatkumudachChalena | ##\EN{MSS@4382@2}##utsArya roShamiva vAridharoparodham eSha prasAdayati digvanitAmukhAni || 4382|| ##\EN{MSS@4383@1}##Agatya satvaramasI ravirambarAntam ullAsya pAdapatanaiH sphuTasA.ndhyarAgaH | ##\EN{MSS@4383@2}##pashya prasAdayati rAgavatIM pratIchI\- dikkAminIM prakupitAmiva manyamAnaH || 4383|| ##\EN{MSS@4384@1}##Agatyaiva kutashchideva gaganAbhoga.n cha kR^itvAtmasAt bhAvAbhAvavilokanAspadamamUn nItvendumukhyAnapi | ##\EN{MSS@4384@2}##jAjvalya.n jagato vidhAya kimapi prAptaH priyo.ahnAM patiryAtvastaM pravishatvathAbdhimathavA merau paribhrAmyatu || 4384|| ##\EN{MSS@4385@1}##Agantau jA~Nghike chaiva sarve kAkAH samAH smR^itAH | ##\EN{MSS@4385@2}##kShetraje shakune grAhyaH kAkolasteShu sarvadA || 4385|| ##\EN{MSS@4386@1}##Agama.n nirgama.n sthAna.n tathA vR^iddhikShayAvubhau | ##\EN{MSS@4386@2}##vichArya sarvapaNyAnA.n kArayet krayavikrayau || 4386|| ##\EN{MSS@4387@1}##AgamarUpavichAriNyadhikaraNasahasrashikShitavipakShe | ##\EN{MSS@4387@2}##svAminijaiminiyoginyuparajyati hR^idayamasmadIyamidam || 4387|| ##\EN{MSS@4388@1}##AgamAdeva narakAH shrUyante rauravAdayaH | ##\EN{MSS@4388@2}##viShayitva.n daridrANAM pratyakSha.n naraka.n viduH || 4388|| ##\EN{MSS@4389@1}##AgamArtha.n hi yatate rakShaNArtha.n hi sarvadA | ##\EN{MSS@4389@2}##kuTumbapoShaNe svAmI tadanye taskarA iva || 4389|| ##\EN{MSS@4390@1}##AgamiShyanti te bhAvA ye bhAvA mayi bhAvinaH | ##\EN{MSS@4390@2}##aha.n tairanusartavyo na teShAmanyato gatiH || 4390|| ##\EN{MSS@4391@1}##Agamena cha yuktyA cha yo.arthaH samabhigamyate | ##\EN{MSS@4391@2}##parIkShya hemavad grAhyaH pakShapAtagraheNa kim || 4391|| ##\EN{MSS@4392@1}##Agame yasya chatvAri nirgame sArdhapa~ncha cha | ##\EN{MSS@4392@2}##ativistAravistIrNAshchira.n tiShThanti no shriyaH || 4392|| ##\EN{MSS@4393@1}##Agamo.abhyadhiko bhogAd vinA pUrvakramAgatAt | ##\EN{MSS@4393@2}##Agame.api bala.n naiva bhuktiH stokApi yatra no || 4393|| ##\EN{MSS@4394@1}##Agarjadgiriku~njaku~njaraghaTAnistIrNakarNajvara.n jyAnirghoShamamandadundubhiravairAdhmAtamuttambhayan | ##\EN{MSS@4394@2}##velladbhairavaruNDamuNDanikarairvIro vidhatte bhuva.n tR^ipyatkAlakarAlavaktravighasavyAkIryamANAmiva || 4394|| ##\EN{MSS@4395@1}##AgarbhamAbaddhamamarShashIlaH pituH smaran kShatrakR^itAparAdham | ##\EN{MSS@4395@2}##parashvadhenaiva bhR^igupravIraH prANairviyojyApi ripU.nshChinatti || 4395|| ##\EN{MSS@4396@1}##A garbhAd A kulaparivR^iDhAd A chaturvaktrato.api tvatpAdAbjaprapadanaparAn vetsi nashchandramaule | ##\EN{MSS@4396@2}##mAyAyAshcha prapadanapareShvapravR^itti.n tvamAttha svAminneva.n sati yaduchita.n tatra devaH pramANam || 4396|| ##\EN{MSS@4397@1}##AgaskAriNi kaiTabhapramathane tattADanArtha.n ruShA nAbhIpa~NkajamastratA.n gamayitu.n jAte prayatne shriyaH | ##\EN{MSS@4397@2}##svAvAsonmathanopapAditabhayabhrAntAtmanastatkShaN Ada abrahmaNyaparAH purAtanamunervAgvR^ittayaH pAntu vaH || 4397|| ##\EN{MSS@4398@1}##AgAradAhI mitraghnaH shAkunirgrAmayAjakaH | ##\EN{MSS@4398@2}##rudhirAndhe patantyete soma.n vikrINate cha ye || 4398|| ##\EN{MSS@4399@1}##AgulphamAlambitavalguveNI vibhAti bAlA kanakA~NgayaShTiH | ##\EN{MSS@4399@2}##uttIrNamaurvIva vashIkR^itorvI manobhuvashchampakachApavallI || 4399|| ##\EN{MSS@4400@1}##AgneyAstrapravINaprabalamR^igabhaTAH shatrusa.nkShobhadakShA yasya prauDhapratApAnalabahalashikhAsvindhanatvaM prayAnti | ##\EN{MSS@4400@2}##so.ayaM prAchIpayodhiprahitakaratatItUrNasampUrNakopo bA~NgAlakShoNipAlastribhuvanajanatAgItakIrti prarohaH || 4400|| ##\EN{MSS@4401@1}##AgneyImeti shItAdiva dishamaruNo vAsarAH sa.nkuchantI\- vAsa.nstarShe.api toyAd vahati tanushikhI shItapIDAM pramArShTi (?) | ##\EN{MSS@4401@2}##talpe.analpaprakopapravidalitadR^iDhAli~Nganagranthibandhe labdhvA sa.ndhAnarandhra.n nibiDayati jaDo dampatI mAtarishvA || 4401|| ##\EN{MSS@4402@1}##Agneye yadi koNe grAmasya purasya vA bhavati kUpaH | ##\EN{MSS@4402@2}##nitya.n sa karoti bhaya.n dAha.n cha samAnuShaM prAyaH || 4402|| ##\EN{MSS@4403@1}##AgneyyAmanalAjI\- vikayuvatipravaradhAtulAbhashcha | ##\EN{MSS@4403@2}##yAmye mAShakulatthaM bhojya.n gAndharvikairyogaH || 4403|| ##\EN{MSS@4404@1}##AghaTTayati mantrANi bruvan hAsyaM prapadyate | ##\EN{MSS@4404@2}##saMbhAvayati doSheNa vR^ittichCheda.n karoti cha || 4404|| ##\EN{MSS@4405@1}##AghAta.n nIyamAnasya vadhyasyeva pade pade | ##\EN{MSS@4405@2}##AsannataratA.n yAti mR^ityurjantordine dine || 4405|| ##\EN{MSS@4406@1}##AghUrNadvapuShaH skhalanmR^idugiraH ki~nchillasadvAsaso revatyA.n saniShaNNaniHsahabhujasyAtAmranetradyuteH | ##\EN{MSS@4406@2}##shvAsAmodamadAndhaShaTpadakulavyAdaShTak aNThasrajaH pAyAsuH parimantharANi halino mattasya yAtAni vaH || 4406|| ##\EN{MSS@4407@1}##AghUrNitaM pakShmalamakShipadmaM prAntadyutishvaityajitAmR^itA.nshu | ##\EN{MSS@4407@2}##asyA ivAsyAshchaladindranIla\- golAmalashyAmalatAratAram || 4407|| ##\EN{MSS@4408@1}##AghrANashravaNAvalokanarasAsvAdAdayashchumbana\- shraddhA vAgviShavarShaNa.n cha shiraso doShA ime yairjanaH | ##\EN{MSS@4408@2}##mUDho la~Nghitasatpatho.ayamiti sa.nkruddhaH shaThAnA.n haThAd yaH shIrShANi kR^ipANapANiralunAt tasmai namaH kalkine || 4408|| ##\EN{MSS@4409@1}##AghrAta.n kamalaM priyeNa sudR^ishA smitvApanItaM mukha.n datta.n vibhramakanduke nakhapada.n sItkR^itya gUDhau stanau | ##\EN{MSS@4409@2}##dattA champakamAlikorasi bhujAnirbhinnaromA~nchayA mIlallochanayA sthitaM praNayinordUre.api pUrNo rasaH || 4409|| ##\EN{MSS@4410@1}##AghrAtaM parilIDhamugranakharaiH kShuNNa.n cha yachcharvita.n kShipta.n yad bhuvi nIrasatvakupiteneti vyathAM mA kR^ithAH | ##\EN{MSS@4410@2}##he mANikya tavaitadeva kushala.n yadvAnareNAgrahAd antaHsattvanirUpaNAya sahasA chUrNIkR^ita.n nAshmanA || 4410|| ##\EN{MSS@4411@1}##AghrAtaM maraNena janma jarayA yAtyujjvala.n yauvana.n sa.ntoSho dhanalipsayA shamasukhaM prauDhA~NganAvibhramaiH | ##\EN{MSS@4411@2}##lokairmatsaribhirguNA vanabhuvo vyAlairnR^ipA durjanairasthairyeNa vibhUtirapyapahR^itA grasta.n na ki.n kena vA || 4411|| ##\EN{MSS@4412@1}##AghrAtakShoNipIThaH khurashikharasamAkR^iShTareNustura~NgaH pu~njIkR^ityAkhilA~NghrIn kramavashavinamajjAnurunmuktakAyaH | ##\EN{MSS@4412@2}##pR^iShThAntaHpArshvakaNDUvyapanayanara sAd dvistrirudvartitA~NgaH protthAya drA~N nirIhaH kShaNamatha vapurAsyAnupUrvyA.n dhunoti || 4412|| ##\EN{MSS@4413@1}##AghrAya pustaka.n dhanyAH sarva.n vidma iti sthitAH | ##\EN{MSS@4413@2}##shatakR^itvo.api shR^iNvanto hA na vidmo jaDA vayam || 4413|| ##\EN{MSS@4414@1}##AghrAya shramajamanindyagandhabandhu.n nishvAsashvasanamasaktama~NganAnAm | ##\EN{MSS@4414@2}##AraNyAH sumanasa IShire na bhR^i~Ngairauchitya.n gaNayati ko visheShakAmaH || 4414|| ##\EN{MSS@4415@1}##AghrAyAghrAya gandha.n vikR^itamukhapuTo darshayan dantapa~Nkti.n dhAvannunmuktanAdo muhurapi rabhasAkR^iShTayA pR^iShThalagnaH | ##\EN{MSS@4415@2}##gardabhyAH pAdaghAtadviguNitasurataprItirAkR^iShTashishno vegAdAruhyamuhyannavatarati kharaH khaNDitechChashchirAya || 4415|| ##\EN{MSS@4416@1}##AchakShmahe bata kimadyatanImavasthA.n tasyAdya vindhyashikharasya mahonnatasya | ##\EN{MSS@4416@2}##yatraiva sapta munayastapasA niSheduH so.aya.n kilAdya vasatih pishitAshanAnAm || 4416|| ##\EN{MSS@4417@1}##AchamyAdharasindhuvAri kabarIsaMbhArasaMmArjite svedAmbhaHsnapite kapolavigalatkAshmIrapa~Nkojjvale | ##\EN{MSS@4417@2}##kA~nchImantrarutena nirbharagalanmuktAkalApasrajA dhanyasyorasi ghUrNamAnanayanA pa~ncheShumabhyarchati || 4417|| ##\EN{MSS@4418@1}##Acharati durjano yat sahasA manaso.apyagocharAnarthAn | ##\EN{MSS@4418@2}##tanna na jAne jAne spR^ishati manaH ki.n tu naiva niShThuratAm || 4418|| ##\EN{MSS@4419@1}##Acharan bahubhirvairam alpakairapi nashyati | ##\EN{MSS@4419@2}##janaiH pratyAyito.amAtyaM pretamityatyajannR^ipaH || 4419|| ##\EN{MSS@4419A@1}##Acharechcha sakalA.n raticharyA.n kAmasUtravihitAmanavadyAm | ##\EN{MSS@4419A@2}##deshakAlabalashaktyanurodhAd vaidyatantrasamayoktyaviruddhAm || ##\EN{MSS@4420@1}##AchAntakAntirunnidrairmayUkhairahimatviShaH | ##\EN{MSS@4420@2}##dhUsarApi kalA chAndrI ki.n na badhnAti lochanam || 4420|| ##\EN{MSS@4421@1}##AchAraM bhajate tyajatyapi mada.n vairAgyamAlambate kartu.n vA~nChati sa~Ngabha~Ngagalitottu~NgAbhimAna.n tapaH | ##\EN{MSS@4421@2}##daivanyastaviparyayaiH sukhashikhAbhraShTaH praNaShTo janaH prAyastApavilInalohasadR^ishImAyAti karmaNyatAm || 4421|| ##\EN{MSS@4422@1}##AchAraH kulamAkhyAti deshamAkhyAti bhAShaNam | ##\EN{MSS@4422@2}##saMbhramaH snehamAkhyAti vapurAkhyAti bhojanam || 4422|| ##\EN{MSS@4423@1}##AchAraH kulamAkhyAti vapurAkhyAti bhojanam | ##\EN{MSS@4423@2}##vachana.n shrutamAkhyAti snehamAkhyAti lochanam || 4423|| ##\EN{MSS@4424@1}##AchAraH khalu kartavyaH prANaiH kaNThagatairapi | ##\EN{MSS@4424@2}##AchAraiH shudhyate deho vastra.n kShArodakairiva || 4424|| ##\EN{MSS@4425@1}##AchAraH paramo dharma AchAraH parama.n tapaH | ##\EN{MSS@4425@2}##AchAraH parama.n j~nAnam AchArAt ki.n na sAdhyate || 4425|| ##\EN{MSS@4426@1}##AchAraH paramo dharmaH shrutyuktaH smArta eva cha | ##\EN{MSS@4426@2}##tasmAdasmin sadA yukto nitya.n syAdAtmavAn dvijaH || 4426|| ##\EN{MSS@4427@1}##AchAraH paramo dharmaH sarveShAmiti nishchayaH | ##\EN{MSS@4427@2}##hInAchAraparItAtmA pretya cheha cha nashyati || 4427|| ##\EN{MSS@4428@1}##AchAraH prathamo dharmo nR^iNA.n shreyaskaro mahAn | ##\EN{MSS@4428@2}##ihaloke parA kIrtiH paratra parama.n sukham || 4428|| ##\EN{MSS@4429@1}##AchAra ityavahitena mayA gR^ihItA yA vetrayaShTiravarodhagR^iheShu rAj~naH | ##\EN{MSS@4429@2}##kAle gate bahutithe mama saiva jAtA prasthAnaviklavagateravalambanAya || 4429|| ##\EN{MSS@4430@1}##AchAradhArAdhavalIkR^itAnA.n rAdhAdhavArAdhanamAnasAnAm | ##\EN{MSS@4430@2}##vidyAvivekonnatibhUShitAnAM bhavAdR^ishAnAmiha kA prasha.nsA || 4430|| ##\EN{MSS@4431@1}##AchAraprabhavo dharmo nR^iNA.n shreyaskaro mahAn | ##\EN{MSS@4431@2}##ihaloke parA kIrtiH paratra parama.n sukham || 4431|| ##\EN{MSS@4432@1}##AchAraprerako rAjA hyetat kAlasya kAraNam | ##\EN{MSS@4432@2}##yadi kAlah pramANa.n hi kasmAd dharmo.asti kartR^iShu || 4432|| ##\EN{MSS@4433@1}##AchAramAchara chirAd AlasyamapAsya jAtyuchitam | ##\EN{MSS@4433@2}##lokAnurAgasAdhanam ArAdhanametadeva hareH || 4433|| ##\EN{MSS@4334@1}##AchArasaMbhavo dharmo dharmAd vedAH samutthitAH | ##\EN{MSS@4334@2}##vedairyaj~nAH samutpannA yaj~nairdevAH pratiShThitAH || 4334|| ##\EN{MSS@4435@1}##AchArahIna.n na punanti vedA yadyapyadhItA saha ShaDbhira~NgaiH | ##\EN{MSS@4435@2}##ChandA.nsyenaM mR^ityukAle tyajanti nIDa.n shakuntA iva jAtapakShAH || 4435|| ##\EN{MSS@4436@1}##AchArahInasya tu brAhmaNasya vedAH ShaDa~NgAstvakhilAH sayaj~nAH | ##\EN{MSS@4436@2}##kAM prItimutpAdayitu.n samarthA andhasya dArA iva darshanIyAH || 4436|| ##\EN{MSS@4437@1}##AchArAt phalate dharma AchArAt phalate dhanam | ##\EN{MSS@4437@2}##AchArAchChriyamApnoti AchAro hantyalakShaNam || 4437|| ##\EN{MSS@4438@1}##AchArAd vichyuto vipro na vedaphalamashnute | ##\EN{MSS@4438@2}##AchAreNa tu sa.nyuktaH sampUrNaphalabhAk smR^itaH || 4438|| ##\EN{MSS@4439@1}##AchArAllabhate dharmam AchArAllabhate dhanam | ##\EN{MSS@4439@2}##AchArAchChriyamApnoti AchAro hantyalakShaNam || 4439|| ##\EN{MSS@4440@1}##AchArAllabhate hyAyurAchArAdIpsitAM prajAm | ##\EN{MSS@4440@2}##AchArAd dhanamakShayyam AchAro hantyalakShaNam || 4440|| ##\EN{MSS@4441@1}##AchArAllabhate hyAyurAchArAllabhate shriyam | ##\EN{MSS@4441@2}##AchArAt kIrtimApnoti puruShaH pretya cheha cha || 4441|| ##\EN{MSS@4443@1}##AchAro grAmavAsAnto gR^ihAntA prabhutA striyaH | ##\EN{MSS@4443@2}##nR^ipashrIrbrahmashApAntA phalAntaM brahmavarchasam || 4443|| ##\EN{MSS@4444@1}##AchAryaH saptayuddhaH syAchchaturyuddhastu bhArgavaH | ##\EN{MSS@4444@2}##dvAbhyA.n chaiva bhaved yodha ekena gaNako bhavet || 4444|| ##\EN{MSS@4445@1}##AchAryaH sarvacheShTAsu loka eva hi dhImataH | ##\EN{MSS@4445@2}##anukuryAt tamevAto laukikArthe parIkShakaH || 4445|| ##\EN{MSS@4446@1}##AchAryamAnIya shubhe.ahni kAryaM paiShTa.n shvayugma.n shuchirarchayitvA | ##\EN{MSS@4446@2}##kShIreNa bhojyaM bhaShaNasya tuShTyai dadyAt kumArIshishubAndhavebhyaH || 4446|| ##\EN{MSS@4447@1}##AchAryashcha pitA chaiva mAtA bhrAtA cha pUrvajaH | ##\EN{MSS@4447@2}##nArtenApyavamantavyA brAhmaNena visheShataH || 4447|| ##\EN{MSS@4448@1}##AchAryA narapatayashcha tulyashIlA na hyeShAM parichitirasti sauhR^ida.n vA | ##\EN{MSS@4448@2}##shushrUShA.n chiramapi sa~nchitAM prayatnAt sa.nkruddhA raja iva nAshayanti meghAH || 4448|| ##\EN{MSS@4449@1}##AchAryeNa dhanurdeyaM brAhmaNe suparIkShite | ##\EN{MSS@4449@2}##lubdhe dhUrte kR^itaghne cha mandabuddhau na dIyate || 4449|| ##\EN{MSS@4450@1}##AchAryopAsana.n vedashAstrArtheShu vivekitA | ##\EN{MSS@4450@2}##tatkarmaNAmanuShThAna.n sa~NgaH sadbhirgiraH shubhAH || 4450|| ##\EN{MSS@4451@1}##stryAlokAlambhavigamaH sarvabhUtAtmadarshanam | ##\EN{MSS@4451@2}##tyAgaH parigrahANA.n cha jIrNakAShAyadhAraNam || 4451|| ##\EN{MSS@4452@1}##viShayendriyasa.nrodhastandrAlasyavivarjanam | ##\EN{MSS@4452@2}##sharIraparisa.nkhyAnaM pravR^ittiShvaghadarshanam || 4452|| ##\EN{MSS@4453@1}##nIrajastamasA sattvashuddhirniHspR^ihatA shamaH | ##\EN{MSS@4453@2}##etairupAyaiH sa.nshuddhaH sa hi yogyamR^itIbhavet || 4453|| ##\EN{MSS@4454@1}##AchAryo brahmaNo mUrtiH pitA mUrtiH prajApateH | ##\EN{MSS@4454@2}##bhrAtA marutpatemUrtirmAtA sAkShAt kShitestanuH || 4454|| ##\EN{MSS@4455@1}##dayAyA bhaginI mUrtirdharmasyAtmAtithiH svayam | ##\EN{MSS@4455@2}##agnerabhyAgato mUrtiH sarvabhUtAni chAtmanaH || 4455|| ##\EN{MSS@4456@1}##AchAryo brahmaNo mUrtiH pitA mUrtiH prajApateH | ##\EN{MSS@4456@2}##mAtA pR^ithivyA mUrtishcha bhrAtA svo mUrtirAtmanaH || 4456|| ##\EN{MSS@4457@1}##AchAryo brahmalokeshaH prAjApatye pitA prabhuH | ##\EN{MSS@4457@2}##atithistvindralokesho devalokasya chartvijaH || 4457|| ##\EN{MSS@4458@1}##AchAryau dvArihetau (?) sharakalashabharau (?) droNabhUstatsamAno bhIShmastAtasya tAto dhanuShi na sadR^ishAH karNaduryodhanAdyAH | ##\EN{MSS@4458@2}##ittha.n hantavyachintAkulahR^idayatalA kauravANAM purastAd dIvyaddoHstambhashAlI samiti vijayate pANDavah khANDavAriH || 4458|| ##\EN{MSS@4459@1}##AchinvAnamahanyahanyahani sAkArAn vihArakramAn ArundhAnamarundhatIhR^idayamapyArdrasmitArdrashriyA | ##\EN{MSS@4459@2}##AtanvAnamananyajanmanayanashlAghyAmanarghyA.n dashAm Ananda.n vrajasundarIstanataTIsAmrAjyamujjR^imbhate || 4459|| ##\EN{MSS@4460@1}##AchIrNamashubha.n karma dvijA bhogAya kalpate | ##\EN{MSS@4460@2}##aveShTitagalo nAgaH kimadaShTvA hi gachChati || 4460|| ##\EN{MSS@4461@1}##Achumbita.n kAmivareNa harShAt sakAmavAmAchibukaM manoj~nam | ##\EN{MSS@4461@2}##shR^i~NgArasatsampuTapadmamadhye bhR^i~NgAbhidhaH (?) korakavad vibhAti || 4461|| ##\EN{MSS@4462@1}##Achumbya bimbAdharama~NgavallIm Ali~Ngya sa.nspR^ishya kapolapAlim | ##\EN{MSS@4462@2}##shrIkhaNDamAdAya kareNa kAntaH sa.ntrAsayAmAsa saroruhAkShIm || 4462|| ##\EN{MSS@4463@1}##AchUDamAcharaNamamba tavAnuvAram antaHsmaran bhuvanama~Ngalama~Ngama~Ngam | ##\EN{MSS@4463@2}##AnandasAgaratara~NgaparamparAbhirAndolito na gaNayAmi gatAnyahAni || 4463|| ##\EN{MSS@4464@1}##AchChanne kShititejasI manasijavyApArameyaM manaH svAtmA cha dvayametadasti dashama.n dravyaM pareShA.n tamaH | ##\EN{MSS@4464@2}##kAlAkAshadishA.n nirastamadhunA nAmApi varShAgame dravya.n vAri guNashcha vAridaravaH karmApi vArikriyA || 4464|| ##\EN{MSS@4465@1}##AchChAdayasi kiM mugdhe vastreNAdharapallavam | ##\EN{MSS@4465@2}##khaNDitA eva shobhante vIrAdharapayodharAH || 4465|| ##\EN{MSS@4466@1}##AchChAditAyatadigambaramuchchakairgAm Akramya sa.nsthitamudagravishAlashR^i~Ngam | ##\EN{MSS@4466@2}##mUrdhniskhalattuhinadIdhitikoTimenam udvIkShya ko bhuvi na vismayate nagesham || 4466|| ##\EN{MSS@4467@1}##AchChAdya puShpapaTameSha mahAntamanta\- rAvartibhirgR^ihakapotashirodharAbhaiH | ##\EN{MSS@4467@2}##svA~NgAni dhUmaruchimAguravI.n dadhAnairdhUpAyatIva paTalairnavanIradAnAm || 4467|| ##\EN{MSS@4468@1}##AchChidya priyataH kadambakusuma.n yasyAridArairnava.n yAtrAbha~NgavidhAyino jalamuchA.n kAlasya chihnaM mahat | ##\EN{MSS@4468@2}##hR^iShyadbhiH parichumbita.n nayanayornyasta.n hR^idi sthApita.n sImante nihita.n katha.nchana tataH karNAvata.nsIkR^itam || 4468|| ##\EN{MSS@4469@1}##AchChidya lakShmImita eva pUrvam atraiva visrambhasukhaprasuptaH | ##\EN{MSS@4469@2}##ekaH para.n veda sa kaiTabhArirmahAshayatvaM makarAlayasya || 4469|| ##\EN{MSS@4470@1}##AchChidyoragamaNDalIkabalanAkA~NkShArasaM patriNAM bharturyena sharIradAnavidhinA manye jagadrakShitam | ##\EN{MSS@4470@2}##no chet tena garutmatA kabalite sheShe nirAlambanA kva kShoNI kva payodharAH kva girayaH kvaite dishA.n nAyakAH || 4470|| ##\EN{MSS@4471@1}##AjagAma yadA lakShmIrnArikelaphalAmbuvat | ##\EN{MSS@4471@2}##nirjagAma yadA lakShmIrgajabhuktakapitthavat || 4471|| ##\EN{MSS@4472@1}##AjananAdAmaraNA\- dabhyasyatu vAyasastapasyatu vA | ##\EN{MSS@4472@2}##ekAmapi kAkalikA.n kokilakAnteva nAkalayet || 4472|| ##\EN{MSS@4473@1}##AjananAdAmaraNA\- dabhyasyatu vAyasastapasyatu vA | ##\EN{MSS@4473@2}##kekivadekA.n kekA.n kokilavat pa~nchama.n cha ki.n kurute || 4473|| ##\EN{MSS@4474@1}##AjanmakalpatarukAnanakAmachArI yatkautukAdupagataH kuTajaM milindaH | ##\EN{MSS@4474@2}##tatkarmaNaH susadR^ishaM phalametadeva yatprApya sAmyamadhunA madhumakShikAbhiH || 4474|| ##\EN{MSS@4475@1}##A janmanaH kushalamaNvapi re kujanman pA.nso tvayA yadi kR^ita.n vada tattvametat | ##\EN{MSS@4475@2}##utthApito.asyanalasArathinA yadartha.n duShTena tatkuru kala~Nkaya vishvametat || 4475|| ##\EN{MSS@4476@1}##A janmanaH pratimuhUrtavisheSharamyANyAcheShTitAni tava samprati tAni tAni | ##\EN{MSS@4476@2}##chATUni chArumadhurANi cha sa.nsmR^itAni deha.n dahanti hR^idaya.n cha vidArayanti || 4476|| ##\EN{MSS@4477@1}##A janmanaH shAThyamashikShito yastasyApramANa.n vachana.n janasya | ##\EN{MSS@4477@2}##parAtisamdhAnamadhIyate yairvidyeti te santu kilAptavAchaH || 4477|| ##\EN{MSS@4478@1}##A janmanaH sahajatulyarvivartamAna\- daurgatyato.asti paramo na suhR^inmamAnyaH | ##\EN{MSS@4478@2}##yenAtmano.aparigaNayya vinAshamAshu deva tvadAshrayaNapuNyadhanaH kR^ito.asmi || 4478|| ##\EN{MSS@4479@1}##A janmanaH saha nivAsitayA mayaiva mAtuH payodharapayo.api sama.n nipIya | ##\EN{MSS@4479@2}##tvaM puNDarIkamukha bandhutayA nirastam eko nivApasalilaM pibasItyayuktam || 4479|| ##\EN{MSS@4480@1}##A janmano vihitabhaktirananyanAthaH sArathyakarmaNi cha dakShatayA niyuktaH | ##\EN{MSS@4480@2}##nAdyApyavApa charaNAvaruNo.api sUryAt puNyairvinA nahi bhavanti manIShitAni || 4480|| ##\EN{MSS@4481@1}##AjanmabrahmachArI pR^ithulabhujashilAstambhavibhrAjamAna\- jyAghAtashreNisamj~nAntaritavasumatI chakrajaitraprashastiH | ##\EN{MSS@4481@2}##vakShaH pIThe ghanAstravraNakiNakaThine sa.nkShNuvAnaH pR^iShatkAn prApto rAjanyagoShThIvanagajamR^igayA kautukI jAmadagnyaH || 4481|| ##\EN{MSS@4482@1}##AjanmabrahmachArI sakalaripukulAnalpakAlAgnikalpaH kalpAntaH kalpakartA kapishatanuruchiH kAmagaH kAmadAtA | ##\EN{MSS@4482@2}##kAntaH kAmAribandhuH kapikulatilakaH kopanaH komalA~NgaH kaushalyAsUnudUtaH kalayatu kushala.n vAyuputrashchira.n vaH || 4482|| ##\EN{MSS@4483@1}##AjanmaviShasaMbhogAt kanyA viShamayI kR^itA | ##\EN{MSS@4483@2}##sparshochChvAsAdibhirhanti tasyAstvetat parIkShaNam || 4483|| ##\EN{MSS@4484@1}##AjanmavyavasAyinA kratushatairArAdhya puShpAyudha.n kenAkAri purA tanUdari tanutyAgaH prayAgabhrame | ##\EN{MSS@4484@2}##yasyArthe sakhi lolanetranalinInAlAyamAnaskhalad\- baShpAmbhaHpatanAntarAlavalitagrIvaM pathaH pashyasi || 4484|| ##\EN{MSS@4485@1}##Ajanmasiddha.n kauTilya.n khalasya cha halasya cha | ##\EN{MSS@4485@2}##soDhu.n tayormUkhAkShepam alamekaiva sA kShamA || 4485|| ##\EN{MSS@4486@1}##Ajanmasevita.n dAnairmAnaishcha paripoShitam | ##\EN{MSS@4486@2}##tIkShNavAkyAnmitramapi tatkAla.n yAti shatrutAm | ##\EN{MSS@4486@3}##vakroktishalyamuddhartu.n na shakyaM mAnasa.n yataH || 4486|| ##\EN{MSS@4487@1}##Ajanmasthitayo mahIruha ime kUle samunmUlitAH kallolAH kShaNabha~NgurAH punaramI nItAH parAmunnatim | ##\EN{MSS@4487@2}##antaH prastarasa.ngraho bahirapi bhrashyanti gandhadrumA bhrAtaH shoNa na so.astiyo na hasati tvatsampadA.n viplave || 4487|| ##\EN{MSS@4488@1}##AjanmAnugate.apyasmin nAle vimukhamambujam | ##\EN{MSS@4488@2}##prAyeNa guNapUrNeShu rItirlakShmIvatAmiyam || 4488|| ##\EN{MSS@4489@1}##Ajanmaiva tamaH suhR^itkuTilatA vaktre girA.n nirgamo grAmotsAdakaraH shmashAnaviTapI prAyeNa yasyAshrayaH | ##\EN{MSS@4489@2}##dhig dhAtaH sasR^ije sa eva malinaH krUraH katha.n kaushikaH sR^iShTo vA kimakalpyatAsya bhavatA kalpAntamAyuH sthiram || 4489|| ##\EN{MSS@4490@1}##AjAnulambibAhuH kambugrIvo balI chaturda.nShTraH | ##\EN{MSS@4490@2}##bhAgyanidhiH pR^ithuvakShA laghumadhurAshI cha padmAkShaH || 4490|| ##\EN{MSS@4491@1}##AjAvasau choDanR^ipasya senA mahAvanasyAshvamR^igAkulasya | ##\EN{MSS@4491@2}##mattebhasAradrumapUrNitasya dAvAnalo.abhUchchalamUrtichaNDaH || 4491|| ##\EN{MSS@4492@1}##AjIvaH kapaTAnurAgakalayA doSho na duHshIlatA vaidhavya.n na cha bAdhate sadasatoH saMbhAvanAvyatyayAt | ##\EN{MSS@4492@2}##yatki.nchitkaraNe parasvaharaNa vrIDA na pIDAkarI no vA rAjabhaya.n cha hI bata sukha.n jIvanti vArastriyaH || 4492|| ##\EN{MSS@4493@1}##A jIvanAstAt praNayAH kopAstatkShaNabha~NgurAH | ##\EN{MSS@4493@2}##parityAgAshcha niHsa~NgA bhavanti hi mahAtmanAm || 4493|| ##\EN{MSS@4494@1}##AjIvitAntAH praNayAH kopAshcha kShaNabha~NgurAH | ##\EN{MSS@4494@2}##parityAgAshcha niHsa~NgA na bhavanti mahAtmanAm || 4494|| ##\EN{MSS@4495@1}##AjIvochChittaye yAsAM prItidveShAvubhau hi tau | ##\EN{MSS@4495@2}##katha.n nu khalu tau tAsA.n syAtAmupari kasyachit || 4495|| ##\EN{MSS@4496@1}##AjIvyaH sarvabhUtAnA.n rAjA parjanyavad bhavet | ##\EN{MSS@4496@2}##nirAjIvya.n tyajantyena.n shuShka.n sara ivANDajAH || 4496|| ##\EN{MSS@4497@1}##AjIvyaikataraM bhAva.n yastvanyamupajIvati | ##\EN{MSS@4497@2}##na tasmAd vindate kShema.n jArAnnAryasatI yathA || 4497|| ##\EN{MSS@4498@1}##Ajau tvadvAjirAjiprakharakhurataranyAsalIlAbhirurvyA.n dIrNAyA.n deva niryannaviralamavanIpAla pAtAlavahniH | ##\EN{MSS@4498@2}##ashnIyAd vishvameva pratinR^ipativadhUnetradhArAmbudhArA\- vArA yadyenamArAdarikuladamana drA~N na nirvApayeyuH || 4498|| ##\EN{MSS@4499@1}##Aj~nAM manmathachakravartinR^ipaterAdAya niHsha~NkadhIrbhrAmyadbhR^i~NgamahAjanAn pikagirA sAkUtamAkArayan | ##\EN{MSS@4499@2}##ku~njATe chyutapatrasa.nstaravati shrImAn vasantAbhidho vyApArI sumanomarandavasubhirvANijyamAlambate || 4499|| ##\EN{MSS@4500@1}##Aj~nAkarashcha tADana\- paribhavasahanashcha satyamahamasyAH | ##\EN{MSS@4500@2}##na tu shIlashItaleyaM priyetaradvaktumapi veda || 4500|| ##\EN{MSS@4501@1}##Aj~nA kAkuryAch~nA\- kShepo hasita.n cha shuShkarudita.n cha | ##\EN{MSS@4501@2}##iti nidhuvanapANDitya.n dhyAya.nstasyA na tR^ipyAmi || 4501|| ##\EN{MSS@4502@1}##Aj~nA kIrtiH pAlanaM brAhmaNAnA.n dAnaM bhogo mitrasa.nrakShaNa.n cha | ##\EN{MSS@4502@2}##yeShAmete ShaDguNA na pravR^ittAH ko.arthasteShAM pArthivopAshrayeNa || 4502|| ##\EN{MSS@4503@1}##Aj~nA tejaH pArthivAnA.n sA cha vAchi pratiShThitA | ##\EN{MSS@4503@2}##yatte brUyurasat sadvA sa dharmo vyavahAriNAm || 4503|| ##\EN{MSS@4504@1}##Aj~nApayiShyasi pada.n dAsyasi dayitasya shirasi ki.n tvarase | ##\EN{MSS@4504@2}##asamayamAnini mugdhe mA kuru bhagnA~NkuraM prema || 4504|| ##\EN{MSS@4505@1}##Aj~nAbha~NgakarAn rAjA na kShameta sutAnapi | ##\EN{MSS@4505@2}##visheShaH ko nu rAj~nashcha rAj~nashchitragatasya cha || 4505|| ##\EN{MSS@4506@1}##Aj~nAbha~Ngo narendrANAM brAhmaNAnAmanAdaraH | ##\EN{MSS@4506@2}##pR^ithak shayyA cha nArINAm ashastravihito vadhaH || 4506|| ##\EN{MSS@4507@1}##Aj~nAmavApya mahatI.n dviShatA.n nikhAtAn\- nirvartya tA.n sapadi labdhamukhaprasAdaH | ##\EN{MSS@4507@2}##uchchaiH pramodamanumoditadarshanaH san dhanyo namasyati padAmburuhaM prabhUNAm || 4507|| ##\EN{MSS@4508@1}##Aj~nAmAtraphala.n rAjyaM brahmacharyaphala.n tapaH | ##\EN{MSS@4508@2}##j~nAnamAtraphalA vidyA dattabhuktaphala.n dhanam || 4508|| ##\EN{MSS@4509@1}##Aj~nAmeva munernidhAya shirasA vindhyAchala sthIyatAm atyuchchaiH padamichChatA punariya.n no la~NghanIyA tvayA | ##\EN{MSS@4509@2}##mainAkAdimahIdhralabdhavasati.n yaH pItavAnambudhi.n tasya tvA.n gilataH kapolamilanaklesho.api ki.n jAyate || 4509|| ##\EN{MSS@4510@1}##Aj~nA mauliShu bhUbhujAM bhayarujA chitteShu durmedhasAM prItiH satsu dishAsu kIrtiratulA yenArpitA sarvataH | ##\EN{MSS@4510@2}##sarva.n rAjyamakaNTaka.n cha vihita.n dhvastA dviShA.n sampadaH so.asau saMmatavaibhavo vijayate shrIrAjanArAyaNaH || 4510|| ##\EN{MSS@4511@1}##Aj~nArUpeNa yA shaktiH sarveShAM mUrdhani sthitA | ##\EN{MSS@4511@2}##prabhushaktirhi sA j~neyA prabhAvamahitodayA || 4511|| ##\EN{MSS@4512@1}##Aj~nA shakrashikhAmaNipraNayinI shAstrANi chakShurnavaM bhaktirbhUtapatau pinAkini pada.n la~Nketi divyA purI | ##\EN{MSS@4512@2}##utpattirdruhiNAnvaye cha tadaho nedR^ig varo labhyate syAchchedeSha na rAvaNaH kva nu punaH sarvatra sarve guNAH || 4512|| ##\EN{MSS@4513@1}##Aj~nAsampAdinI.n dakShA.n vIrasUM priyavAdinIm | ##\EN{MSS@4513@2}##yo.adR^iShTadoShA.n tyajati so.akShaya.n naraka.n vrajet || 4513|| ##\EN{MSS@4514@1}##Aj~neva shambarariporavala~NghanIyA vA~nCheva vigrahavatI vashagA dR^ishorme | ##\EN{MSS@4514@2}##anyArthameva kimutApaNamabhyupaiti sa.ndeshamAnayati sA kimu sArasAkShyAH || 4514|| ##\EN{MSS@4515@1}##A~njasya.n vyavahArANAm ArjavaM parama.n dhiyAm | ##\EN{MSS@4515@2}##svAtantryamapi tantreShu sUte kAvyaparishramaH || 4515|| ##\EN{MSS@4516@1}##ATIkase.a~NgakarighoTIpadAtijuShi vATIbhuvi kShitibhujA.n cheTI bhava.nstadapi shATInate vapuShi vITInavAdhivadana.n | ##\EN{MSS@4516@2}##koTIraratnaparipATI bhR^ishAruNitajUTIvidhuntanulasan pATIraliptimibhadhATIjuSha.n suravadhUTInutAM bhaja shivam || 4516|| ##\EN{MSS@4517@1}##ATopena paTIyasA yadapi sA vANI kaverAmukhe khelantI prathate tathApi kurute no sanmanora~njanam | ##\EN{MSS@4517@2}##na syAd yAvadamandasundaraguNAla.nkArajha.nkAritaH saprasyandilasadrasAyanarasAsArAnusArI rasaH || 4517|| ##\EN{MSS@4518@1}##ADhyarAjakR^itotsAhairhR^idayasthaiH smR^itairapi | ##\EN{MSS@4518@2}##jihvAntaHkR^iShyamANeva na kavitve pravartate || 4518|| ##\EN{MSS@4519@1}##ADhyasya ki.n cha dAnena suhitasyAshanena kim | ##\EN{MSS@4519@2}##ki.n shashA~Nkena shItAloH ki.n ghanena himAgame || 4519|| ##\EN{MSS@4520@1}##ADhyAnAM mA.nsaparamaM madhyAnA.n gorasottaram | ##\EN{MSS@4520@2}##tailaprAya.n daridrANAM bhojanaM bharatarShabha || 4520|| ##\EN{MSS@4521@1}##ADhyAnnivApalambho niketagAmI cha pichChilaH panthAH | ##\EN{MSS@4521@2}##dvayamAkulayati chetaH skandhAvAradvijAtInAm || 4521|| ##\EN{MSS@4522@1}##ADhyo vApi daridro vA duHkhitaH sukhito.api vA | ##\EN{MSS@4522@2}##nirdoSho vA sadoSho vA vayasyaH paramA gatiH || 4522|| ##\EN{MSS@4523@1}##AtatAyinamAyAnta.n hanyAdevAvichArayan | ##\EN{MSS@4523@2}##hananAdeva nistAro narakAt tasya duShkR^iteH || 4523|| ##\EN{MSS@4524@1}##AtatAyinamAyAntam api vedAntapAragam | ##\EN{MSS@4524@2}##jighA.nsanta.n jighA.nsIyAn na tena brahmahA bhavet || 4524|| ##\EN{MSS@4525@1}##AtanvadbhirdikShu patrAgranAdaM prAptairdUrAdAshu tIkShNairmukhAgraiH | ##\EN{MSS@4525@2}##Adau rakta.n sainikAnAmajIvairjIvaiH pashchAt patripUgairapAyi || 4525|| ##\EN{MSS@4526@1}##AtapatyaviduShAmamR^itA.nshum a.nshumantamapi rashmisahasre | ##\EN{MSS@4526@2}##rAgiNAM bhavati lakShaNamindorindranIlashakalachChavilakShma || 4526|| ##\EN{MSS@4527@1}##AtapAsahanaH pANDuH shAkhAhIno muhuryadi | ##\EN{MSS@4527@2}##akAlaphalapAkI syAchChAkhI pittAtmakaH kR^ishaH || 4527|| ##\EN{MSS@4528@1}##Atape dhR^itimatA saha vadhvA yAminIvirahiNA vihagena | ##\EN{MSS@4528@2}##sehire na kiraNA himarashmerduHkhite manasi sarvamasahyam || 4528|| ##\EN{MSS@4529@1}##AtaralAghavahetormurahara tari.n tavAvalambe | ##\EN{MSS@4529@2}##apaNaM paNamiha kuruShe nAvikapuruShe na vishvAsaH || 4529|| ##\EN{MSS@4530@1}##AtAmratAmapanayAmi vivarNa eSha lAkShAkR^itA.n charaNayostava devi mUrdhnA | ##\EN{MSS@4530@2}##kopoparAgajanitA.n tu mukhendubimbe hartu.n kShamo yadi para.n karuNAmayi syAt || 4530|| ##\EN{MSS@4531@1}##AtAmrAH kiraNA ravernavadalatvakpallavAH pAdapAH vallyastArakatulyakAntisumanaHsaurabhyasaMbhAvitAH | ##\EN{MSS@4531@2}##vAtyasmin madhumattaShaTpadapadavyAdhUtachUtadruma\- prAgbhAraprapatatparAgapaTalAmodI marud dAkShiNaH || 4531|| ##\EN{MSS@4532@1}##AtAmrAbhA roShabhAjaH kaTAntAd AshUtkhAte mArgaNe dhUrgatena | ##\EN{MSS@4532@2}##nishchyotantI nAgarAjasya jaj~ne dAnasyAho lohitasyeva dhArA || 4532|| ##\EN{MSS@4533@1}##AtAmrAyatalochanA.nshulaharIlIlAsudhAp yAyitaiH gItAmreDitadivyakelibharitaiH sphIta.n vrajastrIjanaiH | ##\EN{MSS@4533@2}##svedAmbhaHkaNabhUShitena kimapi smereNa vaktrendunA pAdAmbhojamR^iduprachArasubhagaM pashyAmi dR^ishyaM mahaH || 4533|| ##\EN{MSS@4534@1}##AtAmre nayane sphuran kuchabharaH shvAso na vishrAmyati svedAmbhaHkaNadantura.n tava mukha.n hetustu no lakShyate | ##\EN{MSS@4534@2}##dhik ko veda manaH striyA iti girA ruShTAM priyAM bhIShaya.nstasyAstatkShaNakAtarekShaNaparispR^iShTo hariH pAtu vaH || 4534|| ##\EN{MSS@4535@1}##AtAmrau pUjitAvoShThau lelihAnau mR^idutvachau | ##\EN{MSS@4535@2}##jihvA raktA cha tanvI cha tAlu raktaM prashasyate || 4535|| ##\EN{MSS@4536@1}##AtAruNyodbhedAt kAnte dR^iShTiryathA nyastA | ##\EN{MSS@4536@2}##sAmAjikamadhyasthA kathamanyA samupayAti parabhAgam || 4536|| ##\EN{MSS@4537@1}##AtithyaM brAhmaNAnA.n tu kuryAt pratidina.n gR^ihe | ##\EN{MSS@4537@2}##Atithye rantidevasya madhuparka.n gavA.n shatam || 4537|| ##\EN{MSS@4538@1}##Atithye shrAddhayaj~neShu devayAtrotsaveShu cha | ##\EN{MSS@4538@2}##mahAjane cha siddhArtho na gachChed yogavit kvachit || 4538|| ##\EN{MSS@4539@1}##Aturasya kuto nidrA trastasyAmarShitasya cha | ##\EN{MSS@4539@2}##artha.n chintayato vApi kAmayAnasya vA punaH || 4539|| ##\EN{MSS@4540@1}##AturAd vittaharaNaM mR^itAchcha prapalAyanam | ##\EN{MSS@4540@2}##etad vaidyasya vaidyatva.n na vaidyaH prabhurAyuShaH || 4540|| ##\EN{MSS@4541@1}##Ature cha pitA vaidyaH svasthIbhUte cha bAndhavaH | ##\EN{MSS@4541@2}##gate roge kR^ite svAsthye vaidyo bhavati pAlakaH || 4541|| ##\EN{MSS@4542@1}##Ature niyamo nAsti bAle vR^iddhe tathaiva cha | ##\EN{MSS@4542@2}##parAchArarate chaiva eSha dharmaH sanAtanaH || 4542|| ##\EN{MSS@4543@1}##AttamAttamadhikAntamukShitu.n kAtarA shapharasha~NkinI jahau | ##\EN{MSS@4543@2}##a~njalau jalamadhIralochanA lochanapratisharIralA~nChitam || 4543|| ##\EN{MSS@4544@1}##Atte vAsasi roddhumakShamatayA doHkandalIbhyA.n stanau tasyoraHsthalamuttarIyaviShaye sadyo mayA sa~njitam | ##\EN{MSS@4544@2}##shroNI.n tasya kare.adhirohati punarvrIDAmbudhau mAmatho majjantImudatArayanmanasijo devaH sa mUrchChAguruH || 4544|| ##\EN{MSS@4545@1}##Atte sImantaratne marakatini hR^ite hematATa~Nkapatre luptAyAM mekhalAyA.n jhaTiti maNitulAkoTiyugme gR^ihIte | ##\EN{MSS@4545@2}##shoNaM bimboShThakAntyA tvadarimR^igadR^ishAmitvarINAmaraNye rAjan gu~njAphalAnA.n sraja iti shabarA naiva hAra.n haranti || 4545|| ##\EN{MSS@4546@1}##AtmakAryaM mahAkAryaM parakArya.n na kevalam | ##\EN{MSS@4546@2}##AtmakAryasya doSheNa kUpe patati mAnavaH || 4546|| ##\EN{MSS@4547@1}##AtmachChandena vartante nAryo manmathachoditAH | ##\EN{MSS@4547@2}##na cha dahyanti gachChantyaH sutaptairapi pA.nsubhiH || 4547|| ##\EN{MSS@4548@1}##AtmachChidra.n na jAnAti parachChidrANi pashyati | ##\EN{MSS@4548@2}##shvachChidra.n yadi jAnAti parachChidra.n na pashyati || 4548|| ##\EN{MSS@4549@1}##AtmajanmAspada.n va.nsha.n kAma.n dahana vAryase | ##\EN{MSS@4549@2}##ki.n tu sa.nnihitAnetAN apyagne ki.n dahasyaho || 4549|| ##\EN{MSS@4550@1}##AtmajAdipariklesham AtmanyAropya mUDhadhIH | ##\EN{MSS@4550@2}##pratikartumashakto.api vArddhakye shochate param || 4550|| ##\EN{MSS@4551@1}##Atmaj~naH shauchavAn dAntastapasvI vijitendriyaH | ##\EN{MSS@4551@2}##dharmakR^id vedavidyAvit sAttviko devayonitAm || 4551|| ##\EN{MSS@4552@1}##Atmaj~nAna.n samArambhastitikShA dharmanityatA | ##\EN{MSS@4552@2}##yamarthAnnApakarShanti sa vai paNDita uchyate || 4552|| ##\EN{MSS@4553@1}##Atmaj~nAnamanAyAsastitikShA dharmanityatA | ##\EN{MSS@4553@2}##vAk chaiva guptA dAna.n cha naitAnyantyeShu bhArata || 4553|| ##\EN{MSS@4554@1}##Atmaj~nAnI yato dhanyo madhyaH pitR^ipitAmahaiH | ##\EN{MSS@4554@2}##mAtR^ipakSheNa mAtrA cha khyAti.n yAti narAdhamaH || 4554|| ##\EN{MSS@4555@1}##Atmatattva.n na jAnAti karoti bahuvistaram | ##\EN{MSS@4555@2}##sa eva nidhana.n yAti nAlikerodaka.n yathA || 4555|| ##\EN{MSS@4556@1}##Atmadehasya mA.nsAni bhoktuM brahmanna shakyate | ##\EN{MSS@4556@2}##dehinA.n vada yadyogya.n sa.ntuShTirjAyate yataH || 4556|| ##\EN{MSS@4557@1}##AtmadoShairniyachChanti sarve duHkhamukhe janAH | ##\EN{MSS@4557@2}##manye dushcharita.n te.asti tasyeya.n niShkR^itiH kR^itA || 4557|| ##\EN{MSS@4558@1}##AtmadveShAd bhaven mR^ityuH paradveShAd dhanakShayaH | ##\EN{MSS@4558@2}##rAjadveShAd bhaven nAsho brahmadveShAt kulakShayaH || 4558|| ##\EN{MSS@4559@1}##AtmanaH pratikUlAni parebhyo yadi nechChasi | ##\EN{MSS@4559@2}##pareShAM pratikUlebhyo nivartaya tato manaH || 4559|| ##\EN{MSS@4560@1}##AtmanaH prIyate nAtmA parataH svata eva vA | ##\EN{MSS@4560@2}##lakShaye.alabdhakAma.n tvA.n chintayA shabalaM mukham || 4560|| ##\EN{MSS@4561@1}##AtmanaH shaktimudvIkShya mAnotsAhau tu yo vrajet | ##\EN{MSS@4561@2}##shatrUneko.api hanyAchcha kShatriyAn bhArgavo yathA || 4561|| ##\EN{MSS@4562@1}##Atmanashcha paritrANe dakShiNAnA.n cha sa.ngare | ##\EN{MSS@4562@2}##strIviprAbhyupapattau cha ghnan dharmeNa na duShyati || 4562|| ##\EN{MSS@4563@1}##Atmanashcha pareShA.n cha pratApastava kIrtinut | ##\EN{MSS@4563@2}##bhayakR^id bhUpaterbAhurdviShA.n cha suhR^idA.n cha te || 4563|| ##\EN{MSS@4564@1}##Atmanashcha pareShA.n cha yaH samIkShya balAbalam | ##\EN{MSS@4564@2}##antara.n naiva jAnAti sa tiraskriyate.aribhiH || 4564|| ##\EN{MSS@4565@1}##Atmanashchapalo nAsti kuto.anyeShAM bhaviShyati | ##\EN{MSS@4565@2}##tasmAt sarvANi kAryANi chapalo hantyasa.nshayam || 4565|| ##\EN{MSS@4566@1}##Atmanashcha prajAyAshcha doShadarshyuttamo nR^ipaH | ##\EN{MSS@4566@2}##viniyachChati chAtmAnam Adau bhR^ityA.nstataH prajAH || 4566|| ##\EN{MSS@4567@1}##AtmanAtmAnamanvichChen manobuddhIndriyairyataiH | ##\EN{MSS@4567@2}##Atmaiva hyAtmano bandhurAtmaiva ripurAtmanaH || 4567|| ##\EN{MSS@4568@1}##AtmanAnarthayuktena pApe nivishate manaH | ##\EN{MSS@4568@2}##sa karma kaluSha.n kR^itvA kleshe mahati dhIyate || 4568|| ##\EN{MSS@4569@1}##AtmanAma gurornAma nAmAtikR^ipaNasya cha | ##\EN{MSS@4569@2}##AyuShkAmo na gR^ihNIyAt jyeShThApatyakalatrayoH || 4569|| ##\EN{MSS@4570@1}##AtmanA vihita.n duHkham AtmanA vihita.n sukham | ##\EN{MSS@4570@2}##garbhashayyAmupAdAya bhujyate paurvadehikam || 4570|| ##\EN{MSS@4571@1}##AtmanAshAya nonnatyai ChidreNa paripUrNatA | ##\EN{MSS@4571@2}##bhUyo bhUyo ghaTIpAtra.n nimajjat ki.n na pashyasi || 4571|| ##\EN{MSS@4572@1}##AtmanA sa.ngR^ihItena shatruNA shatrumuddharet | ##\EN{MSS@4572@2}##padalagna.n karasthena kaNTakenaiva kaNTakam || 4572|| ##\EN{MSS@4573@1}##AtmanindAtmapUjA cha paranindA parastavaH | ##\EN{MSS@4573@2}##anAcharitamAryANA.n vR^ittametachchaturvidham || 4573|| ##\EN{MSS@4574@1}##AtmanInamupatiShThate guNAH saMbhavanti viramanti chApadaH | ##\EN{MSS@4574@2}##ityanekaphalabhAji mA sma bhUd arthitA kathamivAryasa.ngame || 4574|| ##\EN{MSS@4575@1}##Atmanaiva guNadoShakovidaH ki.n na vetsi karaNIyavastuShu | ##\EN{MSS@4575@2}##yattathApi na gurUn na pR^ichChasi tva.n kramo.ayamiti tatra kAraNam || 4575|| ##\EN{MSS@4576@1}##Atmano gururAtmaiva puruShasya visheShataH | ##\EN{MSS@4576@2}##yat pratyakShAnumAnAbhyA.n shreyo.asAvanuvindate || 4576|| ##\EN{MSS@4577@1}##Atmano na sahAyArthaM pitA mAtA cha tiShThati | ##\EN{MSS@4577@2}##na putradArA na j~nAtirdharmastiShThati kevalam || 4577|| ##\EN{MSS@4578@1}##Atmano balamaj~nAtvA dharmArthaparivarjitam | ##\EN{MSS@4578@2}##alabhyamichChan naiShkarmyAn mUDhabuddhirihochyate || 4578|| ##\EN{MSS@4579@1}##Atmano.abhyudayAkA~NkShI pIDyamAnaH pareNa vA | ##\EN{MSS@4579@2}##deshakAlabalopetaH prArabhetaiva vigraham || 4579|| ##\EN{MSS@4580@1}##Atmano mukhadoSheNa badhyante shukasArikAH | ##\EN{MSS@4580@2}##bakAstatra na badhyante mauna.n sarvArthasAdhanam || 4580|| ##\EN{MSS@4581@1}##Atmano.ardhamiti shrauta.n sA rakShati dhanaM prajA | ##\EN{MSS@4581@2}##sharIra.n lokayAtrA.n vai dharma.n svargamR^iShIn pit n || 4581|| ##\EN{MSS@4582@1}##Atmano vadhamAhartA kvAsau vihagataskaraH | ##\EN{MSS@4582@2}##yena tat prathama.n steya.n goptureva gR^ihe kR^itam || 4582|| ##\EN{MSS@4583@1}##Atmano vikriyamiva kurvan dadyAt samIhitam | ##\EN{MSS@4583@2}##jalavat parvatA~nChatrUn bhindyAdanupalakShitaH || 4583|| ##\EN{MSS@4584@1}##AtmannichChasi hanta shAshvatapurImArge vihartu.n yadi bhrAtaH sa.nyamavarmaNA kuru tadA rakShAvidhi.n sarvataH | ##\EN{MSS@4584@2}##no chedindriyataskaraistava haThAt tIkShNAgrabhUrisphurach\- chintAbhallashatairvibhidya manaso grAhyo viveko maNiH || 4584|| ##\EN{MSS@4585@1}##Atmanyapi na vishvAsastAvAn bhavati satsu yaH | ##\EN{MSS@4585@2}##tasmAt satsu visheSheNa sarvaH praNayamichChati || 4585|| ##\EN{MSS@4586@1}##Atmanyasya samuchChritIkR^itaguNasyAhotarAmauchitI yadgAtrAntaravarjanAdajanayad bhUjAnireSha dviShAm | ##\EN{MSS@4586@2}##bhUyo.aha.nkriyate sma yena cha hR^idA skandho na yashchAnamat tanmarmANi dala.n dala.n samidala.nkarmINabANavrajaH || 4586|| ##\EN{MSS@4587@1}##AtmapakShakShayAyaiva parapakShodayAya cha | ##\EN{MSS@4587@2}##mantradvaidhamamAtyAnA.n tanna syAdiha bhUtaye || 4587|| ##\EN{MSS@4588@1}##AtmapakShaparityAgAt parapakSheShu yo rataH | ##\EN{MSS@4588@2}##sa parairhanyate mUDho nIlavarNashR^igAlavat || 4588|| ##\EN{MSS@4589@1}##AtmapitR^ibhrAtarashcha tat strIputrAshcha shatravaH | ##\EN{MSS@4589@2}##snuShA shvashrUH sapatnI cha nanAndA yAtarastathA || 4589|| ##\EN{MSS@4590@1}##AtmapitR^imAtR^iguNaiH prakhyAtashchottamottamaH | ##\EN{MSS@4590@2}##guNairAtmabhavaiH khyAtaH paitR^ikairmAtR^ikaiH pR^ithak || 4590|| ##\EN{MSS@4591@1}##AtmapratItirdR^iDhatA viraktiriti traya.n svAtmani yo dadhAti | ##\EN{MSS@4591@2}##netA sa evAsti samastashiShTa\- guNAshrayatvAnnikhilaprajAnAm || 4591|| ##\EN{MSS@4592@1}##Atmaprasha.nsA maraNaM paranindA cha tAdR^ishI | ##\EN{MSS@4592@2}##tathApi vakShye kAkutstha nAsti matsadR^ishaH kapiH || 4592|| ##\EN{MSS@4593@1}##Atmaprasha.nsina.n duShTa.n dhR^iShTa.n viparidhAvakam | ##\EN{MSS@4593@2}##sarvatrotsR^iShTadaNDa.n cha lokaH satkurute naram || 4593|| ##\EN{MSS@4594@1}##AtmabuddhiH sukha.n chaiva gurubuddhirvisheShataH | ##\EN{MSS@4594@2}##parabuddhirarvinAshAya strIbuddhiH pralaya.nkarI || 4594|| ##\EN{MSS@4595@1}##AtmabuddhyA sukhI bhUyAt gurubuddhyA visheShataH | ##\EN{MSS@4595@2}##bahubuddhyA vinAshaH syAt strIbuddhyA pralayo bhavet || 4595|| ##\EN{MSS@4596@1}##AtmabhAgyakShatadravyaH strIdravyeNAnukampitaH | ##\EN{MSS@4596@2}##arthataH puruSho nArI yA nArI sArthataH pumAn || 4596|| ##\EN{MSS@4597@1}##AtmarakShA hi satataM pUrva.n kAryA vijAnatA | ##\EN{MSS@4597@2}##agnAviva hi samproktA vR^ittI rAjopajIvinAm || 4597|| ##\EN{MSS@4598@1}##ekadesha.ndahed agniH sharIra.n vA para.n gataH | ##\EN{MSS@4598@2}##saputradAra.n rAjA tu ghAtayed ardhayeta vA || 4598|| ##\EN{MSS@4599@1}##AtmarakShitatantrANA.n suparIkShitakAriNAm | ##\EN{MSS@4599@2}##Apado nopapadyante puruShANA.n svadoShajAH || 4599|| ##\EN{MSS@4600@1}##AtmaratiH parashAThya.n sajjanabandhuvarjanam | ##\EN{MSS@4600@2}##ripau shraddhA striyAM bhaktiH tasya nindA bhaved dhruvam || 4600|| ##\EN{MSS@4601@1}##AtmarutAdapi viruta.n kurvANAH spardhayA saha mayUraiH | ##\EN{MSS@4601@2}##ki.n jAnanti varAkAH kAkAH kekAravAn kartum || 4601|| ##\EN{MSS@4602@1}##Atmavat satataM pashyed api kITapipIlikam | ##\EN{MSS@4602@2}##AtmanaH pratikUlAni pareShA.n na samAcharet || 4602|| ##\EN{MSS@4603@1}##Atmavat sarvabhUtAni paradravyANi loShTavat | ##\EN{MSS@4603@2}##mAtR^ivat paradArA.nshcha yaH pashyati sa pashyati || 4603|| ##\EN{MSS@4604@1}##Atmavat sarvabhUtAni pashyatA.n shAntachetasAm | ##\EN{MSS@4604@2}##abhinnamAtmanaH sarva.n ko dAtA dIyate cha kim || 4604|| ##\EN{MSS@4605@1}##AtmavargaM parityajya paravarga.n samAshrayet | ##\EN{MSS@4605@2}##svayameva laya.n yAti yathA rAjAnyadharmataH || 4605|| ##\EN{MSS@4606@1}##AtmavargaM parityajya paravargeShu ye ratAH | ##\EN{MSS@4606@2}##vAnavannaha.n rodimi AtmAna.n naiva rodyate || 4606|| ##\EN{MSS@4607@1}##AtmavargaM parityajya paravargeShu ye ratAH | ##\EN{MSS@4607@2}##sarve te.api vinashyanti yathA rAjA kukardamaH || 4607|| ##\EN{MSS@4608@1}##AtmavA.nstvalpadesho.api yuktaH prakR^itisampadA | ##\EN{MSS@4608@2}##nayaj~naH pR^ithivI.n kR^itsnA.n jayatyeva na hIyate || 4608|| ##\EN{MSS@4609@1}##AtmavikrayiNi klIbe sadA sha~Nkitachetasi | ##\EN{MSS@4609@2}##nityamiShTaviyogArte ki.n sevakapashau sukham || 4609|| ##\EN{MSS@4610@1}##Atmavit saha tayA divAnishaM bhogabhAgapi na pApamApa saH | ##\EN{MSS@4610@2}##AhR^itA hi viShayaikatAnatA j~nAnadhautamanasa.n na limpati || 4610|| ##\EN{MSS@4611@1}##AtmasampadguNaiH samyak sa.nyukta.n yuktakAriNam | ##\EN{MSS@4611@2}##mahendramiva rAjAnaM prApya loko vivardhate || 4611|| ##\EN{MSS@4612@1}##AtmasaMbhAvitAH stabdhA dhanamAnamadAnvitAH | ##\EN{MSS@4612@2}##yajante nAmayaj~naiste dambhenAvidhipUrvakam || 4612|| ##\EN{MSS@4613@1}##AtmastrIdhanaguhyAnA.n goptA bandhustu mitravat | ##\EN{MSS@4613@2}##dhanadastu kuberaH syAd yamaH syAchcha sudaNDakR^it || 4613|| ##\EN{MSS@4614@1}##AtmastrIdhanaguhyAnA.n sharaNa.n samaye suhR^it | ##\EN{MSS@4614@2}##proktottamo.ayamanyashcha tridvyekapadamitrakaH || 4614|| ##\EN{MSS@4615@1}##AtmahetoH parArthe vA narmahAsyAshrayAt tathA | ##\EN{MSS@4615@2}##ye mR^iShA na vadantIha te narAH svargagAminaH || 4615|| ##\EN{MSS@4616@1}##AtmA kAyashcha dvAvetau mitrarUpAvubhAvapi | ##\EN{MSS@4616@2}##kAyaM mitraM parityajya AtmA yAti sunishchitam || 4616|| ##\EN{MSS@4617@1}##AtmA janmashatairdhanArjanadhiyA mithyA kimAyAsyate pa~NgoH shrIrgR^ihameti la~Nghitabhuvo daivechChayA nirdhanAH | ##\EN{MSS@4617@2}##ityetAH puruShArthamUlahatayaH kaishchit samutsAritA mugdhAnAmalasotkaTAH pratipada.n kurvanti chittabhramam || 4617|| ##\EN{MSS@4618@1}##AtmA jeyaH sadA rAj~nA tato jeyAshcha shatravaH | ##\EN{MSS@4618@2}##ajitAtmA narapatirvijayeta katha.n ripUn || 4618|| ##\EN{MSS@4619@1}##AtmAtmanaiva janitaH putra ityuchyate budhaiH | ##\EN{MSS@4619@2}##tasmAd bhAryA.n naraH pashyen mAtR^ivat putramAtaram || 4619|| ##\EN{MSS@4620@1}##AtmAdhInasharIrANA.n svapatA.n nidrayA svayA | ##\EN{MSS@4620@2}##kadannamapi martyAnAm amR^itatvAya kalpate || 4620|| ##\EN{MSS@4621@1}##AtmAna.n kupathena nirgamayitu.n yaH sUkalAshvAyate kR^ityAkR^ityavivekajIvitahatau yaH kR^iShNasarpAyate | ##\EN{MSS@4621@2}##yaH puNyadrumakhaNDakhaNDanavidhau sphUrjatkuThArAyate ta.n luptavratamudramindriyagaNa.n jitvA shubha.nyurbhava || 4621|| ##\EN{MSS@4622@1}##AtmAna.n cha jagat sarva.n dR^ishA nityAvibhinnayA | ##\EN{MSS@4622@2}##chidAkAshamaya.n dhyAyan yogI yAti parA.n gatim || 4622|| ##\EN{MSS@4623@1}##AtmAna.n cha para.n chaiva trAyate mahato bhayAt | ##\EN{MSS@4623@2}##krudhyantamapratikrudhyan dvayoreSha chikitsakaH || 4623|| ##\EN{MSS@4624@1}##AtmAna.n cha para.n chaiva palAyan hanti sa.nyuge | ##\EN{MSS@4624@2}##dravyanAsho vyayo.akIrtirayashashcha palAyane || 4624|| ##\EN{MSS@4625@1}##AtmAna.n cha para.n chaiva vIkShya dhIraH samutpatet | ##\EN{MSS@4625@2}##etadeva hi vij~nAna.n yadAtmaparavedanam || 4625|| ##\EN{MSS@4626@1}##AtmAna.n dharmakR^itya.n cha putradArA.nshcha pIDayan | ##\EN{MSS@4626@2}##devatAtithibhR^ityA.nshcha sa kadarya iti smR^itaH || 4626|| ##\EN{MSS@4627@1}##AtmAna.n nAvamanyeta pUrvAbhirasamR^iddhibhiH | ##\EN{MSS@4627@2}##AmR^ityoH shriyamanvichChen nainAM manyeta durlabhAm || 4627|| ##\EN{MSS@4628@1}##AtmAna.n niyamaistaistaiH karShayitvA prayatnataH | ##\EN{MSS@4628@2}##prApyate nipuNairdharmo na sukhAllabhyate sukham || 4628|| ##\EN{MSS@4629@1}##AtmAnaM paramaM pramANanikarairaprApyamavyAhata.n j~neya.n yad guruvIkShaNAdapi janA mUDhAstu muktvaiva tat | ##\EN{MSS@4629@2}##kosheShu pramiteShu pa~nchasu parij~nAtu.n samudyu~njate naShTebhAH kalashAntareShvapi kara.n kR^itvA vichinvanti hi || 4629|| ##\EN{MSS@4630@1}##AtmAnaM prathama.n rAjA vinayenopapAdayet | ##\EN{MSS@4630@2}##tataH putrA.nstato.amAtyA.nstato bhR^ityA.nstataH prajAm || 4630|| ##\EN{MSS@4631@1}##AtmAnaM prathama.n rAjA vinayenopapAdayet | ##\EN{MSS@4631@2}##tato.amAtyA.nstato bhR^ityA.nstataH putrA.nstataH prajAH || 4631|| ##\EN{MSS@4632@1}##AtmAnaM bhAvayennitya.n j~nAnena vinayena cha | ##\EN{MSS@4632@2}##na punarmriyamANasya pashchAttApo bhaviShyati || 4632|| ##\EN{MSS@4633@1}##AtmAnaM mantriNa.n dUtam amAtyavachana.n kramam | ##\EN{MSS@4633@2}##AkAraM bruvate ShaShTham etAvAn mantranishchayaH || 4633|| ##\EN{MSS@4634@1}##AtmAnaM mantridUta.n cha chChanna.n triShavaNakramam | ##\EN{MSS@4634@2}##AkAraM bruvate ShaShTham etAvAn mantranishchayaH || 4634|| ##\EN{MSS@4635@1}##AtmAna.n satata.n rakShed dArairapi dhanairapi | ##\EN{MSS@4635@2}##punardArAH punarvitta.n na sharIraM punaH punaH || 4635|| ##\EN{MSS@4636@1}##AtmAna.n sarvathA rakShed rAjA rakShechcha medinIm | ##\EN{MSS@4636@2}##AtmamUlamida.n sarvam AhurhividuSho janAH || 4636|| ##\EN{MSS@4637@1}##AtmAna.n susthira.n lakShya.n chaiva sthiraM budhaH | ##\EN{MSS@4637@2}##vedhayet triprakAra.n tu sthiravedhI sa uchyate || 4637|| ##\EN{MSS@4638@1}##AtmA nadI bhArata puNyatIrthA satyodakA dhR^itikUlA damormiH | ##\EN{MSS@4638@2}##tasyA.n snAtaH pUyate puNyakarmA puNyo hyAtmA nityamambho.ambha eva || 4638|| ##\EN{MSS@4639@1}##AtmA nadI sa.nyamapuNyatIrthA satyodakA shIlasamAdhiyuktA | ##\EN{MSS@4639@2}##tasyA.n snAtaH puNyakarmA punAti na vAriNA shuddhyati chAntarAtmA || 4639|| ##\EN{MSS@4640@1}##AtmAnandarasaj~nAnAm ala.n shAstrAvalokanam | ##\EN{MSS@4640@2}##bhakShitavyA hyapUpAH ki.n gaNyAni suShirANi kim || 4640|| ##\EN{MSS@4641@1}##AtmAnamanushocha tva.n kimanyamanushochasi | ##\EN{MSS@4641@2}##Ayuste hIyate yasya sthitasya cha gatasya cha || 4641|| ##\EN{MSS@4642@1}##AtmAnamanyamatha hanti jahAti dharmaM pApa.n samAcharati yuktamapAkaroti | ##\EN{MSS@4642@2}##pUjya.n na pUjayati vakti vinindyavAkya.n ki.n ki.n karoti na naraH khalu kopayuktaH || 4642|| ##\EN{MSS@4643@1}##AtmAnamambhonidhiretu shoShaM brahmANDamAsi~nchatu vA tara~NgaiH | ##\EN{MSS@4643@2}##nAsti kShatirnopachitaH kadApi payodavR^itteH khalu chAtakasya || 4643|| ##\EN{MSS@4643A@1}##AtmAnamAkhyAti hi karmabhirnaraH svashIlachAritrakR^itaiH shubhAshubhaiH | ##\EN{MSS@4643A@2}##pranaShTamapyAtmakula.n tathA naraH punaH prakAsha.n kurute svakarmabhiH || ##\EN{MSS@4644@1}##AtmAnamAtmanA vetsi sR^ijasyAtmAnamAtmanA | ##\EN{MSS@4644@2}##AtmanA kR^itinA cha tvam Atmanyeva pralIyase || 4644|| ##\EN{MSS@4645@1}##AtmAnamAlokya cha shobhamAnam Adarshabimbe stimitAyatAkShI | ##\EN{MSS@4645@2}##haropayAne tvaritA babhUva strINAM priyAlokaphalo hi veShaH || 4645|| ##\EN{MSS@4646@1}##AtmAnameva prathama.n desharUpeNa yo jayet | ##\EN{MSS@4646@2}##tato.amAtyAnamitrA.nshcha na mogha.n vijigIShate || 4646|| ##\EN{MSS@4647@1}##AtmAnameva prathamam ichChed guNasamanvitam | ##\EN{MSS@4647@2}##kurvIta guNasampannastataH sheShaparIkShaNam || 4647|| ##\EN{MSS@4649@1}##AtmApi chAya.n na mama sarvA vA pR^ithivI mama | ##\EN{MSS@4649@2}##yathA mama tathAnyeShAm iti buddhyA na me vyathA || 4649|| ##\EN{MSS@4650@1}##AtmA prayatnAdarthebhyo manaH samadhitiShThati | ##\EN{MSS@4650@2}##sa.nyogAdAtmamanasoH pravR^ittirupajAyate || 4650|| ##\EN{MSS@4651@1}##AtmAbhidha.n sukhamanantamakhaNDameka.n yaj~nAdikarmajanitena sukhena tulyam | ##\EN{MSS@4651@2}##mA brUhi karma sukhada.n tadapIti buddhyA ratnAkarasya sadR^isha.n nu kulAlakuNDam || 4651|| ##\EN{MSS@4652@1}##AtmA manashcha tadvidyairantaHkaraNamuchyate | ##\EN{MSS@4652@2}##tAbhyA.n tu saprayatnAbhyA.n sa.nkalpa upajAyate || 4652|| ##\EN{MSS@4653@1}##AtmA buddhIndriyANyarthA bahiShkaraNamuchyate | ##\EN{MSS@4653@2}##sa.nkalpAdhyavasAyAbhyA.n siddhirasya prakIrttitA || 4653|| ##\EN{MSS@4654@1}##ubhe ete hi karaNe yatnAnantaryake smR^ite | ##\EN{MSS@4654@2}##tasmAt prayatnasa.nrodhAd bhAvayennirmanaskatAm || 4654|| ##\EN{MSS@4655@1}##AtmAyatte guNagrAme nairguNya.n vachanIyatA | ##\EN{MSS@4655@2}##daivAyatteShu vitteShu pu.nsA.n kA nAma vAchyatA || 4655|| ##\EN{MSS@4656@1}##AtmAyamAtmani gato hR^idaye.atisUkShmo grAhyo.achalena manasA satatAbhiyogAt | ##\EN{MSS@4656@2}##yo ya.n vichintayati yAti sa tanmayatva.n yasmAdataH subhagameva gatA yuvatyaH || 4656|| ##\EN{MSS@4657@1}##AtmA yasya vashe nAsti kutastasya pare janAH | ##\EN{MSS@4657@2}##AtmAna.n vashamAnIya trailokya.n vartate vashe || 4657|| ##\EN{MSS@4658@1}##AtmA rakShyaH prayatnena yuddhasiddhirhi cha~nchalA | ##\EN{MSS@4658@2}##te svAmivachana.n sarve pratigR^ihya mahaujasaH || 4658|| ##\EN{MSS@4659@1}##AtmArAmA vihitaratayo nirvikalpe samAdhau j~nAnodrekAd vighaTitatamogranthayaH sattvaniShThAH | ##\EN{MSS@4659@2}##ya.n vIkShante kamapi tamasA.n jyotiShA.n vA parastAt taM mohAndhaH kathamayamamu.n vettu devaM purANam || 4659|| ##\EN{MSS@4660@1}##AtmArtha.n jIvaloke.asmin ko na jIvati mAnavaH | ##\EN{MSS@4660@2}##paraM paropakArArtha.n yo jIvati sa jIvati || 4660|| ##\EN{MSS@4661@1}##AtmArtha.n yaH pashUn hanyAt so.avashya.n naraka.n vrajet | ##\EN{MSS@4661@2}##devAn pit n samabhyarchya khAdan mA.nsa.n na doShabhAk || 4661|| ##\EN{MSS@4662@1}##AtmArtha.n yuktavittAnAM mitramaNDalabhedinAm | ##\EN{MSS@4662@2}##atila~NghitalokAnA.n na bandhaH kenachit kvachit || 4662|| ##\EN{MSS@4663@1}##AtmArthatvena hi preyAn viShayo na svataH priyaH | ##\EN{MSS@4663@2}##svata eva hi sarveShAm AtmA priyatamo yataH | ##\EN{MSS@4663@3}##tata AtmA sadAnando nAsya duHkha.n kadAchana || 4663|| ##\EN{MSS@4664@1}##AtmArthe sa.ntatistyAjyA rAjya.n ratna.n dhana.n tathA | ##\EN{MSS@4664@2}##api sarvasvamutsR^ijya rakShedAtmAnamAtmanA || 4664|| ##\EN{MSS@4665@1}##... ... ... ... ... ... | ##\EN{MSS@4665@2}##AtmA vai yamito yena sa yamastu vishiShyate || 4665|| ##\EN{MSS@4666@1}##AtmA samastajagatAM bhavatIti samyag vij~nAya yad vitanute tvayi bhAvabandham | ##\EN{MSS@4666@2}##sA bhaktirityabhimata.n yadi siddhamiShTa.n vyartha.n visheShyamalamastu visheShaNa.n naH || 4666|| ##\EN{MSS@4667@1}##AtmA sahaiti manasA mana indriyeNa svArthena chendriyamiti krama eSha shIghraH | ##\EN{MSS@4667@2}##yogo.ayameva manasaH kimagamyamasti yasmin mano vrajati tatra gato.ayamAtmA || 4667|| ##\EN{MSS@4668@1}##AtmAsti sarvajagatAm AdhAraH pUrvamiti vichintyaiva | ##\EN{MSS@4668@2}##pashchAt tattvavichAraH kuDye satyeva chitrakarma syAt || 4668|| ##\EN{MSS@4669@1}##AtmA hi dArAH sarveShA.n dArasa.ngrahavartinAm | ##\EN{MSS@4669@2}##... ... ... ... ... ... || 4669|| ##\EN{MSS@4670@1}##AtmIya.n charaNa.n dadhAti purato nimnonnatAyAM bhuvi svIyenaiva kareNa karShati taroH puShpa.n shramAsha~NkayA | ##\EN{MSS@4670@2}##talpe ki.n cha mR^igatvachA virachite nidrAti bhAgairnijairantaHpremabharAlasAM priyatamAma~Nge dadhAno haraH || 4670|| ##\EN{MSS@4671@1}##Atmaiva tAtasya chaturbhujasya jAtashchaturdoruchitaH smaro.api | ##\EN{MSS@4671@2}##tachchApayoH karNalate bhruvorjye va.nshatvaga.nshau chipiTe kimasyAH || 4671|| ##\EN{MSS@4672@1}##Atmaiva devatAH sarvAH sarvamAtmanyavasthitam | ##\EN{MSS@4672@2}##AtmA hi janayatyeShA.n karmayoga.n sharIriNAm || 4672|| ##\EN{MSS@4673@1}##Atmaiva bhAra iti ta.n tvayi yo nidhatte so.a~NgAni kAni kalayatvalasaH prapatteH | ##\EN{MSS@4673@2}##vishvatra sAtra savilakShaNalakShaNAyA visrambhasampadiyameva samastama~Ngi || 4673|| ##\EN{MSS@4674@1}##Atmaiva yadi nAtmAnam ahitebhyo nivArayet | ##\EN{MSS@4674@2}##ko.anyo hitakarastasmAd AtmAna.n vArayiShyati || 4674|| ##\EN{MSS@4675@1}##Atmaiva hyAtmanaH sAkShI gatirAtmA tathAtmanaH | ##\EN{MSS@4675@2}##mAvama.nsthAH svamAtmAna.n nR^iNA.n sAkShiNamuttamam || 4675|| ##\EN{MSS@4676@1}##Atmaiva hyAtmano bandhurAtmaiva ripurAtmanaH | ##\EN{MSS@4676@2}##Atmaiva chAtmanaH sAkShI kR^itasyApyakR^itasya cha || 4676|| ##\EN{MSS@4677@1}##atmodayaH parajyAnirdvaya.n nItiritIyatI | ##\EN{MSS@4677@2}##tadUrIkR^itya kR^itibhirvAchaspatyaM pratIyate || 4677|| ##\EN{MSS@4678@1}##AtmopakArachaturA narA na gaNayanti gurukulaklesham | ##\EN{MSS@4678@2}##vedhavyathaiva kiyatI shravaso hyavata.nsabhUShaNIyasya || 4678|| ##\EN{MSS@4679@1}##Atmopamashcha bhUteShu yo vai bhavati pUruShaH | ##\EN{MSS@4679@2}##nyastadaNDo jitakrodhaH sa pretya sukhamedhate || 4679|| ##\EN{MSS@4680@1}##Atmaupamyena yo vetti durjana.n satyavAdinam | ##\EN{MSS@4680@2}##sa eva va~nchyate tena brAhmaNAshChAgato yathA || 4680|| ##\EN{MSS@4681@1}##Atmyaupamyena sarvatra samaM pashyati yo.arjuna | ##\EN{MSS@4681@2}##sukha.n vA yadi vA duHkha.n sa yogI paramo mataH || 4681|| ##\EN{MSS@4682@1}##AdadAnaH pratidina.n kalAH samya~N mahIpatiH | ##\EN{MSS@4682@2}##shuklapakShe pravicharan shashA~Nka iva varddhate || 4682|| ##\EN{MSS@4683@1}##Adara.n rAjasadasi dhanena labhate naraH | ##\EN{MSS@4683@2}##subhaTaH shatrusa.ngrAme vikrameNa yathA jayam || 4683|| ##\EN{MSS@4684@1}##AdaraNIyaguNA sakhi mahatA nihitAsi tena shirasi tvam | ##\EN{MSS@4684@2}##tava lAghavadoSho.aya.n saudhapatAkeva yachchalasi || 4684|| ##\EN{MSS@4685@1}##AdareNa yathA stauti dhanavanta.n dhanechChayA | ##\EN{MSS@4685@2}##tathA ched vishvakartAra.n ko na muchyeta bandhanAt || 4685|| ##\EN{MSS@4686@1}##AdareNArjavenaiva shauryAd dAnena vidyayA | ##\EN{MSS@4686@2}##pratyutthAnAbhigamanairAnandasmitabhAShaNaiH | ##\EN{MSS@4686@3}##upakAraiH svAshayena vashIkuryAjjagat sadA || 4686|| ##\EN{MSS@4687@1}##A darshanAt praviShTA sA me suralokasundarI hR^idayam | ##\EN{MSS@4687@2}##bANena makaraketoH kR^itamArgamavandhyapAtena || 4687|| ##\EN{MSS@4688@1}##AdarshAya shashA~NkamaNDalamida.n harmyAya hemAchala.n dIpAya dyumaNiM mahImiva katha.n no bhikShave dattavAn | ##\EN{MSS@4688@2}##ditsApallavitapramodasalilavyAkIrNanetrAmbujo jAnImo bhR^igunandanastadakhila.n na prAyasho dR^iShTavAn || 4688|| ##\EN{MSS@4689@1}##AdAtavya.n na dAtavyaM priyaM brUyan nirarthakam | ##\EN{MSS@4689@2}##AshA.n kAlavatI.n kuryAt kAla.n vighnena yojayet || 4689|| ##\EN{MSS@4690@1}##AdAtu.n sakR^idIkShite.api kusume hastAgramAlohita.n lAkShAra~njanavArtayApi sahasA rakta.n talaM pAdayoH | ##\EN{MSS@4690@2}##a~NgAnAmanulepanasmaraNamapyatyantakhedAvaha.n hantAdhIradR^ishaH kimanyadalakAmodo.api bhArAyate || 4690|| ##\EN{MSS@4691@1}##AdAna.n chaiva tUNIrAt sa.ndhAna.n karShaNa.n tathA | ##\EN{MSS@4691@2}##kShepaNa.n cha tvarAyukto bANasya kurute tu yaH | ##\EN{MSS@4691@3}##nityAbhyAsavashAt tasya shIghrasa.ndhAnatA bhavet || 4691|| ##\EN{MSS@4692@1}##AdAnapAnalepaiH kAshchid garalopatApahAriNyaH | ##\EN{MSS@4692@2}##sadasi sthitaiva siddhau\- ShadhivallI kApi jIvayati || 4692|| ##\EN{MSS@4693@1}##AdAnamapriyakara.n dAna.n cha priyakArakam | ##\EN{MSS@4693@2}##abhIpsitAnAmarthAnA.n kAle yuktaM prashasyate || 4693|| ##\EN{MSS@4694@1}##AdAya karamADhyebhyaH kIkaTeShvapi varShasi | ##\EN{MSS@4694@2}##prapIya vAri sindhubhyaH sthaleShviva ghanAghanaH || 4694|| ##\EN{MSS@4695@1}##AdAya chApamachala.n kR^itvAhIna.n guNa.n viShamadR^iShTiH | ##\EN{MSS@4695@2}##yashchitramachyutasharo lakShyamabhA~NkShInnamastasmai || 4695|| ##\EN{MSS@4696@1}##AdAya daNDa.n sakalAsu dikShu yo.ayaM paribhrAmyati bhAnubhikShuH | ##\EN{MSS@4696@2}##abdhau nimajjanniva tApaso.aya.n sa.ndhyAbhrakAShAyamadhatta sAyam || 4696|| ##\EN{MSS@4697@1}##AdAya dhanamanalpa.n dadAnayA subhaga tAvaka.n vAsaH | ##\EN{MSS@4697@2}##mugdhA rajakagR^ihiNyA kR^itA dinaiH katipayairniHsvA || 4697|| ##\EN{MSS@4698@1}##AdAya patra.n tvarita.n yadi shvA dUrvA.n navA.n vA navagomaya.n vA | ##\EN{MSS@4698@2}##prayAti yAtuH paratastadAnI.n rAjaprasAda.n niyataM bravIti || 4698|| ##\EN{MSS@4699@1}##AdAya pratipakShakIrtinivahAn brahmANDamUShAntare nirvighna.n dhamatA nitAntamuditaiH svaireva tejo.agnibhiH | ##\EN{MSS@4699@2}##tattAdR^ikpuTapAkashodhitamiva prApta.n guNotkarShiNAM piNDastha.n cha mahattara.n cha bhavatA niHkShAratAra.n yashaH || 4699|| ##\EN{MSS@4700@1}##AdAya mA.nsamakhila.n stanavarjama~NgAn mAM mu~ncha vAgurika yAmi kuru prasAdam | ##\EN{MSS@4700@2}##sIdanti shaShpakavalagrahaNAnabhij~nA manmArgavIkShaNaparAH shishavo madIyAH || 4700|| ##\EN{MSS@4701@1}##AdAya vakulagandhAn andhIkurvan pade pade bhramarAn | ##\EN{MSS@4701@2}##ayameti mandamanda.n kAverIvAripAvanaH pavanaH || 4701|| ##\EN{MSS@4702@1}##AdAya vAri paritaH saritAM mukhebhyaH ki.n tAvadarjitamanena durarNavena | ##\EN{MSS@4702@2}##kShArIkR^ita.n cha vaDavAdahane huta.n cha pAtAlakukShikuhare viniveshita.n cha || 4702|| ##\EN{MSS@4703@1}##AdAya vAri yata eva jahAti bhUyastatraiva yaH sa jaladaH prathamo jaDAnAm | ##\EN{MSS@4703@2}##vAntaM pratIpsati tadeva tadeva yastu srotaHpatiH sa nirapatrapasArthavAhaH || 4703|| ##\EN{MSS@4704@1}##AdAya viprasvamapi nAshayed rAjyaghAtinaH | ##\EN{MSS@4704@2}##AdAyAsthi dadhIchestu shakro daityAn jaghAna hi || 4704|| ##\EN{MSS@4705@1}##AdAyAdAya muktAstadanu shikhidhiyAdAya mANikyavarga.n dhUmabhrAnti.n vahantyaH svavadanakamalAmodalubdhAlivR^inde | ##\EN{MSS@4705@2}##paktuM bhillyaH pravR^ittAH sarabhasamasakR^id yaddviShatpattaneShu brUmaH ki.n kIrtipUra.n dhavalitavasudhaM mallashAhasya tasya || 4705|| ##\EN{MSS@4706@1}##AdAyAmR^itapUrNamarkachaShaka.n shoNAravindaprabhe pANAvindravadhUrvilokya cha punastasmin nabhaHshyAmikAm | ##\EN{MSS@4706@2}##chikShepopari kopataH parijane.asa.nshodhya dattA sudhetyena.n ta.n shashinaM prasha.nsati janastatpANimuktArjunam || 4706|| ##\EN{MSS@4707@1}##AdAvaghaTita.n kAryaM madhye sughaTitaM mama | ##\EN{MSS@4707@2}##bhUyo vighaTitaM bhUyo bhUyAd ghaTayituM prabhuH || 4707|| ##\EN{MSS@4708@1}##AdAva~NkuritaM punaH pratipadaM patrAvR^ita.n tvAM mudA saurabhyasphuritaprasUnakalita.n dR^iShTvAtha hR^iShTo.asmyaham | ##\EN{MSS@4708@2}##kiM brUmaH phalite tvayi drutatara.n hA hanta kimpAka he bhUyo vyAkulayanti kaNTakabharAH sarvatra tat kiM bruve || 4708|| ##\EN{MSS@4709@1}##AdAva~njanapu~njaliptavapuShA.n shvAsAnilollAsita\- protsarpadvirahAnalena cha tataH sa.ntApitAnA.n dR^ishAm | ##\EN{MSS@4709@2}##sampratyeva niShekamashrupayasA devasya chetobhuvo bhallInAmiva pAnakarma kurute kAma.n kura~NgekShaNA || 4709|| ##\EN{MSS@4710@1}##AdAvapyupachArachATuvinayAla.nkArashobhAnvitaM madhye chApi vichitravAkyakusumairabhyarchita.n niShphalaiH | ##\EN{MSS@4710@2}##paishunyAvinayAvamAnamalinaM bIbhatsamante cha yad dUre vo.astvakulInasa.ngatamasaddharmArthamutpAditam || 4710|| ##\EN{MSS@4711@1}##AdAvAdipitAmahasya niyamavyApArapAtre jalaM pashchAt pannagashAyino bhagavataH pAdodakaM pAvanam | ##\EN{MSS@4711@2}##bhUyaH shambhujaTAvibhUShaNamaNirjahnormaharSheriya.n kanyA kalmaShanAshinI bhagavatI bhAgIrathI dR^ishyate || 4711|| ##\EN{MSS@4712@1}##AdAvAyuH parIkSheta pashchAllakShaNamuttamam | ##\EN{MSS@4712@2}##AyurhInanarANA.n cha lakShaNaiH kiM prayojanam || 4712|| ##\EN{MSS@4713@1}##AdAvutsR^ijya kAryANi pashchAchcha prArthayanti ye | ##\EN{MSS@4713@2}##te loke hAsyatA.n yAnti palANDuharaNAdiva || 4713|| ##\EN{MSS@4714@1}##AdAveva gajendramaulivilasaddaNDA patAkAvalI pashchAd vAraNarAjadhoraNiratiproddAmayodhAshritA | ##\EN{MSS@4714@2}##uddaNDadhvajalA~nChitApyatha ghanIbhUtA rathAnA.n tatistatpashchAt turagAvalI vijayate yodhaiH sama.n sarvataH || 4714|| ##\EN{MSS@4715@1}##AdAveva manuShyeNa vartitavya.n yathA kShamam | ##\EN{MSS@4715@2}##yathA nAtItamartha.n vai pashchAttApena yujyate || 4715|| ##\EN{MSS@4716@1}##AdikavI chaturAsyau kamalajavalmIkajau vande | ##\EN{MSS@4716@2}##lokashlokavidhAtroryayorbhidA leshamAtreNa || 4716|| ##\EN{MSS@4717@1}##AditAmajananAya dehinAm antatA.n cha dadhate.anapAyine | ##\EN{MSS@4717@2}##bibhrate bhuvamadhaH sadAtha cha brahmaNo.apyupari tiShThate namaH || 4717|| ##\EN{MSS@4718@1}##AditAlo jayantaH syAchChR^i~NgArarasasa.nyutaH | ##\EN{MSS@4718@2}##rudrasa.nkhyAkSharapadairAyurvR^iddhikaraH paraH | ##\EN{MSS@4718@3}##eka eva laghuryasminn AditAlaH sa kathyate || 4718|| ##\EN{MSS@4719@1}##Adityachandraharisha.nkaravAsavAdyAH shaktA na jetumatiduHkhakarANi yAni | ##\EN{MSS@4719@2}##tAnIndriyANi balavanti sudurjayAni ye nirjayanti bhuvane balinasta eke || 4719|| ##\EN{MSS@4720@1}##AdityachandrAvanijaj~najIvaH shukrArkaputrA api rAhuketU | ##\EN{MSS@4720@2}##kurvantu nitya.n dhanadhAnyasauShThya.n dIrghAyurArogyashubhAnyamI vaH || 4720|| ##\EN{MSS@4721@1}##AdityachandrAvanilAnalau cha dyaurbhUmirApo hR^idaya.n yamashcha | ##\EN{MSS@4721@2}##ahashcha rAtrishcha ubhe cha sandhye dharmashcha jAnAti narasya vR^ittam || 4721|| ##\EN{MSS@4722@1}##Adityasya gatAgatairaharahaH sa.nkShIyate jIvita.n vyApArairbahukAryabhAragurubhiH kAlo na vij~nAyate | ##\EN{MSS@4722@2}##dR^iShTvA janmajarAvipattimaraNa.n trAsashcha notpadyate pItvA mohamayIM pramAdamadirAmunmattabhUta.n jagat || 4722|| ##\EN{MSS@4723@1}##Adityasya namaskAra.n ye kurvanti dine dine | ##\EN{MSS@4723@2}##janmAntarasahasreShu dAridrya.n nopajAyate || 4723|| ##\EN{MSS@4724@1}##Adityasyodayo gAna.n tAmbUlaM bhAratIkathA | ##\EN{MSS@4724@2}##iShTA bhAryA sumitra.n cha apUrvANi dine dine || 4724|| ##\EN{MSS@4725@1}##AdityAH ki.n dashaite pralayabhayakR^itaH svIkR^itAkAshadeshAH ki.n volkAmaNDalAni tribhuvanadahanAyodyatAnIti bhItaiH | ##\EN{MSS@4725@2}##pAyAsurnArasi.nha.n vapuramaragaNairbibhrataH shAr~NgapANerdR^iShTA dR^iptAsurorastaladaraNagaladraktaraktA nakhA vaH || 4725|| ##\EN{MSS@4726@1}##AdityAdapi nityadIptamamR^itaprasyandi chandrAdapi trailokyAbharaNaM maNerapi tamaHkASha.n hutAshAdapi | ##\EN{MSS@4726@2}##vishvAloki vilochanAdapi parabrahmasvarUpAdapi svAntAnandanamastu dhAma jagatastoShAya sArasvatam || 4726|| ##\EN{MSS@4727@1}##AdityAdigrahAH sarve nakShatrANi cha rAshayaH | ##\EN{MSS@4727@2}##AyuH kurvantu te nitya.n yasyaiShA janmapatrikA || 4727|| ##\EN{MSS@4728@1}##AdityAdyA grahAH sarve yathA tuShyanti dAnataH | ##\EN{MSS@4728@2}##sarvasve.api na tuShyeta jAmAtA dashamo grahaH || 4728|| ##\EN{MSS@4728A@1}##AdityAya tamaH sR^iShTaM meghAya grIShmashoShaNam | ##\EN{MSS@4728A@2}##mArgashramastu vR^ikShAya duHkhinastUpakAriNe || ##\EN{MSS@4729@1}##Adityo.aya.n sthito mUDhAH sneha.n kuruta mA bhayam | ##\EN{MSS@4729@2}##bahurUpo muhUrtashcha jIvetApi kadAchana || 4729|| ##\EN{MSS@4730@1}##AdimatsyaH sa jayatAd yaH shvAsochChvAsitairjalaiH | ##\EN{MSS@4730@2}##gagane vidadhe.ambhodhi.n gagana.n cha mahodadhau || 4730|| ##\EN{MSS@4731@1}##AdimadhyanidhaneShu sauhR^ida.n sajjane bhavati netare jane | ##\EN{MSS@4731@2}##ChedatApananigharShatADanairnAnyabhAvamupayAti kA~nchanam || 4731|| ##\EN{MSS@4732@1}##AdimadhyAntarahita.n dashAhInaM purAtanam | ##\EN{MSS@4732@2}##advitIyamaha.n vande madvastrasadR^isha.n harim || 4732|| ##\EN{MSS@4733@1}##AdimadhyAvasAne cha naiva gachChati vikriyAm | ##\EN{MSS@4733@2}##ata eva kulInAnA.n nR^ipAH kurvanti sa.ngraham || 4733|| ##\EN{MSS@4734@1}##AdirAjayashobimbam AdarshaM prApya vA~Nmayam | ##\EN{MSS@4734@2}##teShAmasa.nnidhAne.api na svayaM pashya nashyati || 4734|| ##\EN{MSS@4735@1}##AdIptavahnisadR^ishairmarutAvadhUtaiH sarvatra ki.nshukavanaiH kusumAvanamraiH | ##\EN{MSS@4735@2}##sadyo vasantasamayena samAgateya.n raktA.nshukA navavadhUriva bhAti bhUmiH || 4735|| ##\EN{MSS@4736@1}##AdIrgheNa chalena vakragatinA tejasvinA yoginA nIlAbjadyutinAhinA varamaha.n dR^ishyo na tachchakShuShA | ##\EN{MSS@4736@2}##daShTe santi chikitsakA dishi dishi prAyeNa dharmArthino mugdhAkShIkShaNavIkShitasya nahi me vaidyo na chApyauShadham || 4736|| ##\EN{MSS@4737@1}##AdUrAt pratipAnthamAhitadR^ishaH pratyAshayonmIlati dhvAnte svAntamaharvyaye.api na parAvR^itta.n kura~NgIdR^ishaH | ##\EN{MSS@4737@2}##tasyA niHsahabAhuvallivigaladdhammillavad bha~Ngura\- grIva.n dIrghamajIvavat priyasakhIvargeNa nIta.n vapuH || 4737|| ##\EN{MSS@4738@1}##AdR^itakupitabhavAnI\- kR^itakaramAlAdibandhanavyasanaH | ##\EN{MSS@4738@2}##kelikalAkalahAdau devo vaH sha.nkaraH pAyAt || 4738|| ##\EN{MSS@4739@1}##AdR^itA nakhapadaiH parirambhAshchumbitAni ghanadantanipAtaiH | ##\EN{MSS@4739@2}##saukumAryaguNasaMbhR^itakIrtirvAma eva surateShvapi kAmaH || 4739|| ##\EN{MSS@4740@1}##A dR^iShTiprasarAt priyasya padavImudvIkShya nirviNNayA vishrAnteShu pathiShvahaHpariNatau dhvAnte samutsarpati | ##\EN{MSS@4740@2}##gatvaika.n sashuchA gR^ihaM prati padaM pAnthastriyAsmin kShaNe mA bhUdAgata ityamandavalitagrIvaM punarvIkShitam || 4740|| ##\EN{MSS@4741@1}##Adeyasya pradeyasya kartavyasya cha karmaNaH | ##\EN{MSS@4741@2}##kShipramakriyamANasya kAlaH pibati tadrasam || 4741|| ##\EN{MSS@4742@1}##AdehadAha.n kusumAyudhasya vidhAya saundaryakathAdaridram | ##\EN{MSS@4742@2}##tvada~NgashilpAt punarIshvareNa chireNa jAne jagadanvakampi || 4742|| ##\EN{MSS@4743@1}##Adau kulaM parIkSheta tato vidyA.n tato vayaH | ##\EN{MSS@4743@2}##shIla.n dhana.n tato rUpa.n deshaM pashchAt vivAhayet || 4743|| ##\EN{MSS@4744@1}##Adau gR^ihItapANiH pashchAdArUDhajaghanakaTibhAgA | ##\EN{MSS@4744@2}##nakhamukhalAlanasukhadA sA ki.n rAmAsti naiva bhoH pAmA || 4744|| ##\EN{MSS@4745@1}##Adau chitte tataH kAye satA.n sa.njAyate jarA | ##\EN{MSS@4745@2}##asatA.n cha punaH kAye naiva chitte kadAchana || 4745|| ##\EN{MSS@4746@1}##Adau ChAyAtidIrghApi prAchyAmalpatarA tataH | ##\EN{MSS@4746@2}##tathA maitryasatAmAdau dIrghApyalpatarA bhavet || 4746|| ##\EN{MSS@4747@1}##Adau taddhitakR^it sneha.n kArya.n snehamanantaram | ##\EN{MSS@4747@2}##kR^itvA sadharmavAda.n cha madhyasthaH sAdhayeddhitam || 4747|| ##\EN{MSS@4748@1}##Adau tanvyo bR^ihanmadhyA vistAriNyaH pade pade | ##\EN{MSS@4748@2}##yAyinyo na nivartante satAM maitryaH saritsamAH || 4748|| ##\EN{MSS@4749@1}##Adau tAto varaM pashyet tato vitta.n tataH kulam | ##\EN{MSS@4749@2}##yadi kashchid vare doShaH ki.n dhanena kulena kim || 4749|| ##\EN{MSS@4750@1}##Adau tAvad vyApArasthA yamavaruNadhanadasadR^ishA bhavantyatigarvitA mAnonmattA darpotsiktAH paribhavaharaNaniratA bhavantyatidAruNAH | ##\EN{MSS@4750@2}##bhraShTAstebhyo vyApArebhyo hatinigaDaniyatacharaNAstathA laguDArditA lambaiH kUrchairdInairvaktrairmunaya iva shamadamaratA bhavantyatibhadrakAH || 4750|| ##\EN{MSS@4751@1}##Adau tu mandamandAni madhye samarasAni cha | ##\EN{MSS@4751@2}##ante snehAyamAnAni sa.ngatAnyuttamaiH saha || 4751|| ##\EN{MSS@4752@1}##Adau tu ramaNIyAni madhye tu virasAni cha | ##\EN{MSS@4752@2}##ante vairAyamANAni sa.ngatAni khalaiH saha || 4752|| ##\EN{MSS@4753@1}##Adau darshayati nati.n yAntI yAntI samunnati.n dhatte | ##\EN{MSS@4753@2}##anukUlApi varAhI chireNa tuchChaM phala.n dhatte || 4753|| ##\EN{MSS@4754@1}##Adau dharme pramANa.n vividhavidhibhidAsheShatA.n cha prayuktiM paurvAparyAdhikArau tadanu bahuvidha.n chAtidesha.n tathoham | ##\EN{MSS@4754@2}##bAdha.n tantraM prasa~Nga.n nayamanayashataiH samyagAlochayadbhyo bhinnA mImA.nsakebhyo vidadhati bhuvi ke sAdara.n vedarakShAm || 4754|| ##\EN{MSS@4755@1}##Adau namaskR^itiH pashchAd Asha.nsAvachanAni cha | ##\EN{MSS@4755@2}##subhAShitaprasha.nsA cha kavikAvyastutistataH || 4755|| ##\EN{MSS@4756@1}##Adau namrastatah stabdhaH kAryakAle cha niShThuraH | ##\EN{MSS@4756@2}##kR^ite kArye punarnamraH shishnatulyo vaNigjanaH || 4756|| ##\EN{MSS@4757@1}##Adau namrAH punarvakrAH svIyakAryeShu tatparAH | ##\EN{MSS@4757@2}##kAryAnte cha punarvakrAH kANvAstu prANaghAtakAH || 4757|| ##\EN{MSS@4758@1}##Adau na vApraNayinAM praNayo vidheyo datto.athavA pratidinaM paripoShaNIyaH | ##\EN{MSS@4758@2}##utkShipya yat kShipati tat prakaroti lajjAM bhUmau sthitasya patanAd bhayameva nAsti || 4758|| ##\EN{MSS@4759@1}##Adau nechChati nojjhati smarakathA.n vrIDAvimishrAlasA madhye hrIparivarjitAbhyuparame lajjAvinamrAnanA | ##\EN{MSS@4759@2}##bhAvairnaikavidhaiH karotyabhinayaM bhUyashcha yA sAdarA buddhvA puMprakR^iti.n yAnucharati glAnetaraishcheShTitaiH || 4759|| ##\EN{MSS@4760@1}##Adau patravichitritaH punarasau mugdhaprasUnA~NkitaH pashchAt snigdhaphalodgame ghanarasaiH sikto mayA sarvataH | ##\EN{MSS@4760@2}##dAnonmattadurantavAraNakaTIsa.nghaTTanaiH kevala.n so.aya.n ghUrNita eva daivavashato mAkandabhUmIruhaH || 4760|| ##\EN{MSS@4761@1}##Adau premakaShAyitA haramukhavyApAralolA shanairvrIDAbhAravidhUrNitA mukulitA dhUmodgamavyAjataH | ##\EN{MSS@4761@2}##patyuH saMmilitA dR^ishA sarabhasavyAvartanavyAkulA pArvatyAH pariNItima~Ngalavidhau dR^iShTiH shivAyAstu vaH || 4761|| ##\EN{MSS@4762@1}##Adau budhyeta paNitaH paNamAnashcha kAraNam | ##\EN{MSS@4762@2}##tato vitarkyobhayato mataH shreyastato vrajet || 4762|| ##\EN{MSS@4763@1}##Adau majjanachIrahAratilaka.n netrA~njana.n kuNDala.n nAsAmauktikamAlatIvikaraNa.n jha.nkAraka.n nUpuram | ##\EN{MSS@4763@2}##a~Nge chandanacharchitaM maNigaNaH kShudrAvalirghaNTikA tAmbUla.n karaka~NkaNa.n chaturatA shR^i~NgArakAH ShoDasha || 4763|| ##\EN{MSS@4764@1}##Adau mAtA guroH patnI brahmaNI rAjapatnikA | ##\EN{MSS@4764@2}##dhenurdhAtrI tathA pR^ithvI saptaitA mAtaraH smR^itAH || 4764|| ##\EN{MSS@4765@1}##Adau mAnaparigraheNa guruNA dUra.n samAropitA pashchAttApabhareNa tAnavakR^itA nItA para.n lAghavam | ##\EN{MSS@4765@2}##utsa~NgAntaravartinAmanugamAt sampIDitA gAmimA.n sarvA~NgapraNayapriyAmiva taruchChAyA samAlambate || 4765|| ##\EN{MSS@4766@1}##Adau yAdonivAsoktiH pArAvAravaroktayaH | ##\EN{MSS@4766@2}##kShIranIranidheruktirnadyuktirjAhnavyuktayaH || 4766|| ##\EN{MSS@4767@1}##Adau raktaM punA raktaM madhya ujjvalabhAsvaram | ##\EN{MSS@4767@2}##durnirIkShyaprabhAva.n ta.n dR^ishya.n draShTAramAshraye || 4767|| ##\EN{MSS@4768@1}##Adau rAjetyadhIrAkShi pArthivaH ko.api gIyate | ##\EN{MSS@4768@2}##sanAtanashcha naivAsau rAjA nApi sanAtanaH || 4768|| ##\EN{MSS@4769@1}##Adau rUpavinAshinI kR^ishakarI kAmasya vidhva.nsinI praj~nAmAndyakarI tapaHkShayakarI dharmasya nirmUlinI | ##\EN{MSS@4769@2}##putrabhrAtR^ikalatrabhedanakarI lajjA~NkurachChedinI sA mAM pIDati sarvadoShajananI prANApahantrI kShudhA || 4769|| ##\EN{MSS@4770@1}##Adau rUpavinAshinI kR^ishakarI kAmA~NkurachChedinI putrAmitrakalatrabhedanakarI garvA~NkurachChedinI | ##\EN{MSS@4770@2}##kAmaM mandakarI tapaHkShayakarI dharmasya nirmUlanI sA mA.n samprati sarvarogajananI prANApahantrI kShudhA || 4770|| ##\EN{MSS@4771@1}##Adau lajjayati kR^itaM madhye paribhavati riktamavasAne | ##\EN{MSS@4771@2}##khalasa.ngatasya kathayata yadi susthitamasti ki.nchidapi || 4771|| ##\EN{MSS@4772@1}##Adau vara.n nirdhanatva.n dhanikatvamanantaram | ##\EN{MSS@4772@2}##tathAdau pAdagamana.n yAnagatvamanantaram | ##\EN{MSS@4772@3}##sukhAya kalpate nitya.n duHkhAya viparItakam || 4772|| ##\EN{MSS@4773@1}##Adau vitatya charaNau vinamayya kaNTham utthApya vaktramabhihatya muhushcha vatsAH | ##\EN{MSS@4773@2}##mAtrA vivartitamukhaM mukhalihyamAna\- pashchArdhasusthamanasaH stanamutpibanti || 4773|| ##\EN{MSS@4774@1}##Adau vismayanistara~Ngamanu cha pre~Nkholita.n sAdhvasairvrIDAnamramatha kShaNaM pravikasattAra.n didR^ikShArasaiH | ##\EN{MSS@4774@2}##AkR^iShTa.n sahajAbhijAtyakalanAt premNA purah prerita.n chakShurbhUri katha.nkatha.nchidagamat preyA.nsameNIdR^ishaH || 4774|| ##\EN{MSS@4775@1}##Adau veshyA punardAsI pashchAd bhavati kuTTinI | ##\EN{MSS@4775@2}##sarvopAyaparikShINA vR^iddhA nArI pativratA || 4775|| ##\EN{MSS@4776@1}##Adau hAlAhalahutabhujA dattahastAvalambo bAlye shaMbhorniTilamahasA baddhamaitrInirUDhaH | ##\EN{MSS@4776@2}##prauDho rAhorapi mukhaviSheNAntara~NgIkR^ito yaH so.aya.n chandrastapati kiraNairmAmiti prAptametam || 4776|| ##\EN{MSS@4777@1}##AdyaH kopastadanu madanastvadviyogastR^itIyaH shAntyai dUtIvachanamaparaH pa~nchamaH shItabhAnuH | ##\EN{MSS@4777@2}##itthaM bAlA niravadhi para.n tvAM phalaM prArthayantI hA hA pa~nchajvalanamadhunA sevate yoginIva || 4777|| ##\EN{MSS@4778@1}##AdyaH praveshasamayaH sa kaleryugasya prAptastiraskR^itabahUdakaha.nsasArthaH | ##\EN{MSS@4778@2}##AhUya sAdaratayA tapaso.anti me.ahni kANo dvijaH pratigR^ihaM bata yatra pUjyaH || 4778|| ##\EN{MSS@4779@1}##AdyakAlikayA buddhyA dUre shva iti nirbhayAH | ##\EN{MSS@4779@2}##sarvabhakShA na pashyanti karmabhUmi.n vichetasaH || 4779|| ##\EN{MSS@4780@1}##Adyantau cha tadAdyantau tadAdyantau cha madhyamau | ##\EN{MSS@4780@2}##vahnInduvAyuvaruNaputrau pitR^isamaprabhau || 4780|| ##\EN{MSS@4781@1}##AdyAdyasya guNa.n teShAm avApnoti paraH paraH | ##\EN{MSS@4781@2}##yo yo yAvatithashchaiShA.n sa sa tAvad guNaH smR^itaH || 4781|| ##\EN{MSS@4782@1}##AdyUnastamasA.n chakoraramaNIrAgAbdhimanthAchalo jIvAturjalajasya vAsavadishAshailendrachUDAmaNiH | ##\EN{MSS@4782@2}##AdeShTA shrutikarmaNA.n kumudinIshokAgnipUrNAhutirdevaH somarasAyana.n vijayate vishvasya bIja.n raviH || 4782|| ##\EN{MSS@4783@1}##Adye jagmuShi tAmrachUDaraTite shrotraM prabuddhA javAt ki.nchid vAsavadi~NmukhaM pravikasad dR^iShTvA gavAkShAdhvanA | ##\EN{MSS@4783@2}##sa.ntrAsena samIritA priyatamapremNA cha ruddhA shanairutthAnopaniveshanAni kurute talpe muhuH pA.nsulA || 4783|| ##\EN{MSS@4784@1}##Adyena hInA jaladhAvadR^ishyaM madhyena hInaM bhuvi varNanIyam | ##\EN{MSS@4784@2}##antena hIna.n dhvanate sharIra.n hemAbhidhaH sa shriyamAtanotu || 4784|| ##\EN{MSS@4785@1}##Adye baddhA virahadivase yA shikhA dAma hitvA shApasyAnte vigalitashuchA yA mayodveShTanIyA | ##\EN{MSS@4785@2}##sparshakliShTAmayamitanakhenAsakR^it sArayantI.n gaNDAbhogAt kaThinaviShayAmekaveNI.n kareNa || 4785|| ##\EN{MSS@4786@1}##Adye yAme tu sha~NkhaH syAn mahAsha~Nkho dvitIyake | ##\EN{MSS@4786@2}##padmastR^itIyake yAme mahApadmashchaturthake || 4786|| ##\EN{MSS@4787@1}##AdyairmadvihitaiH padyaiH kiyadbhiraparairapi | ##\EN{MSS@4787@2}##yutA paddhatireShAstu sajjanAnandadAyinI || 4787|| ##\EN{MSS@4788@1}##Adyo.adhruvastato maNThaH pratimaNTho nisArukaH | ##\EN{MSS@4788@2}##aDatAlastato rAga ekatAlI cha saMmatA || 4788|| ##\EN{MSS@4789@1}##Adyo.antastho.apyananta.n dishati phalamasAvadvitIya.n dvitIyastArtIyIkaH pavargaprakR^itirapi balenApavargaM prasUte | ##\EN{MSS@4789@2}##turyashchAturyabhAjA.n visR^ijati chaturaH shrotrapAnthaH pumarthAn rAma tvannAmavarNA jagati katipaya.n kautuka.n tanvate na || 4789|| ##\EN{MSS@4790@1}##A dvIpAt parato.apyamI nR^ipatayaH sarve samabhyAgatAH kanyeya.n kaladhautakomalaruchiH kIrteshcha lAbhaH paraH | ##\EN{MSS@4790@2}##nAkR^iShTa.n na cha Ta~Nkita.n na namita.n notthApita.n sthAnataH kenApIdamaho mahad dhanurida.n nirvIramurvItalam || 4790|| ##\EN{MSS@4791@1}##Adhatte danusUnusUdanabhujAkeyUravajrA~Nkura\- vyUhollekhapadAvalIvalimayaira~NgairmudaM mandaraH | ##\EN{MSS@4791@2}##AdhArIkR^itakUrmapR^iShThakaShaNaprakShINamUlo.adhunA jAnImaH parataH payodhimathanAduchchaistaro.aya.n giriH || 4791|| ##\EN{MSS@4792@1}##AdharmikaH kadaryo guNavimukhaH paruShavAganekamatiH | ##\EN{MSS@4792@2}##bhu~Nkte sampadamIdR^ig brUta nR^ikAraH kimasti daiva.n vA || 4792|| ##\EN{MSS@4793@1}##AdhAtu.n vinaya.n nirAgasi nare kupyantu nAmeshvarAstena svAshayashuddhireva sukarA prAyaH prabhUNAM puraH | ##\EN{MSS@4793@2}##mithyAmAnini manyase yadi tadA nityaM manovartinI dhyAtA tAmarasAkShi chitrapaTake kA vA tvadanyA mayA || 4793|| ##\EN{MSS@4794@1}##AdhAturbhuvana.n tadetadakhila.n chakShuShmadAkITakAd divya.n chakShurananyalabhyamubhayatrAste para.n duHsaham | ##\EN{MSS@4794@2}##phAle bhUtapatermanobhavamukhakShudrakShayojjAgaraM bANe cha pratirAjadarpadalanaM ballAlapR^ithvIpateH || 4794|| ##\EN{MSS@4795@1}##AdhAya komalakarAmbujakelinAlIm AlIsamAjamadhikR^itya samAlapantI | ##\EN{MSS@4795@2}##mandasmitena mayi sAchivilokitena chetashchakoranayanA chulukIchakAra || 4795|| ##\EN{MSS@4796@1}##AdhAya dugdhakalashe manthAna.n shrAntadorlatA gopI | ##\EN{MSS@4796@2}##aprAptapArijAtA daive doSha.n niveshayati || 4796|| ##\EN{MSS@4797@1}##AdhAya drutamAkR^iterupashamAd vishvAsana.n sa.nnidhau ekaika.n shapharaM bakoTakapaTAchAryo jighR^ikShan muhuH | ##\EN{MSS@4797@2}##audAsInyanivedanAya nidadhad dikShu kShaNa.n chakShuShI cha~nchvA ki~ncha parAmR^ishan vapuraya.n gAmbhIryamabhyasyati || 4797|| ##\EN{MSS@4798@1}##AdhAya mUrdhani vR^ithaiva bharaM mahAntaM mUrkhA nimajjatha kathaM bhavasAgare.asmin | ##\EN{MSS@4798@2}##vinyasya bhAramakhilaM padayorjananyA visrabdhamuttarata palvalatulyamenam || 4798|| ##\EN{MSS@4799@1}##AdhAraH kandamityukta.n svAdhiShThAna.n cha janmabhUH | ##\EN{MSS@4799@2}##nAbhistu maNipUrAkhya.n hR^idaya.n viddhyanAhatam || 4799|| ##\EN{MSS@4800@1}##AdhArajanmabhUtAni hR^itkaNThastAlunAsike | ##\EN{MSS@4800@2}##bhrUmadhye mastakadvAra.n dashasthAneShu dhAraNA || 4800|| ##\EN{MSS@4801@1}##AdhArAya dharAvakAshavidhaye.apyAkAshamAlokane bhAsvAnAtmamahattvasAdhanavidhAvanye guNAH kechana | ##\EN{MSS@4801@2}##ityasminnupakArakAriNi sadA varge para.n dustyaje dainyavrIDakala~Nkamujjhatu katha.n cheto mahAchetasAm || 4801|| ##\EN{MSS@4802@1}##AdhAre hR^idaye shikhAparisare sa.ndhAya medhAmayi tredhA bIjatanUmanUnakaruNApIyUShakallolinIm | ##\EN{MSS@4802@2}##tvAM mAtarjapato nira~NkushanijAdvaitAmR^itAsvAdana\- praj~nAmbhashchulukaiH sphurantu pulakaira~NgAni tu~NgAni me || 4802|| ##\EN{MSS@4803@1}##AdhikyAdadharasudhA skhalediti prAptasha~NkayA vidhinA | ##\EN{MSS@4803@2}##rachita.n tadupaShTambhe chibukaM pATIramAdadhatA || 4803|| ##\EN{MSS@4804@1}##AdhikShAmA.n virahashayane sa.nnikIrNaikapArshvAM prAchImUle tanumiva kalAmAtrasheShA.n himA.nshoH | ##\EN{MSS@4804@2}##nItA rAtriH kShaNa iva mayA sArdhamichChAratairyA tAmevoShNairvirahamahatImashrubhiryApayantIm || 4804|| ##\EN{MSS@4805@1}##AdhivyAdhiparItAya adya shvo vA vinAshine | ##\EN{MSS@4805@2}##ko hi nAma sharIrAya dharmApeta.n samAcharet || 4805|| ##\EN{MSS@4806@1}##AdhivyAdhishatairvayasyatitarAmArogyamunmUlyate lakShmIryatra patatrivachcha vivR^itadvArA iva vyApadaH | ##\EN{MSS@4806@2}##jAta.n jAtamavashyamAshu vivashaM mR^ityuH karotyAtmasAt tat ki.n nAma nira~Nkushena vidhinA yan nirmita.n susthiram || 4806|| ##\EN{MSS@4807@1}##AdhUtakesaro hastI tIkShNashR^i~Ngastura~NgamaH | ##\EN{MSS@4807@2}##gurusAro.ayameraNDo niHsAraH khadiradrumaH || 4807|| ##\EN{MSS@4808@1}##AdhUtasasvedakarotpalAyAH smitAvagUDhapratikUlavAchaH | ##\EN{MSS@4808@2}##priyo vihAyAdharamAyatAkShyAH papau chirAya pratiShedhameva || 4808|| ##\EN{MSS@4809@1}##A dhUmAd vinivartante suhR^ido bAndhavaiH saha | ##\EN{MSS@4809@2}##yena tat saha gantavya.n tat karma sukR^ita.n kuru || 4809|| ##\EN{MSS@4810@1}##AdhoraNA~NkushabhayAt karikumbhayugma.n jAtaM payodharayuga.n hR^idaye.a~NganAnAm | ##\EN{MSS@4810@2}##tatrApi vallabhanakhakShatabhedabhinna.n naivAnyathA bhavati yallikhita.n vidhAtrA || 4810|| ##\EN{MSS@4811@1}##AdhoraNAnA.n gajasa.nnipAte shirA.nsi chakrairnishitaiH kShurAgraiH | ##\EN{MSS@4811@2}##hR^itAnyapi shyenanakhAgrakoTi\- vyAsaktakeshAni chireNa petuH || 4811|| ##\EN{MSS@4812@1}##AdhmAtoddhatadAvavahnisuhR^idaH kIrNoShNareNUtkarAH sa.ntaptAdhvagamuktakhedaviShamashvAsoShmasa.nvAdinaH | ##\EN{MSS@4812@2}##tR^iShNArtAjagarAyatAsyakuharakShiprapraveshotk aTAH bhrUbha~Ngairiva tarjayanti pavanAH pluShTasthalIkajjalaiH || 4812|| ##\EN{MSS@4813@1}##AnanaM mR^igashAvAkShyA vIkShya lolAlakAvR^itam | ##\EN{MSS@4813@2}##bhramadbhramarasaMbhAra.n smarAmi sarasIruham || 4813|| ##\EN{MSS@4814@1}##Ananarta purA shaMbhurgovindo rAsakR^ittathA | ##\EN{MSS@4814@2}##brahmA pashutvamApannaH strIbhiH ko na viDambitaH || 4814|| ##\EN{MSS@4815@1}##Ananasya mama chedanauchitI nirdaya.n dashanada.nshadAyinaH | ##\EN{MSS@4815@2}##shodhyate sudati vairamasya tat ki.n tvayA vada vidashya nAdharam || 4815|| ##\EN{MSS@4816@1}##AnanAni hariNInayanAnAm adbhutAni cha samIkShya jagatyAm | ##\EN{MSS@4816@2}##lajjayeva ghanamaNDalalIno mandamandamahahendurudeti || 4816|| ##\EN{MSS@4817@1}##AnanendushashalakShma kapole sAdara.n virachita.n tilaka.n yat | ##\EN{MSS@4817@2}##tatpriye virachitAvadhibha~Nge dhautamIkShaNajalaistaralAkShyAH || 4817|| ##\EN{MSS@4818@1}##Ananairvichakase hR^iShitAbhirvallabhAnabhi tanUbhirabhAvi | ##\EN{MSS@4818@2}##ArdratA.n hR^idayamApa cha roSho lolati sma vachaneShu vadhUnAm || 4818|| ##\EN{MSS@4819@1}##Ananda.n kumudAdInAm induH kandalayannayam | ##\EN{MSS@4819@2}##la~NghayatyambarAbhoga.n hanUmAniva sAgaram || 4819|| ##\EN{MSS@4820@1}##Ananda.n kR^itameva kairavakulaM prollAsito vAridhiH sa.ntApa.n tapanopalasya shamitaH kAntyA disho.ala.nkR^itAH | ##\EN{MSS@4820@2}##etenAbhyudayena chandra bhavatA trailokyamApyAyita.n kaivalya.n kamalasya daivaghaTita.n nAtrApi nindyo bhavAn || 4820|| ##\EN{MSS@4821@1}##Ananda.n dadhati mukhe karodakena shyAmAyA dayitatamena sichyamAne | ##\EN{MSS@4821@2}##IrShyantyA vadanamasiktamapyanalpa\- svedAmbusnapitamajAyatetarasyAH || 4821|| ##\EN{MSS@4822@1}##Ananda.n viduShA.n tanoti tanute karNajvara.n vidviShA.n shrImAnAdivarAhapAdasarasIjanma praNAmaM muhuH | ##\EN{MSS@4822@2}##sadbandhurguNasindhurandhalaguDo dharmasya vartmAvaneH shrImallakShmaNasenadakShiNabhujAdaNDo.api daNDe kaTuH || 4822|| ##\EN{MSS@4823@1}##Ananda.n sadana.n sutAshcha sudhiyaH kAntA na durbhAShiNI sanmitra.n sudhana.n svayoShiti ratishchAj~nAparAH sevakAH | ##\EN{MSS@4823@2}##Atithya.n shivapUjanaM pratidinaM miShTAnnapAna.n gR^ihe sAdhoH sa~NgamupAsate cha satata.n dhanyo gR^ihasthAshramaH || 4823|| ##\EN{MSS@4824@1}##AnandakandamakarandakarambitAni pa~NkeruhANi parihR^itya samAgatastvam | ##\EN{MSS@4824@2}##saurabhyasAri sahakAri tathA vidheya.n yenopahAsaviShayo na bhaved dvirephaH || 4824|| ##\EN{MSS@4825@1}##AnandakandamakhilashrutisAramekam adhyAtmadIpamatidustarama~njanAbham | ##\EN{MSS@4825@2}##AkR^iShya sAndrakuchayoH parirabhya kAma.n samprApya gopavanitA bata puNyapu~njAH || 4825|| ##\EN{MSS@4826@1}##AnandakAri madanajvaradarpahAri pIyUShapa~NkaparihAsarasAnukAri | ##\EN{MSS@4826@2}##premaprasAri paramAbhyudayAnukAri vAmabhruvA.n harati ki.n na mano vikAri || 4826|| ##\EN{MSS@4827@1}##Ananda kvachida~ncha mu~ncha hR^idaya.n chAturya dhairya tvayA stheya.n kveti vichAryatA.n rasikate niryAhi paryAkulA | ##\EN{MSS@4827@2}##raktAmbhojaparItaShaTpadanadatpakShopamAnakShama\- kShubhyatpakShmachalAchalekShaNayugaM pashyAmi tasyA mukham || 4827|| ##\EN{MSS@4828@1}##AnandajaH shokajamashru bAShpastayorashIta.n shishiro bibheda | ##\EN{MSS@4828@2}##ga~NgAsarayvorjalamuShNatapta.n himAdrinisyanda ivAvatIrNaH || 4828|| ##\EN{MSS@4829@1}##AnandatANDavapure draviDasya gehe chitra.n vasiShThavanitAsamamAjyapAtram | ##\EN{MSS@4829@2}##vidyullateva parinR^ityati tatra darvI dhArA.n vilokayati yogabalena siddhaH || 4829|| ##\EN{MSS@4830@1}##AnandadhAmani chidekarase.advitIye tasmin pade.astu mama chittamagochare.api | ##\EN{MSS@4830@2}##yat sadvrajasthitijuShA.n suhR^idA.n kumArA\- dInAmadhInamiva gocharatAmupaiti || 4830|| ##\EN{MSS@4831@1}##AnandabAShparomA~nchau yasya svechChAvasha.nvadau | ##\EN{MSS@4831@2}##ki.n tasya sAdhanairanyaiH ki.nkarAH sarvapArthivAH || 4831|| ##\EN{MSS@4832@1}##Anandamamandamima.n kuvalayadalalochane dadAsi tvam | ##\EN{MSS@4832@2}##virahastvayaiva janitastApayatitarA.n sharIraM me || 4832|| ##\EN{MSS@4833@1}##AnandamAtramakarandamanantagandha.n yogIndrasusthiramilindamapAstabandham | ##\EN{MSS@4833@2}##vedAntasUryakiraNaikavikAsashIla.n herambapAdasharadambujamAnato.asmi || 4833|| ##\EN{MSS@4834@1}##AnandamAdadhatamAyatalochanAnAm AnIlamAvalitakandharamAttava.nsham | ##\EN{MSS@4834@2}##ApAdamA mukuTamAkalitAmR^itaugham AkAramAkalayatAmamumantara.n naH || 4834|| ##\EN{MSS@4835@1}##AnandamishramadanajvaradIpanAni gADhAnurAgarasavanti tadA tadA cha | ##\EN{MSS@4835@2}##snehA~NkanAni mama mugdhadR^ishashcha kaNThe kaShTa.n smarAmi tava tAni gatAgatAni || 4835|| ##\EN{MSS@4836@1}##AnandamugdhanayanA.n shriyama~Nkabhittau bibhrat punAtu bhavato bhagavAn nR^isi.nhaH | ##\EN{MSS@4836@2}##yasyAvalokanavilAsavashAdivAsId utsannalA~nChanamR^igaH kamalAmukhenduH || 4836|| ##\EN{MSS@4837@1}##AnandamR^igadAvAgniH shIlashAkhimadadvipaH | ##\EN{MSS@4837@2}##j~nAnadIpamahAvAyuraya.n khalasamAgamaH || 4837|| ##\EN{MSS@4838@1}##Anandayati ko.atyartha.n sajjanAneva bhUtale | ##\EN{MSS@4838@2}##prabodhayati padmAni tamA.nsi cha nihanti kaH || 4838|| ##\EN{MSS@4839@1}##Anandayati sattvAni yo hi ma~Ngalama~njuvAk | ##\EN{MSS@4839@2}##nindAmeShyati loke saH paravAkyanigUhakaH || 4839|| ##\EN{MSS@4840@1}##AnandayantamaravindavanAni dhUpairudvejayantamasakR^innavakairavANi | ##\EN{MSS@4840@2}##prakShAlayantamabhito bhuvanAni dhAmnA bhAsvantamantakamaha.n vipadAM bhajAmi || 4840|| ##\EN{MSS@4841@1}##Anandayanti madayanti viShAdayanti yUnAM manA.nsi tava yAni vilokanAni | ##\EN{MSS@4841@2}##kiM mantramAvahasi tAdR^ishamauShadha.n vA ki.n vA kR^ishodari dR^ishoriyameva rItiH || 4841|| ##\EN{MSS@4842@1}##Anandayanti yuktyA tAH sevitA ghnanti chAnyathA | ##\EN{MSS@4842@2}##durvij~neyAH prakR^ityaiva tasmAd veshyA viShopamAH || 4842|| ##\EN{MSS@4843@1}##AnandasindhuratichApalashAlichitta\- sa.ndAnanaikasadana.n kShaNamapyamuktA | ##\EN{MSS@4843@2}##yA sarvadaiva bhavatA tadudantachintA tAnti.n tanoti tava samprati dhigdhigasmAn || 4843|| ##\EN{MSS@4844@1}##AnandasundarapurandaramuktamAlyaM maulau haThena nihitaM mahiShAsurasya | ##\EN{MSS@4844@2}##pAdAmbujaM bhavatu me vijayAya ma~nju\- ma~njIrashi~njitamanoharamambikAyAH || 4844|| ##\EN{MSS@4845@1}##AnandastimitAH samAdhiShu mukhe gauryA vilAsAlasAH saMbhrAntAH kShaNamadbhutAH kShaNamatha smerA nije vaikR^ite | ##\EN{MSS@4845@2}##krUrAH kR^iShTasharAsane manasije dagdhe ghR^iNAkUNitAstatkAntAruditeshrupUrataralAH shaMbhordR^ishaH pAntu vaH || 4845|| ##\EN{MSS@4846@1}##AnandasrutirAtmano nayanayorantaHsudhAbhya~njanaM prastAraH praNayasya manmathataroH puShpaM prasAdo rateH | ##\EN{MSS@4846@2}##AlAna.n hR^idayadvipasya viShayAraNyeShu sa.nchAriNo daMpatyoriha labhyate sukR^itataH sa.nsArasAraH sutaH || 4846|| ##\EN{MSS@4847@1}##AnandAnatamIlitAkShiyugala.n ki.n tvaM mudhA tiShThasi j~nAto.asi prakaTaprakampapulakaira~NgaiH sthitaM mugdhayA | ##\EN{MSS@4847@2}##mu~nchainA.n jaDa ki.n na pashyasi galadvAShpAmbudhautAnanA.n sakhyaiva.n gadite vimuchya rabhasAt kaNThe vilagno mayA || 4847|| ##\EN{MSS@4848@1}##AnandAya cha vismayAya cha mayA dR^iShTo.asi duHkhAya vA vaitR^iShNya.n tu mamApi samprati kutastvaddarshane chakShuShaH | ##\EN{MSS@4848@2}##tvatsA.ngatyasukhasya nAsmi viShayastatki.n vR^ithA vyAhR^itairasmin vishrutajAmadagnyadamane pANau dhanurjR^imbhatAm || 4848|| ##\EN{MSS@4849@1}##AnandAya satAM bhUyAt subhAShitamidaM mama | ##\EN{MSS@4849@2}##pR^ithakpaddhatisaMmishraparichChedairmanoramam || 4849|| ##\EN{MSS@4850@1}##AnandAshru pravR^ittaM me katha.n dR^iShTvaiva kanyakAm | ##\EN{MSS@4850@2}##akShi me puShparajasA vAtoddhUtena dUShitam || 4850|| ##\EN{MSS@4851@1}##AnandinI roditi vA nikAma.n yA duHkhitA hAsyarasa.n vidhatte | ##\EN{MSS@4851@2}##raktA viraktA viratA ratA cha durlakShyachittA khalu vANinI yA || 4851|| ##\EN{MSS@4852@1}##Anandena yashodayA samadana.n gopA~NganAbhishchira.n sAsha~NkaM balavidviShA sakusuma.n siddhaiH pR^ithivyAkulam | ##\EN{MSS@4852@2}##serShya.n gopakumArakaiH sakaruNaM pauraiH suraiH sasmita.n yo dR^iShTaH sa punAtu vo madhuripuH protkShiptagovardhanaH || 4852|| ##\EN{MSS@4853@1}##AnandodgatabAShpapUrapihita.n chakShuH kShama.n nekShituM bAhU sveditayaiva kampavidhurau shaktau na kaNThagrahe | ##\EN{MSS@4853@2}##vANI sAdhvasagadgadAkSharapadA sa.nkShobhalolaM manaH satya.n yat priyasa.ngamo.api suchirAjjAto viyogAyate || 4853|| ##\EN{MSS@4854@1}##Anandormivyatikaradarasmerasa.nsaktapakShma premodgArapravaNamasR^iNArechitasnigdhatAram | ##\EN{MSS@4854@2}##antashchintAbharaparichayAku~nchitabhrUlatAnta.n chakShushcheto harati hariNIlochanAyAH tadetat || 4854|| ##\EN{MSS@4855@1}##AnamrAH stabakabhareNa pallavinyaH shobhante kati na latAH parAgapUrNAH | ##\EN{MSS@4855@2}##Amode madhuni cha mArdave cha tAsA.n yo bhedaH sa khalu madhuvrataikavedyaH || 4855|| ##\EN{MSS@4856@1}##AnamrAsyAH pihitavadanA chittamadhye nirIkShye mAnArambhaH sumukhi saphalo mAmakInaH katha.n syAt | ##\EN{MSS@4856@2}##yasyA.n yasyA.n dishi dishi mukhaM mAnato.aha.n nayAmi tasyA.n tasyA.n sajalajaladashyAmalo nandasUnuH || 4856|| ##\EN{MSS@4857@1}##Anayati pathikataruNa.n hariNa iha prApayannivAtmAnam | ##\EN{MSS@4857@2}##upakalamago.api komala\- kalamAvalikavalanottaralaH || 4857|| ##\EN{MSS@4858@1}##A nAbheH sarasi natabhruvAvagADhe chApalyAdatha payasastara~NgahastaiH | ##\EN{MSS@4858@2}##uchChrAyi stanayugamadhyarohi labdha\- sparshAnAM bhavati kuto.athavA vyavasthA || 4858|| ##\EN{MSS@4859@1}##AnAmya phalinI.n shAkhAM pakvaM pakvaM prashAtayet | ##\EN{MSS@4859@2}##phalArtho.aya.n samArambho loke pu.nsA.n vipashchitAm || 4859|| ##\EN{MSS@4860@1}##AnAyamiva matsyAnAM pa~njara.n shakuneriva | ##\EN{MSS@4860@2}##samastapAshaM mUDhasya bandhana.n vAmalochanA || 4860|| ##\EN{MSS@4861@1}##AnItA naTavanmayA tava puraH shrIrAma yA bhUmikA vyomAkAshakhakhAMbarAbdhivasavastvatprItaye.adyAvadhi | ##\EN{MSS@4861@2}##prIto yarhi nirIkShaNAt tvamadhunA yat prArthita.n dehi me no ched brUhi kadApi mAnaya punarmAmIdR^ishIM bhUmikAm || 4861|| ##\EN{MSS@4862@1}##AnItA shayanA~Ngane priyasakhIvR^indaiH katha.nchichChalAchchitrAkrAntakura~Ngikeva vigalannetrAmbudhArAtatiH | ##\EN{MSS@4862@2}##bAShpodvAsamukhI vidhUnitakarA nikShepitA~NghridvayA viShvagvellitakuntalA navavadhUrbhAgyena saMbhujyate || 4862|| ##\EN{MSS@4863@1}##AnItairiShukAra kAraNamiha shlAghyaiH kimebhiH sharaiH prakhyAtAmapi ki.n na pAmarapurImetAM puraH pashyasi | ##\EN{MSS@4863@2}##dAtraM pAtramiti bravIti kurute stotrANi totre rasa.n dhatte yatra hale kutUhalamapi grAmINakagrAmaNIH || 4863|| ##\EN{MSS@4864@1}##AnIto malayAchalAnmalayajo ratnasthale ropitaH pIyUSheNa pariplutaH pratidina.n yatnena sa.nvarddhitaH | ##\EN{MSS@4864@2}##Arabdha.n yadi tena saurabhabharairbhUmaNDala.n vAsitu.n tasminneva dine vidhAtR^ivashato vajreNa chUrNIkR^itaH || 4864|| ##\EN{MSS@4865@1}##AnIyate sharIreNa kShINo.api vibhavaH punaH | ##\EN{MSS@4865@2}##vibhavaH punarAnetu.n sharIra.n kShINamakShamaH || 4865|| ##\EN{MSS@4866@1}##AnIlachUchukashilImukhamudgataika\- romAvalIvipulanAlamidaM priyAyAH | ##\EN{MSS@4866@2}##uttu~Ngasa.ngatapayodharapadmayugma.n nAbheradhaH kathayatIva mahAnidhAnam || 4866|| ##\EN{MSS@4867@1}##AnIlA.n karapallavairapanayannachChA.n tamaHka~nchukIm AshA.n samprati vAsavImanusarannakShINarAgaH shashI | ##\EN{MSS@4867@2}##asyAshcha stanasa~NginImiva vahanna~Ngena kastUrikAm Ali~NgatyayamAdareNa rajanImardhonmiShattArakAm || 4867|| ##\EN{MSS@4868@1}##AnukUlyena daivasya vartitavya.n sukhArthinA | ##\EN{MSS@4868@2}##dustaraM pratikUla.n hi pratisrota ivAmbhasaH || 4868|| ##\EN{MSS@4869@1}##AnR^isha.nsya.n kShamA satyam ahi.nsA dama Arjavam | ##\EN{MSS@4869@2}##prItiH prasAdo mAdhuryaM mArdava.n cha yamA dasha || 4869|| ##\EN{MSS@4870@1}##AnR^isha.nsyaM paro dharmaH kShamA cha paramaM balam | ##\EN{MSS@4870@2}##Atmaj~nAnaM para.n j~nAna.n na satyAd vidyate param || 4870|| ##\EN{MSS@4871@1}##AnR^isha.nsyaM paro dharmaH sarvaprANabhR^itAM mataH | ##\EN{MSS@4871@2}##tasmAd rAjAnR^isha.nsyena pAlayet kR^ipaNa.n janam || 4871|| ##\EN{MSS@4872@1}##AnR^isha.nsyamanukroshaH shruta.n shIla.n damaH shamaH | ##\EN{MSS@4872@2}##rAghava.n shobhayantyete ShaDguNAH puruShottamam || 4872|| ##\EN{MSS@4873@1}##Anetu.n na gatA kimu priyasakhI bhIto bhuja~NgAt kimu kruddho vA pratiShedhavAchi kimasau prANeshvaro vartate | ##\EN{MSS@4873@2}##ittha.n karNasuvarNaketakarajaHpAtopaghAtachChalAd akShNoH kApi navoDhanIrajamukhI bAShpodakaM mu~nchati || 4873|| ##\EN{MSS@4874@1}##Antaramapi bahiriva hi vya~njayitu.n rasamasheShataH satatam | ##\EN{MSS@4874@2}##asatI satkavisUktiH kAchaghaTIti traya.n veda || 4874|| ##\EN{MSS@4875@1}##Antare chaiva bAhye cha rAjA yashchaiva sarvadA | ##\EN{MSS@4875@2}##AdiShTo naiva kampeta sa rAjavasati.n vaset || 4875|| ##\EN{MSS@4876@1}##AntarebhyaH parAn rakShet parebhyaH punarAntarAn | ##\EN{MSS@4876@2}##parAn parebhyaH svAn svebhyaH sarvAn rakSheta sarvadA || 4876|| ##\EN{MSS@4877@1}##AndolanairmadvapuShA lagantI.n smarAmi veNIM puruShAyitAyAH | ##\EN{MSS@4877@2}##samAcharantyAH suratopadesha.n tasyAH kashAvallimiva priyAyAH || 4877|| ##\EN{MSS@4878@1}##Andolayan giriniku~njakara~njarAjIrnAjIgaNaH kalabha ka.nchana pauruSheNa | ##\EN{MSS@4878@2}##IShatsamunmiShitalochanakoNa eva kaNThIrave kimiti jIvitamujjahAsi || 4878|| ##\EN{MSS@4879@1}##AndolayantI vapurAyatAkShI hindolikAyA.n kanakA~NgayaShTiH | ##\EN{MSS@4879@2}##atarki lokairgaganAntarasthA svardevatevAkhilarUparamyA || 4879|| ##\EN{MSS@4880@1}##Andolayasyavirata.n gaganArkama~Nke tArAgaNa.n cha shashina.n cha tathetarANi | ##\EN{MSS@4880@2}##tejA.nsi bhAsurataDitprabhR^itIni sAdho chitra.n tathApi na jahAsi yadAndhyamantaH || 4880|| ##\EN{MSS@4881@1}##AndolalolakeshI.n chalakA~nchIki~NkiNIgaNakvaNitAm | ##\EN{MSS@4881@2}##smarasi puruShAyitA.n tA.n smarachAmarachihnayaShTimiva || 4881|| ##\EN{MSS@4882@1}##AndhratvamAndhrabhAShA cha prAbhAkaraparishramaH | ##\EN{MSS@4882@2}##tatrApi yAjuShI shAkhA nAlpasya tapasaH phalam || 4882|| ##\EN{MSS@4883@1}##AndhrI prItinibandhanaikanipuNA lATI vidagdhapriyA karNATI suratopachArachaturA nArI shuchishcholikA | ##\EN{MSS@4883@2}##AbhIrI puruShAyitapriyaratA lajjAnvitA gUrjarI kAshmIrI ratilAlasA nidhuvane dhR^iShTA mahArAShTrakI || 4883|| ##\EN{MSS@4884@1}##AnvIkShikI.n trayI.n vArtA.n daNDanIti.n cha pArthivaH | ##\EN{MSS@4884@2}##tadvidyaistatkriyopetaishchintayed vinayAnvitaH || 4884|| ##\EN{MSS@4885@1}##AnvIkShikI trayI vArtA daNDanItishcha shAshvatI | ##\EN{MSS@4885@2}##vidyAshchatasra evaitA lokasa.nsthitihetavaH || 4885|| ... ##\EN{MSS@4886@1}##AnvIkShikyAtmavij~nAna.n dharmAdharmau trayIsthitau | ##\EN{MSS@4886@2}##arthAnarthau tu vArtAyA.n daNDanItyA.n nayetarau || 4886|| ##\EN{MSS@4887@1}##AnvIkShikItrayIvArtAH satIrvidyAH prachakShate | ##\EN{MSS@4887@2}##satyo.api hi na satyastA daNDanItestu viplave || 4887|| ##\EN{MSS@4888@1}##daNDanItiryadA samya~N netAramadhitiShThati | ##\EN{MSS@4888@2}##tadA vidyAvidaH sheShA vidyAH samyagupAsate || 4888|| ... ##\EN{MSS@4889@1}##AnvIkShikyAtmavidyA syAd IkShaNAt sukhaduHkhayoH | ##\EN{MSS@4889@2}##IkShamANastayA tattva.n harShashokau vyudasyati || 4889|| ##\EN{MSS@4890@1}##AnvIkShikI trayI vArtA daNDanItishcha shAshvatI | ##\EN{MSS@4890@2}##vidyAshchatasra evaitA abhyased nR^ipatiH sadA || 4890|| ##\EN{MSS@4891@1}##AnvIkShikyA.n tarkashAstra.n vedAntAdyaM pratiShThitam | ##\EN{MSS@4891@2}##trayyA.n dharmo hyadharmashcha kAmo.akAmaH pratiShThitaH || 4891|| ##\EN{MSS@4892@1}##AnvIkShikyAtmavij~nAnAd harShashokau vyudasyati | ##\EN{MSS@4892@2}##ubhau lokAvavApnoti trayyA.n tiShThan yathAvidhi || 4892|| ##\EN{MSS@4893@1}##Apah pavitraM prathamaM pR^ithivyAm apAM pavitraM parama.n cha mantrAH | ##\EN{MSS@4893@2}##teShA.n cha sAmargyajuShAM pavitraM maharShayo vyAkaraNa.n nirAhuH || 4893|| ##\EN{MSS@4894@1}##ApajjalanimagnAnA.n hriyatA.n vyasanormibhiH | ##\EN{MSS@4894@2}##vR^iddhavAkyairvinA nUna.n naivottAra.n katha.nchana || 4894|| ##\EN{MSS@4895@1}##ApatkAle tu samprApte yan mitraM mitrameva tat | ##\EN{MSS@4895@2}##vR^iddhikAle tu samprApte durjano.api suhR^id bhavet || 4895|| ##\EN{MSS@4896@1}##ApatkAle nR^iNA.n nUnaM maraNa.n naiva labhyate | ##\EN{MSS@4896@2}##... ... ... ... ... ... || 4896|| ##\EN{MSS@4897@1}##ApatkAlopayuktAsu kalAsu syAt kR^itashramaH | ##\EN{MSS@4897@2}##nR^ityavR^ittirvirATasya kirITI bhavane.abhavat || 4897|| ##\EN{MSS@4898@1}##Apat tulA sahAyAnAm AtmanaH pauruShasya cha | ##\EN{MSS@4898@2}##anApadi suhR^it sarvaH svaya.n cha puruShAyate || 4898|| ##\EN{MSS@4899@1}##Apattau patitAnA.n yeShA.n vR^iddhA na santi shAstAraH | ##\EN{MSS@4899@2}##te shochyA bandhUnA.n jIvanto.apIha mR^itatulyAH || 4899|| ##\EN{MSS@4900@1}##ApatsamuddharaNadhIradhiyaH pareShA.n jAtA mahatyapi kule na bhavanti sarve | ##\EN{MSS@4900@2}##vindhyATavIShu viralAH khalu pAdapAste ye dantidantamusalollikhana.n sahante || 4900|| ##\EN{MSS@4901@1}##Apatsu ki.n viShAdena sampattau vismayena kim | ##\EN{MSS@4901@2}##bhavitavyaM bhavatyeva karmaNAmeSha nishchayaH || 4901|| ##\EN{MSS@4902@1}##Apatsu cha na muhyanti narAH paNDitabuddhayaH | ##\EN{MSS@4902@2}##manodehasamutthAbhyA.n duHkhAbhyAmarpita.n jagat || 4902|| ##\EN{MSS@4903@1}##Apatsu mitra.n jAnIyAd raNe shUra.n rahaH shuchim | ##\EN{MSS@4903@2}##bhAryA.n cha vibhave kShINe durbhikShe cha priyAtithim || 4903|| ##\EN{MSS@4904@1}##ApatsvamUDho dhR^itimAn yah samyak pratipadyate | ##\EN{MSS@4904@2}##karmaNyavashyakAryANi tamAhuH paNDitaM budhAH || 4904|| ##\EN{MSS@4905@1}##Apatsveva hi mahatA.n shaktirabhivyajyate na sampatsu | ##\EN{MSS@4905@2}##agurostathA na gandhaH prAgasti yathAgnipatitasya || 4905|| ##\EN{MSS@4906@1}##ApadaM pratariShyAmo yUya.n yuktyA vadiShyatha | ##\EN{MSS@4906@2}##bhavanto mama mitrANi bhavatsu nAsti bhR^ityatA || 4906|| ##\EN{MSS@4907@1}##ApadaM prApnuyAt svAmI yasya bhR^ityasya pashyataH | ##\EN{MSS@4907@2}##prANeShu vidyamAneShu sa bhR^ityo naraka.n vrajet || 4907|| ##\EN{MSS@4908@1}##ApadaH kShaNamAyAnti sampadaH kShaNameva cha | ##\EN{MSS@4908@2}##kShaNa.n janmAtha maraNaM mune kimiva na kShaNam || 4908|| ##\EN{MSS@4909@1}##ApadaH santi mahatAM mahatAmeva sampadaH | ##\EN{MSS@4909@2}##itareShAM manuShyANa.n nApado na cha sampadaH || 4909|| ##\EN{MSS@4910@1}##Apadarthe dhana.n rakShech shrImatA.n kuta ApadaH | ##\EN{MSS@4910@2}##kadAchichchalate lakShmIH sa.nchita.n cha vinashyati || 4910|| ##\EN{MSS@4911@1}##Apadarthe dhana.n rakShed dArAn rakShed dhanairapi | ##\EN{MSS@4911@2}##AtmAna.n satata.n rakShed dArairapi dhanairapi || 4911|| ##\EN{MSS@4912@1}##ApadA.n kathitaH panthA indriyANAmasa.nyamaH | ##\EN{MSS@4912@2}##tajjayaH sampadAM mArgo yeneShTa.n tena gamyatAm || 4912|| ##\EN{MSS@4913@1}##ApadAmatha kAle tu kurvIta na vichAlayet | ##\EN{MSS@4913@2}##ashaknuva.nshcha yuddhAya niShpatet saha mantribhiH || 4913|| ##\EN{MSS@4914@1}##ApadAmapahartAra.n dAtAra.n sarvasampadAm | ##\EN{MSS@4914@2}##lokAbhirAma.n shrIrAmaM bhUyo bhUyo namAmyaham || 4914|| ##\EN{MSS@4915@1}##ApadAmAgama.n dR^iShTvA na viShaNNo bhaved vashI | ##\EN{MSS@4915@2}##sampada.n cha suvistIrNAM prApya no.adhR^itimAn bhavet || 4915|| ##\EN{MSS@4916@1}##ApadAmApatantInA.n hito.apyAyAti hetutAm | ##\EN{MSS@4916@2}##mAtR^ija~NghA hi vatsasya stambhIbhavati bandhane || 4916|| ##\EN{MSS@4917@1}##ApadAsthitapanthAnAm indriyANAmasa.nyamAt | ##\EN{MSS@4917@2}##tyajyate sampadAM mArgo yo neShTastena pashyata || 4917|| ##\EN{MSS@4918@1}##Apadi mitraparIkShA shUraparIkShA raNA~NgaNe bhavati | ##\EN{MSS@4918@2}##vinaye va.nshaparIkShA striyaH parIkShA tu nirdhane pu.nsi || 4918|| ##\EN{MSS@4919@1}##Apadi yenopakR^ita.n yena cha hasita.n dashAsu viShamAsu | ##\EN{MSS@4919@2}##upakR^itya tayorubhayoH punarapi jAta.n naraM manye || 4919|| ##\EN{MSS@4920@1}##Apado mahatAmeva mahatAmeva sampadaH | ##\EN{MSS@4920@2}##kShIyate vardhate chandraH kadAchin naiva tArakAH || 4920|| ##\EN{MSS@4921@1}##Apadgata.n hasasi ki.n draviNAndha mUDha lakShmIH sthirA na bhavatIti kimatra chitram | ##\EN{MSS@4921@2}##ki.n tva.n na pashyasi na ghaTIrjalayantrachakre riktA bhavanti bharitAH punareva riktAH || 4921|| ##\EN{MSS@4922@1}##ApadgataH khalu mahAshayachakravartI vistArayatyakR^itapUrvamudArabhAvam | ##\EN{MSS@4922@2}##kAlAgururdahanamadhyagataH samantAllokottaraM parimalaM prakaTIkaroti || 4922|| ##\EN{MSS@4923@1}##ApadgrAhagR^ihItAnA.n vR^iddhAH santi na paNDitAH | ##\EN{MSS@4923@2}##yeShAM mokShayitAro vai teShA.n shAntirna vidyate || 4923|| ##\EN{MSS@4924@1}##Apadbhuja~NgadaShTasya mantrahInasya sarvadA | ##\EN{MSS@4924@2}##vR^iddhavAkyauShadhA nUna.n kurvanti kila nirviSham || 4924|| ##\EN{MSS@4925@1}##Apadyapi durantAyA.n naiva gantavyamakrame | ##\EN{MSS@4925@2}##rAhurapyakrameNaiva pibannapyamR^itaM mR^itaH || 4925|| ##\EN{MSS@4926@1}##ApadyunmArgagamane kAryakAlAtyayeShu cha | ##\EN{MSS@4926@2}##apR^iShTo.api hitAnveShI brUyAt kalyANabhAShitam || 4926|| ##\EN{MSS@4927@1}##Apannamahita.n dR^iShTvA na dUyeta kadAchana | ##\EN{MSS@4927@2}##tadunmUlanakAlo.aya.n vidhinA nanu sUchitaH || 4927|| ##\EN{MSS@4928@1}##ApannayA sannagirA vepamAnorumUlayA | ##\EN{MSS@4928@2}##jAto me jarayA sArdha.n navavadhveva sa.ngamaH || 4928|| ##\EN{MSS@4929@1}##Apannavatsala jagajjanataikabandho vidvanmarAlakamalAkara rAmachandra | ##\EN{MSS@4929@2}##janmAdikarmavidhuraiH sumanashchakorairAchamyatA.n tava yashaH sharadA.n sahasram || 4929|| ##\EN{MSS@4930@1}##ApannAshAya vibudhaiH kartavyAH suhR^ido.amalAH | ##\EN{MSS@4930@2}##na taratyApada.n kashchid yo.atra mitravivarjitaH || 4930|| ##\EN{MSS@4931@1}##Apanno.asmi sharaNyo.asmi sarvAvasthAsu sarvadA | ##\EN{MSS@4931@2}##bhagava.nstvAM prapanno.asmi rakSha mA.n sharaNAgatam || 4931|| ##\EN{MSS@4932@1}##ApanmUla.n khalu yuvatayastannimitto.avamAnastAsA.n yAvat salilalaharIbha~NguraH pakShapAtaH | ##\EN{MSS@4932@2}##apyevaM bho pariNatasharachchandrabimbAbhirAma.n dUrIkartu.n vadanakamala.n nAlamasmatpriyAyAH || 4932|| ##\EN{MSS@4933@1}##A paritoShAd viduShA.n na sAdhu manye prayogavij~nAnam | ##\EN{MSS@4933@2}##balavadapi shikShitAnAm Atmanyapratyaya.n chetaH || 4933|| ##\EN{MSS@4934@1}##ApaskArAllUnagAtrasya bhUmi.n niHsAdhAra.n gachChato.avA~Nmukhasya | ##\EN{MSS@4934@2}##labdhAyAma.n dantayoryugmameva sva.n nAgasya prApaduttambhanatvam || 4934|| ##\EN{MSS@4935@1}##ApATalAdharamadhIravilolanetram AmodanirbharitamadbhutakAntipUram | ##\EN{MSS@4935@2}##AvismitAmR^itamanusmR^itilobhanIyam AmudritAnanamaho madhuraM murAreH || 4935|| ##\EN{MSS@4936@1}##ApATalaiH prathamama~NkuritairmayUkhairahnAM patiH prathamashailavihAriNInAm | ##\EN{MSS@4936@2}##so.aya.n karoti surapu~NgavasundarINA.n karNeShu kalpatarupallavabha~NgalakShmIm || 4936|| ##\EN{MSS@4937@1}##ApANigrahaNAdatipraNayinI kaNThasthitAha.n vibhoH sarvaireva haripriyeti kamalA so.apyuchyate mAdhavaH | ##\EN{MSS@4937@2}##no tenApi dunomi matsutagaNAH padmAsutasyAnugA vANyetyAdhinivAraNAya satata.n sa.ngIyate vINayA || 4937|| ##\EN{MSS@4938@1}##ApANDu pInakaThina.n vartula.n sumanoharam | ##\EN{MSS@4938@2}##karairAkR^iShyate.atyartha.n ki.n vR^iddhairapi saspR^iham || 4938|| ##\EN{MSS@4939@1}##ApANDurAH shirasijAstrivalI kapole dantAvalI vigalitA na cha me viShAdaH | ##\EN{MSS@4939@2}##eNIdR^isho yuvatayaH pathi mA.n vilokya tAteti bhAShaNaparAH khalu vajrapAtaH || 4939|| ##\EN{MSS@4940@1}##ApANDurA cha mR^itsnA gorasavarNashcha bhavati pAShANaH | ##\EN{MSS@4940@2}##puruShArdhe kumudanibho dR^iShTipathaM mUShako yAti || 4940|| ##\EN{MSS@4941@1}##ApAtamAtraramaNIyamatR^iptihetu.n kimpAkapAkaphalatulyamatho vipAke | ##\EN{MSS@4941@2}##no shAshvataM prachuradoShakara.n viditvA pa~nchendriyArthasukhamarthadhiyastyajanti || 4941|| ##\EN{MSS@4942@1}##ApAtamAtrarasike sarasIruhasya kiM bIjamarpayitumichChasi vApikAyAm | ##\EN{MSS@4942@2}##kAlaH kalirjagadida.n na kR^itaj~namaj~ne sthitvA haniShyati tavaiva mukhasya shobhAm || 4942|| ##\EN{MSS@4943@1}##ApAtamAtrasaundarya.n kutra nAma na vidyate | ##\EN{MSS@4943@2}##atyantapratipattyA tu durlabho.ala.nkR^ito janaH || 4943|| ##\EN{MSS@4944@1}##ApAtaramaNIyAnA.n sa.nyogAnAM priyaiH saha | ##\EN{MSS@4944@2}##apathyAnAmivAnnAnAM pariNAmo hi dAruNaH || 4944|| ##\EN{MSS@4945@1}##ApAtAlagabhIre majjati nIre nidAghasa.ntaptaH | ##\EN{MSS@4945@2}##na spR^ishati palvalAmbhaH pa~njarasheSho.api ku~njaraH kvApi || 4945|| ##\EN{MSS@4946@1}##ApInapravisAritoruvikaTaiH pashchArdhabhAgairgururvellatpIvarakambalAlasarasadgambhIraghaNTAkulaH | ##\EN{MSS@4946@2}##grAmAnteShu navInasasyahariteShUddAmachandrAtapa\- smerAsu kShaNadAsu dhenudhavalIvargaH parikrAmati || 4946|| ##\EN{MSS@4947@1}##ApInabhArodvahanaprayatnAd gR^iShTirgurutvAd vapuSho narendraH | ##\EN{MSS@4947@2}##ubhAvala.nchakratura~nchitAbhyA.n tapovanAvR^ittipatha.n gatAbhyAm || 4947|| ##\EN{MSS@4948@1}##ApIyamAnamasakR^idbhramarAyamANairambhodharaiH sphuritavIchisahasrapatram | ##\EN{MSS@4948@2}##kShIrAmburAshimavalokaya sheShanAlam eka.n jagattrayasaraH pR^ithupuNDarIkam || 4948|| ##\EN{MSS@4949@1}##Apu~NkhAgramamI sharA manasi me magnAH samaM pa~ncha te nirdagdha.n virahAgninA vapurida.n taireva sArdhaM mama | ##\EN{MSS@4949@2}##kaShTa.n kAma nirAyudho.asi bhavatA jetu.n na shakyo jano duHkhI syAmahameka eva sakalo lokaH sukha.n jIvatu || 4949|| ##\EN{MSS@4950@1}##A puShpaprasavAn manoharatayA vishvAsya vishva.n jana.n ha.nho dADima tAvadeva sahase vR^iddhi.n svakIyAmiha | ##\EN{MSS@4950@2}##yAvannaiti paropabhogasahatAmeShA tatastA.n tathA j~nAtvA te hR^idaya.n dvidhA dalati yattenaiva vandyo bhavAn || 4950|| ##\EN{MSS@4951@1}##ApUjitaivAstu girIndrakanyA kiM pakShapAtena manobhavasya | ##\EN{MSS@4951@2}##yadyasti dUtI sarasoktidakShA nAthaH patet pAdatale vadhUnAm || 4951|| ##\EN{MSS@4952@1}##ApUpayugmaM madanassya dhAtrA vinirmita.n valyupahArahetoH | ##\EN{MSS@4952@2}##galladvaya.n kAntarasAtiramya.n tasyA mahAsnehabhR^ita.n vibhAti || 4952|| ##\EN{MSS@4953@1}##ApUritamida.n shyAmatamasa.ntamasairalam | ##\EN{MSS@4953@2}##brahmANDamaNDalaM bhAti sakajjalakaraNDavat || 4953|| ##\EN{MSS@4954@1}##ApUrNashcha kalAbhirinduramalo yAtashcha rAhormukha.n sa.njAtashcha ghanAghano jaladharaH shIrNashcha vAyorjavAt | ##\EN{MSS@4954@2}##nirvR^ittashcha phalegrahirdrumavaro dagdhashcha dAvAgninA tva.n chUDAmaNitA.n gatashcha jagataH prAptashcha mR^ityorvasham || 4954|| ##\EN{MSS@4955@1}##ApUryamANapalita.n subhagatvakAmaH sArdhaM prayAti dayitA palitAdhikena | ##\EN{MSS@4955@2}##puShpekShaNatvamapi shashvadapohya pAka.n yAti priyo nikaTameva vilochanena (?) || 4955|| ##\EN{MSS@4956@1}##ApUryamANamachalapratiShTha.n samudramApaH pravishanti yadvat | ##\EN{MSS@4956@2}##tadvat kAmA yaM pravishanti sarve sa shAntimApnoti na kAmakAmI || 4956|| ##\EN{MSS@4957@1}##ApUryeta punaH sphurachChapharikAsArormibhirvAribhirbhUyo.api pravibhajyamAnanalinaM pashyema toyAshayam | ##\EN{MSS@4957@2}##ityAshAshatatantubaddhahR^idayo nakta.ndina.n dInadhIH shuShyatyAtapashoShitasya sarasastIre jaratsArasaH || 4957|| ##\EN{MSS@4958@1}##A pUrvasmAd viDaujaHkarivamathupayaHsiktasAnorgirIndrAd A cha pratyakpayodhervaruNavaravadhUnAbhiniShpItavAraH | ##\EN{MSS@4958@2}##A merorA cha setoravanitalamilanmaulivisra.nsamAna\- sragdAmAno yadIya.n charaNamasharaNAH paryupAsannarendrAH || 4958|| ##\EN{MSS@4959@1}##ApR^ichChante malayajatarUnAshvasantyetya vallIrAbhAShante chiraparichitAn mAlayAn nirjharaughAn | ##\EN{MSS@4959@2}##adya sthitvA draviDamahilAmandire shvaH prabhAte prasthAtAro malayamarutaH kurvate sa.nvidhAnam || 4959|| ##\EN{MSS@4960@1}##ApR^ichChasva sakhI.n namaskuru gurUn nandasva bandhustriyaH kAverItaTasa.nniviShTanayane mugdhe kimuttAmyasi | ##\EN{MSS@4960@2}##Aste subhru samIpa eva bhavanAdelAlatAli~Ngita\- nya~nchattIratamAladanturadarI tatrApi godAvarI || 4960|| ##\EN{MSS@4961@1}##ApR^iShTAsi vinirgato.adhvagajanastanva~Ngi gachChAmyaha.n svalpaireva dinaiH samAgama iti j~nAtvA shuchaM mA kR^ithAH | ##\EN{MSS@4961@2}##ityAkarNya vachaH priyasya sahasA tanmugdhayA cheShTita.n yenAkANDasamAptatIvravirahakleshaH kR^ito vallabhaH || 4961|| ##\EN{MSS@4962@1}##ApR^iShTAsi vyathayati mano durbalA vAsarashrIrehyAli~Nga kShapaya rajanImekikA chakravAki | ##\EN{MSS@4962@2}##nAnyAsakto na khalu kupito nAnurAgachyuto vA daivAyattastadiha bhavatImasvatantrastyajAmi || 4962|| ##\EN{MSS@4963@1}##Apedire.ambarapathaM paritaH pata~NgA bhR^i~NgA rasAlamukulAni samAshrayanti | ##\EN{MSS@4963@2}##sa.nkochama~nchati sarastvayi dInadIno mIno nu hanta katamA.n gatimabhyupaitu || 4963|| ##\EN{MSS@4964@1}##Apo vastra.n tilAstaila.n gandho vA sayavA tathA | ##\EN{MSS@4964@2}##puShpANAmadhivAsena tathA sa.nsargajA guNAH || 4964|| ##\EN{MSS@4965@1}##Apo vimuktAH kvachid Apa eva kvachin na ki.nchid garala.n kvachichcha | ##\EN{MSS@4965@2}##yasmin vimuktAH prabhavanti muktAH payoda tasmin vimukhaH kutastvam || 4965|| ##\EN{MSS@4966@1}##Aposhana.n chAsana.n cha tailAbhya~Nga.n tathaiva cha | ##\EN{MSS@4966@2}##svaya.n karakR^ita.n chaiva AyuHshrIputranAshanam || 4966|| ##\EN{MSS@4967@1}##AposhanamakR^itvA tu yashchAnnaM parimardayet | ##\EN{MSS@4967@2}##mardita.n chApi tachchAnnam amedhyaM manurabravIt || 4967|| ##\EN{MSS@4968@1}##AptavAkyamanAdR^itya darpeNAcharita.n yadi | ##\EN{MSS@4968@2}##phalita.n viparIta.n tat kA tatra paridevanA || 4968|| ##\EN{MSS@4969@1}##Aptasya chAptastasyAtastasyApyApto.asti kashchana | ##\EN{MSS@4969@2}##suguptamapi mantra.n hi bhinattyAptaparaMparA || 4969|| ##\EN{MSS@4970@1}##AptAptasa.ntatermantra.n sa.nrakShet tatparastu saH | ##\EN{MSS@4970@2}##arakShyamANaM mantra.n hi bhinattyAptaparaMparA || 4970|| ##\EN{MSS@4971@1}##AptvApyAtmavinAsha.n gaNayati na khalaH paravyasanakaShTam | ##\EN{MSS@4971@2}##prAyaH sahasranAshe samaramukhe nR^ityati kabandhaH || 4971|| ##\EN{MSS@4972@1}##A prapadamA shiraska.n chAntaH kalimalamalImase vapuShi | ##\EN{MSS@4972@2}##viphala.n ga~NgAjalamapi madyaghaTe darbhamuShTiriva || 4972|| ##\EN{MSS@4973@1}##A prAtarghanatR^iShNayA kavalitaM proddaNDachaNDAtapairdagdha.n jIvanahAnitaH kaluShita.n chintAbharaiH kIlitam | ##\EN{MSS@4973@2}##prasnigdhAmR^itadhArayA pratidina.n samplAvaya.nshchAtaka.n tvattaH ko.api na vArivAha bhuvane jAgarti jAnImahe || 4973|| ##\EN{MSS@4974@1}##AbaddhakR^itrimasaTAjaTilA.nsabhittirAropito yadi padaM mR^igavairiNaH shvA | ##\EN{MSS@4974@2}##mattebhakumbhataTapATanalampaTasya nAda.n kariShyati katha.n hariNAdhipasya || 4974|| ##\EN{MSS@4975@1}##AbaddhapadmamukulA~njali yAchito mAm utsR^ijya samprati gataH kathama.nshumAlI | ##\EN{MSS@4975@2}##antarniruddhamadhupakvaNitairitIva svapnAyate sma nalinI nishi labdhanidrA || 4975|| ##\EN{MSS@4976@1}##AbaddhabhImabhR^ikuTIsthapuTa.n lalATaM bibhratparA~NmukhariporvidhutAdharoShThaH | ##\EN{MSS@4976@2}##Atmaiva sa.ngaramukhe nijamaNDalAgra\- chChAyAChalAdabhimukhastava deva jAtaH || 4976|| ##\EN{MSS@4977@1}##AbaddhAtikaThorai rashmibharaiH pIDitAshmachayaiH | ##\EN{MSS@4977@2}##AmarditApi charaNaiH paramiha madhuraiva chUrNitApi sitA || 4977|| ##\EN{MSS@4978@1}##AbaddhA mAnuShAH sarve nirbandhAH karmaNordvayoH | ##\EN{MSS@4978@2}##daive paruShakAre cha para.n tAbhyA.n na vidyate || 4978|| ##\EN{MSS@4979@1}##Abaddhya bAhuyugalaM bhavanAntarAlAd dUrIkR^ito.api parisuptajane nishIthe | ##\EN{MSS@4979@2}##Agatya mandamanugR^ihya padau vyaloki dhR^iShTo mayApyatibhayAt surate sahAsaH || 4979|| ##\EN{MSS@4980@1}##Abadhnat pariveShamaNDalamala.n vaktrendubimbAd bahiH kurvachchampakajR^imbhamANakalikAkarNAvata.nsakriyAm | ##\EN{MSS@4980@2}##tanva~NgyAH parinR^ityatIva hasatIvotsarpatIvolbaNa.n lAvaNya.n lalatIva kA~nchanashilAkAnte kapolasthale || 4980|| ##\EN{MSS@4981@1}##AbAlyaM patireSha me jagadida.n jAnAti tattvaM punarbhUmadhye samupAgatA tadapi te vikhyAyate yaH patiH | ##\EN{MSS@4981@2}##vR^iddhA nAsya gR^ihe vasAmi suchira.n tiShThan sthirAtreti tan\- mAtsaryAdiva rAma bhUpa bhavataH kIrtirdiganta.n gatA || 4981|| ##\EN{MSS@4982@1}##A bAlyaM bhavatA samIra katidhA sArdhaM mR^iNAlIdalaM bhukta.n kelikathAmR^itairapi tathA nIta.n rahaH sAdaram | ##\EN{MSS@4982@2}##chittAndolanalAlanairmR^igadR^ishA.n vakShaHsthalAsphAlanairbhUyaH saprati mA.n vinA tava mano rantu.n kathaM modate || 4982|| ##\EN{MSS@4983@1}##A bAlyAdapi yo vidAritamadonmattebhakumbhasthalI\- sthAlImadhyakavoShNaraktarasavanmuktApulAkapriyaH | ##\EN{MSS@4983@2}##hastastasya kathaM prasarpatu puraH kR^ichChre.apyavasthAntare gartAvartavivartamAnashashakaprANApahAre hareH || 4983|| ##\EN{MSS@4984@1}##A bAlyAd devabAlAH suravarasadane ki.nnarIgIyamAna.n yannAmAkarNya karNe.amaraguruvachanodgItagAthAnibaddham | ##\EN{MSS@4984@2}##dAnaudAryADhyashauryAdvayavimalaguNa.n sarvabhogaikasAraM bhartAra.n kAmayantyo hariharagR^ihiNIpAdamArAdhayanti || 4984|| ##\EN{MSS@4985@1}##AbAlyAdhigamAn mayaiva gamitaH koTiM parAmunnaterasmatsa.nkathayaiva pArthivasutaH sampratyasau lajjate | ##\EN{MSS@4985@2}##ittha.n khinna ivAtmajena yashasA dattAvalambo.ambudheryAtastIratapovanAni bhavato vR^iddho guNAnA.n gaNaH || 4985|| ##\EN{MSS@4986@1}##AbAhUdgatamaNDalAgraruchayaH sa.nnaddhavakShaHsthalAH soShmANo vraNino vipakShahR^idayapronmAthinaH karkashAH | ##\EN{MSS@4986@2}##utsR^iShTAmbaradR^iShTavigrahabharA yasya smarAgresarA mArA mAravadhUstanAshcha na dadhuH kShobha.n sa vo.avyAjjinaH || 4986|| ##\EN{MSS@4987@1}##AbrahmakITAntamida.n nibaddhaM pu.nstrIprayogena jagat samastam | ##\EN{MSS@4987@2}##vrIDAtra kA yatra chaturmukhatvam Isho.api lobhAd gamito yuvatyAH || 4987|| ##\EN{MSS@4988@1}##Abha~NgurAgrabahuguNa\- dIrghAsvAdapradA priyAdR^iShTiH | ##\EN{MSS@4988@2}##karShati mano madIya.n hradamInaM baDisharajjuriva || 4988|| ##\EN{MSS@4989@1}##AbharaNasyAbharaNaM prasAdhanavidheH prasAdhanavisheShaH | ##\EN{MSS@4989@2}##upamAnasyApi sakhe pratyupamAna.n vapustasyAH || 4989|| ##\EN{MSS@4990@1}##AbhAti chandrarahitA na kadApi rAtrishchandro.api rAtrirahito gatakAntireva | ##\EN{MSS@4990@2}##ki.n kAraNa.n yadanayoH pratimAsameko jAto nirantaratayA parirambhayogaH || 4990|| ##\EN{MSS@4991@1}##AbhAti dhUsaratara.n timiraM purastAd antaHsphuradviralatArakabhArametat | ##\EN{MSS@4991@2}##dagdhu.n viyogivipina.n sitarashmivahnerdhUmo jvaliShyata ivAnugatasphuli~NgaH || 4991|| ##\EN{MSS@4992@1}##AbhAti bAlikeyaM pANisparshena pulakitAvayavA | ##\EN{MSS@4992@2}##abhinavavasantasa~NgAd Avirmukuleva bAlachUtalatA || 4992|| ##\EN{MSS@4993@1}##AbhAti romarAjishchaladalikulakomalA vishAlAkShyAH | ##\EN{MSS@4993@2}##nAbhIvivarAntargata\- madanAnaladhUmalekheva || 4993|| ##\EN{MSS@4994@1}##AbhAti shobhAtishayaprapa~nchAd eNIdR^isho.asyA ramaNIyashobhA | ##\EN{MSS@4994@2}##veNI lasatkuntaladhoraNInA.n shreNIva ki.n chAruharinmaNInAm || 4994|| ##\EN{MSS@4995@1}##AbhAtyetad dvichandra.n viyadapi nikhila.n hantinastu tridantA ga~NgApUrashchaturdhA pravilasati lasatpa~nchadantaH karIndraH | ##\EN{MSS@4995@2}##ShaDvaktraH (saptavaktraH) pariNamati tathA Sha~NguNAH saptasa.nkhyAH sha~Nke tvatkIrtimUrtyA navamiva jagadAlakShyate kShoNipAla || 4995|| ##\EN{MSS@4996@1}##AbhichArikahomaistu mantraiH ShaTkarmasAdhakaH | ##\EN{MSS@4996@2}##yantralekhanakairugrairupA.nshujapanAdibhiH || 4996|| ##\EN{MSS@4997@1}##AbhimukhyadashAmAtrAd Adarsha iva sajjanaH | ##\EN{MSS@4997@2}##shIghra.n raktamarakta.n vA gR^ihNAti svaprasAdataH || 4997|| ##\EN{MSS@4998@1}##AbhIradArakamuda~nchitaki.nkiNIkam AtAmrapANicharaNaM puruShaM purANam | ##\EN{MSS@4998@2}##ma~njIrama~njumaruNAdharamambujAkSham advaitachinmayamanAdimanantamIDe || 4998|| ##\EN{MSS@4999@1}##AbhIranAryAH karamAdadhAno na sha~Nkase mAdhava kiM bravIShi | ##\EN{MSS@4999@2}##pallIpatirballavavallabhAyAH karagrahe ki.n vidadhIta sha~NkAm || 4999|| ##\EN{MSS@5000@1}##AbhIrAdigiraH kAvyeShvaprabhra.nsha iti smR^itAH | ##\EN{MSS@5000@2}##shAstreShu sa.nskR^itAdanyad apabhra.nshatayoditam || 5000|| ##\EN{MSS@5001@1}##AbhugnA~Ngulipallavau kachabhare vyApArayantI karau bandhotkarShanibaddhamAnasatayA shUnyA.n dadhAnA dR^isham | ##\EN{MSS@5001@2}##bAhUtkShepasamunnate stanataTeparyastachInA.nshukA hrIsa~NkochitabAhumUlasubhagaM badhnAti jUTi.n vadhUH || 5001|| ##\EN{MSS@5002@1}##Abhujyendradisha.n kuberakakubha.n svAshliShya gADha.n karair AchumbyAmbujinI.n sama.n kumudinImullAsya tA.n dakShiNAm | ##\EN{MSS@5002@2}##eSho.adyApi parAruchirvijayate rAtrIshvaro drAgiti krodhAdeva laya.n jagAma chaturastArAgaNaH sarvataH || 5002|| ##\EN{MSS@5003@1}##AbhogaH stanayormahatyatimahAn muktAsrajaM bhAsuro mAhAtmyAvahitaprabhUtasumanobANo.api te.antaH sthitaH | ##\EN{MSS@5003@2}##bhAla.n svachChavirochanaM balirasAvapyAsta evodare romNA.n vikriyayA yuvatvabhavayA vindhyAvalI vartate || 5003|| ##\EN{MSS@5004@1}##AbhogabhUShaNavatI kuchakumbhasampad antarvikAramadhurANi vilokitAni | ##\EN{MSS@5004@2}##a~NgAnyana~NgapishunAni kulA~NganAnA.n dhIrAtmanAmapi manaH paritApayanti || 5004|| ##\EN{MSS@5005@1}##AbhogashchaikakhaNDaH syAd dvitIya.n chochchakhaNDakam | ##\EN{MSS@5005@2}##tulyanAmA~Nkita.n chaitad iti madhyamalakShaNam || 5005|| ##\EN{MSS@5006@1}##AbhoginaH kimapi samprati vAsarAnte sampannashAlikhalapallavitopashalyAH | ##\EN{MSS@5006@2}##grAmAstuShArabharabandhuragomayAgni\- dhUmAvalIvalayamekhalino haranti || 5006|| ##\EN{MSS@5007@1}##AbhoginetraparivartanavibhrameNa mUrtyA nitambavalanAkulatA.n vahantyA | ##\EN{MSS@5007@2}##yasyAshanairaviralotkalikAkalApa\- paryAkula.n hR^idayamambunidhirmamantha || 5007|| ##\EN{MSS@5008@1}##Abhoginau maNDalinau tatkShaNonmuktaka~nchukau | ##\EN{MSS@5008@2}##varamAshIviShau spR^iShTau na tu tanvyAH payodharau || 5008|| ##\EN{MSS@5009@1}##Abhoge cha padaika.n syAt ki.nchiduchcha.n dvitIyakam | ##\EN{MSS@5009@2}##prabhunAmA~Nkita.n chaitat kaniShThasyeti lakShaNam || 5009|| ##\EN{MSS@5010@1}##AbhyantarAd bhaya.n rakShan surakShed bAhyato bhayam | ##\EN{MSS@5010@2}##AbhyantarAd bhaya.n jAta.n sadyo mUla.n nikR^intati || 5010|| ##\EN{MSS@5011@1}##AbhyA.n kuchAbhyAmibhakumbhayoH shrIr AdIyate.asAvanayorna tAbhyAm | ##\EN{MSS@5011@2}##bhayena gopAyitamauktikau tau pravyaktamuktAbharaNAvimau yat || 5011|| ##\EN{MSS@5012@1}##Ama.n vipachyamAna.n cha samyak pakva.n cha yo bhiShak | ##\EN{MSS@5012@2}##jAnIyAt sa bhaved vaidyaH sheShastaskaravR^ittayaH || 5012|| ##\EN{MSS@5013@1}##AmattabhramarakulAkulAni dhunvann uddhUtagrathitarajA.nsi pa~NkajAni | ##\EN{MSS@5013@2}##kAntAnA.n gagananadItara~NgashItaH sa.ntApa.n viramayati sma mAtarishvA || 5013|| ##\EN{MSS@5014@1}##AmattAnA.n shravaNasubhagaiH kUjitaiH kokilAnA.n sAnukroshaM manasijarujaH sahyatAM pR^ichChateva | ##\EN{MSS@5014@2}##a~Nge chUtaprasavasurabhirdakShiNo mAruto me sAndrasparshaH karatala iva vyApR^ito mAdhavena || 5014|| ##\EN{MSS@5015@1}##A madhyAhna.n nadIvAsaH samAje devatArchanam | ##\EN{MSS@5015@2}##satata.n shuchiveShashchetyetad dambhasya jIvitam || 5015|| ##\EN{MSS@5016@1}##AmantraNajayashabdaiH pratipadahu.nkAraghargharArAvaiH | ##\EN{MSS@5016@2}##svayamuktasAdhuvAdair antarayati gAyano gItam || 5016|| ##\EN{MSS@5017@1}##AmantraNA surabhiNA marutA kR^itAdau dattaM phala.n cha purataH kaTukaNTakAkhyam | ##\EN{MSS@5017@2}##bhagnaM mukha.n vimukhatA cha tataH shukAnA.n rAj~nAM puraH panasa kIrtiriya.n tavaiva || 5017|| ##\EN{MSS@5018@1}##AmantraNotsavA viprA gAvo navatR^iNotsavAH | ##\EN{MSS@5018@2}##patyutsAhayutA nAryaH aha.n kR^iShNa raNotsavaH || 5018|| ##\EN{MSS@5019@1}##Amantrya tena deva tvA.n tadvaiyarthya.n samarthaye | ##\EN{MSS@5019@2}##shapathaH karkashodarkaH satya.n satyo.api daivataH || 5019|| ##\EN{MSS@5020@1}##AmanthinIkalasha eSha sadugdhasindhur vetra.n cha vAsukiraya.n girireSha manthaH | ##\EN{MSS@5020@2}##sampratyupoDhamadamantharabAhudaNDa\- kaNDUyanAvasara eva surAsurANAm || 5020|| ##\EN{MSS@5021@1}##AmayArtiriputrAsa kShudAdau dR^iShTavaikR^itAn | ##\EN{MSS@5021@2}##labdhodayA hrIbhayena kShmApA ghnantyanuyAyinaH || 5021|| ##\EN{MSS@5022@1}##A maraNAdapi viruta.n kurvANAH spardhayA saha mayUraiH | ##\EN{MSS@5022@2}##ki.n jAnanti varAkAH kAkAH kekArava.n kartum || 5022|| ##\EN{MSS@5023@1}##Amardayati pANibhyA.n kAnte kamalakorake | ##\EN{MSS@5023@2}##sindUratilake bAlA kastUrItilaka.n vyadhAt || 5023|| ##\EN{MSS@5024@1}##Amardya vakShojayuga.n nipIya bimbAdharaM me kabarI.n vyudasya | ##\EN{MSS@5024@2}##nIvIsamAsannakaro niruddhaH svapne vayasyo.adya rahasyacheShTaH || 5024|| ##\EN{MSS@5025@1}##AmarShAn madanaH sadyo dIptashchetasi jAyate | ##\EN{MSS@5025@2}##sa vR^iddhi.n nIyate kAma.n tasmin dveShye.api yoShitAm || 5025|| ##\EN{MSS@5026@1}##AmAshayastho hatvAgni.n sAmo mArgAn pidhApayan | ##\EN{MSS@5026@2}##vidadhAti jvara.n doShastasmAlla~NghanamAcharet || 5026|| ##\EN{MSS@5027@1}##AmIlannavanIlanIrajatulAmAlambate lochana.n shaithilya.n navamallikAsahacharaira~Ngairapi svIkR^itam | ##\EN{MSS@5027@2}##AlApAdadharaH sphuratkalayati pre~NkhatpravAlopamAm AnandaprabhavAshcha bAShpakaNikA muktAshriyaM bibhrati || 5027|| ##\EN{MSS@5028@1}##AmIlitanayanAnA.n yat surataraso.anusa.nvida.n kurute | ##\EN{MSS@5028@2}##mithunairmitho.avadhAritam architamidameva kAmanirvahaNam || 5028|| ##\EN{MSS@5029@1}##AmIlitAlasavivartitatArakAkShIm utkaNThabandhanadarashlathabAhuvallIm | ##\EN{MSS@5029@2}##prasvedavArikaNikAchitagaNDabimbA.n sa.nsmR^itya tAmanishameti na shAntimantaH || 5029|| ##\EN{MSS@5030@1}##Amukta.n hR^idi mauktikaM mR^igadR^ishAM bhillai radopyAdade luNTAkaiH karaTe.avaluNThi pishita.n rakta.n na nakta.ncharaiH | ##\EN{MSS@5030@2}##he pArIndra karIndrakumbhadalane bhUto bhavAnagraNIH anyatraiva phalopadhAnamakhila.n haste yashaste param || 5030|| ##\EN{MSS@5031@1}##AmuktapuShpasurabhIkR^itakeshapAshA muktAlatAprahasitastanabhArakhinnAH | ##\EN{MSS@5031@2}##puNyena kAntadhavalAyatapakShmalAkShyo dAsyo nR^iNAmupanamanti balAttaruNyaH || 5031|| ##\EN{MSS@5032@1}##AmuShmikaihikasukhechChubhirarchanIya.n li~NgadvayaM purariporadhinAbhitIrtham | ##\EN{MSS@5032@2}##preyaHkarAgraruhabhAvitachandrarekha.n modAya kasya kR^itino na chirAya loke || 5032|| ##\EN{MSS@5033@1}##AmUla.n kvachiduddhR^itA kvachidapi chChinnA sthalI barhiShAm AnamrA kusumochchayAchcha sadayAkR^iShTAgrashAkhA latA | ##\EN{MSS@5033@2}##ete pUrvavilUnavalkalatayA rUDhavraNAH shAkhinaH sadyachChedamamI vahanti samidhAM prasyandinaH pAdapAH || 5033|| ##\EN{MSS@5034@1}##AmUlakaNTakitakomalabAhunAlam ArdrA~NgulIdalamana~NganidAghataptaH | ##\EN{MSS@5034@2}##asyAH kareNa karamAkalayAmi kAntam Araktapa~Nkajamiva dviradaH sarasyAH || 5034|| ##\EN{MSS@5035@1}##A mUlato valitakuntalachAruchUDa\- chUrNAlakaprakaralA~nChitabhAlabhAgaH | ##\EN{MSS@5035@2}##kakShAniveshaniviDIkR^itanIvireSha veShashchira.n jayati kuntalakAminInAm || 5035|| ##\EN{MSS@5036@1}##A mUlato vidrumarAgatAmra.n sapallavAH puShpachaya.n dadhAnAH | ##\EN{MSS@5036@2}##kurvantyashokA hR^idaya.n sashoka.n nirIkShyamANA navayauvanAnAm || 5036|| ##\EN{MSS@5037@1}##AmUlAgra.n sakalabhuvanashlAghyasaurabhyalIlA\- khelaH kAlAgarutaruvara kvAsti dhanyastvadanyaH | ##\EN{MSS@5037@2}##dUye.apyeva.n tvayi virachita.n vIkShya sa~NgaM bhuja~NgaiH pratyAsIdatpathikajanatAprANaghAtaikatAnaiH || 5037|| ##\EN{MSS@5038@1}##AmUlAgranibaddhakaNTakatanurnirgandhapuShpodgamash ChAyA na shramahAriNI na cha phala.n kShutkShAmasa.ntarpaNam | ##\EN{MSS@5038@2}##burbUradruma sAdhusa~NgarahitastattAvadAstAmaho anyeShAmapi shAkhinAM phalavatA.n guptyai vR^itirjAyase || 5038|| ##\EN{MSS@5038A@1}##A mUlAd ratnasAnormalayavalayitAdA cha kUlAt payodher yAvantaH santi kAvyapraNayanapaTavaste visha~Nka.n vadantu | ##\EN{MSS@5038A@2}##mR^idvIkAmadhyaniryanmasR^iNarasajharImAdhurIbh AgyabhAjA.n vAchAmAchAryatAyAH padamanubhavitu.n ko.asti dhanyo madanyaH || ##\EN{MSS@5039@1}##AmUlAntAt sAyakenAyatena syUte bAhau maNDukashliShTamuShTeH | ##\EN{MSS@5039@2}##prApyAsahyA.n vedanAmastadhairyAd apyabhrashyachcharma nAnyasya pANeH || 5039|| ##\EN{MSS@5040@1}##A mR^ityuto naiva manorathAnA.n anto.asti vij~nAtamidaM mayAdya | ##\EN{MSS@5040@2}##manorathAsaktiparasya chitta.n na jAyate vai paramArthasa~Ngi || 5040|| ##\EN{MSS@5041@1}##AmR^idgantastama iva saraHsImni saMbhUya pa~Nka.n tArAsArthairiva patishuchA phenakaiH shliShTapAdAH | ##\EN{MSS@5041@2}##bhrAntyAdaShTasphuTabisalatAchu~nchubhishcha~nchu chakraish chakrA bandIkR^itavirahakR^ichchandralekhA ivaite || 5041|| ##\EN{MSS@5042@1}##AmR^idyante shvasitamaruto yatkuchotsedhakampair antardhyAnAt truTati cha dR^ishoryadbahirlakShyalAbhaH | ##\EN{MSS@5042@2}##pakShmotkShepavyatikarahato yachcha bAShpastadete bhAvAshchaNDi truTitahR^idayaM manyumAvadeyanti || 5042|| ##\EN{MSS@5043@1}##AmR^ishadbhirabhito valivIchIr lolamAnavitatA~NgulihastaiH ##\EN{MSS@5043@2}##subhruvAmanubhavAt pratipede muShTimeyamiti madhyamabhIShTaiH || 5043|| ##\EN{MSS@5044@1}##AmR^ishya stanamaNDalaM pratimuhuH sa.nchumbya gaNDasthalI.n grIvAM pratyavalambya saMbhramabalairAhanyamAnaH karaiH | ##\EN{MSS@5044@2}##suptasyAdrinadIniku~njagahane mattaH payodAnilaiH karNAnte mashakaH kimapyarivadhUsArthasya te jalpati || 5044|| ##\EN{MSS@5045@1}##AmerumalayamurvI\- valayamala~NkR^itya kIrtikarpUraiH | ##\EN{MSS@5045@2}##ma~NgalamApnuhi nitya.n guNamaya jaya jIva yAvadAdityam || 5045|| ##\EN{MSS@5045A@1}##Amoda.n kumudAkareShu vipadaM padmeShu kAlAnala.n pa~ncheShorvishikheShu sAndrashishirakShAra.n shashigrAvasu | ##\EN{MSS@5045A@2}##mlAniM mAnavatImukheShu vinaya.n chetaHsu vAmabhruvA.n vR^iddhi.n vArdhiShu nikShipannudayate devastamIkAmukaH || ##\EN{MSS@5046@1}##AmodavAsitachalAdharapallaveShu nidrAkaShAyitavipATalalochaneShu | ##\EN{MSS@5046@2}##vyAmR^iShTapatratilakeShu vilAsinInA.n shobhAM babandha vadaneShu madAvasheShaH || 5046|| ##\EN{MSS@5047@1}##AmodAhR^itabhR^i~NgapakShapavanapre~NkhadrajaHpi~njare padma shrIrvasatIti nAdbhutamida.n ramyaM prakR^ityaiva tat | ##\EN{MSS@5047@2}##tachchitra.n yadarAtikaNTharudhirapraklinnatIkShNasphurad\- dhAre.asau bhavatashchira.n nivasati strItve.api hR^iShTA satI || 5047|| ##\EN{MSS@5048@1}##AmodinA samadhunA paridhUsareNa savyAkulabhramavatA patatA purastAt | ##\EN{MSS@5048@2}##AyAsitAsmi sakhi tena divAvasAne mattena kiM praNayinA na hi kesareNa || 5048|| ##\EN{MSS@5049@1}##AmodIni sumedurANi cha mR^idusvAdUni cha kShmAruhAm udyAneShu vaneShu labdhajanuShA.n santItareShAmapi | ##\EN{MSS@5049@2}##ki.ntu shrIphalatA tavaiva jayinI mAlUra di~NmaNDale yasyaitAni phalAni yauvanavatIvakShojalakShmIgR^ihAH || 5049|| ##\EN{MSS@5050@1}##Amodena kadambakandalabhuvA limpannasheSha.n nabhaH prItisphItamayUravR^indanaTanaprastAvanApaNDitaH | ##\EN{MSS@5050@2}##ambhodaprathamodabindurachanAnirmR^iShTagharmaH shanair vAyurvAti bhaya.nkaraH pravasatAM megha.nkarADambaraH || 5050|| ##\EN{MSS@5051@1}##Amodairmaruto mR^igAH kisalayollAsaistvachA tApasAH puShpaiH ShaTcharaNAH phalaiH shakunayo gharmArditAshChAyayA | ##\EN{MSS@5051@2}##skandhairgandhagajAstvayaiva vihitAH sarve kR^itArthAstatas tva.n vishvopakR^itikShamo.asi bhavatA bhagnApado.anye drumAH || 5051|| ##\EN{MSS@5052@1}##Amodaiste dishi dishi gatairdUramAkR^iShyamANAH sAkShAllakShmI.n tava malayaja draShTumabhyAgatAH smaH | ##\EN{MSS@5052@2}##kiM pashyAmaH subhaga bhavataH krIDati kroDa eva vyAlastubhyaM bhavatu kushalaM mu~ncha naH sAdhayAmaH || 5052|| ##\EN{MSS@5053@1}##AmnAyAnAmAhAntyA vAg gItIrItIH prItIrbhItIH | ##\EN{MSS@5053@2}##bhogo rogo modo moho dhyeye dhyechChe deshe kSheme || 5053|| ##\EN{MSS@5054@1}##AmnAyAbhyasanAnyaraNyarudita.n kR^ichChravratAnyanvaha.n medashChedapadAni pUrtavidhayaH sarve hutaM bhasmani | ##\EN{MSS@5054@2}##tIrthAnAmavagAhanAni cha gajasnAna.n vinA yatpada\- dvandvAmbhoruhasa.nstuti.n vijayate devaH sa nArAyaNaH || 5054|| ##\EN{MSS@5055@1}##amnAye smR^ititantre cha lokAchAre cha sUribhiH | ##\EN{MSS@5055@2}##sharIrArdha.n smR^itA jAyA puNyApuNyaphale samA || 5055|| ##\EN{MSS@5056@1}##Amra.n ChittvA kuThAreNa nimbaM paricharettu yaH | ##\EN{MSS@5056@2}##yashchainaM payasA si~nchen naivAsya madhuro bhavet || 5056|| ##\EN{MSS@5057@1}##Amra yadyapi gatA divasAste puShpasaurabhaphalaprachurA ye | ##\EN{MSS@5057@2}##hanta samprati tathApi janAnA.n ChAyayaiva dalayasyatitApam || 5057|| ##\EN{MSS@5058@1}##AmrAH kiM phalabhAranamrashiraso ramyAH kimUShmachChidaH sachChAyAH kadalIdrumAH surabhayaH kiM puShpitAshchampakAH | ##\EN{MSS@5058@2}##etAstA niravagrahograkarabhollIDhArdharUDhAH punaH shamyo bhrAmyasi mUDha nirmaruti kiM mithyaiva martuM marau || 5058|| ##\EN{MSS@5059@1}##AmrA~Nkuro.ayamaruNa\- shyAmalaruchirasthinirgataH sutanu | ##\EN{MSS@5059@2}##navakamaThakarparapuTAn mUrdhevordhva.n gataH sphurati || 5059|| ##\EN{MSS@5060@1}##AmrIma~njulama~njarIvarasharaH satki.nshuka.n yaddhanur jyA yasyAlikula.n kala~Nkarahita.n Chatra.n sitA.nshuH sitam | ##\EN{MSS@5060@2}##mattebho malayAnilaH parabhR^ito yadvandino lokajit so.aya.n vo vitarItarItu vitanurbhadra.n vasantAnvitaH || 5060|| ##\EN{MSS@5061@1}##Amre pallavite sthitvA kokilA madhurasvaram | ##\EN{MSS@5061@2}##chukUja kAminA.n chittam AkarShantIva dUtikA || 5061|| ##\EN{MSS@5062@1}##AmraiH kShemaM bhallA\- takairbhayaM pIlubhistathArogyam | ##\EN{MSS@5062@2}##khadirashamIbhyA.n durbhi\- kShamarjunaiH shobhanA vR^iShTiH || 5062|| ##\EN{MSS@5063@1}##Amlena tAmrashuddhiH syAchChuddhiH kA.nsyasyabhasmanA | ##\EN{MSS@5063@2}##sa.nshuddhI rajasA nAryAstaTinyA vegataH shuchiH || 5063|| ##\EN{MSS@5064@1}##AyaM pashyan vyaya.n kuryAt AyAdalpatara.n vyayam | ##\EN{MSS@5064@2}##AyAbhAve vyaya.n kurvan kubero.api vinashyati || 5064|| ##\EN{MSS@5065@1}##AyatAgrasitarashminibaddha.n lA~nChanachChavimaShIrasadigdham | ##\EN{MSS@5065@2}##chandrakaitavamarutpaTachakra.n krIDayotsR^ijati ki.n smarabAlaH || 5065|| ##\EN{MSS@5066@1}##AyatA~NgulirabhUdatiriktaH subhruvA.n krashimashAlini madhye | ##\EN{MSS@5066@2}##shroNiShu priyakaraH pR^ithulAsu sparshamApa sakalena talena || 5066|| ##\EN{MSS@5067@1}##Ayati.n sarvakAryANA.n tadAtva.n cha vichArayet | ##\EN{MSS@5067@2}##atItAnA.n cha sarveShA.n guNadoShau cha tattvataH || 5067|| ##\EN{MSS@5068@1}##AyatImiva vidhvastAm Aj~nAM pratihatAmiva | ##\EN{MSS@5068@2}##dIptAmiva disha.n kAle pUjAmapahatAmiva || 5068|| ##\EN{MSS@5069@1}##AyatyA.n guNadoShaj~nastadAtve kShipranishchayaH | ##\EN{MSS@5069@2}##atIte kAryasheShaj~naH shatrubhirnAbhibhUyate || 5069|| ##\EN{MSS@5070@1}##AyatyA.n cha tadAtve cha yat syAdAsvAdapeshalam | ##\EN{MSS@5070@2}##tadeva tasya kurvIta na lokadviShTamAcharet || 5070|| ##\EN{MSS@5071@1}##AyatyAM pratikAraj~nastadAtve dR^iDhanishchayaH | ##\EN{MSS@5071@2}##atIte kAryasheShaj~no naro.arthairna prahIyate || 5071|| ##\EN{MSS@5072@1}##AyatyA cha jayedAshAm artha.n sa~NgavivarjanAt | ##\EN{MSS@5072@2}##anityatvena cha sneha.n kShudha.n yogena paNDitaH || 5072|| ##\EN{MSS@5073@1}##AyadvAreShu sarveShu kuryAdAptAn parIkShitAn | ##\EN{MSS@5073@2}##AdadIta dhana.n taistu bhAsvAnusrairivodakam || 5073|| ##\EN{MSS@5074@1}##Ayavyaya.n sadAnuShNa.n Chedana.n sa.nshayasya cha | ##\EN{MSS@5074@2}##anisha.n tasya cha j~nAnaM mantriNA.n trividhaM phalam || 5074|| ##\EN{MSS@5075@1}##Ayavyaye.annasa.nskAre gR^ihopaskArarakShaNe | ##\EN{MSS@5075@2}##shauche.agnikArye sa.nyojyAH rakShA strINAmiya.n smR^itA || 5075|| ##\EN{MSS@5075A@1}##Ayavyayau yasya cha sa.nvibhaktau Channashcha chAro nibhR^itashcha mantraH | ##\EN{MSS@5075A@2}##na chApriyaM mantriShu yo bravIti sA sAgarAntAM pR^ithivIM prashAsti || ##\EN{MSS@5076@1}##AyastA kalahaM pureva kurute na sra.nsane vAsaso bhugnabhrUratikhaNDyamAnamadhara.n dhatte na keshagrahe | ##\EN{MSS@5076@2}##a~NgAnyarpayati svayaM bhavati no vAmA haThAli~Ngane tanvyA shikShita eSha samprati punaH kopaprakAro.aparaH || 5076|| ##\EN{MSS@5077@1}##Ayasya tAvadapi karma karotu kashchit tenApi mAtaradhika.n kimihAnubhAvyam | ##\EN{MSS@5077@2}##Aste sukha.n ya iha bhAratavarShasImany Aste sa ki.nchidita uttarato.apasR^itya || 5077|| ##\EN{MSS@5078@1}##Ayasya turyabhAgena vyayakarma pravartayan | ##\EN{MSS@5078@2}##anyUnatailadIpo.api chiraM bhadrANi pashyati || 5078|| ##\EN{MSS@5079@1}##AyAchchaturthabhAgena vyayakarma pravartayet | ##\EN{MSS@5079@2}##prabhUtatailadIpo hi chiraM bhadrANi pashyati || 5079|| ##\EN{MSS@5080@1}##AyAtaM mAmaparichitayA velayA mandira.n te choro daNDyastvamiti madhura.n vyAharantyA bhavatyA | ##\EN{MSS@5080@2}##mande dIpe madhulavamuchAM mAlayA mallikAnA.n baddha.n cheto dR^iDhataramidaM bAhubandhachChalena || 5080|| ##\EN{MSS@5081@1}##AyAta.n sakhi dayita.n chirAt pravAsAt kShAmA~Nga.n tava virahAnalena taptam | ##\EN{MSS@5081@2}##sadyo.amu.n nijamR^idulA~Ngasa~NgadAnAt sa.ntR^ipti.n naya bhava saMmukhI kimevam || 5081|| ##\EN{MSS@5082@1}##AyAtaH kumudeshvaro vijayate sarveshvaro mAruto bhR^i~NgaH sphUrjati bhairavo na nikaTaM prANeshvaro mu~nchati | ##\EN{MSS@5082@2}##ete siddharasAH prasUnavishikho vaidyo.anavadyotsavo mAnavyAdhiraya.n kR^ishodari katha.n tvachchetasi sthAsyati || 5082|| ##\EN{MSS@5083@1}##AyAtaste samIpa.n tava guNavimalAn paNDito vAdakartA kAvye bhavye hi revAbhavavigatarase rugyuge rogahartA | ##\EN{MSS@5083@2}##nAha.n jAne chikitsA.n sakalaguNanidhe durdaridratvaroge shrImadrAjArjunendraprabalamapi yate kalpitA sA chikitsA || 5083|| ##\EN{MSS@5084@1}##AyAtAH sakhi varShA varShAdapi yAsu vAsaro dIrghaH | ##\EN{MSS@5084@2}##dishi dishi nIratara~Ngo nIratara~Ngo mamApi hR^idayeshaH || 5084|| ##\EN{MSS@5085@1}##AyAtA jaladAvalI sarabhasa.n vidyutsamAli~NgitA shailAnAM paritaH sashabdamahibhukShreNI narInR^ityati | ##\EN{MSS@5085@2}##eva.n satyapi hanta samprati patirdeshAntaraM prasthitas tad duHkha.n vinivedyatA.n sakhi katha.n kasyAdhunAgre mayA || 5085|| ##\EN{MSS@5086@1}##AyAtA madhuyAminI yadi punarnAyAta eva prabhuH prANA yAntu vibhAvasau yadi punarjanmagrahaM prArthaye | ##\EN{MSS@5086@2}##vyAdhaH kokilabandhane vidhuparidhva.nse cha rAhugrahaH kandarpe haranetradIdhitirahaM prANeshvare manmathaH || 5086|| ##\EN{MSS@5087@1}##AyAtA madhurajanI madhurajanIgItihR^idyeyam | ##\EN{MSS@5087@2}##a~NkuritaH smaraviTapI smara viTa pInastanImabalAm || 5087|| ##\EN{MSS@5088@1}##AyAtA rajanI bhaviShyati mahAvishleShadAvAnalo nodvegaH sahasA kR^ishA~Ngi manasA kAryo rathA~NgAhvayaH | ##\EN{MSS@5088@2}##itthaM bAShpaniruddhagadgadatayA saMbhAShya kokI.n chira.n chintApUrNamanA vinodavimukho ha.nho vidhi.n nindati || 5088|| ##\EN{MSS@5089@1}##AyAtA ratinAyakasya vipina.n shrIrAdhikAbhyAgato daivAdeva harishcha tatra chaturashcheTo.api tatrAgamat | ##\EN{MSS@5089@2}##shIghraM parvatakandarodaragata.n lAsya.n shikhInAM puraH pa.nshyAmIti hari.n nigadya shanakairgeha.n samabhyAgamat || 5089|| ##\EN{MSS@5090@1}##AyAtAsi vimu~ncha vepathubhara.n dR^iShTAsi ki.n kenachin nIla.n cholamamu.n vimu~ncha haratu sveda.n nishIthAnilaH | ##\EN{MSS@5090@2}##ityantarbhayasannakaNThamasakR^id yAmIti talpAtithir trasyantI parirabhyate sukR^itinA svaira.n navasvairiNI || 5090|| ##\EN{MSS@5091@1}##AyAti phullakusumaH kusumAgamo.ayam eShA shashA~NkatilakA sharadAgateti | ##\EN{MSS@5091@2}##bADhaM prahR^iShyati jano na punarmamaitad AyuHprahINamiti yAti manoviShAdam || 5091|| ##\EN{MSS@5092@1}##AyAti yAti kheda.n karoti madhu harati madhukarIvAnyA | ##\EN{MSS@5092@2}##adhidevatA tvameva shrIriva kamalasya mama manasaH || 5092|| ##\EN{MSS@5093@1}##AyAti yAti punareva jalaM prayAti padmA~NkurANi vidhunoti dhunoti pakShau | ##\EN{MSS@5093@2}##unmattavad bhramati kUjati mandamanda.n kAntAviyogavidhuro nishi chakravAkaH || 5093|| ##\EN{MSS@5094@1}##AyAti shriyama~njasA nayanayorambhoruhapreyasI sa.nnAhaH stanayoraya.n kalayate saMbhogayogyA.n dashAm | ##\EN{MSS@5094@2}##vaidagdhyena sahAsikA.n vitanute vAchAmiyaM prakriyA mugdhAyAH punaraindavI.n na sahate mukhyAmabhikhyAM mukham || 5094|| ##\EN{MSS@5095@1}##AyAti skhalitaiH pAdairmukhavaivarNyasa.nyutaH | ##\EN{MSS@5095@2}##lalATasvedabhAg bhUrigadgadaM bhAShate vachaH || 5095|| ##\EN{MSS@5096@1}##kampamAnamadho.avekShI pApaM prAptaH sadA naraH | ##\EN{MSS@5096@2}##tasmAd yatnAt parij~neyashchihnairetairvichakShaNaiH || 5096|| ##\EN{MSS@5097@1}##AyAti hR^iShTo.abhimukho yadi shvA krIDAM prakurvan vilutha.nstathAgre | ##\EN{MSS@5097@2}##shIghra.n tadAnI.n dhruvamadhvagAnA.n bhavet prabhUto dhanadhAnyalAbhaH || 5097|| ##\EN{MSS@5098@1}##AyAtu yAtu kheda.n karotu madhu haratu chApyanyA | ##\EN{MSS@5098@2}##adhidevatA tvameva shrIriva kamalasya mama manasaH || 5098|| ##\EN{MSS@5099@1}##AyAte cha tirohito yadi punardR^iShTo.anyakArye rato vAchi smeramukho viShaNNavadanaH svakleshavAde muhuH | ##\EN{MSS@5099@2}##antarveshmani vAsamichChati bhR^isha.n vyAdhIti yo bhAShate bhR^ityAnAmaparAdhakIrtanaparastanmandira.n na vrajet || 5099|| ##\EN{MSS@5100@1}##AyAte dayite manorathashatairnItvA katha.nchid dina.n gatvA vAsagR^iha.n jaDe parijane dIrghA.n kathA.n kurvati | ##\EN{MSS@5100@2}##daShTAsmItyabhidhAya satvarapada.n vyAdhUya chInA.nshuka.n tanva~NgyA ratikAtareNa manasA nItaH pradIpaH shamam || 5100|| ##\EN{MSS@5101@1}##AyAte dayite marusthalabhuvAmulla~Nghya durla~NghyatA.n gehinyA paritoShabAShpataralAmAsajya dR^iShTiM mukhe | ##\EN{MSS@5101@2}##datvA pIlushamIkarIrakavalAn svenA~nchalenAdarAd AmR^iShTa.n karabhasya kesharasaTAbhArAbalagna.n rajaH || 5101|| ##\EN{MSS@5102@1}##AyAte rabhasAdyadi priyatame pratyudgatA no chira.n no vA maNDalitonnatastanataTa.n gADha.n samAli~NgitaH | ##\EN{MSS@5102@2}##AshliShya svabhujAvalambamathavA premArdrayA no girA saMbhAvyAbhihito hatAsi sarale svaireva dushcheShTitaiH || 5102|| ##\EN{MSS@5103@1}##AyAte.arthini gotrabhidyabhimate karNo.amuchat kuNDala.n kAmAstra.n kila bhUrilochanayuga.n tasmin samAsajjatAm | ##\EN{MSS@5103@2}##nanvetat kurunAyakasya hR^idaya.n tasmAt samAdhIyatA.n saMbhUtastapaso.atra yo ratiraso mApArthato hIyatAm || 5103|| ##\EN{MSS@5104@1}##AyAte shrutigocharaM priyatamaprasthAnakAle puras talpAntaHsthitayA tadAnanamala.n dR^iShTvA chiraM mugdhayA | ##\EN{MSS@5104@2}##sochChvAsa.n dR^iDhamanyunirbharagaladbAShpAmbudhauta.n tayA sva.n vaktra.n viniveshya bhartR^ihR^idaye niHshabdaka.n rudyate || 5104|| ##\EN{MSS@5105@1}##AyAtaiva nishA nishApatikaraiH kIrNa.n dishAmantara.n bhAminyo bhavaneShu bhUShaNagaNaira~NgAnyala.nkurvate | ##\EN{MSS@5105@2}##mugdhe mAnamapAkaroShi na manAgadyApi roSheNa te hA hA bAlamR^iNAlato.apyatitarA.n tanvI tanustAmyati || 5105|| ##\EN{MSS@5106@1}##AyAtaiva nishA mano mR^igadR^ishAmunnidramAtanvatI mAno me kathameSha samprati nirAta~Nka.n hR^idi sthAsyati | ##\EN{MSS@5106@2}##UhApohamima.n sarojanayanA yAvad vidhattetarA.n tAvat kAmanR^ipAtapatrasuShamaM bimbaM babhAse vidhoH || 5106|| ##\EN{MSS@5107@1}##AyAto dayitastaveti sahasA na shraddadhe bhAShita.n sadyaH saMmukhatA.n gate.api sumukhI bhrAnti.n nijAM manyate | ##\EN{MSS@5107@2}##kaNThAshleShibhuje.api shUnyahR^idayA svapnAntara.n sha~Nkate pratyAvR^ittimiyaM priyasya kiyatA pratyetu shAtodarI || 5107|| ##\EN{MSS@5108@1}##AyAto bhavataH piteti sahasA mAturnishamyodita.n dhUlIdhUsarito vihAya shishubhiH krIDArasAn prastutAn | ##\EN{MSS@5108@2}##dUrAt smeramukhaH prasArya lalitaM bAhudvayaM bAlako nAdhanyasya puraH sameti parayA prItyA raTadghargharam || 5108|| ##\EN{MSS@5109@1}##AyAto vanamAlI gR^ihapatirAli samAyAtaH | ##\EN{MSS@5109@2}##smara sakhi pANinisUtra.n vipratiShedhe para.n kAryam || 5109|| ##\EN{MSS@5110@1}##AyAt tribhAgataH kuryAd vyaya.n dharmaparo naraH | ##\EN{MSS@5110@2}##etadeva hi pANDitya.n yadAyAdalpako vyayaH || 5110|| ##\EN{MSS@5111@1}##AyAnta.n guNina.n dR^iShTvA prahR^iShyedAdriyeta cha | ##\EN{MSS@5111@2}##guNino hyAdR^itA bhUyashcheShTante tasya sampade || 5111|| ##\EN{MSS@5112@1}##AyAnta.n svapati.n dR^iShTvA bhakShayantI sadAkhilam | ##\EN{MSS@5112@2}##parityaktA nijaiH putrairbAndhavaiH svajanaistathA || 5112|| ##\EN{MSS@5113@1}##AyAntamAlokya hariM pratolyAm AlyAH purastAdanurAgamekA | ##\EN{MSS@5113@2}##romA~nchakampAdibhiruchyamAna.n bhAmA jugUha praNamantyathainam || 5113|| ##\EN{MSS@5114@1}##AyAnti tvarita.n gabhIrasaritA.n kUleShu bhUmIruhA.n mUleShu vyathitA nidAghapathikAH kR^itya.n tadeShAM param | ##\EN{MSS@5114@2}##yatpuShpairadhivAsana.n nibiDayA yachChAyayA pAlana.n yanmandairupavIjana.n cha pavanaiH kR^itya.n tadurvIruhAm || 5114|| ##\EN{MSS@5115@1}##AyAnti yatra nivasanti chirAya cheShTa.n niryAnti chaivamamitAH sarito yato.amI | ##\EN{MSS@5115@2}##devairhR^iteShu bahuleShu maNiShvapIbhyo yaH pUrvavat sa jayatAdamR^itaikabhUmiH || 5115|| ##\EN{MSS@5116@1}##AyAnti yAnti satata.n nIra.n shishira.n khara.n na gaNayanti | ##\EN{MSS@5116@2}##vidmo na hanta divasAH kasya kimete kariShyanti || 5116|| ##\EN{MSS@5117@1}##AyAntyagre nanu tanubhavA uttamarNA iveme shayyAlagnAH phaNabhR^ita ivAbhAnti dArA idAnIm | ##\EN{MSS@5117@2}##kArAgehapratimamadhunA mandira.n dR^ishyate me tatra sthAtuM prasajati mano na kShaNa.n na kShaNArdham || 5117|| ##\EN{MSS@5118@1}##AyAntyA.n nijayuvatau vanAt sasha~Nka.n barhANAmaparashikhaNDinIM bhareNa | ##\EN{MSS@5118@2}##Alokya vyavadadhataM puro mayUra.n kAminyaH shradadhuranArjava.n nareShu || 5118|| ##\EN{MSS@5119@1}##AyAntyA divasashriyaH padatalasparshAnubhAvAdiva vyomAshokatarornavInakalikAguchChaH samujjR^imbhate | ##\EN{MSS@5119@2}##Atanvannavata.nsavibhramamasAvAshAkura~NgIdR^ishAm unmIlattaruNaprabhAkarakarastomaH samudbhAsate || 5119|| ##\EN{MSS@5120@1}##AyAminostadakShNor a~njanarekhAvidhi.n vitanvantyAH | ##\EN{MSS@5120@2}##pANiH prasAdhikAyAH prApadapA~Nga.n chireNa vishramya || 5120|| ##\EN{MSS@5121@1}##AyAsaH parahi.nsA vaita.nsikasArameya tava sAraH | ##\EN{MSS@5121@2}##tvAmapasArya vibhAjyaH kura~Nga eSho.adhunaivAnyaiH || 5121|| ##\EN{MSS@5122@1}##AyAsashatalabhyasya prANebhyo.api garIyasaH | ##\EN{MSS@5122@2}##gatirekaiva vittasya dAna.n sheShA vipattayaH || 5122|| ##\EN{MSS@5123@1}##AyAsashokabhayaduHkhamupaiti martyo mAnena sarvajananinditaveSharUpaH | ##\EN{MSS@5123@2}##vidyAdayAdamayamAdiguNA.nshcha hanti j~nAtveti garvavashameti na shuddhabuddhiH || 5123|| ##\EN{MSS@5124@1}##AyAsashlathabAhuvalliradhikasmerai .\- \-.\- lolApA~NgakapolapAliralikastomArdhaluptAlakA | ##\EN{MSS@5124@2}##nyasyantI madayatyanAvR^ita iva prachChAdanAyA~nchala.n mugdhA svedanipItasUkShmasichayavyaktastanI vakShasi || 5124|| ##\EN{MSS@5125@1}##AyAsAdalaghutarastanaiH svanadbhiH shrAntAnAmavikachalochanAravindaiH | ##\EN{MSS@5125@2}##abhyambhaH kathamapi yoShitA.n samUhais tairurvInihitachalatpadaM prachele || 5125|| ##\EN{MSS@5126@1}##AyAsAnavichintayannagaNayallAbha.n tataH ki.nchidapy ambho mu~nchati kIrtimAtrasharaNo dhArAdharaH sarvataH | ##\EN{MSS@5126@2}##tadyatnAdupayujya vardhayatu vA dAturyashaH shAshvata.n mauDhyAdetadupekShya nAshayatu vA lokaH pramANa.n tataH || 5126|| ##\EN{MSS@5127@1}##AyAsya bahubhirdugdhAM pItA.n vatsena sadgavIm | ##\EN{MSS@5127@2}##sushikShito.api gopAlaH prayatnena duhIta kim || 5127|| ##\EN{MSS@5128@1}##AyAsyasi kadA kAnte madantakamayi prabhe | ##\EN{MSS@5128@2}##iti prShTenduvadanAchChAdayad vAsasA mukham || 5128|| ##\EN{MSS@5129@1}##AyAsyasyavadhAvaparyavasite gatveti saMbhAvyate samprApte tvayi yAni tAnyapi sukhAnyadyAparokShANi naH | ##\EN{MSS@5129@2}##ki.ntvaj~nAtaviyogavedanamida.n sadyastvayi prasthite chetaH ki.n nu karIShyatItyavidita.n samya~N na nishchIyate || 5129|| ##\EN{MSS@5130@1}##AyAsyAmi punastavAntikamaha.n yAme vyatIte priyety uktvA pa~NkajalochanA sarabhasa.n kAntA samAja.n yayau | ##\EN{MSS@5130@2}##jAte kvApi cha sI~njate kimu samAyAteti mArgaM muhur darsha.n darshamatho mayA nishi manAg labdho na nidrArasaH || 5130|| ##\EN{MSS@5131@1}##AyuH karma cha vitta.n cha vidyA nidhanameva cha | ##\EN{MSS@5131@2}##pa~nchaitAni hi sR^ijyante garbhasthasyaiva dehinaH || 5131|| ##\EN{MSS@5132@1}##AyuH kallolalola.n katipayadivasasthAyinI yauvanashrIr arthAH sa.nkalpakalpA ghanasamayataDidvibhramA bhogapUrAH | ##\EN{MSS@5132@2}##kaNThAshleShopagUDha.n tadapi cha na chira.n yat priyAbhiH praNIta.n brahmaNyAsaktachittA bhavata bhavabhayAmbhodhipAra.n tarItum || 5132|| ##\EN{MSS@5133@1}##AyuHprashne dIrghamAyurvAchyaM mauhUrtikairjanaiH | ##\EN{MSS@5133@2}##jIvanto bahu manyante mR^itAH prakShyanti kaM punaH || 5133|| ##\EN{MSS@5134@1}##AyuH shriya.n yasho dharma.n lokAnAshiSha eva cha | ##\EN{MSS@5134@2}##hanti shreyA.nsi sarvANi pu.nso mahadatikramaH || 5134|| ##\EN{MSS@5135@1}##AyuH shrIH kIrtiraishvaryam AshiShaH puruShasya yAH | ##\EN{MSS@5135@2}##bhavantyeva hi tatkAle yathAnichChorviparyayAH || 5135|| ##\EN{MSS@5136@1}##AyuHsattvabalArogyasukhaprItivivardhanAH | ##\EN{MSS@5136@2}##rasyAH snigdhAH sthirA hR^idyA AhArAH sAttvikapriyAH || 5136|| ##\EN{MSS@5137@1}##AyuHsAra.n yuavanam R^itusAraH kusumasAyakavayasyaH | ##\EN{MSS@5137@2}##sundari jIvitasAro ratibhogarasAmR^itasvAdaH || 5137|| ##\EN{MSS@5138@1}##AyuktakebhyashchorebhyaH parebhyo rAjavallabhAt | ##\EN{MSS@5138@2}##pR^ithivIpatilobhAchcha prajAnAM pa~nchadhA bhayam || 5138|| ##\EN{MSS@5139@1}##AyudhAnA.n dhanuH shreShTham AsanAnA.n cha medinI | ##\EN{MSS@5139@2}##phalAnA.n chAmravR^ikShasya devAnA.n cha maheshvaraH || 5139|| ##\EN{MSS@5140@1}##AyurghR^ite guDe rogA nityaM mR^ityurvidAhiShu | ##\EN{MSS@5140@2}##Arogya.n kaTutikteShu balaM mAShe payastu cha || 5140|| ##\EN{MSS@5141@1}##AyurdAnamahotsavasya vinatakShoNIbhR^itAM mUrtimAn vishvAso nayanotsavo mR^igadR^ishA.n kIrteH prakAshaH paraH | ##\EN{MSS@5141@2}##AnandaH kalitAkR^itiH sumanasA.n vIrashriyo jIvita.n dharmasyaiva niketana.n vijayate vIraH kali~NgeshvaraH || 5141|| ##\EN{MSS@5142@1}##AyurdIrghatara.n vapurvaratara.n gotra.n garIyastara.n vittaM bhUritaraM balaM bahutara.n svAmitvamuchchaistaram | ##\EN{MSS@5142@2}##Arogya.n vigatAntara.n trijagati shlAghyatvamalpetara.n sa.nsArAmbunidhi.n karoti sutara.n chetaH kR^ipArdrAntaram || 5142|| ##\EN{MSS@5143@1}##Ayurnashyati pashyatAM pratidina.n yAti kShaya.n yauvana.n pratyAyAnti gatAH punarna divasAH kAlo jagadbhakShakaH | ##\EN{MSS@5143@2}##lakShmIstoyatara~Ngabha~NgachapalA vidyuchchala.n jIvita.n yasmAnmA.n sharaNAgata.n sharaNada tva.n rakSha rakShAdhunA || 5143|| ##\EN{MSS@5144@1}##AyurnIratara~Ngabha~Nguramiti j~nAtvA sukhenAsita.n lakShmIH svapnavinashvarIti satataM bhogeShu baddhA ruchiH | ##\EN{MSS@5144@2}##abhrastambaviDambi yauvanamiti premNAvagUDhAH striyo yairevAtra vimuchyate bhavarasAt taireva baddho janaH || 5144|| ##\EN{MSS@5145@1}##Ayurbala.n vipulamastu sukhitvamastu kalyANamastu vipulA tava kIrtirastu | ##\EN{MSS@5145@2}##shrIrastu dharmamatirastu ripukShayo.astu sa.ntAnavR^iddhirabhivA~nChitasiddhirastu || 5145|| ##\EN{MSS@5146@1}##Ayuryasho bala.n vittam AkA~NkShadbhiH priyANi cha | ##\EN{MSS@5146@2}##pitaivArAdhanIyo.agre daivata.n hi pitA mahat || 5146|| ##\EN{MSS@5147@1}##AyurlekhA pavanachalanAshliShTadIpopameyA sampachchaiShA madavashachalatkAminIdR^iShTilolA | ##\EN{MSS@5147@2}##tIvrashchAntardahati hR^idaya.n viprayogaH priyebhyas tasmAdetat satatamamalaM brahma shAntaM prapannAH || 5147|| ##\EN{MSS@5148@1}##AyurvarShashata.n nR^iNAM parimita.n rAtrau tadardha.n gata.n tasyArdhasya parasya chArdhamaparaM bAlatvavR^iddhatvayoH | ##\EN{MSS@5148@2}##sheSha.n vyAdhiviyogaduHkhasahita.n sevAdibhirnIyate jIve vAritara~Ngacha~nchalatare saukhya.n kutaH prANinAm || 5148|| ##\EN{MSS@5149@1}##AyurvarShashata.n nR^iNAM parimita.n rAtrau tadardha.n hR^ita.n tasyArdhasya cha ki.nchideva jarayA bAlyena ki.nchid hR^itam | ##\EN{MSS@5149@2}##ki.nchid vyAdhiviyogaduHkhamaraNairbhUpAlasevArasair naShTa.n shiShTamatastara~NgataralaM pu.nsA.n sukha.n kva kShaNe || 5149|| ##\EN{MSS@5150@1}##AyurvAyuchala.n sureshvaradhanurlolaM bala.n yauvana.n vidyudvachchapala.n dhana.n girinadIkallolavachcha~nchalam | ##\EN{MSS@5150@2}##tAruNya.n karikarNatAlatarala.n deha.n cha rogAkula.n j~nAtvA sarvamida.n kurudhvamamala.n dharma.n sadA nishchalam || 5150|| ##\EN{MSS@5151@1}##AyurvAyuvyathitanalinIpatramitra.n kimanyat sampachChampAdyutisahacharI svairachArI kR^itAntaH | ##\EN{MSS@5151@2}##kasmAdasmin bhramasi tamasi tvaM prayAhi prayAga.n paunaHpunyaM bhuvi bhagavatI svardhunI te dhunIte || 5151|| ##\EN{MSS@5152@1}##AyurvAsaramAsavatsaragaNe gachChatyadUraM pathair AkrAmanti kR^itAntakAsarakhurakShuNNA rajorAjayaH | ##\EN{MSS@5152@2}##IShalla~NghitashaishavA iti vayaHsa.ndhi.n dadhAnA iti vyaktA varjitayauvanA iti tathA nandanti tandrAlavaH || 5152|| ##\EN{MSS@5153@1}##Ayurvitta.n gR^ihachChidraM mantramaithunabheShajam | ##\EN{MSS@5153@2}##apamAna.n tapo dAna.n nava gopyAni yatnataH || 5153|| ##\EN{MSS@5154@1}##Ayurvitta.n gR^ihachChidraM mantramaithunabheShajam | ##\EN{MSS@5154@2}##dAnamAnApamAna.n cha navaitAni sugopayet || 5154|| ##\EN{MSS@5155@1}##AyurvR^iddhikShayotkarShahetu.n kAlavinirgatam | ##\EN{MSS@5155@2}##vA~nChatA.n dhaninAmiShTa.n jIvitAt parama.n dhanam || 5155|| ##\EN{MSS@5156@1}##AyurvedakR^itAbhyAsaH sarveShAM priyadarshanaH | ##\EN{MSS@5156@2}##AryashIlaguNopeta eSha vaidyo vidhIyate || 5156|| ##\EN{MSS@5157@1}##AyurvedamadhIyAnAH kevala.n saparigraham | ##\EN{MSS@5157@2}##dR^ishyante bahavo vaidyA vyAdhibhiH samabhiplutAH || 5157|| ##\EN{MSS@5158@1}##AyuShaH kShaNa eko.api na labhyaH svarNakoTibhiH | ##\EN{MSS@5158@2}##sa chennirarthaka.n nItaH kA nu hAnistato.adhikA || 5158|| ##\EN{MSS@5159@1}##AyuShaH kShaNa eko.api na labhyaH svarNakoTibhiH | ##\EN{MSS@5159@2}##sa vR^ithA nIyate yena tasmai nR^ipashave namaH || 5159|| ##\EN{MSS@5160@1}##AyuShaH kShaNa eko.api sarvaratnairna labhyate | ##\EN{MSS@5160@2}##nIyate yad vR^ithA so.api pramAdaH sumahAnayam || 5160|| ##\EN{MSS@5161@1}##AyuShmAn prA~Nmukho bhu~njAt dhanavAn dakShiNAmukhaH | ##\EN{MSS@5161@2}##pashchime tu yashasvI syAn na kadAchiduda~NmukhaH || 5161|| ##\EN{MSS@5162@1}##AyuShya.n sarvathA rakShyaM prANinAmiha dhImatA | ##\EN{MSS@5162@2}##apyalpaguNasampanno jIvan bhadrANi pashyati || 5162|| ##\EN{MSS@5163@1}##AyustaDichchalamapAyi sharIrametan mR^ityurgrasiShyati kadeti na ko.api veda | ##\EN{MSS@5163@2}##adyaiva tad bhajata muktipatha.n dvijendrA jyeShThAgamAvadhi hi tiShThati ki.n na darshaH || 5163|| ##\EN{MSS@5164@1}##Ayuste kiyadasti tatra cha kiyat tAruNyamatrApi vApy ardha.n nirgilita.n nishAtmakatayA yatrAsti sa~Ngo na te | ##\EN{MSS@5164@2}##sheShAH santi kati kShaNAH praNayajastatrApi kopo yadi vyartha.n nishchinu chakravAki janana.n kaste hita.n vakShyati || 5164|| ##\EN{MSS@5165@1}##Ayuste naravIra vardhatu sadA hemantarAtriryathA lokAnAM priyavardhano bhava sadA hemantasUryo yathA | ##\EN{MSS@5165@2}##lokAnAM bhayavardhano bhava sadA hemantatoya.n yathA nAsha.n yAntu tavArayo.api satata.n hemantapadma.n yathA || 5165|| ##\EN{MSS@5166@1}##AyU.nShi kShaNikAni yauvanamapi prAyo jarAdhyAsita.n sa.nyogA virahAvasAnavirasA bhogAH kShaNadhva.nsinaH | ##\EN{MSS@5166@2}##jAnanto.api yathAvyavasthitamida.n lokAH samasta.n jagach chitra.n yad gurugarvabhAvitadhiyaH krudhyanti mAdyanti cha || 5166|| ##\EN{MSS@5167@1}##AyUrekhA.n chakArAsyAH kare drAghIyasI.n vidhiH | ##\EN{MSS@5167@2}##shauNDIryagarvanirvAhapratyAshA.n cha manobhuvaH || 5167|| ##\EN{MSS@5168@1}##Aye vyaye tathA nitya.n tyaktalajjastu vai bhavet | ##\EN{MSS@5168@2}##na ku~nchitena gUDhena nityaM prAvaraNAdibhiH || 5168|| ##\EN{MSS@5169@1}##Ayodhane kR^iShNagati.n sahAyam avApya yaH kShatriyakAlarAtrim | ##\EN{MSS@5169@2}##dhArA.n shitA.n rAmaparashvadhasya saMbhAvayatyutpalapatrasArAm || 5169|| ##\EN{MSS@5170@1}##AraktatAmeti mukha.n jihvA vA shyAmatA.n yadA | ##\EN{MSS@5170@2}##tadA prAj~no vijAnIyAn mR^ityumAsannamAtmanaH || 5170|| ##\EN{MSS@5171@1}##AraktadIrghanayano nayanAbhirAmaH kandarpakoTilalita.n vapurAdadhAnaH | ##\EN{MSS@5171@2}##bhUyAt sa me.adya hR^idayAmburuhAdhivartI vR^indATavInagaranAgarachakravartI || 5171|| ##\EN{MSS@5172@1}##AraktarAjibhiriya.n kusumairnavakandalI salilagarbhaiH | ##\EN{MSS@5172@2}##kopAd antarbAShpe smarayati mA.n lochane tasyAH || 5172|| ##\EN{MSS@5173@1}##AraktA~NkuradanturA kamalinI nAyAminI yAminI stokonmuktatuShAramambaramaNerIShat pragalbhaM mahaH | ##\EN{MSS@5173@2}##apyete sahakArasaurabhamucho vAchAlitAH kokilair AyAnti priyaviprayuktayuvatImarmachChido vAsarAH || 5173|| ##\EN{MSS@5174@1}##AraktAnA.n navamadhu shanairApiban padminInA.n kAlonnidre kuvalayavane ghUrNamAnaH salIlam | ##\EN{MSS@5174@2}##svinno dAnairvipinakariNA.n saumya seviShyate tvAm AmodAnAmahamahamikAmAdishan gandhavAhaH || 5174|| ##\EN{MSS@5175@1}##AraktAyatapuShpabANanayane snigdhA~njanashyAmikA.n kAshmIrAruNakarNikArakusumotta.nse mahAnIlatAm | ##\EN{MSS@5175@2}##unmIlattilakAntare mR^igamadakShodArdrabindUpamA.n dhatte mugdhatamAlakAntimadhupIvR^inda.n vasantashriyaH || 5175|| ##\EN{MSS@5176@1}##AraktairnavapallavairviTapino netrotsava.n tanvate tAn dhunvannayamabhyupaiti madhurAmodo maruddakShiNaH | ##\EN{MSS@5176@2}##tenAli~NgitamAtra eva vidhivat prAdurbhavannirbhara\- krIDAkUtakaShAyitena manasA loko.ayamunmAdyate || 5176|| ##\EN{MSS@5177@1}##AraNyAstu svakaiH kuryuH sArthikAH sArthikaiH saha | ##\EN{MSS@5177@2}##sainikAH sainikaireva grAme.apyubhayavAsibhiH || 5177|| ##\EN{MSS@5178@1}##Arabdhamabdhimathana.n svahastayitvA dvijihvamamarairyat | ##\EN{MSS@5178@2}##uchitastatpariNAmo viShama.n viShameva yajjAtam || 5178|| ##\EN{MSS@5179@1}##ArabdhA kimu ketakIkisalayairmAlA kimAyAminI karpUrasya paraMparA malayajakShodasya lekhAthavA | ##\EN{MSS@5179@2}##dhArA vaibudhasaindhavI nu visayatyAho himAnImayI vR^iShTiH pa~nchasharasya tAvakadR^ishorbha~NgI katha.n gIyate || 5179|| ##\EN{MSS@5180@1}##ArabdhA makaradhvajasya dhanuShaitasyAstanurvedhasA tvadvishleShavisheShadurbalatayA jAtA na tAvaddhanuH | ##\EN{MSS@5180@2}##tat sampratyapi re prasIda kimapi premAmR^itasyandinI.n dR^iShTi.n nAtha vidhehi sA ratipateH shi~njApi samjAyatAm || 5180|| ##\EN{MSS@5181@1}##Arabdhe dayitAmukhapratisame nirmAtumasminnapi vyakta.n janmasamAnakAlamilitAma.nshuchChaTA.n varShati | ##\EN{MSS@5181@2}##AtmadrohiNi rohiNIparivR^iDhe parya~Nkapa~NkeruhaH sa.nkochAdatiduHsthitasya na vidhestachChilpamunmIlitam || 5181|| ##\EN{MSS@5182@1}##Arabdhe paTahe sthite gurujane bhadrAsane la~Nghite skandhochchAraNanamyamAnavadanaprachyotitoye ghaTe | ##\EN{MSS@5182@2}##rAj~nAhUya visarjite mayi jano dhairyeNa me vismitaH svaH putraH kurute pituryadi vachaH kastatra bho vismayaH || 5182|| ##\EN{MSS@8183@1}##Arabhante.alpamevAj~nAH kAma.n vyagrA bhavanti cha | ##\EN{MSS@8183@2}##mahArambhAH kR^itadhiyastiShThanti cha nirAkulAH || 8183|| ##\EN{MSS@5184@1}##Arabheta naraH karma svapauruShamahApayan | ##\EN{MSS@5184@2}##niShpattiH karmaNo daive pauruShe cha vyavasthitA || 5184|| ##\EN{MSS@5185@1}##Arabhetaiva karmANi shrAntaH shrAntaH punaH punaH | ##\EN{MSS@5185@2}##karmANyArabhamANa.n hi puruSha.n shrIrniShevate || 5185|| ##\EN{MSS@5186@1}##Arabhyate mahatkArya.n yaiH kShudrairapi pArthivaiH | ##\EN{MSS@5186@2}##te chakravartino bhUtvA jAyante bhadrabhAjanam || 5186|| ##\EN{MSS@5187@1}##ArambhagurvI kShayiNI krameNa laghvI purA vR^iddhimatI cha pashchAt | ##\EN{MSS@5187@2}##dinasya pUrvArdhaparArdhabhinnA ChAyeva maitrI khalasajjanAnAm || 5187|| ##\EN{MSS@5188@1}##ArambharatitA.adhairyam asatkAryaparigrahaH | ##\EN{MSS@5188@2}##viShayopasevA chAjasra.n rAjasa.n guNalakShaNam || 5188|| ##\EN{MSS@5189@1}##ArambharamaNIyAni vimarde virasAni cha | ##\EN{MSS@5189@2}##prAyo vairAvasAnAni sa.ngatAni khalaiH saha || 5189|| ##\EN{MSS@5190@1}##ArAt kArIShavahneH pravirachitatR^iNaprastarAntarniShaNNaiH sa.nshIrNagranthikanthAvivaravashavishachChItavAtAbhibhUtaiH | ##\EN{MSS@5190@2}##nItAH kR^ichChreNa pAnthaiH shvabhiriva niviDa.n jAnusa.nkochakubjair antardurvAraduHkhadviguNatarakR^itAyAmayAmAstri yAmAH || 5190|| ##\EN{MSS@5191@1}##ArAdasau taruvarastava kuntalAnAm AkalpamAtmakusumairabhiyAchamAnaH | ##\EN{MSS@5191@2}##bhUyaH samAhvayati yA kalakaNThanAdair ArohabhAramR^idugAmini tatra yAmaH || 5191|| ##\EN{MSS@5192@1}##ArAddha.n kimu daivata.n kuvalayaistepe tapashchandramAH ki.n nAmAyamida.n cha kA~nchanaruchA.n kiM bhAgyamujjR^imbhate | ##\EN{MSS@5192@2}##daiva.n vAdya kimAnukUlikamabhUd bAlapravAlashriyAm asyAH smeradR^isho dadhatyavayavaupamya.n yadetAnyapi || 5192|| ##\EN{MSS@5193@1}##ArAddho mUrddhabhiryat tuhinakarakalAla.nkR^itirvishatiryad doShNAmuShNA.nshumitraM bhuvanaparibhavI yatpratApaprarohaH | ##\EN{MSS@5193@2}##yat tat kailAsashailoddharaNamapi mR^iShA tat samasta.n tavAbhUt bibhralluNTAkalIlA.n yadapaharasi naH pa~NkajAkShIM parokShe || 5193|| ##\EN{MSS@5194@1}##ArAdhayati ya.n deva.n tamutkR^iShTatara.n vadet | ##\EN{MSS@5194@2}##tannyUnatA.n naiva kuryAjjoShayet tasya sevanam || 5194|| ##\EN{MSS@5195@1}##ArAdhayituH prema\- pratIkShaNArtha.n spR^ihA para.n yAsAm | ##\EN{MSS@5195@2}##tA nanu saubhagadevyo gaNikAH kR^itinA.n samArAdhyAH || 5195|| ##\EN{MSS@5196@1}##ArAdhitA hi rAjAno devavachchopasevitAH | ##\EN{MSS@5196@2}##anugrahairyojayanti bhaktAn ghnanti viparyaye || 5196|| ##\EN{MSS@5197@1}##ArAdhitA hi shIlena prayatnaishchopasevitAH | ##\EN{MSS@5197@2}##rAjAnaH samprasIdanti prakupyanti viparyaye || 5197|| ##\EN{MSS@5198@1}##ArAdhito vApyaparAdhito vA khalaH karotyeva sadApakAram | ##\EN{MSS@5198@2}##mUrdhnA dhR^ito pAdatale sthito vA dashatyavashya.n khalu dandashUkaH || 5198|| ##\EN{MSS@5199@1}##ArAdhyaH patireva tasya cha padadvandvAnuvR^ittirvrata.n kenaitAH sakhi shikShitAsi vipathaprasthAnadurvAsanAH | ##\EN{MSS@5199@2}##ki.n rUpeNa na yatra majjati mano yUnA.n kimAchAryakair gUDhAna~NgarahasyayuktiShu phala.n yeShA.n na dIrgha.n yashaH || 5199|| ##\EN{MSS@5200@1}##ArAdhya dugdhajaladhiH sudhayaiva devAn devAya hanta mahate garala.n didesha | ##\EN{MSS@5200@2}##yeShA.n dhruvaM prakR^itireva jalAshayAnA.n nIcheShu sanmatirasanmatiruttameShu || 5200|| ##\EN{MSS@5201@1}##ArAdhya bhUpatimavApya tato dhanAni bhokShyAmahe kila vaya.n satata.n sukhAni | ##\EN{MSS@5201@2}##ityAshayA kalivimohitamAnasAnA.n kAlaH prayAti maraNAvadhireva pu.nsAm || 5201|| ##\EN{MSS@5202@1}##ArAdhyamAno nR^ipatiH prayatnAd ArAdhyate nAma kimatra chitram | ##\EN{MSS@5202@2}##aya.n tvapUrvaH pratimAvisheSho yaH sevyamAno riputAmupaiti || 5202|| ##\EN{MSS@5203@1}##ArAmAdhipatirvivekavikalo nUna.n rasA nIrasA vAtyAbhiH paruShIkR^itA dasha dishashchaNDAtapo duHsahaH | ##\EN{MSS@5203@2}##eva.n dhanvani champakasya sakale saMhArahetAvapi tva.n si~nchannamR^itena toyada kuto.apyAviShkR^ito vedhasA || 5203|| ##\EN{MSS@5204@1}##ArAmAbharaNasya pallavachayairApItatigmatviShaH pAthoda prashama.n nayAgurutaroretasya dAvajvaram | ##\EN{MSS@5204@2}##brUmastvAmupakArakAtara gataprAyAH payaHsampado dagdho.apyeSha tarurdishaH parimalairApUrya nirvAsyati || 5204|| ##\EN{MSS@5205@1}##ArAmukha.n kShurapra.n cha gopuchCha.n chArdhachandrakam | ##\EN{MSS@5205@2}##sUchImukha.n cha bhalla.n cha vatsadanta.n dvibhallakam || 5205|| ##\EN{MSS@5206@1}##karNika.n kAkatuNDa.n cha tayAnyAnyapyanekashaH | ##\EN{MSS@5206@2}##phalAni deshadesheShu bhavanti bahurUpataH || 5206|| ##\EN{MSS@5207@1}##ArAmukhena vai charma kShurapreNa cha kArmukam | ##\EN{MSS@5207@2}##sUchImukhena kavacham ardhachandreNa mastakam || 5207|| ##\EN{MSS@5208@1}##bhallena hR^idaya.n vedhya.n dvibhallena guNaH sharaH | ##\EN{MSS@5208@2}##loha.n cha kAkatuNDena lakShya.n gopuchChakena cha || 5208|| ##\EN{MSS@5209@1}##ArAmaiH sadanairhayairgajavarairgAnaiH parikrIDanair vAdyairyauvanagarvama~njulatarairvR^indaishcha vAmabhruvAm | ##\EN{MSS@5209@2}##muktiH syAd yadi tadvihAya sakala.n chaitat pravINA narAH kartu.n hanta tapastu muktisukhada.n kasmAdaraNya.n gatAH || 5209|| ##\EN{MSS@5210@1}##ArAmo.ayamanargalena balinA bhagnaH samagro mayety antaHsaMbhR^itaharShavardhitamadodagraH kimunmAdyasi | ##\EN{MSS@5210@2}##mAta~Nga prativarshameva bhavato bhAvI nidAghajvaras tatrApi pratikAramarhasi sakhe samyak samAlochitum || 5210|| ##\EN{MSS@5211@1}##AripsunA mantrabalAnvitena prAgeva kAryo nipuNa.n vichAraH | ##\EN{MSS@5211@2}##doShNAM balAn mantrabala.n garIyaH shakro.asurAn mantrabalAd vijigye || 5211|| ##\EN{MSS@5212@1}##ArirAdhayiShuH samyag anujIvI mahIpatim | ##\EN{MSS@5212@2}##vidyAvinayashilpAdyairAtmAnamupapAdayet || 5212|| ##\EN{MSS@5213@1}##ArurukShormuneryoga.n karma kAraNamuchyate | ##\EN{MSS@5213@2}##yogArUDhasya tasyaiva shamaH kAraNamuchyate || 5213|| ##\EN{MSS@5214@1}##Aruhya dUramagaNita\- raudrakleshA prakAshayantI svam | ##\EN{MSS@5214@2}##vAtapratIchChanapaTI vahitramiva harasi mA.n sutanu || 5214|| ##\EN{MSS@5215@1}##Aruhya nR^ipatiH pUrvam indriyAshvAn yashIkR^itAn | ##\EN{MSS@5215@2}##kAmakrodhAdikA~n jitvA ripUn AbhyantarA.nshcha tAn | ##\EN{MSS@5216@1}##jayedAtmAnamevAdau vijayAyAnyavidviShAm | ##\EN{MSS@5216@2}##ajitAtmA hi vivasho vashIkuryAt kathaM parAn || 5216|| ##\EN{MSS@5217@1}##Aruhya shailashikhara.n tvadvadanApahR^itakAntisarvasvaH | ##\EN{MSS@5217@2}##pratikartumivordhvakaraH sthitaH purastAn nishAnAthaH || 5217|| ##\EN{MSS@5218@1}##AruhyAkrIdashailasya chandrakAntasthalImimAm | ##\EN{MSS@5218@2}##nR^ityatyeSha lasachchAruchandrakAntaH shikhAvalaH || 5218|| ##\EN{MSS@5219@1}##ArUDhaH patita iti svasaMbhavo.api svachChAnAM pariharaNIyatAmupaiti | ##\EN{MSS@5219@2}##karNebhyashchyutamasitotpala.n vadhUnA.n vIchIbhistaTamanu yannirAsurApaH || 5219|| ##\EN{MSS@5220@1}##ArUDhakShitipAlabhAlavigalatsvedAmbusekoddhatA bherIjhA.nkR^itichApaTa.nkR^itichamatkArollasanm AnasA | ##\EN{MSS@5220@2}##kShubhyatkShoNitala.nsphuratkhurapuTa.n cha~nchachchalatkeshara.n mandabhrAntavilochana pratidisha.n nR^ityanti vAjivrajAH || 5220|| ##\EN{MSS@5221@1}##ArUDhaveNutaruNAdharavibhrameNa mAdhuryashAlivadanAmbujamudvahantI | ##\EN{MSS@5221@2}##AlokyatA.n kimanayA vanadevatA vaH kaishorake vayasi kApi cha kAntiyaShTiH || 5221|| ##\EN{MSS@5222@1}##ArUDhasya chitA.n kR^itAnumaraNodyogapriyAli~Ngana.n puNDrekShudravapAnamulbaNamahAmohapraluptasmR^ite H | ##\EN{MSS@5222@2}##vItAsoravata.nsamAlyavalayAmodashcha yAdR^ig bhaved bhAvAnA.n subhagaH svabhAvamahimA nishchetasastAdR^ishaH || 5222|| ##\EN{MSS@5223@1}##ArUDhasvAmiko.ashvaH syAd vittachintitasiddhaye | ##\EN{MSS@5223@2}##sarveShA.n suratakrIDA dR^iShTAdau bhogalabdhaye || 5223|| ##\EN{MSS@5224@1}##ArUDhAntarayauvanasya parito goShThIranubhrAmyatas tattat tAsu manogata.n sunibhR^ita.n sa.nvyAchikIrShorhareH | ##\EN{MSS@5224@2}##vegAduchChalitAsphuTAkSharadashAgarbhAstrapAgauravAt pratya~ncho valitA bhavantu bhavatA.n kR^ityAya vAgUrmayaH || 5224|| ##\EN{MSS@5225@1}##ArUDho malayAniladvipavara.n yukto vilAsAnugaiH pItaH puShpavilochanairnavalatApaurA~NganAnA.n gaNaiH | ##\EN{MSS@5225@2}##abhrAmyad vanapattane madhumahIpAlaH sphuratkokilA\- lIlAlApamiladbhramadbhramarikAjhA.nkArabherIravaiH || 5225|| ##\EN{MSS@5226@1}##ArUDho vAsayaShTi.n gR^ihavalabhitale duShTamArjArakeNa krUrAsya.n grasyamAnaH sakR^idapi shanakairyad vichukrosha kIraH | ##\EN{MSS@5226@2}##ga~Ngeti svAminI.n svAmayamamarapaterlabdhavAnAsanArdha.n yastu traisrotasAmbhaH spR^ishati mR^ishati vA tatkathA.n ke vidantu || 5226|| ##\EN{MSS@5227@1}##Arogya.n chiramashvinI narapate toSha.n shivaH keshavaH kalyANa.n tava sarvadA shashiravI proddIpana.n devatAH | ##\EN{MSS@5227@2}##brahmAdyAH sakalAH subhadramavana.n gauryAdayo mAtaraH kurvAte kurute karoti kurutaH kurvanti kurvantu cha || 5227|| ##\EN{MSS@5228@1}##ArogyaM paramAnandaH sukhamutsAha eva cha | ##\EN{MSS@5228@2}##aishvaryaM priyasaMbhoga.n vinA sarva.n nirarthakam || 5228|| ##\EN{MSS@5229@1}##ArogyaM bhAskarAdichChech shriyamichChed hutAshanAt | ##\EN{MSS@5229@2}##j~nAnaM maheshvarAdichChen mokShamichChejjanArdanAt || 5229|| ##\EN{MSS@5230@1}##ArogyaM bhAskarAdichChed dhanamichChed hutAshanAt | ##\EN{MSS@5230@2}##maheshvarAjj~nAnamichChen muktimichChejjanArdanAt || 5230|| ##\EN{MSS@5231@1}##Arogya.n vidvattA sajjanamaitrI mahAkule janma | ##\EN{MSS@5231@2}##svAdhInatA cha pu.nsA.n mahadaishvarya.n vinApyarthaiH || 5231|| ##\EN{MSS@5232@1}##Arogya.n saubhAgya.n dhanADhyatA nAyakatvamAnandaH | ##\EN{MSS@5232@2}##kR^itapuNyasya syAdiha sadA jayo vA~nChitAvAptiH || 5232|| ##\EN{MSS@5233@1}##ArogyabuddhivinayodyamashAstrarAgAH pa~nchAntarAH paThanasiddhiguNA bhavanti | ##\EN{MSS@5233@2}##AchAryapustakanivAsasahAyakarNA bAhyAstu pa~ncha paThanaM parivardhayanti || 5233|| ##\EN{MSS@5234@1}##ArogyamAnR^iNyamavipravAsaH sadbhirmanuShyaiH saha samprayogaH | ##\EN{MSS@5234@2}##svapratyayA vR^ittirabhItavAsaH ShaD jIvalokasya sukhAni rAjan || 5234|| ##\EN{MSS@5235@1}##ArogyalakShmIrupayAti pitta\- jvarAtura.n reNukaShAyabhAjam | ##\EN{MSS@5235@2}##mA tva.n yathA ratnakale smarArtA kR^itaprakopaprashamA sakhIbhiH || 5235|| ##\EN{MSS@5236@1}##AroDhu.n varamaupavAhyamapahartu.n sundarI kanyakA bhoktuM bhogamupasthita.n sukhamala.nkartu.n cha ratnaistanum | ##\EN{MSS@5236@2}##samnahyantyamR^itAndhaso hi shamite yenaiva hAlAhale sa svAmI mama daivata.n taditaro nAmnApi na mnAyate || 5236|| ##\EN{MSS@5237@1}##Aropayasi mudhA ki.n nAhamabhij~nA kila tvada~Nkasya | ##\EN{MSS@5237@2}##divya.n varShasahasra.n sthitveti na yuktamabhidhAtum || 5237|| ##\EN{MSS@5238@1}##AropitaH pR^ithunitambataTe taruNyA kaNThe cha bAhulatayA niviDa.n gR^ihItaH | ##\EN{MSS@5238@2}##uttu~NgapInakuchanirbharapIDito.aya.n kumbhaH karIShadahanasya phalAni bhu~Nkte || 5238|| ##\EN{MSS@5239@1}##AropitA api prAjyA guNA lokeShu pUjitaiH | ##\EN{MSS@5239@2}##pUjayantIha dR^iShTAntaH pratimA dyuHsadA.n nanu || 5239|| ##\EN{MSS@5240@1}##AropitA shilAyAm ashmeva tvaM bhaveti mantreNa | ##\EN{MSS@5240@2}##magnApi pariNayApadi jAramukha.n vIkShya hasitaiva || 5240|| ##\EN{MSS@5241@1}##Aropyate.ashmA shailAgra.n yathA yatnena bhUyasA | ##\EN{MSS@5241@2}##nipAtyate sukhenAdhastathAtmA guNadoShayoH || 5241|| ##\EN{MSS@5242@1}##ArohaNa.n govR^iShaku~njarANA.n prAsAdashailAgravanaspatInAm | ##\EN{MSS@5242@2}##viShThAnulepo rudhiraM mR^ita.n cha svapneShvagamyAgamana.n cha dhanyam || 5242|| ##\EN{MSS@5243@1}##ArohaNAya tava sajja ivAsti tatra sopAnashobhivapurashmavalichChaTAbhiH | ##\EN{MSS@5243@2}##bhogIndraveShTashataghR^iShTikR^itAbhirabdhi\- kShubdhAchalaH kanakaketakagotragAtri || 5243|| ##\EN{MSS@5244@1}##Arohatu girishikhara.n samudramulla~Nghya yAtu pAtAlam | ##\EN{MSS@5244@2}##vidhilikhitAkSharamAla.n phalati kapAla.n na bhUpAlaH || 5244|| ##\EN{MSS@5245@1}##ArohatyavanIruhaH pravishati shvabhra.n nagaiH spardhate kha.n vyAledhi vicheShTate kShititale ku~njodare lIya | ##\EN{MSS@5245@2}##antarbhrAmyati koTarasya virasatyAlambate vIrudhaH ki.n tad yanna karoti mArutavasha.n yAtah kR^ishAnurvane || 5245|| ##\EN{MSS@5246@1}##Arohanti sukhAsanAnyapaTavo nAgAn hayA.nstajjuShas tAmbUlAdyupabhu~njate naTaviTAH khAdanti hastyAdayaH | ##\EN{MSS@5246@2}##prAsAde chaTakAdayo.api nivasantyete na pAtra.n stuteH sa stutyo bhuvane prayachChati kR^itI lokAya yah kAmitAm || 5246|| ##\EN{MSS@5247@1}##ArohavallIbhirivAmbudhArA\- rAjIbhirAbhUmivilambinIbhiH | ##\EN{MSS@5247@2}##sa.nlakShyate vyoma vaTadrumAbham ambhodharashyAmadalaprakAsham || 5247|| ##\EN{MSS@5248@1}##Arjava.n chAnR^isha.nsya.n cha damashchendriyanigrahaH | ##\EN{MSS@5248@2}##eSha sAdhAraNo dharmashchAturvarNye.abravIn manuH || 5248|| ##\EN{MSS@5249@1}##ArjavaM pratipadyasva putreShu satata.n vibho | ##\EN{MSS@5249@2}##iha kIrtiM parAM prApya pretya svargamavApsyasi || 5249|| ##\EN{MSS@5250@1}##Arjavatva.n chaturtha.n cha pa~nchama.n dharmameva hi | ##\EN{MSS@5250@2}##madhuratva.n tataH prokta.n ShaShThameva varAnane || 5250|| ##\EN{MSS@5251@1}##ArjavamamalakarANA.n vinayo vararatnamukuTAnAm | ##\EN{MSS@5251@2}##dyUta.n durvyasanAnA.n strIjitatA marutaTIpishAchAnAm || 5251|| ##\EN{MSS@5252@1}##Arjavena dhR^itA dIkShA yA no daivaM paraM prati | ##\EN{MSS@5252@2}##atyantamAnuShIyAbhyaH pIDAbhyastadvimochanam || 5252|| ##\EN{MSS@5253@1}##Arjavena nara.n yuktam ArjavAt savypatrapam | ##\EN{MSS@5253@2}##ashaktimantaM manyanto dharShayanti kubuddhayaH || 5253|| ##\EN{MSS@5254@1}##ArtatrANaparAyaNena kariNA dAhAdimUleti yad vAkya.n chakradhareNa nakramukhato hAkArarorIkR^itam | ##\EN{MSS@5254@2}##yaH stambhe karatADanadhvanirabhUt karNe surasyApyaho hA kR^iShNeti yadakShaya.n sa bhagavAn pAyAdapAyAjjagat || 5254|| ##\EN{MSS@5255@1}##ArtaduHkhyaparitrANadurgatAdi yathAkramam | ##\EN{MSS@5255@2}##pAtramAhurdayAlUnAm alAbhe guNavAniti || 5255|| ##\EN{MSS@5256@1}##Artadrutasvaraj~nA vibhinnadInaprabhinnalaghuraudrAH | ##\EN{MSS@5256@2}##nindyAH shubhAstu shabdAH pramuditaparipUrNadR^iDhashAntAH || 5256|| ##\EN{MSS@5257@1}##Artasya me praNamato jagadantarAtman pashyan na pashyasi vibho na shR^iNoShi shR^iNvan | ##\EN{MSS@5257@2}##durdaivakumbhajanuShA nanu sAMprataM me pItastadIyakaruNAvaruNAlayo.api || 5257|| ##\EN{MSS@5258@1}##ArtA devAn namasyanti tapaH kurvanti rogiNaH | ##\EN{MSS@5258@2}##nirdhanA dAnamichChanti vR^iddhA nArI pativratA || 5258|| ##\EN{MSS@5259@1}##ArtAnAmArtisaMbandhaM prItivishrAmakAraNam | ##\EN{MSS@5259@2}##kena ratnamida.n sR^iShTaM mitramityakSharadvayam || 5259|| ##\EN{MSS@5260@1}##ArtAnAmiha jantUnAm ArtichCheda.n karoti yaH | ##\EN{MSS@5260@2}##sha~NkhachakragadAhIno dvibhujaH parameshvaraH || 5260|| ##\EN{MSS@5261@1}##ArtArte mudite hR^iShTA proShite malinA kR^ishA | ##\EN{MSS@5261@2}##mR^ite mriyeta yA patyau sA strI j~neyA pativratA || 5261|| ##\EN{MSS@5262@1}##ArteShu dIyate dAna.n shUnyali~Ngasya pUjanam | ##\EN{MSS@5262@2}##anAthapretasa.nskAram ashvamedhaphala.n labhet || 5262|| ##\EN{MSS@5263@1}##ArteShu vipreShu dayAnvitashcha yachChraddhayA svalpamupaiti dAnam | ##\EN{MSS@5263@2}##anantapAra.n samupaiti rAjan yaddIyate tanna labhed dvijebhyaH || 5263|| ##\EN{MSS@5264@1}##Arto matsadR^isho nAnyastvatto nAnyaH kR^ipAparaH | ##\EN{MSS@5264@2}##tulya evAvayoryogaH katha.n nAtha na pAsi mAm || 5264|| ##\EN{MSS@5265@1}##Arto vA yadi vA trastaH pareShA.n sharaNAgataH | ##\EN{MSS@5265@2}##ariH prANAn parityajya rakShitavyaH kR^itAtmanA || 5265|| ##\EN{MSS@5266@1}##ArdrakIkasamukhaH puratashched dR^ishyate bhavati tachChubhadaH shvA | ##\EN{MSS@5266@2}##charma shuShkamathavAsthi vishuShka.n bibhradeSha maraNa.n vidadhAti || 5266|| ##\EN{MSS@5267@1}##Ardramapi stanajaghanAn\- nirasya sutanu tvayaitadunmuktam | ##\EN{MSS@5267@2}##khasthamavAptumiva tvA.n tapanA.nshUna.nshukaM pibati || 5267|| ##\EN{MSS@5268@1}##ArdrA.n kaNThe mukhAbjasrajamavanamayatyambikA jAnulambA.n sthAne kR^itvendulekhA.n nibiDayati jaTAH pannagendreNa nandI | ##\EN{MSS@5268@2}##kAlaH kR^itti.n nibadhnAtyupanayati kare kAlarAtriH kapAla.n shaMbhornR^ityAvatAre pariShaditi pR^ithagvyApR^itA vaH punAtu || 5268|| ##\EN{MSS@5269@1}##ArdrAlaktakamasyAsh charaNaM mukhamArutena vIjayitum | ##\EN{MSS@5269@2}##pratipannaH prathamataraH samprati sevAvakAsho me || 5269|| ##\EN{MSS@5270@1}##AryakarmaNi rajyante bhUtikarmANi kurvate | ##\EN{MSS@5270@2}##hita.n cha nAbhyasUyanti paNDitA bharatarShabha || 5270|| ##\EN{MSS@5271@1}##AryajananinditAnA.n pApaikarasaprakAshanArINAm | ##\EN{MSS@5271@2}##etAvAneva guNo yadabhIShTasamAgamo nirAvaraNaH || 5271|| ##\EN{MSS@5272@1}##AryajuShTamida.n vR^ittam iti vij~nAya shAshvatam | ##\EN{MSS@5272@2}##santaH parArtha.n kurvANA nAvekShante pratikriyAm || 5272|| ##\EN{MSS@5273@1}##AryatA puruShaj~nAna.n shaurya.n karuNaveditA | ##\EN{MSS@5273@2}##sthaulalakShya.n cha satatam udAsInaguNodayaH || 5273|| ##\EN{MSS@5274@1}##Aryatva.n cha chaturtha.n cha pa~nchama.n dharmameva hi | ##\EN{MSS@5274@2}##ShaShTha.n satItva.n dR^iDhatA saptama.n sAhaso.aShTamam || 5274|| ##\EN{MSS@5275@1}##AryadeshakularUpabalAyur\- buddhibandhuramavApya naratvam | ##\EN{MSS@5275@2}##dharmakarma na karoti jaDo yaH potamujjhati payodhigataH saH || 5275|| ##\EN{MSS@5276@1}##Aryaputra pitA mAtA bhrAtA putrastathA snuShA | ##\EN{MSS@5276@2}##svAni puNyAni bhu~njAnAH sva.n svaM bhAgyamupAsate || 5276|| ##\EN{MSS@5276@3}##bharturbhAgya.n tu bhAryaikA prApnoti puruSharShabha || 5276|| ##\EN{MSS@5277@1}##AryAna~Nga mahAvrata.n vidadhatA vindhyAnilaiH pAraNA.n kR^itvA sA~NgamakAri kena muralAkUle kaThora.n tapaH | ##\EN{MSS@5277@2}##yenAsyA ratikhedameduramR^idushvAsAdhivAsaspR^ishaH pIyante.adharasIdhavo vihasitajyotsnopada.nsha.n rahaH || 5277|| ##\EN{MSS@5278@1}##AryA mukhe tu chapalA tathApi charyA na me yataH sA tu | ##\EN{MSS@5278@2}##dakShA gR^ihakR^ityeShu ta\- thA duHkhe bhavati duHkhArtA || 5278|| ##\EN{MSS@5279@1}##Arye karmaNi yu~njAnaH pApe vA punarIshvaraH | ##\EN{MSS@5279@2}##vyApya bhUtAni charate na chAyamiti lakShyate || 5279|| ##\EN{MSS@5280@1}##AryeNa sukara.n hyAhuryAryakarma dhana.njaya | ##\EN{MSS@5280@2}##anAryakarma tvAryeNa suduShkarataraM bhuvi || 5280|| ##\EN{MSS@5281@1}##AlakShya dantamukulAn animittahAsair avyaktavarNaramaNIyavachaH pravR^ittIn | ##\EN{MSS@5281@2}##a~NkAshrayapraNayinastanayAn vahanto dhanyAstada~NgarajasA malinIbhavanti || 5281|| ##\EN{MSS@5282@1}##A la~NkAnAthanArIstanataralapayovIchimudrAt samudrAd A svarga~NgAtara~NgAvaliviralashilAdustarAduttarAdreH | ##\EN{MSS@5282@2}##A prAkShailAsurastrIsuratagativido magnabhAsvanmR^igA~NkAd A cha prAchetasAbdherbhavatu mama puraH ko.api yadyasti vIraH || 5282|| ##\EN{MSS@5283@1}##Alapati pikavadhUriva pashyati hariNIva chalati ha.nsIva | ##\EN{MSS@5283@2}##sphurati taDillatikeva svadate tuhinA.nshulekheva || 5283|| ##\EN{MSS@5284@1}##Alapa yathA yathechChasi yukta.n tava kitava kimapavArayasi | ##\EN{MSS@5284@2}##strIjAtilA~nChanamasau jIvitara~NkA sakhI subhaga || 5284|| ##\EN{MSS@5285@1}##AlambihemarashanAh stanasaktahArAH kandarpadarpashithilIkR^itagAtrayaShTyaH | ##\EN{MSS@5285@2}##mAse madhau madhurakokilabhR^i~NganAdair nAryo haranti hR^idayaM prasabha.n narANAm || 5285|| ##\EN{MSS@5286@1}##Alambe jagadAlambe herambacharaNAmbuje | ##\EN{MSS@5286@2}##shuShyanti yadrajaH sparshAt sadyaH pratyUhavArdhayaH || 5286|| ##\EN{MSS@5287@1}##AlambyA~NgaNavATikAparisare svechChAnatA.n shAkhikA.n keyUrIbhavadalpasheShavalayA bAlA samasta.n dinam | ##\EN{MSS@5287@2}##sA daivopahR^itasya mUDhamanaso bhagnAvadheradya me panthAna.n vivR^itAshruNA vadanakenAlokya ki.n vakShyati || 5287|| ##\EN{MSS@5288@1}##AlambhyA~NgaNavApikAparisare chUtadrume ma~njarI.n sarpatsAndraparAgalampaTaraNadbhR^i~NgA~NganAshobhinIm | ##\EN{MSS@5288@2}##manye svA.n tanumuttarIyashakalenAchChAdya bAlA sphurat\- kaNThadhvAnanirodhakampitakuchashvAsodgamA roditi || 5288|| ##\EN{MSS@5289@1}##AlavAle sthita.n toya.n shoSha.n na bhajate yadA | ##\EN{MSS@5289@2}##ajIrNa.n tad vijAnIyAn na deya.n tAdR^ishe jalam || 5289|| ##\EN{MSS@5290@1}##Alasya.n kuru pApakarmaNi bhava krUraH krudhastADane naiShThuryaM bhaja lobhamohaviShaye nidrA.n samAdhau hareH | ##\EN{MSS@5290@2}##jADya.n gachCha parApavAdakathane droha.n vidhehi smare doShA eva guNatvamevamakhilA yAsyanti chetastava || 5290|| ##\EN{MSS@5291@1}##AlasyaM prathamaM pashchAd vyAdhipIDA prajAyate | ##\EN{MSS@5291@2}##pramAdaH sa.nshayasthAne chittasyehAnavasthitiH || 5291|| ##\EN{MSS@5292@1}##AlasyaM madamohau cha chApala.n goShThireva cha | ##\EN{MSS@5292@2}##stabdhatA chAbhimAnitva.n tathAtyAgitvameva cha | ##\EN{MSS@5292@3}##ete vai sapta doShAstu sadA vidyArthinAM matAH || 5292|| ##\EN{MSS@5293@1}##Alasya.n yadi na bhavejjagatyanarthaH ko na syAd bahudhanako bahushruto vA | ##\EN{MSS@5293@2}##AlasyAdiyamavaniH sasAgarAntA sampUrNA narapashubhishcha nirdhanaishcha || 5293|| ##\EN{MSS@5294@1}##Alasya.n strIsevA sarogatA janmabhUmivAtsalyam | ##\EN{MSS@5294@2}##sa.ntoSho bhIrutva.n ShaD vyAghAtA mahattvasya || 5294|| ##\EN{MSS@5295@1}##Alasya.n sthiratAmupaiti bhajate chApalyamudyogitA.n mUkatvaM mitabhAShitA.n vitanute maugdhyaM bhavedArjavam | ##\EN{MSS@5295@2}##pAtrApAtravichArabhAvaviraho yachChatyudArAtmatA.n mAtarlakShmi tava prasAdavashato doShA api syurguNAH || 5295|| ##\EN{MSS@5296@1}##Alasya.n harati praj~nA.n dhanamAyuryasho balam | ##\EN{MSS@5296@2}##yasminnAste tadAlasya.n sarvadoShAkarastu saH || 5296|| ##\EN{MSS@5297@1}##Alasya.n hi manuShyANA.n sharIrastho mahAn ripuH | ##\EN{MSS@5297@2}##nAstyudyamasamo bandhuH kR^itvA ya.n nAvasIdati || 5297|| ##\EN{MSS@5298@1}##Alasyamapi pArIndraM pratipadya vijR^imbhate | ##\EN{MSS@5298@2}##hatabhAgaM prayatno.api pratihanyata eva hA || 5298|| ##\EN{MSS@5299@1}##AlasyAt susahAyo.api na gachChatyudaya.n janaH | ##\EN{MSS@5299@2}##hastAgrAsphAlito bhUmau toyArdra iva kandukaH || 5299|| ##\EN{MSS@5300@1}##Alasyena hatA vidyA parahastagatAH striyaH | ##\EN{MSS@5300@2}##alpabIja.n hata.n kShetra.n hata.n sainyamanAyakam || 5300|| ##\EN{MSS@5301@1}##AlAna.n jayaku~njarasya dR^iShadA.n seturvipadvAridheH pUrvAdriH karavAlachaNDamahaso lIlopadhAna.n shriyaH | ##\EN{MSS@5301@2}##sa.ngrAmAmR^itasAgarapramathanakrIDAvidhau mandaro rAjan rAjati vIravairivanitAvaidhavyadaste bhujaH || 5301|| ##\EN{MSS@5302@1}##AlAnatvaruShevaitA dantibhirvR^ikShapa~NktayaH | ##\EN{MSS@5302@2}##sphurat kaTakaTArAvaM pAtyante kR^itachitkR^itaiH || 5302|| ##\EN{MSS@5303@1}##AlAnamunmUlya sukhAbhidhAna.n tAruNyanAge gamanodyate.asmin | ##\EN{MSS@5303@2}##palAyite kAmigaNe.a~NganAnA.n vimardabhItyeva kuchAH patanti || 5303|| ##\EN{MSS@5304@1}##AlAne gR^ihyate hastI vAjI valgAsu gR^ihyate | ##\EN{MSS@5304@2}##hR^idaye gR^ihyate nArI yadIda.n nAsti gamyatAm || 5304|| ##\EN{MSS@5305@1}##AlApa.n kalakaNThikA na kurute kIrA na dhIradhvani.n vyAhAra.n kalayanti komalagiraH kUjanti no barhiNaH | ##\EN{MSS@5305@2}##nIrADambaradurdinAmbaratale dUre dvirephadhvaniH kAkAH kevalameva ke~NkR^itaravaiH kurvanti karNajvaram || 5305|| ##\EN{MSS@5306@1}##AlApaH smitakaumudIsahacharo dR^iShTiH praharShojjvalA bhrUrnR^ityAdhvaradIkShitA charaNayornyAsaH same bha~NguraH | ##\EN{MSS@5306@2}##vesheShu kShaNikaspR^ihA madavidherbandho na vAdAshrayas tanvyA naikavikArabhUrmadhumadaprAyo madaH sphUrjati || 5306|| ##\EN{MSS@5307@1}##AlApamAlinikarasya nishamya bhItA mugdhA vilokya vadanaM mukura.n jahAti | ##\EN{MSS@5307@2}##manda.n na nishvasiti manmathavedanArtA kIrendu mAruta bhayAt kimu manna bhUpa || 5307|| ##\EN{MSS@5308@1}##AlApayatyakAryANi ki.nchidAkhyAti vA svayam | ##\EN{MSS@5308@2}##yA na prayAti shayana.n sApyanutpannasaspR^ihA || 5308|| ##\EN{MSS@5309@1}##AlApAd gAtrasa.nsparshAt sa.nsargAt sahabhojanAt | ##\EN{MSS@5309@2}##AsanAch shayanAd yAnAt pApa.n sa.nkramate nR^iNAm || 5309|| ##\EN{MSS@5310@1}##AlApAn bhrUvilAso viralayati lasadbAhuvikShiptiyAta.n nIvigranthiM prathimnA pratanayati manA~Nmadhyanimno nitambaH | ##\EN{MSS@5310@2}##utpuShyatpArshvamUrchChatkuchashikharamuro nUnamantaHsmareNa spR^iShTA kodaNDakoTyA hariNashishudR^isho dR^ishyateyauvanashrIH || 5310|| ##\EN{MSS@5311@1}##AlApairmadhuraishcha kAshchidaparAnAlokitaiH sasmitair anyAn vibhramakalpanAbhiritarAna~Ngairana~NgojjvalaiH | ##\EN{MSS@5311@2}##AchAraishchaturaiH parAnabhinavairanyAn bhruvaH kampanair ittha.n kAshchana ra~njayanti sudR^isho manye manastvanyathA || 5311|| ##\EN{MSS@5312@1}##Ali kapAlini jaTile patyAvatyAgrahaistavAlamiti | ##\EN{MSS@5312@2}##haragatamiti duHsahamapi muhurapi mukharAnnigAdayati gaurI || 5312|| ##\EN{MSS@5313@1}##Ali kalpaya puraH karadIpa.n chandramaNDalamiti prathitena | ##\EN{MSS@5313@2}##nanvanena pihitaM mama chakShur ma~NkShu pANDuratamogulakena || 5313|| ##\EN{MSS@5314@1}##Ali~Ngatyanyamanya.n ramayati vachasA lIlayA vIkShate.anya.n rodityanyasya hetoH kalayati shapathairanyamanya.n vR^iNoti | ##\EN{MSS@5314@2}##shete chAnyena sArdha.n shamanamupagatA chintayatyanyamanya.n strImAyA dushcharitrA jagadahitakarI kena kaShTena sR^iShTA || 5314|| ##\EN{MSS@5315@1}##Ali~NgadApya gopI.n tadbAhu.n saharira.nsayAdhAya | ##\EN{MSS@5315@2}##shrutveti nishchinomyaham a~NgiShu durvAratAm ana~Ngasya || 5315|| ##\EN{MSS@5316@1}##Ali~NganAdharasudhArasapAnavakSho\- niShpIDanAdividhirastu vidUrataste | ##\EN{MSS@5316@2}##yattva.n vilokayasi cha~nchaladR^i~NnipAtair etAvataiva hariNAkShi vaya.n kR^itArthAH || 5316|| ##\EN{MSS@5317@1}##Ali~Ngante malayajatarUnAsvajante vanAntAn ApR^ichChante chiraparichitAn mAlayAn nirjharaughAn | ##\EN{MSS@5317@2}##adya sthitvA draviDamahilAbhyantare shvaH prabhAte prasthAtAro malayamarutaH kurvate sa.nnidhAnam || 5317|| ##\EN{MSS@5318@1}##Ali~Nganto vasudhA.n nijakhuradalitAmivAnunetumamI | ##\EN{MSS@5318@2}##vadanavigatacharaNA iva sa.nlakShyante javAdashvAH || 5318|| ##\EN{MSS@5319@1}##Ali~NgannatisaurabhAnavayavAn bimbAdharaM pATala.n chumbannAkalayan payodharataTI.n shR^iNvan ruta.n hA.nsakam | ##\EN{MSS@5319@2}##pashyan vAnishamAyatA.n dR^ishamupaskurva.nllava~NgIrasa.n bAlAyA.n sakalartusa.ngamasukha.n dhanyaH paraM manyate || 5319|| ##\EN{MSS@5320@1}##Ali~Ngan bhR^ishama~NgakAni sudR^ishAmAsyAni chumba.n nayan vakShojorunitambakaNThanakharashrIchitrabhAva.n nayan | ##\EN{MSS@5320@2}##bimboShThAmR^itamApiba~nChithilayan nIvI.n karakrIDanA\- sa~NgenAtisahAsakeliparamaH svaira.n vichikrIDa nA || 5320|| ##\EN{MSS@5321@1}##Ali~NgayatyanunayatyavachumbayatyA\- \-\-\- lokayatyanumR^ijatyavagUhate cha | ##\EN{MSS@5321@2}##pArshva.n vilokayati manmathabhAvabhinnA shUnyAntarA smarati kelikR^ita.n samastam || 5321|| ##\EN{MSS@5322@1}##Ali~Ngase chArulatA.n lava~NgIm Achumbase chAmbujinI.n krameNa | ##\EN{MSS@5322@2}##tA.n chUtavallIM madhupa prakAma.n sa.ntADayasyeva padaiH kimetat || 5322|| ##\EN{MSS@5323@1}##Ali~Ngitastatra bhavAn sAMparAye jayashriyA | ##\EN{MSS@5323@2}##AshIHparaMparA.n vandyA.n karNe kR^itvA kR^ipA.n kuru || 5323|| ##\EN{MSS@5324@1}##Ali~NgitAH parairyAnti praskhalanti same pathi | ##\EN{MSS@5324@2}##avyaktAni cha bhAShante dhanino madyapA iva || 5324|| ##\EN{MSS@5325@1}##Ali~Ngya pUrvAmanugR^ihya yAmyA.n saumyA.n samAlokya sahasrabhAnuH | ##\EN{MSS@5325@2}##samdhyAshrito.apyApa nipAtamabdhau tad vAruNIsa~Ngaphala.n chakAsti || 5325|| ##\EN{MSS@5326@1}##Ali~Ngya madhurahu.nkR^itim alasonmiShadIkShaNA.n rahaH kAntAm | ##\EN{MSS@5326@2}##yad bodhayanti suptA.n janmani yUnA.n tadeva phalam || 5326|| ##\EN{MSS@5327@1}##Ali~Ngya mandire ramye sadAnandavidhAyini | ##\EN{MSS@5327@2}##kAntA kAnta.n kura~NgAkShI kumbhikumbhapayodharA || 5327|| ##\EN{MSS@5328@1}##Ali pAlilalitau tava bhAtaH karNikArasakhakarNi kapolau | ##\EN{MSS@5328@2}##padmajena ratipa~nchabANayor darpaNAviva suvarNanirmitau || 5328|| ##\EN{MSS@5329@1}##Ali bAlishatayA balirasmai dIyatAM balibhuje na kadApi | ##\EN{MSS@5329@2}##kevala.n hi kalakaNThashishUnAm eSha eva kushaleShu nidAnam || 5329|| ##\EN{MSS@5330@1}##AlirdivyauShadhI proktA sUkShmakaNTakasa.nvR^itA | ##\EN{MSS@5330@2}##vimuchyate viShaiH prANI pItvA toyena tajjaTAm || 5330|| ##\EN{MSS@5331@1}##AlIchAlitapadminIdalachalatsarvA~Ngama~NgIkR^it a\- svA~NgAli~NganamarmarIkR^itanavAmbhojAlishayyA chirAt | ##\EN{MSS@5331@2}##chaitanya.n kathamapyupetya shanakairunmIlya netrA~nchala.n bAlA kevalameva shUnyahR^idayA shUnya.n jagat pashyati || 5331|| ##\EN{MSS@5332@1}##AlIbhiH shapathairanekakapaTaiH ku~njodara.n nItayA shUnya.n tachcha nirIkShya vikShubhitayA na prasthita.n na sthitam | ##\EN{MSS@5332@2}##nyastAH ki.ntu navoDhanIrajadR^ishA ku~njopakaNThe ruShA tAdR^igbhR^i~NgakadambaDambarachamatkAraspR^isho dR^iShTayaH || 5332|| ##\EN{MSS@5333@1}##AlIbhiH saha bhAShita.n kimapi tadvartmApi sa.nvIkShita.n pa~ncheShuH kusumairapUji kathamapyAdhAya chitte manAk | ##\EN{MSS@5333@2}##tenApi priya chet tathA mayi kR^ipAkArpaNyamAlambase prANesha prabala.n tadatra nikhila.n tatprAtikUlya.n vidheH || 5333|| ##\EN{MSS@5334@1}##AlIShu kelIrabhasena bAlA muhurmamAlApamupAlapantI | ##\EN{MSS@5334@2}##ArAdupAkarNya giraM madIyA.n saudAminIyA.n suShamAmayAsIt || 5334|| ##\EN{MSS@5335@1}##Alekhya.n gagane likhAmi bisinIsUtrairvayAmyambara.n svapnAlokitamAnayAmi kanaka.n grathnAmi vapra.n himaiH | ##\EN{MSS@5335@2}##ityAdyuktamapi sphuTa.n jaDamatirjAnAti satya.n nR^ipo yastAdR^iktrapayA na vakti sa gataprauDhiH para.n va~nchyate || 5335|| ##\EN{MSS@5336@1}##Alekhya.n nijamullilekha vijane sollekhayA rekhayA sa.nkalpAnakarod vikalpabahulAkalpAnanalpAnapi | ##\EN{MSS@5336@2}##adrAkShIdaparaprajApatimata.n chakre cha tIvra.n vrata.n tvannirmANavidhau kiyanna vidadhe baddhAvadhAno vidhiH || 5336|| ##\EN{MSS@5337@1}##Aloka eva vimukhI kvachidapi divase na dakShiNA bhavasi | ##\EN{MSS@5337@2}##ChAyeva tadapi tApa.n tvameva me harasi mAnavati || 5337|| ##\EN{MSS@5338@1}##AlokatrastanArIkR^itasabhayamahAnAdadhAvajjanaugha\- vyAptadvArapradeshaprachurakalakalAkarNanastabdhachakShuH | ##\EN{MSS@5338@2}##kAShTha.n daNDa.n gR^ihANetyatimukharamukhaistADito loShTaghAtair bhItaH sarpo gR^ihasyAnadhigatavivaraH koNataH koNameti || 5338|| ##\EN{MSS@5339@1}##AlokadAnAchchakShuShmAn prabhAyukto bhaven naraH | ##\EN{MSS@5339@2}##tAn dattvA nopahi.nseta na haren nopanAshayet || 5339|| ##\EN{MSS@5340@1}##dIpahartA bhavedandhastamogatirasuprabhaH | ##\EN{MSS@5340@2}##dIpapradaH svargaloke dIpamAlI virAjate || 5340|| ##\EN{MSS@5341@1}##AlokamArga.n sahasA vrajantyA kayAchidudveShTanavAntamAlyaH | ##\EN{MSS@5341@2}##baddhu.n na saMbhAvita eva tAvat kareNa ruddho.api cha keshapAshaH || 5341|| ##\EN{MSS@5342@1}##Alokayati panthAna.n dAsyatItyAgataH kila | ##\EN{MSS@5342@2}##rachayatyAdarAd veNI.n yadi nAnyairvashIkR^itA || 5342|| ##\EN{MSS@5343@1}##Alokayati payodharam upamandiramabhinavAmbubharanIlam | ##\EN{MSS@5343@2}##dayitArachitachitAnala\- dhUmodgamasha~NkayA pathikaH || 5343|| ##\EN{MSS@5344@1}##Alokayed buddhiguNopapannaish charaishcha dUtaishcha paraprachAram | ##\EN{MSS@5344@2}##etairviyukto bhavati kShitIndro janairanetraishcha samAnadharmA || 5344|| ##\EN{MSS@5345@1}##alokavantaH santyeva bhUyA.nso bhAskarAdayaH | ##\EN{MSS@5345@2}##kalAvAneva tu grAvadrAvakarmaNi karmaThaH || 5345|| ##\EN{MSS@5346@1}##AlokavishAlA me sahasA timirapraveshavichChinnA | ##\EN{MSS@5346@2}##unmIlitApi dR^iShTir nimIlitevAndhakAreNa || 5346|| ##\EN{MSS@5347@1}##A lokAntAt pratihatatamovR^ittirAsAM prajAnA.n tulyodyogastava dinakR^itashchAdhikAro mato naH | ##\EN{MSS@5347@2}##tiShThatyeSha kShaNamadhipatirjyotiShA.n vyomamadhye ShaShThe bhAge tvamapi divasasyAtmanashChandavartI || 5347|| ##\EN{MSS@5348@1}##AlokAvadhi yadvashena sugati.n vindanti bhUtAnyasau dR^iShTisnehavashena sA vitanute va.nshe bhuja~Ngabhramam | ##\EN{MSS@5348@2}##dakShA bhogiShu keShuchid viShamitA.n dR^iShTi.n nihantu.n kShaNAt tAnapyAshu vinAshayet kShaNaruchiH kAchit kShaNasphUrjathuH || 5348|| ##\EN{MSS@5349@1}##Alokita.n gR^ihashikhaNDibhirutkalApair ha.nsairyiyAsubhirapAkR^itamunmanaskaiH | ##\EN{MSS@5349@2}##AkAlika.n sapadi durdinamantarikSham utkaNThitasya hR^idaya.n cha sama.n ruNaddhi || 5349|| ##\EN{MSS@5350@1}##AlokairatipATalairacharamA.n vistArayadbhirdisha.n nakShatradyutimAkShipadbhirachirAdAsha~Nkya sUryodayam | ##\EN{MSS@5350@2}##pu~njIbhUya bhayAdivAndhatamasaM manye dvirephachChalAn mIlannIlasaroruhodarakuTIkoNAntare lIyate || 5350|| ##\EN{MSS@5351@1}##Alokya komalakapolatalAbhiShikta\- vyaktAnurAgasubhagAmabhirAmamUrtim | ##\EN{MSS@5351@2}##pashyaiSha bAlyamativR^itya vivartamAnaH shR^i~NgArasImani tara~NgitamAtanoti || 5351|| ##\EN{MSS@5352@1}##Alokya chandramasamabhyudita.n samantAd udvelladUrmivichalatkalashAmburAsheH | ##\EN{MSS@5352@2}##viShvagvisAriparamANuparaMparaiva jyotsnAtmanA jagadida.n dhavalIkaroti || 5352|| ##\EN{MSS@5353@1}##Alokya chikuranikara.n satata.n sumano.adhivAsayogya.n te | ##\EN{MSS@5353@2}##kAmo nija.n niSha~Nga.n parivR^ityAmR^ishati sAsha~NkaH || 5353|| ##\EN{MSS@5354@1}##Alokya pANI suvimR^ijya netre talpAt samutthAya vidhAya bhUShAm | ##\EN{MSS@5354@2}##Achumbya kAntaM paridhAya vAso yAntI salajjA hR^idaya.n dunoti || 5354|| ##\EN{MSS@5355@1}##Alokya priyatamama.nshuke vinIvau yattasthe namitamukhendu mAnavatyA | ##\EN{MSS@5355@2}##tannUnaM padamavalokayAMbabhUve mAnasya drutamapayAnamAsthitasya || 5355|| ##\EN{MSS@5356@1}##Alokya sundari mukha.n tava mandahAsa.n nandantymandamaravindadhiyA milindAH | ##\EN{MSS@5356@2}##ki.n chAsitAkShi mR^igalA~nChanasaMbhrameNa cha~nchUpuTa.n chaTulayanti chira.n chakorAH || 5356|| ##\EN{MSS@5357@1}##Alochana.n cha vachana.n cha nigUhana.n cha yAsA.n smarannamR^itavat sarasa.n kR^ishastvam | ##\EN{MSS@5357@2}##tAsA.n kima~Nga pishitAsrapurIShapAtra.n gAtra.n smaran mR^igadR^ishA.n na nirAkulo.asi || 5357|| ##\EN{MSS@5358@1}##Alochya vAkya.n svayamantarAtmA hR^iShTaH parAnandamiva praviShTaH | ##\EN{MSS@5358@2}##prAyeNa bhAvIni bhavanti vastUny AlochyamAnAni manoharANi || 5358|| ##\EN{MSS@5359@1}##AloDya sarvashAstrANi purANAnyuttamottamAH | ##\EN{MSS@5359@2}##vichintya sarvabhUteShu dayA.n kurvanti sAdhavaH || 5359|| ##\EN{MSS@5360@1}##AloDya sarvashAstrANi vichAryaivaM punaH punaH | ##\EN{MSS@5360@2}##idameka.n suniShpanna.n dhyeyo nArAyaNaH sadA || 5360|| ##\EN{MSS@5361@1}##AlolAmalakAvalI.n vilulitAM bibhrachchalatkuNDala.n ki.nchinmR^iShTavisheShaka.n tanutaraiH svedAmbhasA.n jAlakaiH | ##\EN{MSS@5361@2}##tanvyA yat suratAntatAntanayana.n vaktra.n rativyatyaye tat tvAM pAtu chirAya ki.n hariharabrahmAdibhirdevataiH || 5361|| ##\EN{MSS@5362@1}##Alolairupagamyate madhukaraiH kesheShu mAlyagrahaH kAntiH kApi kapolayoH prathayate tAmbUlamantargatam | ##\EN{MSS@5362@2}##a~NgAnAmanulepanaM parimalairAlepanaprakriyA veShaH ko.api sarojasundaradR^ishaH sUte sukha.n chakShuShoH || 5362|| ##\EN{MSS@5363@1}##AlohitamAkalayan kandalamutkampitaM madhukareNa | ##\EN{MSS@5363@2}##sa.nsmarati pathiShu pathiko dayitA~NgulitarjanAlalitam || 5363|| ##\EN{MSS@5364@1}##Avaktrendu tada~Ngameva sR^ijataH sraShTuH samagrastviShA.n koShaH shoShamagAdagAdhajagatIshilpe.api nAlpAyitaH | ##\EN{MSS@5364@2}##niHsheShadyutimaNDalavyayavashAdIShallabhaist attanU\- sheShaH keshamayaH kimandhatamasastomairabhUnnirmitaH || 5364|| ##\EN{MSS@5365@1}##AvatsaramahibhItir na syAd asya prabhAveNa | ##\EN{MSS@5365@2}##shukanAsA.n cha pibed yo jalapiShTA.n tasya bhIrnAsti || 5365|| ##\EN{MSS@5366@1}##AvayoryodhamukhyAbhyAM madarthaH sAdhyatAmiti | ##\EN{MSS@5366@2}##yasmin paNaH prakriyate sa sa.ndhiH puruShAntaraH || 5366|| ##\EN{MSS@5367@1}##Avarjita iva vinayAd IShanmadhurasmitAnanasarojaH | ##\EN{MSS@5367@2}##a~NkArpitakarayugalaH kalayati vij~naptimIkShito nR^ipateH || 5367|| ##\EN{MSS@5368@1}##AvarjitA ki.nchid iva stanAbhyA.n vAso vasAnA taruNArkarAgam | ##\EN{MSS@5368@2}##paryAptapuShpastabakAvanamrA sa.nchAriNI pallavinI lateva || 5368|| ##\EN{MSS@5369@1}##AvarjitAlakAli shvAsotkampastanArpitaikabhujam | ##\EN{MSS@5369@2}##shayana.n rativivashatanoH smarAmi shithilA.nshuka.n tasyAH || 5369|| ##\EN{MSS@5370@1}##AvartaH kakude yasya kakudI sa udAhR^itaH | ##\EN{MSS@5370@2}##muShkeNaikena yuktastu hayastvekANDasa.nj~nitaH || 5370|| ##\EN{MSS@5371@1}##AvartaH sa.nshayAnAm avinayabhavanaM pattana.n sAhasAnA.n doShANA.n sa.nnidhAna.n kapaTashatamaya.n kShetramapratyayAnAm | ##\EN{MSS@5371@2}##svargadvArasya vighna.n narakapuramukha.n sarvamAyAkaraNDa.n strIyantra.n kena sR^iShTa.n viShamamR^itamayaM prANilokasya pAshaH || 5371|| ##\EN{MSS@5372@1}##Avarta iva toyasya j~nAnAvarto yadAkulaH | ##\EN{MSS@5372@2}##chittamAsa kR^itAvartam upasargaH sa uchyate || 5372|| ##\EN{MSS@5373@1}##Avarta eva nAbhiste netre nIlasaroruhe | ##\EN{MSS@5373@2}##tara~NgA valayastena tva.n lAvaNyAmbuvApikA || 5373|| ##\EN{MSS@5374@1}##AvartashobhA natanAbhikAnter bha~Ngyo bhruvA.n dvandvacharAH stanAnAm | ##\EN{MSS@5374@2}##jAtAni rUpAvayavopamAnAny adUravartIni vilAsinInAm || 5374|| ##\EN{MSS@5375@1}##AvartinaH shubhaphalapradashuktiyuktAH sampannadevamaNayo bhR^itarandhrabhAgAH | ##\EN{MSS@5375@2}##ashvAH pyadhurvasumatImatirochamAnAs tUrNaM payodhaya ivormibhirApatantaH || 5375|| ##\EN{MSS@5376@1}##AvartairAtarpaNa\- shobhA.n DiNDIrapANDurairdadhatI | ##\EN{MSS@5376@2}##gAyati mukharitasalilA priyasa.ngamama~Ngala.n surasA || 5376|| ##\EN{MSS@5377@1}##Avartya kaNTha.n sichayena samyag Abaddhya vakShoruhakumbhayugmam | ##\EN{MSS@5377@2}##kAsau karAlambitatailapAtrA manda.n samAsIdati sundarI.n tAm || 5377|| ##\EN{MSS@5378@1}##Avartya yo muhurmantra.n dhArayechcha prayatnataH | ##\EN{MSS@5378@2}##aprayatnadhR^ito mantraH prachalannagnivad dahet || 5378|| ##\EN{MSS@5379@1}##AvAchA.n vyaktatAyAH kavipadaviShayeShvAchachaShTe samanyo muktAsmAbhirna ko.api smarapadamavanau sa.nstutaH satyametat | ##\EN{MSS@5379@2}##mithyaitad bhoH katha.n re nanu shatamakR^ithAH kuntalendrasya tattat kAvyastotrANi dhik tvA.n jaDamaya na manoreva mUrtiprabhedaH || 5379|| ##\EN{MSS@5380@1}##AvAti sphuTitapriya~NgusurabhirnIhAravArichChalAt svachChanda.n kamalAkareShu vikiran prachChannavahnichChaTAH | ##\EN{MSS@5380@2}##prAtaH kundasamR^iddhidarshanarasaprItiprakarShollasan mAlAkAravadhUkapolapulakasthairyakShamo mArutaH || 5380|| ##\EN{MSS@5381@1}##AvAsaH kilaki~nchitasya dayitAH pArshve vilAsAlasAH karNe kokilakAminIkalaravaH smero latAmaNDapaH | ##\EN{MSS@5381@2}##goShThI satkavibhiH sama.n katipayairmugdhAH sitA.nshoH karAH keShA.nchit sukhayanti chAtra hR^idaya.n chaitre vichitrAH srajaH || 5381|| ##\EN{MSS@5382@1}##AvAsaH kriyatA.n gA~Nge pApavAriNi vAriNi | ##\EN{MSS@5382@2}##stanamadhye taruNyA vA manohAriNi hAriNi || 5382|| ##\EN{MSS@5383@1}##AvAse.asmin vidagdhAH kvachidapi na vibho nApi nidropabhoga\- yogyatva.n srastarAsthA vilayamupagatA saMmukhe vidyudeShA | ##\EN{MSS@5383@2}##prodya.nshchAyaM payobhR^it taditi yadi ruchirnaishavAsetadAssvety uktaH pAnthaH sudatyA hatamadanabhayastatra mugdho.atimugdhaH || 5383|| ##\EN{MSS@5384@1}##AvAsotsukapakShiNaH kalaruta.n krAmanti vR^ikShAlayAn kAntAbhAviviyogabhIruradhika.n krandatyaya.n kAtaraH | ##\EN{MSS@5384@2}##chakrAhvo madhupAH sarojagahana.n dhAvantyulUko muda.n dhatte chAruNatA.ngato ravirasAvastAchala.n chumbati || 5384|| ##\EN{MSS@5385@1}##AvAso vipinAyate priyasakhImAlApi jAlAyate tApo.api shvasitena dAvadahanajvAlAkalApAyate | ##\EN{MSS@5385@2}##sApi tvadviraheNa hanta hariNIrUpAyate hA katha.n kandarpo.api yamAyate virachaya~n shArdUlavikrIDitam || 5385|| ##\EN{MSS@5386@1}##A vindhyAdA himAdrarvirachitavijayastIrthayAtrAprasa~NgAd udgrIveShu prahartA nR^ipatiShu vinamatkandhareShu prasannaH | ##\EN{MSS@5386@2}##AryAvarta.n yathArthaM punarapi kR^itavAn mlechChavichChedanAbhir devaH shAkaMbharIndro jagati vijayate bIsalaH kShoNipAlaH || 5386|| ##\EN{MSS@5387@1}##Avirbhavati nArINA.n vayaH paryastashaishavam | ##\EN{MSS@5387@2}##sahaiva vividhaiH pu.nsAm a~NgajonmAdavibhramaiH || 5387|| ##\EN{MSS@5388@1}##AvirbhavantI prathamaM priyAyAH sochChvAsamantaHkaraNa.n karoti | ##\EN{MSS@5388@2}##sa.ntApadagdhasya shikhaNDiyUno vR^iShTeH purastAdachiraprabheva || 5388|| ##\EN{MSS@5389@1}##AvirbhAvadine na yena gaNito hetustanIyAnapi kShIyetApi na chAparAdhavidhinA natyA na yo vardhate | ##\EN{MSS@5389@2}##pIyUShaprativedinastrijagatIduHkhadruhaH sAMprata.n premNastasya guroH katha.n nu karavai vA~NniShThatAlAghavam || 5389|| ##\EN{MSS@5390@1}##AvirbhUta.n chaturdhA yaH kapibhiH parivAritaH | ##\EN{MSS@5390@2}##hatavAn rAkShasAnIka.n rAma.n dAsharathiM bhaje || 5390|| ##\EN{MSS@5391@1}##AvirbhUtajyotiShAM brAhmaNAnA.n ye vyAhArAsteShu mA sa.nshayo bhUt | ##\EN{MSS@5391@2}##bhadrA hyeShA.n vAchi lakShmIrniShiktA naite vAcha.n viplutArthA.n vadanti || 5391|| ##\EN{MSS@5392@1}##AvirbhUtavipANDurachChavi mukha.n kShAmA kapolasthalI savyApAraparishlathe cha nayane.anutsAhamugdha.n vapuH | ##\EN{MSS@5392@2}##shyAmIbhUtamukhaM payodharayugaM madhyaH svabhAvochChrito jAtAnyaiva manoharAkR^itiraho garbhodaye subhruvaH || 5392|| ##\EN{MSS@5393@1}##AvirbhUtAnurAgAH kShaNamudayagirerujjihAnasya bhAnoH parNachChAyaiH purastAdupavanataravo dUramAshveva gatvA | ##\EN{MSS@5393@2}##ete tasmin nivR^ittAH punaraparagiriprAntaparyastabimbe prAyo bhR^ityAstyajanti prachalitavibhava.n svAmina.n sevamAnAH || 5393|| ##\EN{MSS@5394@1}##AvirbhUte shashini tamasA muchyamAneva rAtrir naishasyArchirhutabhuja iva ChinnabhUyiShThadhUmA | ##\EN{MSS@5394@2}##mohenAntarvaratanuriya.n lakShyate muktakalpA ga~NgA rodhaHpatanakaluShA gR^ihNatIva prasAdam || 5394|| ##\EN{MSS@5395@1}##AvirbhUto jagati suShamArUpato bhautike.asmin j~nAnAtmAsau lasati bhagavAn viShTape mAnasIye | ##\EN{MSS@5395@2}##prANAnA.n vA jvalati bhuvane prasphuTaH shaktimUrtyA premadvArA prakaTitatanurbhAsate chaityaloke || 5395|| ##\EN{MSS@5396@1}##AvilapayodharAgra.n lavalIdalapANDurAnanachChAyam | ##\EN{MSS@5396@2}##tAni dinAni vapurabhUt kevalamalasekShaNa.n tasyAH || 5396|| ##\EN{MSS@5397@1}##A vivAhasamayAd gR^ihe vane shaishave tadanu yauvane punaH | ##\EN{MSS@5397@2}##svApaheturanupAshrito.anyayA rAmabAhurupadhAnameSha te || 5397|| ##\EN{MSS@5398@1}##AvishadbhiruTajA~NgaNaM mR^igair mUlasekasarasaishcha vR^ikShakaiH | ##\EN{MSS@5398@2}##AshramAH pravishadagnidhenavo bibhrati shriyamudIritAgnayaH || 5398|| ##\EN{MSS@5399@1}##AviShkaroti na sneha.n rAgaM badhnAti no rate | ##\EN{MSS@5399@2}##abhiyuktA tu mandechChA sAnyakAmA tu kAminI || 5399|| ##\EN{MSS@5400@1}##AviShkurvanniva navanavenAdareNAnurAga.n sarvA~NgINa.n suchiravirahonmUrchChitAyA.n nalinyAm | ##\EN{MSS@5400@2}##trailokyAndhIkaraNatimiradveSharoShAruNatva.n vyAkurvan vA kimayamudayatyambare tigmarochiH || 5400|| ##\EN{MSS@5401@1}##AviShkR^itAn paraguNAn kalayanti tUShNI.n dushchetaso bata vidUShayitu.n na rAgAt | ##\EN{MSS@5401@2}##AkarNayanti kila kokilakUjitAni sa.ndhAtumeva kila saptanalI.n kirAtAH || 5401|| ##\EN{MSS@5402@1}##AviShTa iva duHkhena tadgatena garIyasA | ##\EN{MSS@5402@2}##samanvitaH karuNayA parayA dInamuddharet || 5402|| ##\EN{MSS@5403@1}##AvR^iNoti yadi sA mR^igIdR^ishI svA~nchale kuchakA~nchanAchalam | ##\EN{MSS@5403@2}##bhUya eva bahireti gauravAd unnato na sahate tiraskriyAm || 5403|| ##\EN{MSS@5404@1}##AvR^iNvato lochanamArgamAjau rajo.andhakArasya vijR^imbhitasya | ##\EN{MSS@5404@2}##shastrakShatAshvadvipavIrajanmA bAlAruNo.abhUd rudhirapravAhaH || 5404|| ##\EN{MSS@5405@1}##AvR^iNvAnA jhagiti jaghanaM maddukUlA~nchalena pre~NkhatkrIDAkulitakabarIbandhanavyagrapANiH | ##\EN{MSS@5405@2}##ardhochChvAsasphuTanakhapadAla.nkR^itAbhyA.n stanAbhyA.n dR^iShTA dhArShTyasmR^itinatamukhI mohanAnte mayA sA || 5405|| ##\EN{MSS@5406@1}##AvR^ita.n j~nAnametena j~nAnino nityavairiNA | ##\EN{MSS@5406@2}##kAmarUpeNa kaunteya duShpUreNAnalena cha || 5406|| ##\EN{MSS@5407@1}##AvR^itAnyapi nirantaramuchchair yoShitAmurasijadvitayena | ##\EN{MSS@5407@2}##rAgiNAmita ito vimR^ishadbhiH pANibhirjagR^ihire hR^idayAni || 5407|| ##\EN{MSS@5408@1}##AvR^itya shrImadenAndhAn anyonyakR^itasa.nvidaH | ##\EN{MSS@5408@2}##svaira.n hasanti pArshvasthA bAlonmattapishAchavat || 5408|| ##\EN{MSS@5409@1}##AvedayitumasmAka.n kR^itaj~natvaM prabhuM prati | ##\EN{MSS@5409@2}##panthAH shreyaskaro nAnyaH tUShNI.n toSheNa vartanAt || 5409|| ##\EN{MSS@5410@1}##AvedyatAmavidita.n kimathApyanukta.n vaktavyamAntararujopashamAya nAlam | ##\EN{MSS@5410@2}##ityuchyate kimapi tachChravaNe nidhAtu.n mAtaH prasIda malayadhvajapANDyakanye || 5410|| ##\EN{MSS@5411@1}##Avepate bhramati sarpati mohameti kAnta.n vilokayati kUjati dInadInam | ##\EN{MSS@5411@2}##asta.n hi bhAnumati gachChati chakravAkI hA jIvite.api maraNaM priyaviprayogaH || 5411|| ##\EN{MSS@5412@1}##Asha~Nkya praNatiM paTAntapihitau pAdau karotyAdarAd vyAjenAgatamAvR^iNoti hasita.n na spaShTamudvIkShate | ##\EN{MSS@5412@2}##mayyAlApavati pratIpavachanA sakhyA samaM bhAShate tanvyAstiShThatu nirbharapraNayitA mAno.api ramyodayaH || 5412|| ##\EN{MSS@5413@1}##AshayA kR^itadAso yaH sa dAsaH sarvadehinAm | ##\EN{MSS@5413@2}##AshA dAsIkR^itA yena tasya dAsAyate jagat || 5413|| ##\EN{MSS@5415@1}##AshA.n kAlavatI.n kuryAt kAla.n vighnena yojayet | ##\EN{MSS@5415@2}##vigna.n nimittato brUyAn nimitta.n chApi hetutaH || 5415|| ##\EN{MSS@5416@1}##AshAH kA~nchanapuShpakuDmalakulachChannA na kAH kShmAtale saujanyAmR^itavarShibhistilakita.n sevyairna kiM maNDalam | ##\EN{MSS@5416@2}##panthAnaH suchiropachAraruchirairvyAptA na kaiH sa.nstutais teShAmatra vasanti nihnutaguNAH kAlena ye mohitAH || 5416|| ##\EN{MSS@5417@1}##AshAH kharvaya garvayAtimukharAnunnAdino barhiNaH sarvA.nstrAsaya garjitaiH kalagiro ha.nsAn samutsAraya | ##\EN{MSS@5417@2}##drAgAskandaya mitramaNDalamala.n sadvartma sa.ndUShaya shrImannabda nayatyaya.n na pavano yAvad dashA.n kAmapi || 5417|| ##\EN{MSS@5418@1}##AshAH pUrayati shriya.n vitarati trailokyatApa.n haraty avyAjAmR^itasechana.n vidadhati prItiM parA.n tanvati | ##\EN{MSS@5418@2}##etena prasabha.n chira.n jalamuchA kAlena dUrIkR^ite pUrNe rAjani jAtamulbaNatamastomAvasheSha.n jagat || 5418|| ##\EN{MSS@5419@1}##AshAH prakAshayati yastimirANi bha~NktvA bodha.n dR^ishA.n dishati bhUriguNeShvabhIShTaH | ##\EN{MSS@5419@2}##khedAya yasya na paropakR^itiShvaTATyA dhImAn namasyati na kastaminaM prashasyam || 5419|| ##\EN{MSS@5420@1}##AshAH prasAdayatu puShyatu vA chakorAn kAma.n tanotu kumudeShu muda.n sudhA.nshuH | ##\EN{MSS@5420@2}##ekaH sa eva paramutkaTarAhudanta\- patrapraveshasamaduHkhasukhaH kura~NgaH || 5420|| ##\EN{MSS@5421@1}##AshAH sa.ntamasopalepamalinAH pIyUShagauraiH karair AlimpannayamudgatairdivamimA.n karpUrapUra.n sR^ijan | ##\EN{MSS@5421@2}##chandrashchandrashilaikakuTTimamaya.n kShoNItala.n kalpayan pashyodgachChati pAkapANDurasharachChAyopameyachChaviH || 5421|| ##\EN{MSS@5422@1}##AshAkhaniragAdheya.n duShpUrA kena pUryate | ##\EN{MSS@5422@2}##yA mahadbhirapi kShiptaiH pUrakaireva khanyate || 5422|| ##\EN{MSS@5423@1}##AshAkhaniragAdheyam adhaHkR^itajagattrayA | ##\EN{MSS@5423@2}##uddhR^ityoddhR^itya tatrasthAn aho sadbhiH samIkR^itA || 5423|| ##\EN{MSS@5424@1}##AshAgartaH pratiprANi yasmin vishvamaNUpamam | ##\EN{MSS@5424@2}##kasya ki.n kiyadAyAti vR^ithA yA viShayaiShitA || 5424|| ##\EN{MSS@5425@1}##AshAgR^ihItA vikalA bhavanti hatatrapA nyastaguNAbhimAnAH | ##\EN{MSS@5425@2}##bhrAmyanti mattA iva naShTasa.nj~nA dehItivAchastaralasvabhAvAH || 5425|| ##\EN{MSS@5426@1}##AshAturagamAruhya nitya.n dhAvati yAchakaH | ##\EN{MSS@5426@2}##na chArtiH na shramo hyasya na gatau nApi mandatA || 5426|| ##\EN{MSS@5427@1}##AshA dhR^iti.n hanti samR^iddhimantakaH krodhaH shriya.n hanti yashaH kadaryatA | ##\EN{MSS@5427@2}##apAlana.n hanti pashU.nshcha rAjann ekaH kruddho brAhmaNo hanti rAShTram || 5427|| ##\EN{MSS@5428@1}##AshA nAma nadI manorathajalA tR^iShNAtara~NgAkulA rAgagrAhavatI vitarkavihagA dhairyadrumadhva.nsinI | ##\EN{MSS@5428@2}##mohAvartasudustarAtigahanA prottu~NgachintAtaTI tasyAH pAragatA vishuddhamanaso nandantu yogIshvarAH || 5428|| ##\EN{MSS@5429@1}##AshA nAma manuShyANA.n kAshchidAshcharyashR^i~NkhalA | ##\EN{MSS@5429@2}##yayA baddhAHpradhAvanti muktAstiShThanti kutrachit || 5429|| ##\EN{MSS@5430@1}##AshA niShThA pratiShThA mama kila mahilAstAsu saukhya.n kadA syAd yA prAntyA sA vidadhyAdiha kimapi tathA madhyamA sA paratra | ##\EN{MSS@5430@2}##AdyA sA nobhayatrApyahaha tadapi ki.n saktatA.n yAmi tasyA.n yA prauDhyAdapragalbhe pratidivasamubhe te kadarthIkaroti || 5430|| ##\EN{MSS@5431@1}##AshApAshanibaddho nR^ityati ki.n vA naro na dhanikapuraH | ##\EN{MSS@5431@2}##hatashailUShasya vidheH kutra vidheyaH sukhamupaiti || 5431|| ##\EN{MSS@5432@1}##AshApAshavimuktinishchalasukhA svAyattachittasthitiH snehadveShaviShAdalobhaviratiH sa.ntoShatR^iptaM manaH | ##\EN{MSS@5432@2}##chintA nityamanityatAparichaye sa~Nge.api niHsa~NgatA sa.nvitsekavivekapUtamanasAmityeSha mokShakramaH || 5432|| ##\EN{MSS@5433@1}##AshApAshashatairbaddhAH kAmakrodhaparAyaNAH | ##\EN{MSS@5433@2}##Ihante kAmabhogArtham anyAyenArthasa.nchayAn || 5433|| ##\EN{MSS@5434@1}##AshApAshashatairbaddhA vAsanAbharavAhinaH | ##\EN{MSS@5434@2}##kAyAt kAyamupAyAnti vR^ikShAd vR^ikShamivANDajAH || 5434|| ##\EN{MSS@5435@1}##AshApAshaiH parItA~NgA ye bhavanti naro.arditAH | ##\EN{MSS@5435@2}##te rAtrau sherate naiva tadaprAptivichintayA || 5435|| ##\EN{MSS@5436@1}##AshApishAchikA mA.n bhramayati parito dashasvapi dishAsu | ##\EN{MSS@5436@2}##svIye pishAchavarge sevAyai ki.n na yojayasi || 5436|| ##\EN{MSS@5437@1}##AshApishAchikAviShTaH purato yasya kasyachit | ##\EN{MSS@5437@2}##vandate nindati stauti roditi prahasatyapi || 5437|| ##\EN{MSS@5438@1}##AshA balavatI kaShTA nairAshyaM parama.n sukham | ##\EN{MSS@5438@2}##AshA.n nirAshA.n kR^itvA tu sukha.n svapiti pi~NgalA || 5438|| ##\EN{MSS@5439@1}##AshA balavatI rAjan viparItA hi shR^i~NkhalA | ##\EN{MSS@5439@2}##yayA baddhAH pradhAvanti muktAstiShThanti pa~Nguvat || 5439|| ##\EN{MSS@5440@1}##AshA bha~NgakarI pu.nsAm ajeyArAtisa.nnibhA | ##\EN{MSS@5440@2}##tasmAdAshA.n tyajet prAj~no yadIchChech shAshvata.n sukham || 5440|| ##\EN{MSS@5441@1}##AshAbhareNa nikhilAshAsu dhAvanamathAshAtakumbhagiri vA kleshAvaha.n vividhadeshATana.n draviNaleshAyanApi vavR^ite | ##\EN{MSS@5441@2}##AshAtidAmavitumAshAsva pANidhR^itapAshAmanekajagatAm IshAmupAsitagirIshAmihA~NgadigadhIshArchitA~NghrinalinAm || 5441|| ##\EN{MSS@5442@1}##AshAbhibhUtA ye martyA mahAmohA mahoddhatAH | ##\EN{MSS@5442@2}##avamAnAdika.n duHkha.n na jAnanti kadApyaho || 5442|| ##\EN{MSS@5443@1}##AshAmutpAdya chAkR^iShya va~nchayed ripumantriNam | ##\EN{MSS@5443@2}##asurebhyo hR^itau datvA shANDAmarkau graha.n suraiH || 5443|| ##\EN{MSS@5444@1}##AshAyAH khalu ye dAsAste dAsAH sarvadehinAm | ##\EN{MSS@5444@2}##AshA dAsIkR^itA yena tasya dAsAyate jagat || 5444|| ##\EN{MSS@5445@1}##AshAyA ye dAsAs te dAsAH sarvalokasya | ##\EN{MSS@5445@2}##AshA yeShA.n dAsI teShA.n dAsAyate lokaH || 5445|| ##\EN{MSS@5446@1}##AshAyAstanayA mAyA krodho.asUyAsutaH smR^itaH | ##\EN{MSS@5446@2}##hi.nsAyAstanayaH pApaH kR^itaghno nArhati prajAm || 5446|| ##\EN{MSS@5447@1}##AshAlatAvalayitaM baddhamUlamavidyayA | ##\EN{MSS@5447@2}##ko hi tApayitu.n shaktaH mukhena bhavapAdapam || 5447|| ##\EN{MSS@5448@1}##AshAvalambopachitA na kasya tR^iShNAlatAnarthaphalaM prasUte | ##\EN{MSS@5448@2}##dine dine labdharuchirvivasvAn mIna.n cha meSha.n cha vR^iSha.n cha bhu~Nkte || 5448|| ##\EN{MSS@5449@1}##AshAviplutachetaso.abhilaShitAllAbhAdalAbho varas tasyAlAbhanirAkR^itA hi tanutAmApadyate prArthanA | ##\EN{MSS@5449@2}##iShTAvAptisamudbhavastu sutarA.n harShaH pramAthI dhR^iteH setorbha~Nga ivAmbhasA.n vivashatA.n vegena vistAryate || 5449|| ##\EN{MSS@5450@1}##AshAsarasI.n shoShaya tapasA tanmadhyasthaH poShaya manasA | ##\EN{MSS@5450@2}##kAyaklesha.n shodhaya paruSha.n shithilaya paramabrahmaNi kaluSham || 5450|| ##\EN{MSS@5451@1}##AshAsAno na vai bhR^ityaH svAminyAshiSha AtmanaH | ##\EN{MSS@5451@2}##na svAmI bhR^ityataH svAmyam ichChan yo rAti chAshiShaH || 5451|| ##\EN{MSS@5452@1}##AshAsu rAshIbhavada~NgavallI\- bhAsaiva dAsIkR^itadugdhasindhum | ##\EN{MSS@5452@2}##mandasmitairninditashAradendu.n vande.aravindAsanasundari tvAm || 5452|| ##\EN{MSS@5452A@1}##AshAsyamanyat punaruktabhUta.n shreyA.nsi sarvANyadhijagmuShaste | ##\EN{MSS@5452A@2}##putra.n labhasvAtmaguNAnurUpa.n bhavantamIDyaM bhavataH piteva || ##\EN{MSS@5453@1}##AshA hi parama.n duHkha.n nirAshA parama.n sukham | ##\EN{MSS@5453@2}##AshApAshaM parityajya sukha.n svapiti pi~NgalA || 5453|| ##\EN{MSS@5454@1}##AshA hi parama.n duHkha.n nairAshyaM parama.n sukham | ##\EN{MSS@5454@2}##yathA sa~nChidya kAntAshA.n sukha.n suShvApa pi~NgalA || 5454|| ##\EN{MSS@5455@1}##AshiSha.n cha tilaka.n cha jananyA manyate sma kavachAdhikamanyaH | ##\EN{MSS@5455@2}##yena sa.nyati hi sarvabhaTAnA.n vikramaikavachatA.n (?) pratipede || 5455|| ##\EN{MSS@5456@1}##AshIrvAdamukhA strI mantramukho brAhmaNaH priyavAk | ##\EN{MSS@5456@2}##kushalaM pR^ichChannatithiH priyasuhR^idAnandaparipUrNaH || 5456|| ##\EN{MSS@5457@1}##AshIviShamiva kruddhaM prabhuM prANadhaneshvaram | ##\EN{MSS@5457@2}##yatnenopacharen nitya.n nAhamasmIti mAnavaH || 5457|| ##\EN{MSS@5458@1}##AshIviSheNa radanachChadada.nshadAnam etena te punaranarthatayA na gaNyam | ##\EN{MSS@5458@2}##bAdhA.n vidhAtumadhare hi na tAvakIne pIyUShasAraghaTite ghaTate.asya shaktiH || 5458|| ##\EN{MSS@5459@1}##Ashu kAntamabhisAritavatyA yoShitaH pulakaruddhakapolam | ##\EN{MSS@5459@2}##nirjigAya mukhamindumakhaNDa.n khaNDapatratilakAkR^iti kAntyA || 5459|| ##\EN{MSS@5460@1}##Ashu la~NghitavatIShTakarAgre nIvimardhamukulIkR^itadR^iShTyA | ##\EN{MSS@5460@2}##raktavaiNikahatAdharatantrI\- maNDalakvaNitachAru chukUje || 5460|| ##\EN{MSS@5461@1}##Ashaikatantumavalambya vilambamAnA rakShAmi jIvamavadhirniyato yadi syAt | ##\EN{MSS@5461@2}##no ched vidhiH sakalalokahitaikakArI yat kAlakUTamasR^ijat tadida.n kimartham || 5461|| ##\EN{MSS@5462@1}##A shailendrAch shilAntaHskhalitasuradhunIshIkarAsArashIt Ad A tIrAnnaikarAgasphuritamaNirucho dakShiNasyArNavasya | ##\EN{MSS@5462@2}##AgatyAgatya bhItipraNatanR^ipashataiH shashvadeva kriyante chUDAratnA.nshugarbhAstava charaNayugasyA~NgulIrandhrabhAgAH || 5462|| ##\EN{MSS@5463@1}##Ashaiva rAkShasI pu.nsAm Ashaiva viShama~njarI | ##\EN{MSS@5463@2}##Ashaiva jIrNamadirA dhigAshA sarvadoShabhUH || 5463|| ##\EN{MSS@5464@1}##A shaishavAn mamatayA kalitastvayAsau AnR^iNyamamba tava labdhumanA mR^igA~NkaH | ##\EN{MSS@5464@2}##svAtmAnameva niyataM bahudhA vibhajya tvatpAdayorvinidadhe nakharApadeshAt || 5464|| ##\EN{MSS@5465@1}##Ashcharya.n kathayAmi kasya purataH kurve kimemi kva vA kAchit kA~nchanavallarI gR^ihashirorUDhA samujjR^imbhate | ##\EN{MSS@5465@2}##asyA.n ki.n cha sakhe dadhanti suShamA.n nAra~NgabimbopamA.n dR^iShTvA pakvaphalAni memR^idu mano moha.n samutpadyate || 5465|| ##\EN{MSS@5466@1}##AshcharyaM pANipAshasya girIndratanaye tava | ##\EN{MSS@5466@2}##jagadbandhanahA shaMbhuryena bandha.n samichChati || 5466|| ##\EN{MSS@5467@1}##Ashcharya.n vaDavAnalaH sa bhagavAnAshcharyamambhonidhir yatkarmAtishaya.n vichintya hR^idaye kampaH samutpadyate | ##\EN{MSS@5467@2}##ekasyAshrayaghasmarasya pibatastR^iptirna jAtA jalair anyasyApi mahAtmano na vapuShi svalpo.api toyavyayaH || 5467|| ##\EN{MSS@5468@1}##Ashcharya.n samarAmbare ripuyashashchandrapratApArkayoH sarvagrAsamaya.n sahaiva tanute tvatkhaDgarAhuH katham | ##\EN{MSS@5468@2}##ki.n chAnyat paralokanirbhaya bhavA.nstasmin mahatyutsave gR^ihNAti tyajatAmakampahR^idayo rAj~nA.n samastA bhuvaH || 5468|| ##\EN{MSS@5469@1}##AshcharyadhAmabhiratIva guNaiH kimetaj jAla.n tvayA virachita.n yadapUrvameva | ##\EN{MSS@5469@2}##chetA.nsi mUrtirahitAnyapi cha~nchalAni badhnAti yachChrutigata.n tadapUrvameva || 5469|| ##\EN{MSS@5470@1}##AshcharyamutpaladR^isho vadanAmalendu\- sA.nnidhyato mama muhurjadimAnametya | ##\EN{MSS@5470@2}##jAtyena chandramaNineva mahIdharasya sa.ndhAryate dravamayo manasA vikAraH || 5470|| ##\EN{MSS@5471@1}##AshcharyamUrjitamida.n kimu kiM madIyash chittabhramo yadayaminduranambare.api | ##\EN{MSS@5471@2}##tatrApi kApi nanu chitraparaMpareyam ujjR^imbhita.n kuvalayadvitaya.n yadatra || 5471|| ##\EN{MSS@5472@1}##AshcharyastimitAH kShaNa.n kShaNamatha prItipramIlatpuTA vAtAndolitapa~NkajAtasumanaHpIyUShadhArAmuchaH | ##\EN{MSS@5472@2}##etAH kasya haranti hanta na manaH ki.nchittrapAma~njula\- premapreraNamatra mugdhamurachattArottarA (?) dR^iShTayaH || 5472|| ##\EN{MSS@5473@1}##AshcharyaikanidhiH sa dugdhajaladhirmanye kimanyad yato lebhe janma sa lokalochanasudhAsArastuShAradyutiH | ##\EN{MSS@5473@2}##devIkelikachagraheNa lalite ga~NgAtara~NgA~Nkite niHsha~Nka.n niraTa~Nki sha.nkarajaTAjUTe.api yena sthitiH || 5473|| ##\EN{MSS@5474@1}##A shmashAnAn nivartante j~nAtayaH saha bAndhavaiH | ##\EN{MSS@5474@2}##tvayaikenaiva gantavya.n tat karma sukR^ita.n kuru || 5474|| ##\EN{MSS@5475@1}##AshyAnairgalita.n dalairbata kathAsheShAH prasUnashriyo nodbhedo.api phalaM prati pratidisha.n yAtA nirAshAH khagAH | ##\EN{MSS@5475@2}##ApAtAlavishuShkamUlakuharonmIlajjaTAsa.ntatis tUShNImasti tathApyakAlajalada.n dhyAyan marukShmAruhaH || 5475|| ##\EN{MSS@5476@1}##AshramAdAshrama.n gatvA hutahomo jitendriyaH | ##\EN{MSS@5476@2}##bhikShAbaliparishrAntaH pravrajan pretya vardhate || 5476|| ##\EN{MSS@5477@1}##AshramI yadi vA varNI pUjyo vAtha gururmahAn | ##\EN{MSS@5477@2}##nAdaNDyo nAma rAj~no.asti yaH svadharmeNa tiShThati || 5477|| ##\EN{MSS@5478@1}##AshrameShu dvijAtInA.n kArye vivadatAM mithaH | ##\EN{MSS@5478@2}##na vibrUyAn nR^ipo dharma.n chikIrShan hitamAtmanaH || 5478|| ##\EN{MSS@5479@1}##AshrayaH kiyatAmeSha taruH sanmArgamAshritaH | ##\EN{MSS@5479@2}##pAthoda sichyatA.n kAle nopekShyo dUrabhAvataH || 5479|| ##\EN{MSS@5480@1}##AshrayaH sarvabhUtAnA.n nivAsaH sarvapakShiNAm | ##\EN{MSS@5480@2}##dadAti sadR^ishA bhAga.n sajalasya payomuchaH || 5480|| ##\EN{MSS@5481@1}##AshrayamAshrayalipsus tu~Nga.n seveta duradhirohamapi | ##\EN{MSS@5481@2}##vinipatati yadi sa tasmAt tathApyuparyeva nIchAnAm || 5481|| ##\EN{MSS@5482@1}##Ashrayavashena satata.n gurutA laghutA cha jAyate jantoH | ##\EN{MSS@5482@2}##vindhye vindhyasamAnAH kariNo bata darpaNe laghavaH || 5482|| ##\EN{MSS@5483@1}##AshrayAshaH kR^iShNavartmA dahanashchaiSha durjanaH | ##\EN{MSS@5483@2}##agnireva tathApyasmin syAd bhasmani huta.n hutam || 5483|| ##\EN{MSS@5484@1}##Ashrayitavyo narapatir arjayitavyAni bhUri vittAni | ##\EN{MSS@5484@2}##Arabdhavya.n vitaraNam Anetavya.n yasho.api dashadigbhyaH || 5484|| ##\EN{MSS@5485@1}##AshrayeNaiva shobhante paNDitA vanitA latAH | ##\EN{MSS@5485@2}##bahumUlya.n hi mANikya.n jaTita.n hemni rAjate || 5485|| ##\EN{MSS@5486@1}##AshritasyApradAnena dattasya haraNena cha | ##\EN{MSS@5486@2}##janmaprabhR^iti yad datta.n sarva.n nashyati bhArata || 5486|| ##\EN{MSS@5487@1}##AshritAnAM bhR^itau svAmisevAyA.n dharmasevane | ##\EN{MSS@5487@2}##putrasyotpAdane chaiva na santi pratihastakAH || 5487|| ##\EN{MSS@5488@1}##AshritAshchaiva lokena samR^iddhi.n yAnti vidviShaH | ##\EN{MSS@5488@2}##samR^iddhAshcha vinAshAya tasmAn nodvejayet prajAH || 5488|| ##\EN{MSS@5489@1}##Ashritya nUnamamR^itadyutayaH pada.n te dehakShayopanatadivyapadAbhimukhyAH | ##\EN{MSS@5489@2}##lAvaNyapuNyanichaya.n suhR^idi tvadAsye vinyasya yAnti mihiraM pratimAsabhinnAH || 5489|| ##\EN{MSS@5490@1}##AshliShTabhUmi.n rasitAramuchchair loladbhujAkArabR^ihattara~Ngam | ##\EN{MSS@5490@2}##phenAyamAnaM patimApagAnAm asAvapasmAriNamAshasha~Nke || 5490|| ##\EN{MSS@5491@1}##AshliShTApi karoti sA mama tanu.n kaNThagrahotkaNThitA.n dR^iShTApi priyadarshanA niyamayatyakShNordidR^ikShAM punaH | ##\EN{MSS@5491@2}##antashchetasi sa.nsthitApi hR^idayaM bhUyo vishatyeva me rUDhapremasamAgamApi navatA.n dhatte priyA pratyaham || 5491|| ##\EN{MSS@5492@1}##AshliShTA rabhasAd vilIyata ivAkrAntApyana~Ngena yA yasyAH kR^itrimachaNDavastukaraNAkUteShu khinnaM manaH | ##\EN{MSS@5492@2}##ko.aya.n kAhamiti pravR^ittasuratA jAnAti yA nAntara.n rantuH sA ramaNI sa eva ramaNaH sheShau tu jAyApatI || 5492|| ##\EN{MSS@5493@1}##AshliShya vA pAdaratAM pinaShTu mAm adarshanAn marmahatA.n karotu vA | ##\EN{MSS@5493@2}##yathA tathA vA vidadhAtu nAgaro matprANanAthastu sa eva nAparaH || 5493|| ##\EN{MSS@5494@1}##AshleShachumbanaratotsavakautukAni krIDAdurodarapaNaH pratibhUrana~NgaH | ##\EN{MSS@5494@2}##bhogaH sa yadyapi jaye cha parAjaye cha yUnormanastadapi vA~nChati jetumeva || 5494|| ##\EN{MSS@5495@1}##AshleShasheShA ratira~NganAnAm AmodasheShA kuchaku~NkumashrIH | ##\EN{MSS@5495@2}##tUNIrasheShaH kusumAyudho.api prabhAtasheShA rajanI babhUva || 5495|| ##\EN{MSS@5496@1}##AshleShAdanu chumbanAdanu nakhollekhAdanu svAntaja\- prodbodhAdanu saMbhramAdanu ratArambhAdanu prItayoH | ##\EN{MSS@5496@2}##anyArtha.n gatayorbhramAn militayoH saMbhAShaNairjAnator dampatyoriha ko na ko na tamasi vrIDAvimishro rasaH || 5496|| ##\EN{MSS@5497@1}##AshleShAdharabimbachumbanasukhAlApasmitAnyAsat A.n dUre tAvadidaM mitho na sulabha.n jAtaM mukhAlokanam | ##\EN{MSS@5497@2}##ittha.n vyarthakR^itaikadehaghaTanAvinyAsayorAvayoH keyaM prItividambanetyavatu vaH smero.ardhanArIshvaraH || 5497|| ##\EN{MSS@5498@1}##AshleSheNa payodharapraNayinIM pratyAdishantyA dR^isha.n dR^iShTvA chAdharabaddhatR^iShNamadhara.n nirbhartsayantyA mukham | ##\EN{MSS@5498@2}##UrvorgADhanipIDanena jaghane pANi.n cha ruddhvAnayA patyuH prema na khaNDita.n nipuNayA mAno.api naivojjhitaH || 5498|| ##\EN{MSS@5499@1}##AshleShe prathama.n kramAdapahR^ite hR^idye.adharasyArpaNe kelidyUtavidhau paNaM priyatame kAntAM punaH pR^ichChati | ##\EN{MSS@5499@2}##antargUDhavigADhasaMbhramarasasphArIbhavadgaNDayA tUShNI.n shArivisAraNAya nihitaH svedAmbugarbhaH karaH || 5499|| ##\EN{MSS@5500@1}##AshleShe sarvadA patyuH satR^iShNevAntarAtmanA | ##\EN{MSS@5500@2}##ardhanArIshvaratanau gaurIvR^itta.n samIhate || 5500|| ##\EN{MSS@5501@1}##saMbhogAyogyakAleShu sArdha.n kAntena kAminI | ##\EN{MSS@5501@2}##vApIsaudhe gR^ihodyAne yAtrAsa~Ngena tiShThati || 5501|| ##\EN{MSS@5502@1}##anyachChAyAvaloke.api parAlApe manAgapi | ##\EN{MSS@5502@2}##patye kruddhyatyanarthAdau svaya.n chApi nimajjati || 5502|| ##\EN{MSS@5503@1}##aparopagamArambham unnATayati vallabham | ##\EN{MSS@5503@2}##daridrajaratIvArtA shishire sAyamAtapam || 5503|| ##\EN{MSS@5504@1}##patyuH shayyAparAvR^itti.n viyogamiva manyate | ##\EN{MSS@5504@2}##devAgAraprayANa.n cha pravAsamiva pashyati || 5504|| ##\EN{MSS@5505@1}##atisnehasya nisyandAd atipremNaH pravR^ittibhiH | ##\EN{MSS@5505@2}##ChAyevAnucharet kAnta.n yAnta.n tiShThantama~NganA || 5505|| ##\EN{MSS@5506@1}##AshleShe sundarINA.n sthitavati sahasA sarvasa.ntR^iptihetau vyarthaH pIyUShamAptu.n jalanidhimathane yatna ityAkalayya | ##\EN{MSS@5506@2}##tasmAdete viraktA jagati sumanaso yat samastAstadaddhA svargasthAnAmivaiShA.n na kathamitarathA lAghava.n syAt pratItam || 5506|| ##\EN{MSS@5507@1}##Ashvapehi mama sIdhubhAjanAd yAvadagradashanairna dR^ishyase | ##\EN{MSS@5507@2}##chandra maddashanamaNDalA~NkitaH kha.n na yAsyasi hi rohiNIbhayAt || 5507|| ##\EN{MSS@5508@1}##Ashvasihi mahAbAho prANinA.n sarvamApadaH | ##\EN{MSS@5508@2}##spR^ishantyanilavalloke kShaNena pratiyAnti cha || 5508|| ##\EN{MSS@5509@1}##AshvAsayati kAko.api duHkhitAM pathikA~NganAm | ##\EN{MSS@5509@2}##tva.n chandrAmR^itajanmApi dahasIti kimuchyatAm || 5509|| ##\EN{MSS@5510@1}##AshvAsayechchApi para.n sAntvadharmArthavR^ittibhiH | ##\EN{MSS@5510@2}##athAsya praharet kAle yadA vichalite pathi || 5510|| ##\EN{MSS@5511@1}##AshvAsasnehabhaktInAm ekamAyatanaM mahat | ##\EN{MSS@5511@2}##prakR^iShTasyeva dharmasya prasAdo mUrtisundaraH || 5511|| ##\EN{MSS@5512@1}##AshvAsitasya mama nAma sutopalabdhyA sadyastvayA saha kR^ishodari viprayogaH | ##\EN{MSS@5512@2}##vyAvartitAtaparujaH prathamAbhravR^iShTyA vR^ikShasya vaidyuta ivAgnirupasthito.ayam || 5512|| ##\EN{MSS@5513@1}##AshvAsya parvatakula.n tapanoShNataptam uddAmadAvavidhurANi cha kAnanAni | ##\EN{MSS@5513@2}##nAnAnadInadashatAni cha pUrayitvA rikto.asi yajjalada saiva tavottamashrIH || 5513|| ##\EN{MSS@5514@1}##Ashvine kR^iShNapakShe cha ShaShThyAM bhaumo.atha rohiNI | ##\EN{MSS@5514@2}##vyatIpAtastadA ShaShThI kapilAnantapuNyadA || 5514|| ##\EN{MSS@5515@1}##AShADhashuklapakShe bhAnordivase shirIShavR^ikShasya | ##\EN{MSS@5515@2}##mUla.n jalena piShTvA piben na bhIstasya sarpotthA || 5515|| ##\EN{MSS@5516@1}##AShADhI kArttikI mAghI vachA shuNThI harItakI | ##\EN{MSS@5516@2}##gayAyAM piNDadAnena puNyA shleShmaharAnR^iNI || 5516|| ##\EN{MSS@5517@1}##AShADhe shashakA dR^iShTA sthAnAsthane subhikShadAH | ##\EN{MSS@5517@2}##chatuShpadAdinAshAya tallabdhyai shashadarshanam || 5517|| ##\EN{MSS@5518@1}##AShADhe shrAvaNe mAsi bIjAvapanaropaNe | ##\EN{MSS@5518@2}##grIShmAdanyatra vallInA.n kechidichChanti ropaNam || 5518|| ##\EN{MSS@5519@1}##A sampravR^iddherapi vR^iddhikAmaH samena sa.ndhAnamihopagachChet | ##\EN{MSS@5519@2}##apakvayorvA ghaTayoravashyam anyo.anyabhedI samasa.nnipAtaH || 5519|| ##\EN{MSS@5520@1}##Asa.nsAra.n tribhuvanamida.n chinvatA.n tAta tAdR^i~N naivAsmAka.n nayanapadavI.n shrotravartmAgato vA | ##\EN{MSS@5520@2}##yo.aya.n dhatte viShayakariNIgADharUDhAbhibhAna\- kShIbasyAntaHkaraNakariNaH sa.nyamAlAnalIlAm || 5520|| ##\EN{MSS@5521@1}##AsaktAH pratikoTara.n viShadharA bhAnoH karA mUrdhani jvAlAjAlakarAladAvadahanaH pratya~NgamAli~Ngati | ##\EN{MSS@5521@2}##sarvAnandanachAruchandanataroretasya jIvAtave re jImUta vimu~ncha vAri bahusho yuShmadyasho jR^imbhatAm || 5521|| ##\EN{MSS@5522@1}##Asajya svayameva chumbanavidhi.n yAch~nA vinAli~Ngana.n talpAnte jaghanena vepathumatA paryarpita.n jAnunoH | ##\EN{MSS@5522@2}##krodhotkampamamarShayatyanunayatyasyAH smarakrIDayA prauDhaikAbhiratiH priyasya hR^idaya.n helAbalAt karShati || 5522|| ##\EN{MSS@5523@1}##Asate shatamadhikShiti bhUpAs toyarAshirasi te khalu kUpAH | ##\EN{MSS@5523@2}##ki.n grahA divi na jAgrati te te bhAskarasya katamastulayAste || 5523|| ##\EN{MSS@5524@1}##AsatyalokamakhilaM bhuvana.n jaleShu nirmajjayet prakupito jaladhirjavena | ##\EN{MSS@5524@2}##ki.ntu svamantayitumudyatamaurvamagnim antarvasantamapi hantumasau na shaktaH || 5524|| ##\EN{MSS@5525@1}##A satyalokAdA bhUmeH svairachArakR^itashramAH | ##\EN{MSS@5525@2}##tenurindukarAH sveda.n drutanIhArabhUmikam || 5525|| ##\EN{MSS@5526@1}##Asana.n chaiva yAna.n cha sa.ndhAya cha vigR^ihya cha | ##\EN{MSS@5526@2}##kArya.n vIkShya prayu~njIta dvaidha.n sa.nshrayameva cha || 5526|| ##\EN{MSS@5527@1}##AsanaM prANasa.nrodhaH pratyAhArashcha dhAraNA | ##\EN{MSS@5527@2}##dhyAna.n samAdhiretAni yogA~NgAni smR^itAni ShaT || 5527|| ##\EN{MSS@5528@1}##AsanaM prANasa.nrodho dhyAna.n chaiva samAdhikaH | ##\EN{MSS@5528@2}##etachchaTuShTaya.n viddhi sarvayogeShu saMmatam || 5528|| ##\EN{MSS@5529@1}##AsanAch shayanAd yAnAt sa.ngateshchApi bhojanAt | ##\EN{MSS@5529@2}##kR^ite sa.ncharate pApa.n tailabindurivAmbhasi || 5529|| ##\EN{MSS@5530@1}##AsanAdekashayyAyA.n saMbhAShAt sahabhojanAt | ##\EN{MSS@5530@2}##pu.nsA.n sa.nkramate pApa.n ghaTAd ghaTamivodakam || 5530|| ##\EN{MSS@5531@1}##AsanAvasathau shayyAm anuvrajyAmupAsanam | ##\EN{MSS@5531@2}##uttameShUttama.n kuryAd hIne hIna.n same samam || 5531|| ##\EN{MSS@5532@1}##AsanAshanashayyAbhiradbhirmUlaphalena vA | ##\EN{MSS@5532@2}##nAsya kashchid vased gehe shaktito.anarchito.atithiH || 5532|| ##\EN{MSS@5533@1}##Asane pAdamAropya yo bhu~Nkte sa dvijAdhamaH | ##\EN{MSS@5533@2}##mukhena dhamate chAnna.n tulya.n gomA.nsabhakShaNam || 5533|| ##\EN{MSS@5534@1}##Asane lAlayed bAlA.n taruNI.n shayane tathA | ##\EN{MSS@5534@2}##utsa~Nge patirUDhA.n cha lAlana.n trividha.n viduH || 5534|| ##\EN{MSS@5535@1}##Asane shayane yAne pAnabhojanavastuShu | ##\EN{MSS@5535@2}##dR^iShTvAntaraM pramatteShu praharantyarayo.ariShu || 5535|| ##\EN{MSS@5536@1}##Asane shayane yAne bhAvA lakShyA visheShataH | ##\EN{MSS@5536@2}##puruShANAM praduShTAnA.n svabhAvo valavattaraH || 5536|| ##\EN{MSS@5537@1}##Asan kShINAni yAvanti chAtakAshrUNi te.ambuda | ##\EN{MSS@5537@2}##tAvanto.api tvayodAra na muktA jalabindavaH || 5537|| ##\EN{MSS@5538@1}##AsannataratAmeti mR^ityurjantordine dine | ##\EN{MSS@5538@2}##AghAta.n nIyamAnasya vadhyasyeva pade pade || 5538|| ##\EN{MSS@5539@1}##AsannanAsha.n salila.n taTAke kUpAdikAnAmatiyatnalabhyam | ##\EN{MSS@5539@2}##nadi tvamagryAsi jalAshrayANA.n yasyA.n yugasthAyi sulambhamambhaH || 5539|| ##\EN{MSS@5540@1}##AsannamArgamatila~Nghya natena mUrdhnA pashchAt prasa~Ngavalitena mukhena yAntyA | ##\EN{MSS@5540@2}##AropitAH katipaye mayi pa~NkajAkShyA sAkUtahAsamanatiprakaTAH kaTAkShAH || 5540|| ##\EN{MSS@5541@1}##AsannamitrAgamasUchyamAna\- samAgame vAsaravallabhasya | ##\EN{MSS@5541@2}##niryAnti dIpA iva rAtribhogyAH pashya prabhAte gaNikAgR^ihebhyaH || 5541|| ##\EN{MSS@5542@1}##Asannameva nR^ipatirbhajate manuShya.n vidyAvihInamakulInamasa.nstuta.n vA | ##\EN{MSS@5542@2}##prAyeNa bhUmipatayaH pramadA latAshcha yaH pArshvato vasati taM pariveShTayanti || 5542|| ##\EN{MSS@5543@1}##Asannayauvanastva.n duhiturme yauvana.n tvayA prAyaH | ##\EN{MSS@5543@2}##kShapitamalakShya.n strINA.n galati hi sahasaiva tAruNyam || 5543|| ##\EN{MSS@5544@1}##AsannasevA.n nR^ipateH krIDAshastrAhipAvakaiH | ##\EN{MSS@5544@2}##kaushalenAtimahatA vinItaH sAnurudhyate (?) || 5544|| ##\EN{MSS@5545@1}##AsannAH kaNTakino ripubhayadAH kShIriNo.arthanAshAya | ##\EN{MSS@5545@2}##phalinaH prajAkShayakarA dArUNyapi varjayet teShAm || 5545|| ##\EN{MSS@5546@1}##AsannAn purato bhogAn darshayitvA punaH punaH | ##\EN{MSS@5546@2}##ChAgo haritamuShTyeva dUra.n nIto.asmi tR^iShNayA || 5546|| ##\EN{MSS@5547@1}##AsannAbhrajalasya dAvavigame vidyudbhaya.n shAkhino nakrAsyAd galatashcha majjanamayI sha~NkA bhaved vAridhau | ##\EN{MSS@5547@2}##bhoktavyasya vidhiH shubhasya rabhasAt svAdutvaniShpattaye jantoH sa.ntanute nirAkR^itabhiyo bhItyantarotpAdanam || 5547|| ##\EN{MSS@5548@1}##AsannAmavalambya kesaralatAmekena puShpojjvalA.n savya.n niHsahayA nitambaphalake kR^itvA karAmbhoruham | ##\EN{MSS@5548@2}##AmIlan nayanAntavAntasalila.n shlAghyasya nindyasya vA kasyeda.n dR^iDhasauhR^idaM pratidina.n dIna.n tvayA smaryate || 5548|| ##\EN{MSS@5549@1}##AsannAmavalambya kesaralatAmekena puShpojjvalA.n savya.n niHsahayA nitambaphalake kR^itvA karAmbhoruham | ##\EN{MSS@5549@2}##udgrIva.n vada durdine.adya charaNAvunnamya mArgastvayA bAlodbhrAntamR^igekShaNe sukR^itinaH kasyAyamAlokyate || 5549|| ##\EN{MSS@5550@1}##AsannAya sudUrAya suptAya prakaTAtmane | ##\EN{MSS@5550@2}##sulabhAyAtidurgAya namashchitrAya shaMbhave || 5550|| ##\EN{MSS@5551@1}##Asanne phalamAsanna.n dUrage dUragaM phalam | ##\EN{MSS@5551@2}##mishra.n tu mishre shakune phalamAhurmanIShiNaH || 5551|| ##\EN{MSS@5552@1}##Asanno madhurAgata.n vanabhuvaH sAmrAjyamityadbhutAH shrUyante gira eSha tattvamiha na j~nAtu.n vidhAtuH kShamaH | ##\EN{MSS@5552@2}##yat parNaistruTita.n tadapyuparataM puShpodgamaiH shAkhinA.n yad glAna.n viTapairidaM punariha pratyakShamAlakShyate || 5552|| ##\EN{MSS@5553@1}##Asanno valmIko dakShiNapArshve vibhItasya | ##\EN{MSS@5553@2}##adhyardhe bhavati shirA puruShe j~neyA dishi prAchyAm || 5553|| ##\EN{MSS@5554@1}##Asan yAvanti yAch~nAsu chAtakAshrUNi chAmbuda | ##\EN{MSS@5554@2}##tAvanto.api tvayA megha na muktA vAribindavaH || 5554|| ##\EN{MSS@5555@1}##A saptateryasya vivAhapa~Nktir vichChidyate nUnamapaNDito.asau | ##\EN{MSS@5555@2}##jIvanti tAH kartanakuTTanAbhyA.n gobhyaH kimukShA yavasa.n dadAti || 5555|| ##\EN{MSS@5556@1}##Asaptama.n kula.n hanti shiro.abhya~Nge chaturdashI | ##\EN{MSS@5556@2}##mA.nsAshane pa~nchadashI kAmadharme tathAShTamI || 5556|| ##\EN{MSS@5557@1}##A samantAchchaturdikShu sannikR^iShTAshcha ye nR^ipAH | ##\EN{MSS@5557@2}##tatparAstatparA ye.anye kramAd hInabalArayaH || 5557|| ##\EN{MSS@5558@1}##AsamastAkShivikShepasamarpitamanobhuvAm | ##\EN{MSS@5558@2}##manmathoddIpana.n tAsA.n viTavR^itta.n vidhAsyate || 5558|| ##\EN{MSS@5559@1}##A sargAt prativAsara.n rasashatairyA bodhitA poShitA kalpAntAvasare.atha saiva pR^ithivI svaireva dagdhA karaiH | ##\EN{MSS@5559@2}##kR^itvettha.n kimapi svakarma niyateH pUrvAparopapluta.n kaShTa.n so.api dinAntavItakiraNastigmA.nshurasta.n gataH || 5559|| ##\EN{MSS@5560@1}##Asavaratiratibahubhuk kaTvamlAshI cha karmaThaH pishunaH | ##\EN{MSS@5560@2}##sthUlaH kR^isho.atidIrghaH kharvo vA kR^iShNapIto vA || 5560|| ##\EN{MSS@5561@1}##AsasAda munirAtmanastataH shiShyavargaparikalpitArhaNam | ##\EN{MSS@5561@2}##baddhapallavapuTA~njalidruma.n darshanonmukhamR^iga.n tapovanam || 5561|| ##\EN{MSS@5562@1}##AsA.n jalAsphAlanatatparANA.n muktAphalaspardhiShu shIkareShu | ##\EN{MSS@5562@2}##payodharotsarpiShu shIryamANaH sa.nlakShyate na chChiduro.api hAraH || 5562|| ##\EN{MSS@5563@1}##AsA.n vratamatIvAkShNoryat puraH parisarpaNam | ##\EN{MSS@5563@2}##saha yAtaM manastatra tyaktvA bhUyo nivartanam || 5563|| ##\EN{MSS@5564@1}##AsAditaprakaTanirmalachandrahAsaH prAptaH sharatsamaya eSha vishuddhakAntaH | ##\EN{MSS@5564@2}##utkhAya gADhatamasa.n ghanakAlamugra.n rAmo dashAsyamiva saMbhR^itabandhujIvaH || 5564|| ##\EN{MSS@5565@1}##AsAditavyo.asti karAlakeshaH sakhedayArhaH samayo.apakArI | ##\EN{MSS@5565@2}##taduttamashlokakathAnubandhas tAvad yathA syAt prayate tathAham || 5565|| ##\EN{MSS@5566@1}##AsAditasya tamasA niyaterniyogAd AkA~NkShataH punarapakramaNena kAlam | ##\EN{MSS@5566@2}##patyustviShAmiha mahauShadhayaH kalatra\- sthAnaM parairanabhibhUtamamUrvahanti || 5566|| ##\EN{MSS@5567@1}##AsAdya kR^iShNapakShAn atrasataH sarvadA.abhIkAn | ##\EN{MSS@5567@2}##parayAtmani ratachittAn vibhAvya tatkarma kurvataH kva bhayam || 5567|| ##\EN{MSS@5568@1}##AsAdyate katha.n vA shauryAshrayaNena gauravadhva.nsaH | ##\EN{MSS@5568@2}##tat tatra dattachittash chittajasa.ntApabhAjana.n na janaH || 5568|| ##\EN{MSS@5569@1}##AsAdya dakShiNA.n disham avilamba.n tyajati chottarA.n taraNiH | ##\EN{MSS@5569@2}##puruSha.n haranti kAntAH prAyeNa hi dakShiNA eva || 5569|| ##\EN{MSS@5570@1}##AsAdya bha~NgamanayA dyUte vihitAbhiruchitakelipaNe | ##\EN{MSS@5570@2}##niHsArayatAkShAniti kapaTaruShotsAritAH sakhyaH || 5570|| ##\EN{MSS@5571@1}##AsAdya mandarAgo.api bhuja~NgenAtisa.ngatim | ##\EN{MSS@5571@2}##tadbhogAttu bhraman kaShTaM prApnoti viShamantataH || 5571|| ##\EN{MSS@5572@1}##AsAdya somabhuvamAsvahi yatra nitya.n ma~NktuM pralobhayati saikatama.nshukAbham | ##\EN{MSS@5572@2}##tat tatra nirvahati samprati nityakR^ityam etasya vismR^itagR^ihasya parAnubhUtyA || 5572|| ##\EN{MSS@5573@1}##AsAdyApi mahodadhi.n na vitR^iSho jAto jalairvADavo meghaM prApya na chAtako.api charaNau bhAnu.n na lebhe.aruNaH | ##\EN{MSS@5573@2}##chandraH sha.nkarashekhare.api nivasan pakShakShaye kShIyate prAyaH sajjanasa.ngato.api labhate daivAnurUpaM phalam || 5573|| ##\EN{MSS@5574@1}##AsAdyAmravanImimAM prati navAmAsvAdya tanma~njarI.n maivaM pa~nchamama~ncha nandanavanabhrAntyA tayA kokila | ##\EN{MSS@5574@2}##eShA vAyasamaNDalI ghanashiraHshUlAhativyAkulA kudhvAnairbadhirIkariShyati vR^ithA shrotrANi satpatriNAm || 5574|| ##\EN{MSS@5575@1}##AsAmupari dadyAchcha pAnIyasya vichakShaNaH | ##\EN{MSS@5575@2}##eva.n yAmadvaya.n kuryAt tatastvAsA.n na dApayet || 5575|| ##\EN{MSS@5576@1}##AsAya.n salilabhare savitAramupAsya sAdara.n tapasA | ##\EN{MSS@5576@2}##adhunAbjena manAk tava mAnini tulanA mukhasyAptA || 5576|| ##\EN{MSS@5577@1}##AsArAntamR^idupravR^ittamaruto meghopaliptAmbarA vidyutpAtamuhUrtadR^iShTakakubhaH suptendutArAgrahAH | ##\EN{MSS@5577@2}##dhArAklinnakadambasaMbhR^itasurAmododvahAH proShitair niHsampAtavisAridarduraravA nItAH katha.n rAtrayaH || 5577|| ##\EN{MSS@5578@1}##AsAreNa na harmyataH priyatamairyAtuM bahiH shakyate shItotkampanimittamAyatadR^ishA gADha.n samAli~Ngyate | ##\EN{MSS@5578@2}##jAlaiH shIkarashItalAshcha maruto ratyantakhedachChido dhanyAnAM bata durdina.n sudinatA.n yAti priyAsa.ngame || 5578|| ##\EN{MSS@5579@1}##AsAroparame pragADhatimirAH kirmIrayantyo nishAH pAnthastrImanasA.n smarAnalakaNAsantAnasha~NkAspR^ishaH | ##\EN{MSS@5579@2}##piShTAnAM prasabha.n ghanAghanaghaTAsa.nghaTTato vidyutA.n chUrNAbhAH paritaH patanti taralAH khadyotakashreNayaH || 5579|| ##\EN{MSS@5580@1}##AsitAni hasitAni kR^itAni prekShitAni gaditAni gatAni | ##\EN{MSS@5580@2}##prAyasho.anukurute lalitA~NgI nartakIva chatura.n dayitasya || 5580|| ##\EN{MSS@5581@1}##AsitvA vijane vimuktaviShayAsa~NgaM mano nishchala.n kR^itvA hR^ijjalajAntare priyatamArUpaM para.n daivatam | ##\EN{MSS@5581@2}##dhyAtvA hAralatAmayAkShavalaya.n hastena dhR^itvA mayA tatsAyujyaphalAptaye pratidina.n tannAma sa.njapyate || 5581|| ##\EN{MSS@5582@1}##AsiShye sukhito gR^ihIti vihito mohena dAragrahas tatsa~NgAt sutadAsabAndhavasuhR^itsaMbandhinAmudbhavaH | ##\EN{MSS@5582@2}##tannirvAhakadarthanAparibhavAnauchityachintAjuShaH ki.n saukhya.n katamA gR^ihasthitirato.anartho mayA svIkR^itaH || 5582|| ##\EN{MSS@5583@1}##AsIjjanaH kR^itaghnaH kriyamANaghnashcha sAMprata.n jAtaH | ##\EN{MSS@5583@2}##iti me manasi vitarko bhavitA lokaH kathaM bhavitA || 5583|| ##\EN{MSS@5584@1}##AsItA maraNAt kShAntA niyatA brahmachAriNI | ##\EN{MSS@5584@2}##yo dharma ekapatnInA.n kA~NkShantI tamanuttamam || 5584|| ##\EN{MSS@5585@1}##AsIt kalpamudanvadambuni chiraM bheje cha bhAlAnala.n bhargasya pratimAsakarmahutabhukkuNDe.apyahauShId vapuH | ##\EN{MSS@5585@2}##tIvraireva tapobhirindurakarodittha.n januryApana.n ki.n kuryAd vidhuro na vA~nChati vidhistallA~nChanapro~nChanam || 5585|| ##\EN{MSS@5586@1}##AsIt tAmramaya.n sharIramadhunA sauvarNavarNa.n gata.n muktAhAralatAshrubindunivahairniHsvasya me kalpitA | ##\EN{MSS@5586@2}##svalpa.n svalpamanalpakalpamadhunA dIrgha.n vayaH kalpita.n svAmin duHkha bhavatprasAdavashataH ki.n ki.n na labdhaM mayA || 5586|| ##\EN{MSS@5587@1}##AsIt pUrva.n vimalajaladhau maNDanaM bhUpatInA.n nArINA.n cha prabalamukuTe kA~nchanena prasa~NgAt | ##\EN{MSS@5587@2}##tantrIbaddhaH kathamidamaho kAchakhaNDena sArdha.n bhillIkaNThe marakatamaNe kAmavasthA.n gato.asi || 5587|| ##\EN{MSS@5588@1}##AsIt satyayuge balistadanu cha tretAyuge bhArgavo rAmaH satyaparAkramo.atha bhagavAn dharmastathA dvApare | ##\EN{MSS@5588@2}##dAtA ko.api na chAsti samprati kalau jIvanti kenArthinash chetyeva.n kR^itanishchayena vidhinA vyApAriNo nirmitAH || 5588|| ##\EN{MSS@5589@1}##AsIda~njanamatreti pashyAmi tava lochane | ##\EN{MSS@5589@2}##bhAvibhUShaNasaMbhArA.n sAkShAtkurve tavAkR^itim || 5589|| ##\EN{MSS@5590@1}##AsIdadabhrasharadabhramiShAd yashaste nAke bhraman nR^ipa yadabhramukAntashubhram | ##\EN{MSS@5590@2}##tat puShpavarShaNamivApsarasA.n dyuloke vyApnotyamAdiva bhuva.n tuhinachChalena || 5590|| ##\EN{MSS@5591@1}##AsIdAsImabhUmIvalayamalayajAlepanepathyakIrti H saptAkUpArapArIsadanajanaghanodgItachApapratAp aH | ##\EN{MSS@5591@2}##vIrAdasmAt paraH kaH padayugayugapatpAtibhUpAtibhUyash chUDAratnoDupatnIkaraparicharaNAmandanandannakhend uH || 5591|| ##\EN{MSS@5592@1}##AsIdupta.n yadetad raNabhuvi bhavatA vairimAta~NgakumbhAn muktAbIja.n tadetat trijagati janayAmAsa kIrtidruma.n te | ##\EN{MSS@5592@2}##sheSho mUlaM prakANDa.n himagirirudadhirdugdhapUrAlavAla.n jyotsnA shAkhApratAnaH kusumamuDuchayo yasya chandraH phala.n cha || 5592|| ##\EN{MSS@5593@1}##AsIdeva yadArdraH kimapi tadA kimayamAhato.apyAha | ##\EN{MSS@5593@2}##niShThurabhAvAdadhunA kaTUni sakhi raTati paTaha iva || 5593|| ##\EN{MSS@5594@1}##AsId ga~NgAdharastasya bhrAtA ga~NgAdharopamaH | ##\EN{MSS@5594@2}##ekAn babandha yo vyAlAn mumochaikAn yadR^ichChayA || 5594|| ##\EN{MSS@5595@1}##AsId ga~NgAnvayAyakShitipatitilako rAjarAjakShitIshaH kShmApAlaprauDhamauliprakaramaNiruchiprasphuratpAdapIThaH | ##\EN{MSS@5595@2}##yo.arAtikShatrachakrakrathanakarabhujApAlitAsheShapR^it hvI\- chakrashchakrAyudhAbho.adadhadurasi ramA.n vAchi vAchAmadhIshaH || 5595|| ##\EN{MSS@5596@1}##AsId yastava putrakastrichaturaiH patrA~NkurairAvR^ito meghonmuktajalaikajIvanavidhiH sanmArgalabdhAspadaH | ##\EN{MSS@5596@2}##so.aya.n samprati vAsaraiH katipayairadhvanyapuNyochchayaiH sampannaH phalanamrapallavatatichChAyopaliptAvaniH || 5596|| ##\EN{MSS@5597@1}##AsId varaH kaNTakitaprakoShThaH svinnA~NguliH sa.nvavR^ite kumArI | ##\EN{MSS@5597@2}##tasmin dvaye tatkShaNamAtmavR^ittiH sama.n vibhakteva manobhavena || 5597|| ##\EN{MSS@5598@1}##AsInaH shayitaH sthitaH prachalitaH svapnAyito jAgR^itaH pashyan mIlitalochano vyavaharan maunaM prapanno.athavA | ##\EN{MSS@5598@2}##tAM premAkulavIkShitA.n smitamukhI.n savrIDamandAgamA.n shliShyantIM praNayArdramugdhalapitAM pashyAmi nakta.ndivam || 5598|| ##\EN{MSS@5599@1}##AsInaH sukhamApaNe yadi vaNik shraddhAlubhiH prArthitaH ki.nchich sha.nsati pa~nchaka.n shatakamityetanna tasyAdbhutam | ##\EN{MSS@5599@2}##ApAtAlavighUrNitAmbhasi chalatyautpAtike mArute majjantyAmapi nAvi mu~nchati na yastAmeva mUlyasthitim || 5599|| ##\EN{MSS@5600@1}##asInaH svAminaH pArshve tanmukhekShI kR^itA~njaliH | ##\EN{MSS@5600@2}##svabhAva.n chAsya vij~nAya dakShaH kAryANi sAdhayet || 5600|| ##\EN{MSS@5601@1}##AsInA taTabhuvi sasmitena bhartrA rambhorUravataritu.n sarasyanichChuH | ##\EN{MSS@5601@2}##dhunvAnA karayugamIkShitu.n vilAsA~n shItAluH salilagatena sichyate sma || 5601|| ##\EN{MSS@5602@1}##AsIne pUShNi tUShNI.n vyasanini shashini vyomni kR^iShNe satR^iShNe daityendre jAtanidre dravati maghavati klAntakAntau kR^itAnte | ##\EN{MSS@5602@2}##abrahmaNyaM bruvANe kamalapuTakuTIshrotriye shAntyupAye pAyAd vaH kAlakUTa.n jhaTiti kavalaya.nllIlayA nIlakaNThaH || 5602|| ##\EN{MSS@5603@1}##AsIne lAlayed bAlA.n taruNI.n shayane tathA | ##\EN{MSS@5603@2}##utthite.apyadhirUDhA.n cha lAlana.n trividha.n viduH || 5603|| ##\EN{MSS@5604@1}##AsInaiH sva.n vimAna.n kR^itaparivR^itibhiH sundarIsa.ngataistair devaiH siddhaishcha yakShairanimiShanayanairdR^ishyamAnaH satR^iShNam | ##\EN{MSS@5604@2}##madhyemaghye payodairmurajasadR^ishatAM bodhayadbhiH sumanda\- mambhaH sampAtya puShpairiva nanu mahitastANDavaH shreyase stAt || 5604|| ##\EN{MSS@5605@1}##AsIn nAtha pitAmahI tava mahI mAtA tato.anantara.n sampratyeva hi sAmburAshirashanA jAyA jayodbhUtaye | ##\EN{MSS@5605@2}##pUrNe varShashate bhaviShyati punaH saivAnavadyA snuShA yukta.n nAma samastashAstraviduShA.n lokeshvarANAmidam || 5605|| ##\EN{MSS@5606@1}##AsIn me manasi hR^itA na sA mR^itA sA yA dR^iShTervrajati na gocharaM priyA me | ##\EN{MSS@5606@2}##jyotsnA hi sphuTadhavalApi kaumudIndor andhAnAM bahalatamomalImasaiva || 5606|| ##\EN{MSS@5607@1}##AsImA kAlikA yasya kShudrA~Nga.n kuNDalIkR^itam | ##\EN{MSS@5607@2}##kShudravajrakanAmAnaM prAha nAgArjuno muniH || 5607|| ##\EN{MSS@5608@1}##AsImAntAn nivartante suhR^idaH saha bandhubhiH | ##\EN{MSS@5608@2}##sukR^ita.n duShkR^ita.n vApi gachChantamanugachChati || 5608|| ##\EN{MSS@5609@1}##AsIstva.n nishirAjaraktahR^idayetIrShyAlunA vajriNA prAtaH sha~Nkitayeva divyapadavI.n gatvAtmanaH shuddhaye | ##\EN{MSS@5609@2}##aurvottApitavArdhitApakatalAdAdAya mukto bahiH prAchyAsau divi taptamAShaka iva pradyotano dyotate || 5609|| ##\EN{MSS@5610@1}##Asura.n kulamanAdaraNIya.n chittametadamalIkaraNIyam | ##\EN{MSS@5610@2}##rAmadhAma sharaNIkaraNIya.n lIlayA bhavajala.n taraNIyam || 5610|| ##\EN{MSS@5611@1}##Ase chet svagR^ihe kuTumbabharaNa.n kartu.n na shakto.asmyaha.n seve chet sukhasAdhanaM munivanaM muShNanti mA.n taskarAH | ##\EN{MSS@5611@2}##shvabhre chet svatanu.n tyajAmi narakAd bhIrAtmahatyAvashAn no jAne karavANi daiva kimahaM martu.n na vA jIvitum || 5611|| ##\EN{MSS@5612@1}##Asevyate mukha.n sarvairvidyAnA.n yoShitAmapi | ##\EN{MSS@5612@2}##hR^idayagrAhiNastAsA.n dvitrAH santi na santi vA || 5612|| ##\EN{MSS@5613@1}##Askandan kathamapi yoShito na yAvad bhImatyaH priyakaradhAryamANahastAH | ##\EN{MSS@5613@2}##autsukyAt tvaritamamUstadambu tAvat sa.nkrAntapratimatayA dadhAvivAntaH || 5613|| ##\EN{MSS@5614@1}##Askandito bhujalatAchalitAgrashAkhAm Ali~Ngito yuvatibhiH kalikArthinIbhiH | ##\EN{MSS@5614@2}##dhanyo.asi champakataro kusumAnurUpair AsA.n ghanastanaphalaiH phalito.asi yachcha || 5614|| ##\EN{MSS@5615@1}##AskandhAvadhi kaNThakANDavipine drAk chandrahAsAsinA ChettuM prakramite mayaiva tarasA truTyachChirAsa.ntatau | ##\EN{MSS@5615@2}##asmera.n galitAshrugadgadapadaM bhinnabhruvA yadyabhUd vaktreShvekamapi svaya.n sa bhagavA.nstanme pramANa.n shivaH || 5615|| ##\EN{MSS@5616@1}##A stanyapAnAjjananI pashUnAm A dAralAbhAchcha narAdhamAnAm | ##\EN{MSS@5616@2}##AgehakarmAvadhi madhyamAnAm A jIvitAt tIrthamivottamAnAm || 5616|| ##\EN{MSS@5617@1}##Asta bhAvamadhigachChatostayoH saMmadeShu karajakShatArpaNA | ##\EN{MSS@5617@2}##phANiteShu marichAvachUrNanA sA sphuTa.n kaTurapi spR^ihAvahA || 5617|| ##\EN{MSS@5618@1}##AstA.n kiM bahubhiH paropakR^itayaH sa.nsArasAraM phala.n siddha.n tat pratikUlavartini vidhau na stokamapyatra naH | ##\EN{MSS@5618@2}##ete smaH kila mAnuShA vayamapi vyartha.n vyapetAyuSho yeShA.n svodarapUrtireva hi kimapyaShTau mahAsiddhayaH || 5618|| ##\EN{MSS@5619@1}##AstA.n klamApaharaNa.n jaladherjalena dUre davAgni paridIpitamAnasAnAm | ##\EN{MSS@5619@2}##etAvadastu yadi toyakaNairna jihvA dandahyate dviguNatA.n cha na yAti tR^iShNA || 5619|| ##\EN{MSS@5620@1}##AstA.n gADhatarAnushIlanavidhiH sa.nsparshana.n dUrataH sa.nshleShe viShayIkR^ito.asi na manAgakShNoH padaM prApitaH | ##\EN{MSS@5620@2}##kiM brUmaH sahakAra tAvakaguNAnanyAdR^ishairdurlabhAn saurabhyeNa yadadhvagAnapi muhuH prINAsi dUrAdapi || 5620|| ##\EN{MSS@5621@1}##AstA.n chakShurida.n tiro.a~nchati kiyachcheto.api yadvaibhavair niShpratyAshamayaM mune jalanidhirgaNDUShitaH sattapaH | ##\EN{MSS@5621@2}##etenaiva virantumarhasi na te gaNDUShapAnAdhikA kAchit khyAtirataHparaM paramasau parjanyanIvIvyayaH || 5621|| ##\EN{MSS@5622@1}##AstA.n tat karakAnipAtakR^itabhImaNDUkanirmajjana\- kShemaikakShamavAri palvalashata.n sindhu.n tameva stumaH | ##\EN{MSS@5622@2}##kupyachChakrakarasvarupraharaNakShuNNAkhilA~NgakSharat\- kIlAlena girivrajena sharaNa.n yadgarbhavAsaH kR^itaH || 5622|| ##\EN{MSS@5623@1}##AstA.n tAvat kimanyena daurAtmyeneha yoShitAm | ##\EN{MSS@5623@2}##vidhR^ita.n svodareNApi ghnanti putramapi svakam || 5623|| ##\EN{MSS@5624@1}##AstA.n tAvadakIrtirme tvayA tathya.n tu kathyatAm | ##\EN{MSS@5624@2}##chitta.n kathamivAsIt te hariva.nshIravashrutau || 5624|| ##\EN{MSS@5625@1}##AstA.n tAvadasImapauruShajuShaH saMmAnitAtyadbhuta\- prArambhAbhyadhikakriyasya sa khalu prAchyaH prachAro hareH | ##\EN{MSS@5625@2}##jIrNasyApi cha vindhyakandaradarIdvArAvatArAkShamair a~Ngaira~NgabhR^ito dalanti darato gandhena gandhadvipAH || 5625|| ##\EN{MSS@5626@1}##AstA.n tAvadaho samudramahimA dUre.api karNapriyas tIre yasya pipAsayaiva maraNaM prApnoti shIghra.n janaH | ##\EN{MSS@5626@2}##tasmAdambunidhervara.n laghusaraH kUpo.athavA vApikA yatra svAtmakaradvayena salilaM pepIyate svechChayA || 5626|| ##\EN{MSS@5627@1}##AstA.n tAvad digantaprathitasuyashasA.n sa.ngamaH sajjanAnA.n taiH sAka.n vairayogo.apyatishayamahitAmunnati.n sa.nnidhatte | ##\EN{MSS@5627@2}##loke kasyAgamiShyachChrutipathamavapurvaktrasheSho.api rAhus trailokyakhyAtadhAmnoryadi ravishashinorvairitA.n nAkariShyat || 5627|| ##\EN{MSS@5628@1}##AstA.n tAvad vachanarachanAbhAjanatva.n vidUre dUre chAstA.n tava tanuparIrambhasaMbhAvanApi | ##\EN{MSS@5628@2}##bhUyo bhUyaH praNatibhirida.n ki.n tu yAche vidheyA smAra.n smAra.n svajanagaNane kApi rekhA mamApi || 5628|| ##\EN{MSS@5629@1}##AstA.n te guNinastAvad bhUShitAsheShabhUtalAH | ##\EN{MSS@5629@2}##yeShA.n guNaruchirbhUyaH sAMprata.n te.api durlabhAH || 5629|| ##\EN{MSS@5630@1}##AstA.n dUratayA tadIyavadanAmbhojAmR^itAsvAdana.n nodetyeva manoratho.api hR^idaye tatsa.ngamAshAM prati | ##\EN{MSS@5630@2}##utkaNThAshithilIkR^itA~Ngalatika.n vIkSheta mAmekadA sasneha.n yadi sA sarojavadanA dhanyo.asmyaha.n tAvatA || 5630|| ##\EN{MSS@5631@1}##AstA.n dUreNa vishleShaH priyAmAli~Ngato mama | ##\EN{MSS@5631@2}##svedaH ki.n na sarinnAtho romA~nchaH ki.n na parvataH || 5631|| ##\EN{MSS@5632@1}##AstAM bhavAntaravidhau suviparyayo.ayam atraiva janmani nR^iNAmadharochchabhAvaH | ##\EN{MSS@5632@2}##alpaH pR^ithuH pR^ithurapi kShaNato.alpa eva svAmI bhavatyanucharaH sa cha tatpadArhaH || 5632|| ##\EN{MSS@5633@1}##AstAM maNDalamaindava.n varatanorvaktrashriyashchet kathA koNe kutrachidAsatA.n kuvalayAnyakShNoH prasa~Ngo yadi | ##\EN{MSS@5633@2}##dUre tiShThatu vallakIkalaravaH prastAvanA ched girA.n vArttA chedavalagnakasya yashasA.n vyomnaH prathAyai namaH || 5633|| ##\EN{MSS@5634@1}##AstAM mahAbodhabalena sAdhyo mokSho vibAdhAmalasaukhyayuktaH | ##\EN{MSS@5634@2}##dharmArthakAmA api no bhavanti j~nAna.n vinA tena tadarchanIyam || 5634|| ##\EN{MSS@5635@1}##AstAM mAdya bhave shubhe sakhi latA nyastA tvayA mAdhavI kAnte tan mama samprayachCha kusuma.n ki.n vAmunA me phalam | ##\EN{MSS@5635@2}##nAlpa.n nirmalayAmi mauktikamida.n nyasta.n tvayA dahyatAm ittha.n vibhramasaMbhramo madayati preyA.nsameNIdR^ishaH || 5635|| ##\EN{MSS@5636@1}##AstAM mAnaH kathana.n sakhIShu vA mayi nivedyadurvinaye | ##\EN{MSS@5636@2}##shithilitaratiguNagarvA mamApi sA lajjitA sutanuH || 5636|| ##\EN{MSS@5637@1}##AstA.n varamavakeshI mA dohadamasya rachaya pUgataroH | ##\EN{MSS@5637@2}##etasmAt phalitAdapi kevalamudvegamadhigachCha || 5637|| ##\EN{MSS@5638@1}##AstA.n vishvasana.n sakhIShu viditAbhiprAyasAre jane tatrApyarpayitu.n dR^isha.n salilatA.n shaknomi na vrIDayA | ##\EN{MSS@5638@2}##loko hyeSha paropahAsachaturaH sUkShme~Ngitaj~no.apyala.n mAtaH ka.n sharaNa.n vrajAmi hR^idaye jIrNo.anurAgAnalaH || 5638|| ##\EN{MSS@5639@1}##AstA.n sakaNTakamida.n vasudhAdhipatya.n trailokyarAjyamapi deva tR^iNAya manye | ##\EN{MSS@5639@2}##niHsha~NkasuptahariNIkulasa.nkulAsu chetaH para.n valati shailavanasthalIShu || 5639|| ##\EN{MSS@5640@1}##AstAmana~NgIkaraNAd bhavena dR^ishyaH smaro neti purANavANI | ##\EN{MSS@5640@2}##tavaiva deha.n shritayA shriyeti navastu vastu pratibhAti vAdaH || 5640|| ##\EN{MSS@5641@1}##AstAmanyatsujanAH paropakAraikakaraNadurlalitAH | ##\EN{MSS@5641@2}##sa.ntApitapishuneShu svaguNeShvapi hanta khidyante || 5641|| ##\EN{MSS@5642@1}##AstAmaparo lokaH krIDApekShAparo yadi prItiH | ##\EN{MSS@5642@2}##byasanAntare patantI na vAritA parijanenApi || 5642|| ##\EN{MSS@5643@1}##AstAmeva sarovareNya bhavato dugdhodalabdhAmR^ita\- svAdaspardhi sarojavR^indakhachita.n ha.nsAvata.nsaM payaH | ##\EN{MSS@5643@2}##sphArollolasushItashIkarachayAsAraprasiktAnila\- sparshaireva manoharairapagatAH sa.ntApashoShaklamAH || 5643|| ##\EN{MSS@5644@1}##Astikya.n ched dhanamakhilamapyarthisAtkartumarha.n nAstikya.n chet tadapi sutarAM bhogahetorapAsyam | ##\EN{MSS@5644@2}##aspR^iShTvApi svayamatirahaHsthApyate yat tadantas tasmin hetuH ka iti nibhR^ita.n tarkayAmo na vidmaH || 5644|| ##\EN{MSS@5645@1}##AstIkavachana.n smR^itvA yaH sarpo na nivartate | ##\EN{MSS@5645@2}##shatadhA bhidyate mUrdhni shi.nshavR^ikShaphala.n yathA || 5645|| ##\EN{MSS@5646@1}##AstIryantAmupAnte vanavR^itinipuNairjAlikairjAlabandhA muchyantA.n shR^i~NkhalAbhyaH shvagaNabhiraTavIgahvare sArameyAH | ##\EN{MSS@5646@2}##AkIryantA.n sthalAni shramashithilahayaiH sAdibhiH pAshahastair vyAdhUyantA.n kR^itAntairiva mahiShacharairdaNDibhiH kAnanAni || 5646|| ##\EN{MSS@5647@1}##AstR^ite.abhinavapallavapuShpair apyanArataratAbhiratAbhyaH | ##\EN{MSS@5647@2}##dIyate sma shayitu.n shayanIye na kShaNaH kShaNadayApi vadhUbhyaH || 5647|| ##\EN{MSS@5648@1}##Aste kashchana bhikShuH sa.ngR^ihNannavyayAni dasha | ##\EN{MSS@5648@2}##na mametyavyayayugala.n yAchAmasta.n kimastyanyat || 5648|| ##\EN{MSS@5649@1}##Aste.atraiva sarasyaho bata kiyAn sa.ntoShapakShagraho ha.nsasyAsya manA~N na dhAvati matiH shrIdhAmni padme kvachit | ##\EN{MSS@5649@2}##supto.adyApi vibudhyate na taditastAvat pratIkShAmahe velAmityuShasi priyA madhulihaH soDhu.n ta eva kShamAH || 5649|| ##\EN{MSS@5650@1}##Aste dAmodarIyAmiyamudaradarI.n yAvalambya trilokI saMmAtu.n shaknuvanti prathimabharavashAdatra naitadyashA.nsi | ##\EN{MSS@5650@2}##tAmetAM pUrayitvA niraguriva madhudhva.nsinaH pANDupadma\- chChadmApannAni tAni dvipadashanasanAbhIni nAbhIpathena || 5650|| ##\EN{MSS@5651@1}##Aste dvAri vadhUrvidhAtR^irachanAvaiduShyavikrAntibhUr bhUretasya balAdahAri bhavatA bhItA natArAtinA | ##\EN{MSS@5651@2}##ki.n nAmAparamatra kAryamadhunA sAdhya.n samAshAsyate tatpANigrahama~NgalAya manujAdhIshAstu yatno mahAn || 5651|| ##\EN{MSS@5652@1}##Aste no suShamA na chApi kusumAmodo hi no vA manAk chAturyaM makarandadAnaviShaye ki.n chAturIyaM punaH | ##\EN{MSS@5652@2}##yattva.n chitragata.n kusheshayadalaM puShNAsi gu~njAravair mAhAtmya.n ka iva bravImi tadaho he cha~ncharIkAdhunA || 5652|| ##\EN{MSS@5653@1}##Aste rohatkanakakamale kelipAtre mR^iDAnyAH khelan helonmadamadhukarImAnase mAnase yaH | ##\EN{MSS@5653@2}##bhekodrekapraNayini valadbAlajambAlajAle sa syAdutkaH parimitajale palvale kiM marAlaH || 5653|| ##\EN{MSS@5654@1}##Aste vidhuH paramanirvR^ita eva maulau shaMbhoriti trijagatIjanachittavR^ittiH | ##\EN{MSS@5654@2}##antarnigUDhanayanAnaladAhaduHkha.n jAnAti kaH paramR^ite bata shItarashmeH || 5654|| ##\EN{MSS@5655@1}##AstrIshishu prathitayaiSha pipAsitebhyaH sa.nrakShyate.ambudhirapeyatayaiva dUrAt | ##\EN{MSS@5655@2}##da.nShTrAkarAlamakarAlikarAlitAbhiH kiM bhAyayatyaparamUrmiparaMparAbhiH || 5655|| ##\EN{MSS@5656@1}##AsthAmAlambya nIteShu vasha.n kShudreShvarAtiShu | ##\EN{MSS@5656@2}##vyaktimAyAti mahatAM mAhAtmyamanukampayA || 5656|| ##\EN{MSS@5657@1}##AsthAya dAruNatara.n kamapi svabhAvam atyantaduShkR^itakR^itAmapi shikShaNAya | ##\EN{MSS@5657@2}##gR^ihNAsi sAyakapade kusumAnyamUni mAtaH suteShu mahatI kila rUkShateyam || 5657|| ##\EN{MSS@5658@1}##AsthitaH sthagitavAridapa~NktyA sa.ndhyayA gaganapashchimabhAgaH | ##\EN{MSS@5658@2}##sormividrumavitAnavibhAsA ra~njitasya jaladheH shriyamUhe || 5658|| ##\EN{MSS@5659@1}##AsphAlita.n yat pramadAkarAgrair mR^ida~NgadhIradhvanimanvagachChat | ##\EN{MSS@5659@2}##vanyairidAnIM mahiShaistadambhaH shR^i~NgAhata.n kroshati dIrghikANAm || 5659|| ##\EN{MSS@5660@1}##AsphAlitairjaladhirUrmiparaMparANA.n dUrIkaroti yadi ratnamavastubuddhyA | ##\EN{MSS@5660@2}##ratnAkaratvamapi tasya bhaved vinaShTa.n ratna.n tu hanta bhavitA mahada~NgadhAryam || 5660|| ##\EN{MSS@5661@1}##AsmAkI yuvatidR^ishAmasau tanoti chChAyaiva shriyamanapAyinI.n kimebhiH | ##\EN{MSS@5661@2}##matvaiva.n svaguNapidhAnasAbhyasUyaiH pAnIyairiti vidadhAvire.a~njanAni || 5661|| ##\EN{MSS@5662@1}##Asya.n nirasya rasitaiH suchira.n vihasya gAtrAntareShu ghana varShasi chAtakasya | ##\EN{MSS@5662@2}##tachcha~nchukoTikuTilAyataka.ndharasya prANAtyayo.asya bhavataH parihAsamAtram || 5662|| ##\EN{MSS@5663@1}##AsyaM pidhAya sakala.n viralA~NgulinA kareNa saghrANam | ##\EN{MSS@5663@2}##ayamuchcharaddakAra.n manohara.n jyotkaroti shishuH || 5663|| ##\EN{MSS@5664@1}##Asya.n yadyapi hAsyavarjitamida.n lAsyena vIta.n vacho netre shoNasarojakAnti tadapi kvApi kShaNa.n sthIyate | ##\EN{MSS@5664@2}##mAlAyAH karaNodyame makarikArambhaH kuchAmbhojayor dhUpAH kuntaladhoraNIShu sudR^ishaH sAya.ntano dR^ishyate || 5664|| ##\EN{MSS@5665@1}##Asya.n yasyAH sudhA.nshu.n kalayati nayanAbhyA.n jitaH pu.nsamUhaH kAntyA vidyut kuchAbhyA.n jalakanakadhare nirjite hanta mohaH | ##\EN{MSS@5665@2}##kuShTha.n durgandhiyukta.n laghukR^imivikR^itaM pUyamajjAsravAhi\- vyApta.n tan makShikAbhirgatiriti vapuShaH kutsitA nAsti loke || 5665|| ##\EN{MSS@5666@1}##Asya.n sahAsya.n nayana.n salAsya.n sindUrabindUdayashobhi bhAlam | ##\EN{MSS@5666@2}##navA cha veNI hariNIdR^ishashched anyairagaNyairapi bhUShaNaiH kim || 5666|| ##\EN{MSS@5667@1}##Asyapro~nChitapArvaNenduyashasa.n netrAvadhUtotpala\- shrIgarvA.n dashanachChadavyavahitAshokapravAladyutim | ##\EN{MSS@5667@2}##etA.n dR^iShTisudhAprapA.n trijagataH shilpI vidhAya svaya.n manye harShavashAdajAyata nijastotraprachaNDaH kaviH || 5667|| ##\EN{MSS@5668@1}##AsyashrIjitajarjarendumalina.n kR^itvA kare kanduka.n krIDAkautukamishrabhAvamanayA tAmra.n vahantyAnanam | ##\EN{MSS@5668@2}##bhR^i~NgAgragrahakR^iShNaketakadalaspardhAvatInA.n dR^ishA dIrghApA~Ngatara~NgitaikasuhR^idAmeSho.asmi pAtrIkR^itaH || 5668|| ##\EN{MSS@5669@1}##AsyashrIrdvijarAjabAdhanakarI dR^iShTiH shruterla~NghinI mUrdhanyAvaligAminI kuTilatA baddhAshcha muktA guNaiH | ##\EN{MSS@5669@2}##yatte sundari durvinItiriyatI dR^iShTAbalAyA mayA tan manye makaradhvajo bhavajayI jAtastvadagresaraH || 5669|| ##\EN{MSS@5670@1}##AsyendoH pariveShavadratipateshchAmpeyakodaNDavad dhammillAmbumuchaH kShaNadyutivadAsajjau kShipantI bhujau | ##\EN{MSS@5670@2}##vishliShyadvali lakShyanAbhi vigalannIvyunnamanmadhyama.n ki.nchit ki.nchiduda~nchada~nchalamaho kumbhastanI jR^imbhate || 5670|| ##\EN{MSS@5671@1}##Asye pUrNasudhAnidhishcharaNayoH kAlpadruma.n vaibhava.n dehe kA~nchanakAntatA tvachi punarhaiya~NgavIna.n svayam | ##\EN{MSS@5671@2}##yasyA lochanayornirUpadhi sadodItAnukampAtatiH sA mAtA jagatAM prasAdapadavI sAkShAnmude stAdumA || 5671|| ##\EN{MSS@5672@1}##AsrAvayechchopachitAn viparyasyechcha karmasu | ##\EN{MSS@5672@2}##yathA na bhakShayantyarthaM bhakShita.n nirvamanti vA || 5672|| ##\EN{MSS@5673@1}##AsrAvayedupachitAn sAdhu duShTavraNAniva | ##\EN{MSS@5673@2}##AyuktAste cha varterann agnAviva mahIpatau || 5673|| ##\EN{MSS@5674@1}##A svarlokAduraganagara.n nUtanAlokalakShmIm AtanvadbhiH kimiva sitatA.n cheShTitaiste na nItam | ##\EN{MSS@5674@2}##apyetAsA.n ramaNavirahe vidviShatkAminInA.n yairAnItA nakhapadamayI maNDanA pANDimAnam || 5674|| ##\EN{MSS@5675@1}##AsvAdita.n svAdumarandabindu\- svachChandamindIvarasundarIbhiH | ##\EN{MSS@5675@2}##mAkandapuShpaM pramadAjanasya pramodamAmodabharairakArShIt || 5675|| ##\EN{MSS@5676@1}##AsvAditadayitAdhara\- sudhArasasyeva sUktayo madhurAH | ##\EN{MSS@5676@2}##akalitarasAlamukulo na kokilaH kalamuda~nchayati || 5676|| ##\EN{MSS@5677@1}##AsvAditadviradashoNitashoNashobhA.n sa.ndhyAruNAmiva kalA.n shashalA~nChanasya | ##\EN{MSS@5677@2}##jR^imbhAvidAritamukhasya mukhAt sphurantI.n ko hartumichChati hareH paribhUya da.nShTrAm || 5677|| ##\EN{MSS@5678@1}##AsvAditonmuktamivArddhabimba.n tamomukhAd hanta sudhAkarasya | ##\EN{MSS@5678@2}##sImantasImAntamudArarUpam ida.n lalATa.n nanu pa~NkajAkShyAH || 5678|| ##\EN{MSS@5679@1}##AsvAdito.asi mohAd bata viditA vadanamAdhurI bhavataH | ##\EN{MSS@5679@2}##madhuliptakShura rasanAch ChedAya para.n vijAnAsi || 5679|| ##\EN{MSS@5680@1}##AsvAdyaM pramadAradachChada iva shravya.n nava.n jalpita.n bAlAyA iva dR^ishyamuttamavadhUlAvaNyalakShmIriva | ##\EN{MSS@5680@2}##prodghoShya.n chiraviprayuktavanitAsandeshavANIva me naivedya.n charita.n cha rUpamanisha.n shrIkR^iShNa nAmAstu te || 5680|| ##\EN{MSS@5681@1}##AsvAdya nirvisheSha.n virahivadhUnAM mR^idUni mA.nsAni | ##\EN{MSS@5681@2}##karakAmiSheNa manye niHShThIvati nIrado.asthIni || 5681|| ##\EN{MSS@5682@1}##AsvAdya svayameva vachmi mahatIrmarmachChido vedanA mA bhUt kasyachidapyayaM paribhavo yAch~neti sa.nsAriNaH | ##\EN{MSS@5682@2}##pashya bhrAtariya.n hi gauravajarAdhikkArakelisthalI mAnamlAnimasI guNavyatikaraprAgalbhyagarbhachyutiH || 5682|| ##\EN{MSS@5683@1}##AsvAdyAtra madhUni ShaTpada madaM mA gAH kaShAyA~Nkurair mAkandasya pikAn pratAritavato mUrdhAnamadhyAsitaH | ##\EN{MSS@5683@2}##pratyAsannatame pike.api bhavate yenArpitA tAdR^ishI mAdhvI tasya vivekavichyutiriya.n sAdguNyametan na te || 5683|| ##\EN{MSS@5684@1}##AsvAdyaiSha kaShAyama~NkuramurupremAnubaddhAshayo mAkandasya yashA.nsi kokilayuvA nirmAti digbhittiShu | ##\EN{MSS@5684@2}##mAdhvIkAni nipIya tasya madhupAstatraiva gu~njantyamI ko brUtAmasatA.n satA.n cha vachasA.n vartmAtiga.n cheShTitam || 5684|| ##\EN{MSS@5685@1}##Ahata.n kuchataTena taruNyAH sAdhu soDhamamuneti papAta | ##\EN{MSS@5685@2}##truTyataH priyatamorasi hArAt puShpavR^iShTiriva mauktikavR^iShTiH || 5685|| ##\EN{MSS@5686@1}##Ahate yatra khaDge syAd dhvaniH kAkasvaropamaH | ##\EN{MSS@5686@2}##a.n AkAradhvanirvA syAt sa varjyo narapu.ngavaiH || 5686|| ##\EN{MSS@5687@1}##Ahate yatra madhuro dhvaniH samupajAyate | ##\EN{MSS@5687@2}##pUjyaH sa khaDgo nR^ipateH shatrusa.nchayanAshanaH || 5687|| ##\EN{MSS@5688@1}##Ahatya chinumaH svargam apavargamanukramAt | ##\EN{MSS@5688@2}##anukUle hi dAmpatye pratikUla.n na ki.nchana || 5688|| ##\EN{MSS@5689@1}##AhatyAhatya mUrdhnA drutamanupibataH prasnutaM mAturUdhaH ki.nchit kubjaikajAnoranavaratachalachchArupuchChasya dhenuH | ##\EN{MSS@5689@2}##utkarNa.n tarNakasya priyatanayatayA dattahu.nkAramudrA visra.nsatkShIradhArAlavashabalamukhasyA~NgamAtR^ipti leDhi || 5689|| ##\EN{MSS@5690@1}##Aha nAthavadanasya chumbataH sA sma shItakaratAmanakSharam | ##\EN{MSS@5690@2}##sItkR^itAni sudatI vitanvatI sattvadattapR^ithuvepathustadA || 5690|| ##\EN{MSS@5691@1}##Aharannapi na svastho vinidro na prabudhyati | ##\EN{MSS@5691@2}##vakti na svechChayA ki.nchit sevako.apIha jIvati || 5691|| ##\EN{MSS@5692@1}##Aharejj~nAnamarthA.nshcha pumAnamaravat sadA | ##\EN{MSS@5692@2}##gR^ihIta iva kesheShu mR^ityunA dharmamAcharet || 5692|| ##\EN{MSS@5693@1}##Ahave jagaduddaNDarAjamaNDalarAhave | ##\EN{MSS@5693@2}##shrInR^isi.nha mahIpAla svastyastu tava bAhave || 5693|| ##\EN{MSS@5694@1}##AhaveShu cha ye shUrAH svAmyarthe tyaktajIvitAH | ##\EN{MSS@5694@2}##bhartR^ibhaktAH kR^itaj~nAshcha te narAH svargagAminaH || 5694|| ##\EN{MSS@5695@1}##AhaveShu mitho.anyonya.n jighA.nsanto mahIkShitaH | ##\EN{MSS@5695@2}##yudhyamAnAH para.n shaktyA svarga.n yAntyaparA~NmukhAH || 5695|| ##\EN{MSS@5696@1}##Aha smaiShA nalAdanya.n na juShe manaseti yat | ##\EN{MSS@5696@2}##yauvanAnumitenAsyAstanmR^iShAbhUn manobhuvA || 5696|| ##\EN{MSS@5697@1}##AhAraM prati yat kathApi shamitA yan maunamudrA mukhe yachchakShurvinimIlana.n tanulatA yat tAnave vartate | ##\EN{MSS@5697@2}##ekAnte yadavasthitiryadapi cha dhyAnaikatAnaM manas tan manye subhaga tvadarthamanayA tapyeta tIvra.n tapaH || 5697|| ##\EN{MSS@5698@1}##AhAraH phalamUlamAtmaruchita.n shayyA mahI valkala.n sa.nvItAya parichChadaH kushasamitpuShpANi putrA mR^igAH | ##\EN{MSS@5698@2}##vastrAnnAshrayadAnabhogavibhavA niryantraNAH shAkhino mitrANItyadhika.n gR^iheShu gR^ihiNA.n ki.n nAma duHkhAdR^ite || 5698|| ##\EN{MSS@5699@1}##AhAradoShAya cha kAkadIti syAdAkuTAni dhvanita.n raNAya | ##\EN{MSS@5699@2}##kekedhvaniShThA kuvatI kikI cha traya.n tvida.n syAt puradUShaNAya || 5699|| ##\EN{MSS@5700@1}##AhAranidrAbhayamaithunAni sAmAnyametat pashubhirnarANAm | ##\EN{MSS@5700@2}##j~nAna.n narANAmadhiko visheSho j~nAnena hInAH pashubhiH samAnAH || 5700|| ##\EN{MSS@5701@1}##AhAranirhAravihArayogAH susa.nvR^itA dharmavidA tu kAryAH | ##\EN{MSS@5701@2}##vAgbuddhikAryANi tapastathaiva dhanAyuShI guptatame tu kArye || 5701|| ##\EN{MSS@5702@1}##AhArapAnatAmbUlagandhamAlyaphalAdayaH | ##\EN{MSS@5702@2}##bhujyante yat sa bhogashcha tanmataH sAdhusattamaiH || 5702|| ##\EN{MSS@5703@1}##AhArabhojI kurute.anumoda.n naro vadhe sthAvaraja~NgamAnAm | ##\EN{MSS@5703@2}##tasyApi tasmAd duritAnuSha~Ngam ityAha yastaM prati vachmi ki.nchit || 5703|| ##\EN{MSS@5704@1}##AhAravarge sulabhe vichitre vimuktapApe bhuvi vidyamAne | ##\EN{MSS@5704@2}##prArambhaduHkha.n vividhaM prapoShya chedasti gR^iddhirna kimatti mA.nsam || 5704|| ##\EN{MSS@5705@1}##AhArAjjAyate vyAdhirgarbhAt krUrashcha jAyate | ##\EN{MSS@5705@2}##alakShmIkashcha shayyAyA.n svapAThAdAyuShaH kShayaH || 5705|| ##\EN{MSS@5706@1}##AhArArtha.n karma kuryAdanindya.n kuryAt ta.n cha prANasa.ndhAraNArtham | ##\EN{MSS@5706@2}##prANA dhAryAstattvavij~nAnahetos tattva.n j~neya.n yena bhUyo na janma || 5706|| ##\EN{MSS@5707@1}##AhAre cha bhaved rogI naShTo garbhashcha maithune | ##\EN{MSS@5707@2}##nidrAyA.n hriyate lakShmIshchintAyAM maraNa.n dhruvam || 5707|| ##\EN{MSS@5708@1}##AhAre baDavAnalashcha shayane yaH kumbhakarNAyate sa.ndeshe badhiraH palAyanavidhau si.nhaH shR^igAlo raNe | ##\EN{MSS@5708@2}##andho vastunirIkShaNe.atha gamane kha~njaH paTuH krandane bhAgyenaiva hi labhyate punarasau sarvottamaH sevakaH || 5708|| ##\EN{MSS@5709@1}##AhAre viratiH samastaviShayagrAme nivR^ittiH parA nAsAgre nayana.n yadetadapara.n yachchaikatAnaM manaH | ##\EN{MSS@5709@2}##mauna.n chedamida.n cha shUnyamakhila.n yadvishvamAbhAti te tad brUyAH sakhi yoginI kimasi bhoH ki.n vA viyoginyasi || 5709|| ##\EN{MSS@5710@1}##AhAre vyavahAre cha tyaktalajjaH sukhI bhavet | ##\EN{MSS@5710@2}##dhanaM maitrIkara.n dAne chAdAne shatrukAraNam || 5710|| ##\EN{MSS@5711@1}##AhAre shuchitA dhvanau madhuratA nIDe parAdhInatA bandhau nirmamatA vane rasikatA vAchAlatA mAdhave | ##\EN{MSS@5711@2}##yasaite guNarAshayaH pikavara.n tyaktvA kimete janA vandante khalu kha~njana.n kR^imibhuja.n chitrA gatiH karmaNAm || 5711|| ##\EN{MSS@5712@1}##AhAro garala.n tR^itIyamalike chakShuH kapAla.n kare vAsaH ku~njaracharma bhasmani ratirbhUShA bhuja~NgAdhipaH | ##\EN{MSS@5712@2}##janmAlakShyamasAkShika.n kulamavij~nAtA cha jAtiH katha.n sevyo.asmAbhirasau pishAchapariShadbhartA hatAH smo vayam || 5712|| ##\EN{MSS@5713@1}##AhAro garalAyate pratidina.n hAro.api bhArAyate chandrashchaNDakarAyate mR^idugatirvAto.api vajrAyate | ##\EN{MSS@5713@2}##AvAso vipinAyate malayajAlepaH sphuli~NgAyate hA hanta priyaviprayogasamayaH sa.nhArakAlAyate || 5713|| ##\EN{MSS@5174@1}##AhAro dviguNaH strINAM buddhistAsA.n chaturguNA | ##\EN{MSS@5174@2}##ShaDguNo vyavasAyashcha kAmAshchAShTaguNaH smR^itaH || 5174|| ##\EN{MSS@5715@1}##AhitamuktAhAryaH samyak sakalaprayogasampattyA | ##\EN{MSS@5715@2}##bhAvavihIno.api naTaH sAmAjikachittara~njana.n kurute || 5715|| ##\EN{MSS@5716@1}##Ahite tava niHshAne sphuTita.n ripuhR^idghaTaiH | ##\EN{MSS@5716@2}##galite tatpriyAnetre rAja.nshchitramidaM mahat || 5716|| ##\EN{MSS@5717@1}##Ahite nu madhunA madhuratve cheShTitasya gamite nu vikAsam | ##\EN{MSS@5717@2}##Ababhau nava ivoddhatarAgaH kAminIShvavasaraH kusumeShoH || 5717|| ##\EN{MSS@5718@1}##AhuH satya.n hi parama.n dharma.n dharmavido janAH | ##\EN{MSS@5718@2}##... ... ... ... ... ... || 5718|| ##\EN{MSS@5719@1}##AhuH sUkShmatara.n ki.nchid amAtyaparirakShaNam | ##\EN{MSS@5719@2}##sUkShmAt sUkShmatara.n tebhyo yadAtmaparirakShaNam || 5719|| ##\EN{MSS@5720@1}##AhutyApyAyate sUryaH sUryAd vR^iShTirathauShadhiH | ##\EN{MSS@5720@2}##tadanna.n rasarUpeNa shukratvamadhigachChati || 5720|| ##\EN{MSS@5721@1}##AhUtaH parito digantagatibhiH shAkhAbharADambaraiH ki.n re jAlma javena shAlmaliphalapratyAshayA dhAvasi | ##\EN{MSS@5721@2}##tasminn ekapade bhidelimaphalavyAlolatUlotkarair adhvAno.api nimIlitAkShamaTatA na prekShaNIyAH puraH || 5721|| ##\EN{MSS@5722@1}##AhUtasyAbhiShekAya nisR^iShTasya vanAya cha | ##\EN{MSS@5722@2}##na mayA lakShitastasya svalpo.apyAkAravibhramaH || 5722|| ##\EN{MSS@5723@1}##AhUtAdya mayotsave nishi gR^iha.n shUnya.n vimuchyAgatA kShIbaH preShyajanaH katha.n kulabadhUrekAkinI yAsyati | ##\EN{MSS@5723@2}##vatsa tva.n tadimA.n nayAlayamiti shrutvA yashodAgiro rAdhAmAdhavayorjayanti madhurasmerAlasA dR^iShTayaH || 5723|| ##\EN{MSS@5724@1}##AhUteShu viha.ngameShu mashako nAyAn puro vAryate madhyevAridhi vA vasa.nstR^iNamaNirdhatte maNInA.n rucham | ##\EN{MSS@5724@2}##khadyoto.api na kampate prachalituM madhye.api tejasvinA.n dhik sAmAnyamachetanaM prabhumivAnAmR^iShTatattvAntaram || 5724|| ##\EN{MSS@5725@1}##AhUto.api sahAyair emItyuktvA vimuktanidro.api | ##\EN{MSS@5725@2}##Agantuko.api pathikaH shaithilya.n naiva vijahAti || 5725|| ##\EN{MSS@5726@1}##AhUto malayAchalAt prachalito mauhurtiko mAruto nediShThAH pathi santi kokilagaNA gIte pratiShThAbhR^itaH | ##\EN{MSS@5726@2}##AptAbhiH prativeshinIbhirabhitaH sa.ntyajya kundAlaya.n soShyantI sahakArasa.ntatiralishreNIbhirAveShTyate || 5726|| ##\EN{MSS@5727@1}##AhUto vApyanAhUto yo rAj~nA.n dvAri tiShThati | ##\EN{MSS@5727@2}##sa vai rAjyashriyaM bhu~Nkte nAvamAnI kadAchana || 5727|| ##\EN{MSS@5728@1}##AhUto hAlikenAshrutamiva vachana.n tasya kR^itvA kShaNaika.n tiShThAsustabdharomA kathamapi viTapa.n niHsamIra.n vihAya | ##\EN{MSS@5728@2}##dorbhyAmAvR^itya vakShaHsthalamalasagatirdInapAdaprachAraH shItkArotkampabhinnasphuTadadharapuTaH pAmaraH kShetrameti || 5728|| ##\EN{MSS@5729@1}##AhR^itAbhyudyatAM bhikShAM purastAdaprachoditAm | ##\EN{MSS@5729@2}##mene prajApatirgrAhyAm api duShkR^itakarmaNaH || 5729|| ##\EN{MSS@5730@1}##AhR^itya parityaktA janayantyarthAH sukhAbhAsam | ##\EN{MSS@5730@2}##atyantaparityaktAH paramAnandAya kalpante || 5730|| ##\EN{MSS@5731@1}##AhR^itya rakShyamANApi yatnenAntarvirAgiNI | ##\EN{MSS@5731@2}##asanmaitrI cha veshyA cha shrIshcha kasya kadA sthirA || 5731|| ##\EN{MSS@5732@1}##AhnikottApadagdhAnA.n trayANA.n jagatAM bata | ##\EN{MSS@5732@2}##tapanArchiShi shAnte tad bhasmeda.n timira.n tu na || 5732|| ##\EN{MSS@5733@1}##AhlAdayatveSha kharairnakhAgrair daiteyavakShaHkhanimutkhanan vaH | ##\EN{MSS@5733@2}##prahlAdahR^idya.n hR^idaye dvitIyam anveShTumichChanniva sUnuratnam || 5733|| ##\EN{MSS@5734@1}##AhlAdahetuniravadyasharIrayaShTi\- lAvaNyakAntikaluShIkaraNena tAsAm | ##\EN{MSS@5734@2}##AsIt kusheshayadR^ishAmayathArthataiva paryastabhAsvararuchAmapi bhUShaNAnAm || 5734|| ##\EN{MSS@5735@1}##AhvAna.n kiM bhavati hi taroH kasyachit prashnavij~nAH prAyaH kArya.n kimapi na kalau kurvate ke pareShAm | ##\EN{MSS@5735@2}##pUrNa.n chandra.n vahati nanu kA pR^ichChati mlAnachakShuH kenodanyAjanitamasama.n kaShTamApnoti lokaH || 5735|| ##\EN{MSS@5736@1}##ikShukShIraguDAdInAM mAdhuryasyAntaraM mahat | ##\EN{MSS@5736@2}##tathApi na tadAkhyAtu.n sarasvatyApi shakyate || 5736|| ##\EN{MSS@5737@1}##ikShutvakkShodasArAH shakaTasaraNayo dhIradhUlIpatAkAH pAkasvIkAranamre shirasi nivishate shUkashAleH shukAlI | ##\EN{MSS@5737@2}##kedArebhyaH praNAlaiH pravishati shapharIpa~NktirAdhAramArAd achChaH kachCheShu pa~NkaH sukhayati saritAmAtapAdukShapAlam || 5737|| ##\EN{MSS@5738@1}##ikShudaNDAstilAH shUdrAH kAntA hema cha medinI | ##\EN{MSS@5738@2}##chandana.n dadhi tAmbUlaM mardana.n guNavardhanam || 5738|| ##\EN{MSS@5739@1}##ikShurApaH payo mUla.n tAmbUlaM phalamauShadham | ##\EN{MSS@5739@2}##bhakShayitvApi kartavyAH snAnadAnAdikAH kriyAH || 5739|| ##\EN{MSS@5740@1}##ikShurdhanva sharAH prasUnavitatirbhR^i~NgAvalI si~njinI yasyAj~nAvashavartinaH pramanaso nirviShTarAShTrAdayaH | ##\EN{MSS@5740@2}##yadbANAbhihatA vira~nchimurajinmR^ityu.njayendrAdayo vyAptAsheShamukhA iva tribhuvanaM pAyAdajeyaH smaraH || 5740|| ##\EN{MSS@5741@1}##ikShurnadIpravAho dyUtaM mAnagrahashcha he sutanu | ##\EN{MSS@5741@2}##bhrUlatikA cha taveya.n bha~Nge rasamadhikamAvahati || 5741|| ##\EN{MSS@5742@1}##ikShoragrAt kramashaH parvaNi parvaNi yathA rasavisheShaH | ##\EN{MSS@5742@2}##tadvat sajjanamaitrI viparItAnA.n tu viparItA || 5742|| ##\EN{MSS@5742A@1}##ikSho rasa.n yathAdAya kUrchakastyajyate janaiH | ##\EN{MSS@5742A@2}##dharmasAra.n tathAdAya deha.n tyajati paNDitaH || ##\EN{MSS@5743@1}##ikShorvikArA matayaH kavInA.n gavA.n raso bAlakacheShTitAni | ##\EN{MSS@5743@2}##tAmbUlamagrya.n yuvateH kaTAkShA etAnyaho shakra na santi nAke || 5743|| ##\EN{MSS@5744@1}##i~NgAlasaptArchiriva jvalitvA sarva.n dina.n chaNDaruchiH shashAma | ##\EN{MSS@5744@2}##tadIyabhasmeva nabhohasantI vibhrAjamAna.n tuhinA.nshubimbam || 5744|| ##\EN{MSS@5745@1}##i~Ngitaj~nAstu magadhAH prekShitaj~nAstu kosalAH | ##\EN{MSS@5745@2}##ardhoktAH kurupA~nchAlAH sarvoktA dakShiNApathAH || 5745|| ##\EN{MSS@5746@1}##i~NgitAkAracheShTAbhiH parachittapravedinaH | ##\EN{MSS@5746@2}##AptAH sushIghragA dUtA vAgmino mitabhAShiNaH || 5746|| ##\EN{MSS@5747@1}##i~NgitAkAratattvaj~na UhApohavishAradaH | ##\EN{MSS@5747@2}##shUrashcha kR^itavidyashcha na cha mAnI vimatsaraH || 5747|| ##\EN{MSS@5748@1}##i~NgitAkAratattvaj~no balavAn priyadarshanaH | ##\EN{MSS@5748@2}##apramAdI sadA dakShaH pratIhAraH sa uchyate || 5748|| ##\EN{MSS@5749@1}##i~Ngitena nijarAganIradhi.n sa.nvibhAvya chaTubhirguNaj~natAm | ##\EN{MSS@5749@2}##bhaktatA.n cha paricharyayAnisha.n sAdhikAdhikavasha.n vyadhatta tam || 5749|| ##\EN{MSS@5750@1}##ichChatA.n saha vadhUbhirabheda.n yAminIvirahiNA.n vihagAnAm | ##\EN{MSS@5750@2}##Apureva mithunAni viyoga.n la~Nghyate na khalu kAlaniyogaH || 5750|| ##\EN{MSS@5751@1}##ichChati mAnI maraNa.n na cha gachChati vairiNaH sharaNam | ##\EN{MSS@5751@2}##mAnakSharaNaM maraNa.n mAnaprANasya kevala.n kR^itinaH || 5751|| ##\EN{MSS@5752@1}##ichChati shatI sahasra.n sasahasraH koTimIhate kartum | ##\EN{MSS@5752@2}##koTiyuto.api nR^ipatva.n nR^ipo.api bata chakravartitvam || 5752|| ##\EN{MSS@5753@1}##ichChati shatI sahasra.n sahasrI lakShamIhate | ##\EN{MSS@5753@2}##lakShAdhipastato rAjya.n rAjyAchcha svargamIhate || 5753|| ##\EN{MSS@5754@1}##ichChanti kechin narakeShu vAsa.n nechChanti kechin narakeShu vAsam | ##\EN{MSS@5754@2}##shreyo hi tasmAn naraka.n vishiShTa.n na garbhavAsAt parama.n hi duHkham || 5754|| ##\EN{MSS@5755@1}##ichChantyabhIkShNa.n kShayamAtmano.api na j~nAtayastulyakulasya lakShmIm | ##\EN{MSS@5755@2}##namanti shatrUn na cha bandhuvR^iddhi.n sa.ntapyamAnairhR^idayaiH sahante || 5755|| ##\EN{MSS@5756@1}##ichChA.n sundarapANDya unnatimatiM bibhrat svayA sa.nj~nayA niShpAdyAbhyavahAravArayugala.n niShkampasampattikam | ##\EN{MSS@5756@2}##sampUrNa.n vidadhe gabhIramudara.n ra~NgeshituH shAr~NgiNo yasyAbhUd bhuvanaishchaturdashabhirapyApUraNa.n durlabham || 5756|| ##\EN{MSS@5757@1}##ichChechched vipulAM maitrI.n trINi tatra na kArayet | ##\EN{MSS@5757@2}##vAgvAdamarthasaMbandha.n tatpatnIparibhAShaNam || 5757|| ##\EN{MSS@5758@1}##ichChet paramanusartu.n pratimAsa.ndarshanena vishadaruchiH | ##\EN{MSS@5758@2}##anavApya yenayoga.n bhavato hR^idayepara.n nidhIyeta || 5758|| ##\EN{MSS@5759@1}##ichChed yastu sukha.n nivastumavanau gachChet sa rAj~naH sabhA.n kalyANI.n girameva sa.nsadi vadet kArya.n vidadhyAt kR^itI | ##\EN{MSS@5759@2}##akleshAd dhanamarjayedadhipaterAvarjayed vallabhAn kurvItopakR^iti.n janasya janayet kasyApi nApakriyAm || 5759|| ##\EN{MSS@5760@1}##ijyAchAradamAhi.nsAdAnasvAdhyAyakarmaNAm | ##\EN{MSS@5760@2}##aya.n tu paramo dharmo yad yogenAtmadarshanam || 5760|| ##\EN{MSS@5761@1}##ijyAdhyayanadAnAni tapaH satya.n dhR^itiH kShamA | ##\EN{MSS@5761@2}##alobha iti mArgo.aya.n dharmasyAShTavidhaH smR^itaH || 5761|| ##\EN{MSS@5762@1}##tatra pUrvashchaturvargo dambhArthamapi sevyate | ##\EN{MSS@5762@2}##uttarastu chaturvargo mahAtmanyeva tiShThati || 5762|| ##\EN{MSS@5763@1}##iDayA sa.ncharan vAyuH saumye kArye shubhaH smR^itaH | ##\EN{MSS@5763@2}##pi~NgalAyA.n tathA dIpte dvayoH kvApi na shobhanaH || 5763|| ##\EN{MSS@5764@1}##iDA cha pi~NgalA chaiva suShumNA cha sarasvatI | ##\EN{MSS@5764@2}##gAndhArI hastijihvA cha pUShA chaiva nigadyate || 5764|| ##\EN{MSS@5765@1}##alambuShA kuhUshchaiva sha~NkhinI dashamI matA | ##\EN{MSS@5765@2}##etAH prANavahA j~neyAH pradhAnA dasha nADikAH || 5765|| ##\EN{MSS@5766@1}##iDA nAsApuTe vAme pi~NgalA dakShiNe bhavet | ##\EN{MSS@5766@2}##suShumNA tAlu bhittvaiva brahmadvAraM pravartitA || 5766|| ##\EN{MSS@5767@1}##iDAyA.n yadi bhUmyambutattve pravahatastadA | ##\EN{MSS@5767@2}##sthirasaumyAdikAryANAm ArambhaH siddhikR^id bhavet || 5767|| ##\EN{MSS@5768@1}##iDA somasya nADI syAt pi~NgalA sUryanADikA | ##\EN{MSS@5768@2}##iDA saumyA bhavet vAmA pi~NgalogrA cha dakShiNA || 5768|| ##\EN{MSS@5769@1}##itaH kAkAnIkaM pratibhayamitaH kaushikarutAd ito gR^idhravyUhaH kulamidamitaH ka~NkavayasAm | ##\EN{MSS@5769@2}##shmashAnAvasthe.asminnakhilaguNavandhye hatamarAv api dvitrAH kechin na khalu kalavAchaH shakunayaH || 5769|| ##\EN{MSS@5770@1}##itaH kekI nAdaistudati shatakoTipratibhaTair itaH kAmaH kAma.n kaThinatarabANaiH praharati | ##\EN{MSS@5770@2}##ito garjatyuchchairjaladharagaNo bhImaninadair vinA nAtha.n jAne na sakhi bhavitA ki.n nanu mama || 5770|| ##\EN{MSS@5771@1}##itaH krodho gR^idhraH prakaTayati pakSha.n nijamitaH sR^igAlI tR^iShNeya.n vivR^itavadanA dhAvati puraH | ##\EN{MSS@5771@2}##itaH krUraH kAmo vicharati pishAchashchiramaho shmashAna.n sa.nsAraH ka iha patitaH sthAsyati sukham || 5771|| ##\EN{MSS@5772@1}##itaH parAnarbhakahAryashastrAn vaidarbhi pashyAnumatA mayAsi | ##\EN{MSS@5772@2}##eva.nvidhenAhavacheShTitena tvaM prArthyase hastagatA mamaibhiH || 5772|| ##\EN{MSS@5773@1}##itaH paurastyAyA.n kakubhi vivR^iNoti kramadalat\- tamisrAmarmANa.n kiraNakaNikAmambaramaNiH | ##\EN{MSS@5773@2}##ito niShkrAmantI navaratiguroH pro~nChati vadhUH svakastUrIpatrA~NkuramakarikAmudritamuraH || 5773|| ##\EN{MSS@5774@1}##itaH pratyAdeshAt svajanamanugantu.n vyavasitA muhustiShThetyuchchairvadati gurushiShye gurusame | ##\EN{MSS@5774@2}##punardR^iShTiM bAShpaprasarakaluShAmarpitavatI mayi krUre yat tat saviShamiva shalya.n dahati mAm || 5774|| ##\EN{MSS@5775@1}##itaH prAleyA.nshuH pralayamakarot kairavakula\- klamachChedotsekaiH kiraNanikaraireSha tamasAm | ##\EN{MSS@5775@2}##ito.apyAj~nAvaj~nA.n sakhi na sahate duHsahatara\- pratApaH pa~ncheShustadiha sharaNa.n sAhasarasaH || 5775|| ##\EN{MSS@5776@1}##itaH shuklA chandradyutibhiriha raktAruNakarais tamisrairapyantaHskhalitagatibhirmechakaruchiH | ##\EN{MSS@5776@2}##prabhAtashrIreShA vilasati purasthA sukR^itinA.n mima~NkShUNA.n jahnudyumaNividhijAsa.ngama iva || 5776|| ##\EN{MSS@5777@1}##itaH shochiH prAchyA.n dishi dishati bhAnoraruNatAm ito bhR^i~NgaH kUjannabhikamalinIM prochchalati cha | ##\EN{MSS@5777@2}##ito niryAntyuchchairvihitasurataklAntishithila\- skhalatpAdanyAsakShaNaraNitama~njIramabalAH || 5777|| ##\EN{MSS@5778@1}##itaH sa daityaH prAptashrIrneta evArhati kShayam | ##\EN{MSS@5778@2}##viShavR^ikSho.api sa.nvardhya svaya.n ChettumasAMpratam || 5778|| ##\EN{MSS@5779@1}##itaH svapiti keshavaH kulamitastadIyadviShAm itashcha sharaNArthinaH shikharipatriNaH sherate | ##\EN{MSS@5779@2}##ito.api vaDavAnalaH saha samastasa.nvartakair aho vitatamUrjitaM bharasaha.n cha sindhorvapuH || 5779|| ##\EN{MSS@5780@1}##itaradeva bahirmukhamuchyate hR^idi tu yat sphuratItaradeva tat| ##\EN{MSS@5780@2}##charitametadadhIravitAraka.n dhuri payaHpratibimbamivAsatAm || 5780|| ##\EN{MSS@5781@1}##itarapApaphalAni yathechChayA vitara tAni sahe chaturAnana | ##\EN{MSS@5781@2}##arasikeShu kavitvanivedana.n shirasi mA likha mA likha mA likha || 5781|| ##\EN{MSS@5782@1}##itarabhajanaghanarasataH phalaniShpattirnavA bhavediti na | ##\EN{MSS@5782@2}##muktAH para.n tu loke svAtighanarasa.n vinA na jAyeran || 5782|| ##\EN{MSS@5783@1}##itarANyapi rakShA.nsi peturvAnarakoTiShu | ##\EN{MSS@5783@2}##rajA.nsi samarotthAni tachChoNitanadIShviva || 5783|| ##\EN{MSS@5784@1}##itarAshchArthamichChanti rUpamichChanti dArikAH | ##\EN{MSS@5784@2}##j~nAtayaH kulamichChanti svargamichChanti tApasAH || 5784|| ##\EN{MSS@5785@1}##itaretarayantritoruyugma.n kaThinorustanapIDitAbhirAmam | ##\EN{MSS@5785@2}##bhujamUlashayAnugaNDamUla.n mithuna.n syUtamivAbhavan nishAyAm || 5785|| ##\EN{MSS@5786@1}##itaropAyaduHsAdhye chaNDadaNDo mahIpatiH | ##\EN{MSS@5786@2}##aduShTAyatyasau nIterashnAti vipulaM phalam || 5786|| ##\EN{MSS@5787@1}##itashcha~nchachchUtachyutamadhuchayA vAnti chaturAH samIrAH sa.ntoSha.n dishi dishi dishanto madhulihAm | ##\EN{MSS@5787@2}##nishAnte kAntAnA.n smarasamarakelishramamuSho vijR^imbhante jR^imbhAkalitakamalAmodasuhR^idaH || 5787|| ##\EN{MSS@5788@1}##itashchandraH sAndraH smaramayavayaHsa.ndhimadhuraH sphuranmugdhAkelismitamiva mayUkhaiH sukhayati | ##\EN{MSS@5788@2}##chakorANA.n chakra.n kumudasamudAyo.api cha sharan\- nishArambhe.amuShmin samasamayamantarvikasati || 5788|| ##\EN{MSS@5789@1}##itashchetashchAdbhirvighaTitataTaH seturudare dharitrI durla~NghyA bahulahimapa~Nko girirayam | ##\EN{MSS@5789@2}##idAnI.n nirvR^itte karituraganIrAjanavidhau na jAne yAtArastava cha ripavaH kena cha pathA || 5789|| ##\EN{MSS@5790@1}##itastatashcha~NkramaNo rajobhiH krIDanmanomattamata~Ngajo.ayam | ##\EN{MSS@5790@2}##yaH sarvadA pippalabhogatuShTas tachChAntaye tva.n harimAshrayasva || 5790|| ##\EN{MSS@5791@1}##itastato bhaShan bhUri na patet pishunaH shunaH | ##\EN{MSS@5791@2}##avadAtatayA ki.n cha na bhedo ha.nsataH sataH || 5791|| ##\EN{MSS@5792@1}##itastato vAtavidhUticha~nchalair nIrandhritAshAgaganairdhvajA.nshukaiH | ##\EN{MSS@5792@2}##lakShaiH kvaNatkA~nchanaki~NkiNIkulair amajji dhUlIjaladhau nabhogate || 5792|| ##\EN{MSS@5793@1}##itastato vAnti vishiShya yasyA.n vAtAH shakR^idveshmavihAravisrAH | ##\EN{MSS@5793@2}##sA varNyate rauravarAjadhAnI kena pratolI manasApyagamyA || 5793|| ##\EN{MSS@5794@1}##itastato.asmin vilasanti meroH samAnavapre maNisAnurAgAH | ##\EN{MSS@5794@2}##striyashcha patyau surasundarIbhiH samA navapremaNi sAnurAgAH || 5794|| ##\EN{MSS@5795@1}##itastAvan netre valaya malayAdre nidhirapAm apArastvatpAdapraNayaparatantro nivasati | ##\EN{MSS@5795@2}##athAtmAna.n ki.n na smarasi kulashaila.n kimayashaH\- patAkA sarpaughaiH pratishikharishAkhAsu vahasi || 5795|| ##\EN{MSS@5796@1}##itastrasadvidrutabhUbhR^idujjhitA priyAtha dR^iShTA vanamAnavIjanaiH | ##\EN{MSS@5796@2}##shasha.nsa pR^iShTAdbhutamAtmadeshaja.n shashitviShaH shItalashIlatA.n kila || 5796|| ##\EN{MSS@5797@1}##iti kR^itavachanAyAH kashchidabhyetya bibhyad galitanayanavAreryAti pAdAvanAmam | ##\EN{MSS@5797@2}##karuNamapi samarthaM mAninAM mAnabhede ruditamuditamastra.n yoShitA.n vigraheShu || 5797|| ##\EN{MSS@5798@1}##iti kShitIsho navati.n navAdhikA.n mahAkratUnAM mahanIyashAsanaH | ##\EN{MSS@5798@2}##samArurukShurdivamAyuShaH kShaye tatAna sopAnaparaMparAmiva || 5798|| ##\EN{MSS@5799@1}##iti gadantamanantarama~NganA bhujayugonnamanochchatarastanI | ##\EN{MSS@5799@2}##praNayina.n rabhasAdudarashriyA valibhayAlibhayAdiva sasvaje || 5799|| ##\EN{MSS@5800@1}##iti gaditavatI ruShA jaghAna sphuritamanoramapakShmakeshareNa | ##\EN{MSS@5800@2}##shravaNaniyamitena kAntamanyA samamasitAmburuheNa chakShuShA cha || 5800|| ##\EN{MSS@5801@1}##iti gantumichChumabhidhAya puraH kShaNadR^iShTipAtavikasadvadanAm | ##\EN{MSS@5801@2}##svakarAvalambanavimuktagalat\- kalakA~nchi kA.nchidaruNat taruNaH || 5801|| ##\EN{MSS@5802@1}##iti guhyatama.n shAstram idamuktaM mayAnagha | ##\EN{MSS@5802@2}##etad buddhvA buddhimAn syAt kR^itakR^ityashcha bhArata || 5802|| ##\EN{MSS@5803@1}##iti jagati na rakShitu.n samarthaH kvachidapi kashchidapi prasahya nArIm | ##\EN{MSS@5803@2}##avati tu satata.n vishuddha ekaH kulayuvatI.n nijasattvapAshabandhaH || 5803|| ##\EN{MSS@5804@1}##eva.n cherShyA nAma duHkhaikahetur moghaH pu.nsA.n dveShadAyI pareShAm | ##\EN{MSS@5804@2}##yo.ayaM mA bhUd rakShaNAyA~NganAnAm atyautsukyaM pratyutAsA.n tanoti || 5804|| ##\EN{MSS@5805@1}##iti tattvadhiyaH parichintya budhAH sakalasya janasya vinashvaratAm | ##\EN{MSS@5805@2}##na manAgapi chetasi sa.ndadhate shuchama~NgayashaHsukhanAshakarAm || 5805|| ##\EN{MSS@5806@1}##iti deva bhavatyudArasattvo dR^iDhabhaktashcha vilAsinIjano.api | ##\EN{MSS@5806@2}##avarodhasamo mahIpatInA.n kimutAnyaH kulajaH purandhrilokaH || 5806|| ##\EN{MSS@5807@1}##iti deva sadaiva hAsyabhAva.n paribhAve cha janasya nindyatA.n cha | ##\EN{MSS@5807@2}##vipadAspadatA.n cha yAnti mUDhA iha santastu bhavanti pUjanIyAH || 5807|| ##\EN{MSS@5808@1}##iti dvikR^itvaH shuchimR^iShTabhojinA.n dinAni teShA.n katichin mudA yayuH | ##\EN{MSS@5808@2}##dviraShTasa.nvatsaravArasundarI\- parIShTibhistuShTimupeyuShA.n nishi || 5808|| ##\EN{MSS@5809@1}##iti dharmatarormUlam ashuddha.n yasya mAnasam | ##\EN{MSS@5809@2}##shuddha.n yasya cha tadrUpaM phala.n tasya na sa.nshayaH || 5809|| ##\EN{MSS@5810@1}##iti nikhilamudAramarthasArtha\- praNihitamekamiheva khaDgashAstre | ##\EN{MSS@5810@2}##girishamatamida.n niShevya chakre kShitipatimantrisamUhachakravartI || 5810|| ##\EN{MSS@5811@1}##iti netrAdivikArair vashamupanItaM pralInadhairyA~Ngam | ##\EN{MSS@5811@2}##mAragrahAbhibhUta.n parimR^iShTaprA~NnirAkR^itismaraNam || 5811|| ##\EN{MSS@5812@1}##prAdurbhUtarira.nsa.n kShaNe kShaNe jaghanadeshagatadR^iShTim | ##\EN{MSS@5812@2}##pakvAmramiva vimokShyasi pUrvavadAchUShya niHsheSham || 5812|| ##\EN{MSS@5813@1}##iti pathi viniveshitAtmano ripurapi gachChati sAdhu mitratAm | ##\EN{MSS@5813@2}##tadavanipatimatsarAdR^ite vinayaguNena jagad vasha.n nayet || 5813|| ##\EN{MSS@5814@1}##iti parigaNitArthaH shAstramArgAnusArI niyamayati yatAtmA yaH prajA daNDanItyA | ##\EN{MSS@5814@2}##apunarapagamAya prAptamArgaprachArA sarita iva samudra.n sampadasta.n vishanti || 5814|| ##\EN{MSS@5815@1}##iti pariNayamittha.n yAnamekatra yAne darachakitakaTAkShaprekShaNa.n chAnayostatat | ##\EN{MSS@5815@2}##divi diviShadadhIshAH kautukenAvalokya praNidadhuriva gantu.n nAkamAnandasAndrAH || 5815|| ##\EN{MSS@5816@1}##iti pUrvakarmaniyata.n bhavitavya.n jagati yasya jantoryat | ##\EN{MSS@5816@2}##tadayatnena sa purataH patitaM prApnotyasAdhyamapi || 5816|| ##\EN{MSS@5817@1}##iti prakupitoragapramukhabha~NgurA.n sarvadA nidhAya nijachetasi prabaladuHkhadA.n sa.nsR^itim | ##\EN{MSS@5817@2}##vimu~nchata parigrahagrahamanArjava.n sajjanA yadIchChata sukhAmR^ita.n rasitumastasarvAshubham || 5817|| ##\EN{MSS@5818@1}##iti pravIre subhage cha satyato vivekinInAmapi deva yoShitAm | ##\EN{MSS@5818@2}##chalaM mano dhAvati yatra kutrachid vishuddhasattvA viralAH punaH striyaH || 5818|| ##\EN{MSS@5819@1}##iti priye pR^ichChati mAnavihvalA katha.nchidantardhR^itabAShpagadgadam | ##\EN{MSS@5819@2}##na ki.nchidityeva jagAda yad vadhUH kiyan na tenaiva tayAsya varNitam || 5819|| ##\EN{MSS@5820@1}##iti bahubhirupAyaiH kuTTanI kAmukAnA.n kR^itasukR^itavihInA va~nchanA.n sA kR^itaghnA (?) | ##\EN{MSS@5820@2}##vanabhuvi mR^igabandha.n hanta pashyanti nitya.n tadapi hariNashAvAH kUTapAsha.n vishanti || 5820|| ##\EN{MSS@5821@1}##iti madamadanAbhyA.n rAgiNaH spaShTarAgAn anavarataratashrIsa~NginastAnavekShya | ##\EN{MSS@5821@2}##abhajata parivR^itti.n sAtha paryastahastA rajaniravanatendurlajjayAdhomukhIva || 5821|| ##\EN{MSS@5822@1}##iti muShitadhiyaH shriyA prayAntyA rabhasavashAdavichintya dagdhabhUpAH | ##\EN{MSS@5822@2}##balabharabahumAnataH pata~Nga\- vratamupayAnti parapratApadIpe || 5822|| ##\EN{MSS@5823@1}##iti yasmAdubhau lokau dhArayatyAtmavAn nR^ipaH | ##\EN{MSS@5823@2}##prajAnA.n cha tataH samyag daNDa.n daNDIva dhArayet || 5823|| ##\EN{MSS@5824@1}##iti ratisamayopadeshayuktyA ratagurudarshitayA pura.ndhrilokaH | ##\EN{MSS@5824@2}##nijaparaparabhAgavR^ittimaujjhIt smaraparamAdvayabhUmikAnilInaH || 5824|| ##\EN{MSS@5825@1}##iti rAjaguNAnetAn yathoktAn yo.anutiShThati | ##\EN{MSS@5825@2}##anubhUyeha bhadrANi pretya svarge mahIyate || 5825|| ##\EN{MSS@5826@1}##iti rAjyakalatramitraputrAn gR^ihadhAma.n cha tR^iNAya manyamAnaH | ##\EN{MSS@5826@2}##gurusattvarajastamaH kala~NkA.n prakR^iti.n hAtumagAd vana.n narendraH || 5826|| ##\EN{MSS@5827@1}##iti vachanaM bhUmipateH shrutvA mantrI vihasya sAsUyaH | ##\EN{MSS@5827@2}##tamuvAcha kasya rAjan veshyAcharite.asti vishvAsaH || 5827|| ##\EN{MSS@5828@1}##iti vadati sakhIjane nimIlad\- dviguNitasAndratarAkShipakShmamAlA | ##\EN{MSS@5828@2}##apatadalibhayena bhartura~Nka.n bhavati hi viklavatA guNo.a~NganAnAm || 5828|| ##\EN{MSS@5829@1}##iti vadati sakhIjane.anurAgAd dayitatamAmaparashchiraM pratIkShya | ##\EN{MSS@5829@2}##tadanugamavashAdanAyatAni nyadhita mimAna ivAvanIM padAni || 5829|| ##\EN{MSS@5830@1}##iti virachitabandhA paddhatiryA mayeya.n sakalaguNigaNAnAM prItaye sAstu nityam | ##\EN{MSS@5830@2}##vipulavimaladIvyatsatkalAnA.n nidhAna.n taruNataraNiruddhA vidviShatkaushikAnAm || 5830|| ##\EN{MSS@5831@1}##iti vismR^itAnyakaraNIyamAtmanaH sachivAvalambitadhura.n dharAdhipam | ##\EN{MSS@5831@2}##parivR^iddharAgamanubandhasevayA mR^igayA jahAra chatureva kAminI || 5831|| ##\EN{MSS@5832@1}##iti shAsati senAnyA.n gachChatastAnanekadhA | ##\EN{MSS@5832@2}##niShidhya hasatA ki.nchit tasthe tatrAndhakAriNA || 5832|| ##\EN{MSS@5833@1}##iti sa.nsAraduHkhArkatApatApitachetasAm | ##\EN{MSS@5833@2}##vimuktipAdapachChAyAm R^ite kutra sukham nR^iNAm || 5833|| ##\EN{MSS@5834@1}##iti sasharIrayA kShaNamiva kShaNadAH kShapayan saha visharIrayA dayitayA virasAn divasAn | ##\EN{MSS@5834@2}##dinarajanIvihAraviparItamaha.n charitai rathacharaNAhvayasya charitAni viDambitavAn || 5834|| ##\EN{MSS@5835@1}##iti striyo devi mahAkulodgatAH vishuddhadhIraishcharitairupAsate | ##\EN{MSS@5835@2}##sadaiva bhartAramananyamAnasAH patiH satInAM parama.n hi daivatabh || 5835|| ##\EN{MSS@5836@1}##iti sphuTa.n tadvachasastayAdarAt suraspR^ihAropaviDambanAdapi | ##\EN{MSS@5836@2}##karA~NkasuptaikakapolakarNayA shruta.n cha tadbhAShitamashruta.n cha tat || 5836|| ##\EN{MSS@5837@1}##iti smaraH shIghramatishchakAra ta.n vadhU.n cha romA~nchabhareNa karkashau | ##\EN{MSS@5837@2}##skhaliShyati snigdhatanuH priyAdiya.n mradIyasI pIDanabhIrudoryugAt || 5837|| ##\EN{MSS@5838@1}##iti sma rAjA nayavartmanA vrajan samudyamI maNDalashuddhimAcharet | ##\EN{MSS@5838@2}##virAjate sAdhu vishuddhamaNDalaH sharachChashIva pratira~njayan prajAH || 5838|| ##\EN{MSS@5839@1}##iti sma rAjA vinaya.n nayAnvito niShevamANo naradevasevitam | ##\EN{MSS@5839@2}##pada.n samAkrAmati bhAsvara.n shriyaH shiro mahAratnagirerivonnatam || 5839|| ##\EN{MSS@5840@1}##itihAsapurANAni shR^iNuyAt tadanantaram | ##\EN{MSS@5840@2}##bhuktavAn viharechchaiva strIbhirantaHpure saha || 5840|| ##\EN{MSS@5840A@1}##ItihAsapurANAbhyA.n veda.n samupabR^i.nhayet | ##\EN{MSS@5840A@2}##bibhetyalpashrutAd vedo mAmayaM prachariShyati || ##\EN{MSS@5841@1}##itihAsottamAdasmAjjAyante kavibuddhayaH | ##\EN{MSS@5841@2}##pa~nchabhya iva bhUtebhyo lokasa.nvidhayastrayaH || 5841|| ##\EN{MSS@5842@1}##itIrayitvA viratA.n sa tAM punar girAnujagrAhatarA.n narAdhipaH | ##\EN{MSS@5842@2}##virutya vishrAntavatI.n tapAtyaye ghanAghanashchAtakamaNDalImiva || 5842|| ##\EN{MSS@5843@1}##itIShTamapyaniShTAya jAyate.avidhinA kR^itam | ##\EN{MSS@5843@2}##tasmAn na vidhimutsR^ijya prAj~naH kurvIta ki.nchana | ##\EN{MSS@5843@3}##aprekShApUrvakArI cha nindyate.avadyakR^it kShaNAt || 5843|| ##\EN{MSS@5844@1}##ito ga~NgAbha~NgA ghaTitataTabha~NgA punarito davajvAlA jvAlAjvalitatarumAlA vanabhuvaH | ##\EN{MSS@5844@2}##sara.nhaH si.nho.agre dhvanati mama ha.nho na hi gatir vinA daiva.n daiva.n hariNashishurevaM pralapati || 5844|| ##\EN{MSS@5845@1}##ito dAvajvAlaH sthalabhuva ito jAlajaTilA ito vyAdho dhAvatyayamanupada.n vakritadhanuH | ##\EN{MSS@5845@2}##ito.apyagre tiShThatyayamajagaro vistR^itamukhaH kva yAyAt ki.n kuryAn mR^igashishuraya.n daivavashagaH || 5845|| ##\EN{MSS@5846@1}##ito na ki.nchit parato na ki.nchid yato yato yAmi tato na ki.nchit | ##\EN{MSS@5846@2}##vichAryamANa.n hi jagan na ki.nchit svAtmAvabodhAdadhika.n na ki.nchit || 5846|| ##\EN{MSS@5847@1}##ito bhraShTastato bhraShTaH paramekAntiveShabhAk | ##\EN{MSS@5847@2}##na samsArasukha.n tasya naiva muktisukhaM bhavet || 5847|| ##\EN{MSS@5848@1}##ito mR^ityurito vyAdhirito vipadito jarA | ##\EN{MSS@5848@2}##chatura~NgA tulyabalA hanti lokamanityatA || 5848|| ##\EN{MSS@5849@1}##ito vidyutpu~njasphuritamasakR^id bhAvayatu mAm itaH kekAnekA haratu hR^idaya.n nirdayamidam | ##\EN{MSS@5849@2}##itaH kAmo vAmaH praharatu muhuH pu~Nkhitasharo gatAsi tva.n dUre chapalanayane preyasi yataH || 5849|| ##\EN{MSS@5850@1}##ito vidyudvallIvilasitamitaH ketakataru\- sphuradgandhaH prodyajjaladaninadasphUrjitamitaH | ##\EN{MSS@5850@2}##itaH kekikrIDAkalakalaravaH pakShmaladR^ishA.n katha.n yAsyantyete virahadivasAH saMbhR^itarasAH || 5850|| ##\EN{MSS@5851@1}##ito vipinapa~NktayastilakitA rasAlA~Nkurair marunmalayabhUritaH kalamitaH pikInA.n rutam | ##\EN{MSS@5851@2}##itashcha navachampakaiH surabhitAH samantAd dishas tadadya mayi tA.n vinA bhajatu ghasmaratva.n smaraH || 5851|| ##\EN{MSS@5852@1}##ito hAsyatara.n loke ki.nchidanyan na vidyate | ##\EN{MSS@5852@2}##yat tu durjana ityAha sajjana.n durjanaH svayam || 5852|| ##\EN{MSS@5853@1}##ittha.n kavikuTumbasya vachA.nsi vichinoti yaH | ##\EN{MSS@5853@2}##aniddhavachanasyApi tasya vashyA sarasvatI || 5853|| ##\EN{MSS@5854@1}##ittha.n kelitatIrvihR^itya yamunAkUle sama.n rAdhayA tadromAvalimauktikAvaliyuge veNIbhramaM bibhrati | ##\EN{MSS@5854@2}##tatrAhlAdikuchaprayAgaphalayorlipsAvatorhastayor vyApArAH puruShottamasya dadatu sphItaM mudA.n sampadam || 5854|| ##\EN{MSS@5855@1}##ittha.n kriyAsu nivasantyapi yAsu tAsu pu.nsA.n shriyaH prabalasattvabahiShkR^itAsu | ##\EN{MSS@5855@2}##eva.n cha sAhasadhaneShvatha buddhimatsu sa.ntuShya dAnaniratAH kShitipA bhavanti || 5855|| ##\EN{MSS@5856@1}##ityaihikena cha purA vihitena chApi svenaiva karmavibhavena shubhAshubhena | ##\EN{MSS@5856@2}##shashvad bhavet tadanurUpavichitrabhogaH sarvo hi nAma sasurAsura eSha sargaH || 5856|| ##\EN{MSS@5857@1}##ittha.n chopArjito yatnAd guNo.api vidhure vidhau | ##\EN{MSS@5857@2}##sampattaye na na para.n jAyate tu vipattaye || 5857|| ##\EN{MSS@5858@1}##mUle hyavikR^ite sadA sikte praj~nAnavAriNA | ##\EN{MSS@5858@2}##nayAlavAlaH phalati prAyaH pauruShapAdapaH || 5858|| ##\EN{MSS@5859@1}##ittha.n talpatalAdhirohaNamiyaM parNArpaNaprakriyA shayyAyA vachanakramasya dayitasyaiva.nvidhArAdhanA | ##\EN{MSS@5859@2}##eva.n keligR^ihopadehali balAdAnIyamAnA muhush chATUktiprakaraishchira.n navavadhUrAlIbhiradhyApyate || 5859|| ##\EN{MSS@5859A@1}##ittha.n tena nirIkShita.n na cha mayApyeva.n samAlokitas tenokta.n subhagena tatra na mayA datta.n vacho mandayA | ##\EN{MSS@5859A@2}##tatsatya.n kathayAli ki.n sa subhagaH kupyen na mahya.n gata ityuktvA sudR^ishA kayApi valitagrIva.n dR^ishau sphArite || ##\EN{MSS@5860@1}##ittha.n duravadhAryaiva strIchittasya gatiH kila | ##\EN{MSS@5860@2}##anyAsakti.n cha kurvanti mriyante cha pati.n vinA || 5860|| ##\EN{MSS@5861@1}##ittha.n dharmArjitA lakShmIrAsa.ntatyanapAyinI | ##\EN{MSS@5861@2}##itarA tu jalApAtatuShArakaNanashvarI || 5861|| ##\EN{MSS@5862@1}##ato yateta dharmeNa dhanamarjayituM pumAn | ##\EN{MSS@5862@2}##rAjA tu sutarA.n yena mUla.n rAjyatarordhanam || 5862|| ##\EN{MSS@5863@1}##ittha.n vR^iDhataravAmita\- manasAM pu.nsAmasAMprataM purataH | ##\EN{MSS@5863@2}##veshavilAsavatInAm asharIrasharavyathAkathanam || 5863|| ##\EN{MSS@5864@1}##ittha.n nArIrghaTayitumala.n kAmibhiH kAmamAsan prAleyA.nshoH sapadi ruchayaH shAntamAnAntarAyAH | ##\EN{MSS@5864@2}##AchAryatva.n ratiShu vilasanmanmamathashrIvilAsA hrIpratyUhaprashamakushalAH shIdhavashchakrurAsAm || 5864|| ##\EN{MSS@5865@1}##itthaM pashupatipeshala\- pAshakalIlAprayuktavakrokteH | ##\EN{MSS@5865@2}##harShavashataralatArakam AnanamavyAd bhavAnyA vaH || 5865|| ##\EN{MSS@5866@1}##itthaM praj~naiva nAmeha pradhAna.n lokavartanam | ##\EN{MSS@5866@2}##jIvatyarthadaridro.api dhIdaridro na jIvati || 5866|| ##\EN{MSS@5867@1}##itthaM phalati shuddhena sikta.n sa.nkalpavAriNA | ##\EN{MSS@5867@2}##puNyabIjamapi svalpaM pu.nsA.n kR^iShikR^itAmiva || 5867|| ##\EN{MSS@5868@1}##tadeva dUShita.n devi duShTasa.nkalpapAthasA | ##\EN{MSS@5868@2}##phalatyaniShTam ... ... ... ... || 5868|| ##\EN{MSS@5869@1}##itthaM madhUttha.n rasamudgirantI tadoShThabandUkadhanurvisR^iShTA | ##\EN{MSS@5869@2}##karNAt prasUnAshugapa~nchabANI vANImiSheNAsya mano vivesha || 5869|| ##\EN{MSS@5870@1}##ittha.n yuktimupAyAnA.n kurvANasya chatuShTayIm | ##\EN{MSS@5870@2}##vrajatInduprabhAgauraM parairakShayyatA.n yashaH || 5870|| ##\EN{MSS@5871@1}##ittha.n vihR^itya vanitAbhirudasyamAna.n pInastanorujaghanasthalashAlinIbhiH | ##\EN{MSS@5871@2}##utsarpitormichayala~NghitatIradesham autsukyanunnamiva vAri puraH pratasthe || 5871|| ##\EN{MSS@5872@1}##ittha.n sabhApatirbhUtvA yaH kAvyAni parIkShate | ##\EN{MSS@5872@2}##yashastasya jagadvyApi sa sukhI tatra tatra cha || 5872|| ##\EN{MSS@5873@1}##ittha.n samutthavirahAnalatIvratApa\- sa.ntApitA~Nga karipu~Ngava mu~ncha shokam | ##\EN{MSS@5873@2}##dhAtrA svahastalikhitAni lalATapaTTe ko vAkSharANi parimArjayitu.n samarthaH || 5873|| ##\EN{MSS@5874@1}##ittha.n subuddhiralpena deva yatnena bodhyate | ##\EN{MSS@5874@2}##na kR^ichChreNApi mahatA nirvichAramatiH punaH || 5874|| ##\EN{MSS@5875@1}##ittha.n svadurnayavipAkavashena divyAH shApachyutA hyavataranti manuShyaloke | ##\EN{MSS@5875@2}##bhuktvA phala.n taduchita.n cha nijA.n gati.n te pUrvArjitena sukR^itena punaH prayAnti || 5875|| ##\EN{MSS@5876@1}##itthamArAdhyamAno.api klishnAti bhuvanatrayam | ##\EN{MSS@5876@2}##shAmyet pratyapakAreNa nopakAreNa durjanaH || 5876|| ##\EN{MSS@5877@1}##ityaguhya.n nigUhante guhyaM prakaTayanti cha | ##\EN{MSS@5877@2}##maurkhyAbhimAnenAdAtuM mUrkhAH pratyayamAtmani || 5877|| ##\EN{MSS@5878@1}##itya~NgaiH sa.nyutaH sarvairdehino bAlakAkR^itiH | ##\EN{MSS@5878@2}##mAturAhArarasato dehe garbho.abhivardhate || 5878|| ##\EN{MSS@5879@1}##ityaj~nAnatamashChannAH svadoShonmArgagAminaH | ##\EN{MSS@5879@2}##apuraskR^itasachChAstradIpA bhrashyanti nishchitam || 5879|| ##\EN{MSS@5880@1}##ityanarthAya shabdaikaparo tAtparyavijjaDaH | ##\EN{MSS@5880@2}##... ... ... ... ... ... || 5880|| ##\EN{MSS@5881@1}##ityanudvegashIlA ye bhavyA dhairyAvalambanAH | ##\EN{MSS@5881@2}##dUrabhraShTAmapi nijAM bhUmi.n samprApnuvanti te || 5881|| ##\EN{MSS@5882@1}##ityanyadupachAreNa mitramanyat tu satyataH | ##\EN{MSS@5882@2}##tulye.api snigdhatAyoge taila.n taila.n ghR^ita.n ghR^itam || 5882|| ##\EN{MSS@5883@1}##ityanyaraktachittA strIbhuja~NgI hantyasa.nshayam | ##\EN{MSS@5883@2}##... ... ... ... ... ... || 5883|| ##\EN{MSS@5884@1}##ityabuddhidhanAdhAnanidhAnairvividhodayaiH | ##\EN{MSS@5884@2}##kUTapaNyairasAmAnyaistAruNyamativAhyate || 5884|| ##\EN{MSS@5885@1}##ityarthalobhAn mithyaiva vij~nAnakhyApanechChavaH | ##\EN{MSS@5885@2}##mUrkhAH putramapi ghnanti na rajyet teShu buddhimAn || 5885|| ##\EN{MSS@5886@1}##ityAkhyAte pavanatanayaM maithilIvonmukhI sA tvAmutkaNThochChvasitahR^idayA vIkShya saMbhAvya chaiva | ##\EN{MSS@5886@2}##shroShyatyasmAt paramavahitA saumya sImantinInA.n kAntodantaH suhR^idupanataH sa.ngamAt ki.nchidUnaH || 5886|| ##\EN{MSS@5887@1}##ityAdiguNasampanne lokayAtrAvidi sthire | ##\EN{MSS@5887@2}##nirvR^itaH pitarIvAste yatra lokaH sa pArthivaH || 5887|| ##\EN{MSS@5888@1}##ityAdi dUShyAn sa.ndUShya prajAnAmabhivR^iddhaye | ##\EN{MSS@5888@2}##vinaya~n shriyamutkarSha.n rAjA shalya.n samuddharet || 5888|| ##\EN{MSS@5889@1}##ityuktavatyA yadalo.api lajjA sAnauchitI chetasi nashchakAstu | ##\EN{MSS@5889@2}##smarastu sAkShI tadadoShatAyAm unmAdya yastattadavIvadat tAm || 5889|| ##\EN{MSS@5890@1}##ityudgate shashini peshalakAntadUtI\- sa.nlApasa.nchalitalochanamAnasAbhiH | ##\EN{MSS@5890@2}##agrAhi maNDanavidhirviparItabhUShA\- vinyAsahAsitasakhIjanama~NganAbhiH || 5890|| ##\EN{MSS@5891@1}##ityetat tapaso devA mahAbhAgyaM prachakShate | ##\EN{MSS@5891@2}##sarvasyAsya prapashyantastapasaH puNyamudbhavam || 5891|| ##\EN{MSS@5892@1}##ityetAH kuTilatarAH krUrAchArA gatatrapAshchapalAH | ##\EN{MSS@5892@2}##yo nAma vetti rAmAH sa strIbhirNaiva va~nchyate matimAn || 5892|| ##\EN{MSS@5893@1}##ityevaM bahuhR^idayA bahujihvA bahukarAshcha bahumAyAH | ##\EN{MSS@5893@2}##tattvena satyarahitAH ko jAnAti sphuTa.n veshyAH || 5893|| ##\EN{MSS@5894@1}##ityeva.n yoShito rAjan bhedasya vyasanasya cha | ##\EN{MSS@5894@2}##parAbhavasya cha pada.n sevetAsha~Nkito.atha tAH || 5894|| ##\EN{MSS@5895@1}##ida.n kavivarairnityam AkhyAnamupajIvyate | ##\EN{MSS@5895@2}##udayaprepsubhirbhR^ityairabhijAta iveshvaraH || 5895|| ##\EN{MSS@5896@1}##ida.n ki.n te nyasta.n valayini kare vaktrakamala.n na yuktaH kopo.ayaM praNayini nirAgasyapi jane | ##\EN{MSS@5896@2}##bruvANe mayyeva.n shvasanaviShamotkampitakucha.n mR^igAkShyAstatkAla.n nayanajalamevottaramabhUt || 5896|| ##\EN{MSS@5897@1}##ida.n kilAvyAjamanohara.n vapus tapaHkShama.n sAdhayitu.n ya ichChati | ##\EN{MSS@5897@2}##dhruva.n sa nIlotpalapatradhArayA samillatA.n ChettumR^iShirvyavasyati || 5897|| ##\EN{MSS@5898@1}##ida.n kR^itamida.n kAryam idamanyat kR^itAkR^itam | ##\EN{MSS@5898@2}##evamIhAsukhAsakta.n kR^itAntaH kurute vashe || 5898|| ##\EN{MSS@5899@1}##ida.n kR^iShNa.n kR^iShNaM priyatama nanu shvetamatha ki.n gamiShyAmo yAmo bhavatu gamanenAtha bhavatu | ##\EN{MSS@5899@2}##purA yenaivaM me chiramanusR^itA chittapadavI sa evAnyo jAtaH sakhi parichitAH kasya puruShAH || 5899|| ##\EN{MSS@5900@1}##ida.n cha tvA.n sarvaparaM bravImi puNyaM pada.n tAta mahAvishiShTam | ##\EN{MSS@5900@2}##na jAtu kAmAn na bhayAn na lobhAd dharma.n tyajejjIvitasyApi hetoH || 5900|| ##\EN{MSS@5901@1}##ida.n j~neyamida.n j~neyam iti yastR^iShitashcharet | ##\EN{MSS@5901@2}##api kalpasahasreShu naiva j~neyamavApnuyAt || 5901|| ##\EN{MSS@5902@1}##ida.n tat kAlindItaTamiha hi ka.nsAsurabhido yashaH shR^iNvad vaktra.n skhalitakavala.n gokulamabhUt | ##\EN{MSS@5902@2}##bhramAd veNukvANapraNayamasR^iNottAramadhura\- svarAbhirgopIbhirdishi dishi samudgIrNamanisham || 5902|| ##\EN{MSS@5903@1}##ida.n tat snehasarvasva.n samamADhyadaridrayoH | ##\EN{MSS@5903@2}##achandanamanaushIra.n hR^idayasyAnulepanam || 5903|| ##\EN{MSS@5904@1}##ida.n tAvachchitra.n yadavanitale pArvaNashashI kala~NkAdunmuktaH kimapi cha tadantarvilasati | ##\EN{MSS@5904@2}##pravAlaM mANikya.n kuvalayadalaM manmathadhanur manovINAvAdadhvaniriti mahachchitramadharam || 5904|| ##\EN{MSS@5905@1}##ida.n te kenokta.n kathaya kamalAta~Nkavadane yadetasmin hemnaH kaTakamiti dhatse khalu dhiyam | ##\EN{MSS@5905@2}##ida.n tad duHsAdhAkramaNaparamAstra.n smR^itibhuvA tava prItyA chakra.n karakamalamUle vinihitam || 5905|| ##\EN{MSS@5906@1}##ida.n tvihotpAtayugaM prthivyA.n mahAbhaya.n shAkunikA vadanti | ##\EN{MSS@5906@2}##yad vAyaso maithunasa.nniviShTo dR^ishyeta yad vA dhavalaH kadAchit || 5906|| ##\EN{MSS@5907@1}##ida.n dUrvAkANDadyutimuShi kapole katipayaiH shramAmbhobhiH kIrNa.n sahajabakulAmodasubhagam | ##\EN{MSS@5907@2}##samAkA~NkShe tAmrAdharamanumanuShva priyatame manoj~na.n te pAtuM mukhakamalamAghrAtumathavA || 5907|| ##\EN{MSS@5908@1}##ida.n nabhasi bhIShaNabhramadulUkakolAhale nishAcharavilAsinInivahadattanetrotsave | ##\EN{MSS@5908@2}##parisphurati nirbharaprachurapa~Nkamagnollasad\- varAhakulamA.nsalaM prabalabandamandha.n tamaH || 5908|| ##\EN{MSS@5909@1}##ida.n nAsIn na chotpanna.n na chAsIn na bhaviShyati | ##\EN{MSS@5909@2}##tat tad brahmaiva sadrUpam idamitthamavasthitam || 5909|| ##\EN{MSS@5910@1}##ida.n nR^ipaprArthibhirujjhito.arthibhir maNipraroheNa vivR^idhya rohaNaH | ##\EN{MSS@5910@2}##kiyaddinairambaramAvariShyate mudhA munirvindhyamarundha bhUdharam || 5910|| ##\EN{MSS@5911@1}##idaM paramasundara.n tanupura.n kura~NgIdR^ishA.n nivArya khalu shaishava.n svayamanena nItaM balAt | ##\EN{MSS@5911@2}##tadAgamanasha~NkayA makaraketunA ki.n kR^ita.n payodharadharAdharau trivalivAhinIdustarau || 5911|| ##\EN{MSS@5912@1}##idaM prakR^ityA viShayairvashIkR^ita.n parasparastrIdhanalolupa.n jagat | ##\EN{MSS@5912@2}##sanAtane vartmani sAdhusevite pratiShThate daNDabhayopapIDitam || 5912|| ##\EN{MSS@5913@1}##idaM prAyo loke na parichitapUrva.n nayanayor na yAch~nA yat pu.nsaH suguNaparimANa.n laghayati | ##\EN{MSS@5913@2}##vishadbhirvishvAtmA svavapuShi baliprArthanakR^ite trapAlInaira~Ngairyadayamabhavad vAmanatanuH || 5913|| ##\EN{MSS@5914@1}##idaM maghonaH kulisha.n dhArAsa.nnihitAnalam | ##\EN{MSS@5914@2}##smaraNa.n yasya daityastrIgarbhapAtAya kalpate || 5914|| ##\EN{MSS@5915@1}##idaM mada.n chandramasaH samantAd asmatsapatnasya hariShyatIti | ##\EN{MSS@5915@2}##yasmin purandhrIvadanasyalakShmI.n nijA.n vyadhuH prAbhR^itamambujAni || 5915|| ##\EN{MSS@5916@1}##ida.n yugasahasreShu bhaviShyadabhavad dinam | ##\EN{MSS@5916@2}##tadapyadyatvamApanna.n kA kathA maraNAvadheH || 5916|| ##\EN{MSS@5917@1}##ida.n labdhamida.n naShTam ida.n lapsye manoratham | ##\EN{MSS@5917@2}##ida.n chintayatAmeva jIrNamAyuH sharIriNAm || 5917|| ##\EN{MSS@5918@1}##ida.n vaktra.n sAkShAd virahitakala~NkaH shashadharaH sudhAdhArAdhArashchirapariNataM bimbamadharaH | ##\EN{MSS@5918@2}##ime netre rAtri.ndivamadhikashobhe kuvalaye tanurlAvaNyAnA.n jaladhiravagAhe sukhataraH || 5918|| ##\EN{MSS@5919@1}##ida.n vishva.n kuTumbo na iti yeShA.n sunishchayaH | ##\EN{MSS@5919@2}##te shAntAH paramodArAH keShA.n vandyA na sAdhavaH || 5919|| ##\EN{MSS@5920@1}##ida.n vishvaM pAlya.n vidhivadabhiyuktena manasA priyAshoko jIva.n kusumamiva gharmo glapayati | ##\EN{MSS@5920@2}##svaya.n kR^itvA tyAga.n vilapanavinodo.apyasulabhas tadadyApyuchChvAso bhavati nanu lAbho hi ruditam || 5920|| ##\EN{MSS@5921@1}##ida.n vyomasaromadhye bhAti chandrasitotpalam | ##\EN{MSS@5921@2}##malino.antargato yatra kala~Nko bhramarAyate || 5921|| ##\EN{MSS@5922@1}##ida.n sharIraM puruShasya mohaja.n yathA pR^ithag bhautikamIyate gR^iham | ##\EN{MSS@5922@2}##yathaudakaiH pArthivataijasairjanaH kAlena jAto vikR^ito vinashyati || 5922|| ##\EN{MSS@5923@1}##yathAnalo dAruShu bhinna Iyate yathAnilo dehagataH pR^ithak sthitaH | ##\EN{MSS@5923@2}##yathA nabhaH sarvagata.n na sajjate tathA pumAn sarvaguNAshrayaH paraH || 5923|| ##\EN{MSS@5924@1}##ida.n sharIra.n shlathasa.ndhi jarjara.n patatyavashyaM pariNAmadurvaham | ##\EN{MSS@5924@2}##kimauShadhaM pR^ichChasi mUDha durmate nirAmaya.n kR^iShNarasAyanaM piba || 5924|| ##\EN{MSS@5925@1}##ida.n shItaM pAthaH pibata pathikA mu~nchata manAk pathaH shrAnti.n kAntAsmR^itijanitachintAdviguNitAm | ##\EN{MSS@5925@2}##iti sphItApA~NgaM mR^idumadhuravAgbha~Ngihasita.n prapApAlImAlA harati taruNAnAM pathi gatim || 5925|| ##\EN{MSS@5926@1}##ida.n svajanadehajAtanayamAtR^ibhAryAmaya.n vichitramiha kenachid rachitamindrajAla.n nanu | ##\EN{MSS@5926@2}##kva kasya kathamatra ko bhavati tattvato dehinaH svakarmavashavartinastribhuvane nijo vA paraH || 5926|| ##\EN{MSS@5927@1}##ida.n svastyayana.n shreShTham idaM buddhivivardhanam | ##\EN{MSS@5927@2}##ida.n yashasya.n satatam ida.n niHshreyasaM param || 5927|| ##\EN{MSS@5928@1}##ida.n hi pu.nsastapasaH shrutasya vA sviShTasya sUktasya cha buddhadattayoH | ##\EN{MSS@5928@2}##avichyuto.arthaH kavibhirnirUpito yaduttamashlokaguNAnuvarNanam || 5928|| ##\EN{MSS@5929@1}##ida.n hi prANayashasa.n krayavikrayapattanam | ##\EN{MSS@5929@2}##svAmisatkArashalyAnAm atraivoddharaNI kriyA || 5929|| ##\EN{MSS@5930@1}##ida.n hi mAhAtmyavisheShasUchaka.n vadanti chihnaM mahatAM manIShiNaH | ##\EN{MSS@5930@2}##mano yadeShA.n sukhaduHkhasaMbhave prayAti no harShaviShAdavashyatAm || 5930|| ##\EN{MSS@5931@1}##ida.n hi vaidagdhyarahasyamuttama.n paThen na sUkti.n kavimAninaH puraH | ##\EN{MSS@5931@2}##na kevala.n tA.n na vibhAvayatyasau svakAvyabandhena vinAshayatyapi || 5931|| ##\EN{MSS@5932@1}##idamananyaparAyaNamanyathA hR^idayasa.nnihite hR^idayaM mama | ##\EN{MSS@5932@2}##yadi samarthayase madirekShaNe madanabANahato.asmi hataH punaH || 5932|| ##\EN{MSS@5933@1}##idamanuchitamakramashcha pu.nsA.n yadiha jarasyapi mAnmatho vikAraH | ##\EN{MSS@5933@2}##yadapi cha na kR^ita.n nitambinInA.n stanapatanAvadhi jIvita.n rata.n vA || 5933|| ##\EN{MSS@5934@1}##idamanuditahotuH ko.api homAvasAna\- jvaladanalamavAdIt kuNDamAkhaNDalasya | ##\EN{MSS@5934@2}##maNighaTamabhiSheke prAtarasyochureke kalitakiraNatoyaM maNDala.n chaNDabhAsaH || 5934|| ##\EN{MSS@5935@1}##idamantaramupakR^itaye prakR^itichalA yAvadarthisampadiyam | ##\EN{MSS@5935@2}##vipadi niyatodayAyA.n punarupakartu.n kuto.avasaraH || 5935|| ##\EN{MSS@5936@1}##idamandha.n tamaH kR^itsna.n jAyeta bhuvanatrayam | ##\EN{MSS@5936@2}##yadi shabdAhvaya.n jyotirA sa.nsArAn na dIpyate || 5936|| ##\EN{MSS@5937@1}##idamanyachcha devarShe rahasya.n sarvayoShitAm | ##\EN{MSS@5937@2}##dR^iShTvaiva puruSha.n hR^idya.n yoniH praklidyate striyAH || 5937|| ##\EN{MSS@5938@1}##idamapaTu kapATa.n jarjaraH pa~njaro.aya.n viramati na gR^ihe.asmin krUramArjArayAtrA | ##\EN{MSS@5938@2}##shuka mukulitajihva.n sthIyatA.n ki.n vachobhis tava vachanavinode nAdaraH pAmarANAm || 5938|| ##\EN{MSS@5939@1}##idamaparamadbhutatama.n yuvatisahasrairvilupyamAnasya | ##\EN{MSS@5939@2}##vR^iddhirbhavati na hAnir yat tava saubhAgyakoShasya || 5939|| ##\EN{MSS@5940@1}##idamapAsya virAgi parAgiNIr alikadambakamamburuhA.n tatIH | ##\EN{MSS@5940@2}##stanabhareNa jitastabakAnaman\- navalate valate.abhimukha.n tava || 5940|| ##\EN{MSS@5941@1}##idamapratimaM pashya saraH sarasijairvR^itam | ##\EN{MSS@5941@2}##sakhe mA jalpa nArINA.n nayanAni dahanti mAm || 5941|| ##\EN{MSS@5942@1}##idamamR^itamameya.n seyamAnandasindhur madhumadhuramapIda.n ki.nchidantardhunoti | ##\EN{MSS@5942@2}##yadayamudayalIlIlAlasAnA.n vadhUnA.n rativinimayabhAjA.n kelibhiryAti kAlaH || 5942|| ##\EN{MSS@5943@1}##idamamlAnamAnAyA lagna.n stanataTe tava | ##\EN{MSS@5943@2}##ChAdyatAmuttarIyeNa nava.n nakhapada.n sakhi || 5943|| ##\EN{MSS@5944@1}##idamayuktamaho mahadeva yad varatanoH smarayatyanilo.anyadA | ##\EN{MSS@5944@2}##smR^itasayauvanasoShmapayodharAn satuhinastu hinastu viyoginaH || 5944|| ##\EN{MSS@5945@1}##idamashishirairantastApAd vivarNamaNIkR^ita.n nishi nishi bhujanyastApA~NgaprasAribhirashrubhiH | ##\EN{MSS@5945@2}##anabhilulitajyAghAtA~NkaM muhurmaNibandhanAt kanakavalaya.n srasta.n srastaM mayA pratisAryate || 5945|| ##\EN{MSS@5946@1}##idamasulabhavastuprArthanAdurnivAra.n prathamamapi mano me pa~nchabANaH kShiNoti | ##\EN{MSS@5946@2}##kimuta malayavAtonmUlitApANDupatrair upavanasahakArairdarshiteShva~NkureShu || 5946|| ##\EN{MSS@5947@1}##idamaskhalita.n dhAraya vAraya paruShAkSharA vAchaH | ##\EN{MSS@5947@2}##ekaH sakalajanAnA.n jagati ripuH paruShavAk puruShaH || 5947|| ##\EN{MSS@5948@1}##idamaha.n karuNAmR^itasAgara.n shashikishorashiromaNimarthaye | ##\EN{MSS@5948@2}##vrajatu janmani janmani me vapur bhavadupAsanasAdhanatAmiti || 5948|| ##\EN{MSS@5949@1}##idamAbhAti gagane bhindAna.n sa.ntata.n tamaH | ##\EN{MSS@5949@2}##amandanayanAnandakaraM maNDalamaindavam || 5949|| ##\EN{MSS@5950@1}##idamidamiti bhUruhAM prasUnair muhuratilobhayatA puraHpuro.anyA | ##\EN{MSS@5950@2}##anurahasamanAyi nAyakena tvarayati rantumaho janaM manobhUH || 5950|| ##\EN{MSS@5951@1}##idamidamiti samyak karmaNA yojanIya.n niyatamiti vichintya prApayedIhamAnaH | ##\EN{MSS@5951@2}##sunayapihitarandhraH prAkR^ito yasya vargaH kShitipatirupabhu~Nkte sa trivarga.n chirAya || 5951|| ##\EN{MSS@5952@1}##idamuchChvasitAlakaM mukha.n tava vishrAntakatha.n dunoti mAm | ##\EN{MSS@5952@2}##nishi suptamivaikapa~Nkaja.n viratAbhyantaraShaTpadasvanam || 5952|| ##\EN{MSS@5953@1}##idamuddishya vayasyAH svasamIhitadaivata.n namata | ##\EN{MSS@5953@2}##yamunaiva jAnudaghnI bhavatu na vA nAviko.astvaparaH || 5953|| ##\EN{MSS@5954@1}##idamupahitasUkShmagranthinA skandhadeshe stanayugapariNAhAchChAdinA valkalena | ##\EN{MSS@5954@2}##vapurabhinavamasyAH puShyati svA.n na shobhA.n kusumamiva pinaddhaM pANDupatrodareNa || 5954|| ##\EN{MSS@5955@1}##idamubhayabhittisa.ntata\- hAraguNAntargataikakuchamukulam | ##\EN{MSS@5955@2}##guTikAdhanuriva bAlA\- vapuH smaraH shrayati kututena || 5955|| ##\EN{MSS@5956@1}##idametat kariShyAmi tata etad bhaviShyati | ##\EN{MSS@5956@2}##sa.nkalpaH kriyate yo.aya.n na taM mR^ityuH pratIkShate || 5956|| ##\EN{MSS@5957@1}##idameva kalerasya madavisphUrjitaM mahat | ##\EN{MSS@5957@2}##yan me manorathAvAptiH na rAmabhajanAdapi || 5957|| ##\EN{MSS@5958@1}##idameva narendrANA.n svargadvAramanargalam | ##\EN{MSS@5958@2}##yadAtmanaH pratij~nA cha prajA cha paripAlyate || 5958|| ##\EN{MSS@5959@1}##idameva paraM maurkhyam upAyaistribhirujjhitam | ##\EN{MSS@5959@2}##parAkramante yuddheShu samamevobhaye bhaTAH || 5959|| ##\EN{MSS@5960@1}##idameva mahad dhairya.n dhIrANA.n sutapasvinAm | ##\EN{MSS@5960@2}##vighnavantyapi samprApya yad vighnairna vihanyate || 5960|| ##\EN{MSS@5961@1}##idameva hi janmaphala.n jIvitaphalametadeva yat pu.nsAm | ##\EN{MSS@5961@2}##laTahanitambavatIjana\- saMbhogasukhena yAti tAruNyam || 5961|| ##\EN{MSS@5962@1}##idameva hi nirNItaM paishunyAd duHkhasa.ngamaH | ##\EN{MSS@5962@2}##anyArtha.n khanato garta.n kUpe pAtaH sunishchitaH || 5962|| ##\EN{MSS@5963@1}##idameva hi pANDitya.n chAturyamidameva hi | ##\EN{MSS@5963@2}##idameva subuddhitvam AyAdalpataro vyayaH || 5963|| ##\EN{MSS@5964@1}##idameva hi pANDityam iyameva kulInatA | ##\EN{MSS@5964@2}##ayameva paro dharma AyAdalpataro vyayaH || 5964|| ##\EN{MSS@5965@1}##idAnI.n tIvrAbhirdahana iva bhAbhiH parigato mamAshcharya.n sUryaH kimu sakhi rajanyAmudayate | ##\EN{MSS@5965@2}##ayaM mugdhe chandraH kimiti mayi tApaM prakaTayaty anAthAnAM bAle kimiha viparIta.n na bhavati || 5965|| ##\EN{MSS@5966@1}##idAnI.n tu mayA j~nAta.n tyAgAn nAsti para.n sukham | ##\EN{MSS@5966@2}##nAsti vidyAsama.n chakShurnAsti chakShuHsamaM balam || 5966|| ##\EN{MSS@5967@1}##idAnIM plakShANA.n jaTharadalavishleShachaturaH shikhAnAmAbandhaH sphurati shukacha~nchUpuTanibhaH | ##\EN{MSS@5967@2}##tataH strINA.n hanta kShamamadharakAnti.n kalayitu.n samantAn niryAti sphuTasubhagarAga.n kisalayam || 5967|| ##\EN{MSS@5968@1}##idAnI.n va.nshInA.n shabaramithunochChR^i~NkhalarahaH\- kriyAsakhyenAla.n girivanasaridgrAmasuhR^idAm | ##\EN{MSS@5968@2}##sphurallomashyAmachChagalashishukarNapratisama\- chChadAgrAbhistvagbhirvalayitakarIrAstaTabhuvaH || 5968|| ##\EN{MSS@5969@1}##idAnI.n santu kAvyAni bahUni jagatItale | ##\EN{MSS@5969@2}##yadAdarshamaya.n kAvyam Adya.n tat tu tadeva hA || 5969|| ##\EN{MSS@5970@1}##idAnIma~NgamakShAli rachita.n chAnulepanam | ##\EN{MSS@5970@2}##idAnImeva te kR^iShNa dhUlIdhUsarita.n vapuH || 5970|| ##\EN{MSS@5971@1}##idAnImarghanti prathamakalamachChedamuditA navAgrAnnasthAlIparimalamucho hAlikagR^ihAH | ##\EN{MSS@5971@2}##uda~nchaddorvallIraNitavalayAbhiryuvatibhir gR^ihItaprotkShiptabhramitamasR^iNodgIrNamushalAH || 5971|| ##\EN{MSS@5972@1}##inaH sa eva sevyo yaH svAlokena sudhAmuchA | ##\EN{MSS@5972@2}##dvijendramaNDala.n kShINa.n samagrayati sampadA || 5972|| ##\EN{MSS@5973@1}##indindirairnirbharagarbhamIShad\- unmeShavachchampakapuShpamAsIt | ##\EN{MSS@5973@2}##hiraNmaya.n shAsanalekhahetoH sajjaM maShIbhANDamiva smarasya || 5973|| ##\EN{MSS@5974@1}##indindiro marande vimukho yadi ki.n nu madhuni mAhAtmyam | ##\EN{MSS@5974@2}##rasiko vA~nChati no chet rAgAdharabimbamasya ko bhUmA (?) || 5974|| ##\EN{MSS@5975@1}##indIvara.n lochanayostulAyai nirmAya yatnena vidhiH kadAchit | ##\EN{MSS@5975@2}##atulyatA.n vIkShya tato rajA.nsi nikShipya chikShepa sa pa~Nkamadhye || 5975|| ##\EN{MSS@5976@1}##indIvaradalashyAmam indirAnandakandalam | ##\EN{MSS@5976@2}##vandArujanamandAra.n vande.aha.n yadunandanam || 5976|| ##\EN{MSS@5977@1}##indIvarashyAmatanurnR^ipo.asau tva.n rochanAgaurasharIrayaShTiH | ##\EN{MSS@5977@2}##anyonyashobhAparivR^iddhaye vA.n yogastaDittoyadayorivAstu || 5977|| ##\EN{MSS@5978@1}##indIvarasyAntarametadasyA netrotpalasyApi yato himA.nshoH | ##\EN{MSS@5978@2}##tviSho.api naika.n sahate mukhAkhyam Akramya tasthAvapara.n shashA~Nkam || 5978|| ##\EN{MSS@5979@1}##indIvarAkShi tava tIvrakaTAkShabANa\- pAtavraNe dvitayamauShadhameva manye | ##\EN{MSS@5979@2}##eka.n tavAdharasudhArasapAnamanyad uttu~NgapInakuchaku~Nkumapa~NkalepaH || 5979|| ##\EN{MSS@5980@1}##indIvarAkShyAH sphuTavidrumoShThyAH sa.nketamuddishya vane charantyAH | ##\EN{MSS@5980@2}##chauraiH samastAbharaNAni hR^itvA nAsAmaNirno.apahR^itaH kimetat || 5980|| ##\EN{MSS@5981@1}##indIvareNa nayanaM mukhamambujena kundena dantamadhara.n navapallavena | ##\EN{MSS@5981@2}##a~NgAni champakadalaiH sa vidhAya vedhAH kAnte katha.n ghaTitavAnupalena chetaH || 5981|| ##\EN{MSS@5982@1}##indIvarodarasahodaramedurashrIr vAso dravatkanakavR^indanibha.n dadhAnaH | ##\EN{MSS@5982@2}##AmuktamauktikamanoharahAravakShAH ko.aya.n yuvA jagadana~Ngamaya.n karoti || 5982|| ##\EN{MSS@5983@1}##indu.n kairaviNIva kokapaTalIvAmbhojinIvallabha.n megha.n chAtakamaNDalIva madhupashreNIva puShpavrajam | ##\EN{MSS@5983@2}##mAkandaM pikasundarIva ramaNIvAtmeshvaraM proShita.n chetovR^ittiriya.n sadA nR^ipavara tvA.n draShTumutkaNThate || 5983|| ##\EN{MSS@5984@1}##indu.n taNDulakhaNDamaNDalaruchi.n nityodita.n jAtuchid darshe meghagharaTTaghaTTanagaladdeha.n vidhatte vidhiH | ##\EN{MSS@5984@2}##nUna.n lokahitechChayA kirati yat sa.ntarpaNa.n sarvataH shubhrAdabhravishiShTapiShTaruchiraMbhUmau tuShAra.n divaH || 5984|| ##\EN{MSS@5985@1}##indu.n nindati chakravAkayugalaM bhAsA.n nidhi.n kaushikaH svAdukShIramarochakI sukR^itinaM pApI jaDaH paNDitam | ##\EN{MSS@5985@2}##tyakta.n sarvajanaiH khalaH kaTuvachA grAmyaH pumAn nAgara.n kaH paitAmahagolake.atra nikhilaiH saMmAnito vartate || 5985|| ##\EN{MSS@5986@1}##indu.n nindati chandana.n na sahate mallIsraja.n nekShate hAra.n dveShTi sitAbjamujjhati bisastoma.n nigR^ihNAti cha | ##\EN{MSS@5986@2}##shrIbhUpAla mahIdhareShu vipineShvambhodhitIreShu cha tvatkIrtistvadaripriyA cha vilasatyuchchaiH sphuratpANDimA || 5986|| ##\EN{MSS@5987@1}##indu.n nindati chandana.n na sahate vidveShTi pa~Nkeruha.n hAraM bhAramavaiti naiva kurute karpUrapUre manaH | ##\EN{MSS@5987@2}##svarga~NgAmavagAhate himagiri.n gADha.n samAli~Ngate yatkIrtirvirahAtureva na manAgekatra vishrAmyati || 5987|| ##\EN{MSS@5988@1}##indu.n nindati taskaro gR^ihapati.n jAro sushIla.n khalaH sAdhvImapyasatI kulInamakulo jahyAjjaranta.n yuvA | ##\EN{MSS@5988@2}##vidyAvantamanakSharo dhanapati.n nIchashcha rUpojjvala.n vairUpyeNa hataH prabuddhamabudhotkR^iShTa.n nikR^iShTo janaH || 5988|| ##\EN{MSS@5989@1}##indu.n nindati padmakhaNDakadalItalpa.n na vA manyate karpUra.n kirati prayAti na ratiM prAleyadhArAgR^ihe | ##\EN{MSS@5989@2}##ki.n vAnyat tava viprayogashikhinA sA dahyamAnA muhus tvAmantarhR^idayasthita.n davabhayAn netrAmbubhiH si~nchati || 5989|| ##\EN{MSS@5990@1}##indu.n nindatu nAma vAtha nalinI.n nindantu chakrAhvayA naivAnena sudhAkarasya suShamAhAnirna vA duryashaH | ##\EN{MSS@5990@2}##etenaiva kR^itArthatAsya janatA yanmodamAlambate yajjyotsnAsu chira.n chakorapariShachcha~nchUpuTa.n nyasyati || 5990|| ##\EN{MSS@5991@1}##induM mukhAd bahutR^iNa.n tava yad gR^iNanti nainaM mR^igastyajati tan mR^igatR^iShNayaiva | ##\EN{MSS@5991@2}##atyeti mohamahimA na himA.nshubimba\- lakShmIviDambimukhi vittiShu pAshavIShu || 5991|| ##\EN{MSS@5992@1}##indu.n vetti divAkaraM malayaja.n dAvAnalaM manyate jAnAtyambujamulmuka.n kalayati prAleyatalpa.n chitAm | ##\EN{MSS@5992@2}##hArA~NgArakadarthitena manasA sR^iShTi.n samastAmimA.n sampratyagnimayI na vetti subhagA tyaktA varAkI tvayA || 5992|| ##\EN{MSS@5993@1}##induH ki.n kva kala~NkaH sarasijametat kimambu kutra gatam | ##\EN{MSS@5993@2}##lalitasavilAsavachanair mukhamiti hariNAkShi nishchitaM parataH || 5993|| ##\EN{MSS@5994@1}##induH prayAsyati vina~NkShyati tArakashrIH sthAsyanti lIDhatimirA na maNipradIpAH | ##\EN{MSS@5994@2}##andha.n samagramapi kITamaNe bhaviShyaty unmeShameShyati bhavAnapi durametat || 5994|| ##\EN{MSS@5995@1}##induprabhArasavida.n vihaga.n vihAya kIrAnane sphurasi bhArati kA ratiste | ##\EN{MSS@5995@2}##Adya.n yadi shrayasi jalpatu kaumudInA.n govindarAjavachasA.n cha visheShameShaH || 5995|| ##\EN{MSS@5996@1}##indubimbAdivotkIrNaM padmagarbhAdivoddhR^itam | ##\EN{MSS@5996@2}##vadana.n tava tanva~Ngi vimR^ishadbhirvibhAvyate || 5996|| ##\EN{MSS@5996A@1}##indubhAskarayoryatra nabhaHsa.nchArakhinnayoH | ##\EN{MSS@5996A@2}##patAkAH pavanAdhUtAH bhajante tAlavR^intatAm || ##\EN{MSS@5997@1}##indumindumukhi lokaya loka.n bhAnubhAnubhiramuM paritaptam | ##\EN{MSS@5997@2}##vIjitu.n rajanihastagR^ihIta.n tAlavR^intamiva nAlavihInam || 5997|| ##\EN{MSS@5998@1}##indumindradigasUta sarasvAn uttara~NgabhujarAjiranR^ityat | ##\EN{MSS@5998@2}##ujjaharSha jhaShaketuravApuH ShaTpadAH kumudabandhanamokSham || 5998|| ##\EN{MSS@5999@1}##indumukhI kumudAkShI rambhorU kamalachArukaracharaNA | ##\EN{MSS@5999@2}##amR^itadravalAvaNyA hR^idayagatA devi ki.n dahasi || 5999|| ##\EN{MSS@6000@1}##indurinduriti ki.n durAshayA bindureSha payaso vilokyate | ##\EN{MSS@6000@2}##nanvida.n vijayate mR^igIdR^ishaH shyAmakomalakapolamAnanam || 6000|| ##\EN{MSS@6001@1}##indurmUrdhni shivasya shailaduhiturvakro nakhA~NkaH stane deyAd vo.abhyudaya.n dvaya.n tadupamAmAlambamAnaM mithaH | ##\EN{MSS@6001@2}##saMvAdaH praNavena yasya dalatA kAyaikatAyA.n tayor UrdhvadvAravichintitena cha hR^idi dhyAtasvarUpeNa cha || 6001|| ##\EN{MSS@6002@1}##induryatra na nindyate na madhura.n dUtIvachaH shrUyate nAlApA nipatanti bAShpakaluShA nopaiti kArshya.n tanuH | ##\EN{MSS@6002@2}##svAdhInAmanukUlinI.n svagR^ihiNImAli~Ngya yat supyate tat kiM prema gR^ihAshramavratamida.n kaShTa.n samAcharyate || 6002|| ##\EN{MSS@6003@1}##induryadyudayAdrimUrdhni na bhavatyadyApi tan mA sma bhUn nAsIre.api tamaHsamuchchayamamUrunmUlayanti tviShaH | ##\EN{MSS@6003@2}##apyakShNormudamudgiranti kumudairAmodayante dishaH sampratyUrdhvamasau tu lA~nChanamabhivya~NktuM prakAshiShyate || 6003|| ##\EN{MSS@6004@1}##indurlipta ivA~njanena jaDitA dR^iShTirmR^igINAmiva pramlAnAruNimeva vidrumadala.n shyAmeva hemaprabhA | ##\EN{MSS@6004@2}##kArkashya.n kalayA cha kokilavadhUkaNTheShviva prastuta.n sundaryAH puratashcha hanta shikhinAM barhAH sagarhA iva || 6004|| ##\EN{MSS@6005@1}##induvratasahasra.n tu chared yaH kAyashodhanam | ##\EN{MSS@6005@2}##pibed yashchApi ga~NgAmbhaH samau syAtA.n na vA samau || 6005|| ##\EN{MSS@6006@1}##industvadyashasA jito.avanipate bhAsA.nnidhistejasA kandarpo vapuShA sudhAjalanidhirvAcho vilAsena cha | ##\EN{MSS@6006@2}##tathya.n te jayashIlametadadhunA tvaddAnamaddainyayor madhye ka.n nu vijeShyatIti viShaye dolAyate me manaH || 6006|| ##\EN{MSS@6007@1}##indUdayashchandanaminduvaktrash chaitrastathA yasya mahAya sampat | ##\EN{MSS@6007@2}##vapushcha shR^i~NgAramaya.n sa manye sa.ntApakastva.n haravahniyogAt || 6007|| ##\EN{MSS@6008@1}##indoH kalAkalApena pa~NktikramaniveshinA | ##\EN{MSS@6008@2}##sarvaduHkhApanodAya bAlakAnA.n kR^itA bhujAH || 6008|| ##\EN{MSS@6009@1}##indoH kAnti.n jaDatarakarAn mattanAgAd gati.n vA trastAn netre harasi hariNAt tatra ki.n nAma chitram | ##\EN{MSS@6009@2}##etachchitraM punariha jagajjaitrakandarpachApa\- shrIsarvasva.n yadapaharasi preyasi bhrUvilAsaiH || 6009|| ##\EN{MSS@6010@1}##indoH ki.n druhiNasya vA surapateH ki.n vA kR^itAntasya vA kiM bhUtesha dishAsthi bhUShaNagaNeshvAkR^iShya deyaM mayA | ##\EN{MSS@6010@2}##itthaM maNDanamandirodaracharavyAhArato bhIkarAt bhItA yasya surAH prasAdhanavidhau pAyAt sa vaH sha.nkaraH || 6010|| ##\EN{MSS@6011@1}##indoH sa.nkShayarakShiNAkShatasudhA ki.n vedhasA nirmitA ki.n dhairyApaharA harasya vihitA kAmena kAntA tanuH | ##\EN{MSS@6011@2}##ki.n tAruNyavasantakAntilalitA shR^i~NgArasiktA latA ki.n lAvaNyatara~NgiNI punariya.n janmAntarAptA ratiH || 6011|| ##\EN{MSS@6012@1}##indoragatayaH padme sUryasya kumude.n.ashavaH | ##\EN{MSS@6012@2}##guNAstasya vipakShe.api guNino lebhire.antaram || 6012|| ##\EN{MSS@6013@1}##indorasya triyAmAyuvatikuchataTIchandanasthAsakasya vyomashrIchAmarasya tripuraharajaTAvallarIkorakasya | ##\EN{MSS@6013@2}##ka.ndarpakShoNipAlasphaTikamaNigR^ihasyaitadAkha NDalAshA\- nAsAmuktAphalasya sthagayati jagatI.n ko.api bhAsA.n vilAsaH || 6013|| ##\EN{MSS@6014@1}##indorivAsya purato yad vimukhI sApavAraNA bhramasi | ##\EN{MSS@6014@2}##tat kathaya ki.n nu durita.n sakhi tvayA ChAyayeva kR^itam || 6014|| ##\EN{MSS@6015@1}##indorekakalAyA rudreNoddhR^itya mUrdhani dhR^itAyAH | ##\EN{MSS@6015@2}##sthAnamiva tuchChametat kala~NkarUpeNa pariNamati || 6015|| ##\EN{MSS@6016@1}##indorlakShma tripurajayinaH kaNThamUlaM murArir di~NnAgAnAM madajalamasIbhA~nji gaNDasthalAni | ##\EN{MSS@6016@2}##adyApyurvIvalayatilaka shyAmalimnAvaliptAny AbhAsante vada dhavalita.n ki.n yashobhistvadIyaiH || 6016|| ##\EN{MSS@6017@1}##indoshchandanabindunaiva dashanachChAya.n tadIyaM mukha.n chakra.n lochanabhallamArjanavidhau shANasya tat kuNDalam | ##\EN{MSS@6017A@2}##bhinnAnA.n kuchakandarA smitasudhAkulyeva muktAvalI pAdAbje dhvanadindranIlavalaya.n rolambamAlaiva sA || ##\EN{MSS@6017A@1}##indau nindyA chakorairasamayati nishAjAgaraH puNDarIkaiH bhR^i~NgaiH shIdhunyasa~NgaH sharadi samadhikA glAnirindIvaraishcha | ##\EN{MSS@6017@2}##bhrUbha~Nge yasya vairAkarayuvatidR^ishAmekamevopamAna.n pashyAmyashrAntabAShpaprakaramayajharIgUD hachArAshchamaryaH || 6017|| ##\EN{MSS@6018@1}##indra.n dvyakShadhara.n tvamanthamudadhiM pa~nchAnanaM padmaja.n sindhu.n svAdujala.n shiva.n sitagala.n kAma.n cha sadvigraham | ##\EN{MSS@6018@2}##shailAn pakShadharA.nstathaiva cha hayA.nllakShmIpatiM pi~Ngala.n dR^iShTa.n sarvamida.n kvachin na raghurADdatta.n svaya.n hAritam || 6018|| ##\EN{MSS@6019@1}##indra.n vai ShaNDhamAhurmalinamuDupatiM mAdhava.n gopasUnu.n vyAsaM matsItanUja.n gatarasamudadhiM pAvaka.n sarvabhakSham | ##\EN{MSS@6019@2}##veshyAputra.n vasiShTha.n janapadavachanaiH pANDavAshchAnyajAtA ittha.n sa.nchintya mahya.n kathaya narapate kasya doShA na santi || 6019|| ##\EN{MSS@6020@1}##indraH prakShubdhachitto dishi dishi sakalAn dikpatIn sAvadhAnAn kurvan vajrAstrapANiH suravaravalitA.n devasenA.n nigR^ihya | ##\EN{MSS@6020@2}##svargadvAre yadIyoddhatabalinihataprauDhaDhakkAninAda.n shrutvAtiShThat prakampatkuchakalashataTIkinnarIgIyamAnaH || 6020|| ##\EN{MSS@6021@1}##indraH pradhAna.n divi daivateShu vipro manuShyeShu nadIShu ga~NgA | ##\EN{MSS@6021@2}##gAvaH pashuShveShu dhaneShu dhAnya.n sarvatra gAtrasya shiraH pradhAnam || 6021|| ##\EN{MSS@6021A@1}##indragopakaparamparA bhR^isha.n kAnaneShu shushubhe visarpiNI | ##\EN{MSS@6021A@2}##prAvR^iShaH sarabhasAgamAchchyutA padmarAgaghaTiteva karNikA || ##\EN{MSS@6022@1}##indragopairbabhau bhUmirnichitaiva pravAsinAm | ##\EN{MSS@6022@2}##ana~NgabANairhR^idbhedasrutalohitabindubhiH || 6022|| ##\EN{MSS@6023@1}##indrajichchaNDavIryo.asi nAmnaiva balavAnasi | ##\EN{MSS@6023@2}##dhik dhik prachChannarUpeNa yudhyase.asmadbhayAkulaH || 6023|| ##\EN{MSS@6024@1}##indranIlashukapakShakomalA sha~Nkhakundakumudendusa.nnibhA | ##\EN{MSS@6024@2}##taptakA~nchanavikAsichampaka\- spardhinI vasumatI prashasyate || 6024|| ##\EN{MSS@6025@1}##indrastva.n nR^ipa sundarI tava shachI putro jayantopamo gehaM bhAti cha vaijayantasadR^isha.n nAgo.abhramorvallabhaH | ##\EN{MSS@6025@2}##itthaM bodhakarairasatyavachanaiH svaira.n stutaH sva.n hari.n vetti prasphuTavikrama.n sa mahimA j~neyo harermAyinaH || 6025|| ##\EN{MSS@6026@1}##indrasya vajreNa hato vR^itrAsuramahAyashAH | ##\EN{MSS@6026@2}##medasA sarvavichChinna.n tadarthamupalepanam || 6026|| ##\EN{MSS@6027@1}##indrasyArkasya vAyoshcha yamasya varuNasya cha | ##\EN{MSS@6027@2}##chandrasya cha pR^ithivyAshcha nR^ipaH saptaguNo bhavet || 6027|| ##\EN{MSS@6028@1}##indrAt prabhutva.n jvalanAt pratApa.n krodho yamAd vaishravaNAchcha vittam | ##\EN{MSS@6028@2}##parAkrama.n rAmajanArdanAbhyAm AdAya rAj~naH kriyate sharIram || 6028|| ##\EN{MSS@6029@1}##indrAdyA lokapAlA harividhutapanA nAgavidyAdharAdyA dveShyAH sarve.api devAH priya tava varadaH ko.asti vandyo garIyAn | ##\EN{MSS@6029@2}##shrutvA vAchaM priyAyA iti dashamukhataH prAha vAkya.n dashAsyaH shUlI shaMbhuH pinAkI shivabhavapashupaH sharva Ishashcha bhargaH || 6029|| ##\EN{MSS@6030@1}##indrAdyaiH kiM pradattaM pradishasi dhavala.n dhAma dhanya.n yadebhyo mahya.n yan nApi dhatse tR^iNaghaTitakuTI.n kiM mayA te.aparAddham | ##\EN{MSS@6030@2}##vishvebhyo vishvamAtarvitarasi yadi vA sharma karmAnusAri prottu~NgAyAH kR^ipAyAstava tuhinagireH putri kutropayogaH || 6030|| ##\EN{MSS@6031@1}##indrAnilayamArkANAm agneshcha varuNasya cha | ##\EN{MSS@6031@2}##chandravitteshayoshchApi mAtrA nirhR^itya shAshvatIH || 6031|| ##\EN{MSS@6032@1}##indrAbhyarthanayA pUrvaM bharatAya chaturmukhaH | ##\EN{MSS@6032@2}##pramodAya mahendrasya nATya.n samupadiShTavAn || 6032|| ##\EN{MSS@6033@1}##indrAya vIkShamANas tanmukhamAsvAdayannanantAya | ##\EN{MSS@6033@2}##spR^ihayAmi chAdya dayitAm Ali~Ngan kArtavIryAya || 6033|| ##\EN{MSS@6034@1}##indriya.n vijita.n yena tenaiva bhuvana.n jitam | ##\EN{MSS@6034@2}##yashchendriyaiH parAbhUtaH sa sarvatra parAjitaH || 6034|| ##\EN{MSS@6035@1}##indriyasyendriyasyArthe rAgadveShau vyavasthitau | ##\EN{MSS@6035@2}##tayorna vashamAgachChet tau hyasya paripanthinau || 6035|| ##\EN{MSS@6036@1}##indriyANA.n jaye yoga.n samAtiShThed divAnisham | ##\EN{MSS@6036@2}##jitendriyo hi shaknoti vashe sthApayituM prajAH || 6036|| ##\EN{MSS@6037@1}##indriyANA.n jaye shUro dharma.n charati paNDitaH | ##\EN{MSS@6037@2}##satyavAdI bhaved vaktA dAtA bhavati vA na vA || 6037|| ##\EN{MSS@6038@1}##indriyANA.n tu sarveShA.n yadyeka.n kSharatIndriyam | ##\EN{MSS@6038@2}##tato.asya kSharati praj~nA dR^iteH pAdAdivodakam || 6038|| ##\EN{MSS@6039@1}##indriyANA.n nirodhena rAgadveShakShayeNa cha | ##\EN{MSS@6039@2}##ahi.nsayA cha bhUtAnAm amR^itatvAya kalpate || 6039|| ##\EN{MSS@6040@1}##indriyANAM prasa~Ngena doShamR^ichChatyasa.nshayam | ##\EN{MSS@6040@2}##sa.nniyamya tu tAnyeva tataH siddhi.n niyachChati || 6040|| ##\EN{MSS@6041@1}##indriyANAM prasa~Ngena dharmasyAsevanena cha | ##\EN{MSS@6041@2}##pApAn sa.nyAnti sa.nsArAn avidvA.nso narAdhamAH || 6041|| ##\EN{MSS@6042@1}##indriyANAM prasR^iShTAnA.n hayAnAmiva vartmasu | ##\EN{MSS@6042@2}##dhR^iti.n kurvIta sArathye dhR^ityA tAni jayed dhruvam || 6042|| ##\EN{MSS@6043@1}##indriyANA.n vicharatA.n viShayeShvapahAriShu | ##\EN{MSS@6043@2}##sa.nyame yatnamAtiShThed vidvAn yanteva vAjinAm || 6043|| ##\EN{MSS@6044@1}##indriyANA.n hi charatA.n yan mano.anuvidhIyate | ##\EN{MSS@6044@2}##tadasya harati praj~nA.n vAyurnAvamivAmbhasi || 6044|| ##\EN{MSS@6045@1}##indriyANAmadhiShThAtrI bhUtAnA.n chAkhileShu yA | ##\EN{MSS@6045@2}##bhUteShu satata.n tasyai vyAptyai devyai namo namaH || 6045|| ##\EN{MSS@6046@1}##indriyANAmanutsargo mR^ityunA na vishiShyate | ##\EN{MSS@6046@2}##atyarthaM punarutsargaH sAdayed daivatAnyapi || 6046|| ##\EN{MSS@6047@1}##indriyANi cha sa.nyamya rAgadveShavivarjitaH | ##\EN{MSS@6047@2}##samaduHkhasukhaH shAntaH tattvaj~naH sAdhuruchyate || 6047|| ##\EN{MSS@6048@1}##indriyANi parANyAhurindriyebhyaH paraM manaH | ##\EN{MSS@6048@2}##manasastu parA buddhiryo buddheH paratastu saH || 6048|| ##\EN{MSS@6049@1}##indriyANi pashUn kR^itvA vedI.n kR^itvA tapomayIm | ##\EN{MSS@6049@2}##ahi.nsAmAhuti.n kR^itvA Atmayaj~na.n yajAmyaham || 6049|| ##\EN{MSS@6050@1}##indriyANi purA jitvA jita.n tribhuvana.n tvayA | ##\EN{MSS@6050@2}##smaradbhariva taidvairam indriyaireva nirjitaH || 6050|| ##\EN{MSS@6051@1}##... ... ... ... ... ... | ##\EN{MSS@6051@2}##indriyANi pramAthIni harantyapi yatermanaH || 6051|| ##\EN{MSS@6052@1}##indriyANi manaH prANo j~nAnamAyuH sukha.n dhR^itiH | ##\EN{MSS@6052@2}##dhAraNA preraNa.n duHkham ichChAha~NkAra eva cha || 6052|| ##\EN{MSS@6053@1}##prayatna AkR^itirvarNaH svaradveShau bhavAbhavau | ##\EN{MSS@6053@2}##tasyaitadAtmaja.n sarvam anAderAdimichChataH || 6053|| ##\EN{MSS@6054@1}##indriyANi mano buddhirasyAdhiShThAnamuchyate | ##\EN{MSS@6054@2}##etairvimohayatyeSha j~nAnamAvR^itya dehinam || 6054|| ##\EN{MSS@6055@1}##indriyANi mahat prepsurniyachChedarthadharmayoH | ##\EN{MSS@6055@2}##indriyairniyatairbuddhirvardhate.agnirivendhanaiH || 6055|| ##\EN{MSS@6056@1}##indriyANIndriyArthebhyaH prANAdIn mana eva cha | ##\EN{MSS@6056@2}##nigR^ihya samavAyena pratyAhAramupakramet || 6056|| ##\EN{MSS@6057@1}##indriyANyanupakleshya labhya.n shreyo gR^ihAshrame | ##\EN{MSS@6057@2}##atasturyAshramaM prAhurabAdhanyAyabAdhitam || 6057|| ##\EN{MSS@6058@1}##indriyANyantara~NgANi pAtayanti yathA janAn | ##\EN{MSS@6058@2}##abhyantarAstathA rAShTre bhR^ityAH svArthaparAyaNAH || 6058|| ##\EN{MSS@6059@1}##indriyANyeva tat sarva.n yat svarganarakAvubhau | ##\EN{MSS@6059@2}##nigR^ihItavisR^iShTAni svargAya narakAya cha || 6059|| ##\EN{MSS@6060@1}##indriyArtheShu sarveShu na prasajyeta kAmataH | ##\EN{MSS@6060@2}##atiprasakti.n chaiteShAM manasA sa.nnivartayet || 6060|| ##\EN{MSS@6061@1}##indriyairindrachandrAdyA hrepitA yaiH surA api | ##\EN{MSS@6061@2}##aparimlAnamAnatva.n tairmartyasyAthavA katham || 6061|| ##\EN{MSS@6062@1}##indriyairindriyArtheShu vartamAnairanigrahaiH | ##\EN{MSS@6062@2}##tairaya.n tApyate loko nakShatrANi grahairiva || 6062|| ##\EN{MSS@6063@1}##indro nindati vAhamAha dinakR^ittvarvvAchamevArvatash cha~nchUrnya~nchati ki.n na pannagariporantastrapodrekataH | ##\EN{MSS@6063@2}##vAtaH kha~njati pa~Ngupu~njati manorAjirbbhavadvAjiShu dbeShAdAjiShu vairiNAmabhimukha.n dhAvatsu yAvat sukham || 6063|| ##\EN{MSS@6064@1}##indro yachChatamanyurasti dahano yat pAvako.apyantakaH kInAsho dhanado vimAnanirataH pAshI jalAnAM patiH | ##\EN{MSS@6064@2}##IshaH kAmaharashchalo yadanilo yannairR^ito rAkShasas tan nAnyo.avanilokapAla bhavataH kashchit samaH syAd guNaiH || 6064|| ##\EN{MSS@6065@1}##indro yamo.asi varuNo.asi hutAshano.asi brahmA haro harirasItyasakR^id yaduktiH | ##\EN{MSS@6065@2}##bhUpAlamaulimaNira~njitapAdapITha tasyAnR^itasya phalamindhanamudvahAmi || 6065|| ##\EN{MSS@6066@1}##ibhakumbhatu~NgakaThinetaretara\- stanabhAradUravinivAritodarAH | ##\EN{MSS@6066@2}##pariphullagaNDaphalakAH paraspara.n parirebhire kukurakauravastriyaH || 6066|| ##\EN{MSS@6067@1}##ibhyA yadi nR^ipadvAre saMmanyante kimadbhutam | ##\EN{MSS@6067@2}##idAnI.n vibudhadvAre teShAmeva puraskriyA || 6067|| ##\EN{MSS@6068@1}##ima.n kanakavarNAbhaM bhUShaNaiH samala.nkR^itam | ##\EN{MSS@6068@2}##gR^idhravAkyAt kathaM putra.n tyajadhvaM pitR^ipiNDadam || 6068|| ##\EN{MSS@6069@1}##ima.n tilasumAyita.n yuvatinAsikAsampuTa.n vibhAvya sumanojano manasi modamApadyate | ##\EN{MSS@6069@2}##sakhe bhujagamutphaNa.n saviShaphUtkR^itAha.nkR^ita.n vibhAvaya na tatspR^ihA.n kuru jahIhi taddR^ishyatAm || 6069|| ##\EN{MSS@6070@1}##imaM parityajya para.n raNAdariH svameva bhagnaH sharaNaM budhAvishat | ##\EN{MSS@6070@2}##na vetti yat trAtumitaH kR^itasmayo na durgayA shailabhuvApi shakyate || 6070|| ##\EN{MSS@6071@1}##ima.n lokaM mAtR^ibhaktyA pitR^ibhaktyA tu madhyamam | ##\EN{MSS@6071@2}##gurushushrUShayA tveva brahmaloka.n samashnute || 6071|| ##\EN{MSS@6072@1}##imA.n cha vindyAdanuraktacheShTA.n priyANi vakti svadhana.n dadAti | ##\EN{MSS@6072@2}##vilokya sa.nhR^iShyati vItaroShA pramArShTi doShAn guNakIrtanena || 6072|| ##\EN{MSS@6073@1}##imAM parIpsurdurjAte parAbhibhavakAtarAm | ##\EN{MSS@6073@2}##bhartR^ipriyaH priyairbharturAnR^iNyamasubhirgataH || 6073|| ##\EN{MSS@6074@1}##imA.n vidhAtuM bhujavallimujjvalA.n gR^ihItasAra.n vidhinA natabhruvaH | ##\EN{MSS@6074@2}##kaThorabhAvapriyameva kevala.n mR^iNAlamantastarala.n kuto.anyathA || 6074|| ##\EN{MSS@6075@1}##imA.n sAgaraparyantA.n himavadvindhyakuNDalAm | ##\EN{MSS@6075@2}##mahImekAtapatrA~NkA.n rAjasi.nhaH prashAstu naH || 6075|| ##\EN{MSS@6076@1}##imAni prAyashastAni veshyAsvevaM pradApayet | ##\EN{MSS@6076@2}##sA mu~nchatyachirAt sarvam upabhoga.n tadAtmanaH || 6076|| ##\EN{MSS@6077@1}##imA yadi bhavanti no galitayauvanA nIruchas tadA kamalalochanAstaruNamAninIrmA muchat | ##\EN{MSS@6077@2}##vilAsamadavibhramAn bhramati luNThayatrI jarA yato bhuvi vadhustato bhavati niHspR^ihastanmukhe || 6077|| ##\EN{MSS@6078@1}##imA rUpasthAnasvajanatanayadravyavanitA\- sutAlakShmIkIrtidyutiratimatiprItidhR^itayaH | ##\EN{MSS@6078@2}##madAndhastrInetraprakR^itichapalAH sarvabhavinAm aho kaShTaM martyastadapi viShayAn sevitumanAH || 6078|| ##\EN{MSS@6079@1}##imAstAH kastUrIprakharakhuraTa~NkakShatataTAs taTinyo.araNyAnImanu kamalinIchChannasalilAH | ##\EN{MSS@6079@2}##jale yAsA.n ha.nsA bisakisalayagrAsarasikAH salIla.n lIyante yuvatigatividyaikaguravaH || 6079|| ##\EN{MSS@6080@1}##imAstA vindhyAdreH shukaharitava.nshIvanaghanA bhuvaH krIDAloladviradadashanAbhugnataravaH | ##\EN{MSS@6080@2}##latAku~nje yAsAmupanadi rataklAntashabarI\- kapolasvedAmbhaHkaNachayanudo vAnti marutaH || 6080|| ##\EN{MSS@6081@1}##imA hindolAsu bhramitamahasaH ku~NkumaruchA trapArUpAkArAstaralatarahArAshchaladR^ishaH | ##\EN{MSS@6081@2}##uda~nchatkA~nchInAM bahalataraghoShairmanasija\- trilokIsamrAjo dadhati jayaghaNTAlininadam || 6081|| ##\EN{MSS@6082@1}##ime tAruNyashrInavaparimalAH prauDhasurata\- pratApaprArambhAH smaravijayadAnapratibhuvaH | ##\EN{MSS@6082@2}##chira.n chetashchaurA abhinavavikAraikaguravo vilAsavyApArAH kimapi vijayante mR^igadR^ishAm || 6082|| ##\EN{MSS@6083@1}##ime padme nAmbhaH pulinataTametan na taTinI khametan na vyAptiH stabakayugametan na latikA | ##\EN{MSS@6083@2}##pravAlo.aya.n nAbdhiH shishirakiraNo.aya.n na rajanI ghano.aya.n na prAvR^iT shiva shiva vidheH shilparachanA || 6083|| ##\EN{MSS@6084@1}##ime mama dhanA~NgajasvajanavallabhAdehajA\- suhR^ijjanakamAtulaprabhR^itayo bhR^isha.n vallabhAH | ##\EN{MSS@6084@2}##mudheti hatachetano bhavavane chira.n khidyate yato bhavati kasya ko jagati vAlukAmuShTivat || 6084|| ##\EN{MSS@6085@1}##ime hi dainyena nimIlitekShaNA muhuH skhalanto vivashAstura~NgamAH | ##\EN{MSS@6085@2}##gajAshcha saptachChadadAnagandhino nivedayantIva raNe nivartanam || 6085|| ##\EN{MSS@6086@1}##imau rambhAstambhau dviradapatikumbhadvayamida.n tadetallIlAbja.n sharadamR^itarashmiH sphuTamayam | ##\EN{MSS@6086@2}##kima~Nge tanva~NgyAH kalayati jagat kAntamadhika.n yadetasyA.n shashvat paravashamivonmattamiva cha || 6086|| ##\EN{MSS@6087@1}##iya.n kalAvilAsinI kalAvatI samIpagA dhR^itAravindalochanA manojashokamochanA | ##\EN{MSS@6087@2}##navInanIradachChaTAsamAnakeshabhUShitA na kasyachijjanasya chittavR^ittitApakhaNDitA || 6087|| ##\EN{MSS@6088@1}##iya.n kiyachchArukucheti pashyate payaHpradAyA hR^idaya.n samAvR^itam | ##\EN{MSS@6088@2}##dhruvaM manoj~nA vyataradyaduttara.n miSheNa bhR^i~NgAradhR^iteH karadvayI || 6088|| ##\EN{MSS@6089@1}##iya.n gehe lakShmIriyamamR^itavartirnayanayor asAvasyAH sparsho vapuShi bahulashchandanarasaH | ##\EN{MSS@6089@2}##ayaM bAhuH kaNThe shishiramasR^iNo mauktikasaraH kimasyA na preyo yadi paramasahyastu virahaH || 6089|| ##\EN{MSS@6090@1}##iya.n gauruddAmA tava nibiDabandhApi hi katha.n na vaidarbhAdanyat spR^ishati sulabhatve.api hi katham | ##\EN{MSS@6090@2}##avandhyA cha khyAtA bhuvi kathamagamyA kavivR^iShaiH katha.n vA pIyUSha.n sravati bahu dugdhApi bahubhiH || 6090|| ##\EN{MSS@6091@1}##iya.n gaurekA naH kvachidapi na sa.nyojanavidhAv amuShyAH pashyAmo rasabharamucha.n kA.nchidaparAm | ##\EN{MSS@6091@2}##gale baddhA dadhmo yadi na dhR^itiruddAmavidhR^itau bhaya.n gochorebhyastadiha ka upAyaH prabhavatu || 6091|| ##\EN{MSS@6092@1}##iya.n ghaTI mattagajendragAminI\- vichitrasi.nhAsanasa.nsthitA sadA | ##\EN{MSS@6092@2}##anekarAmAjanalAlitA para.n vidhervashAt saiva satI prajArthinI || 6092|| ##\EN{MSS@6093@1}##iya.n chidrUpApi prakaTajaDarUpA bhagavatI yadIyAmbhobindurvitarati hi shaMbhorapi padam | ##\EN{MSS@6093@2}##punAnA dhunvAnA nikhilamapi nAnAvidhamagha.n jagat kR^itsnaM pAyAdanudinamapAyAt suradhunI || 6093|| ##\EN{MSS@6094@1}##iya.n tAvallIlA yadadhiruruhe vR^iddhavR^iShabho yadunnehe ruNDa.n yadiha chitibhasmApi lilipe | ##\EN{MSS@6094@2}##aya.n ko vyApAro yadatilaki bhAle hutavaho yadagraivi vyAlo yadakavali hAlAhalamapi || 6094|| ##\EN{MSS@6095@1}##iya.n te jananI prAptA tvadAlokanatatparA | ##\EN{MSS@6095@2}##snehaprasnavanirbhinnam udvahantI stanadvayam || 6095|| ##\EN{MSS@6096@1}##iya.n triyAmA shatayAmadhAriNI sudhAkarAdagnirudeti sarvataH | ##\EN{MSS@6096@2}##tanoti tApaM mR^iduchandanAnilo vidhau viruddhe hi vipat pade pade || 6096|| ##\EN{MSS@6097@1}##iya.n tvabhinnamaryAdaiH svanushiShTaiH kR^itAtmabhiH | ##\EN{MSS@6097@2}##sarva.nsahairupAyaj~nairamUDhaireva dhAryate || 6097|| ##\EN{MSS@6098@1}##iya.n dhatte dhIre malayajasamIre na cha muda.n na padmAnA.n vR^inde lalitamakarande.api ramate | ##\EN{MSS@6098@2}##na vA sA sAnandA bhavati navakundAvalikule tadetasyA bAdhAharamapi samAdhAnamiha kim || 6098|| ##\EN{MSS@6099@1}##iyaM pallI bhillairanuchitasamArambharasikaiH samantAdAkIrNA viShaviShamabANapraNayibhiH | ##\EN{MSS@6099@2}##tarorasya skandhe gamaya samaya.n kIra nibhR^ita.n na vANI kalyANI tadiha mukhamudraiva sharaNam || 6099|| ##\EN{MSS@6100@1}##iyaM prItirvallIhR^idayabhuvi daivAt samuditA tathA yatnAd rakShyA prakR^itimR^idulApAyabahulA | ##\EN{MSS@6100@2}##yathA nainA.n sphItAM pishunajanadurvAkyadahano dahatyantaH shoSha.n vrajati na punaH sauhR^idanidheH || 6100|| ##\EN{MSS@6101@1}##iyaM bAlA navodvAhA satya.n shrutvA vyathA.n vrajet | ##\EN{MSS@6101@2}##kAma.n dhIrasvabhAveya.n strIsvabhAvastu kAtaraH || 6101|| ##\EN{MSS@6102@1}##iyaM bAlA mAM pratyanavaratamindIvaradala\- prabhAchaura.n chakShuH kShipati kimabhipretamanayA | ##\EN{MSS@6102@2}##gato moho.asmAka.n smarasamarabANavyatikara\- jvarajvAlA shAntA tadapi na varAkI viramati || 6102|| ##\EN{MSS@6103@1}##iyaM bAlA vallI mR^idukisalaya.n tApavilaya.n ghanachChAya.n shAla.n navamativishAlaM parigatA | ##\EN{MSS@6103@2}##para.ntvasyAbhyantargaralalavabhasmIkR^itavana.n bhuja.ngaM prottu~Nga.n kathamiva varAkI kalayatu || 6103|| ##\EN{MSS@6104@1}##iyaM bhujaginIshritA lasadanekapuShpAnvitA dvirephatatisevitA pramadakha~njanAla.nkR^itA | ##\EN{MSS@6104@2}##phaladvayabharAnatA vilasitA navaiH pallavair vilochanapatha.n gatA bhavati kApi haimI latA || 6104|| ##\EN{MSS@6105@1}##iyaM mayi proShita eva sa.ngatA himatviShAbhUt kR^itamaNDanA satI | ##\EN{MSS@6105@2}##itIrShyayeva drutamachChinad ruShA vichitratArAbharaNAni bhAskaraH || 6105|| ##\EN{MSS@6106@1}##iyaM mahendraprabhR^itInadhishriyash chaturdigIshAnavamatya mAninI | ##\EN{MSS@6106@2}##arUpahAryaM madanasya nigrahAt pinAkapANiM patimAptumichChati || 6106|| ##\EN{MSS@6107@1}##iyaM mukhAmbhoruhasa.nnidhAne vilambidhammillatatichChalena | ##\EN{MSS@6107@2}##samAgatA.n sAdarameva bAlA dvirephamAlAmuta vA dadhAti || 6107|| ##\EN{MSS@6108@1}##iya.n yashA.nsi dviShataH sudhAruchaH kima~Nkametad dviShataH kimAnanam | ##\EN{MSS@6108@2}##yashobhirasyAkhilalokadhAvibhir vibhIShitA dhAvati tAmasI masI || 6108|| ##\EN{MSS@6109@1}##iya.n ra~Ngapraveshena kalAnA.n chopashikShayA | ##\EN{MSS@6109@2}##va~nchanApaNDitatvena svaranaipuNyamAshritA || 6109|| ##\EN{MSS@6110@1}##iya.n vilAsadrumadohadashrIr iya.n sudhA yauvanadugdhasindhoH | ##\EN{MSS@6110@2}##lAvaNyamANikyaruchichChaTeyam iyaM manaHkArmaNachUrNamuShTiH || 6110|| ##\EN{MSS@6111@1}##iya.n vyAdhAyate bAlA bhrUrasyAH kArmukAyate | ##\EN{MSS@6111@2}##kaTAkShAshcha sharAyante mano me hariNAyate || 6111|| ##\EN{MSS@6112@1}##iya.n samdhyA dUrAdahamupagato hanta malayAt tadekA.n tvadgehe karuNavati neShyAmi rajanIm | ##\EN{MSS@6112@2}##samIreNaivoktA navakusumitA chUtalatikA dhunAnA murddhAna.n nahi nahi nahItyeva kurute || 6112|| ##\EN{MSS@6113@1}##iya.n sA kAlindI kuvalayadalasnigdhamadhurA madAndhavyAkUjattaruNajalara.nkupraNayinI | ##\EN{MSS@6113@2}##purA yasyAstIre sarabhasasatR^iShNaM murabhido gatAH prAyo gopInidhuvanavinodena divasAH || 6113|| ##\EN{MSS@6114@1}##iya.n sA lolAkShI tribhuvanalalAmaikavasatiH sa chAya.n duShTAtmA svasurapakR^ita.n yena mama tat | ##\EN{MSS@6114@2}##itastIvraH kAmo gururayamitaH krodhadahanaH kR^ito veShashchAya.n kathamidamiti bhrAmyati manaH || 6114|| ##\EN{MSS@6115@1}##iya.n sunayanA dAsIkR^itatAmarasashriyA | ##\EN{MSS@6115@2}##AnanenAkala~Nkena jayantIndu.n kala~Nkitam || 6115|| ##\EN{MSS@6116@1}##iya.n suratara~NgiNI na punaratra nausa.ngamo bhavet taraNimajjanaM pathika naiva pAnthAgamaH | ##\EN{MSS@6116@2}##nidhAya hR^idaye sadA vipulachArukumbhadvaya.n sakhe ghanaghanAgame ghanarasasya pAra.n vraja || 6116|| ##\EN{MSS@6117@1}##iya.n sustanI mastakanyastakumbhA kusumbhAruNa.n chAru vAso vasAnA | ##\EN{MSS@6117@2}##samastasya lokasya chetaHpravR^itti.n gR^ihItvA ghaTe nyasya yAtIva bhAti || 6117|| ##\EN{MSS@6118@1}##iya.n sR^iShTA cha~nchatkanakalatikA pa~NkajabhuvA niShiktA lAvaNyAmR^itarasabhareNAnudivasam | ##\EN{MSS@6118@2}##akasmAd romAlImadhupapaTalIha sphurati yat tataH sha~Nke puShpodgamasamayamAyAtamadhunA || 6118|| ##\EN{MSS@6119@1}##iya.n svargAdhinAthasya lakShmIH ki.n yakShakanyakA | ##\EN{MSS@6119@2}##athavA vipinasyaiva devatA kimu pArvati || 6119|| ##\EN{MSS@6120@1}##iya.n hi nidrA nayanAvalambinI lalATadeshAdupasarpatIva mAm | ##\EN{MSS@6120@2}##adR^ishyarUpA chapalA jareva yA manuShyasattvaM paribhUya vardhate || 6120|| ##\EN{MSS@6121@1}##iya.n hi yoniH prathamA yAM prApya jagatIpate | ##\EN{MSS@6121@2}##AtmA vai shakyate trAtu.n karmabhiH shubhalakShaNaiH || 6121|| ##\EN{MSS@6122@1}##iya.n hi lokavyatirekavartinI svabhAvataH pArthivatA samuddhatA | ##\EN{MSS@6122@2}##balAt tadenA.n vinayena yojayen nayasya siddhau vinayaH puraHsaraH || 6122|| ##\EN{MSS@6123@1}##iyatA vayasA na sAdhita.n yat parataH ki.n nu kariShyatIti vedhAH | ##\EN{MSS@6123@2}##tilataNDulitAsya romarekhA\- chChalataH kajjalachUrNamAlilimpa || 6123|| ##\EN{MSS@6123@1}##iyatI.n subhagAvasthA.n gato.asi yasyAH kR^ite smarAta~NkAt | ##\EN{MSS@6123@2}##mUrchChA.n harAmi sA tava gatapuNyA nayanasalilena || 6123|| ##\EN{MSS@6124@1}##iyatI jagatI kiyatI bhavitA namitAnanatAmiti yAti hayaH | ##\EN{MSS@6124@2}##viyada~NgaNari~NgaNara~Ngavidhau parinartitumutkramatIva nabhaH || 6124|| ##\EN{MSS@6125@1}##iyat pR^ithvImAtra.n tadanu cha nabhomaNDalamiya\- diyAn pAtAlAnto jalamapi pR^ithivyAmiyaditi | ##\EN{MSS@6125@2}##iti j~nAtvA kUpe viditaviShayo nAyamaparaH paraM mugdho bhekaH prabalatararAvaM prakurute || 6125|| ##\EN{MSS@6126@1}##iyatyapyetasmin niravadhimahatyadhvani guNAs ta evAmI dvitrA jaraThajaraThA yAnti gaNanAm | ##\EN{MSS@6126@2}##aho grAmyo lokaH sa na paramamIbhiH kR^itadhR^itiH smayastabdho yAvat kalayati samagra.n tR^iNamidam || 6126|| ##\EN{MSS@6127@1}##iyatyA.n sampattAvapi cha salilAnA.n tvamadhunA na tR^iShNAmArtAnA.n harasi yadi kAsAra sahasA | ##\EN{MSS@6127@2}##nidAghe chaNDA.nshau kirati parito.a~NgAranikarAn kR^ishIbhUtaH keShAmahaha parihartAsi khalu tAm || 6127|| ##\EN{MSS@6128@1}##iyatyAmapi sAmagryA.n sukR^ita.n na kR^ita.n tvayA | ##\EN{MSS@6128@2}##itIva kupito dantAn antakaH pAtayatyalam || 6128|| ##\EN{MSS@6129@1}##iyatyetasmin vA niravadhichamatkR^ityatishayo varAho vA rAhuH prabhavati chamatkAraviShayaH | ##\EN{MSS@6129@2}##mahImeko magnA.n yadayamavahad dantashalalaiH shiraHsheShaH shatru.n nigilati para.n sa.ntyajati cha || 6129|| ##\EN{MSS@6130@1}##iyamatra kayApi dishA nItidR^ishA.n darshitA padavI | ##\EN{MSS@6130@2}##chANakyAdyabhidhAnAj j~neyanidhAnAdathAnyadunneyam || 6130|| ##\EN{MSS@3131@1}##iyamatra satAmalaukikI mahatI kApi kaThorachittatA | ##\EN{MSS@3131@2}##upakR^itya bhavanti dUrataH parataH pratyupakArabhIravaH || 3131|| ##\EN{MSS@6132@1}##iyamapratibodhashAyinI.n rashanA tvAM prathamA rahaHsakhI | ##\EN{MSS@6132@2}##gativibhramasAdanIravA na shuchA nAnumR^iteva lakShyate || 6132|| ##\EN{MSS@6133@1}##iyamavayavaiH pANDukShAmairala.nkR^itamaNDanA kalitakusumA bAlevAntarlatA parishoShiNI | ##\EN{MSS@6133@2}##vahati cha varArohA ramyA.n vivAhamahotsava\- shriyamudayinImudgADhA.n cha vyanakti manorujam || 6133|| ##\EN{MSS@6134@1}##iyamasau taralAyatalochanA gurusamunnatapInapayodharA | ##\EN{MSS@6134@2}##pR^ithunitambabharAlasagAminI priyatamA mama jIvitahAriNI || 6134|| ##\EN{MSS@6135@1}##iyamAnandalatikA na grIvA hariNIdR^ishaH | ##\EN{MSS@6135@2}##yato.asyA.n viluThantyete muktAH shuddhaguNAntarAH || 6135|| ##\EN{MSS@6136@1}##iyamiyaM mayadAnavanandinI tridashanAthajitaH prasavasthalI | ##\EN{MSS@6136@2}##kimapara.n dashaka.ndharagehinI tvayi karoti karadvayayojanam || 6136|| ##\EN{MSS@6137@1}##iyamiShTaguNAya rochatA.n ruchirArthA bhavate.api bhAratI | ##\EN{MSS@6137@2}##nanu vaktR^ivisheShaniHspR^ihA guNagR^ihyA vachane vipashchitaH || 6137|| ##\EN{MSS@6138@1}##iyamudaradarI durantapUrA yadi na bhavedabhimAnabha~NgabhUmiH | ##\EN{MSS@6138@2}##kShaNamapi na sahe bhavAdR^ishAnA.n kuTilakaTAkShanirIkShaNa.n nR^ipANAm || 6138|| ##\EN{MSS@6139@1}##iyamudgati.n harantI netranikocha.n cha vidadhatI purataH | ##\EN{MSS@6139@2}##na vijAnImaH ki.n tava vadati sapatnIva dinanidrA || 6139|| ##\EN{MSS@6140@1}##iyeSha sA kartumavandhyarUpatA.n samAdhimAsthAya tapobhirAtmanaH | ##\EN{MSS@6140@2}##avApyate vA kathamanyathA dvaya.n tathAvidhaM prema patishcha tAdR^ishaH || 6140|| ##\EN{MSS@6141@1}##ilAtalabharAkrAntagrIvaM mA sheSha vakraya | ##\EN{MSS@6141@2}##tvayi duHkhini chaikasmi~n jIvalokaH sadA sukhI || 6141|| ##\EN{MSS@6142@1}##ilikA bhramarIdhyAna.n dhyAyantI bhramarI bhavet | ##\EN{MSS@6142@2}##vItarAgapada.n dhyAyan vItarAgo bhaved dhruvam || 6142|| ##\EN{MSS@6143@1}##iShutrayeNaiva jagattrayasya vinirjayAt puShpamayAshugena | ##\EN{MSS@6143@2}##sheShA dvibANI saphalIkR^iteya.n priyAdR^igambhojapade.abhiShichya || 6143|| ##\EN{MSS@6144@1}##iShTa.n dadAti gR^ihNAti kAryamAkhyAti pR^ichChati | ##\EN{MSS@6144@2}##bhu~Nkte bhojayate chaiva ShaDvidhaM mitralakShaNam || 6144|| ##\EN{MSS@6145@1}##iShTakachite samantAt puruShanikhAte.avaTe tarurjAtaH | ##\EN{MSS@6145@2}##vAmana eva hi dhatte phalakusuma.n sarvakAlamiti || 6145|| ##\EN{MSS@6146@1}##iShTAM bhAryAM priyaM mitraM putra.n chApi kanIyasam | ##\EN{MSS@6146@2}##riktapANirna pashyeta tathA naimittikaM prabhum || 6146|| ##\EN{MSS@6147@1}##iShTAni chApyapatyAni dravyANi suhR^idaH priyAH | ##\EN{MSS@6147@2}##ApaddharmavimokShAya bhAryA chApi satAM matam || 6147|| ##\EN{MSS@6148@1}##iShTAn bhogAn hi vo devA dAsyante yaj~nabhAvitAH | ##\EN{MSS@6148@2}##tairdattAnapradAyaibhyo yo bhu~Nkte stena eva saH || 6148|| ##\EN{MSS@6149@1}##iShTApUrtAni kalayet jagatkhyAto vased divi | ##\EN{MSS@6149@2}##akUpAroktavR^itto.agAd indradyumno divaM punaH || 6149|| ##\EN{MSS@6150@1}##iShTA bAlakacheShTA yauvanadarpo.atha vR^iddhavairAgyam | ##\EN{MSS@6150@2}##sApi gatA so.api gatas tadapi gata.n svapnamAyeyam || 6150|| ##\EN{MSS@6151@1}##iShTA makhA dvijavarAshcha mayi prasannAH praj~nApitA bhayarasa.n samadA narendrAH | ##\EN{MSS@6151@2}##eva.nvidhasya cha na me.asti manaHpraharShaH kanyApiturhi satataM bahu chintanIyam || 6151|| ##\EN{MSS@6152@1}##iShTeShu visR^ijatyarthAn kubera iva kAmadaH | ##\EN{MSS@6152@2}##namasyeyushcha taM bhaktyA shiShyA iva guru.n sadA || 6152|| ##\EN{MSS@6153@1}##iShTo vA bahusukR^itopalAlito vA shliShTo vA vyasanashatAbhirakShito vA | ##\EN{MSS@6153@2}##dauHshIlyAjjanayati naiva jAtvasAdhur visrambhaM bhujaga ivA~NkamadhyasuptaH || 6153|| ##\EN{MSS@6154@1}##iShTvA sa.ngrAmayaj~nena nAnApraharaNAmbhasA | ##\EN{MSS@6154@2}##asminnavabhR^ithe snAtaH kathaM patnyA mayA vinA || 6154|| ##\EN{MSS@6155@1}##iha kapaTakutukataralita\- dR^ishi vishvAsa.n kura~Nga ki.n kuruShe | ##\EN{MSS@6155@2}##tava rabhasataraliteya.n vyAdhavadhUrvAladhau valate || 6155|| ##\EN{MSS@6156@1}##iha ki.n kura~NgashAvaka kedAre kalamama~njarI.n tyajasi | ##\EN{MSS@6156@2}##tR^iNabANastR^iNadhanvA tR^iNaghaTitaH kapaTapuruSho.ayam || 6156|| ##\EN{MSS@6157@1}##iha kiM pratisphurati me tavAgrato nayashAstranIranidhipAradR^ishvanaH | ##\EN{MSS@6157@2}##avalIDhavishvatamasaH puro raver nahi jAtu dIpakashikhA prakAshate || 6157|| ##\EN{MSS@6158@1}##iha khalu viShamaH purA kR^itAnA.n vilasati jantuShu karmaNA.n vipAkaH | ##\EN{MSS@6158@2}##harashirasi shirA.nsi yAni rejuH shiva shiva tAni luThanti gR^idhrapAdaiH || 6158|| ##\EN{MSS@6159@1}##iha gamiShyati vaidyamatiH shrama.n prathamameva purastu mahAsukham | ##\EN{MSS@6159@2}##priyatamasya mR^igAkShi samAgame navakaragrahaNA gR^ihiNI yathA || 6159|| ##\EN{MSS@6160@1}##iha gurujalabhArapUrNagarbhAH pradaradarIbhramabhUribhImavegAH | ##\EN{MSS@6160@2}##taTakaTakaniyudhyamAnaveNI\- dviguNamahAravabhairavAstaTinyaH || 6160|| ##\EN{MSS@6161@1}##iha chatvAri dAnAni proktAni paramarShibhiH | ##\EN{MSS@6161@2}##vichArya nAnAshAstrANi sharmaNe.atra paratra cha || 6161|| ##\EN{MSS@6162@1}##bhItebhyashchAbhaya.n deya.n vyAdhitebhyastathauShadham | ##\EN{MSS@6162@2}##deyA vidyArthinA.n vidyA deyamanna.n kShudhAture || 6162|| ##\EN{MSS@6163@1}##iha chaiva striyo dhanyAH shIlasya parirakShaNAt | ##\EN{MSS@6163@2}##shIlabha~Nge cha nArINA.n yamalokaH sudAruNaH || 6163|| ##\EN{MSS@6164@1}##shIla.n rakShya.n sadA strIbhirduShTasa.ngavivarjanAt | ##\EN{MSS@6164@2}##shIlena hi paraH svargaH strINA.n vaishya na sa.nshayaH || 6164|| ##\EN{MSS@6165@1}##iha jagati janasya kasya chitte na vasati saukhyavidhAnamukhyavArtA | ##\EN{MSS@6165@2}##khalu bhavati tadeva tasya sarva.n bhuvanapatistu yadIshvaraH karoti || 6165|| ##\EN{MSS@6166@1}##iha jagati ratIshaprakriyAkaushalinyaH kati kati na nishIthe subhruvaH sa.ncharanti | ##\EN{MSS@6166@2}##mama tu vidhihatAyA jAyamAnasmitAyAH sahachari paripanthI hanta dantA.nshureva || 6166|| ##\EN{MSS@6167@1}##iha tava deva nipatatA karakamalakushodakena jAyante | ##\EN{MSS@6167@2}##tattaddUradaridra\- dvAri dvipadAnavAribhiH saritaH || 6167|| ##\EN{MSS@6168@1}##iha turagashataiH prayAntu mUrkhA dhanarahitA vibudhAH prayAntu padbhyAm | ##\EN{MSS@6168@2}##girishikharagatApi kAkapa~NktiH pulinagatairna samatvameti ha.nsaiH || 6168|| ##\EN{MSS@6169@1}##iha duHkha.n nR^ipAdibhyaH paratra narakAditaH | ##\EN{MSS@6169@2}##prApnoti steyatastena steya.n tyAjya.n sadA budhaiH || 6169|| ##\EN{MSS@6170@1}##iha duHkha.n layaH prokto duHkha.n hartu.n layaH kShamaH | ##\EN{MSS@6170@2}##duHkhe shubhe layo duHkha.n duHkha.n ki.n tasya kathyate || 6170|| ##\EN{MSS@6172@1}##iha dharmArthakAmAnAm avAptiphalamiShyate | ##\EN{MSS@6172@2}##tatrArthaH saha kAmena nirIkShyo dharmachakShuShA || 6172|| ##\EN{MSS@6172\-3}## parityajya hi yo dharmam arthamarthAya pashyati | ##\EN{MSS@6172\-4}## kAma.n vA kAmalAbhAya na sa buddheShu buddhimAn || ##\EN{MSS@6173@1}##iha nagare pratirathya.n bhuja.ngasaMbAdharuchirasa.nchAre | ##\EN{MSS@6173@2}##sundari mama matametan nakulapratipAlana.n shreyaH || 6173|| ##\EN{MSS@6174@1}##iha nichulaniku~nje madhyamadhye.asya rantur vijanamajani shayyA kasya bAlapravAlaiH | ##\EN{MSS@6174@2}##iti kathayati vR^inde yoShitAM pAntu yuShmAn smitashabalitarAdhAmAdhavAlokitAni || 6174|| ##\EN{MSS@6175@1}##iha nichulaniku~nje va.nshasaMbhArabhAji svapimi yadi muhUrtaM pashyasi kShetrametat | ##\EN{MSS@6175@2}##iti pathikamakasmAn mArga evopaviShTa.n vadati taruNakAnta.n gopikA sA~Ngabha~Ngam || 6175|| ##\EN{MSS@6176@1}##iha nibhR^itanipAtamUkapAda.n valayitakArmukavallayaH kirAtAH | ##\EN{MSS@6176@2}##bhavadalasavilokanAnabhij~nA mR^igagR^ihiNi praharanti gachCha dUram || 6176|| ##\EN{MSS@6177@1}##iha nivasati meruH shekharo bhUdharANAm iha hi nihitabhArAH sAgarAH sapta chaiva | ##\EN{MSS@6177@2}##idamatulamanantaM bhUtalaM bhUribhUtod\- bhavadharaNasamartha.n sthAnamasmadvidhAnAm || 6177|| ##\EN{MSS@6178@1}##iha nishi nibiDanirantara\- kuchakumbhadvitayadattahR^idayabharA | ##\EN{MSS@6178@2}##ramaNaguNakR^iShyamANA sa.ntarati tamastara~NgiNI.n kApi || 6178|| ##\EN{MSS@6179@1}##iha parichitA jAtyandhAnAmiya.n na tavonnatir guNaparichaye chakShuShmanto tvayAtiviDambitAH | ##\EN{MSS@6179@2}##kR^ipaNavaNijAmalpIkartu.n guNA.nstava kevala.n marakata mR^iShA doShodgAraH kariShyati duryashaH || 6179|| ##\EN{MSS@6180@1}##iha parimalo yatra vyakto na tatra madhushriyo madhu samadhika.n yasmi.nstasmin na gandhasamR^iddhayaH | ##\EN{MSS@6180@2}##iti maruvaka.n nindan kundAdapetakutUhalaH kamalamadhika.n smAra.n smAra.n viShIdati ShaTpadaH || 6180|| ##\EN{MSS@6181@1}##iha puro.anilakampitavigrahA milati kA na vanaspatinA latA | ##\EN{MSS@6181@2}##smarasi ki.n sakhi kAntaratotsava.n na hi ghanAgamarItirudAhR^itA || 6181|| ##\EN{MSS@6182@1}##iha bahalitamindordIdhitInAM prabhAbhir madavikalachakorIcha~nchumudrA~NkitAbhiH | ##\EN{MSS@6182@2}##ratibharaparikhedasrastarArtha.n vadhUnA.n karakisalayalIlAbha~njanavya~njikAbhiH || 6182|| ##\EN{MSS@6183@1}##iha bhuvi kalayati laghurapi mahatA.n sa~Ngena kamapi mahimAnam | ##\EN{MSS@6183@2}##la~Nghayati chandralIno nabhastala.n helayA hariNaH || 6183|| ##\EN{MSS@6184@1}##iha bhoga.n yashaH prIti.n sabhAsu bahumAnyatAm | ##\EN{MSS@6184@2}##dadyAt paratra sugati.n vidyAdhanamanuttamam || 6184|| ##\EN{MSS@6185@1}##iha madhupavadhUnAM pItamallImadhUnA.n vilasati kamanIyaH kAkalIsampradAyaH | ##\EN{MSS@6185@2}##iha naTati salIlaM ma~njarI va~njulasya pratipadamupadiShTA dakShiNenAnilena || 6185|| ##\EN{MSS@6186@1}##iha mahiShaviShANavyastapAShANapITha\- skhalanasulabharohidgarbhiNIbhrUNahatyAH | ##\EN{MSS@6186@2}##kuharaviharamANaprauDhabhallUkahikkA\- chayachakitakirAtasrastashastrA vanAntAH || 6186|| ##\EN{MSS@6187@1}##iha muhurmuditaiH kalabhai ravaH pratidisha.n kriyate kalabhairavaH | ##\EN{MSS@6187@2}##sphurati chAnuvana.n chamarIchayaH kanakaratnabhuvA.n cha marIchayaH || 6187|| ##\EN{MSS@6188@1}##iha yat kriyate karma tat paratropabhujuyate | ##\EN{MSS@6188@2}##siktamUlasya vR^ikShasya phala.n shAkhAsu dR^ishyate || 6188|| ##\EN{MSS@6189@1}##iha yat kriyate karma phala.n tatraiva bhujyate | ##\EN{MSS@6189@2}##karmabhUmiriya.n rAjan phalabhUmishcha sA smR^itA || 6189|| ##\EN{MSS@6190@1}##iha yAdavava.nshakR^iShNavartmA\- nugatiH sA~NgatayA mayAnvabhAvi | ##\EN{MSS@6190@2}##adhunA tadavAptichetase me madhurAkAmadhurApi rochate kim || 6190|| ##\EN{MSS@6191@1}##iha rUpamAtrasAre chitrakR^ite kamalakahlAre | ##\EN{MSS@6191@2}##na raso nApi cha gandho madhukara bandho mudhA bhramasi || 6191|| ##\EN{MSS@6192@1}##iha re bahalA lAse bAlA rAhumalImasA | ##\EN{MSS@6192@2}##sAlakA rasalIlA sA tu~NgAlAli kalArata || 6192|| ##\EN{MSS@6193@1}##ihaloke cha pitR^ibhiryA strI yasya mahAmate | ##\EN{MSS@6193@2}##adbhirdattA svardharmeNa pretyabhAve.api tasya sA || 6193|| ##\EN{MSS@6194@1}##iha loke hi dhaninaH paro.api svajanAyate | ##\EN{MSS@6194@2}##svajanastu daridrANA.n jIvatAmeva nashyati || 6194|| ##\EN{MSS@6195@1}##iha loke hi dhaninAM paro.api svajanAyate | ##\EN{MSS@6195@2}##svajano.api daridrANA.n tatkShaNAd durjanAyate || 6195|| ##\EN{MSS@6196@1}##iha loko hato n NA.n dAridryeNa yathA nR^ipa | ##\EN{MSS@6196@2}##manuShyANA.n tathA janma mAghasnAna.n vinA hatam || 6196|| ##\EN{MSS@6197@1}##iha vaTavR^ikShe yakShaH prativasati divApi yatra bhayasha~NkA | ##\EN{MSS@6197@2}##tasminnabhinavavadhvA nItA vItodayAH kShaNadAH || 6197|| ##\EN{MSS@6198@1}##iha vatsAn samachArayad iha naH svAmI jagau va.nshIm | ##\EN{MSS@6198@2}##iti sAsra.n gadato me yamunAtIre dina.n yAyAt || 6198|| ##\EN{MSS@6199@1}##iha vahati bahumahodadhi\- vibhUShaNA mAnagarvamiyamurvI | ##\EN{MSS@6199@2}##devasya kamaThamUrter na pR^iShThamapi nikhilamApnoti || 6199|| ##\EN{MSS@6200@1}##iha vA tArayed durgAd uta vA pretya tArayet | ##\EN{MSS@6200@2}##sarvathA tArayet putraH putra ityuchyate budhaiH || 6200|| ##\EN{MSS@6201@1}##iha vikasadashokAstokapuShpopakArair ayamatishayaraktaH saktasusnigdhabhAvaH | ##\EN{MSS@6201@2}##tribhuvanajayasajjaH prAjyasA mrAjyabhAjaH prathayati pR^ithumaitrIM puShpachApasya chaitraH || 6201|| ##\EN{MSS@6202@1}##iha vicharanti kirAtAs tvAdR^iksvachChandatAnihantAraH | ##\EN{MSS@6202@2}##tadamIShA.n gAnAdau mA dhAH shravaNe kura~NgashAva tvam || 6202|| ##\EN{MSS@6203@1}##iha vijayini va.nshe kIrtidhArAkalApa\- snapitasakalalokaH shrIyashovigraho.abhUt | ##\EN{MSS@6203@2}##jalaghaTa iva yuddhottAlabhUpAladarpa\- jvalanashamanalIlAkovidaH ko.api vIraH || 6203|| ##\EN{MSS@6204@1}##iha vidhiviShamaH purAkR^itAnA.n bhavati hi jantuShu karmaNA.n vipAkaH | ##\EN{MSS@6204@2}##kva janakatanayA kva rAmarAmA kva cha dashakandharamandire nivAsaH || 6204|| ##\EN{MSS@6205@1}##iha virachayan sAdhvI.n shiShyaH kriyA.n na nivAryate tyajati tu yadA mArgaM mohAt tadA gurura~NkushaH | ##\EN{MSS@6205@2}##vinayaruchayastasmAt santaH sadaiva nira~NkushAH parataramataH svAtantryebhyo vaya.n hi parA~NmukhAH || 6205|| ##\EN{MSS@6206@1}##iha vishvambharApIDe chandana.n kasya na priyam | ##\EN{MSS@6206@2}##anusvAra.n vilipyApi okArasya prayojanAt || 6206|| ##\EN{MSS@6207@1}##iha vaikasya nAmutra amutraikasya no iha | ##\EN{MSS@6207@2}##iha chAmutra vaikasya nAmutraikasya no iha || 6207|| ##\EN{MSS@6208@1}##iha vyAdhavyUhaH paTughaTitayantrapraharaNo mR^igendrANA.n valgat prakharanakharANA.n kulamiha | ##\EN{MSS@6208@2}##ihAla~NghyaH shailo bahalatarapa~NkA saridiha pradIpto.agnirmadhyevanamahaha kaShTa.n karipateH || 6208|| ##\EN{MSS@6209@1}##iha shayyAgatenApi bandhumadhyasthitena vA | ##\EN{MSS@6209@2}##mayaivaikena soDhavyA marmachChedAdivedanA || 6209|| ##\EN{MSS@6210@1}##iha shikharakarAlakShoNibhidgaNDashaila\- skhalanadalanagarjatphenilo budbudaughaH | ##\EN{MSS@6210@2}##pavanadhR^itashirIShashreNireNupraNAlI\- surabhisaliladR^iptA dvIpavatyo vahanti || 6210|| ##\EN{MSS@6211@1}##iha shiShTAnushiShTAnA.n shiShTAnAmapi sarvathA | ##\EN{MSS@6211@2}##vAchAmeva prasAdena lokayAtrA pravartate || 6211|| ##\EN{MSS@6212@1}##iha sa.ntamase ghanAgame sukhitaM bhAnavamaindava.n vapuH | ##\EN{MSS@6212@2}##taDidujjvaladIpalekhayA harito.amUH parito vichinvati || 6212|| ##\EN{MSS@6213@1}##iha samadashakuntAkrAntavAnIravIrut\- prasavasurabhishItasvachChatoyA vahanti | ##\EN{MSS@6213@2}##phalabharapariNAmashyAmajambUniku~nja\- skhalanamukharabhUrisrotaso nirjhariNyaH || 6213|| ##\EN{MSS@6214@1}##iha sarasi salIla.n chArupatre vidhunvan darataralitatiryakcha~nchukaNDUyitA~NgaH | ##\EN{MSS@6214@2}##anusarati sarAgaH preyasImagrayAtAm anupadasamuda~nchatkaNThanAlo marAlaH || 6214|| ##\EN{MSS@6215@1}##iha sarasi saharShaM ma~njugu~njAbhirAma.n madhukara kuru keli.n sArdhamambhojinIbhiH | ##\EN{MSS@6215@2}##anupamamakarandAmodadattapramodA tyajati bata na nidrAM mAlatI yAvadeShA || 6215|| ##\EN{MSS@6216@1}##iha sarvasvaphalinaH kulaputramahAdrumAH | ##\EN{MSS@6216@2}##niShphalatvamala.n yAnti veshyAvihagabhakShitAH || 6216|| ##\EN{MSS@6217@1}##iha sAmAnyAnugama.n samupadishantaH sthaleShvanekeShu | ##\EN{MSS@6217@2}##li~NgaparAmarshaparA navInanaiyAyikA yAnti || 6217|| ##\EN{MSS@6218@1}##iha sphuTa.n tiShThati nAtha kaNTakaH shanaiH shanaiH karSha nakhAgralIlayA | ##\EN{MSS@6218@2}##iti chChalAt kAchidalagnakaNTaka.n pada.n tadutsa~Ngatale nyaveshayat || 6218|| ##\EN{MSS@6219@1}##iha hi navavasante ma~njarIpu~njareNu\- chChuraNadhavaladehA baddhahela.n saranti | ##\EN{MSS@6219@2}##taralamalisamUhA hArihu.nkArakaNThA bahulaparimalAlIsundara.n sinduvAram || 6219|| ##\EN{MSS@6220@1}##iha hi madhuragIta.n rUpametad raso.aya.n sphurati parimalo.asau sparsha eSha stanAnAm | ##\EN{MSS@6220@2}##iti hR^itaparamArthairidriyairbhrAmyamANaH svahitakaraNadhUrtaiH pa~nchabhirva~nchito.asmi || 6220|| ##\EN{MSS@6221@1}##ihAneke satya.n vR^iShamahiShameShAH suturagA gR^ihANi kShudrANA.n katipayatR^iNaireva sukhinaH | ##\EN{MSS@6221@2}##gajAnAmAsthAnaM madasalilajambAlitabhuvA.n tadeko vindhyAdrervipinamathavA bhUpasadanam || 6221|| ##\EN{MSS@6222@1}##ihAneke santaH satatamupakAriNyupakR^iti.n kR^itaj~nAH kurvanto jagati nivasanto.api sudhiyaH | ##\EN{MSS@6222@2}##kiyantaste santaH sukR^itaparipAkapraNayino vinA svArtha.n yeShAM bhavati parakR^ityavyasanitA || 6222|| ##\EN{MSS@6223@1}##ihAvishadyena pathAtivakraH shAstraughaniShyandasudhApravAhaH | ##\EN{MSS@6223@2}##so.asyAH shravaHpatrayuge praNAlI\- rekheva dhAvatyabhikarNakUpam || 6223|| ##\EN{MSS@6224@1}##ihaikashchUDAlo.abhyajani kalashAd yasya sakalaiH pipAsorambhobhishchulukamapi no bhartumashakaH | ##\EN{MSS@6224@2}##svamAhAtmyashlAghAgurugahanagarjAbhiramitaH kuShitvA klishnAsi shrutikuharamabdhe kimiti naH || 6224|| ##\EN{MSS@6225@1}##ihaiva narakavyAdheshchikitsA.n na karoti yaH | ##\EN{MSS@6225@2}##gatvA nirauShadhasthAna.n sa rogI ki.n kariShyati || 6225|| ##\EN{MSS@6226@1}##ihaiva bhuvane jAta.n sattvasa.nsthApana.n kShamam | ##\EN{MSS@6226@2}##gR^ihyate kimapi svasthairanyat kimapi jihmagaiH || 6226|| ##\EN{MSS@6227@1}##ihodyAne sampratyahaha parishiShTAH kramavashAd amI valmIkAste bhujagakulalIlAvasatayaH | ##\EN{MSS@6227@2}##gatAste vistIrNastabakabharasaurabhyalaharI\- parItavyomAnaH prakR^itiguravaH ke.api taravaH || 6227|| ##\EN{MSS@6228@1}##ihopapattirmama kena karmaNA kva vA prayAtavyamito bhavediti | ##\EN{MSS@6228@2}##vichAraNA yasya na vidyate smR^itau katha.n sa dharmapravaNo bhaviShyati || 6228|| ##\EN{MSS@6229@1}##IkShaNadhyAnasa.nsparshairmatsyakUrmaviha~NgamAH | ##\EN{MSS@6229@2}##poShayanti svakAn putrAn tadvat paNDitavR^ittayaH || 6229|| ##\EN{MSS@6230@1}##IkShitopadishatIva nartitu.n tatkShaNoditamudaM manobhuvam | ##\EN{MSS@6230@2}##kAntadantaparipIDitAdharA pANidhUnanamiya.n vitanvatI || 6230|| ##\EN{MSS@6231@1}##IdR^isha.n kArayen nyAsa.n yena shreyo bhaviShyati | ##\EN{MSS@6231@2}##anye.api duShTamantreNa na hi.nsanti kadAchana || 6231|| ##\EN{MSS@6232@1}##IdR^isha.n nigadati priye dR^isha.n saMmadAt kiyadiya.n nyamIlayat | ##\EN{MSS@6232@2}##prAtarAlapati kokile kala.n jAgarAdiva nishaH kumudvatI || 6232|| ##\EN{MSS@6233@1}##IdR^isha.n vyasanaM prAptaM bhrAtara.n yaH parityajet | ##\EN{MSS@6233@2}##ko nAma sa bhavet tasya yameSha na parityajet || 6233|| ##\EN{MSS@6234@1}##IdR^ishasya bhavataH kathametal lAghavaM muhuratIva rateShu | ##\EN{MSS@6234@2}##kShiptamAyatamadarshayadurvyA.n kA~nchidAma jaghanasya mahattvam || 6234|| ##\EN{MSS@6235@1}##IdR^ishe vyavahArAgnau mantribhiH paripAtitAH | ##\EN{MSS@6235@2}##sthAne khalu mahIpAlA gachChanti kR^ipaNA.n dashAm || 6235|| ##\EN{MSS@6236@1}##IdR^ishaiH shvetakAkIyai rAj~naH shAsanadUShakaiH | ##\EN{MSS@6236@2}##apApAnA.n sahasrANi hanyante cha hatAni cha || 6236|| ##\EN{MSS@6237@1}##IpsitaM manasaH sarva.n kasya sampadyate sukham | ##\EN{MSS@6237@2}##daivAyatta.n yataH sarva.n tasmAt sa.ntoShamAshrayet || 6237|| ##\EN{MSS@6238@1}##IrShyayA rakShato nArIrdhik kulasthitidAmbhikAn | ##\EN{MSS@6238@2}##smarAndhatvAvisheShe.api tathA naramarakShataH || 6238|| ##\EN{MSS@6239@1}##IrShyayaiva samudvignAH puruShAd duShTachetasaH | ##\EN{MSS@6239@2}##atisaktAH palAyante shrIdhR^itismR^itikIrtayaH || 6239|| ##\EN{MSS@6240@1}##IrShyA kalahamUla.n syAt kShamA mUla.n hi sampadAm | ##\EN{MSS@6240@2}##IrShyAdoShAd viprashApam avApa janamejayaH || 6240|| ##\EN{MSS@6241@1}##IrShyA kulastrIShu na nAyakasya niHsha~Nkakelirna parA~NganAsu | ##\EN{MSS@6241@2}##veshyAsu chaitad dvitayaM prarUDha.n sarvasvametAstadaho smarasya || 6241|| ##\EN{MSS@6242@1}##IrShyAd hi kupyate veshyA prasa~NgAchcha virajyate | ##\EN{MSS@6242@2}##stabdhAtigamanAchchApi dAnAdapi vilupyate || 6242|| ##\EN{MSS@6243@1}##IrShyAprasphuritAdharoShTharuchira.n vaktra.n na me darshita.n sAdhikShepapadA manAgapi giro na shrAvitA mugdhayA | ##\EN{MSS@6243@2}##maddoShaiH sarasaiH pratApitamanovR^ittyApi kopo.anayA kA~nchyA gADhatarAvabaddhavasanagranthyA samAveditaH || 6243|| ##\EN{MSS@6244@1}##IrShyAbhayakrodhasamanvitena lubdhena rugdainyanipIDitena | ##\EN{MSS@6244@2}##vidveShayuktena cha sevyamAnam anna.n na samyak paripAkameti || 6244|| ##\EN{MSS@6245@1}##... ... ... ... ... ... || ##\EN{MSS@6245@2}##IrShyAmala.n khaleShvAste viShamAshIviSheShviva || 6245|| ##\EN{MSS@6246@1}##IrShyAroShajvalito nijapatisa~Nga.n vichintaya.nstasyAH | ##\EN{MSS@6246@2}##chyutavasanajaghanabhAvana\- sAndrAnandena nirvAmi || 6246|| ##\EN{MSS@6247@1}##IrShyA lobho madaH prItiH krodho bhItishcha sAhasam | ##\EN{MSS@6247@2}##pravR^ittichChidrahetUni kArye sapta budhA jaguH || 6247|| ##\EN{MSS@6248@1}##IrShyI ghR^iNI tvasa.ntuShTaH krodhano nityasha~NkitaH | ##\EN{MSS@6248@2}##parabhAgyopajIvI cha ShaDete nityaduHkhitAH || 6248|| ##\EN{MSS@6249@1}##IshaH karasthIkR^itakA~nchanAdriH kuberamitra.n rajatAchalasthaH | ##\EN{MSS@6249@2}##tathApi bhikShATanamasya jAta.n vidhau shiraHsthe kuTile kutaH shrIH || 6249|| ##\EN{MSS@6250@1}##IshAnotthaiH shakunaish chorA grAmaM pravishya na labhante | ##\EN{MSS@6250@2}##na cha rogArto jIvati svastho.apyasvAsthyamApnoti || 6250|| ##\EN{MSS@6251@1}##IshAnotthaiH shakunair visheShataH shUramaNDalAkrAntaiH | ##\EN{MSS@6251@2}##ripuveShTita iva dUra.n tyaktvA sthAnaM palAyeta || 6251|| ##\EN{MSS@6252@1}##Ishe padapraNayabhAji muhUrtamAtra.n prANapriye.api kuru mAnini mA prasAdam | ##\EN{MSS@6252@2}##jAnAtu matpatirasau padayornatAnAm asmAdR^ishAmapi manorathabha~NgaduHkham || 6252|| ##\EN{MSS@6253@1}##Isho daNDasya varuNo rAj~nA.n daNDadharo hi saH | ##\EN{MSS@6253@2}##IshaH sarvasya jagato brAhmaNo vedapAragaH || 6253|| ##\EN{MSS@6254@1}##Isho duratyayaH kAla iti satyavatI shrutiH | ##\EN{MSS@6254@2}##vR^iddhAnAmapi yad buddhirbAlavAkyairvibhidyate || 6254|| ##\EN{MSS@6255@1}##IshvaraH sa jagatpUjyaH sa vAgmI chaturAnanaH | ##\EN{MSS@6255@2}##yasyAsti draviNa.n loke sa eva puruShottamaH || 6255|| ##\EN{MSS@6256@1}##sa evAhR^idayo rAhuralasaH sa shanaishcharaH | ##\EN{MSS@6256@2}##vakraH kujanmA satata.n vitta.n yasya na vidyate || 6256|| ##\EN{MSS@6257@1}##IshvaraH sarvabhUtAnA.n hR^iddeshe.arjuna tiShThati | ##\EN{MSS@6257@2}##bhrAmayan sarvabhUtAni yantrArUDhAni mAyayA || 6257|| ##\EN{MSS@6258@1}##IshvaragR^ihamidamatra hi viSha.n cha vR^iShabhashcha bhasma chAdriyate | ##\EN{MSS@6258@2}##yastu na viSha.n na vR^iShabho na bhasma tasyAtra kA gaNanA || 6258|| ##\EN{MSS@6259@1}##Ishvaraparigrahochita\- moho.asyAM madhupa kiM mudhA patasi | ##\EN{MSS@6259@2}##kanakAbhidhAnasArA vItarasA kitavakalikeyam || 6259|| ##\EN{MSS@6260@1}##IshvaramArAdhayato vigalitamAnasya labdhamaishvaryam | ##\EN{MSS@6260@2}##sphuTameva bhavati laghimA garimApi katha.n na jAnImaH || 6260|| ##\EN{MSS@6261@1}##IshvarasevA sulabha\- nyakkArA durlabhotkarShA | ##\EN{MSS@6261@2}##chiraparicharyA viphalA nirmAlyA niShkramo.api nirayAya || 6261|| ##\EN{MSS@6262@1}##Ishvarasya jagat kR^itsna.n sR^iShTimAkulayannimAm | ##\EN{MSS@6262@2}##asti yo.astrIkR^itastrIkastasya vaira.n smaranniva || 6262|| ##\EN{MSS@6263@1}##IshvarAH pishunA~n shashvad bibhratIti kimadbhutam | ##\EN{MSS@6263@2}##prAyo nidhaya evAhIn dvijihvAn dadhatetarAm || 6263|| ##\EN{MSS@6264@1}##IshvarANA.n vachaH satya.n tathaivAcharita.n kvachit | ##\EN{MSS@6264@2}##teShA.n yat svavachoyuktaM buddhimA.nstat samAcharet || 6264|| ##\EN{MSS@6265@1}##IshvarANAmida.n tantraM prAyeNautsukyamAvahet | ##\EN{MSS@6265@2}##yatastirashchA.n charitairnItimArgaH pradarshyate || 6265|| ##\EN{MSS@6266@1}##IshvarAt samabhUd rudro jyotirmaya umApatiH | ##\EN{MSS@6266@2}##rudrAd viShNurabhUdAdyastrailokyaparipAlakaH || 6266|| ##\EN{MSS@6267@1}##IshvarAnugR^ihIto hi kashchid bAlo.api shAmyati | ##\EN{MSS@6267@2}##vR^iddho.api na shama.n yAti kashchit kApuruShaH punaH || 6267|| ##\EN{MSS@6268@1}##IshvarA bhUridAnena yallabhante phala.n kila | ##\EN{MSS@6268@2}##daridrastachcha kAkiNyA prApnuyAditi na shrutiH || 6268|| ##\EN{MSS@6269@1}##IshvareNa samaM prItirna me lakShmaNa rochate | ##\EN{MSS@6269@2}##gatasya gaurava.n nAsti Agatasya dhanakShayaH || 6269|| ##\EN{MSS@6270@1}##IshvaroktAd dhanurvedAd vyAsasyApi subhAShitAt | ##\EN{MSS@6270@2}##padAnyAkR^iShya rachito granthaH sa.nkShepato mayA || 6270|| ##\EN{MSS@6271@1}##IShatkampapayodhara.n gurukaTIprauDhaprahArAdbhuta.n svidyadbhAlamanekahAsyasarasa.n sa.nkathyapAdavyatham | ##\EN{MSS@6271@2}##vAra.nvAramuraHprapAtasubhaga.n sa.ndashyamAnAdhara.n ki.nchiddattanitambadeshanakhara.n dhanyo rata.n sevate || 6271|| ##\EN{MSS@6272@1}##IShattuShAraiH kR^itashItaharmyaH suvAsita.n chArushiraH sachampakaiH | ##\EN{MSS@6272@2}##kurvanti nAryo.api vasantakAle stana.n sahAra.n kusumairmanoharaiH || 6272|| ##\EN{MSS@6273@1}##IShatprakaTito mandastIkShNastu pulakAdibhiH | ##\EN{MSS@6273@2}##sa tu tIkShNataraH shvAsashoShitAvayavo.atra yaH || 6273|| ##\EN{MSS@6274@1}##IShadavashiShTajaDimA shishire gatamAtra eva chirama~NgaiH | ##\EN{MSS@6274@2}##navayauvaneva tanvI niShevyate nirbhara.n vApI || 6274|| ##\EN{MSS@6275@1}##IShadAyachChamAno.api si.nho mattAnapi dvipAn | ##\EN{MSS@6275@2}##nihanti balavA.nstasmAt sa.ndheyaH shivamichChatA || 6275|| ##\EN{MSS@6276@1}##IShadvakritapakShmapa~NktibhiranAkUtasmitairvIkShit aiH etaireva tavAdya sundari karakroDe jagad vartate | ##\EN{MSS@6276@2}##antaH pA.nsulahemaketakidaladroNIdurApashriyo dormUlasya nivedanAdiha punaH krUre kimAkA~NkShasi || 6276|| ##\EN{MSS@6277@1}##IShannAsAnikochaH kharamukharasukhaprekShaNa.n hAsaleshaH svAbodhAdaprasAdadhvananamasadavadyoktihelAvahelA | ##\EN{MSS@6277@2}##maunavyAsa~NgavArtAntarapararuchirashlokapAThAda yaste soDhavyAH ke kiyantaH shiva shiva kavite kuchChalA matsarANAm || 6277|| ##\EN{MSS@6278@1}##IShanmIlitadR^iShTi mugdhavilasatsItkAradhArAvashAd avyaktAkulakelikAkuvikasaddantA.nshudhautAdharam | ##\EN{MSS@6278@2}##shAntastabdhapayodharaM bhR^ishapariShva~NgAt kura~NgIdR^isho harShotkarShavimuktaniHsahatanordhanyo dhayatyAnanam || 6278|| ##\EN{MSS@6279@1}##IShanmIlitalochanA shlathasamastA~NgA shramodvejitA nishvAsaprathamA viratnarasanA sa.ntyaktakaNThasvanA | ##\EN{MSS@6279@2}##prodyatkAmajalA kalAsu kushalA nirlajjayA kAminI kAntA kAlavashAt priyasya vashagA jAtA ratAnte kShaNam || 6279|| ##\EN{MSS@6280@1}##IShanmIlitalolalochanayuga.n vyAvartitabhrUyuga.n sa.ndaShTAdharavedanApraNayinaM mA meti mandAkSharam | ##\EN{MSS@6280@2}##tanva~NgyAH suratAvasAnasamaye dR^iShTaM mayA yanmukha.n svedArdrIkR^itapANDugaNDayugala.n tat kena vismaryate || 6280|| ##\EN{MSS@6281@1}##IShallabdhapravesho.api snehavichChedakArakaH | ##\EN{MSS@6281@2}##kR^itakShobho narInarti khalo manthAnadaNDavat || 6281|| ##\EN{MSS@6282@1}##IShallomashabhAvabhA~nji kapishashyAmAnubandhachChavI\- liptatva~nchi chakorakIraharitonmeShINi mAShIlatAH | ##\EN{MSS@6282@2}##etAstarkaya bAlavAnaravadhUhastA~NgulIlabdhrima\- spardhAvanti phalAni bibhrati parINAmAbhirAmashriyaH || 6282|| ##\EN{MSS@6283@1}##IhamAnaH samArambhAn yadi nAsAdayed dhanam | ##\EN{MSS@6283@2}##ugra.n tapaH samArohen na hyanuptaM prarohati || 6283|| ##\EN{MSS@6284@1}##dAnena bhogI bhavati medhAvI vR^iddhasevayA | ##\EN{MSS@6284@2}##ahi.nsayA cha dIrghAyuriti prAhurmanIShiNaH || 6284|| ##\EN{MSS@6285@1}##IhA dhanasya na sukhA labdhvA chintA cha bhUyasI | ##\EN{MSS@6285@2}##labhdanAsho yathA mR^ityurlabhdaM bhavati vA na vA || 6285|| ##\EN{MSS@6286@1}##ukta.n cha vakShyamAna.n cha bhartsana.n tiryagIkShaNam | ##\EN{MSS@6286@2}##kvachid yathArthakathana.n vyAkhyA tantrasya ShaDvidhAH || 6286|| ##\EN{MSS@6287@1}##ukta.n durvachanaM mayA na subhage hAsye.api duHkhaprada.n tyaktvA tvAmapi bhAShitairapi mayA nAnyA ganA lAlitA | ##\EN{MSS@6287@2}##tvAmekAmanavadyabhUShaNabharaiH saMbhAvayAmi tvayA he niShkAraNakopane vada kR^itaH kopaH kimarthaM mayi || 6287|| ##\EN{MSS@6288@1}##uktaM parasyAmiShatAm anukta.n yAtyadR^ishyatAm | ##\EN{MSS@6288@2}##hR^idaye shalyatA.n dhatte nidhane dhaninA.n dhanam || 6288|| ##\EN{MSS@6289@1}##ukta.n yat kR^ipaNa.n vacho virachito bhUyAn vasUnA.n vyayaH soDhAH ki.n cha viyogavajratatayo dUtI muhuH preShitA | ##\EN{MSS@6289@2}##baddho.ayaM praNayA~njalirvinihite bAShpAmbudhaute dR^ishau niShpIyAdharapallavaM mR^igadR^ishaH sarve sakhe vismR^itam || 6289|| ##\EN{MSS@6290@1}##uktas(uttas) te rudhireNAha.n spR^iShTa.n te mastakaM mayA | ##\EN{MSS@6290@2}##ityetA~n shapathAn kR^itvA sA vai gamyA punaH punaH || 6290|| ##\EN{MSS@6291@1}##uktA gachChati lajjitA viramati premNA manAgikShate keshA.nllu~nchati jR^imbhaNa.n rachayati prastauti gAthAM muhuH | ##\EN{MSS@6291@2}##Ali gatyaparA.n virauti paruSha.n chumbatyasau bAlaka.n gAtraM bha~njati jR^imbhate vihasati pratyuttara.n yAchate || 6291|| ##\EN{MSS@6292@1}##dormUla.n khalu darshayet stanayuge vastra.n samAlambate a guShThena likhenmahI.n smitamukhI vrIDA.n vidhatte mR^iShA | ##\EN{MSS@6292@2}##dantenAdharapallava.n vidashati vyakta.n tathA bhAShate bhAvairebhiriha sphuTaM mR^igadR^ishA.n j~neyo.abhilAShaH sadA || 6292|| ##\EN{MSS@6293@1}##uktA bravIShi surata.n na mayA nishAyAs tva.n dauShTavena gajagAmini lajjayA vA | ##\EN{MSS@6293@2}##tAmbUlakajjalakuchAmayachihnachitra.n tat sa.nnivedayati mA.n ramaNottarIyam || 6293|| ##\EN{MSS@6294@1}##uktirnAnyA sphurati niyata.n dhyAnamanyanna chAste pashyatyanya.n na khalu nayana.n na shravo.api shR^iNoti | ##\EN{MSS@6294@2}##shyAma.n shyAmaM pathiShu chakita.n rItiretAdR^ishI no vR^indAraNye chiraparichitAH ke na jIvanti nAryaH || 6294|| ##\EN{MSS@6295@1}##uktena bahunA ki.n vA ki.n kR^itaiH shapathairghanaiH | ##\EN{MSS@6295@2}##vadAmi satyamevaitat tvameva mama mAnase || 6295|| ##\EN{MSS@6296@1}##uktvAnR^itaM bhaved yatra prANinAM prANrakShaNam | ##\EN{MSS@6296@2}##anR^ita.n tatra satya.n syAt satyamapyanR^itaM bhavet || 6296|| ##\EN{MSS@6297@1}##kAminIShu vivAheShu gavAM muktau tathaiva cha | ##\EN{MSS@6297@2}##brAhmaNAnA.n vipattau cha shapathairnAsti pAtakam || 6297|| ##\EN{MSS@6298@1}##ugragrAhamudanvato jalamatikrAmatyanAlambane vyomni bhrAmyati durgama.n kShitibhR^itAm prAgbhAramArohati | ##\EN{MSS@6298@2}##kIrNa.n yAti viShAkulairahikulaiH pAtAlamekAkinI kIrtiste nayanAbhirAma kR^itakaM manye bhaya.n yoShitAm || 6298|| ##\EN{MSS@6299@1}##ugratva.n cha mR^idutva.n cha samaya.n vIkShya sa.nshrayet | ##\EN{MSS@6299@2}##andhakAramasa.nhR^itya nogro bhavati bhAskaraH || 6299|| ##\EN{MSS@6300@1}##ugrarUpa.n kuchadvandva.n hAraga gAdhara.n tava | ##\EN{MSS@6300@2}##chandrachUDa.n kariShyAmi kuru tAvad digambaram || 6300|| ##\EN{MSS@6301@1}##ugrAbhiSha gamanuSha gi parasya duHkha.n hantAshlatha.n vyathayati prasabhArdrabhAvam | ##\EN{MSS@6301@2}##baddhaH sarojakuhare virahArtanAdaish chakrAbhidhasya madhupo.adhikameti dainyam || 6301|| ##\EN{MSS@6302@1}##ugrAvagrAhamagnA kushadhuvanadhutAdhoraNAsphAlitA gaiH pratyagroddaNDashuNDoDDamaraNasamaratrastadi nA gachakraiH | ##\EN{MSS@6302@2}##AlokyAlokya shailAnurucharaNaraNachChR^i khalAghaTTayadbhir yasyAshAbhittijeturmadakalakaribhiH kvApi na prApi ra gaH || 6302|| ##\EN{MSS@6303@1}##ugraiH shApairupahatibhiyA rakShasA dUramuktAH dagdhu.n yogyA hutavahamapi tvatpriyAvarNashuddhAH | ##\EN{MSS@6303@2}##utpashyantyo janakatanayAtejasaiva svarakShA.n rodha.n yasyAmanuvidadhate lokapAlAvarodhAH || 6303|| ##\EN{MSS@6304@1}##uchita.n gopanamanayoH kuchayoH kanakAdrikAntitaskarayoH | ##\EN{MSS@6304@2}##avadhIritavidhumaNDala\- mukhamaNDalagopana.n kimiti || 6304|| ##\EN{MSS@6305@1}##uchita.n nAma nAra gyA.n ketakyAmapi kaNTakAH | ##\EN{MSS@6305@2}##rasagandhojjhite ki.n te kaNTakAH kaNTakArike || 6305|| ##\EN{MSS@6306@1}##uchitaM bandhanamanayoH kuchayugayoH kevala.n tanvi | ##\EN{MSS@6306@2}##yuvajanamAnasahATaka\- chauravidhau pashyatoharayoH || 6306|| ##\EN{MSS@6307@1}##uchitaH praNayo vara.n vihanta.n bahavaH khaNDanahetavo hi dR^iShTAH | ##\EN{MSS@6307@2}##upachAravidhirmanasvinInA.n na tu pUrvAbhyadhiko.api bhAvashUnyaH || 6307|| ##\EN{MSS@6308@1}##uchitakarma tanoti na sampadAm itaradapyasadeva vivekinAm | ##\EN{MSS@6308@2}##iti nirastasamastasukhAnvayaH kathamato na viShIdatu paNDitaH || 6308|| ##\EN{MSS@6309@1}##uchitaguNotkShiptA api purato.api niveshite suvarNalave | ##\EN{MSS@6309@2}##jhagiti patanti mukhena prakaTapramadA yathA cha tulAH || 6309|| ##\EN{MSS@6309A@1}##uchitavyayashIlasya kR^ishatvamapi shobhate | ##\EN{MSS@6309A@2}##dvitIyashchandramA vandyo na vandyaH pUrNachandramAH || ##\EN{MSS@6310@1}##uchitAmupAsya ruchitAm abhidhehi gira.n nirantarAvahitaH | ##\EN{MSS@6310@2}##apyAyatimati puruShe prabhuNA kaluSheNa bhUyate kathite || 6310|| ##\EN{MSS@6311@1}##uchitena vichAreNa chArutA.n yAnti sUktayaH | ##\EN{MSS@6311@2}##vedyatattvAvabodhena vidyA iva manIShiNAm || 6311|| ##\EN{MSS@6312@1}##uchchaM pradeshaM bhaShaNo.adhiruhya bhaShatyabhIkShNa.n ravimIkShamANaH | ##\EN{MSS@6312@2}##yadA tadAnImachireNa vR^iShTir ambhodamuktA bhavati prabhUtA || 6312|| ##\EN{MSS@6313@1}##uchchaH satphalado yathAyamahamapyetAdR^igetAvatA spardhAM manda madoddhataH svajanakenArkeNa mA mA kR^ithAH | ##\EN{MSS@6313@2}##dUrAdeva bhavAdR^isho.asya mahasA dhvastAH samastAH svaya.n naivechChatyayamatyaya.n guNisakhaH kasyApi tejonidhiH || 6313|| ##\EN{MSS@6314@1}##uchchakuchakumbhanihito hR^idaya.n chAlayati jaghanalagnAgraH | ##\EN{MSS@6314@2}##atinimnamadhyasa.nkrama\- dArunibhastaruNi tava hAraH || 6314|| ##\EN{MSS@6315@1}##uchchAt pradeshAdavatIrya nimna.n yo yAti vAmo.atha sukhaprado.asau | ##\EN{MSS@6315@2}##nimnapradeshAt punaruchchadesha.n yakSho vrajan dakShiNago.api shastaH || 6315|| ##\EN{MSS@6316@1}##uchchAraNaj~no.atha girA.n dadhAnam uchchA raNatpakShigaNAstaTIstam | ##\EN{MSS@6316@2}##utka.n dhara.n draShTumavekShya shaurim utka.n dhara.n dAruka ityuvAcha || 6316|| ##\EN{MSS@6316A@1}##uchchArUDhairnarairAtmA rakShaNIyo.atiyatnataH | ##\EN{MSS@6316A@2}##dUrArohaparibhra.nshavinipAtaH suduHsahaH || ##\EN{MSS@6317@1}##uchchAvacha.n jagaddauHsthyam eka eva niShedhati | ##\EN{MSS@6317@2}##praviShTamAtro nR^ipatiH prapa~nchamiva naH shrutiH || 6317|| ##\EN{MSS@6318@1}##uchchAvacha.n na kuruta svanitaM pata gAs tUrNaM mukhAni pashavo mukulIkurudhvam | ##\EN{MSS@6318@2}##karNaM pradAya rasikAH kalayantu harSha.n tAra.n tanoti raNita.n taruNaH piko.ayam || 6318|| ##\EN{MSS@6319@1}##uchchAvachakarAnyAyyAH pUrvarAj~nA.n yudhiShThira | ##\EN{MSS@6319@2}##yathA yathA na hIyera.nstathA kuryAn mahImatiH || 6319|| ##\EN{MSS@6320@1}##uchchAvachAni jananAni bhavanti yAvat karmANi tAvadakhilAni laya.n na yAnti | ##\EN{MSS@6320@2}##tat karmamUlahananAya yatadhvamAryA yAvachChiro na viramejjalabandharogaH || 6320|| ##\EN{MSS@6321@1}##uchchAsanagato nIchaH nIcha eva na chottamaH | ##\EN{MSS@6321@2}##prasAdashikharastho.api kAkaH ki.n garuDAyate || 6321|| ##\EN{MSS@6322@1}##uchchityaM prathamamadhaH sthitaM mR^igAkShI puShpaugha.n shritaviTapa.n grahItukAmA | ##\EN{MSS@6322@2}##AroDhu.n charaNamadAdashokayaShTer AmUlaM punarapi tena puShpito.asau || 6322|| ##\EN{MSS@6323@1}##uchchIkR^itagrIvamaho mudhaiva ki.n yAchase chAtakapota megham | ##\EN{MSS@6323@2}##atyUrjjita.n garjjitamAtramasminn ambhodhare bindulavastu dUre || 6323|| ##\EN{MSS@6324@1}##uchchIyante sma veshmanyashanavirahite yatnataH shrotriyANA.n yatra shyAmAkabIjAnyapi chaTakavadhUcha~nchukoTichyutAni | ##\EN{MSS@6324@2}##yasmin dAtaryakasmAchchaTulavaTukarAkR^iShTamuktAvachUla\- bhraShTAstatraiva dR^iShTA yuvatibhiralasa.n ghUrNitA muktikaughAH || 6324|| ##\EN{MSS@6325@1}##uchchaiH kalyANavAhI karajitavasudhaH sarvadA pUrNakAmo vikhyAtaH karNavR^ittyA na cha vachasi kaTushchitrapAkAnubhAvI | ##\EN{MSS@6325@2}##koShApekShI parasmAduchitabahukathastatparaH puNyaloke chitra.n rAjAdhirAja tvamiva tava ripustatra kampaM pratImaH || 6325|| ##\EN{MSS@6326@1}##uchchaiH kumbhaH kapishadashano bandhuraskandhasa.ndhiH snigdhAtAmradyutinakhamaNirlambavR^ittoruhastaH | ##\EN{MSS@6326@2}##shUraH saptachChadaparimalaspardhidAnodako.aya.n bhadraH sAndradrumagirisarittIrachArI karIndraH || 6326|| ##\EN{MSS@6327@1}##uchchaiH padamadhitiShTha.nl lokastattveShu muhyati prAyaH | ##\EN{MSS@6327@2}##viShayamapi pashyati sama.n parvatashikharAgramArUDhaH || 6327|| ##\EN{MSS@6328@1}##uchchaiH prakathana.n hAsaH ShThIvana.n kutsana.n tathA | ##\EN{MSS@6328@2}##jR^imbhaNa.n gAtrabha ga.n cha parvasphoTa.n cha varjayet || 6328|| ##\EN{MSS@6329@1}##uchchaiH ShThIvanamutkaTaprahasita.n shayyAsanotsarpaNa.n gAtrAsphoTanajR^imbhaNAni sulabhadravyArthasamprArthanam | ##\EN{MSS@6329@2}##bAlAli ganachumbanAnyabhimukhe sakhyAH samAlokana.n dR^ikpAtashcha parA mukho guNakathA karNasya kaNDUyanam || 6329|| ##\EN{MSS@6330@1}##uchchaiH sthAnakR^itodayairbahuvidhairjyotirbhirudyatprabhaiH shukrAdyaiH kimamIbhiratra vitathAM prauDhi.n dadhAnairapi | ##\EN{MSS@6330@2}##yAvallokatamopahena bhavatA lakShmIrna vistAryate tAvachchandra kathaM prayAti paramA.n vR^iddhi.n sa ratnAkaraH || 6330|| ##\EN{MSS@6331@1}##uchchaiHsthitInA.n viduShAM padamAroDhumichChavaH | ##\EN{MSS@6331@2}##satsubhAShitasopAnasevinaH santu sAdhavaH || 6331|| ##\EN{MSS@6332@1}##uchchairadhyayana.n chira.ntanakathAH strIbhiH sahAlApana.n tAsAmarbhakalAlane ratiratho tatpAkamithyAstutiH | ##\EN{MSS@6332@2}##putrabhrAtR^ijanAshiShaH subhagatAyogyatvasa.nkIrtana.n svAnuShThAnakathAbhivAdanavidhirbhikShoguNA dvAdasha || 6332|| ##\EN{MSS@6333@1}##uchchairadhyayanaM purAtanakathAH strIbhiH sahAlApana.n tAsAmarbhakalAlanaM patinutistatpAkamithyAstutiH | ##\EN{MSS@6333@2}##Adeshasya karAvalambanavidhiH pANDityalekhakriyA horAgAruDamantratantrakavidhirbhikShoguNA dvAdasha || 6333|| ##\EN{MSS@6334@1}##uchchairuchcharatu chira.n chIrI vartmani taru.n samAruhya | ##\EN{MSS@6334@2}##digvyApini shabdaguNe sha khaH saMbhAvanA bhUmiH || 6334|| ##\EN{MSS@6334A@1}##uchchairuchcharitavya.n yat ki.nchidajAnatApi puruSheNa | ##\EN{MSS@6334A@2}##mUrkhA bahu manyante viduShAmapi sa.nshayo bhavati || ##\EN{MSS@6335@1}##uchchairuchchaiHshravAstena hayaratnamahAri cha | ##\EN{MSS@6335@2}##dehabaddhamivendrasya chirakAlArjita.n yashaH || 6335|| ##\EN{MSS@6336@1}##uchchairuchchaistarAmichChan padAnyAyachChate mahAn | ##\EN{MSS@6336@2}##nIcho nIchaistarA.n yAti nipAtabhayasha kayA || 6336|| ##\EN{MSS@6337@1}##uchchairuDDIyamAnA natimante vahati yA tu gachChantI | ##\EN{MSS@6337@2}##yachchiralabhyamathAlpa.n tatsA bahu yachChati tvaritam || 6337|| ##\EN{MSS@6338@1}##uchchairuttAlakheladbhujavanapavanoddhUtashailaughapAta\- sphAroda~nchatpayodhiprakaTitamakuTasvardhunIsa.ngamAni | ##\EN{MSS@6338@2}##jIyAsustANDavAni sphuTavikaTajaTAkoTisa.nghaTTabhUri\- bhrashyannakShatrachakravyavahitasumanovR^iShTipAtAni shaMbhoH || 6338|| ##\EN{MSS@6339@1}##uchchairuttAlagaNDasthalabahulagaladdAnapAnapramatta\- sphItAlivrAtagItishrutividhR^itikalonmIlitArdhAkShi pakShmA | ##\EN{MSS@6339@2}##bhaktapratyUhapR^ithvIruhanivahasamunmUlanochchairuda~nchach\- ChuNDAdaNDAgra ugrArbhaka ibhavadano vaH sa pAyAdapAyAt || 6339|| ##\EN{MSS@6340@1}##uchchairudghoShya jetavyaM madhyasthashchedapaNDitaH | ##\EN{MSS@6340@2}##paNDito yadi tatraiva pakShapAto.adhiropyatAm || 6340|| ##\EN{MSS@6341@1}##uchchairunmathitasya tena balinA daivena dhikkarmaNA lakShmImasya nirasyato jalanidherjAta.n kimetAvatA | ##\EN{MSS@6341@2}##gAmbhIrya.n kimaya.n jahAti kimayaM puShNAti nAmbhodharAn maryAdA.n kimayaM bhinatti kimaya.n na trAyate vADavam || 6341|| ##\EN{MSS@6342@1}##uchchaireSha taruH phala.n cha pR^ithula.n dR^iShTvaiva hR^iShTaH shukaH pakva.n shAlivana.n vihAya jaDadhIstA.n nAlikerI.n gataH | ##\EN{MSS@6342@2}##tAmAruhya bubhukShitena manasA buddhiH kR^itA bhedane AshA tasya na kevala.n vigalitA cha~nchUrgatA chUrNatAm || 6342|| ##\EN{MSS@6343@1}##uchchairdaivAdiha pashupatau bhUShaNIbhUya tiShThan kAlavyAla prathayasi phaNAM bhIShaNA.n tAvadeva | ##\EN{MSS@6343@2}##deve dUrAdavinayabhayAd yAvadeva.n garutmAn kopATopa.n kathamapi tirobhAvayan maunamAste || 6343|| ##\EN{MSS@6344@1}##uchchairniShAdagAndhArau nIchairR^iShabhadhaivatau | ##\EN{MSS@6344@2}##sheShAstu svaritA j~neyAH ShaDjamadhyamapa~nchamAH || 6344|| ##\EN{MSS@6345@1}##uchchairbrahmANDakhaNDadvitayasahachara.n kumbhayugma.n dadhAnaH pre khannAgAripakShapratibhaTavikaTashrotratAlAbhirA maH | ##\EN{MSS@6345@2}##devaH shaMborapatyaM bhujagapatitanusparddhivarddhiShNuhastas trailokyAshcharyamUrtiH sa jayati jagatAmIshvaraH ku~njarAsyaH || 6345|| ##\EN{MSS@6346@1}##uchchairmahArajatarAjivirAjitAsau durvarNabhittiriha sAndrasudhAsavarNA | ##\EN{MSS@6346@2}##abhyeti bhasmaparipANDuritasmarArer udvahnilochanalalAmalalATalIlAm || 6346|| ##\EN{MSS@6347@1}##uchchairyadyasti manaH ki.n vipadA sampadA gantrI | ##\EN{MSS@6347@2}##puruShasya manasi bhagne magnevApatsu lakShyate lakShmIH || 6347|| ##\EN{MSS@6348@1}##uchchairyo madhupAnalubdhamanasAM bhR^i gA ganAnA.n gaNair udgIto rachitAlayaH khagakulairdeshAntarAdAgataiH | ##\EN{MSS@6348@2}##AsId yashcha niShevito.adhvagashatairgrIShmoShmatAntichChide so.aya.n samprati durmadena dalitashChAyAtarurdantinA || 6348|| ##\EN{MSS@6349@1}##uchchaistanantamabhigamya ghana.n tavAham abhyAgato.asmyatithireSha payodharArthI | ##\EN{MSS@6349@2}##vaktu.n trapA tadapi vachmi vidUrabandhoH kAThinyamasti cha payodharayormamApi || 6349|| ##\EN{MSS@6350@1}##uchchaistarAM matsariNo.api lokAH kurvanti sa.nsatsu puraH prasha.nsAm | ##\EN{MSS@6350@2}##na paNDitarvishvasitavyamatra tatsauhR^ida.n yat kriyate parokSham || 6350|| ##\EN{MSS@6351@1}##uchchaistarAdambarashailamaulesh chyuto ravirgairikagaNDashailaH | ##\EN{MSS@6351@2}##tasyaiva pAtena vichUrNitasya sa.ndhyArajorAjirihojjihIte || 6351|| ##\EN{MSS@6352@1}##uchchau kuchau kR^ishatarA cha kaTirgabhIro nAbhiH samunnatatara.n cha nitambabimbam | ##\EN{MSS@6352@2}##nimnonnateti sudR^ishaH subhage sharIre magnaM mano mama na mAM punarabhyupaiti || 6352|| ##\EN{MSS@6353@1}##uchChanneva kalau vR^iShasya charaNashreNI navInAM punas tA.n nirmAya kR^itastvayA punarapi nyastaH padasyandanaH | ##\EN{MSS@6353@2}##bhindAnaistaraNi.n tvadastraniyatairetatkilodIrita.n shrutvAnUrurasau vihAya mihira.n tvA.n deva seviShyate || 6353|| ##\EN{MSS@6354@1}##uchChalan matsyapuchChAgradaNDapAtahatArNasi | ##\EN{MSS@6354@2}##jagadudyAnamambhodhAvunmamajja mamajja cha || 6354|| ##\EN{MSS@6355@1}##uchChAstrapadavinyAsaH sahasaivAbhisampataH | ##\EN{MSS@6355@2}##shatrukha gamukhagrAsam agatvA na nivartate || 6355|| ##\EN{MSS@6356@1}##uchChidyate dharmavR^ittam adharmo vartate mahAn | ##\EN{MSS@6356@2}##bhayamAhurdivArAtra.n yadA pApo na vAryate || 6356|| ##\EN{MSS@6357@1}##uchChidrANi digambarasya vasanAnyardhA ginassvAmino ratnAla.nkR^itibhirvishoShitavapuHshobhAshata.n subhruvaH | ##\EN{MSS@6357@2}##paurADhyAshcha purIH shmashAnavasaterbhikShAbhujo.apyakShamA lakShmI.n na vyatanod daridrabharaNeShvaj~no hi senAnvayaH || 6357|| ##\EN{MSS@6358@1}##uchChinnAshrayakAtareva kulaTA gotrAntara.n shrIrgatA tAmevAnugatA gatAnugatikAstyaktAnurAgAH prajAH | ##\EN{MSS@6358@2}##AptairapyanavAptapauruShaphalaiH kAryasya dhUrujjhitA ki.n kurvantvathavottamA garahitaira gairiva sthIyate || 6358|| ##\EN{MSS@6359@1}##uchChiShTa.n karakharparaM pathi gataM mUrkhairjaDairdhikkR^ita.n vipraistattvavichintakairmanasi ta.n svAtmaprabodhe kR^itam | ##\EN{MSS@6359@2}##nR^ityanta.n cha digambara.n cha jaTilaM bAlaishcha mukta.n jaDa.n Dimbhashchopahasanti chatvarapathe dattvA muhustAlikAH || 6359|| ##\EN{MSS@6360@1}##uchChiShTa.n shivanirmAlya.n vamana.n shavakarpaTam | ##\EN{MSS@6360@2}##kAkaviShThAsamutpannAH pa~nchaite.atipavitrakAH || 6360|| ##\EN{MSS@6361@1}##uchChiShTo na spR^ishet kha ga.n nishikuryAnna shIrShake | ##\EN{MSS@6361@2}##divA cha pUjayedena.n gandhamAlyAdisampadA || 6361|| ##\EN{MSS@6362@1}##uchChIrShe padaka.n kR^itvA yadi shete shunastadA | ##\EN{MSS@6362@2}##AgachChadvallabha.n vakti tadveshmanyachirAdapi || 6362|| ##\EN{MSS@6363@1}##uchChUnAruNamashruNirgamavashAchchakShurmanA manthara.n soShmashvAsakadarthitAdhararuchirvyastAlakA bhrUbhuvaH | ##\EN{MSS@6363@2}##ApANDuH karapallave cha nibhR^itam shete kapolasthalI mugdhe kasya tapaHphalaM pariNata.n yasmai taveya.n dashA || 6363|| ##\EN{MSS@6364@1}##uchChR^i kalena nirapekShatayonmadena yenAkulIkR^itamida.n kariNA babhUva | ##\EN{MSS@6364@2}##dattvA pada.n shirasi hastipakArbhakeNa mandaH katha.n gamita eSha vashaM prasahya || 6364|| ##\EN{MSS@6365@1}##uchChedana.n chApachayaH pIDana.n karshana.n tathA | ##\EN{MSS@6365@2}##iti vidyAvidaH prAhuH shatrau vR^itta.n chaturvidham || 6365|| ##\EN{MSS@6366@1}##uchChedyamapi vidvA.nso vardhayantyarimekadA | ##\EN{MSS@6366@2}##guDena vardhitaH shleShmA yato niHsheShatA.n vrajet || 6366|| ##\EN{MSS@6367@1}##uchChmashrurvyAttavaktraH pravitatarasanApallavAlIDhasR^ikkA pi gograbhrAntanetraH pulakitataralottAnalA gUlanAlaH | ##\EN{MSS@6367@2}##kutrApyaklAntigAmI kvachidatipihitaH kvApi tu gAgramAtrash chitravyAghro.ayamAptuM pramadavanamR^igItarNakA.nstUrNameti || 6367|| ##\EN{MSS@6368@1}##uchChrAyo janabhIti heturadhika.n vaikR^ityamudgrIvatA sarvatra pratiparvavikramabhavaH krUro marurjanmabhUH | ##\EN{MSS@6368@2}##yasyochchaiH kaTukaNTakapraNayitA dhik kaShTamuShTre pashau tasmin rAjaparigrahaH sa cha mahAshabdadvayIbhAjanam || 6368|| ##\EN{MSS@6369@1}##uchChvasan maNDalaprAntarekhamAbaddhakuDmalam | ##\EN{MSS@6369@2}##aparyAptamuro vR^iddheH sha.nsatyasyAH stanadvayam || 6369|| ##\EN{MSS@6370@1}##uchChvAsaH khaNDakhaNDastaralitahR^idaye mUkatAM bhUShaNAnAm uktipratyuktibandho.apyabhinayavihitaH pA.nsulA bhUH sushayyA | ##\EN{MSS@6370@2}##tUShNImeva prasAdAnunayanakalahAshchumbana.n shabdashUnya.n yatraitat svasti tasmai nibhR^itanidhuvanAyeti nAndI namo.astu || 6370|| ##\EN{MSS@6371@1}##uchChvAsayantyaH shlathabandhanAni gAtrANi kandarpasamAkulAni | ##\EN{MSS@6371@2}##samIpavartiShvadhunA priyeShu samutsukA eva bhavanti nAryaH || 6371|| ##\EN{MSS@6372@1}##uchChvAsahikkAshayanA gabha ga\- viShThAvamishvAsavijR^imbhaNAni | ##\EN{MSS@6372@2}##vaktra.n shuno.ardhonmiShitA.n cha dR^iShTi.n dyute prasha.nsanti cha vAmacheShTam || 6372|| ##\EN{MSS@6373@1}##uchChvAsAvadhayaH prANAH sa chochChvAsaH samIraNaH | ##\EN{MSS@6373@2}##samIraNAchchala.n nAsti yat prANiti tadadbhutam || 6373|| ##\EN{MSS@6374@1}##uchChvAso.api na niryAti bANe hR^idayavartini | ##\EN{MSS@6374@2}##kiM punarvikaTATopa padabandhA sarasvatI || 6374|| ##\EN{MSS@6375@1}##uchyatA.n sa vachanIyamasheSha.n neshvare paruShatA sakhi sAdhvI | ##\EN{MSS@6375@2}##AnayainamanunIya, katha.n vA vipriyANi janayannanuneyaH || 6375|| ##\EN{MSS@6376@1}##uchyamAno.avalambeta paramarmaNi mUkatAm | ##\EN{MSS@6376@2}##svakarmaNi tu bAdhiryasthairyamAdhuryasoShmavAn || 6376|| ##\EN{MSS@6377@1}##ujjAgaritabhrAmita\- danturadalaruddhamadhukaraprakare | ##\EN{MSS@6377@2}##kA~nchanaketaki mA tava vikasatu saurabhyasaMbhAraH || 6377|| ##\EN{MSS@6378@1}##ujjADite yadA grAme gachChatA.n dakShiNasvarAH | ##\EN{MSS@6378@2}##shrgAlAstaM punaH sthAna.n kathayanti karasthitam || 6378|| ##\EN{MSS@6379@1}##ujjR^imbhate kumudinIsukR^itaM mR^igA ko viShvagvikIrNaparipATalarashmidaNDaH | ##\EN{MSS@6379@2}##utsUtavidrumakulo jaladhestara gAd utkShipyamANa iva kashchana rAjakambuH || 6379|| ##\EN{MSS@6380@1}##ujjR^imbhAnanamullasatkuchataTa.n loladbhramadbhrUlata.n svedAmbhaHsnapitA gayaShTi vigaladvrIDa.n saromA~nchayA | ##\EN{MSS@6380@2}##dhanyaH ko.api yuvA sa yasya vadane vyApAritAH sAMprata.n mugdhe dugdhamahAbdhiphenapaTalaprakhyAH kaTAkShachChaTAH || 6380|| ##\EN{MSS@6381@1}##ujjvala.n sarala.n chaiva vakramAraktameva cha | ##\EN{MSS@6381@2}##netra.n chaturvidhaM prokta.n tasya bhAvAH pR^ithak pR^ithak || 6381|| ##\EN{MSS@6382@1}##ujjvalam mitrasa.nyoge saralaM putradarshane | ##\EN{MSS@6382@2}##vakra.n cha kAminIbhoge Arakta.n shatrudarshane || 6382|| ##\EN{MSS@6383@1}##ujjvalaguNamabhyudita.n kShudro draShTu.n na kathamapi kShamate | ##\EN{MSS@6383@2}##dagdhvA tanumapi shalabho dIpra.n dIpArchiSha.n harati || 6383|| ##\EN{MSS@6384@1}##ujjvalachampakamukulA\- sha kitayA yaH pradIpaka.n spR^ishati | ##\EN{MSS@6384@2}##kajjalakala kadAha.n muktvAnyat tasya ki.n ghaTatAm || 6384|| ##\EN{MSS@6385@1}##ujjvalAlokayA snigdhA tvayA tyaktA na rAjate | ##\EN{MSS@6385@2}##malImasamukhI vartiH pradIpashikhayA yathA || 6385|| ##\EN{MSS@6386@1}##ujjhatI shuchimivAshu tamisrAm antika.n vrajati tArakarAje | ##\EN{MSS@6386@2}##dikprasAdaguNamaNDanamUhe rashmihAsavishadaM mukhamaindrI || 6386|| ##\EN{MSS@6387@1}##ujjhantyaH svarNakA~nchIrjhaNiti rashanayA champakanyAsamayyA tanvatyastArahArAn vichakilakalikApa.nktimudrAvalIbhiH | ##\EN{MSS@6387@2}##ki.n chAshokapravAlairaruNamaNimayAn sa.ntyajantyo.avata.nsAn utkIrNAH kAmabANairiva hR^idi suhR^ido vallabhAnAM babhUvuH || 6387|| ##\EN{MSS@6388@1}##ujjhitavR^iShayogA api ratisamaye naravisheShanirapekShAH | ##\EN{MSS@6388@2}##kR^iShNaukAbhiratA api hiraNyakashipupriyAH satatam || 6388|| ##\EN{MSS@6389@1}##ujjhitasaubhAgyamada\- sphuTayAch~nAna gabhItayoryUnoH | ##\EN{MSS@6389@2}##akalitamanasorekA dR^iShTirdUtI nisR^iShTArthI || 6389|| ##\EN{MSS@6390@1}##ujjhitAhamiti vatsa na dUye rAghaveNa kuladUShaNabhItyA | ##\EN{MSS@6390@2}##kA tvamityabhihite bata vanyAn shrAvaye kimiti muhyati chetaH || 6390|| ##\EN{MSS@6391@1}##ujjhitvA dishamambara.n varatara.n vAso vasAnashchira.n hitvA vAsarasaM punaH pitR^ivane kailAsaharmyAshrayaH | ##\EN{MSS@6391@2}##tyaktvA bhasma kR^itA garAganichayaH shrIkhaNDasAradravair devaH pAtu himAdrijApariNaya.n kR^itvA gR^ihasthaH shivaH || 6391|| ##\EN{MSS@6392@1}##uDugaNaparivAro nAyako.apyauShadhInAm ayamamR^itasharIraH kAntiyukto.api chandraH | ##\EN{MSS@6392@2}##bhavati vigatarashmirmaNDalaM prApya bhAnoH parasadananiviShTaH ko laghutva.n na yAti || 6392|| ##\EN{MSS@6393@1}##uDuparivR^iDhaH patyA muktAmaya.n yadapIDayad yadapi bisinIM bhAnorjAyA.n jahAsa kumudvatI | ##\EN{MSS@6393@2}##tadubhaya mataH sha ke sa kochita.n nijasha kayA prasarati navArke karkandhUphalAruNarochaShi || 6393|| ##\EN{MSS@6394@1}##uDupariShadaH ki.n nArhatva.n nishaH kimu nauchitI patiriha na yad dR^iShTastAbhyA.n gaNeyaruchIgaNaH | ##\EN{MSS@6394@2}##sphuTamuDupaterAshma.n vakShaH sphuranmalinAshmana\- chChavi yadanayorvichChede.api drutaM bata na drutam || 6394|| ##\EN{MSS@6395@1}##uDurAjamukhI mR^igarAjakaTir gajarAjavirAjitamandagatiH | ##\EN{MSS@6395@2}##yadi sA vanitA hR^idaye nihitA kva japaH kva tapaH kva samAdhiratiH || 6395|| ##\EN{MSS@6396@1}##uDDAyitaH pUrvadishA krameNa prakAshara gaH pR^ithulaH pata~NgaH | ##\EN{MSS@6396@2}##pAre viyadvichyutarashmirarvAk patannidAnI.n kShapito.astashaile || 6396|| ##\EN{MSS@6397@1}##uDDIna.n vihagairmR^ita.n jalacharaiH kShmAntargata.n kachChapaiH pAThInaiH pR^ithupa kapIThaluThanAdyasmin muhurmUrchChitam | ##\EN{MSS@6397@2}##tasminneva sarasyakAlajaladenAgatya tachcheShTita.n yenAkumbhanimagnavanyakariNA.n yUthaiH payaH pIyate || 6397|| ##\EN{MSS@6398@1}##uDDInA guNapatriNaH sukhaphalAnyArAd vikIrNAnyadhaH paryastAH parito yashastabakitAH sampallatApallavAH | ##\EN{MSS@6398@2}##prAgevApasR^itaH pramodahariNashchChAyA kathAnta.n gatA daivAraNyamata gajena balinA bhagne.abhimAnadrume || 6398|| ##\EN{MSS@6399@1}##uDDInAnAmeShA.n prAsAdAt taruNi pakShiNAM pa ktiH | ##\EN{MSS@6399@2}##visphurati vaijayantI pavanachChinnApaviddheva || 6399|| ##\EN{MSS@6400@1}##uDDIyAgatamindumaNDalamida.n ki.n kha~njarITadvaya.n hitvA korakatA.n vikasvaratare yAte kimindIvare | ##\EN{MSS@6400@2}##indorbimbamavApya jAtarabhasau ki.n vA chakorAvimAv A.n j~nAta.n shapharIvilAsapaTunI netre kura gIdR^ishaH || 6400|| ##\EN{MSS@6401@1}##uDDIyANa.n tu sahaja.n kathita.n guruNA sadA | ##\EN{MSS@6401@2}##abhyasedastatandrastu vR^iddho.api taruNo bhavet || 6401|| ##\EN{MSS@6402@1}##uDDIyordhva.n gamane nipatyavachanA vadhonmukhI shakuniH | ##\EN{MSS@6402@2}##vAme yAturnidhana.n dishati vipakShe vipakShasya || 6402|| ##\EN{MSS@6402A@1}##uta vA tR^iNavAn mArgaH samo gamyaH prashasyate | ##\EN{MSS@6402A@2}##sushodhyastrividho mArgaH ShaDvidha.n cha svakaM balam || ##\EN{MSS@6403@1}##utkaTakaNTakakoTI\- gharShaNaghR^iShTAni hR^idi na chintayati | ##\EN{MSS@6403@2}##asadR^isharasavivashamatir vishatyaliH ketakIkusumam || 6403|| ##\EN{MSS@6404@1}##utkaNThayati meghAnAM mAlA vR^inda.n kalApinAm | ##\EN{MSS@6404@2}##yUnA.n chotkaNThayatyeSha mAnasaM makaradhvajaH || 6404|| ##\EN{MSS@6405@1}##utkaNThAkulachakravAkayuvatIniHshvAsadaNDAhataH pIyUShadyutirachChadarpaNatulAmArohati prasthitaH | ##\EN{MSS@6405@2}##kokAnA.n kR^ipayeva kukkuTaravairAhUyamAne ravau dig jAtA navadhautavidrumamaNichChAyA cha sautrAmaNI || 6405|| ##\EN{MSS@6406@1}##utkaNThAkulamastu kaNTakakule sa.njAyatA.n te manaH sAnandaM pichumandakandaladalAsvAdeShu kA vA kShatiH | ##\EN{MSS@6406@2}##etat ki.n tu tava kramelaka katha.nkAra.n sahe duHsaha.n tasmin puNDrakakandalIkisalaye yenAsi nindAparaH || 6406|| ##\EN{MSS@6407@1}##utkaNThita mano bAlA sudUrasthA nava.n vayaH | ##\EN{MSS@6407@2}##vidhirvAmo ripuH kAmo hA hA duHkhaparamparA || 6407|| ##\EN{MSS@6408@1}##utkaNThitasya hR^idayAnuguNA vayasyA sa.nketake chirayati pravaro vinodaH | ##\EN{MSS@6408@2}##sa.nsthApanA priyatamA virahAturANA.n raktasya rAgaparivR^iddhikaraH pramodaH || 6408|| ##\EN{MSS@6409@1}##utkaNThitasya hR^idayAnugatA sakhIva sa.nkIrNadoSharahitA viShayeShu goShThI | ##\EN{MSS@6409@2}##krIDAraseShu madanavyasaneShu kAntA strINA.n tu kAntarativighnakarI sapatnI || 6409|| ##\EN{MSS@6410@1}##utkampagharmapichChila\- doHsAdhikahastavichyutashchauraH | ##\EN{MSS@6410@2}##shivamAshAste sutanu stanayostava pa~nchalA~nchalayoH || 6410|| ##\EN{MSS@6411@1}##utkampinI bhayapariskhalitA.nshukAntA te lochane pratidisha.n vidhure kShipantI | ##\EN{MSS@6411@2}##krUreNa dAruNatayA sahasaiva dagdhA dhUmAndhitena dahanena na vIkShitAsi || 6411|| ##\EN{MSS@6412@1}##utkampo.api sakampa eva hR^idaye chintApi chintAnvitA niHshvAsA api niHshvasantyanibhR^itaM bAShpo.api bAShpAyate | ##\EN{MSS@6412@2}##kAntA.n sa.nsmarato videshavasaternakta.n diva.n kAminaH prArohA iva niShpatanti manaso duHkhAni duHkhAnvitAt || 6412|| ##\EN{MSS@6413@1}##utkampo hR^idaye skhalanti vachanAnyAvegalolaM mano gAtra.n sIdati chakShurashrukaluSha.n chintA mukha.n shuShyati | ##\EN{MSS@6413@2}##yasyaiShA sakhi pUrvara garachanA mAnaH sa mukto mayA vansyAstA api yoShitaH kShititale yAsAmaya.n saMmataH || 6413|| ##\EN{MSS@6414@1}##utkarNa.n kariNA.n gaNena vikasanmoda.n chirAd barhibhiH krIDAkesharibhishcha pa~njaragataiH kopasphurallochanam | ##\EN{MSS@6414@2}##ku~njotsa gabhuvi prakampatarala.n sImantinIbhiH kShaNAt pItaH shrotrapuTena deva paritaH prAtarmR^ida gadhvaniH || 6414|| ##\EN{MSS@6415@1}##utkarNo.ayamakANDachaNDimapaTuH sphArasphuratkesaraH krUrAkArakarAlavakravikaTastabdhordhvalA gUlabhR^it | ##\EN{MSS@6415@2}##chitreNApi na shakyate.abhilikhitu.n sarvA gasa.nkochanAch chItkurvadgiriku~njaku~njarashiraH kumbhasthalastho hariH || 6415|| ##\EN{MSS@6416@1}##utkartitu.n samartho.api gantu.n chaiva sapakShakaH | ##\EN{MSS@6416@2}##dvirepho gandhalobhena kamale yAti bandhanam || 6416|| ##\EN{MSS@6417@1}##utkarShavAn nijaguNo yathA yathA yAti karNamanyasya | ##\EN{MSS@6417@2}##dhanuriva suva.nshajanmA tathA tathA sajjano namati || 6417|| ##\EN{MSS@6418@1}##utkarSho naiva nityaH syAnnApakarShastathaiva cha | ##\EN{MSS@6418@2}##prAk karmavashato nitya.n sadhano nirdhano bhavet || 6418|| ##\EN{MSS@6419@1}##utkalikAbAhulya.n tat tat svAbhAvika.n dravatva.n cha | ##\EN{MSS@6419@2}##sa cha nirupAdhisnehas teneshasya priyA ga gA || 6419|| ##\EN{MSS@6420@1}##utkallolasya lakShmI.n lavaNajalanidhirlambhitaH kShIrasindhoH ko vindhyaH kashcha gaurIgururiti marutAmabhyudasto vivekaH | ##\EN{MSS@6420@2}##nItAH karkatvamarkapravahaNaharayo hAritotsa galakShmA rAjannuddAmagaurairajani cha rajanIvallabhastvadyashobhiH || 6420|| ##\EN{MSS@6421@1}##utkAmunmanayantyete bAlA.n tadalakatviShaH | ##\EN{MSS@6421@2}##ambhodharAstaDitvanto gambhIrAH stanayitnavaH || 6421|| ##\EN{MSS@6422@1}##utkIrNA iva vAsayaShTiShu nishAnidrAlasA barhiNo dhUpairjAlaviniHsR^itairvalabhayaH sa.ndigdhapArAvatAH | ##\EN{MSS@6422@2}##AchAraprayataH sapuShpabaliShu sthAneShu chArchiShmatIH sa.ndhyAma galadIpikA vibhajate shuddhAntavR^iddho janaH || 6422|| ##\EN{MSS@6423@1}##utkUjati bhramati roditi rAraTIti padmAni chotkShipati cha~nchupuTena dUram | ##\EN{MSS@6423@2}##toye nimajjati shashA kamudIkShate cha kaShTaM priyAvirahito nishi chakravAkaH || 6423|| ##\EN{MSS@6424@1}##utkUjati shvasiti muhyati yAti tIra.n tIrAt taru.n tarutalAt punareti vApIm | ##\EN{MSS@6424@2}##vApyA.n na tiShThati na chAti mR^iNAlakhaNDa.n chakraH kShapAsu virahe khalu chakravAkyAH || 6424|| ##\EN{MSS@6425@1}##utkUjantu vaTe vaTe bata bakAH kAkA varAkA api krA.nkurvantu sadA ninAdapaTavaste pippale pippale | ##\EN{MSS@6425@2}##so.anyaH ko.api rasAlapallavalavagrAsollasatpATava\- krIDatkokilakaNThakUjanakalAlIlAvilAsakramaH || 6425|| ##\EN{MSS@6426@1}##utkR^itya jvalitAt shavAt kathamapi pretAshanaH paishitI.n peshImagnimayI.n nigIrya sahasA dandahyamAnodaraH | ##\EN{MSS@6426@2}##dhAvatyutplavate muhurnipatati prottiShThati prekShate viShvakkroshati sampinaShTi jaTharaM muShTyA hate mastakam || 6426|| ##\EN{MSS@6427@1}##utkR^ityotkR^itya kR^ittiM prathamamatha pR^ithUchChophabhUyA.nsi mA.nsAnya a.nsasphikpR^iShThapiNDAdyavayavasulabhAnyugrapUt Ini jagdhvA | ##\EN{MSS@6427@2}##AttasnAyvantranetraH prakaTitadashanaH pretara kaH kara kAd a kasthAdasthisa.nstha.n sthapuTagatamapi kravyamavyagramatti || 6427|| ##\EN{MSS@6428@1}##utkR^ityotkR^itya garbhAnapi shakalayataH kShatrasa.ntAnaroShAd uddAmasyaikavi.nshatyavadhi vidhasataH sarvato rAjava.nshyAn | ##\EN{MSS@6428@2}##pitrya.n tadraktapUrNahradasavanamahAnandamandAyamAna\- krodhAgneH kurvato me na khalu na viditaH sarvabhUtaiH svabhAvaH || 6428|| ##\EN{MSS@6429@1}##utkR^iShTabalavIryasya vijigIShorjayaiShiNaH | ##\EN{MSS@6429@2}##guNAnuraktaprakR^iteryAtrA yAnamiti smR^itam || 6429|| ##\EN{MSS@6430@1}##utkR^iShTamadhyamanikR^iShTajaneShu maitrI yadvachChilAsu sikatAsu jaleShu rekhA | ##\EN{MSS@6430@2}##vaira.n kramAdadhamamadhyamasajjaneShu yadvachChilAsu sikatAsu jaleShu rekhA || 6430|| ##\EN{MSS@6431@1}##utkochaM prItidAna.n cha dyUtadravya.n subhAShitam | ##\EN{MSS@6431@2}##kAminIM prathamAvasthA.n sadyo gR^ihNAti buddhimAn || 6431|| ##\EN{MSS@6432@1}##utkochakAshchaupadhikA va~nchakAH kitavAstathA | ##\EN{MSS@6432@2}##ma galAdeshavR^ittAshcha bhadraprekShaNikaiH saha || 6432|| ##\EN{MSS@6433@1}##asamyakkAriNashchaiva mahAmAtrAshchikitsakAH | ##\EN{MSS@6433@2}##shilpopachArayuktAshcha nipuNAH puNyayoShitaH || 6433|| ##\EN{MSS@6434@1}##evamAdyAn vijAnIyAt prakAshA.nllokakaNTakAn | ##\EN{MSS@6434@2}##vigUDhachAriNashchAnyAn anAryAnAryali ginaH || 6434|| ##\EN{MSS@6435@1}##utkochapAritoShaka\- bhATasubhAShitatarArthachauryA.nshAH | ##\EN{MSS@6435@2}##tatkShaNameva grAhyAH ShaDanyakAle na labhyante || 6435|| ##\EN{MSS@6436@1}##utkrAnta.n girikUTala ghanasaha.n te vajrasArA nakhAs tattejashcha tadUrjita.n sa cha nagonmAthI ninAdo mahAn | ##\EN{MSS@6436@2}##AlasyAdavimu~nchatA giriguhA.n si.nhena nidrAlunA sarva.n vishvajayaikasAdhanamida.n labdha.n na ki.nchit kR^itam || 6436|| ##\EN{MSS@6437@1}##utkrAntAnAmAmiShAyopariShTAd adhyAkAshaM babhrumuH patravAhAH | ##\EN{MSS@6437@2}##mUrtAH prANA nUnamadyApyavekShA\- mAsuH kAya.n tyAjitA dAruNAstraiH || 6437|| ##\EN{MSS@6438@1}##utkrAmadbhishcha yaH prANaiH prayataH shiShTasaMmataH | ##\EN{MSS@6438@2}##chintayen manasA ga gA.n sa gatiM paramA.n labhet || 6438|| ##\EN{MSS@6439@1}##utkShipta.n karaka kaNadvayamidaM baddhA dR^iDhaM mekhalA yatnena pratipAditA mukharayorma~njIrayormUkatA | ##\EN{MSS@6439@2}##Arabdhe rabhasAn mayA priyasakhi krIDAbhisArotsave chaNDAlastimirAvaguNThanapaTakShepa.n vidhatte vidhuH || 6439|| ##\EN{MSS@6440@1}##utkShipta.n sakhi vartipUritamukhaM mUkIkR^ita.n nUpura.n kA~nchIdAma nivR^ittagharghararava.n kShipta.n dukUlAntare | ##\EN{MSS@6440@2}##suptAH pa~njarasArikAH parijano.apyAghUrNito nidrayA shUnyo rAjapathastamA.nsi niviDAnyehyehi nirgamyatAm || 6440|| ##\EN{MSS@6441@1}##utkShipta.n saha kaushikasya pulakaiH sAkaM mukhairnAmita.n bhUpAnA.n janakasya sa.nshayadhiyA sArdha.n samAsphAlitam | ##\EN{MSS@6441@2}##vaidehImanasA sama.n cha sahasA kR^iShTa.n tato bhArgava\- prauDhAha.nkR^itikandalena cha samaM bhagna.n tadaisha.n dhanuH || 6441|| ##\EN{MSS@6442@1}##utkShiptabAhudarshita\- bhujamUla.n chUtamukula mama sakhyA | ##\EN{MSS@6442@2}##AkR^iShyamANa rAjati bhavataH paramuchchapadalAbhaH || 6442|| ##\EN{MSS@6443@1}##utkShiptamuchChritasitA.nshukarAvalambair uttambhitoDubhiratIvatarA.n shirobhiH | ##\EN{MSS@6443@2}##shraddheyanirjharajalavyapadeshamasya viShvaktaTeShu patati sphuTamantarIkSham || 6443|| ##\EN{MSS@6444@1}##utkShiptA api dantIdraiH kopanaiH pattayaH param | ##\EN{MSS@6444@2}##tadasUnaharan khaDgaghAtaiH svasya puraH prabhoH || 6444|| ##\EN{MSS@6445@1}##utkShipya karibhirdUrAn muktAnA.n yodhinA.n divi | ##\EN{MSS@6445@2}##prApi jIvAtmabhirdivyA gatirvA vigrahairmahI || 6445|| ##\EN{MSS@6446@1}##utkShipya TiTTibhaH pAdAvAste bha gabhayAd divaH | ##\EN{MSS@6446@2}##svachittakalpito garvaH kasya nAtrApi vidyate || 6446|| ##\EN{MSS@6447@1}##utkShipyAlakamAlikA.n vilulitAmApANDugaNDasthalAd vishliShyadvalayaprapAtabhayataH prollAsya ki.nchit karau | ##\EN{MSS@6447@2}##dvArastambhaniShaNNagAtralatikA kenApi puNyAtmanA mArgAlokanadattadR^iShTirabalA tatkAlamAli gyate || 6447|| ##\EN{MSS@6448@1}##utkShipyochchaiH prasphuranta.n radAbhyAm IShAdantaH ku~njara.n shAtravIyam | ##\EN{MSS@6448@2}##shR^i gaprotaprAvR^iSheNyAmbudasya spaShTaM prApat sAmyamurvIdharasya || 6448|| ##\EN{MSS@6449@1}##utkhAta.n nidhisha kayA kShititala.n dhmAtA girerdhAtavo nistIrNaH saritAMpatirnR^ipatayo yatnena sa.nsevitAH | ##\EN{MSS@6449@2}##mantrArAdhanatatpareNa manasA nItAH shmashAne nishAH prAptaH kANavarATako.api na mayA tR^iShNe.adhunA mA bhava || 6449|| ##\EN{MSS@6450@1}##utkhAtachChinnasa.ndhyAruNakamalavano vyomakAsAramadhya.n manye matto nishIthAhvayavanamahiSho ma kShvavikShanmima kShuH | ##\EN{MSS@6450@2}##tatkAlodbhidyamAnaH saha tanupR^ithubhistArakAbudbudaughais tasmAdevojjihIte kaluShitabhuvanaM bhIShaNo dhvAntapa kaH || 6450|| ##\EN{MSS@6451@1}##utkhAtadaivatamivAyatanaM purArer astAchalAntaritasUryamivAntarikSham | ##\EN{MSS@6451@2}##hammIrabhUbhuji gate suraveshma vishva.n pashyAmi hAramiva nAyakaratnashUnyam || 6451|| ##\EN{MSS@6452@1}##utkhAtAn pratiropayan kusumitA.nshchinva.nllaghUn vardhayan atyuchchAn namayan pR^ithUn vidalayan vishleShayan sa.nhatAn | ##\EN{MSS@6452@2}##tIkShnAn kaNTakino bahirniyamayan svAropitAn pAlayan mAlAkAra iva prayogakushalo rAjye chira.n tiShThati || 6452|| ##\EN{MSS@6453@1}##utkhAya chittopavanAt sumedho\- mAlA kR^itA pustakaniShkuTeShu | ##\EN{MSS@6453@2}##kAvyadrumANAmadhiropitAnA.n phalaM parA.n nirvR^itimunnayAmaH || 6453|| ##\EN{MSS@6454@1}##utkhelattrivalItara gataralA romAvalIshaivala\- stragvalliryuvatI dhruva.n janamanonirvANavArANasI | ##\EN{MSS@6454@2}##etasyA yadurastaTIparisare yadbAlyachApalyayoH sthAne yauvanashilpikalpitachitAchaityadvaya.n dR^ishyate || 6454|| ##\EN{MSS@6455@1}##utta.nsaH kekipichChairmarakatavalayashyAmale doHprakANDe hAraH sAndrendranIlairmR^igamadarachito vaktrapatraprapa~nchaH | ##\EN{MSS@6455@2}##nIlAbjaiH shekharashrIrasitavasanatA chetyabhIkAbhisAre sampratyeNekShaNAnA.n timirabharasakhI vartate veShalIlA || 6455|| ##\EN{MSS@6456@1}##utta.nsakautukarasena vilAsinInA.n lUnAni yasya na nakhairapi pallavAni | ##\EN{MSS@6456@2}##udyAnamaNDanataro sahakAra sa tvam a gArakArakaragocharatA.n gato.asi || 6456|| ##\EN{MSS@6457@1}##utta.nsitaM bhAti mukhaprabhAbhir na ki.nchidabja.n yadaho tadasyAH | ##\EN{MSS@6457@2}##yukta.n dR^ishAveva vidhirvidhij~naH karNadvayAla.nkaraNa.n chakAra || 6457|| ##\EN{MSS@6458@1}##utta.nsIkR^itachandramAH sabhujagAn vIchIn parAvartayan jyotsnAbhasmavilepane niravadhisphIte mahimni sthitaH | ##\EN{MSS@6458@2}##pre kachCha karoTikoTihananaiH svaHsindhumudghoShayann atyantaM pathi garjitATTahasito rudra.n hasatyarNavaH || 6458|| ##\EN{MSS@6459@1}##utta.nseShu nanarta na kShitibhujA.n na prekShakairlakShitaH sAkA kSha.n luThito na cha stanataTe lIlAvatInA.n kvachit | ##\EN{MSS@6459@2}##kaShTaM bhoshchiramantareva jaladherdaivAd vishIrNo.abhavat kheladvyAlakulA gagharShaNaparikShINapramANo maNiH || 6459|| ##\EN{MSS@6460@1}##uttapto.ayamura.ngamaH shikhitalachChAyA.n samAlambate vaira.n sAhajika.n vihAya cha shikhI mUla.n tarorgachChati | ##\EN{MSS@6460@2}##yAchante cha jala.n niku~njabhavane tR^iShNAturAH sArikAs tapte vAriNi pa kajAni madhupAstyaktvA shrayante latAH || 6460|| ##\EN{MSS@6461@1}##uttamaM puShkarakShetra.n tArAkShetra.n na madhyamam | ##\EN{MSS@6461@2}##adhama.n cha kurukShetraM prabhAsa.n tvadhamAdhamam || 6461|| ##\EN{MSS@6462@1}##uttamaM praNipAtena shUraM bhedena yojayet | nIchamalpapradAnena samashaktiM parAkramaiH || ##\EN{MSS@6463@1}##uttama.n suchira.n naiva vipado.abhibhavantyalam | ##\EN{MSS@6463@2}##rAhugrasanasaMbhUtiH kShaNa.n vichChAyayed vidhum || 6463|| ##\EN{MSS@6464@1}##uttama.n svArjita.n vittaM madhyamaM piturarjitam | ##\EN{MSS@6464@2}##adhamaM bhrAtR^ivitta.n cha strIvittamadhamAdhamam || 6464|| ##\EN{MSS@6465@1}##uttamaH kleshavikShobha.n kShamaH soDhu.n na hItaraH | ##\EN{MSS@6465@2}##maNireva mahAshANagharShaNa.n na tu mR^itkaNaH || 6465|| ##\EN{MSS@6466@1}##uttamaH ShaTpadaH prokto madhyamaH pa~nchabhistathA | ##\EN{MSS@6466@2}##kaniShThastu chaturbhiH syAd eva.n syurdhruvakAstridhA || 6466|| ##\EN{MSS@6467@1}##uttamakule.api jAtaH sevA.n vidadhAti nIchalokasya | ##\EN{MSS@6467@2}##vadati cha vAcha.n nIchAm udareshvarapIDito martyaH || 6467|| ##\EN{MSS@6468@1}##uttamataruNaprakR^itiH pulakAdikasUchitAnyatanusaktiH | ##\EN{MSS@6468@2}##sphuTasa.nnihitavibhAvo nivAryate kena shR^i gAraH || 6468|| ##\EN{MSS@6469@1}##uttamapadArtharasikAH sulabhA loke bhavanti sarve.api | ##\EN{MSS@6469@2}##dUShitapadArtharasikas tvamiva matastvaM punaH karaTa || 6469|| ##\EN{MSS@6470@1}##uttamabhuja.ngasa.ngama\- nispandanitambachApalastasyAH | ##\EN{MSS@6470@2}##mandaragiririva vibudhair itastataH kR^iShyate kAyaH || 6470|| ##\EN{MSS@6471@1}##uttamarNadhanadAnasha kayA pAvakotthashikhayA hR^idisthayA | ##\EN{MSS@6471@2}##deva dagdhavasanA sarasvatI nAsyato bahirupaiti lajjayA || 6471|| ##\EN{MSS@6472@1}##uttamarNamukhaM pashyann adhamarNo hriyA naman | ##\EN{MSS@6472@2}##mR^ityujIvitayoryuddhasaMbhramaM parilokate || 6472|| ##\EN{MSS@6473@1}##uttamavanitaikagatiH karIva sarasIpayaH sakhIdhairyam | ##\EN{MSS@6473@2}##AskanditoruNA tva.n hastenaiva spR^ishan harasi || 6473|| ##\EN{MSS@6474@1}##uttamashchintita.n kuryAt proktakArI tu madhyamaH | ##\EN{MSS@6474@2}##adhamo.ashraddhayA kuryAd akartochcharitam pituH || 6474|| ##\EN{MSS@6475@1}##uttamastoShamAyAti tada gaM poShyate yadi | ##\EN{MSS@6475@2}##vR^ikShaH prasIdati prAyaH pAdAbhya gena na svayam || 6475|| ##\EN{MSS@6476@1}##uttamasya kShaNa.n kopo madhyasya praharadvayam | ##\EN{MSS@6476@2}##adhamasya tvahorAtraM pApiShTho naiva muchyate || 6476|| ##\EN{MSS@6477@1}##uttamasyApi varNasya nIcho.api gR^ihamAgataH | ##\EN{MSS@6477@2}##pUjanIyo yathAyogya.n sarvadevamayo.atithiH || 6477|| ##\EN{MSS@6478@1}##uttamasyApi varNasya nIcho.api gR^ihamAgataH | ##\EN{MSS@6478@2}##bAlo vA yadi vA vR^iddhaH sarvasyAbhyAgato guruH || 6478|| ##\EN{MSS@6479@1}##uttamAH svaguNaiH khyAtA madhyamAshcha piturguNaiH | ##\EN{MSS@6479@2}##adhamA mAtulasyApi shvashurasyAdhamAdhamAH || 6479|| ##\EN{MSS@6480@1}##uttamAH svArjitairdravyaiH piturvittena madhyamAH | ##\EN{MSS@6480@2}##adhamA mAtR^ivittena strIvittenAdhamAdhamAH || 6480|| ##\EN{MSS@6481@1}##uttamA AtmanaH khyAtAH pituH khyAtAshcha madhyamAH | ##\EN{MSS@6481@2}##adhamA mAtulAt khyAtAH shvashurAchchAdhamAdhamaH || 6481|| ##\EN{MSS@6482@1}##uttamA godbhavAjjyaiShThyAd brahmaNashchaiva dhAraNAt | ##\EN{MSS@6482@2}##sarvasyaivAsya sargasya dharmato brAhmaNaH prabhuH || 6482|| ##\EN{MSS@6483@1}##uttamAdhamamadhyAnA.n shrotavya.n vachanaM budhaiH | ##\EN{MSS@6483@2}##tatra chAtmahita.n grAhya.n vastavAkya.n yathA nR^ipaH || 6483|| ##\EN{MSS@6484@1}##uttamAdhamamadhyAni buddhvA kAryANi pArthivaH | ##\EN{MSS@6484@2}##uttamAdhamamadhyeShu puruSheShu niyojayet || 6484|| ##\EN{MSS@6485@1}##uttamAdhamasa.nsaktau jAnan sadR^ishavR^ittitAm | ##\EN{MSS@6485@2}##nArINA.n shuchibAhyAnAm a ganAkhyA.n vyadhAd vidhiH || 6485|| ##\EN{MSS@6486@1}##uttamAnA.n svabhAvo.ayaM paraduHkhAsahiShNutA | ##\EN{MSS@6486@2}##svaya.n duHkha.n cha samprAptaM manyate.anyasya vAryate || 6486|| ##\EN{MSS@6487@1}##uttamAnAmapi strINA.n vishvAso naiva vidyate | ##\EN{MSS@6487@2}##rAjapriyAH kairaviNyo ramante madhupaiH saha || 6487|| ##\EN{MSS@6488@1}##uttamAnuttamAneva gachChan hInA.nshcha varjayan | ##\EN{MSS@6488@2}##brAhmaNaH shreShThatAmeti pratyavAyena shUdratAm || 6488|| ##\EN{MSS@6489@1}##uttamAneva seveta prApte kAle tu madhyamAn | ##\EN{MSS@6489@2}##adhamA.nstu na seveta ya ichChech shreya AtmanaH || 6489|| ##\EN{MSS@6490@1}##uttamAbhijanopetAn na nIchaiH saha vardhayet | ##\EN{MSS@6490@2}##kR^isho.api hi vivekaj~no yAti sa.nshrayaNIyatAm || 6490|| ##\EN{MSS@6491@1}##uttamAshchAtmanA khyAtAH pitrA khyAtAshcha madhyamAH | ##\EN{MSS@6491@2}##adhamA mAtulaiH khyAtAH shvashuraishchAdhamAdhamAH || 6491|| ##\EN{MSS@6492@1}##uttamAstAjikAH proktAH pArasIkAH samudrajAH | ##\EN{MSS@6492@2}##kokkANAkhatalANAshcha tathA saurAShTrajA hayAH || 6492|| ##\EN{MSS@6493@1}##uttame tu kShaNa.n kopo madhyame ghaTikAdvayam | ##\EN{MSS@6493@2}##adhame syAdahorAtra.n chANDAle maraNAntikaH || 6493|| ##\EN{MSS@6494@1}##uttamenottama.n sarvaM manuShyANAM prayatnataH | ##\EN{MSS@6494@2}##adR^iShTamIkShya sarveShA.n vaktavya.n suvichakShaNaiH || 6494|| ##\EN{MSS@6495@1}##uttame vighnavattAsti adhamo duHkhabhAjanam | ##\EN{MSS@6495@2}##tasmAt sarvatra yogyatvAch shreShTho vai madhyamaH smR^itaH || 6495|| ##\EN{MSS@6496@1}##uttamaiH saha sa gena ko na yAti samunnatim | ##\EN{MSS@6496@2}##mUrdhnA tR^iNAni dhAryante grathitaiH kusumaiH saha || 6496|| ##\EN{MSS@6497@1}##uttamaiH saha sA.ngatyaM paNDitaiH saha sa.nkathAm | ##\EN{MSS@6497@2}##alubdhaiH saha mitratva.n kurvANo nAvasIdati || 6497|| ##\EN{MSS@6498@1}##uttamaiH saha sA.ngatya.n yat prAj~naiH satyavAdibhiH | ##\EN{MSS@6498@2}##bandhanastho.api tiShTheta na tu rAjye narAdhamaiH || 6498|| ##\EN{MSS@6499@1}##uttamaiH svIkR^ito nIcho nIcha eva na chottamaH | ##\EN{MSS@6499@2}##bhairavAdhiShThitaH shvA tu kadAchin naiva kesarI || 6499|| ##\EN{MSS@6500@1}##uttamairananuj~nAta.n kArya.n nechChechcha taiH saha | ##\EN{MSS@6500@2}##devaiH sAka.n sudhApAnAd rAhoshChinna.n shiro yataH || 6500|| ##\EN{MSS@6501@1}##uttamairuttamairnitya.n saMbandhAnAcharet saha | ##\EN{MSS@6501@2}##ninIShuH kulamutkarSham adhamAnadhamA.nstyajet || 6501|| ##\EN{MSS@6502@1}##uttamo nAtivaktA syAd adhamo bahubhAShakaH | ##\EN{MSS@6502@2}##na hi svarNe dhvanistAdR^ig yAdR^ik kA.nsye prajAyate || 6502|| ##\EN{MSS@6503@1}##uttamo.api kulajo.api manuShyaH sarvalokamahito.api budho.api | ##\EN{MSS@6503@2}##dAsatAM bhajati yAM bhajamAnas tAM bhajanti gaNikA.n kimu santaH || 6503|| ##\EN{MSS@6504@1}##uttamo.apyadhamasya syAd yAch~nAnamrakaraH kvachit | ##\EN{MSS@6504@2}##kaustubhAdIni ratnAni yayAche harirambudhim || 6504|| ##\EN{MSS@6505@1}##uttamo.aprArthito datte madhyamaH prArthitaH punaH | ##\EN{MSS@6505@2}##yAchakairyAchyamAno.api datte na tvadhamAdhamaH || 6505|| ##\EN{MSS@6506@1}##uttamo madhyamo nIcho.adhamo bhrAtR^iguNairnaraH | ##\EN{MSS@6506@2}##kanyAstrIbhaginIbhAgyo naro.adhamatamo mataH || 6506|| ##\EN{MSS@6507@1}##uttamo rasavAdashcha dhAtuvAdashcha madhyamaH | ##\EN{MSS@6507@2}##adhamo mantravAdashcha mithyAvAdo.adhamAdhamaH || 6507|| ##\EN{MSS@6508@1}##uttara gaya kura galochane lochane kamalagarvamochane | ##\EN{MSS@6508@2}##astu sundari kalindanandinI\- vIchiDambaragabhIramambaram || 6508|| ##\EN{MSS@6509@1}##uttaratashcha madhUkAd ahinilayaH pashchimottare toyam | ##\EN{MSS@6509@2}##parihR^itya pa~nchahastAn ardhAShTamapauruSha.n vAchyam || 6509|| ##\EN{MSS@6510@1}##uttaranti vinikIrya palvala.n gADhapa kamativAhitAtapAH | ##\EN{MSS@6510@2}##da.nShTriNo vanavarAhayUthapA daShTabha gurabisA kurA iva || 6510|| ##\EN{MSS@6511@1}##uttarAduttara.n vAkyam uttarAdeva jAyate | ##\EN{MSS@6511@2}##suvR^iShTiguNasampannAd bIjAd bIjamivAparam || 6511|| ##\EN{MSS@6512@1}##uttarApathakAntAnA.n kiM brUmo rAmaNIyakam | ##\EN{MSS@6512@2}##yAsA.n tuShArasaMbhede na mlAyati mukhAmbujam || 6512|| ##\EN{MSS@6513@1}##uttarIyavinayAt trapamANA rundhatI kila tadIkShaNamArgam | ##\EN{MSS@6513@2}##AvariShTa vikaTena vivoDhur vakShasaiva kuchamaNDalamanyA || 6513|| ##\EN{MSS@6514@1}##uttareNa kimAtmaiva pa~nchabANAgnisAkShikam | ##\EN{MSS@6514@2}##tava sakhyai mayA datto na sevyaH sevitA rahaH || 6514|| ##\EN{MSS@6515@1}##uttareNa sadA kAryaM prANasya na virodhakam | ##\EN{MSS@6515@2}##sa.ngrAmeNa vinA kArya.n na lakShya.n dakShiNAmukham || 6515|| ##\EN{MSS@6516@1}##uttAnaphalalubdhAnA.n vara.n rAjopajIvinaH | ##\EN{MSS@6516@2}##na tu tatsvAminastIvraparikleshaiH phalanti ye || 6516|| ##\EN{MSS@6517@1}##uttAnAH kati vellitAH kati rayAdAbhugnamadhyAH kati kShiptotkShiptaviku~nchitAH kati bhujAstauryatrikAnukramAt | ##\EN{MSS@6517@2}##kalpAnteShu mahAnaTasya jhaTiti prakrAntachakrabhrami\- bhrAntau kevalamagnihAsagaralairlekhAtrayaM pAtu vaH || 6517|| ##\EN{MSS@6518@1}##uttAnAmupadhAya bAhulatikAmekAmapA gashritAm anyAmapyalasA.n nidhAya vipulAbhoge nitambasthale | ##\EN{MSS@6518@2}##nIvI.n ki.nchidavashlathA.n vidadhatI nishvAsalolAlakA talpotpIDanatiryagunnatakucha.n nidrAti shAtodarI || 6518|| ##\EN{MSS@6519@1}##uttAnochChUnamaNDUkapATitodarasa.nnibhe | ##\EN{MSS@6519@2}##kledini strIvraNe saktirakR^imeH kasya jAyate || 6519|| ##\EN{MSS@6520@1}##uttAnollapitapratAritanavashrotraiH kathaM bhAvyatA.n vAkpratya.nshaniveshitAkhilajagattattvA kavInA.n kalA | ##\EN{MSS@6520@2}##rathyAgartavigAhanAdbhutakR^itairgAhyaH kva ratnAkaro yasyAntaHshapharAdhamAnanataTImajjadgirIndrAH shriyaH || 6520|| ##\EN{MSS@6521@1}##uttAnau charaNau kR^itvA Urusa.nsthau prayatnataH | ##\EN{MSS@6521@2}##Urumadhye tathottAnau pANI padmAsana.n tvidam || 6521|| ##\EN{MSS@6522@1}##uttArakamatisnigdhaM bhrUkShepavashavarti cha | ##\EN{MSS@6522@2}##sadA mukhasthaM mitra.n chen netreNa chapalena kim || 6522|| ##\EN{MSS@6523@1}##uttArayati vipattAv iti dhanavattAmapekShate kShitipaH | ##\EN{MSS@6523@2}##chenneha tadupayogas ta.n niyata.n vittasa.nchayo rogaH || 6523|| ##\EN{MSS@6524@1}##uttAlatATakotpAtadarshane.apyaprakampitaH | ##\EN{MSS@6524@2}##niyuktastatpramAthAya straiNena vichikitsati || 6524|| ##\EN{MSS@6525@1}##uttAlatAlIvanasampravR^itta\- samIrasImantitaketakIkAH | ##\EN{MSS@6525@2}##Asedire lAvaNasaindhavInA.n chamUcharaiH kachChabhuvAM pradeshAH || 6525|| ##\EN{MSS@6526@1}##uttAlApItahAlArasavivashamanovR^ittitAlA kasIra\- protkhAtAkR^iShTakAlAgururuchiraruchiH strotasonmAdashIlA | ##\EN{MSS@6526@2}##achChaNDIdvIpavandIbhavadakhilachalatkAndishIkogranakrA kAlindI vo.astu sa.ndIpitasukR^itachayodrekamndIkR^itainAH || 6526|| ##\EN{MSS@6527@1}##uttAlAlakabha~njanAni kabarIpAsheShu shikShAraso dantAnAM parikarma nIvinahanaM bhrUlAsyayogyAgrahaH | ##\EN{MSS@6527@2}##tiryaglochanacheShTitAni vachasA.n Chekoktisa.nkrAntayaH strINAM mlAyati shaishave pratikala.n ko.apyeSha kelikramaH || 6527|| ##\EN{MSS@6528@1}##uttiShTha kShaNamekamudvaha sakhe dAridryabhAra.n guru.n shrAntastAvadaha.n chirAn maraNaja.n seve tvadIya.n sukham | ##\EN{MSS@6528@2}##ityukto dhanavarjitena viduShA gatvA shmashAna.n shavo dAridryAn maraNa.n vara.n sukhamiti j~nAtvA sa tUShNI.n sthitaH || 6528|| ##\EN{MSS@6529@1}##uttiShThati namati vaNik pR^ichChati kushala.n dadAti cha sthAnam | ##\EN{MSS@6529@2}##nikShepapANimApta.n dR^iShTvA dharmyA.n kathA.n kurute || 6529|| ##\EN{MSS@6530@1}##uttiShTha dUti yAmo yAmo yAtastathApi nAyAtaH | ##\EN{MSS@6530@2}##yAtaH paramapi jIvej jIvitanAtho bhavet tasyAH || 6530|| ##\EN{MSS@6531@1}##uttiShThantyA ratAnte bharamuragapatau pANinaikena kR^itvA dhR^itvA chAnyena vAso vigalitakabarIbhArama.nse vahantyAH | ##\EN{MSS@6531@2}##bhUyastatkAlakAntidviguNitasurataprItinA shauriNA vaH shayyAmAli gya nIta.n vapuralasalasadbAhu lakShmyAH punAtu || 6531|| ##\EN{MSS@6532@1}##uttiShThamAnastu paro nopekShyaH pathyamichChatA | ##\EN{MSS@6532@2}##samau hi shiShTairAmnAtau vartsyantAvAmayaH sa cha || 6532|| ##\EN{MSS@6533@1}##uttiShTha yadi jIvantIM mAmichChasi tamAnaya | ##\EN{MSS@6533@2}##aha.n netumashakyApi sudUramidamantaram || 6533|| ##\EN{MSS@6534@1}##uttiShTha vatsetyamR^itAyamAna.n vacho nishamyotthitamutthitaH san | ##\EN{MSS@6534@2}##dadarsha rAjA jananImiva svA.n gAmagrataH prasraviNI.n na si.nham || 6534|| ##\EN{MSS@6535@1}##uttiShThArAt tarau me taruNimama taroH shaktirArohaNa kA sAkShAdAkhyAmi mugdhe taraNimiha raverAkhyayA kA ratirme | ##\EN{MSS@6535@2}##vArteya.n nauprasa ge kathamapi bhavitA nAvayoH sa.ngamArthA vArtApIti smitAsya.n jitagiramajita.n rAdhayArAdhayAmi || 6535|| ##\EN{MSS@6536@1}##uttiShThottiShTha ki.n sheShe prApte paribhave nave | ##\EN{MSS@6536@2}##adya vai nirbhayA la kAM praviShTAH sUryarashmayaH || 6536|| ##\EN{MSS@6537@1}##uttIrNabhAralaghunApyalaghUlapaugha\- sauhityaniHsahatareNa taroradhastAt | ##\EN{MSS@6537@2}##romanthamantharachaladgurusAsnamAsA.n chakre nimIladalasekShaNamaukShakeNa || 6537|| ##\EN{MSS@6538@1}##uttIrya dakShiNe pUrvaM pashchAd vAme.atininditAH | ##\EN{MSS@6538@2}##kaishchit kR^iShNo mR^igashchaikaH kaishchit sarve.api nAdR^itAH || 6538|| ##\EN{MSS@6539@1}##uttIrya pR^iShThato yAti veShTana.n vAkaroti chet | ##\EN{MSS@6539@2}##svasthasya veShTanaprAptiH sabhayasya bhaya.n haret || 6539|| ##\EN{MSS@6540@1}##uttu gapIvarakuchadvayapIDitA gam Ali gitaH pulakitena bhujena ratyA | ##\EN{MSS@6540@2}##shrIma~n jaganti madayan nayanAbhirAmaH kAmo.ayameti madaghUrNitanetrapadmaH || 6540|| ##\EN{MSS@6541@1}##uttu gamattamAta gamastakanyastalochanaH | ##\EN{MSS@6541@2}##Asann.aepi cha sAra ge na vA~nChA.n kurute hariH || 6541|| ##\EN{MSS@6542@1}##uttu gavAtAyanagopurANi gR^ihANi vittAni durarjitAni | ##\EN{MSS@6542@2}##kShaNAdadhaHpAtakarANi hanta chitAtitherasya nirarthakAni || 6542|| ##\EN{MSS@6543@1}##uttu gashailashikharasthitapAdapasya kAkaH kR^isho.api phalamAlabhate sapakShaH | ##\EN{MSS@6543@2}##si.nhaH prachaNDagajakumbhavidArako.api uchChiShTameva labhate khalu pakShahInaH || 6543|| ##\EN{MSS@6544@1}##uttu gashailashikharAshrayaNena kechid uddAmavIchivalitAH sarito bhavanti | ##\EN{MSS@6544@2}##anye puNarjalakanAstR^iNaloShTapAtAd ambhomuchAM payasi na kShayamApnuvanti || 6544|| ##\EN{MSS@6545@1}##uttu gashailashikhare nanu pAdapasya kAko.api pakvaphalamAlabhate sapakShaH | ##\EN{MSS@6545@2}##si.nho balI gajavidAraNadAruNo.api sIdatyaho tarutale nijapakShahInaH || 6545|| ##\EN{MSS@6546@1}##uttu gastanaparvatAdavataradga geva hArAvalI romAlI navanIlanIrajaruchiH seya.n kalindAtmajA | ##\EN{MSS@6546@2}##jAta.n tIrthamida.n supuNyajanaka.n yatrAnayoH sa.ngamash chandro majjati lA~nChanApahR^itaye nUna.n nakhA.nkachChalAt || 6546|| ##\EN{MSS@6547@1}##uttu gastanaparvataistanuruhai romAvalIbhUruhaiH kA~nchIka kaNanUpuradhvaniparairhArAvalIvAguraiH | ##\EN{MSS@6547@2}##bhrUchApena kaTAkShavistarasharaiH kandarpadAvAnalair bAlA khelati pAradha.n nijaguNaiH kAmImR^igo badhyate || 6547|| ##\EN{MSS@6548@1}##uttu gastanabharatAntatAntamadhya.n vishliShyadghanakachavAntavAntasUnam | ##\EN{MSS@6548@2}##vakrAbjabhramadalibhItabhItanetra.n mugdhAkShI mama dhuri mandamandameti || 6548|| ##\EN{MSS@6549@1}##uttu gastanabhAra esha tarale netre chale bhrUlate rAgAndheShu tadoShThapallavamida.n kurvantu nAma vyathAm | ##\EN{MSS@6549@2}##saubhAgyAkSharapa ktireva likhitA puShpAyudhena svaya.n madhyasthApi karoti tApamadhika.n romAvalI kena sA || 6549|| ##\EN{MSS@6550@1}##uttu gastanamaNDalAdavataradga geva hArAvalI romAlI navanAlanIradaruchiH seya.n kalindAtmajA | ##\EN{MSS@6550@2}##jAta.n tIrthamida.n supuNyajanaka.n yatrAvayoH sa.ngamash chandro majjati lA~nChanApahR^idaye nUna.n nakhA.nkachChalAt || 6550|| ##\EN{MSS@6551@1}##uttu gastanamaNDaloparilasatprAlambamuktAmaNer antarbimbitamindranIlanikarachChAyAnukAridyuti | ##\EN{MSS@6551@2}##lajjAvyAjamupetya namravadanA spaShTaM murArervapuH pashyantI muditA mude.astu bhavatA.n lakShmIrvivAhotsave || 6551|| ##\EN{MSS@6552@1}##uttu gastanashailadustaramuro nimnAtinAbhisthalI bhIma.n dehavana.n sphuradbhujalata.n romAlijAlAkulam | ##\EN{MSS@6552@2}##vyAdhaH pa~nchasharaH kiratyatitarA.nstIkShNAn kaTAkShAshugA.ns tanme brUhi manaHkura ga sharaNa.n ka.n sAMprata.n yAsyasi || 6552|| ##\EN{MSS@6553@1}##uttu gAdanilachalA.nshukAstaTAntAch chetobhiH saha bhayadarshinAM priyANAm | ##\EN{MSS@6553@2}##shroNIbhirgurubhiratUrNamutpatantyas toyeShu drutatarama ganA nipetuH || 6553|| ##\EN{MSS@6554@1}##uttu ge kR^itasa.nshrayasya shikhariNyuchchAvachagrAvaNi nyagrodhasya kima ga tasya vachasA shlAghAsu paryApyate | ##\EN{MSS@6554@2}##bandurvA sa purAkR^itaH kimathavA satkarmaNA.n sa.nchayo mArge rUkShavipatrashAkhini jano yaM prApya vishrAmyati || 6554|| ##\EN{MSS@6555@1}##uttu ge vibhavadrumasya shikhare bhuktvA phala.n svechChayA tasmAt praskhalitaH padAdvidhivashAd bhraShTo nirAlambanaH | ##\EN{MSS@6555@2}##pAtAlodarabhIShaNe bahuvidhakleshoragAdhyAsite daurgatyAvaTagarbhake nipatitashchitra.n yadi prANiti || 6555|| ##\EN{MSS@6556@1}##uttu gaistarubhiH kimebhiraphalairAkAshasa.nsparshibhir dhanyo.asau nitarAmulUpaviTapo nadyAstaTe tiShThati | ##\EN{MSS@6556@2}##eva.n yaH kR^itabuddhirutthitajalavyAlolavIchIvashAn majjanta.n janamuddharAmi yadi vA tenaiva majjAmyaham || 6556|| ##\EN{MSS@6558@1}##utthAtavya.n jAgR^itavya.n yoktavyaM bhUtikarmasu | ##\EN{MSS@6558@2}##bhaviShyatItyeva manaH kR^itvA satatamavyathaiH || 6558|| ##\EN{MSS@6559@1}##utthAna.n tu manuShyANA.n dakShANA.n daivavarjitam | ##\EN{MSS@6559@2}##aphala.n dR^ishyate loke samyagapyupapAditam || 6559|| ##\EN{MSS@6560@1}##utthAna.n sa.nyamo dAkShyam apramAdo dhR^itiH smR^itiH | ##\EN{MSS@6560@2}##samIkShya cha samArambho viddhi mUlaM bhavasya tat || 6560|| ##\EN{MSS@6561@1}##utthAna.n hi narendrANAM bR^ihaspatirabhAShata | ##\EN{MSS@6561@2}##rAjadharmasya yan mUla.n ... ... ... || 6561|| ##\EN{MSS@6562@1}##utthAnadhIraH puruSho vAgdhIrAnadhitiShThati | ##\EN{MSS@6562@2}##utthAnadhIra.n vAgdhIrA ramayanta upAsate || 6562|| ##\EN{MSS@6563@1}##utthAnamabhijAnanti sarvabhUtAni bhArata | ##\EN{MSS@6563@2}##pratyakShaM phalamashnanti karmaNA.n lokasAkShikam || 6563|| ##\EN{MSS@6564@1}##utthAnayuktaH satataM pareShAmantaraiShaNe | ##\EN{MSS@6564@2}##AnR^iNyamApnoti naraH parasyAtmana eva cha || 6564|| ##\EN{MSS@6565@1}##utthAnahIno rAjA hi buddhimAnapi nityashaH | ##\EN{MSS@6565@2}##dharShaNIyo ripUNA.n syAd bhuja.nga iva nirviShaH || 6565|| ##\EN{MSS@6566@1}##utthAnenAmR^ita.n labdham utthAnenAsurA hatAH | ##\EN{MSS@6566@2}##utthAnena mahendreNa shraiShThyaM prApta.n divIha cha || 6566|| ##\EN{MSS@6567@1}##utthAnenaidhayet sattvam indhaneneva pAvakam | ##\EN{MSS@6567@2}##shriyo hi satatotthAyI durbalo.api samashnute || 6567|| ##\EN{MSS@6568@1}##utthAne sabhyAnAm uttiShThati yAti teShu yAteShu | ##\EN{MSS@6568@2}##matamantarApi rAj~no vij~nAyAshIHprado bahirupaiti || 6568|| ##\EN{MSS@6568@1}##utthApitaH sa.nyati reNurashvaiH sAndrIkR^itaH syandanava.nshachakraiH | ##\EN{MSS@6568@2}##vistAritaH ku~njarakarNatAlair netrakrameNoparurodha sUryam || 6568|| ##\EN{MSS@6569@1}##utthApya bhujagI.n shaktiM mUlavAtairadhaHsthitAm | ##\EN{MSS@6569@2}##suShumnAntargatAM pa~nchachakrANAM bhedinI.n shivAm || 6569|| ##\EN{MSS@6570@1}##utthAya pashchime yAme kR^itashauchaH samAhitaH | ##\EN{MSS@6570@2}##hutvAgniM brAhmaNA.nshchArya pravishechcha shubhA.n sabhAm || 6570|| ##\EN{MSS@6571@1}##utthAyotthAya pApeShvabhiramati matirmandabuddheryadA te naivedvego na shAntirna cha bhavati ghR^iNA kurvataH karma nindyam | ##\EN{MSS@6571@2}##tat ki.n naiva prabhAte jvaladanalasamA rauravI nAma raudrI tIkShNAyaHkIlachakrakrakachapaTuravA rAjadhAnI yamasya || 6571|| ##\EN{MSS@6572@1}##utthAyotthAya boddhavya.n kimadya sukR^ita.n kR^itam | ##\EN{MSS@6572@2}##AyuShaH khaNDamAdAya ravirasta.n gamiShyati || 6572|| ##\EN{MSS@6573@1}##utthAyotthAya boddhavya.n kimadya sukR^ita.n kR^itam | ##\EN{MSS@6573@2}##datta.n vA dApita.n vApi vAk satyA vApi bhAShitA || 6573|| ##\EN{MSS@6574@1}##utthAyotthAya boddhavyaM mahadbhayamupasthitam | ##\EN{MSS@6574@2}##maraNavyAdhishokAnA.n kimadya nipatiShyati || 6574|| ##\EN{MSS@6575@1}##utthAyotthAya lIyante daridrANAM manorathAH | ##\EN{MSS@6575@2}##bAlavaidhavyadagdhAnA.n kulastrINA.n kuchA iva || 6575|| ##\EN{MSS@6576@1}##utthAyonnatavAsayaShTishikhare vistAritAku~nchita.n bibhratpAdamudastakesarasaTaH ki.nchid vinidrekShaNaH | ##\EN{MSS@6576@2}##dUrAda~nchitakandharaH shamavashAd vyAdhUya pakShadvaya.n mAnamlAnikaraH kura gakadR^ishA.n kokUyate kukkuTaH || 6576|| ##\EN{MSS@6577@1}##utthitA eva pUjyante janAH kAryArthibhirnaraiH | ##\EN{MSS@6577@2}##shatruvat patita.n ko nu vandate mAnavaM punaH || 6577|| ##\EN{MSS@6577A@1}##utthitAgracharaNA pR^ithustanI puShpajAlamapachinvatI tarau | ##\EN{MSS@6577A@2}##madhyabha~njanabhayApadeshato nistrapA dayitakaNThamagrahIt || ##\EN{MSS@6578@1}##utthito nishi kalAnidhirbhaved etadIyamukhatulyatAptaye | ##\EN{MSS@6578@2}##prApito malinabhAvametayA lajjayA nabhasi yAtyadR^ishyatAm || 6578|| ##\EN{MSS@6579@1}##utpakShmaNornayanayoruparuddhavR^itti.n bAShpa.n kuru sthiratayA viratAnubandham | ##\EN{MSS@6579@2}##asminnalakShitanatonnatabhUmibhAge mArge padAni khalu te viShamIbhavanti || 6579|| ##\EN{MSS@6580@1}##utpatato.apyantarikSha.n gachChato.api mahItalam | ##\EN{MSS@6580@2}##dhAvataH pR^ithivI.n sarvA.n nAdattamupatiShThati || 6580|| ##\EN{MSS@6581@1}##utpatanti yadAkAshe nipatanti mahItale | ##\EN{MSS@6581@2}##pakShiNastadapi prAptyA nAdattamupatiShThate || 6581|| ##\EN{MSS@6582@1}##utpatantI bhramantI sA namantI nalinekShanA | ##\EN{MSS@6582@2}##shampAshata.n vitanvAnA bhramarIva bhrama.n vyadhAt || 6582|| ##\EN{MSS@6583@1}##utpatantvantarikSha.n vA pAtAlaM pravishantu vA | ##\EN{MSS@6583@2}##charantu vA dishaH sarvA hyadatta.n nopalabhyate || 6583|| ##\EN{MSS@6585@1}##utpatet sarujAd deshAd vyAdhidurbhikShapIDitAt | ##\EN{MSS@6585@2}##anyatra vastu.n gachChed vA vased vA nityamAnitaH || 6585|| ##\EN{MSS@6586@1}##utpattiH payasA.n nidhervapurapi khyAta.n sudhAmandira.n spardhante vishadA latAbhasaralA hArAvalIma.nshavaH | ##\EN{MSS@6586@2}##kAntA kairaviNI tava priyasakhaH shR^i gArasAraH smaro ha.n ho chandra kimatra tApajanana.n tApAya yan me bhavAn || 6586|| ##\EN{MSS@6587@1}##utpattiparipUritAyAH kimasyAH pAvanAntaraiH | ##\EN{MSS@6587@2}##tIrthodaka.n cha vahnishcha nAnyataH shuddhimarhataH || 6587|| ##\EN{MSS@6588@1}##utpattireva viprasya mUrtirdharmasya shAshvatI | ##\EN{MSS@6588@2}##sa hi dharmArthamutpanno brahmabhUyAya kalpate || 6588|| ##\EN{MSS@6588A@1}##utpattirjamadagnitaH sa bhagavAn devaH pinAkI guruH shaurya.n yattu na tad girAM pathi nanu vyakta.n hi tatkarmabhiH | ##\EN{MSS@6588A@2}##tyAgaH saptasamudramudritamahInirvyAjadAnAvadhiH kShattrabrahmataponidherbhagavataH ki.n vA na lokottaram || ##\EN{MSS@6589@1}##utpattirdevayajanAd brahmavAdI nR^ipaH pitA | ##\EN{MSS@6589@2}##suprasannojjvalA mUrtirasyA.n sneha.n karoti me || 6589|| ##\EN{MSS@6590@1}##utpattirmarutAM prabhoryugadine prakhyApya vishvotsave pUNyAhashrutiShu prasiddhiradhikA pUrNa.n vayaH pauruSham | ##\EN{MSS@6590@2}##kAkutsthena sama.n sapatnakalaho daivaj~natA tAdR^ishI kAkastena guNena kA~nchanamaye vyApAritaH pa~njare || 6590|| ##\EN{MSS@6591@1}##utpattirmalaye samudranilaye panthA vR^ito rAkShasais tatratyAnapi hanta chandanatarU.nshChindanti sA.nyAtrikAH | ##\EN{MSS@6591@2}##vartante savidhasthitAshcha sukhinaH shAkhoTamukhyadrumAs tanmanye kR^itinastu te tarukule ye nopayogakShamAH || 6591|| ##\EN{MSS@6592@1}##utpattyutpannashiShTA vividhaguNagaNA yatra yAnti praTiShThA.n bAdhena prAktanAnA.n na cha niyamavidhirnApi sa.nkhyArthadAne | ##\EN{MSS@6592@2}##UhaH sarvatra yasya sphurati cha sakalaH satya evArthavAdo mImA.nsAbhAvama~nchatyabhinavamadhunA mUrtireShA tvadIyA || 6592|| ##\EN{MSS@6593@1}##utpatreva dR^isho.archiShA kusumitevendoH karairbhogibhiH sAroheva jaTATavI phalatu vaH shreyo bhavAnIpateH | ##\EN{MSS@6593@2}##yatparyantavivartinaH surasaritpUrasya bhUrisphurat\- phenoNDUkavilAsama~nchati vidherjIrNA kapAlAvalI || 6593|| ##\EN{MSS@6594@1}##utpathA durnadAH kechid bahubha gabhramAvilAH | ##\EN{MSS@6594@2}##taTasthAnapi nighnanti tarasA bhinnasetavaH || 6594|| ##\EN{MSS@6595@1}##utpathena kvachid yAti kvachin mArgeNa gachChati | ##\EN{MSS@6595@2}##muhuruShNo muhuH shItashchapalashchapalAyate || 6595|| ##\EN{MSS@6596@1}##utpadyante vipadyante madvidhAH kShudrajantavaH | ##\EN{MSS@6596@2}##parArthabaddhakakShyANA.n tAdR^ishAmudbhavaH kutaH || 6596|| ##\EN{MSS@6597@1}##utpanna.n sudhiyA.n kule yadakhilaistyaktaM budhairna kShaNa.n yan no vismR^itamekadApi sujanairyadyanna yukta.n khalaiH | ##\EN{MSS@6597@2}##daurgatyasya tathAvidhasya mahatastasyApi kenApi no yad dAnAmbusaritpravAhapatitasyAkAri hastArpaNam || 6597|| ##\EN{MSS@6598@1}##utpannaparitApasya buddhirbhavati yAdR^ishI | ##\EN{MSS@6598@2}##tAdR^ishI yadi pUrva.n syAt kasya na syAnmahodayaH || 6598|| ##\EN{MSS@6599@1}##utpannaputramAtrasya pu.nsaH svargo bhaved dhrR^ivam | ##\EN{MSS@6599@2}##TiTTibhotpAdanAdeva mandapAlo diva.n yayau || 6599|| ##\EN{MSS@6600@1}##utpannamiha loke vai janmaprabhR^iti mAnavam | ##\EN{MSS@6600@2}##vividhAnyupavartante duHkhAni cha sukhAni cha || 6600|| ##\EN{MSS@6601@1}##tayorekatare mArge yadyenamabhisa.nnayet | ##\EN{MSS@6601@2}##na sukhaM prApya sa.nhR^iShyet na duHkhaM prApya sa.njvaret || 6601|| ##\EN{MSS@6602@1}##utpannasya ruroH shR^i ga.n vardhamAnasya vardhate | ##\EN{MSS@6602@2}##prArthanA puruShasyeva tasya mAtrA na vidyate || 6602|| ##\EN{MSS@6603@1}##utpannAH saritA.n hradeShu suchira.n tatraiva puShTAstataH prAptAH prAvR^iShi sAgara.n jalacharAstAsAM mukhAdeva ye | ##\EN{MSS@6603@2}##dvitraireva dinaistimi.ngilakulasyAsAdya kUTasthatA.n mR^iShyantyadya na te rahasyapi kR^itA.n nAdeyatAsa.nkathAm || 6603|| ##\EN{MSS@6604@1}##utpannA bahavastaleShu sarasAmambhoruhANA.n chayA ye yAminyadhipAnukAriramaNIvaktropamAna.n gatAH | ##\EN{MSS@6604@2}##nAbhau bhaumariporajAyata mahApadmaH sa ko.apyekako yastrailokyasamudbhavaprabhaviturjanmAvanitva.n gataH || 6604|| ##\EN{MSS@6605@1}##utpannAmApada.n yastu samAdhatte sa buddhimAn | ##\EN{MSS@6605@2}##vaNijo bhAryayA jAraH pratyakShe nihnuto yathA || 6605|| ##\EN{MSS@6606@1}##utpanneShu cha kAryeShu matiryasya na hIyate | ##\EN{MSS@6606@2}##sa nistarati durgANi gopI jAradvaya.n yathA || 6606|| ##\EN{MSS@6607@1}##utpanno ghaTa chakravartyasi punarvahniM pravishya tvayA prAtaH snAnaparishrameNa payasAM pAnena tapta.n tapaH | ##\EN{MSS@6607@2}##AkramyonnatajAnu yan mR^igadR^ishA.n tiShThannitambasthale kaNThAlambitabAhuvallikuchayoH sImAnamAskandasi || 6607|| ##\EN{MSS@6608@1}##utpalasya cha padmasya matsyasya kumudasya cha | ##\EN{MSS@6608@2}##ekajAtiprasUtAnA.n rUpa.n gandhaH pR^ithak pR^ithak || 6608|| ##\EN{MSS@6609@1}##utpalasya hi raktimA sAdhoH paropakAritA | ##\EN{MSS@6609@2}##asAdhoH karuNAbhAvaH svabhAvAstrividhA yathA || 6609|| ##\EN{MSS@6610@1}##utpallava iva kiraNaiH kusumita iva tArakAbhirayaminduH | ##\EN{MSS@6610@2}##udayatyudayataTAnte surataruriva shItalachChAyaH || 6610|| ##\EN{MSS@6611@1}##utpashyAmi drutamapi sakhe matpriyArtha.n yiyAsoH kAlakShepa.n kakubhasurabhau parvate parvate te | ##\EN{MSS@6611@2}##shuklApAngaiH sajalanayanaiH svAgatIkR^itya kekAH pratyudyAtaH kathamapi bhavAn gantumAshu vyavasyet || 6611|| ##\EN{MSS@6612@1}##utpAtaka.n tadiha deva vichAraNIya.n nArAyaNo yadi patedathavA subhadrA | ##\EN{MSS@6612@2}##kAdambarImadavighUrNitalochanasya yukta.n hi lA galadhR^itaH patanaM pR^ithivyAm || 6612|| ##\EN{MSS@6613@1}##utpAtaketuriva manmathanAyakasya vajraprahAra iva kelilatAvanasya | ##\EN{MSS@6613@2}##sa.nhArakAla iva pAnthavadhUjanasya grIShmasya bhAti divasaH sakhi dUritAshaH || 6613|| ##\EN{MSS@6614@1}##utpAtaja.n Chidramasau vivasvAn vyAdAya vaktrAkR^iti lokabhIShyam | ##\EN{MSS@6614@2}##attu.n janAn dhUsararashmirAshiH si.nho yathA kIrNasaTo.abhyudeti || 6614|| ##\EN{MSS@6615@1}##utpAtAya cha kAvye durupashrutirabhinaye cha nATyAnAm | ##\EN{MSS@6615@2}##svasthAnAmapi yadvad dhvastA dhArA dharitrIti || 6615|| ##\EN{MSS@6616@1}##utpAdakabrahmadAtrorgarIyAn brahmadaH pitA | ##\EN{MSS@6616@2}##brahmajanma hi viprasya pretya cheha cha shAshvatam || 6616|| ##\EN{MSS@6617@1}##utpAdanamapatyasya jAtasya paripAlanam | ##\EN{MSS@6617@2}##pratyartha.n lokayAtrAyAH pratyakSha.n strInibandhanam || 6617|| ##\EN{MSS@6618@1}##utpAdayati lokasya prItiM malayamArutaH | ##\EN{MSS@6618@2}##nanu dAkShiNyasampannaH sarvasya bhavati priyaH || 6618|| ##\EN{MSS@6619@1}##utpAdayatyalamidaM manaso viShAda.n sIdatsaroruhanibha.n vadana.n tvadIyam | ##\EN{MSS@6619@2}##j~nAtvA nidAnamahamatra samAnaduHkhA prANairapi priyatame bhavitu.n samIhe || 6619|| ##\EN{MSS@6620@1}##utpAdayanto suratasya vighna.n parasparAlApasukha.n harantI | ##\EN{MSS@6620@2}##sa.nrAgiNaH kAmijanasya gADham akShNorlalambe sahasaiva nidrA || 6620|| ##\EN{MSS@6621@1}##utpAditA svayamiya.n yadi tat tanUjA tAtena vA yadi tadA bhaginI khalu shrIH | ##\EN{MSS@6621@2}##yadyanyasa.ngamavatI cha tadA parastrI tattyAgabaddhamanasaH sudhiyo bhavanti || 6621|| ##\EN{MSS@6622@1}##utpAdya kR^itrimAn doShAn dhanI sarvatra bAdhyate | ##\EN{MSS@6622@2}##kR^itadoShasahasro.api nirdhanaH parameshvaraH || 6622|| ##\EN{MSS@6623@1}##utpAdya putrAnanR^iNA.nshcha kR^itvA vR^itti.n cha tebhyo.anuvidhAya kA.nchit | ##\EN{MSS@6623@2}##sthAne kumArIH pratipAdya sarvA araNyasa.nstho munivad bubhUShet || 6623|| ##\EN{MSS@6624@1}##utpAdya yat svayamapi prabalAnurAga\- bhAjastathAnusarato.api divAkarasya | ##\EN{MSS@6624@2}##ChAyA prasarpati sudUramanena manye klR^ipta.n tayA sadR^ishameva kulInatAyAH || 6624|| ##\EN{MSS@6625@1}##utpuchChaH pramadochChvasad vapuradhovisra.nsipakShadvayaH svairotphAlagatikrameNa parito bhrAntvA salIlaM muhuH | ##\EN{MSS@6625@2}##utkaNThAlasakUjitaH kalarutAM bhUyo rira.nsArasa\- nyagbhUtA.n chaTakaH priyAmabhisaratyudvepamAnaH kShaNam || 6625|| ##\EN{MSS@6626@1}##utpuchChAnatadhUtapakShatatayo jhAtkAriNo vibhramair udvAchyAstatacha~nchavo layavashAdutkShiptapAdA muhuH | ##\EN{MSS@6626@2}##pashyanto nijakaNThakANDamalinA.n kAdambinImunnata\- grIvAbhyarNamilatkalApaviTapA nR^ityanti kekAbhR^itaH || 6626|| ##\EN{MSS@6627@1}##utpravAlAnyaraNyAni vApyaH samphullapa kajAH | ##\EN{MSS@6627@2}##chandraH pUrNashcha kAmena pAnthadR^iShTerviSha.n kR^itam || 6627|| ##\EN{MSS@6628@1}##utplutya dUraM paridhUya pakShA\- vadho nirIkShya kShaNabaddhalakShyaH | ##\EN{MSS@6628@2}##madhyejalaM buDDati dattajhampaH samatsyamutsarpati matsyara kaH || 6628|| ##\EN{MSS@6629@1}##utplutya yaH shikhariNaM madakumbhikumbham udbhidya sAnushatamAyatamullala ghe | ##\EN{MSS@6629@2}##pa~nchAnano niyatayA jarayAbhibhUtaH so.aya.n karau lihati bR^i.nhitalohitAkShaH || 6629|| ##\EN{MSS@6630@1}##utplutyA gR^ihakoNataH prachalitAH stokAgraja gha.n tato vakrasvairapadakramairupagatAH ki.nchichchalanto gale | ##\EN{MSS@6630@2}##bhekAH pUtinipAtino michimichItyunmIlitArdhekShaNA nakrAkAravidAritAnanapuTairnirmakShika.n kurvate || 6630|| ##\EN{MSS@6631@1}##utplutyArAdardhachandreNa lUne vaktre.anyasya krodhadaShToShThadante | ##\EN{MSS@6631@2}##sainyaiH kaNThachChedalIne kabandhAd bhUyo bibhye valgataH sAsipANeH || 6631|| ##\EN{MSS@6632@1}##utphAla.n helayaiva drutamabhipatataH pUrvapR^ithvIdharAgrAd uchchairarchishchapeTAhatibhiriva harerdhvAntadantI vidIrNaH | ##\EN{MSS@6632@2}##raktAH kumbhairvimuktA iva sakaladR^ishA.n vismaya.n sa.ndadhAnAH sa.ndhyAshoNatviShastAH sapadi nipatitAstArakAstAH samastAH || 6632|| ##\EN{MSS@6633@1}##utphullakamalakesara\- parAgagauradyute mama hi gauri | ##\EN{MSS@6633@2}##abhivA~nChitaM prasiddhyatu bhagavati yuShmatprasAdena || 6633|| ##\EN{MSS@6634@1}##utphullagallapariphullamukhAravinda\- saugandhyalubdhamadhupAkulayA ratA.nte | ##\EN{MSS@6634@2}##saMbhugnapInakuchachUchukayAtigADha\- mAli gito girijayA girishaH punAtu || 6634|| ##\EN{MSS@6635@1}##utphullagallairAlApAH kriyante durmukhaiH sukham | ##\EN{MSS@6635@2}##jAnAti hi punaH samyak kavireva kaveH shramam || 6635|| ##\EN{MSS@6636@1}##utphullatApichChamanoramashrIr mAtuH stananyastamukhAravindaH | ##\EN{MSS@6636@2}##sa.nchAlayan pAdasaroruhAgra.n kR^iShNaH kadA yAsyati dR^ikpathaM me || 6636|| ##\EN{MSS@6637@1}##utphullapa kajaniShaktalasaddvirephaH ki.nchidvinidrakumudotkarasaMbhR^itashrIH | ##\EN{MSS@6637@2}##AmUlanaddhavividhAdbhutamAlyamAlash chitra.n na kasya tanute lalitastamAlaH || 6637|| ##\EN{MSS@6637A@1}##utphullapa kajavana.n dadarsha vimala.n saraH | ##\EN{MSS@6637A@2}##sphATika.n vanadevInAm iva vibhramadarpaNam || ##\EN{MSS@6638@1}##utphullapadmavadanA.n dalatkuvalayekShaNAm | ##\EN{MSS@6638@2}##bandhUkakamanIyauShThAM mandArastabakastanIm || 6638|| ##\EN{MSS@6639@1}##shirIShasukumArA gIM pa~nchapuShpamayImiva | ##\EN{MSS@6639@2}##ekameva jagajjaitrI.n smareNa vihitAmiShum || 6639|| ##\EN{MSS@6640@1}##utphullamAnasarasIruhachArumadhya\- niryanmadhuvratabharadyutihAriNIbhiH | ##\EN{MSS@6640@2}##rAdhAvilochanakaTAkShaparamparAbhir dR^iShTo haristava sukhAni tanotu kAmam || 6640|| ##\EN{MSS@6641@1}##utphullaramya sahakAra rasAlabandho kUjatpikAvalinivAsa tathA vidhehi | ##\EN{MSS@6641@2}##gu~njadbhramadbhramarakastvayi baddhatR^iShNo nAnyAn prayAti pichumandakarIravR^ikShAn || 6641|| ##\EN{MSS@6642@1}##utphullasthalanalinIvanAdamuShmAd uddhUtaH sarasijasaMbhavah parAgaH | ##\EN{MSS@6642@2}##vAtyAbhirviyati vivartitaH samantAd Adhatte kanakamayAtapatralakShmIm || 6642|| ##\EN{MSS@6643@1}##utphullA navamAlikA madayati ghrANendriyAhlAdinI jAta.n dhUsarameva ki.nshukatarorAshyAmala.n jAlakam | ##\EN{MSS@6643@2}##Achinvanti kadambakAni madhunaH pANDUni mattAlayaH strINAM pInaghanastaneShu kaNavAn svedaH karotyAspadam || 6643|| ##\EN{MSS@6644@1}##utphullAmalakomalotpaladalashyAmAya rAmAmanaH\- kAmAya prathamAnanirmalaguNagrAmAya rAmAtmane | ##\EN{MSS@6644@2}##yogArUDhamunIndramAnasasaroha.nsAya sa.nsAravi\- dhva.nsAya sphuradojase raghukulotta.nsAya pu.nse namaH || 6644|| ##\EN{MSS@6645@1}##utphullArjunasarjavAsitavahatpaurastyajha.njhAmarut pre kholaskhalitendranIlashakalasnigdhAmbudashreNayaH | ##\EN{MSS@6645@2}##dhArAsiktavasu.ndharAsurabhayaH prAptAsta evAdhunA gharmAmbhovigamAgamavyatikarashrIvAhino vAsarAH || 6645|| ##\EN{MSS@6646@1}##utphullairbakulairlava gamukulaiH shephAlikAkuDmalair nIlAmbhojakulaistathA vichikilaiH krAnta.n cha kAnta.n cha yat | ##\EN{MSS@6646@2}##tasmin saurabhadhAmni dAmni kimida.n saugandhavandhyaM mudhA madhye mugdha kusumbhamumbhasi bhaven naivaiSha yuktaH kramaH || 6646|| ##\EN{MSS@6647@1}##utsa ge vA malinavasane saumya nikShipya vINA.n madgotrA ka.n virachitapada.n geyamudgAtukAmA | ##\EN{MSS@6647@2}##tantrIrArdrA nayanasalilaiH sArayitvA katha.nchid bhUyobhUyaH svayamapi kR^itAM mUrchChanA.n vismarantI || 6647|| ##\EN{MSS@6648@1}##utsa gaiH saikatAnA.n shakunishatapadanyAsarekhA kitAnA.n jambUShaNDAni nadyo dadhati pariNamallambilambAlakAni | ##\EN{MSS@6648@2}##yattoyAndoladolaH pulakayati tanu.n tIrakastUrikaiNa\- prakrAntagranthiparNagrasanaparimalotkandharo gandhavAhaH || 6648|| ##\EN{MSS@6649@1}##utsannachChadiruchChvasadvR^iti galadbhitti skhalanmaNDali bhrAmyatkuNDali hiNDadAkhu khuraliprakrIDibhekAvali | ##\EN{MSS@6649@2}##pa~nchachcharmachaTaughapakShatipuTaprArabdhabhAMbhA.nkR^iti shrImatsenakulAvata.nsa bhavataH shatrorivAsmadgR^iham || 6649|| ##\EN{MSS@6650@1}##utsannamApaNamamu.n drakShyAmo nirmalaiH kadA nayanaiH | ##\EN{MSS@6650@2}##chintAmaNikAchakaNau viparItaguNAguNau yatra || 6650|| ##\EN{MSS@6651@1}##utsanno madhurasti kokilaravairutsannamastyetadapy utsannaM malayAnilairidamapi prAgeva jAnImahe | ##\EN{MSS@6651@2}##pAnthAstuShyatha tAvataiva kimiti bhrAntA yadi prANiti stokenApi manobhavo vigalatu prANeShu shuShko grahaH || 6651|| ##\EN{MSS@6652@1}##utsara gakalitorukaTArI\- bhAjirA uta bhaya.nkarabhAlAH | ##\EN{MSS@6652@2}##santu pAyakagaNA jaya taistva.n gAmagoharamilApa ilAvI || 6652|| ##\EN{MSS@6653@1}##utsarpaddhUmalekhAtviShi tamasi manAgvisphuli gAyamAnair udbhedaistArakANA.n viyati parigate pashchimAshAmupetA | ##\EN{MSS@6653@2}##khedenevAnatAsu skhaladalirasanAsvabjinIpreyasIShu prAyaH sa.ndhyAtapAgni.n vishati dinapatau dahyate vAsarashrIH || 6653|| ##\EN{MSS@6654@1}##utsavAdapi nIchAnA.n kalaho.api sukhAyate | ##\EN{MSS@6654@2}##kapardakArdhalAbhena kushalo bahu manyate || 6654|| ##\EN{MSS@6655@1}##utsavAdutsava.n yAnti svargAt svarga.n sukhAt sukham | ##\EN{MSS@6655@2}##shraddhadhAnAshcha dAntAshcha dhanADhyAH shubhakAriNaH || 6655|| ##\EN{MSS@6656@1}##utsave vyasane prApte durbhikShe shatrusa.nkaTe | ##\EN{MSS@6656@2}##rAjadvAre shmashAne cha yastiShThati sa bAndhavaH || 6656|| ##\EN{MSS@6657@1}##utsAraNapriyatayA pariruddhasarva\- dvAre gR^ihe niranurodhatayA vasantaH | ##\EN{MSS@6657@2}##sampallaghUkR^itadhiyo.apratighapravR^itter dhigjAnate na rabhasAnniyaternipAtam || 6657|| ##\EN{MSS@6658@1}##utsArito hasitadIdhitibhiH kapolAd ekAvalIbhiravadhUta iva stanebhyaH | ##\EN{MSS@6658@2}##a geShvalabdhaparibhogasukho.andhakAro gR^ihNAti kesharachanAsu ruSheva nArIH || 6658|| ##\EN{MSS@6659@1}##utsArya kuntalamapAsya dukUlakUlam unnAmya bAhulatikAmalasAstaruNyaH | ##\EN{MSS@6659@2}##svedAmbusiktatanavaH spR^ihayanti yasmai tasmai namaH sukR^itine malayAnilAya || 6659|| ##\EN{MSS@6660@1}##utsAhaH syAdrase hAsye tAle kandukasa.nj~nake | ##\EN{MSS@6660@2}##va.nshAbhivR^iddhikR^itpAdastrayodashamitAkSharaH | ##\EN{MSS@6660@3}##laghudvaya.n virAmAnta.n tAle kandukasa.nj~nake || 6660|| ##\EN{MSS@6661@1}##utsAhakArakasakhIvachanairvidhAya bhUShAvidhi.n kanakagauratarA gakeShu | ##\EN{MSS@6661@2}##prANeshvarasya sadanAya kR^itaprayANA mugdhA tathApi hR^idi kampabharaM bibharti || 6661|| ##\EN{MSS@6662@1}##utsAhaprabhushaktibhyAM mantrashaktyA cha bhArata | ##\EN{MSS@6662@2}##upapanno nR^ipo yAyAd viparItamato.anyathA || 6662|| ##\EN{MSS@6663@1}##utsAhavantaH puruShA durbalA balina.n ripum | ##\EN{MSS@6663@2}##haniShyanti hi sa.nyAtA tathaite pa~ncha ku~njaram || 6663|| ##\EN{MSS@6664@1}##utsAhavanto hi narA na loke ##\EN{MSS@6664@2}##sIdanti karmasvatiduShkareShu || 6664|| ##\EN{MSS@6664@2}##... ... ##\EN{MSS@6665@1}##utsAhashaktiyutavikramadhairyarAshiryo vetti goShpadamivAlpatara.n samudram | ##\EN{MSS@6665@2}##valmIkashR^i gasadR^isha.n cha sadA nagendra.n lakShmIH svaya.n tamupayAti na dInasattvam || 6665|| ##\EN{MSS@6666@1}##utsAhashaktihInatvAd vR^iddho dIrghAmayastathA | ##\EN{MSS@6666@2}##svaireva paribhUyete dvAvapyetAvasa.nshayam || 6666|| ##\EN{MSS@6667@1}##utsAhasampannamadIrghasUtra.n kriyAvidhij~na.n vyasaneShvasaktam | ##\EN{MSS@6667@2}##shUra.n kR^itaj~na.n dR^iDhasauhR^ida.n cha lakShmIH svaya.n vA~nChati vAsahetoH || 6667|| ##\EN{MSS@6668@1}##utsAhasya prabhormantrasyaiva.n shaktitraya.n jaguH | ##\EN{MSS@6668@2}##AtmanaH suhR^idashchaiva tanmitrasyodayAstrayaH || 6668|| ##\EN{MSS@6669@1}##utsAhAtishaya.n vatsa tava bAlya.n cha pashyataH | ##\EN{MSS@6669@2}##mama harShaviShAdAbhyAm Akranta.n yugapanmanaH || 6669|| ##\EN{MSS@6670@1}##utsAhitA sakalashIdhumadena vaktum ardhodite navavadhUravalambitahrIH | ##\EN{MSS@6670@2}##AlIjaneShvanupasa.nhR^itavAkyasheShA bhartushchakAra savisheShakutUhalatvam || 6670|| ##\EN{MSS@6671@1}##utsAho~njhitamanasA.n rAj~nAM parimoShiNA.n jigIShUNAm | ##\EN{MSS@6671@2}##nirupAyodvignAnA.n sAdhushcharake sadA shakunaH || 6671|| ##\EN{MSS@6672@1}##utsAhoddhatavibhramabhramarakavyAvR^ittahArAntara\- truTyatsUtravimuktamauktikabharaH saktaH stanotsa gayoH | ##\EN{MSS@6672@2}##vaktrenduchyutasa.ntatAmR^itakaNAkArashchakAra kShaNa.n tasyA nR^ittarasashramoditaghanasvedAmbubimbashriyam || 6672|| ##\EN{MSS@6673@1}##utsAho balavAnArya nAstyutsAhAt paraM balam | ##\EN{MSS@6673@2}##utsAhArambhamAtreNa jAyante sarvasampadaH || 6673|| ##\EN{MSS@6674@1}##utsAho balavAnArya nAstyutsAhAt paraM balam | ##\EN{MSS@6674@2}##sotsAhasya hi lokeShu na ki.nchidapi durlabham || 6674|| ##\EN{MSS@6675@1}##utsAho ripuvan mitram AlasyaM mitravad ripuH | ##\EN{MSS@6675@2}##amR^ita.n viShavad vidyA.amR^itavad viShama ganA || 6675|| ##\EN{MSS@6676@1}##utsiktaH kusumAsavaiH kumudinI.n rAjapriyAM puShpiNIm Ali gan nishi nirbhayaM parichaya.n kurvan punaH pallavaiH | ##\EN{MSS@6676@2}##yAvat pa kajsaurabhasvamakhila.n gR^ihNa.nllaghu prasthitas tAvat kalya upasthite marudaya.n viShvag bhayAd dhAvati || 6676|| ##\EN{MSS@6677@1}##utsiktasya tapaHparAkramanidherasyAgamAdekataH satsa gapriyatA cha vIrarabhasonmAdashcha mA.n karShataH | ##\EN{MSS@6677@2}##vaidehIparirambha eSha cha muhushchaitanyamAmIlayann AnandI harichandanendushishirasnigdho ruNaddhyanyataH || 6677|| ##\EN{MSS@6678@1}##utsIderan prajAH sarvA na kuryuH karma ched yadi | ##\EN{MSS@6678@2}##tathA hyetA na vardheran karma ched aphalaM bhaved || 6678|| ##\EN{MSS@6679@1}##utsR^ijya kusumashayana.n nalinIdalakalpitastanAvaraNam | ##\EN{MSS@6679@2}##kathamAtape gamiShyasi paribAdhApelavaira gaiH || 6679|| ##\EN{MSS@6680@1}##utsR^ijya gItamasamApya vilAsalAsyam a kAdapAsya sahasA maNivallakI.n cha | ##\EN{MSS@6680@2}##atyunmanAstadavalokanakautukena vAtAyanAnyadhiruroha purandhrilokaH || 6680|| ##\EN{MSS@6680A@1}##utsR^ijya jalasarvasva.n vimalAH sitamUrtayaH | ##\EN{MSS@6680A@2}##tatyajushchAmbaraM meghA vigraha.n yogino yathA || ##\EN{MSS@6681@1}##utsR^ijya vinivartante j~nAtayaH suhR^idaH sutAH | ##\EN{MSS@6681@2}##apuShpAnaphalAn vR^ikShAn yathA tAta patatriNaH || 6681|| ##\EN{MSS@6682@1}##utsR^ijya sAdhuvR^itta.n kuTiladhiyA va~nchitaH paro yena | ##\EN{MSS@6682@2}##Atmaiva mUDhamatinA kR^itasukR^ito va~nchitastena || 6682|| ##\EN{MSS@6683@1}##utsR^ijyAmbudhijAmukhAmbujasukhAlokavrata.n yashchirAd devaH sevitavAn sarojanayano nidrA.n samudrAmbhasi | ##\EN{MSS@6683@2}##so.apyuttu gabhuja gabhogashayanAjjAgarti yasyotsave so.aya.n shAradashItarochiShi chamatkAraH katha.n kathyatAm || 6683|| ##\EN{MSS@6684@1}##utsR^iShTamambujadR^ishAmiva mAnaratnam AdAya ShaTpadatilAn madhuvAripUrAn | ##\EN{MSS@6684@2}##pu.nskokilasya kalakUjitakaitavena sa.nkalpavAkyamayamAtanute rasAlaH || 6684|| ##\EN{MSS@6685@1}##udaka.n chAgnisa.nsR^iShTakumbhasa gAdyathaiva hi | ##\EN{MSS@6685@2}##udvegodvartanAdauShNyaM bhajate tadvadeva hi || 6685|| ##\EN{MSS@6686@1}##a gasa gAt tathA jIvo bhajate prAkR^itAn guNAn | ##\EN{MSS@6686@2}##aha kArAbhibhUtaH san bhinnastebhyo.api so.avyayaH || 6686|| ##\EN{MSS@6687@1}##udakAnalachaurebhyo mUShakebhyo visheShataH | ##\EN{MSS@6687@2}##kaShTena likhita.n shAstra.n yatnena paripAlayet || 6687|| ##\EN{MSS@6688@1}##udake sarvabIjAni sarvadevA nijeshvare | ##\EN{MSS@6688@2}##kalatre sarvasaukhyAni sarve dharmA dayAmayAH || 6688|| ##\EN{MSS@6689@1}##udake sarvabIjAni sarve devA hutAshane | ##\EN{MSS@6689@2}##kalatre sarvasaukhyAni sarvadAnAni brAhmaNe || 6689|| ##\EN{MSS@6690@1}##udakyApatitamlechChachANDAlAdyabhibhAShaNe | ##\EN{MSS@6690@2}##mArjAramUShakasparshe viNmUtrotsargadarshane || 6690|| ##\EN{MSS@6691@1}##udagragotAvatagotragauravo mahArajaH pUtabhaTotkaTachChaTaH | ##\EN{MSS@6691@2}##svarUpasampattiparAstamanmathaH sa lakShmaNo lakShitalakShaNojjvalaH || 6691|| ##\EN{MSS@6692@1}##uda mukho vakti bhaShannishIthe dvijopapIDAM maraNa.n gavA.n cha | ##\EN{MSS@6692@2}##kumArikAdUShaNagarbhapAta\- vahnIn nishAnte shivadi mukhaH syAt || 6692|| ##\EN{MSS@6693@1}##uda~nchatkAverIlahariShu pariShva gara ge luThantaH kuhUkaNThIkaNThIravaravalavatrAsitaproShitebhAH | ##\EN{MSS@6693@2}##amI chaitre maitrAvaruNi taruNIkelika kellimallI\- chaladvallIhallIsakasurabhayashchaNDi cha~nchanti vAtAH || 6693|| ##\EN{MSS@6694@1}##uda~nchatkvaNaddhu.nkR^itikvANacha~nchan\- maNImekhalAdAmadR^ipyannitambA | ##\EN{MSS@6694@2}##kR^ipApA gamA galyapaTTAbhiShekair jaganma gala.n jvAlapA naH sahAyaH || 6694|| ##\EN{MSS@6695@1}##uda~nchadgharmA.nshudyutiparichayonnidrabisinI\- ghanAmodAhUtabhramarabharajha kAramadhurAm | ##\EN{MSS@6695@2}##apashyatkAsArashriyamamR^itavartipraNayinI.n sukha.n jIvatyandhUdaravivaravarti plavakulam || 6695|| ##\EN{MSS@6696@1}##uda~nchadvakShojadvayataTabharakShobhitakaTi sphuraddR^igbhyAM mandIkR^itavilasadindIvarayugam | ##\EN{MSS@6696@2}##samudyadbhrUbha gaM pravihitadhanurbha gamanisha.n vayastat padmAkShyAH kathamiva mano na vyathayatu || 6696|| ##\EN{MSS@6697@1}##uda~nchantA.n vAcho madhurimadhurINAH khalu na me na chApyujjR^imbhantA.n navabhaNitayo bha gisubhagAH | ##\EN{MSS@6697@2}##kShaNa.n stotravyAjAdapi yadi bhavanta.n hR^idi naye tadAtmA pAvitrya.n niyatamiyataivA~nchati mama || 6697|| ##\EN{MSS@6698@1}##uda~nchanma~njIradhvanimilitakA~nchIkalarava.n milindAlIgu~njAravasubhagashi~njAnavalayam | ##\EN{MSS@6698@2}##galanmuktAdAmastanavinihitasvedakaNika.n rata.n dhanyaM manye chaladalakamindIvaradR^ishaH || 6698|| ##\EN{MSS@6699@1}##uda~nchaya dR^iga~nchala.n chalatu cha~ncharIkochchayaH prapa~nchaya vachaHsudhA shravaNapAlimAli gatu | ##\EN{MSS@6699@2}##bhruva.n naTaya nAgari tyajatu manmathaH kArmuka.n mukha.n cha kuru saMmukha.n vrajatu lAghava.n chandramAH || 6699|| ##\EN{MSS@6700@1}##uda~nchaya dR^iga~nchala.n rachaya ma gala.n sarvatash chirAya samupAgataH purata eSha te vallabhaH | ##\EN{MSS@6700@2}##iti priyagirA shrutIpulakadanture kurvatI prakashayati no dR^ishau priyasakhI mR^iShAsha kayA || 6700|| ##\EN{MSS@6701@1}##udadhiravadhirurvyAsta.n hanUmA.nstatAra niravadhi gagana.n chettvANDakoshe vilInam | ##\EN{MSS@6701@2}##iti parimitimanto bhAnti sarve.api bhAvAH sa tu niravadhirekaH sajjanAnA.n vivekaH || 6701|| ##\EN{MSS@6702@1}##udadheriva ratnAni tejA.nsIva vivasvataH | ##\EN{MSS@6702@2}##stutibhyo vyatirichyante dUrANi charitAni te || 6702|| ##\EN{MSS@6703@1}##udanvachChinnA bhUH sa cha nidhirapA.n yojanashata.n sadA pAnthaH pUShA gaganaparimANa.n kalayati | ##\EN{MSS@6703@2}##iti prAyo bhAvAH sphuradavadhimudrAmukulitAH satAM praj~nonmeShaH punarayamasImA vijayate || 6703|| ##\EN{MSS@6704@1}##udanvAniva yo.akShobhyo j~nAyate sa.nshritaiH prabhuH | ##\EN{MSS@6704@2}##kA hrIstato.anyA so.anyairyat teShAmagre.abhibhUyate || 6704|| ##\EN{MSS@6705@1}##udamajji kaiTabhajitaH shayanAd apanidrapANDurasarojaruchA | ##\EN{MSS@6705@2}##prathamaprabuddhanadarAjasutA\- vadanenduneva tuhinadyutinA || 6705|| ##\EN{MSS@6706@1}##udayaM prApya tIkShNatvAd duShprekShyatvamupeyuShaH | ##\EN{MSS@6706@2}##pAdAntike vasumato na hi mAnI niShIdati || 6706|| ##\EN{MSS@6707@1}##udaya.n sa.nhatA eva sa.nhatA eva cha kShayam | ##\EN{MSS@6707@2}##prayAntaH spR^ihaNIyatva.n tantriNaH kasya nAgaman || 6707|| ##\EN{MSS@6708@1}##udayagirigatAyAM prAkprabhApANDutAyAm anusarati nishIthe shR^i gamastAchalasya | ##\EN{MSS@6708@2}##jayati kimapi tejaH sAMprata.n vyomamadhye salilamiva vibhinna.n jAhnava.n yAmuna.n cha || 6708|| ##\EN{MSS@6709@1}##udayagiritaTasthaH padminIrbodhayitvA mR^idutarakiraNAgraistAH svaya.n chopabhujya | ##\EN{MSS@6709@2}##malinamadhupasa gAt tAsu sa.njAtakopaH kR^itarudhiravirochirbhAnurastaM prayAtaH || 6709|| ##\EN{MSS@6710@1}##udayagirishiraHstho nidrayA mUDhametaj jagadagadamasheSha.n nirmimIte.anisha.n yaH | ##\EN{MSS@6710@2}##amitatamitamisroddAmadAridryahAri\- prasR^imarakiraNaughaH syAnmude vaH sa devaH || 6710|| ##\EN{MSS@6711@1}##udayagUDhashashA kamarIchibhis tamasi dUramitaH pratisArite | ##\EN{MSS@6711@2}##alakasa.nyamanAdiva lochane harati me harivAhanadi mukham || 6711|| ##\EN{MSS@6712@1}##udayataTAntaritamiya.n prAchI sUchayati di nishAnAtham | ##\EN{MSS@6712@2}##paripANDunA mukhena priyamiva hR^idayasthita.n ramaNI || 6712|| ##\EN{MSS@6713@1}##udayati kalamandraiH kaNThatAlairalInA.n kumudamukulakeShu vya~njayanna gahArAn | ##\EN{MSS@6713@2}##madamukharachakorItoyakarmAntiko.aya.n tuhinaruchiradhAmA dakShiNa.n lokachakShuH || 6713|| ##\EN{MSS@6714@1}##udayati taDichchitraM mitra.n rateH kamaladvayI kusumitanavastambhe rambhe vidhAya tanoradhaH | ##\EN{MSS@6714@2}##taDiti valati vyoma vyomAshraya.n cha giridvaya.n giriparisare kambuH kambau kalAnidhimaNDalam || 6714|| ##\EN{MSS@6715@1}##udayati tapane.api chet tamisra.n vada kuta eva dinakShapAvivekaH | ##\EN{MSS@6715@2}##bhagavati yadi karma durnivArya.n tava charaNasmaraNena sAdhyate kim || 6715|| ##\EN{MSS@6716@1}##udayati taruNimataraNI shaishavashashini prashAntimAyAte | ##\EN{MSS@6716@2}##kuchachakravAkayugala.n taruNitaTinyAM mitho milati || 6716|| ##\EN{MSS@6717@1}##udayati navanItapiNDapANDuH kumudavanAnyavaghaTTayan karAgraiH | ##\EN{MSS@6717@2}##udayagiritaTasphuTATTahAso rajanivadhUmukhadarpaNaH shashA kaH || 6717|| ##\EN{MSS@6718@1}##udayati yadi bhAnuH pashchime digvibhAge prachalati yadi meruH shItatAm yAti vahniH | ##\EN{MSS@6718@2}##vikasati yadi padmaM parvatAgre shilAyA.n na bhavati punaruktaM bhAShita.n sajjanAnAm || 6718|| ##\EN{MSS@6719@1}##udayati vitatordhvarashmirajjA\- vahimaruchau himadhAmni yAti chAstam | ##\EN{MSS@6719@2}##vahati giriraya.n vilambighaNTA\- dvayaparivAritavAraNendralIlAm || 6719|| ##\EN{MSS@6720@1}##udayati hi shashA kaH kAminIgaNDapANDur grahagaNaparivAro rAjamArgapradIpaH | ##\EN{MSS@6720@2}##timiranikaramadhye rashmayo yasya gaurAH srutajala iva pa ke kShIradhArAH patanti || 6720|| ##\EN{MSS@6721@1}##udayati hR^idi yasya naiva lajjA na cha karuNA na cha ko.api bhItileshaH | ##\EN{MSS@6721@2}##bakulamukulakoshakomalAM mA.n punarapi tasya kare na pAtayethAH || 6721|| ##\EN{MSS@6722@1}##udayadudayadIkShaNAya patyush chapaladR^ishastrapayA nirudhyamAnam | ##\EN{MSS@6722@2}##mana iva kR^ipaNasya dAnakAle kati na tatAna gatAgatAni chakShuH || 6722|| ##\EN{MSS@6723@1}##udayantu nAma meghA bhavatu nishA varShamavirataM patatu | ##\EN{MSS@6723@2}##gaNayAmi naiva sarva.n dayitAbhimukhena hR^idayena || 6723|| ##\EN{MSS@6724@1}##udayanneSha savitA padmeShvarpayati shriyam | ##\EN{MSS@6724@2}##vibhAvayitumR^iddhInAM phala.n suhR^idanugraham || 6724|| ##\EN{MSS@6725@1}##udayaprabhasUrIndraH prathitaH pratibhodayaH | ##\EN{MSS@6725@2}##nAnAdivyaprabandhAnA.n nirmAtAya.n virAjate || 6725|| ##\EN{MSS@6726@1}##udayaprabhasUrIndre prakAshayati bhUtalam | ##\EN{MSS@6726@2}##apare vibudhAH sarve niShprabhA iva sarvataH || 6726|| ##\EN{MSS@6727@1}##udayamayate di mAlinya.n nirAkurutetarA.n nayati nidhana.n nidrAmudrAM pravartayati kriyAH | ##\EN{MSS@6727@2}##rachayatitarA.n svairAchArapravartanakartana.n bata bata lasattejaHpu~njo vibhAti vibhAkaraH || 6727|| ##\EN{MSS@6728@1}##udayamuditadIptiryAti yaH sa.ngatau me patati na varaminduH so.aparAmeSha gatvA | ##\EN{MSS@6728@2}##smitaruchiriva sadyaH sAbhyasUyaM prabheti sphurati vishadameShA pUrvakAShThA ganAyAH || 6728|| ##\EN{MSS@6729@1}##udayashikharishR^i gaprA gaNeShveSha ri gan sakamalamukhahAsa.n vIkShitaH padminIbhiH | ##\EN{MSS@6729@2}##vitatamR^idukarAgraH shabdayantyA vayobhiH paripatati divo.a ke helayA bAlasUryaH || 6729|| ##\EN{MSS@6730@1}##udayasi.nha dharAdhipatau tvayi sphurati ki.n raviNA vidhunApi vA | ##\EN{MSS@6730@2}##svamahasA hi vikAshayase jagat svayashasA cha sushItalayasyapi || 6730|| ##\EN{MSS@6731@1}##udayasthaH sahasrA.nshurdR^iShTerAyAti gamyatAm | ##\EN{MSS@6731@2}##atirikta.n kadA ka.n vA la ghayanti na yoShitaH || 6731|| ##\EN{MSS@6732@1}##udayAdreruDDIno dinaM bhramitvA pata go.ayam | ##\EN{MSS@6732@2}##adya pradoShasamaye vaDavAjvalane juhoti deha.n svam || 6732|| ##\EN{MSS@6733@1}##udayAstau mUlAkhyau uttarayAmyau dhruvanivAsanAmAnau | ##\EN{MSS@6733@2}##nairR^itavAyavyau cha prayANacharakAhvayau teShAm || 6733|| ##\EN{MSS@6734@1}##udaye savitArakto raktashchAstamaye tathA | ##\EN{MSS@6734@2}##sampattau cha vipattau cha mahatAmekarUpatA || 6734|| ##\EN{MSS@6735@1}##udara.n natamadhyapR^iShThatA\- sphuTada guShThapadena muShTinA | ##\EN{MSS@6735@2}##chatura gulamadhyanirgata\- trivalibhrAji kR^ita.n damasvasuH || 6735|| ##\EN{MSS@6736@1}##udaraM parimAti muShTinA kutukI ko.api damasvasuH kimu | ##\EN{MSS@6736@2}##dhR^itatachchatura gulIva yad valibhirbhAti sahemakA~nchibhiH || 6736|| ##\EN{MSS@6737@1}##udara eva dhR^itaH kimudanvatA na viShamo vaDavAnalavad vidhuH | ##\EN{MSS@6737@2}##viShavadujjhitamapyamunA na sa smaraharaH kimamuM bubhuje vibhuH || 6737|| ##\EN{MSS@6738@1}##udaradarIya.n gahanA yadgatamakhila.n vilIyate kvachana | ##\EN{MSS@6738@2}##ekA tatra cha bhujagI vilApayati ka.n na sA duShTA || 6738|| ##\EN{MSS@6739@1}##udaradvayabharaNabhayAd ardhA gAhitadAraH | ##\EN{MSS@6739@2}##yadi naiva.n tasya sutaH kathamadyApi kumAraH || 6739|| ##\EN{MSS@6740@1}##udarambharitA loke tavaiva nAnyasya duHshakA dR^iShTA | ##\EN{MSS@6740@2}##utsR^iShTapurIShamapi svAdUkurvan varAha yad bhu kShe || 6740|| ##\EN{MSS@6741@1}##udarasyedamaNutva.n sahajagurutva.n yadi neda.n hR^idayasya | ##\EN{MSS@6741@2}##svArthe kathamalasatva.n kathamanusatva.n hitakaraNe matirasya || 6741|| ##\EN{MSS@6742@1}##udarArtha.n na yatki.nchin niSheveta kadAchana | ##\EN{MSS@6742@2}##na ha.nso varNasAmye.api bakavan matsyabhug yataH || 6742|| ##\EN{MSS@6743@1}##udarkabhUtimichChadbhiH sadbhiH khalu na dR^ishyate | ##\EN{MSS@6743@2}##chaturthIchandralekheva parastrIbhAlapaTTikA || 6743|| ##\EN{MSS@6744@1}##udasya dhairya.n dayitena sAdara.n prasAditAyAH karavArivAritam | ##\EN{MSS@6744@2}##mukha.n nimIlannayana.n natabhruvaH shriya.n sapatnIvadanAdivAdade || 6744|| ##\EN{MSS@6745@1}##udasyochchaiH puchCha.n shirasi nihita.n jIrNajaTile yadR^ichChAvyApannadvipapishitaleshAH kavalitAH | ##\EN{MSS@6745@2}##guhAgarbhe shUnye suchiramuShita.n jambuka sakhe tadetat kim kurmo yadasi na gataH si.nhasamatAm || 6745|| ##\EN{MSS@6746@1}##udAyudho yAvadaha.n tAvadanyaiH kimAyudhaiH | ##\EN{MSS@6746@2}##yadvA na siddhamastreNa mama tat kena setsyati || 6746|| ##\EN{MSS@6747@1}##udAracharitAt tyAgI yAchitaH kR^ipaNo.adhikaH | ##\EN{MSS@6747@2}##eko dhana.n tataH prANAn anyaH prANA.nstato dhanam || 6747|| ##\EN{MSS@6748@1}##udArasya tR^iNa.n vitta.n shUrasya maraNa.n trNam | ##\EN{MSS@6748@2}##viraktasya tR^iNaM bhAryA niHspR^ihasya tR^iNa.n jagat || 6748|| ##\EN{MSS@6749@1}##udArA.nstvadR^ite nAnyAn prapashyAmyayi pArvati | ##\EN{MSS@6749@2}##shrIrAmabhaktimANikyam adeyamapi dehi me || 6749|| ##\EN{MSS@6750@1}##udArairmandArai rachitashikhara.n chandrashikhara.n samabhyarchya premNA vipulapulakAla.nkR^itatanuH | ##\EN{MSS@6750@2}##kadA gandhAbandhapramadamuditoddAmamadhupa\- sphuradgu~njAgarbhairvibhumabhibhajeya.n nutipadaiH || 6750|| ##\EN{MSS@6751@1}##udAsInAlInAmapi vachasi lInAtanulasat trapAdhInA dInAlapanapadavInAyakadhR^itA | ##\EN{MSS@6751@2}##kavInAmAsInA hR^idi kumudinInAthavadanA navInA mInAkShI vyathayati munInAmapi manaH || 6751|| ##\EN{MSS@6752@1}##udAsIno devo madanamathanaH sajjanakule kalikrIDAsaktaH kR^itaparijanaH prAkR^itajanaH | ##\EN{MSS@6752@2}##iyaM mlechChAkrAntA tridashataTinI chobhayataTe kathaM bhrAtaH sthAtA kathaya sukR^itin kutra vibhayaH || 6752|| ##\EN{MSS@6753@1}##udAharaNamAshIHShu prathame te manasvinAm | ##\EN{MSS@6753@2}##shuShke.ashanirivAmarSho yairarAtiShu pAtyate || 6753|| ##\EN{MSS@6754@1}##uditaM priyAM prati sahArdamiti shradadhIyata priyatamena vachaH | ##\EN{MSS@6754@2}##vidite gite hi pura eva jane sapadIritAH khalu laganti giraH || 6754|| ##\EN{MSS@6755@1}##uditaM maNDalamindo rudita.n sadyo viyogivargeNa | ##\EN{MSS@6755@2}##mudita.n cha sakalalalanA\- chUDAmaNishAsanena madanena || 6755|| ##\EN{MSS@6756@1}##uditaH samayaH shrayate.astamaya.n kR^itaka.n sakala.n labhate vilayam | ##\EN{MSS@6756@2}##sakalAni phalAni patanti taroH sakalA jaladhi.n samupaiti nadI || 6756|| ##\EN{MSS@6757@1}##uditamudito hanti dhvAnta.n sahasrakaraH karair nihatanihitaM bhUyo bhUyastamaH parijR^imbhate | ##\EN{MSS@6757@2}##viramati tamo neda.n nAya.n niShIdati bhAnumAn na khalu vikasadvairA dhIrAH katha.nchidudAsate || 6757|| ##\EN{MSS@6758@1}##uditavati dvijarAje kasya na hR^idaye mudaH pada.n dadhati | ##\EN{MSS@6758@2}##sa.nkuchasi kamala yadaya.n hara hara vAmo vidhirbhavataH || 6758|| ##\EN{MSS@6759@1}##uditavati parasmin pratyaye shAstrayonau gatavati vilaya.n cha prAkR^ite.atiprapa~nche | ##\EN{MSS@6759@2}##sapadi padamudIta.n kevalaH pratyayo yas tadiyaditi cha vaktu.n kaH kShamaH paNDito.api || 6759|| ##\EN{MSS@6760@1}##udite dR^iShTisukhe tvayi shashinIva bhavanti chandrakAntAni | ##\EN{MSS@6760@2}##vadanAnyarinArINAm aviralajalabinduvarShINi || 6760|| ##\EN{MSS@6761@1}##udite.api tavAvanIndra tejas tapane sphAragabhastibhArabhAji | ##\EN{MSS@6761@2}##tava vairinR^ipAyashastamA.nsi sphuradujjR^imbhitamAcharanti chitram || 6761|| ##\EN{MSS@6762@1}##udite bhAskare lakShyaM pashchimAyA.n niveshayet | ##\EN{MSS@6762@2}##aparAhNe cha kartavya.n lakShyaM pUrvadigAshritam || 6762|| ##\EN{MSS@6763@1}##uditairanyapuShTAnAm Arutairme hataM manaH | ##\EN{MSS@6763@2}##uditairapi te dUti mArutairapi dakShiNaiH || 6763|| ##\EN{MSS@6764@1}##udito.api tuhinagahane gaganaprAnte na dIpyate tapanaH | ##\EN{MSS@6764@2}##kaThinaghR^itapUrapUrNe sharAvashirasi pradIpa iva || 6764|| ##\EN{MSS@6765@1}##uditorusAdamativepathumat sudR^isho.abhibhartR^i vidhura.n trapayA | ##\EN{MSS@6765@2}##vapurAdarAtishayasha.nsi punaH pratipattimUDhamapi bADhamabhUt || 6765|| ##\EN{MSS@6766@1}##udIchyA.n sasyaniShpattiryAmyA.n niShpattinAshanam | ##\EN{MSS@6766@2}##gR^ihAnnirgachChatA.n vame shubha.n kShetre cha dakShiNam || 6766|| ##\EN{MSS@6767@1}##udIrito.arthaH pashunApi gR^ihyate hayAshcha nAgAshcha vahanti choditAH | ##\EN{MSS@6767@2}##anuktamapyUhati paNDito janaH pare gitaj~nAna phalA hi buddhayaH || 6767|| ##\EN{MSS@6768@1}##udIrNamanaso yodha vAhanAni cha bhArata | ##\EN{MSS@6768@2}##yasyAM bhavanti senAyA.n dhruva.n tasyA.n jayo bhavet || 6768|| ##\EN{MSS@6769@1}##udIryamANe.api cha sAntvavAde mAnApanodo nahi rAdhikAyAH | ##\EN{MSS@6769@2}##mAno.astu te yadyaparAdhikaH syA.n svapne.api naivAsmyaparAdhiko.aham || 6769|| ##\EN{MSS@6770@1}##udumbaradrumAnaShTau ropayet svayameva yaH | ##\EN{MSS@6770@2}##prerayed ropaNAyApi chandraloke sa modate || 6770|| ##\EN{MSS@6771@1}##udumbaraphalAnIva brahmANDAnyatti yaH sadA | ##\EN{MSS@6771@2}##sarvagarvApahaH kAlastasya ke mashakA vayam || 6771|| ##\EN{MSS@6772@1}##udeti ghanamaNDalI naTati nIlakaNThAvalI taDid valati sarvato vahati ketakImArutaH | ##\EN{MSS@6772@2}##tathApi yadi nAgataH sa sakhi tatra manye.adhunA dadhAti makaradhvajastruTitashi~njinIka.n dhanuH || 6772|| ##\EN{MSS@6773@1}##udeti pUrva.n kusuma.n tataH phala.n ghanodayaH prAk tadanantaraM payaH | ##\EN{MSS@6773@2}##nimittanaimittikayoraya.n kramas tava prasAdasya purastu sampadaH || 6773|| ##\EN{MSS@6774@1}##udeti yasyA.n na nishAkaro ripus tithirnu kA puNyavatIbhirApyate | ##\EN{MSS@6774@2}##itIva duShTyA paridevite muhuH kuhUkuhUrityalamAha kokilaH || 6774|| ##\EN{MSS@6775@1}##udeti savitA tAmrastAmra evAstameti cha | ##\EN{MSS@6775@2}##sampattau cha vipattau cha mahatAmekarUpatA || 6775|| ##\EN{MSS@6776@1}##udetumatyajannIhA.n rAjasu dvAdashasvapi | ##\EN{MSS@6776@2}##jigIShureko dinakR^id AdityeShviva kalpate || 6776|| ##\EN{MSS@6777@1}##udeShyatpIyUShadyutiruchikaNArdrAH shashimaNi\- sthalInAM panthAno ghanacharaNalAkShAlipibhR^itaH | ##\EN{MSS@6777@2}##chakorairuDDInairjhaTiti kR^itasha kAH pratipada.n parA~nchaH sa.nchArAnavinayavatInA.n vivR^iNute || 6777|| ##\EN{MSS@6778@1}##udgachChatyalijha kR^itiH smaradhanurjyAma~njugu~njAravair niryAtA viShaliptabhalliviShamAH ka.nkelliphullachChaTAH | ##\EN{MSS@6778@2}##re sampratyapavitramatra pathikAH sArambhamujjR^imbhate chUto dUta ivAntakasya kalikAjAlasphuratpallavaH || 6778|| ##\EN{MSS@6779@1}##udgatA mathanakShobhAt phenarAjiH payodadheH | ##\EN{MSS@6779@2}##tArakAvalirityaj~nairiya.n sakhi nivedyate || 6779|| ##\EN{MSS@6780@1}##udgatendumavibhinnatamisrA.n pashyati sma rajanImavitR^iptaH | ##\EN{MSS@6780@2}##vya.nshukasphuTamukhImatijihmA.n vrIDayA navavadhUmiva lokaH || 6780|| ##\EN{MSS@6781@1}##udgamanopaniveshana\- shayanaparAvR^ittivalanachalaneShu | ##\EN{MSS@6781@2}##anisha.n sa mohayati mA.n hR^illagnaH shvAsa iva dayitaH || 6781|| ##\EN{MSS@6782@1}##udgarjajjalaku~njarendrarabhasAsphAlAnubandhoddhataH sarvAH parvatakandarodarabhuvaH kurvan pratidhvAninIH | ##\EN{MSS@6782@2}##uchchairuchcharati dhvaniH shrutipathonmAthI yathAya.n tathA prAyaH pre khadasa.nkhyasha khavalayA veleyamAgachChati || 6782|| ##\EN{MSS@6783@1}##udgarjan kuTilastaTAshrayatarupronmUlanoDDAmaro mA garvIH saritaH pravAha jaladhiM prakShobhayAmIti bhoH | ##\EN{MSS@6783@2}##svA.n sattA.n yadi vA~nChasi bhrama maruShvevAssva tatraiva vA dUre vADavavahniratra tu mahAsattvairvishan pIyate || 6783|| ##\EN{MSS@6784@1}##udgarbhahUNataruNIramaNopamarda\- bhugnonnatistananiveshanibha.n himA.nshoH | ##\EN{MSS@6784@2}##bimba.n kaThorabisakANDakaDAragaurair viShNoH padaM prathamamagrakarairvyanakti || 6784|| ##\EN{MSS@6785@1}##udgR^ihya vITIgrathana.n natabhrUr AchChAdya vakShaHsthalama~nchalena | ##\EN{MSS@6785@2}##uttArayantI niviDa.n nichola.n manobhavasyApi mano minoti || 6785|| ##\EN{MSS@6786@1}##udgrAhashchAnyadhAtuH syAd dhruvakashchAnyadhAtukaH | ##\EN{MSS@6786@2}##melApako.anyadhAtuH syAd AbhogashchAnyadhAtukaH | ##\EN{MSS@6786@3}##chaturdhAtukametaddhi rUpaka.n kIrtyate budhaiH || 6786|| ##\EN{MSS@6787@1}##udgrAhasyAdyakhaNDe cha nyAsaH sa dhruvako mataH | ##\EN{MSS@6787@2}##eva.n hi ShaTpadaH prokta uttamo dhruvako budhaiH || 6787|| ##\EN{MSS@6788@1}##udgrAho dhrupadashcha syAd Abhogastadanantaram | ##\EN{MSS@6788@2}##niyamastrividho j~neyo maNThakasya vichakShaNaiH || 6788|| ##\EN{MSS@6789@1}##udgrIva.n khalu vIkShita.n vapurida.n lajjAlasa.n yattadA gachChantyAH sakhisa.nnidhau kimapi yannirvarNakaM bhAShitam | ##\EN{MSS@6789@2}##he prANA viraheNa yAta kimida.n nairghR^iNyamAlambita.n tat smR^itvA yadi yuktamAsitumaho yUyaM pramANaM mama || 6789|| ##\EN{MSS@6790@1}##udgrIvastimitekShanastata itaH pashyan nilIya sthita.n pAdodghR^iShTiparasparapratibhayabhrAnta.n chalatpakShatiH | ##\EN{MSS@6790@2}##drAktroTIpurakoTikuNThitarayaM prAktiryagUrdhvIkR^ita.n garbhAntaHpraNayIchakAra shaphara.n kAsArachArI bakaH || 6790|| ##\EN{MSS@6791@1}##udgrIvA vivR^itAruNAsyakuharAstR^iShNAchalattAlavaH pakShAsaMbhavavepamAnatanavaH proDDIya ki.nchid bhuvaH | ##\EN{MSS@6791@2}##anyonyAkramiNaH sharArishishavaH prAtarnadIrodhasi prAleyAmbu pibanti vIraNadaladroNIpraNAlasrutam || 6791|| ##\EN{MSS@6792@1}##udghAtayed dakShiNamakShi yakSho hastena mR^idnAtyatha dakShiNena | ##\EN{MSS@6792@2}##yasyAbhiSheke sa bhavet svashaktyA kShitIshalakShekShitapAdapadmaH || 6792|| ##\EN{MSS@6793@1}##udghATitanavadvAre pa~njare vihago.anilaH | ##\EN{MSS@6793@2}##yat tiShThati tadAshchAryaM prayANe vismayaH kutaH || 6793|| ##\EN{MSS@6794@1}##udghATya ched dakShiNamakShi lIDhe nAbhi.n svakIyAmathavAdhirUDhaH | ##\EN{MSS@6794@2}##shete gR^ihasyopari jAgarUkas tadAmbudo.ambu kShipati prabhUtam || 6794|| ##\EN{MSS@6795@1}##udghATya yogakalayA hR^idayAbjakosha.n dhanyaishchirAdapi yathAruchi gR^ihyamANaH | ##\EN{MSS@6795@2}##yaH prasphuratyavirataM paripUrNarUpaH shreyaH sa me dishatu shAshvatikaM mukundaH || 6795|| ##\EN{MSS@6796@1}##uddaNDakokanadakomalakoshakAntiH kAntAkachagrahaNakaNTakitaprakoShThaH | ##\EN{MSS@6796@2}##mitradvijAtiripuvargavilAsinInA.n saMmAnadAnabhayabhogakaraH karaste || 6796|| ##\EN{MSS@6797@1}##uddaNDe bhujadaNDe tava kodaNDe parisphurati | ##\EN{MSS@6797@2}##arimaNDalaravimaNDala\- rambhAkuchamaNDalAni vepante || 6797|| ##\EN{MSS@6798@1}##uddAmajvalada.nshumAlikiraNavyarthAtirekAdiva chChAyAH samprati yAnti piNDapadavIM mUleShu bhUmIruhAm | ##\EN{MSS@6798@2}##ki.n chaitad danujAdhirAjayuvatIvargAvagAhotsarat\- kShobhoDDInaviha.ngamaNDalakR^itAlIkAtap atra.n saraH || 6798|| ##\EN{MSS@6799@1}##uddAmadakShiNamarudbharachAlitAbhiH shAkhAbhirAkulatara.n rutavAraNAya | ##\EN{MSS@6799@2}##mA meti kokilakula.n vadatIva vR^ikShaH straiNa.n viyogavidhura.n kR^ipayA vilokya || 6799|| ##\EN{MSS@6800@1}##uddAmadantaruchipallavitArdhachandra\- jyotsnAnipItatimiraprasaroparodhaH | ##\EN{MSS@6800@2}##shreyA.nsi vo dishatu tANDavitasya shambhor ambhodharAvalighanadhvaniraTTahAsaH || 6800|| ##\EN{MSS@6801@1}##uddAmadAnadvipavR^indabR^i.nhitair nitAntamuttu gatura.ngaheShitaiH | ##\EN{MSS@6801@2}##chaladghanasyandananeminiHsvanair abhUn niruchChvAsamivAkula.n jagat || 6801|| ##\EN{MSS@6802@1}##uddAmadigdviradacha~nchalakarNapUra\- gaNDasthalochchaladalistabakAkR^itIni | ##\EN{MSS@6802@2}##mIlannabhA.nsi mR^iganAbhisamAnabhA.nsi dikkandareShu vilasantitamA.n tamA.nsi || 6802|| ##\EN{MSS@6803@1}##uddAmadyumaNidyutivyatikaraprakrIDadarkopala\- jvAlAjAlajaTAlajA galataTIniShkUjakoyaShTayaH | ##\EN{MSS@6803@2}##bhaumoShmaplavamAnasUrakiraNakrUraprakAshA dR^ishor AyuHkarma samApayanti dhigamUrmadhye.ahni shUnyA dishaH || 6803|| ##\EN{MSS@6804@1}##uddAmadrumabha gabhImadashano yenAbhyaghAni dvipaH so.aya.n va~nchakacheShTitaistyajati kiM pa~nchAnanaH kAnanam | ##\EN{MSS@6804@2}##tat prItirnna kR^itiH sama.n na samara.n kShAntirmanoglAnaye shreyAnityayamasya mAnanidhino yat kAnanopakramaH || 6804|| ##\EN{MSS@6805@1}##uddAmadviradAvalUnabisinIsaurabhyasaMbhAvita\- vyomAnaH kalaha.nsakampitagarutpAlImarunmA.nsalAH | ##\EN{MSS@6805@2}##dUrottAnatara gala ghanakalAja ghAlagarvaspR^ishaH karpUradravashIkarairiva disho limpanti pampAnilAH || 6805|| ##\EN{MSS@6806@1}##uddAmabhramivegavistR^itajaTAvallIpraNAlIpatat\- svarga gAjaladaNDikAvalayita.n nirmAya tat pa~njaram | ##\EN{MSS@6806@2}##saMbhrAmyadbhujadaNDapakShapaTaladvandvena ha.nsAyitas trailokyavyayanATikAnayanaTaH svAmI jagat trAyatAm || 6806|| ##\EN{MSS@6807@1}##uddAmAmbudagarhitAndhatamasapradhvastadi maNDale kAle yAmikajAgradugrasubhaTavyAkIrNakolAhale | ##\EN{MSS@6807@2}##karNasyAsuhR^idarNavAmbuvaDavAvahneryadantaHpurAd AyAtAsi tadambujAkShi kR^itakaM manye bhaya.n yoShitAm || 6807|| ##\EN{MSS@6808@1}##uddAmAmbudavardha mAnashikhinIkekAtirekAkule samprApya.n salila.n sthaleShvapi sadA nistarShavarShAgame | ##\EN{MSS@6808@2}##bhIShmagrIShmabhaTe parasparabhayAdAlochyamAnaM muhur dInaM mInakula.n na pAlayasi chet kAsAra kA sAratA || 6808|| ##\EN{MSS@6809@1}##uddAmArkamarIchimUrChitadR^ishA.n yenAdhvagAnAmaya.n velAlambanajAgarUkamanasAmArambhi karNajvaraH | ##\EN{MSS@6809@2}##kleshochChR^i khalachetasaH pravishato gaNDUShagarbhaM muner lInaH kutra mahArNavasya sa punaH kallolakolAhalaH || 6809|| ##\EN{MSS@6810@1}##uddAmArkA.nshudIpyaddinamaNimaNibhirbhasmitAnt e samantAd vAyuvyAdhUyamAnajvalanakaNagaNAkIrNadhUl iprakIrNe | ##\EN{MSS@6810@2}##kAntAre.asmin nR^ipArte pathi pathika bhave kvApi pAthodasenA\- sUchyagre kUpaShaTka.n tadupari nagarI tatra ga gApravAhaH || 6810|| ##\EN{MSS@6811@1}##uddAmotkalikA.n vipANDuraruchaM prArabdhajR^imbhA.n kShaNAd AyAsa.n shvasanodgamairaviratairAtanvatImAtmanaH | ##\EN{MSS@6811@2}##adyodyAnalatAmimA.n samadanA.n nArImivAnyA.n dhruva.n pashyan kopavipATaladyuti mukha.n devyAH kariShyAmyaham || 6811|| ##\EN{MSS@6812@1}##uddishya niHsarantI.n sakhImiya.n kapaTakopakuTilabhrUH | ##\EN{MSS@6812@2}##evamavata.nsamAkShipad AhatadIpo yathA patati || 6812|| ##\EN{MSS@6813@1}##uddiShTa.n vastu rAgAdau ki.nchidAdhikyachintitam | ##\EN{MSS@6813@2}##taddhAtumAtuniShpannaM pratyantaramitIritam || 6813|| ##\EN{MSS@6814@1}##uddIpito.api kanakadyutima~njulo.api snehAnvito.api sudR^isho.api suvartito.api | ##\EN{MSS@6814@2}##kAntAkarAntarakuchachChavimaNDito.api svAbhAvikIM malinatA.n na jahAti dIpaH || 6814|| ##\EN{MSS@6815@1}##uddIptAgnirasau munirvijayate yasyodare jIryataH pAthodheravashiShTamambu kathamapyudgIrNamanyArNavam | ##\EN{MSS@6815@2}##ki.n chAsmAjjaTharAnalAdiva navastatkAlavAntikramAn niryAtaH sa punaryamAya payasAmantargato vADavaH || 6815|| ##\EN{MSS@6816@1}##uddesho.aya.n kanakasikatAkomalaikAntakAntA\- lIlAvAsIkR^itatarutalaH kAmibhirnarmadAyAH | ##\EN{MSS@6816@2}##ki.nchaitasmin suratasachivAstanvi te vAnti vAtA yeShAmagre sarati kalitAkaNThakopo manobhUH || 6816|| ##\EN{MSS@6817@1}##uddesho.aya.n sarasakadalIshreNishobhAtishAyI ku~njotkarShA kuritaramaNIvibhramo narmadAyAH | ##\EN{MSS@6817@2}##ki.n chaitasmin suratasuhR^idastanvi te vAnti vAtA yeShAmagre sarati kalitAkANDakopo manobhUH || 6817|| ##\EN{MSS@6818@1}##uddhatA alamuddhartum auddhatya.n duritAtmanAm | ##\EN{MSS@6818@2}##kShArANAmeva sAmarthyaM malanAshAya vAsasAm || 6818|| ##\EN{MSS@6819@1}##uddhatairiva parasparasa gAd IritAnyubhayataH kuchakumbhaiH | ##\EN{MSS@6819@2}##yoShitAmatimadena jughUrNur vibhramAtishayapu.nShi vapU.nShi || 6819|| ##\EN{MSS@6820@1}##uddhatairnibhR^itamekamanekaish Chedavan mR^igadR^ishAmavirAmaiH | ##\EN{MSS@6820@2}##shrUyate sma maNita.n kalakA~nchI\- nUpuradhvanibhirakShatameva || 6820|| ##\EN{MSS@6821@1}##uddharedAtmanAtmAna.n nAtmAnamavasAdayet | ##\EN{MSS@6821@2}##Atmaiva hyAtmano bandhurAtmaiva ripurAtmanaH || 6821|| ##\EN{MSS@6822@1}##uddhartu.n kila shailakelirabhasasrastAni pAthonidher antarbhUShaNamauktikAni divijastrIbhiH samutkaNThayA | ##\EN{MSS@6822@2}##gADha.n tatra nimajjitena raviNA baddhvA dR^iDha.n rashmibhiH protkShiptAni nipatya tAni gagane tArApadesha.n dadhuH || 6822|| ##\EN{MSS@6823@1}##uddhartu.n dharaNI.n nishAkararavI kSheptuM marunmArgato vAta.n stambhayituM payonidhijalaM pAtu.n giri.n chUrNitum | ##\EN{MSS@6823@2}##shaktA yatra vishanti mR^ityuvadane kAnyasya tatra sthitir yasmin yAti girirbile saha vanaiH kAtra vyavasthA hyaNoH || 6823|| ##\EN{MSS@6824@1}##uddhava mAdhavasavidhe vinivedya.n sarvathA bhavatA | ##\EN{MSS@6824@2}##api bahumUlyaM bhavana.n yamunAku~njopama.n na syAt || 6824|| ##\EN{MSS@6825@1}##uddhUtakAmAnalatApataptA vihAya doShAdhikajA.n tu chintAm | ##\EN{MSS@6825@2}##vanAdirAgAvayavaprabheda.n nareti matvA vanitA ramante || 6825|| ##\EN{MSS@6825A@1}##uddhUtapA.nsupaTalAnumitaprabandha\- dhAvatkhurAgrachayachumbitabhUmibhAgAH | ##\EN{MSS@6825A@2}##nirmathyamAnajaladhidhvanighoraghoSham ete ratha.n gaganasImni vahanti vAhAH || ##\EN{MSS@6826@1}##uddhUtA dhUmadhArA virahijanamanomAthino manmathAgneH kastUrIpatramAlA timiratatiraho dikpurandhrImukhAnAm | ##\EN{MSS@6826@2}##nirvANA gAralekhA divasahutabhujaH sa.ncharachcha~ncharIka\- shreNIyaM bhAti bhAsvatkaralulitanabhaHkandarendIvarasya || 6826|| ##\EN{MSS@6827@1}##uddhUya dhUlIrdhavalA rasAtalAd vAtyA lagantI gagane vyavartata | ##\EN{MSS@6827@2}##phUtkArayantyeva bhuvoddhR^itA bhujA nidAghatApAkulayA tapAtyaye || 6827|| ##\EN{MSS@6828@1}##uddhUyeta tanUlateti nalinIpatreNa no vIjyate sphoTaH syAditi nA gakaM malayajakShodAmbhasA sichyate | ##\EN{MSS@6828@2}##syAdasyAtibharAt parAbhava iti prAyo na vA pallavA\- ropo vakShasi tat katha.n kR^ishatanorAdhiH samAdhIyatAm || 6828|| ##\EN{MSS@6829@1}##uddhUyeta natabhrUH pakShmanipAtodbhavaiH pavanaiH | ##\EN{MSS@6829@2}##iti nirnimeShamasyA virahavayasyA vilokate vadanam || 6829|| ##\EN{MSS@6830@1}##uddhR^iteShvapi shastreShu dUto vadati nAnyathA | ##\EN{MSS@6830@2}##te vai yathoktavaktAro na vadhyAH pR^ithivIbhujA || 6830|| ##\EN{MSS@6831@1}##uddhR^iteShvapi shastreShu bandhuvargavadheShvapi | ##\EN{MSS@6831@2}##paruShANyapi jalpanto vadhyA dUtA na bhUbhujA || 6831|| ##\EN{MSS@6832@1}##uddhriyamAnendukarair unmajjatyandhakAravArinidheH | ##\EN{MSS@6832@2}##kvApi kvApi vilagna\- chChAyAjambAladhoraNI dharaNI || 6832|| ##\EN{MSS@6833@1}##udbaddhebhyaH sudUra.n ghanarajanitamaHpUriteShu drumeShu prodgrIvaM pashya pAdadvitayadhR^itabhuvaH shreNayaH pheravANAm | ##\EN{MSS@6833@2}##ulkAlokaiH sphuradbhirnijavadanaguhotsarpibhirvIkShitebhyash chyotatsAndra.n vasAmbhaH kvathitashavavapurmaNDalebhyaH pibanti || 6833|| ##\EN{MSS@6834@1}##udbandhana.n dR^iDha.n gADha.n si.nho.api sahate yadi | ##\EN{MSS@6834@2}##katha.n karaTinastarhi nR^ipachihnAni bibhrati || 6834|| ##\EN{MSS@6835@1}##udbhartR^igAminI puruSha\- bhAShiNI kAmachihnakR^itaveshA | ##\EN{MSS@6835@2}##yA nAtimA.nsayuktA surApriyA sarvatashchapalA || 6835|| ##\EN{MSS@6836@1}##udbhAvyamAno nalinIpalAshaiH samIraNastaddhR^idayAspadasya | ##\EN{MSS@6836@2}##karoti dAhasya nivAraNa.n nu sa.ndhukShaNa.n vA smarapAvakasya || 6836|| ##\EN{MSS@6837@1}##udbhAsitAkhilakhalasya vishR^i khalasya prAgjAtavismR^itanijAdhamakarmavR^itteH | ##\EN{MSS@6837@2}##daivAdavAptavibhavasya guNadviSho.asya nIchasya gocharagataiH sukhamAsyate kaiH || 6837|| ##\EN{MSS@6838@1}##udbhAsite.andhatamasavraja eti nAsha.n sUne prayAntyubhayato.atimarandamugdhAH | ##\EN{MSS@6838@2}##si.nhA nihatya rudhiraM bahu bhakShita.n yad dIpA kure madhukarAH kariNa.n vamanti || 6838|| ##\EN{MSS@6839@1}##udbhidura.n stanavadana.n lochanamaligarvamochana.n sudR^ishaH | ##\EN{MSS@6839@2}##dR^iShTvA vigatavichAra.n dhAtAra.n nindati sthaviraH || 6839|| ##\EN{MSS@6840@1}##udbhinna.n kimidaM manobhavanR^ipakrIDAravindadvaya.n sUte tat kathamekataH kila lasadromAvalInAlataH | ##\EN{MSS@6840@2}##chakradvandvamida.n kShama.n tadapi na sthAtuM mukhendoH puro lAvaNyAmbunimagnayauvanagajasyAvaimi kumbhadvayam || 6840|| ##\EN{MSS@6841@1}##udbhinnayauvanamanohararUpashobhA\- saMbhAvitAbhinavabhogamanobhavAnAm | ##\EN{MSS@6841@2}##eNIdR^ishA.n tvadupadeshavivarjitAnA.n mAtarbhavanti nahi nAma samIhitArthAH || 6841|| ##\EN{MSS@6842@1}##udbhinnasAttvikavikArapariplavAni sadyastiraskR^itamanobhavavedanAni | ##\EN{MSS@6842@2}##tanvi tvada gaparirambhasukhAmR^itAni prAdurbhavantu punarAgatajIvitAni || 6842|| ##\EN{MSS@6843@1}##udbhinnastanakuDmaladvayamuraH ki.nchit kapolasthalI.n limpatyeva madhUkakAntiradharaH saMmugdhalakShmImayaH | ##\EN{MSS@6843@2}##pratyAsIdati yauvane mR^igadR^ishaH ki.n chAnyadAvirbhaval lAvaNyAmR^itapa kalepalaDahachChAya.n vapurvartate || 6843|| ##\EN{MSS@6844@1}##udbhinnastabakAvata.nsasubhagAH pre khanmarunnartitAH puShpodgIrNaparAgapA.nshulalasatpatraprakANDa tviShaH | ##\EN{MSS@6844@2}##gambhIrakramapa~nchamonmadapikadhvAnochChaladgItayaH pratyujjIvitamanmathotsava iva krIDantyamU bhUruhaH || 6844|| ##\EN{MSS@6845@1}##udbhinnA kalakaNThakaNThakuharAt karNAmR^itasyandinI hR^idyA yadyapi mArdavaikavasatiH sA kAkalIhu.nkR^itiH | ##\EN{MSS@6845@2}##anyastanvi tathApi te triNayanapluShTasya jIvArpaNaH pa~ncheShoruchitaprapa~nchitarasaH pAkA~nchitaH pa~nchamaH || 6845|| ##\EN{MSS@6847@1}##udbhedaM pratipadya pakvabadarIbhAva.n sametya kramAt pu.nnAgAkR^itimApya pUgapadavImAruhya bilvashriyam | ##\EN{MSS@6847@2}##labdhvA tAlaphalopamA.n cha lalitAmAsAdya bhUyo.adhunA cha~nchatkA~nchanakumbhajR^imbhaNamibhAvasyAH stanau bibhrataH || 6847|| ##\EN{MSS@6848@1}##udbhrAntabhekakulakIrNajale taDAge ko.apyasti nAma yadi nAnyagatirbakoTaH | ##\EN{MSS@6848@2}##utphullapadmasurabhINi sarA.nsi hitvA na sthAtumarhati bhavAniha rAjaha.nsa || 6848|| ##\EN{MSS@6849@1}##udyachChatA dhuramakApuruShAnurUpA.n gantavyamAjinidhanena pituH pathA vA | ##\EN{MSS@6849@2}##AchChidya vA svajananIjanalochanebhyo neyo mayA ripuvadhUnayanAni bAShpaH || 6849|| ##\EN{MSS@6850@1}##udyajjvAlAvalIbhirvaramiha bhuvanaploShake havyavAhe ra gadvIchau praviShTa.n jalanidhipayasi grAhanakrAkule vA | ##\EN{MSS@6850@2}##sa.ngrAme vAriraudre vividhasharahatAnekayodhapradhAne no nArIsaukhyamadhye bhavashatajanitAnantaduHkhapravINe || 6850|| ##\EN{MSS@6851@1}##udya~nChashI taruNabhAskarakAntichauraH sparshena shItakaralAlitayA pradoShe | ##\EN{MSS@6851@2}##j~nAto.ardhasuptanalinIpriyayA salajjaH pANDutvamApa rabhasAdiva manmathArtaH || 6851|| ##\EN{MSS@6852@1}##udyata.n shastramAlokya viShAda.n yAti vihvalaH | ##\EN{MSS@6852@2}##jIvanaM prati sa.ntrAsto nAsti mR^ityusamaM bhayam || 6852|| ##\EN{MSS@6853@1}##udyatamekahastacharaNa.n dvitIyakararechita.n suvinata.n va.nshamR^ida gavAdyamadhura.n vichitrakaraNAnvitaM bahu vidham | ##\EN{MSS@6853@2}##madrakametadadya subhagairvidagdhagaticheShTitaiH sulalitair nR^ityasi vibhramAkulapada.n viviktarasabhAvita.n shashimukhi || 6853|| ##\EN{MSS@6854@1}##udyatasya para.n hantu.n stabdhasya vivaraiShiNaH | ##\EN{MSS@6854@2}##patana.n jAyate.avashyam kR^ichChreNa punarunnatiH || 6854|| ##\EN{MSS@6855@1}##udyatasya hi kAmasya prativAdo na shasyate | ##\EN{MSS@6855@2}##api nirmuktasa gasya kAmaraktasya kiM punaH || 6855|| ##\EN{MSS@6856@1}##udyatAsirnR^ipo yatra tatraiva dhanarakShaNam | ##\EN{MSS@6856@2}##kaNTakAkulashAkhyAyA.n lagna.n gR^ihNAti no phalam || 6856|| ##\EN{MSS@6857@1}##udyateta yathAshakti na prasajyeta jAtuchit | ##\EN{MSS@6857@2}##sAdhyAnA.n siddhyasiddhI yan niyatyA niyate kR^ite || 6857|| ##\EN{MSS@6858@1}##udyateShvapi shastreShu dUto vadati nAnyathA | ##\EN{MSS@6858@2}##sadaivAvadhyabhAvena yathArthasya hi vAchakaH || 6858|| ##\EN{MSS@6859@1}##udyateShvapi shastreShu yathokta.n shAsana.n vadet | ##\EN{MSS@6859@2}##rAgAparAgau jAnIyAd dR^iShTivaktravicheShTitaiH || 6859|| ##\EN{MSS@6860@1}##udyatkarakaravAlaH shakatimiradhva.nsane mahAnipuNaH | ##\EN{MSS@6860@2}##kalkiharirvaH pAyAd apAyataH kalinishAntotthaH || 6860|| ##\EN{MSS@6861@1}##udyattArAdhinAthadyutihR^itipaTavaH sAndrasindUrashoNAH shrImadvetaNDatuNDapratibhaTabaTavaH padmarAgAtirAgAH | ##\EN{MSS@6861@2}##dUrAdAnamrakamrachChaviravikiraNashreNikirmIritAntA gu~njApu~njAnurAgadviguNitamahasaH pAntu kR^iShNA ghribhAsaH || 6861|| ##\EN{MSS@6862@1}##udyattAruNyavAruNyatishayitamadochChvAsachAruNyatI va proda~nchatpa~nchabANaprachuraruchiradR^ikcha~ncharIkaprapa~nche | ##\EN{MSS@6862@2}##mandashrIshchandramAste sati sutanu mukhe prochChvasattandramAste hIna.n shobhAbhirambhoruhamapi rajanau naiti rambhoru hAsam || 6862|| ##\EN{MSS@6863@1}##udyatsaurabhagarbhanirbharamiladvAlA kurashrImR^ito mAkandAnavalokya yaH pratidisha.n sAnandamutkUjitaH | ##\EN{MSS@6863@2}##tAnevAdya phalAshayA pariraTalluNThAkakAkAvalI\- vAchAlAnupalabhya kokilayuvA jAtaH sa vAcha.nyamaH || 6863|| ##\EN{MSS@6864@1}##udyadgandhaprabandhAM paramasukharasA.n kokilAlApajalpA.n puShpasraksaukumAryA.n kusumasharavadhU.n rUpato nirjayantIm | ##\EN{MSS@6864@2}##saukhya.n sarvendriyANAmabhimatamabhitaH kurvatIM mAnaseShTA.n satsaubhAgyAllabhante kR^itasukR^itavashAH kAminIM martyamukhyAH || 6864|| ##\EN{MSS@6865@1}##udyadduHsahavittatAnavatayA baddhAvadhAne manasy unmArgabhramaNe.avashasya rabhasAchChvabhre paribhrAmyataH | ##\EN{MSS@6865@2}##anyo.apAhitakoshapR^iShThaluThanAt sa.ndarshitA gakShater jantorhanta tanoti durgatishama.n ramyAnulomyo vidhiH || 6865|| ##\EN{MSS@6866@1}##udyadbarhiShi dardurAravapuShi prkShINapAnthAyuShi shchyotadvipruShi chandraru muShi sakhe ha.nsadviShi prAvR^iShi | ##\EN{MSS@6866@2}##mA mu~nchochchakuchAgrasantatapatadbAShpAkulAM bAlikA.n kAle kAlakarAlanIlajaladavyAluptabhAsvattviShi || 6866|| ##\EN{MSS@6867@1}##udyadbAlA kurashrIrdishi dishi dashanairebhirAshAgajAnA.n rohanmUlA sugaurairuragapatiphaNairatra pAtAlakukShau | ##\EN{MSS@6867@2}##asminnAkAshadeshe vikasitakusumA rAshibhistArakANA.n nAtha tvatkIrtivallI phalati phalamidaM bimbamindoH sudhArdram || 6867|| ##\EN{MSS@6868@1}##udyadvidrumakAntibhiH kisalayaistAmrA.n tviShaM bibhrato bhR^i gAlIvirutaiH kalairavishadavyAhAralIlAbhR^itaH | ##\EN{MSS@6868@2}##ghUrNanto malayAnilAhatichalaiH shAkhAsamUhairmuhur bhrAntiM prApya madhuprasa gamadhunA mattA ivAmI drumAH || 6868|| ##\EN{MSS@6869@1}##udyadvilochanahutAshataDidvikAsha\- vyAsa.nginI suradhunIpayasA sagarbhA | ##\EN{MSS@6869@2}##bhrAjatkalAnidhibalAkavishobhamAnA pAyAjjaTAghanaghaTA vR^iShabhadhvajasya || 6869|| ##\EN{MSS@6870@1}##udyadvivekatapanapraphulle hR^idayAmbuja | ##\EN{MSS@6870@2}##vishate bhagavadbhaktiraravinda ivendirA || 6870|| ##\EN{MSS@6871@1}##udyantu nAma subahUni mahAmahA.nsi chandro.apyalaM bhuvanamaNDalamaNDanAya | ##\EN{MSS@6871@2}##sUryAdR^ite na tadudeti na chAstameti yenoditena dinamastamitena rAtriH || 6871|| ##\EN{MSS@6872@1}##udyantu shatamAdityA udyantu shatamindavaH | ##\EN{MSS@6872@2}##na vinA viduShA.n vAkyairnashyatyAbhyantara.n tamaH || 6872|| ##\EN{MSS@6873@1}##udyannAda.n dhanvibhirniShThurANi sthUlAnyuchchairmaNDalatva.n dadhanti | ##\EN{MSS@6873@2}##AsphAlyante kArmukANi sma kAma.n hastyArohaiH ku~njarANA.n shirA.nsi || 6873|| ##\EN{MSS@6874@1}##udyannitya.n tvaritas tamo.apagamayati karaiH samAkR^iShya | ##\EN{MSS@6874@2}##mahitastadasi sthAne mitra pumA.nstvaM pare klIbAH || 6874|| ##\EN{MSS@6875@1}##udyanneva jagadvisR^itvaraghanadhvAntaughamadhva.nsayaH pAdanyAsamasheShabhUdharashiraH pIThItaTeShu nyadhAH | ##\EN{MSS@6875@2}##dhikkR^ityendumapi shriya.n vyatanuthAH padmAptapadmotkare jIved vAsarameva vA tvamiva yastajjIvana.n jIvanam || 6875|| ##\EN{MSS@6876@1}##udyanmahAnilavashotthavichitravIchi\- vikShiptanakramakarAdinitAntabhItim | ##\EN{MSS@6876@2}##ambhodhimadhyamupayAti vivR^iddhavela.n lobhAkulo maraNadoShamamanyamAnaH || 6876|| ##\EN{MSS@6877@1}##udyanmahIpAlamarIchimAlI\- shilImukhashreNikarAvalIbhiH | ##\EN{MSS@6877@2}##udArabhUdAraghanAndhakAra\- saMbhAramuchChinnatara.n chakAra || 6877|| ##\EN{MSS@6878@1}##udyama.n kurute janturdaiva.n sarvatra kAraNam | ##\EN{MSS@6878@2}##samudramanthanAllebhe harirlakShmI.n haro viSham || 6878|| ##\EN{MSS@6879@1}##udyama.n kurvatAM pu.nsAM phalaM bhAgyAnusArataH | ##\EN{MSS@6879@2}##samudramanthanAllebhe harirlakShmI.n haro viSham || 6879|| ##\EN{MSS@6880@1}##udyama.n kurvatAM pu.nsAM phalaM mArjArakarmavat | ##\EN{MSS@6880@2}##janmaprabhR^iti gaurnAsti payaH pibati nityashaH || 6880|| ##\EN{MSS@6881@1}##udyamaH kalahaH kaNDUrdyUtamadyaparastriyaH | ##\EN{MSS@6881@2}##nidrA maithunamAlasya.n sevanAt tu vivardhate || 6881|| ##\EN{MSS@6882@1}##udyamaH sAhasa.n dhairyaM balaM budhiH parAkramaH | ##\EN{MSS@6882@2}##ShaDete yasya tiShThanti tasya devo.api sha kitaH || 6882|| ##\EN{MSS@6883@1}##udyamasya prasAdena dR^ishyante vividhAH kalAH | ##\EN{MSS@6883@2}##kAtarA eva jalpanti yad bhAvya.n tad bhaviShyati || 6883|| ##\EN{MSS@6884@1}##udyamAkhyAnamaparaM prakIrNAkhyAnaka.n tathA | ##\EN{MSS@6884@2}##samasyAkhyAnamaparaM prahelyAdiprasha.nsanam || 6884|| ##\EN{MSS@6885@1}##udyamI labhate siddhim ayogyo.api sunishchitam | ##\EN{MSS@6885@2}##anUrurgaganasyAntaM prayAtyeva dine dine || 6885|| ##\EN{MSS@6885A@1}##udyamI siddhimApnoti sahAyyavikalo.api chet | ##\EN{MSS@6885A@2}##ekachakraratho.anUrusUto.arko vyoma gAhate || ##\EN{MSS@6886@1}##udyamena vinA rAjan na sidhyanti manorathAH | ##\EN{MSS@6886@2}##kAtarA iti jalpanti yad bhAvya.n tad bhaviShyati || 6886|| ##\EN{MSS@6887@1}##udyamena vinA rAjan na sidhyanti manorathAH | ##\EN{MSS@6887@2}##nahi suptasya si.nhasya pravishanti mukhe mR^igAH || 6887|| ##\EN{MSS@6888@1}##udyamena hi sidhyanti kAryANi na manorathaiH | ##\EN{MSS@6888@2}##nahi suptasya si.nhasya pravishanti mukhe mR^igAH || 6888|| ##\EN{MSS@6889@1}##udyame nAsti dAridrya.n japyato nAsti pAtakam | ##\EN{MSS@6889@2}##maunena kalaho nAsti nAsti jAgarato bhayam || 6889|| ##\EN{MSS@6890@1}##udyamenaiva kAryANi sidhyanti na manorathaiH | ##\EN{MSS@6890@2}##nahi suptasya si.nhasya vishanti vadane mR^igAH || 6890|| ##\EN{MSS@6891@1}##udyayau dIrghikAgarbhAn mukulaM mechakotpalam | ##\EN{MSS@6891@2}##nArIlochanachAturyasha kAsa.nkuchita.n yathA || 6891|| ##\EN{MSS@6892@1}##udyallAvaNyalakShmIvalayitavapuShA.n svargavArA ganAnAm AshleShe yaH pramodaH sphurati cha garimA yo.amR^ite mAdhurINAm | ##\EN{MSS@6892@2}##saurabhya.n ku kume yat payasi vimalatA yApyaho tatsamasta.n mitraikatrekShitu.n chedabhilaShasi tadA pashya kR^iShNasya kAvyam || 6892|| ##\EN{MSS@6893@1}##udyAtyeva suhR^itkulaM pratibala.n yAtyeva nIchaistarAm AyAntyeva yashaHshriyaH pratidisha.n yAntyeva satkIrtayaH | ##\EN{MSS@6893@2}##yenaikena mukhAgrapATitatanUbhUtArdrakoTishriyA sarvAshcharyamayaH sa eva jayati tvatkhaDgadhArApathaH || 6893|| ##\EN{MSS@6894@1}##udyAna.n kaumudI gIta.n kAntA keliH suhR^it kathA | ##\EN{MSS@6894@2}##kR^itinA.n sukR^itakrItaH svargabhogo bhuvi sthitaH || 6894|| ##\EN{MSS@6895@1}##udyAna.n vanabhUmayaH kusumitairudgandhayaH pAdapaiH shailA nirjharahAsino jaladharashyAmA giriH kR^itrimaH | ##\EN{MSS@6895@2}##nadyaH sArasamUrchChitormivalayA gharmAbhiShekAspada.n shItAH shIkarasa.ngamAtsurabhayo mitra.n sarojAnilAH || 6895|| ##\EN{MSS@6896@1}##udyAnapAla kalashAmbuniShechanAnAm etasya champakatarorayameva kAlaH | ##\EN{MSS@6896@2}##tasmin nidAghanihate ghanavAriNA vA sa.nvardhite tava vR^ithobhayathopayogaH || 6896|| ##\EN{MSS@6897@1}##udyAnamArutoddhUtAshchUtachampakareNavaH | ##\EN{MSS@6897@2}##udashrayanti pAnthAnAm aspR^ishanto.api lochane || 6897|| ##\EN{MSS@6898@1}##udyAnasahakArANAm anudbhinnA na ma~njarI | ##\EN{MSS@6898@2}##deyaH pathikanArINA.n satilaH salilA~njaliH || 6898|| ##\EN{MSS@6899@1}##udyAnAni na sarvadA paribhavatrAsAdivAdhyAsate bhUmau nopavishanti ye khalu rajaHsamparkatarkAdiva | ##\EN{MSS@6899@2}##teShAmapyatipUjanIyavapuShA.n nUnaM pikAnAmiya.n dhik kaShTaM parapuShTateti kimapi prAchAM phala.n karmaNAm || 6899|| ##\EN{MSS@6900@1}##udyAneShu vichitrabhhojanavidhistIvrAtitIvra.n tapaH kaupInAvaraNa.n suvastramabhitaM bhikShATanaM maNDanam | ##\EN{MSS@6900@2}##AsannaM maraNa.n cha ma galasama.n satya.n samutpadyate tA.n kAshIM parihR^itya hanta vibudhairanyatra ki.n sthIyate || 6900|| ##\EN{MSS@6901@1}##udyAne sahakArakorakarasapratyAshayA kokilaH sthAtu.n vA~nChati chittajanmanR^ipatermitra.n cha mantrI yataH | ##\EN{MSS@6901@2}##ki.ntu dhvA kShavijR^imbhiteShu cha pikaprArabdhagAneShu cha kre.nkAreShu cha pa~nchamadhvaniShu cha shrotA na vettyantaram || 6901|| ##\EN{MSS@6903@1}##udyogaH kShayameti hanta sahasA jADya.n samujjR^imbhate mitrasyApi cha darshanaM bhavati no ki.n vAnyadAchakShmahe | ##\EN{MSS@6903@2}##yallokaspR^ihaNIyatA.n gatamabhUt tajjIvana.n vyarthatA.n prApta.n yena dunoti tan mama mano durdaivavad durdinam || 6903|| ##\EN{MSS@6904@1}##udyogaH shatruvan mitram AlasyaM mitravad viSham | ##\EN{MSS@6904@2}##viShavachchAmR^ita.n vidyA sudhAvad viShama ganA || 6904|| ##\EN{MSS@6905@1}##udyogaH sAhasa.n dhairyaM buddhiH shaktiH parAkramaH | ##\EN{MSS@6905@2}##utsAhaH ShaDvidho yasya tasya devo.api sha kate || 6905|| ##\EN{MSS@6906@1}##udyogamedhAdhR^itisattvasatya\- tyAgAnurAgasthitigauravANi | ##\EN{MSS@6906@2}##jitendriyatvaM prasahiShNutA hrIH prAgalbhyamityAtmaguNapravekaH || 6906|| ##\EN{MSS@6907@1}##udyogAdanivR^ittasya susahAyasya dhImataH | ##\EN{MSS@6907@2}##ChAyevAnugatA tasya nitya.n shrIH sahachAriNI || 6907|| ##\EN{MSS@6907A@1}##udyogAnusArI lakShmIH kIrtistyAgAnusAriNI | ##\EN{MSS@6907A@2}##abhyAsAnusArI vidyA buddhiH karmAnusAriNI || ##\EN{MSS@6908@1}##udyoginaM puruShasi.nhamupaiti lakShmIr daivena deyamiti kApuruShA vadanti | ##\EN{MSS@6908@2}##daiva.n nihatya kuru pauruShamAtmashaktyA yatne kR^ite yadi na sidhyati ko.atra doShaH || 6908|| ##\EN{MSS@6909@1}##udyoginaH karAlamba.n karoti kamalAlayA | ##\EN{MSS@6909@2}##anudyogikarAlamba.n karoti kamalAgrajA || 6909|| ##\EN{MSS@6910@1}##udyogena kR^ite kArye siddhiryasya na vidyate | ##\EN{MSS@6910@2}##daiva.n tasya pramANa.n hi kartavyaM pauruSha.n sadA || 6910|| ##\EN{MSS@6911@1}##udyogena vinA naiva kArya.n kimapi sidhyati | ##\EN{MSS@6911@2}##nahi suptasya si.nhasya pravishanti mukhe mR^igAH || 6911|| ##\EN{MSS@6913@1}##udvartayantyA hR^idaye nipatya nR^ipasya dR^iShTirnyavR^itad drutaiva | ##\EN{MSS@6913@2}##viyogivairAt kuchayornakhA kair ardhendulIlairgalahastiteva || 6913|| ##\EN{MSS@6914@1}##udvartitamapi bahudhA\- nuliptamapi chandanAgururasAdyaiH | ##\EN{MSS@6914@2}##bhajati tathApi sharIra.n daurgandhya.n tatra ko hetuH || 6914|| ##\EN{MSS@6915@1}##udvAsayitu.n veshmani saraghAH kurvanti yanmadhuchChattram | ##\EN{MSS@6915@2}##durgA karoti nIDa.n kuryurvalmIkamupadIkAH || 6915|| ##\EN{MSS@6916@1}##udvAhAropitArdrakShatanijapadayoH sa.ngatAmindumaulA\- vAnamre yA.n sudhA.nshorvyadhita kila kalA.n tUrNamevAnnapUrNAm | ##\EN{MSS@6916@2}##saktAnAmakShatAnAmamR^itadR^iganalopAdhitaH pakvabhAvAn nAnArthairannapUrNA praNatajanatateH pUrNatAmAtanotu || 6916|| ##\EN{MSS@6917@1}##udvijante yathA sarpAn narAdanR^itavAdinaH | ##\EN{MSS@6917@2}##dharmaH satyaM paro loke mUla.n svargasya chochyate || 6917|| ##\EN{MSS@6918@1}##udvIkShya priyakarakuDmalApaviddhair vakShojadvayamabhiShiktamanyanAryAH | ##\EN{MSS@6918@2}##ambhobhirmuhurasichadvadhUramarShAd AtmIyaM pR^ithutaranetrayugmamuktaiH || 6918|| ##\EN{MSS@6919@1}##udvR^ittadaityapR^itanApatikaNThapITha\- chChedochChaladbahalashoNitashoNadhAram | ##\EN{MSS@6919@2}##chakra.n kriyAdabhimatAni harerudAra\- digdAhadAruNanabhaH shriyamudvahad vaH || 6919|| ##\EN{MSS@6920@1}##udvR^ittastanabhAra eSha tarale netre chale bhrUlate rAgAdhikyatamoShThapallavadala.n kurvantu nAma vyathAm | ##\EN{MSS@6920@2}##saubhAgyAkSharapa ktikeva likhitA puShpAyudhena svaya.n madhyasthA hi karoti tApamadhika.n romAvalI kena sA || 6920|| ##\EN{MSS@6921@1}##udvR^ittastanabhArabha guramuro notka~nchuka.n kAritA sa.nyogastu yathA tatheti sakalA nIvI na visra.nsitA | ##\EN{MSS@6921@2}##bhUyaH sa.ngama AvayoH kva nu bhavedeva.n cha nollApitA saMbhrAntatvaritena bhItasuratenaiva.n vaya.n va~nchitAH || 6921|| ##\EN{MSS@6922@1}##udvega.n janayanti sa.nchitavR^iShavyAptAjiropAntakAH prAtaH shIrNakuTIrapu~njatalatAshimbItuShArAvi lAH | ##\EN{MSS@6922@2}##grAmA gomayadhUmasa.ntatiparikliShTAruNashmashrubhir vR^iddhaiH kuDyanivAtalInanibhR^itairabhyarthyamAnAtapAH || 6922|| ##\EN{MSS@6922A@1}##udvegasya nivAraNAya duritachChedAya puNyAptaye pAnAya shravaNAmR^itasya dhR^itaye kasmaichidArtichChide | ##\EN{MSS@6922A@2}##uchChvAsaM puruShottamAchyuta hare govinda nArAyaNa shrIvatsA ka mukunda kR^iShNa kamalAkAnteti vAchyaM muhuH || ##\EN{MSS@6923@1}##udvejanIyo bhUtAnA.n nR^isha.nsaH pApakarmakR^it | ##\EN{MSS@6923@2}##trayANAmapi lokAnAm Ishvaro.api na tiShThati || 6923|| ##\EN{MSS@6924@1}##udvejayati tIkShNena mR^idunA paribhUyate | ##\EN{MSS@6924@2}##tasmAd yathArhato daNDa.n nayet pakShamanAshritaH || 6924|| ##\EN{MSS@6925@1}##udvejayati tIkShNena mR^idunA paribhUyate | ##\EN{MSS@6925@2}##daNDena nR^ipatistasmAd yuktadaNDaH prashasyate || 6925|| ##\EN{MSS@6926@1}##udvejayati daridra.n paramudrAyA jhaNatkAraH | ##\EN{MSS@6926@2}##gR^ihapatiratimilitAyAH ka kaNarAvo yathA jAram || 6926|| ##\EN{MSS@6927@1}##udvejayati bhUtAni daNDapAruShyavAn nR^ipaH | ##\EN{MSS@6927@2}##bhUtAnyudvejyamAnAni dviShatA.n yAnti sa.nshrayam || 6927|| ##\EN{MSS@6928@1}##udvejayati bhUtAni yasya rAj~naH kushAsanam | ##\EN{MSS@6928@2}##si.nhAsanaviyuktasya tasya kShipra.n kushAsanam || 6928|| ##\EN{MSS@6929@1}##udvejayatya gulipArShNibhAgAn mArge shilIbhUtahime.api yatra | ##\EN{MSS@6929@2}##na durvahashroNipayodharArtA bhindanti mandA.n gatimashvamukhyaH || 6929|| ##\EN{MSS@6930@1}##udveShTya svayameva lekhamuditaprasvedakampA gulis tasmin sekaviluptasheShashithila.n dR^iShTvA lipiprakramam | ##\EN{MSS@6930@2}##etat kinnu hatAsmi samprati dashA tasyaivamAsIdaya.n bAShpo hanta karasya kampitamida.n hanteti sA roditi || 6930|| ##\EN{MSS@6931@1}##udvoDhu.n kanakavibhUShaNAnyashaktaH sadhrIchA valayitapadmanAlasUtraH | ##\EN{MSS@6931@2}##ArUDhaprativanitAkaTAkShabhAraH sAdhIyo gururabhavad bhujastaruNyAH || 6931|| ##\EN{MSS@6932@1}##unnataM padamavApya yo laghur helayaiva sa patediti bruvan | ##\EN{MSS@6932@2}##shailashekharagato dR^iShatkaNash chArumArutadhutaH patatyadhaH || 6932|| ##\EN{MSS@6933@1}##unnataM mAnasa.n yasya bhAgya.n tasya samunnatam | ##\EN{MSS@6933@2}##nonnataM mAnasa.n yasya bhAgya.n tasyAsamunnatam || 6933|| ##\EN{MSS@6934@1}##unnata.n sadanamuchchakairhayo mAkShika.n dadhi sasharkaraM payaH | ##\EN{MSS@6934@2}##yAminI shashikalA sukomalA labhyate kathamanarchite shive || 6934|| ##\EN{MSS@6935@1}##unnataH prollasaddhAraH kAlAgurumalImasaH | ##\EN{MSS@6935@2}##payodharabharastanvyAH ka.n na chakre.abhilAShiNam || 6935|| ##\EN{MSS@6936@1}##unnataghanamadhyagata.n nirguNamapi suradhanuH shobhAm | ##\EN{MSS@6936@2}##tena mahadbhiH sAka.n sa.nvAsaH prArthyate vij~naiH || 6936|| ##\EN{MSS@6937@1}##unnatadakShiNapakShA bhakShyamukhI vihitapArthivaninAdA | ##\EN{MSS@6937@2}##tArA tarumadhigachChati tadyachChati vA~nChitAdadhikam || 6937|| ##\EN{MSS@6938@1}##unnatAnA.n suva.nshAnA.n dvaidha.n tAvanna jAyate | ##\EN{MSS@6938@2}##yAvat kuThAradhAreva yoShid vishati nAntaram || 6938|| ##\EN{MSS@6939@1}##unnatAvanatabhAvavattayA chandrikA satimirA gireriyam | ##\EN{MSS@6939@2}##bhaktibhirbahuvidhAbhirarpitA bhAti bhUtiriva mattadantinaH || 6939|| ##\EN{MSS@6940@1}##unnateShu shashinaH prabhA sthitA nimnasa.nshrayapara.n nishAtamaH | ##\EN{MSS@6940@2}##nUnamAtmasadR^ishI prakalpitA vedhasaiva guNadoShayorgatiH || 6940|| ##\EN{MSS@6941@1}##unnato.api vishado.api komalo.apy adya jADyaharaNakShamo.api cha | ##\EN{MSS@6941@2}##antarujjvalaguNo.api nirdhanas tUlarAshiriva yAti lAghavam || 6941|| ##\EN{MSS@6942@1}##unnatyai namati prabhuM prabhugR^ihAn draShTuM bahistiShThati svadravyavyayamAtanoti jaDadhIrAgAmivittAshayA | ##\EN{MSS@6942@2}##prANAn prANitumeva mu~nchati raNe klishnAti bhogechChayA sarva.n tad viparItameva kurute tR^iShNAndhadR^ik sevakaH || 6942|| ##\EN{MSS@6943@1}##unnamayya sakachagrahamAsya.n chumbati priyatame haThavR^ittyA | ##\EN{MSS@6943@2}##hu.n hu mu~ncha mama meti cha manda.n jalpita.n jayati mAnadhanAyAH || 6943|| ##\EN{MSS@6944@1}##unnamitaikabhrUlatam AnanamasyAH padAni rachayantyAH | ##\EN{MSS@6944@2}##kaNTakitena prathayati mayyanurAga.n kapolena || 6944|| ##\EN{MSS@6945@1}##unnamya dUraM muhurAnamantyaH kAntAH shlathIbhUtanitambajADyAH | ##\EN{MSS@6945@2}##dolAvilAsena jitashramatvAt prakarShamApuH puruShAyiteShu || 6945|| ##\EN{MSS@6946@1}##unnamyonnamya tatraiva daridrANAM manorathAH | ##\EN{MSS@6946@2}##patanti hR^idaye vyarthA vidhavAstrIstanA iva || 6946|| ##\EN{MSS@6947@1}##unnamrasvapayodharAntarapayodhArAbhirAnandi saH cha~nchadbAlakalApakAn kalagiro mugdhAn navA ghrikramAn | ##\EN{MSS@6947@2}##tvayyAdhAya shikhaNDinaH shiva shiva prAvR^iT samApti.n gatA teShu tva.n tu sharachCharAruchalitA jAtAsi dhautAsivat || 6947|| ##\EN{MSS@6948@1}##unnayati nAbhinimnAn muktAvalipAshi romarAjinalam | ##\EN{MSS@6948@2}##smarashabaraH stanabhUdhara\- nipatattarunAkShipakShibandhAya || 6948|| ##\EN{MSS@6949@1}##unnidrakandaladalAntaralIyamAna\- gu~njanmadAndhamadhupe navameghakAle | ##\EN{MSS@6949@2}##svapne.api yaH pravasati pravihAya kAntA.n tasmai viShANarahitAya namo vR^iShAya || 6949|| ##\EN{MSS@6950@1}##unnidrakokanadareNupisha gitA gA gAyanti ma~nju madhupA gR^ihadIrghikAsu | ##\EN{MSS@6950@2}##etachchakAsti cha ravernavabandhujIva\- puShpachChadAbhamudayAchalachumbi bimbam || 6950|| ##\EN{MSS@6951@1}##unnidratA matsyasagandhitA cha pravAlahAniH sapipIlikAtvam | ##\EN{MSS@6951@2}##tvagbhra.nshanAd vArikR^itAdajIrNAt tarorbhavet tatra chikitsanIyam || 6951|| ##\EN{MSS@6952@1}##unnidrapriyakamanorama.n ramaNyAH sa.nreje sarasi vapuH prakAshameva | ##\EN{MSS@6952@2}##yuktAnA.n vimalatayA tiraskriyAyai nAkrAmannapi hi bhavatyala.n jalaughaH || 6952|| ##\EN{MSS@6953@1}##unnidreNa mayAdya chintitamabhUdyatrAvatArA harer AkhyAtA dasha kIrtito.asi na katha.n tatra tvamekAdashaH | ##\EN{MSS@6953@2}##tvichchAritramagochara.n kavigirA.n jAnannapi kShmApate na prastaumi bhayena bhAratakaveH kastAdR^isha.n vakShyati || 6953|| ##\EN{MSS@6954@1}##unnIto bhavabhUtinA pratidinaM bANe gate yaH purA yashchIrNaH kamalAyudhena suchira.n yenAgamat keshaTaH | ##\EN{MSS@6954@2}##yaH shrIvAkpatirAjapAdarajasA.n samparkapUtashchira.n diShTyA shlAghyaguNasya kasyachidasau mArgaH samunmIlati || 6954|| ##\EN{MSS@6955@1}##unmagnacha~nchalavanAni vanApagAnAm AshyAnasaikatatara gaparaMparANi | ##\EN{MSS@6955@2}##nimnAvashiShTasalilAni mano haranti rodhA.nsi ha.nsapadamudritakardamAni || 6955|| ##\EN{MSS@6956@1}##unmajjanmakara ivAmarApagAyA vegena pratimukhametya bANanadyAH | ##\EN{MSS@6956@2}##gANDIvI kanakashilAnibhaM bhujAbhyAm Ajaghne viShamavilochanasya vakShaH || 6956|| ##\EN{MSS@6957@1}##unmatta kaNTakiphalapratiyogibuddhyA vaira.n vR^ithaiva kuruShe panasena sArdham | ##\EN{MSS@6957@2}##santo hasanti na bhajanti bhajanti chet tvA.n bhrAntA bhavanti sahasA na punarbhajanti || 6957|| ##\EN{MSS@6958@1}##unmatta dhUrta taruNendunivAsayogye sthAne pishAchapatinA viniveshito.asi | ##\EN{MSS@6958@2}##ki.n kairavANi vikasanti tamaH prayAti chandropalo dravati vArdhirupaiti vR^iddhim || 6958|| ##\EN{MSS@6959@1}##unmattapremasa.nrambhAd Arabhante yada ganAH | ##\EN{MSS@6959@2}##tatra pratyUhamAdhAtuM brahmApi khalu kAtaraH || 6959|| ##\EN{MSS@6960@1}##unmattamAsAdya haraH smarashcha dvAvapyasImAM mudamudvahete | ##\EN{MSS@6960@2}##pUrvaM paraspardhitayA prasUna.n nUna.n dvitIyo virahAdhidUnam || 6960|| ##\EN{MSS@6961@1}##unmattAnA.n cha yA gAthAH shishUnA.n yachcha bhAShitam | ##\EN{MSS@6961@2}##striyo yachcha prabhAShante tasya nAsti vyatikramaH || 6961|| ##\EN{MSS@6962@1}##unmattAnAM bhuja gAnAM madyapAnA.n cha dantinAm | ##\EN{MSS@6962@2}##strINA.n rAjakulAnA.n cha vishvasanti gatAyuShaH || 6962|| ##\EN{MSS@6963@1}##unmattAnAM bhuja gAnA.n shR^i giNA.n shastrapANinAm | ##\EN{MSS@6963@2}##vishvAso naiva kartavyaH strIShu rAjakuleShu cha || 6963|| ##\EN{MSS@6964@1}##unmadatayA kayAchit kadAchidapathapravR^ittamapi puruSham | ##\EN{MSS@6964@2}##sadyaH suhR^idupadeshaH sR^iNiriva kariNa.n nivarttayati || 6964|| ##\EN{MSS@6965@1}##unmAdagadgadagiro madavihvalAkShA bhrashyannijaprakR^itayaH kR^itamasmarantaH | ##\EN{MSS@6965@2}##aishvaryasIdhurasapAnavighUrNamAnAH ke nAma na pratipadaM puruShAH skhalanti || 6965|| ##\EN{MSS@6966@1}##unmAdameke puShyanti yAntyanye dviShatA.n vasham | ##\EN{MSS@6966@2}##dAsyameke cha gachChanti pareShAmarthahetunA || 6966|| ##\EN{MSS@6967@1}##unmIlattrivalItara gavalayA prottu gapInastana\- dvandvenodyatachakravAkamithunA vaktrAmbujodbhAsinI | ##\EN{MSS@6967@2}##kAntAkAradharA nadIyamabhitaH krUrAshayA neShyate sa.nsArArNavamajjana.n yadi tato dUreNa sa.ntyajyatAm || 6967|| ##\EN{MSS@6968@1}##unmIlatpulaka.n viloladalaka.n svidyatkapolasthala.n bhrAmyatkuNDalamAkulAkulalasatsItkAramudyatkaram | ##\EN{MSS@6968@2}##ki.nchitku~nchaduda~nchitabhru vilasachchola.n galannIvika.n syAd bhUyo.api kadA madAkuladR^ishorbimbAdharAsvAdanam || 6968|| ##\EN{MSS@6969@1}##unmIlatpulakA kureNa niviDAshleShe nimeSheNa cha krIDAkUtavilokite.adharasudhApAne mudhA narmabhiH | ##\EN{MSS@6969@2}##AnandAbhigamena manmathakalAyuddhe.api yasminnabhUt pratyUho na tayorbabhUva suratArambhaH priyaMbhAvukaH || 6969|| ##\EN{MSS@6970@1}##unmIlatyurasA guNAlinichitA nirdUShaNA bhUShaNA sollAsoShasi lolayA sumanasA sUktyA manohAriNI | ##\EN{MSS@6970@2}##shayyAmetya mR^iduM madIyakavitevAmbhojinInAyikA kasyApyunnatapUrvapuNyatapasaH kaNTha.n samAli gati || 6970|| ##\EN{MSS@6971@1}##unmIlatguDapAkatantulatayA rajjvA bhramIrarjayan dAnAntaHshrutasharkarAchalamathaH svenAmR^itAndhAH smaraH | ##\EN{MSS@6971@2}##navyAmikShurasodadheryadi sudhAmutthApayet sA bhavaj jihvAyAH kR^itimAhvayeta paramAM matkarNayoH pAraNAm || 6971|| ##\EN{MSS@6972@1}##unmIladyauvanAsi priyasakhi viShamAH shreNayo nAgarANA.n tasmAt ko.api tvayAdyaprabhR^iti na sahasA saMmukha.n vIkShaNIyaH | ##\EN{MSS@6972@2}##yAvachchandrArkamekaH patiratishayitashraddhayA sevitavyaH kartavyA rUparakShA vachasi na hR^idaya.n deyamasmadvidhAnAm || 6972|| ##\EN{MSS@6973@1}##unmIladrasabindugandhakusumAvallyo vasantodaye kAntAH komalapallavAH kati kati krIDAvane santi na | ##\EN{MSS@6973@2}##saubhAgyaikanidhe rasAla tadapi shrIma~njarIshAlinas tvatto.anyatra cha kutrachin madhukarashreNI na vishrAmyati || 6973|| ##\EN{MSS@6974@1}##unmIladvadanendukAntivisarairdUra.n samutsArita.n bhagnaM pInakuchasthalasya cha ruchA hastaprabhAbhirhatam | ##\EN{MSS@6974@2}##etasyAH kalavi.nkakaNThakadalIkalpaM milatkautukAd aprAptAbhimukha.n ruSheva sahasA kesheShu lagna.n tamaH || 6974|| ##\EN{MSS@6975@1}##unmIlanti kiyanti vA na kusumAnyuShNadyuterudgame tattvetAvati bandhurityatisakhItyAdityakAnteti cha | ##\EN{MSS@6975@2}##kIrti.n dattavatA.n trilokaviditAmeva.n kavInAmR^iNa.n ki.n kR^itveyamapAkarotu januShA.n koTyApi nAlIkinI || 6975|| ##\EN{MSS@6976@1}##unmIlanti nakhairlunIhi vahati kShaumA~nchalenAvR^iNu krIDAkAnanamAvishanti valayakvANaiH samuttrAsaya | ##\EN{MSS@6976@2}##ittha.n va~njuladakShiNAnilakuhUkaNThIShu sa.nketika\- vyAhArAH subhaga tvadIyavirahe tasyAH sakhInAM mithaH || 6976|| ##\EN{MSS@6977@1}##unmIlanti nishAnishAcharavadhUtprochchATanAmAntrikAH sAya.n sAlasasuptapa kajavanaprodbodhavaitAlikAH | ##\EN{MSS@6977@2}##phullatpa kajakoshagarbhakuharaprodbhUtabhR^i gAvalI\- jha kArapraNavopadeshaguravastIvradyutera.nshavaH || 6977|| ##\EN{MSS@6978@1}##unmIlanti mR^iNAlakomalarucho rAjIvasa.nvartikA\- sa.nvartavratavR^ittayaH katipaye pIyUShabhAnoH karAH | ##\EN{MSS@6978@2}##apyusrairdhavalIbhavatsu giriShu kShubdho.ayamunmajjatA vishveneva tamomayo nidhirapAmahnAya phenAyate || 6978|| ##\EN{MSS@6979@1}##unmIlannayanAntakAntilaharIniShpItayoH kevalAd AmodAdavadhAraNIyavapuShoH kAntAsakhena kShaNam | ##\EN{MSS@6979@2}##yatkarNotpalayoH sthitena bhavatA ki.nchit samudgu~njita.n bhrAtastiShThati kutra tat kathaya me kAntaM priyAyA mukham || 6979|| ##\EN{MSS@6980@1}##unmIlanmaNirashmijAlajaTilachChAya.n raNatka kaNa.n bibhrANastava deva vairikadanakrIDAkaThoraH karaH | ##\EN{MSS@6980@2}##tyaktvA sa.nyati jIvitAni ripavo ye svargamArge gatAs tAnAkraShTumivAvivesha rabhasAchchaNDadyutermaNDalam || 6980|| ##\EN{MSS@6981@1}##unmIlanmadhugandhalubdhamadhupavyAdhUtachUtA kura\- krIDatkokilakAkalIkalaravairudgIrNakarNajvarAH | ##\EN{MSS@6981@2}##nIyante pathikaiH katha.n kathamapi dhyAnAvadhAnakShaNa\- prAptaprANasamAsamAgamarasollAsairamI vAsarAH || 6981|| ##\EN{MSS@6982@1}##unmIlanmukulakarAlakundakosha\- prashchyotadghanamakarandagandhabandho | ##\EN{MSS@6982@2}##tAmIShatprachalavilochanA.n natA gIm Alin gan pavana mama spR^ishA gama gam || 6982|| ##\EN{MSS@6983@1}##unmIlayanti kusumAni manoramANi ke nAma nAtra taravaH samayochitAni | ##\EN{MSS@6983@2}##kasyedR^isha.n kathaya dohadamasti tasya yAdR^ikvinirmitamashokamahIruhasya || 6983|| ##\EN{MSS@6984@1}##unmIlallIlanIlotpaladaladalanAmodamedasvipUra\- kroDakrIDadvijAlIgarududitamarutsphAlavAchAlavIchi H | ##\EN{MSS@6984@2}##etenAkhAni shAkhAnivahanavaharitparNapUrNadrumAlI\- vyAlIDhopAntashAntavyathapathikadR^ishA.n dattarAgastaDAgaH || 6984|| ##\EN{MSS@6985@1}##unmIlita.n tUlikayeva chitra.n sUryA.nshubhirbhinnamivAravindam | ##\EN{MSS@6985@2}##babhUva tasyAshchaturashrashobhi vapurvibhakta.n navayauvanena || 6985|| ##\EN{MSS@6986@1}##unmIlyAkShi sakhIrna pashyasi na chApyuktA dadAsyuttara.n no vetsIdR^ishamatra nedR^ishamimA.n shUnyAmavasthA.n gatA | ##\EN{MSS@6986@2}##talpAdR^ishyakara kapa~njaramida.n jIvena liptaM manA mu~nchantI kimu kartumichChasi kuru premAnyadeshAgate || 6986|| ##\EN{MSS@6987@1}##unmukulitAdharapuTe bhUtikaNatrAsamIlitArdhAkShi | ##\EN{MSS@6987@2}##dhUmo.api neha virama bhramaro.aya.n shvasitamanusarati || 6987|| ##\EN{MSS@6988@1}##unmuktaka~nchukatayeyamudArakAntiH shastrIva shambarariporapanItakoshA | ##\EN{MSS@6988@2}##raktAvakuNThanapaTIrachitApidhAnA sa.ndhyAmbuvAhakaliteva shashA karekhA || 6988|| ##\EN{MSS@6989@1}##unmuktakramahArimerushikharAt krAmantamanyo dharaH ko.atra tvA.n sharabhIkishorapariShaddhaureya dhartu.n kShamaH | ##\EN{MSS@6989@2}##tasmAd durgamashR^i gala ghanakalAdurlAlitAtman vraja tvadvAsAya sa eva kIrNakanakajyotsno girINAM patiH || 6989|| ##\EN{MSS@6990@1}##unmuktamAnakalahA ramadhva.n dayitAnvitAH | ##\EN{MSS@6990@2}##itIva madhurAlApAH kokilA jagadurjanAn || 6990|| ##\EN{MSS@6991@1}##unmuktAbhirdivasamadhunA sarvatastAbhireva svachChAyAbhirnichulitamiva prekShyate vishvametat | ##\EN{MSS@6991@2}##paryanteShu jvalati jaladhau ratnasAnau cha madhye chitrA gIya.n ramayati tamaHstomalIlA dharitrI || 6991|| ##\EN{MSS@6992@1}##unmuchya svajanAnupekShya tR^iNavat prANAnapi preyasas tIrtvA dustaramarNava.n cha vaNijaH prAptAH paTIrAshayA | ##\EN{MSS@6992@2}##shvAsaiste vinivartitAH pratibhayaiH svastho bhavAtaHpara.n tva.n vA kevalama gama gamuraga vyAlimpa gandhadravaiH || 6992|| ##\EN{MSS@6993@1}##unmudrIkR^itavishvavismayabharaistattanmahArghairguNair durgAdhe hR^idayAmbudhau tava bhaven naH sUktiga gA yadi | ##\EN{MSS@6993@2}##vishvashvitramata ginIghanarasasyandinyamandadhvanir ga gAsAgarasa.ngamaH punarivApUrvaH samunmIlati || 6993|| ##\EN{MSS@6994@1}##unmUlitAlAnavilAbhanAbhish ChinnaskhalachChR^i khalaromarAjiH | ##\EN{MSS@6994@2}##mattasya seyaM madanadvipasya prasvApavaprochchakuchAstu vAstu || 6994|| ##\EN{MSS@6995@1}##unmUlya sitakeshA.nstu mUle mule cha tatkShipet | ##\EN{MSS@6995@2}##tataH keshAH prajAyante kR^iShNAH kautukakAriNaH | ##\EN{MSS@6995@3}##yuktyA pUrvoktayA yu~njyAn meShashR^i gIpayaH sudhIH || 6995|| ##\EN{MSS@6996@1}##unmUlyAlAnabhUmIruhamatitarasotkhaNDitAND UvitAnAny\- AkarShanneSha pAdairmadajalakaluShaH kShiptanakShatramAlaH | ##\EN{MSS@6996@2}##shuNDAdaNDAbhighAtairnabhasi vidalayan puShkarAvartakAdIn dhAvatyAdhUtamUrdhA harimabhirabhasAd devaputraH karIndraH || 6996|| ##\EN{MSS@6997@1}##unmR^iShTa.n kuchasImni patramakara.n dR^iShTvA haThAli ganAt kopo mAstu punarlikhAmyamumiti smere raghUNA.n vare | ##\EN{MSS@6997@2}##kopeNAruNito.ashrupAtadalitaH premNA cha vistArito datto maithilakanyayA dishatu naH kShema.n kaTAkShA kuraH || 6997|| ##\EN{MSS@6998@1}##unmR^iShTapatrA lulitAlakAntAH kaNTheShu lagnA jaghana.n spR^ishantaH | ##\EN{MSS@6998@2}##kuchasthalIShvAhatimAdadhAnA gatA vadhUnAM priyatA.n jalaughAH || 6998|| ##\EN{MSS@6999@1}##unmeSha.n yo mama na sahate jAtivairI nishAyAm indorindIvaradaladR^ishA tasya saundaryadarpaH | ##\EN{MSS@6999@2}##nItaH shAntiM prasabhamanayA vaktrakAntyeti harShAl lagnA manye lalitatanu te pAdayoH padmalakShmIH || 6999|| ##\EN{MSS@7000@1}##upakarotyapakR^ito hyuttamo.apyanyathAdhamaH | ##\EN{MSS@7000@2}##madhyamaH sAmyamanvichChed aparaH svArthatatparaH || 7000|| ##\EN{MSS@7001@1}##upakartAdhikArADhyaH svAparAdha.n na manyate | ##\EN{MSS@7001@2}##upakAra.n dhvajIkR^itya sarvameva vilumpati || 7001|| ##\EN{MSS@7002@1}##upakartuM priya.n vaktu.n kartu.n snehamanuttamam | ##\EN{MSS@7002@2}##sajjanAnA.n svabhAvo.aya.n kenenduH shishirIkR^itaH || 7002|| ##\EN{MSS@7003@1}##upakartu.n yathA svalpaH samartho na tathA mahAn | ##\EN{MSS@7003@2}##prAyaH kUpastR^iShA.n hanti satata.n na tu vAridhiH || 7003|| ##\EN{MSS@7004@1}##upakartuH kR^itaghnasyApyubhayoriyatI bhidA | ##\EN{MSS@7004@2}##sadyo hi vismaratyAdyaH kR^itaM pashchAt tu pashchimaH || 7004|| ##\EN{MSS@7005@1}##upakartuH sthira.n dravya.n yatnastatkAlasaMbhavaH | ##\EN{MSS@7005@2}##kimasti tAlavR^intasya mandamArutasa.ngrahaH || 7005|| ##\EN{MSS@7006@1}##upakartumanupakartuH priyANi kartu.n kR^itAnyanusmartum | ##\EN{MSS@7006@2}##vinipatitA.nshchoddhartu.n kulAnvitAnAmuchitametat || 7006|| ##\EN{MSS@7007@1}##upakartumaprakAsha.n kShantu.n nyUneShvayAchita.n dAtum | ##\EN{MSS@7007@2}##abhisa.ndhAtu.n cha guNaiH shateShu kechid vijAnanti || 7007|| ##\EN{MSS@7008@1}##upakartrAriNA sa.ndhirna mitreNApakAriNA | ##\EN{MSS@7008@2}##upakArApakArau hi lakShya.n lakShaNametayoH || 7008|| ##\EN{MSS@7009@1}##upakAra.n suhR^idvarge yo.apakAra.n cha shatruShu | ##\EN{MSS@7009@2}##nR^imegho varShati prAj~nastasyechChanti sadonnatim || 7009|| ##\EN{MSS@7010@1}##upakAra.n smarantastu kR^itaj~natvavasha.nvadAH | ##\EN{MSS@7010@2}##padavImupakart NA.n yAnti nishchetanA api || 7010|| ##\EN{MSS@7011@1}##nirvANamanu nirvAti tapana.n tapanopalaH | ##\EN{MSS@7011@2}##indumindumaNiH ki.n cha shuShyantamanu shuShyati || 7011|| ##\EN{MSS@7012@1}##upakAraH paro dharmaH paro.arthaH karmanaipuNam | ##\EN{MSS@7012@2}##pAtre dAnaM paraH kAmaH paro mokSho vitR^iShNatA || 7012|| ##\EN{MSS@7013@1}##upakArakamAyaterbhR^isha.n prasavaH karmaphalasya bhUriNaH | ##\EN{MSS@7013@2}##anapAyi nibarhaNa.n dviShA.n na titikShAsamamasti sAdhanam || 7013|| ##\EN{MSS@7014@1}##upakAragR^ihItena shatruNA shatrumuddharet | ##\EN{MSS@7014@2}##pAdalagna.n karasthena kaNTakeneva kaNTakam || 7014|| ##\EN{MSS@7015@1}##upakAraparaH pravaraH pratyupakAra.n karoti madhyasthaH | ##\EN{MSS@7015@2}##nIchastadapi na kurute upakArvashAd bhavati shatruH saH || 7015|| ##\EN{MSS@7016@1}##upakAraparaH svabhAvata satata.n sarvajanasya sajjanaH | ##\EN{MSS@7016@2}##asatAmanisha.n tathApyaho guruhR^idrogakarI tadunnatiH || 7016|| ##\EN{MSS@7017@1}##upakArapradhAnaH syAd apakArapare.apyarau | ##\EN{MSS@7017@2}##sampadvipatsvekamanA hetAvIrShyet phale na tu || 7017|| ##\EN{MSS@7018@1}##upakAraphalaM mitram apakAro.arilakShaNam | ##\EN{MSS@7018@2}##... ... ... ... ... ... ... ... ... ... || 7018|| ##\EN{MSS@7019@1}##upakArameva tanute vipadgataH sadguNo nitarAm | ##\EN{MSS@7019@2}##mUrchChA.n gato mR^ito vA nidarshanaM pArado.atra rasaH || 7019|| ##\EN{MSS@7020@1}##upakArashatenApi gR^ihyate kena durjanaH | ##\EN{MSS@7020@2}##sAdhuH saMmAnamAtreNa bhavatyevAtmavikrayI || 7020|| ##\EN{MSS@7021@1}##upakArashatenApi dAnaishchApi suvistaraiH | ##\EN{MSS@7021@2}##lAlanAt prItipUrvAchcha na grAhyo bhaginIsutaH || 7021|| ##\EN{MSS@7022@1}##upakArashchApakAro yasya vrajati vismR^itim | ##\EN{MSS@7022@2}##pAShANahR^idayasyAsya jIvatItyabhidhA mudhA || 7022|| ##\EN{MSS@7023@1}##upakArAchcha lokAnA.n nimittAnmR^igapakShiNAm | ##\EN{MSS@7023@2}##bhayAllobhAchcha mUrkhANAM maitrI syAd darshanAt satAm || 7023|| ##\EN{MSS@7024@1}##upakArAdR^ite.apyAshu mitra.n shreyasi tiShThati | ##\EN{MSS@7024@2}##mitravAn sAdhayatyarthAn duHsAdhyAnapyanAdarAt || 7024|| ##\EN{MSS@7025@1}##upakArAya na jAtaH sapadi sujAtaH kva jAtavaire.api | ##\EN{MSS@7025@2}##grAsayati grasto.api drohiNamamR^itAni rohiNIramaNaH || 7025|| ##\EN{MSS@7026@1}##upakArAya yA pu.nsA.n na parasya na chAtmanaH | ##\EN{MSS@7026@2}##patrasa.nchayasaMbhAraiH ki.n tayA bhAravidyayA || 7026|| ##\EN{MSS@7027@1}##upakAriNamapi pUjya.n hanti mahAnta.n khalo.atrapo.avasare | ##\EN{MSS@7027@2}##dhR^iShTadyumno madhye\- vIra.n hatavAn guru.n shAntam || 7027|| ##\EN{MSS@7028@1}##upakAriNi vikShINe shanaiH kedAravAriNi | ##\EN{MSS@7028@2}##sAnukroshatayA shAlirabhUt pANDuravA mukhaH || 7028|| ##\EN{MSS@7029@1}##upakAriNi vishrabdhe shuddhamatau yaH samAcharati pApam | ##\EN{MSS@7029@2}##ta.n janamasatyasa.ndha.n bhagavati vasudhe katha.n vahasi || 7029|| ##\EN{MSS@7030@1}##upakAriNi vItamatsare vA sadayatva.n yadi tatra ko.atirekaH | ##\EN{MSS@7030@2}##ahite sahasAparAddhalabdhe saghR^iNa.n yasya manaH satA.n sa dhuryaH || 7030|| ##\EN{MSS@7031@1}##upakAriShu yaH sAdhuH sAdhutve tasya ko guNaH | ##\EN{MSS@7031@2}##apakAriShu yaH sAdhuH sa sAdhuH sadbhiruchyate || 7031|| ##\EN{MSS@7032@1}##upakAre kR^itaj~natvam apakAre kR^itaghnatA | ##\EN{MSS@7032@2}##viShayasya guNAvetau kartuH syAtA.n viparyayau || 7032|| ##\EN{MSS@7033@1}##upakAreNa dUyante na sahante.anukampitAm | ##\EN{MSS@7033@2}##Apatsvapi durArAdhyA nityaduHkhA manasvinaH || 7033|| ##\EN{MSS@7034@1}##upakAreNa nIchAnAm apakAro hi jAyate | ##\EN{MSS@7034@2}##payaHpAnaM bhuja.ngAnA.n kevala.n viShavardhanam || 7034|| ##\EN{MSS@7035@1}##upakAreNa vIrastu pratikAreNa yujyate | ##\EN{MSS@7035@2}##akR^itaj~no.apratikR^ito hanti sattvavatAM manaH || 7035|| ##\EN{MSS@7036@1}##upakAryopakAritva.n dUre chet sA hi mitratA | ##\EN{MSS@7036@2}##puShpavantau kimAsannau pashya kairavapadmayoH || 7036|| ##\EN{MSS@7037@1}##upakR^itaM bahu tatra kimuchyate sujanatA prathitA bhavatA param | ##\EN{MSS@7037@2}##vidadhadIdR^ishameva sadA sakhe sukhitamAssva tataH sharadA.n shatam || 7037|| ##\EN{MSS@7038@1}##upakR^itamanena sutarAm ityasatAmasti na kvachidapekShA | ##\EN{MSS@7038@2}##hotuH svahastamAshrita udvahato.agnirdahatyeva || 7038|| ##\EN{MSS@7039@1}##upakR^itavatApyanArye nAshvasitavya.n kR^itipriyo.asmIti | ##\EN{MSS@7039@2}##payasApi siktamUlo bhavati hi madhuro na pichumandaH || 7039|| ##\EN{MSS@7040@1}##upakR^itavatA shrIratnAbhyA.n hareH shashilekhayA manasijaripoH pIyUSheNApyasheShadivaukasAm | ##\EN{MSS@7040@2}##kathamitarathA tena stheya.n yashobharamanthara.n yadi na mathanAyAsa.n dhIraH saheta payonidhiH || 7040|| ##\EN{MSS@7041@1}##upakR^itireva khalAnA.n doShasya garIyaso bhavati hetuH | ##\EN{MSS@7041@2}##anukUlAcharaNena hi kupyanti vyAdhayo.atyartham || 7041|| ##\EN{MSS@7042@1}##upakR^itisAhasikatayA kShatimapi gaNayanti no guNinaH | ##\EN{MSS@7042@2}##janayanti hi prakAsha.n dIpashikhAH svA gadAhena || 7042|| ##\EN{MSS@7043@1}##upakR^itya bhavanti dUrataH parataH pratyupakArasha kayA | ##\EN{MSS@7043@2}##iyameva hi sattvashAlinA.n mahatA.n kApi kaThorachittatA || 7043|| ##\EN{MSS@7044@1}##upakrama.n vA~nChitamAshu kuryAd dUtopayAnAt kriyamANasa.ndhiH | ##\EN{MSS@7044@2}##sa ched visa.ndhiH sa tu tatra chaikaH kR^ito bhavatyAtmasamuchChrayashcha || 7044|| ##\EN{MSS@7045@1}##upagUDhavelamalaghUrmibhujaiH saritAmachukShubhadadhIshamapi | ##\EN{MSS@7045@2}##rajanIkaraH kimiva chitramado yadurAgiNA.n gaNamana galaghum || 7045|| ##\EN{MSS@7046@1}##upagUhati davadahane tribhuvanadhanyAmaraNyAnIm | ##\EN{MSS@7046@2}##mUrtA ivAndhakArAH pratidishamapayAnti kAsarAvalayaH || 7046|| ##\EN{MSS@7047@1}##upacharitApyatimAtra.n paNyavadhUH kShINasampadaH pu.nsaH | ##\EN{MSS@7047@2}##pAtayati dR^isha.n vrajataH spR^ihayA paridhAnamAtre.api || 7047|| ##\EN{MSS@7048@1}##upacharitA hariNadR^ishaH sajjanagoShThIShu mishritA vAchaH | ##\EN{MSS@7048@2}##charita.n klamanamadavana.n na vidheH kuTilAdapi trAsaH || 7048|| ##\EN{MSS@7049@1}##upachAraH kartavyo yAvadanutpannasauhR^idAH puruShAH | ##\EN{MSS@7049@2}##utpannasauhR^idAnAm upachAraH kaitavaM bhavati || 7049|| ##\EN{MSS@7050@1}##upachAravidhij~no.api nirdhanaH ki.n kariShyati | ##\EN{MSS@7050@2}##nira kusha ivArUDho mattadviradamUrdhani || 7050|| ##\EN{MSS@7051@1}##upachArAnunayAste kitavasyopekShitAH sakhIvachasA | ##\EN{MSS@7051@2}##adhunA niShThuramapi yadi sa vadati kalikaitavAd yAmi || 7051|| ##\EN{MSS@7052@1}##upachitAvayavA shuchibhiH kaNair alikadambakayogamupeyuShI | ##\EN{MSS@7052@2}##sadR^ishakAntiralakShyata ma~njarI tilakajAlakajAlakamauktikaiH || 7052|| ##\EN{MSS@7053@1}##upachiteShu pareShvasamarthatA.n vrajati kAlavashAd balavAnapi | ##\EN{MSS@7053@2}##tapasi mandagabhastirabhIShumAn nahi mahAhimahAnikaro.abhavat || 7053|| ##\EN{MSS@7054@1}##upachChandyApi dAtavyaM baline shAntimichChatA | ##\EN{MSS@7054@2}##samUlameva gAndhAriraprayachChan gataH kShayam || 7054|| ##\EN{MSS@7055@1}##upajapyAnupajaped budhyetaiva cha tatkR^itam | ##\EN{MSS@7055@2}##yukte cha daive yudhyeta jayaprepsurapetabhIH || 7055|| ##\EN{MSS@7056@1}##upajApaH kR^itastena tAnAkopavatastvayi | ##\EN{MSS@7056@2}##Ashu dIpayitAlpo.api sAgnInedhAnivAnilaH || 7056|| ##\EN{MSS@7057@1}##upajApashchirArodho.avaskandastIvrapauruSham | ##\EN{MSS@7057@2}##durgasya la ghanopAyAshchatvAraH kathitA ime || 7057|| ##\EN{MSS@7058@1}##upajApasahAn vila ghayan sa vidhAtA nR^ipatIn mahoddhataH | ##\EN{MSS@7058@2}##sahate na jano.apyadhaHkriyA.n kimu lokAdhikadhAma rAjakam || 7058|| ##\EN{MSS@7059@1}##upajApahR^itasvAmisnehasImni parAshrayam | ##\EN{MSS@7059@2}##maule vA~nChati medinyAH patyuH pAto na sa.nshayaH || 7059|| ##\EN{MSS@7060@1}##upajIvati sma satata.n dadhataH parimugdhatA.n vaNigivoDupateH | ##\EN{MSS@7060@2}##ghanavIthivIthimavatIrNavato nidhirambhasAmupachayAya kalAH || 7060|| ##\EN{MSS@7061@1}##upajIvyA hatA kanyA svArthe pAkakriyA hatA | ##\EN{MSS@7061@2}##shUdrabhikShAhato yAgaH kR^ipaNasya hata.n dhana.n || 7061|| ##\EN{MSS@7062@1}##upatApyamAnamalaghUShNimabhiH shvasitaiH sitetarasarojadR^ishaH | ##\EN{MSS@7062@2}##dravatA.n na netumadhara.n kShamate navanAgavallidalarAgarasaH || 7062|| ##\EN{MSS@7063@1}##upadishati lokavR^itta.n vitarati vitta.n vinodayati chittam | ##\EN{MSS@7063@2}##uttambhayati mahattva.n vidyA hR^idyA surAjaseveva || 7063|| ##\EN{MSS@7064@1}##upadesha.n viduH shuddha.n santastamupadeshinaH | ##\EN{MSS@7064@2}##shyAmAyate na yuShmAsu yaH kA~nchanamivAgniShu || 7064|| ##\EN{MSS@7065@1}##upadeshapradAt NA.n narANA.n hitamichChatAm | ##\EN{MSS@7065@2}##parasminnihaloke cha vyasana.n nopapadyate || 7065|| ##\EN{MSS@7066@1}##upadesho na dAtavyo yAdR^ishe tAdR^ishe nare | ##\EN{MSS@7066@2}##pashya vAnaramUrkheNa sugR^ihI nirgR^ihIkR^itA || 7066|| ##\EN{MSS@7067@1}##upadesho hi mUrkhANA.n krodhAyaiva shamAya na | ##\EN{MSS@7067@2}##payaHpAnaM bhuja gAnA.n viShAyaivAmR^itAya na || 7067|| ##\EN{MSS@7068@1}##upadesho hi mUrkhANAM prakopAya na shAntaye | ##\EN{MSS@7068@2}##payaHpAnaM bhuja gAnA.n kevala.n viShavardhana.n || 7068|| ##\EN{MSS@7069@1}##upadraShTAnumantA cha bhartA bhoktA maheshvaraH | ##\EN{MSS@7069@2}##paramAtmeti chApyukto dehe.asmin puruShaH paraH || 7069|| ##\EN{MSS@7070@1}##upadhAshodhitAH samyag IhamAnAH phalodayam | ##\EN{MSS@7070@2}##te.asya sarvaM parIkSheran sAnurAgAH kR^itAkR^itam || 7070|| ##\EN{MSS@7071@1}##upetya dhIyate yasmAd upadheti tataH smR^itA | ##\EN{MSS@7071@2}##upAya upadhA j~neyA tayAmAtyAn parIkShayet || 7071|| ##\EN{MSS@7072@1}##... ... ... | ##\EN{MSS@7072@2}##upadhitrayashuddhito.asya ki.n kanakasyeva paraM parIkShaNam || 7072|| ##\EN{MSS@7073@1}##upadhivasatipiNDAn gR^ihNate no viruddhA.ns tanuvachanamanobhiH sarvathA ye munIndrAH | ##\EN{MSS@7073@2}##vratasamitisametA dhvastamohaprapa~nchA dadatu mama vimukti.n te hatakrodhayodhAH || 7073|| ##\EN{MSS@7074@1}##upanatabhaye yo yo mArgo hitArthakaro bhavet sa sa nipuNayA buddhyA sevyo mahAn kR^ipaNo.api vA | ##\EN{MSS@7074@2}##karikaranibhau jyAghAtA kau mahAstravishAradau valayarachitau strIvad bAhU kR^itau na kirITinA || 7074|| ##\EN{MSS@7075@1}##upanatamatipuNyachayaiH sampUrNa.n rakShita.n cha yatnena | ##\EN{MSS@7075@2}##sampadi vipadi trANa.n bhavati nidhAna.n cha mitra.n cha || 7075|| ##\EN{MSS@7076@1}##upanadipuline mahApalAshaH pavanasamuchChaladekapattrapANiH | ##\EN{MSS@7076@2}##davadahanavinaShTajIvitAnA.n salilamivaiSha dadAti pAdapAnAm || 7076|| ##\EN{MSS@7077@1}##upanayati kapole lolakarNapravAla\- kShaNamukulaniveshAndolanavyApR^itAnAm | ##\EN{MSS@7077@2}##parimalitaharidrAn samprati dvAviDInA.n navanakhapadatiktAnAtapaH svedabindUn || 7077|| ##\EN{MSS@7078@1}##upanayanavivAhAvutsavaikapradhAnau kalivibhavata eShA.n kAlabhedAnabhij~nAH | ##\EN{MSS@7078@2}##vijahati na kadAchid vedapAThaikayogye vayasi cha yavanAnIvAchanAbhyAsamete || 7078|| ##\EN{MSS@7079@1}##upanayati masiM pattra.n cheda.n likhAmi kimatra vA tvamiti vinayabhra.nsho yUya.n tviti praNayakShatiH | ##\EN{MSS@7079@2}##suhR^iditi mR^iShA nAthetyUna.n nR^ipeti taTasthatA kathamiti tataH sa.ndeShTavyo mayA yadunandanaH || 7079|| ##\EN{MSS@7080@1}##upaniShadaH paripItA gItApi na hanta matipatha.n nItA | ##\EN{MSS@7080@2}##tadapi na hA vidhuvadanA mAnasasadanAd bahiryAti || 7080|| ##\EN{MSS@7081@1}##upanihitahalIShAsArgaladvAramArAt parichakitapurandhrIsAritAbhyarNabhANDam | ##\EN{MSS@7081@2}##pavanarayatirashchIrvAridhArAH pratIchChan vishati valitashR^i gaH pAmarAgAramukShA || 7081|| ##\EN{MSS@7082@1}##upanItanItinaukaH sa.nsAravikAravArivanyAsu | ##\EN{MSS@7082@2}##satpuruShakarNadhAras tArayati janAn bahUnekaH || 7082|| ##\EN{MSS@7083@1}##upanIya kalamakuDava.n kathayati sabhayashchikitsake halikaH | ##\EN{MSS@7083@2}##shoNa.n somArdhanibha.n vadhUstane vyAdhimupajAtam || 7083|| ##\EN{MSS@7084@1}##upanIya priyamasamaya\- vida.n cha me dagdhamAnamapanIya | ##\EN{MSS@7084@2}##narmopakrama eva kShaNade dUtIva chalitAsi || 7084|| ##\EN{MSS@7085@1}##upanIya yannitambe bhuja.ngamuchchairalambi vibudhaiH shrIH | ##\EN{MSS@7085@2}##ekaH sa mandaragiriH sakhi garimANa.n samudvahatu || 7085|| ##\EN{MSS@7086@1}##upanetumunnatimateva diva.n kuchayoryugena tarasA kalitAm | ##\EN{MSS@7086@2}##rabhasotthitAmupagataH sahasA parirabhya kashchana vadhUmarudhat || 7086|| ##\EN{MSS@7087@1}##upapattibhiramlAnA nopadeshaiH kadarthitAH | ##\EN{MSS@7087@2}##svasa.nvedanasa.nvedyasArAH sahR^idayoktayaH || 7087|| ##\EN{MSS@7088@1}##upapanna.n nanu shiva.n saptasva~NgeShuyasya me | ##\EN{MSS@7088@2}##daivInAM mAnuShINA.n cha pratihartA tvamApadAm || 7088|| ##\EN{MSS@7089@1}##upaparisara.n godAvaryAH parityajatAdhvagAH saraNimaparo mArgastAvad bhavadbhirihekShyatAm | ##\EN{MSS@7089@2}##iha hi vihito raktAshokaH kayApi hatAshayA charaNanalinanyAsoda~nchannavA~Nkuraka~nchukaH || 7089|| ##\EN{MSS@7090@1}##upapradAna.n sAntva.n vA bheda.n kAle cha vikramam | ##\EN{MSS@7090@2}##yoga.n cha rakShasAm shreShTha tAvubhau cha nayAnayau || 7090|| ##\EN{MSS@7091@1}##upaprAkArAgraM prahiNu nayane tarkaya manAg anAkAshe ko.aya.n galitahariNaH shItakiraNaH | ##\EN{MSS@7091@2}##sudhAbaddhagrAsairupavanachakorairanusR^itA.n kira~n jyotsnAmachChA.n navalavalapAkapraNayinIm || 7091|| ##\EN{MSS@7092@1}##upaplavo.asau kimu rAjaputrI jyotsnAdravo.asAvuta vajrapAtaH | ##\EN{MSS@7092@2}##ala.n tayA saiva hi jIvitaM me dhi~N mAmaha.n vA charitArtha ekaH || 7092|| ##\EN{MSS@7093@1}##upaplutaM pAtumado madoddhatais tvameva vishvaMbhara vishvamIshiShe | ##\EN{MSS@7093@2}##R^ite raveH kShAlayitu.n kShameta kaH kShapAtamaskANDamalImasa.n nabhaH || 7093|| ##\EN{MSS@7094@1}##upabarhamambujadR^isho nijaM bhuja.n virachayya vaktramapi gaNDamaNDale | ##\EN{MSS@7094@2}##nijasakthi sakthini nidhAya sAdara.n svapiti stanArpitakarAmbujo yuvA || 7094|| ##\EN{MSS@7095@1}##upabhukta.n yathA vAsaH srajo vA mR^iditA yathA | ##\EN{MSS@7095@2}##eva.n rAjyAt paribhraShTaH samartho.api nirarthakaH || 7095|| ##\EN{MSS@7096@1}##upabhuktakhadiravITaka\- janitAdhararAgabha~NgabhayAt | ##\EN{MSS@7096@2}##pitari mR^ite.api na veshyA roditi hA tAta tAteti || 7096|| ##\EN{MSS@7097@1}##upabhuktAsheShavR^iSha.n dhAvantaM mR^igashireshabhogAya | ##\EN{MSS@7097@2}##kaH khecharakesariNa.n pashyatu bhAsvantamantakapratimam || 7097|| ##\EN{MSS@7098@1}##upabhoktu.n na jAnAti kadApi kR^ipaNo janaH | ##\EN{MSS@7098@2}##AkaNThajalamagno.api kukkuro leDhi jihvayA || 7098|| ##\EN{MSS@7099@1}##upabhogakAtarANA.n puruShANAmarthasa.nchayaparANAm | ##\EN{MSS@7099@2}##kanyAmaNiriva sadane tiShThatyarthaH parasyArthe || 7099|| ##\EN{MSS@7100@1}##upabhogAdR^ite tasya nAsha eva na vidyate | ##\EN{MSS@7100@2}##prAktanaM bandhana.n karma ko.anyathA kartumarhati || 7100|| ##\EN{MSS@7101@1}##upabhogAya cha dhana.n jIvita.n yena rakShitam | ##\EN{MSS@7101@2}##na rakShitA tu bhUryena ki.n tasya dhanajIvitaiH || 7101|| ##\EN{MSS@7102@1}##upabhogena puNyAnAM prAktanAnA.n tathA.nhasAm | ##\EN{MSS@7102@2}##kartavyamiti nityAnAm akAmakaraNAt tathA || 7102|| ##\EN{MSS@7103@1}##upabhogairapi tyakta.n nAtmAnamavasAdayet | ##\EN{MSS@7103@2}##chaNDAlatve.api mAnuShya.n sarvathA tAta durlabham || 7103|| ##\EN{MSS@7104@1}##upamA kAlidAsasya bhAraverarthagauravam | ##\EN{MSS@7104@2}##daNDinaH padalAlityaM mAghe santi trayo guNAH || 7104|| ##\EN{MSS@7105@1}##upamAnamabhUd vilAsinA.n karaNa.n yat tava kAntimattayA | ##\EN{MSS@7105@2}##tadida.n gatamIdR^ishIm dashA.n na vidIrye kaThinAH khalu striyaH || 7105|| ##\EN{MSS@7106@1}##upayayau tanutAM madhukhaNDitA himakarodayapANDumukhachChaviH | ##\EN{MSS@7106@2}##sadR^ishamiShTasamAgamanirvR^iti.n vanitayAnitayA rajanIvadhUH || 7106|| ##\EN{MSS@7107@1}##upari kabarIbandhagrantheratha grathitA~NgulI nijabhujalate tiryaktanvyA vitatya vivR^ittayA | ##\EN{MSS@7107@2}##vivR^itavilasadvAmApA~NgastanArdhakapolayA kuvalayadalasraksa.ndigdhashriyaH prahitA dR^ishaH || 7107|| ##\EN{MSS@7108@1}##upari karavAladhArA\- kArAH krUrA bhuja~Ngamapu~NgavAt | ##\EN{MSS@7108@2}##antaH sAkShAddrAkShA\- dIkShAguravo jayanti ke.api janAH || 7108|| ##\EN{MSS@7109@1}##uparigata.n hi savarNa.n hR^itvA karato dadAsi rantuM me | ##\EN{MSS@7109@2}##dhanyaH sarojayugala.n tvaktvA stanayugamathAspR^ishat kR^iShNaH || 7109|| ##\EN{MSS@7110@1}##upari ghana.n ghanapaTala.n tiryaggirayo.api nartitamayUrAH | ##\EN{MSS@7110@2}##kShitirapi kandaladhavalA dR^iShTiM pathikaH kva pAtayatu || 7110|| ##\EN{MSS@7111@1}##upari ghana.n ghanaraTita.n dUre dayitA kimetadApatitam | ##\EN{MSS@7111@2}##himavati divyauShadhayaH shIrShe sarpaH samAviShTaH || 7111|| ##\EN{MSS@7112@1}##uparijatarujAni yAjamAnA.n kushalatayA parirambhalolupo.anyaH | ##\EN{MSS@7112@2}##prathitapR^ithupayodharA.n gR^ihANa svayamiti mugdhavadhUmudAsa dorbhyAm || 7112|| ##\EN{MSS@7113@1}##upari tamAlataroH sakhi pariNatasharadindumaNDalaH ko.api | ##\EN{MSS@7113@2}##tatra cha muralIkhuralI kulamaryAdAmadho nayati || 7113|| ##\EN{MSS@7114@1}##uparitalanipAtiteShTako.aya.n shirasi tanurvipulashcha madhyadeshe | ##\EN{MSS@7114@2}##asadR^ishajanasamprayogabhIror hR^idayamiva sphuTitaM mahAgR^ihasya || 7114|| ##\EN{MSS@7115@1}##upari pariplavate mama bAleya.n gR^ihiNi ha.nsamAleva | ##\EN{MSS@7115@2}##sarasa iva nalinanAlA tvamAshayaM prApya vasasi punaH || 7115|| ##\EN{MSS@7116@1}##upari pInapayodharapAtitA paTakuTIva manobhavabhUpateH | ##\EN{MSS@7116@2}##vijayinastripurArijigIShayA tava virAjati bhAmini ka~nchukI || 7116|| ##\EN{MSS@7117@1}##upari mihiraH krUraH krUrAstale.achalabhUmayo vahati pavanaH pA.nshUtkarShI kR^ishaH saraso rasaH | ##\EN{MSS@7117@2}##ahaha na jahatyete prANA.nstadaiva kimadhvagA yadi na bhavataH patrachChatra.n vishanti mahIruhaH || 7117|| ##\EN{MSS@7118@1}##upari vidhR^itashAriprauDhadhanviprasArAd iha payasi nadInA.n gAhitu.n naiva shaktAH | ##\EN{MSS@7118@2}##taTanikaTanirUDhAH prasthitau yasya chaNDAH saralitakaradaNDAH kumbhino.ambhaH pibanti || 7118|| ##\EN{MSS@7119@1}##upariShThA yadA nArI ramate kAmuka.n naram | ##\EN{MSS@7119@2}##viparIta.n rata.n j~neya.n sarvakAmijanapriyam || 7119|| ##\EN{MSS@7120@1}##uparisthA bhaktirantarnirmUlA tArayet katham | ##\EN{MSS@7120@2}##nahi bhArakShamA dR^iShTA vArA.n sAndrApi nIlikA || 7120|| ##\EN{MSS@7121@1}##uparundhanti shvAsAn munayo nAshnanti na pibanti | ##\EN{MSS@7121@2}##stUyante sujanaiH ki.n kaNThe kurvanti kanakapAshamime || 7121|| ##\EN{MSS@7122@1}##uparya.nshumataH siddhAshcharanto yasya sAnuShu | ##\EN{MSS@7122@2}##ChatrANyAtapasa.ntrAsAd avAchInAni bibhrati || 7122|| ##\EN{MSS@7123@1}##uparyaShTau shatAnyAhustathA bhUyashcha saptatiH | ##\EN{MSS@7123@2}##gajAnA.n tu parImANam etadeva vinirdishet || 7123|| ##\EN{MSS@7124@1}##uparyupari lokasya sarvo gantu.n samIhate | ##\EN{MSS@7124@2}##yatate cha yathAshakti na cha tad vartate tathA || 7124|| ##\EN{MSS@7125@1}##upalakShya varNasa.nkara\- mapagataguNayogamujjhitasthairyam | ##\EN{MSS@7125@2}##pathikAH samudvijante kudeshamiva vIkShya shakradhanuH || 7125|| ##\EN{MSS@7126@1}##upalanikaSha.n suvarNa.n puruSho vyavahAranikaSha uddiShTaH | ##\EN{MSS@7126@2}##dhUrnikaSho govR^iShabhaH strINA.n tu na vidyate nikaShaH || 7126|| ##\EN{MSS@7127@1}##upalashakalametad bhedaka.n gomayAnA.n vaTubhirupahR^itAnAM barhiShA.n stUpametat | ##\EN{MSS@7127@2}##sharaNamapi samidbhiH shuShyamANAbhirAbhir vinamitapaTalAnta.n dR^ishyate jIrNakuDyam || 7127|| ##\EN{MSS@7128@1}##upavanatarunR^ityAdhyApane labdhavarNo virachitajalakeliH padminIkAminIbhiH | ##\EN{MSS@7128@2}##priyasuhR^idasameShorAyayau yogiyoga\- sthitividalanadakSho dakShiNo gandhavAhaH || 7128|| ##\EN{MSS@7129@1}##upavananavamAlikAprasUnaiH srajamapi yA parikhidyate sR^ijantI | ##\EN{MSS@7129@2}##parijanavanitochitAni karmANy aparichitAni katha.n vidhAsyasi tvam || 7129|| ##\EN{MSS@7130@1}##upavanapavanAnupAtadakShair alibhiralAbhi yada~NganAjanasya | ##\EN{MSS@7130@2}##parimalaviShayastadunnatAnAm anugamane khalu sampado.agrataHsthAH || 7130|| ##\EN{MSS@7131@1}##upavanamiva vArimadhyamagna.n vimalatayA pratibiMbita.n dadhAnA | ##\EN{MSS@7131@2}##shashikaranikareNa pUriteva kvachidupaneyapayAH sukhAya vApI || 7131|| ##\EN{MSS@7132@1}##upavanasalilAnAM bAlapadmair bhramaraparabhR^itAnA.n kaNThanAdaiH | ##\EN{MSS@7132@2}##samadagativilAsaiH kAminInA.n kathayati paTuvR^ittaM madhumAsaH || 7132|| ##\EN{MSS@7133@1}##upavishati nR^ipaniyuktaH kenachidanyena vA janenoktaH | ##\EN{MSS@7133@2}##nijaveshajAtisamuchitam AsanamAlokya sevate sumatiH || 7133|| ##\EN{MSS@7134@1}##upaviShTaH sabhAmadhye yo na vakti sphuTa.n vachaH | ##\EN{MSS@7134@2}##tasmAd dUreNa sa tyAjyo na yo vA kIrtayed R^itam || 7134|| ##\EN{MSS@7135@1}##upavINayanti paramapsaraso nR^ipamAnasi.nha tava dAnayashaH | ##\EN{MSS@7135@2}##surashAkhimaulikusumaspR^ihayA namanAya tasya yatamAnatamAH || 7135|| ##\EN{MSS@7136@1}##upashamaphalAd vidyAbIjAt phala.n dhanamichChatA.n bhavati viphalaH prArambho yattadatra kimadbhutam | ##\EN{MSS@7136@2}##niyataviShayAH sarve bhAvA na yAnti hi vikriyA.n janayitumala.n shAlerbIja.n na jAtu yavA~Nkuram || 7136|| ##\EN{MSS@7137@1}##upashamitameghanAda.n prajvalitadashAnana.n ramitarAmam | ##\EN{MSS@7137@2}##rAmAyaNamiva subhaga.n dIpadina.n haratu vo duritam || 7137|| ##\EN{MSS@7138@1}##upashobhaiva sahAyAH siddhirvIrasya sAhase vasati | ##\EN{MSS@7138@2}##dalayati kulAni kariNA.n kila hariNaparigrahaH si.nhaH || 7138|| ##\EN{MSS@7139@1}##upasa.ndhyamAsta tanu sAnumataH shikhareShu tatkShaNamashItaruchaH | ##\EN{MSS@7139@2}##karajAlamastasamaye.api satAm uchita.n khalUchchatarameva padam || 7139|| ##\EN{MSS@7140@1}##upasargAH kriyAyoge pANineriti saMmatam | ##\EN{MSS@7140@2}##niShkriyo.api tavArAtiH sopasargaH sadA katham || 7140|| ##\EN{MSS@7141@1}##upasargAH pravartante dR^iShTe.apyAtmani yoginaH | ##\EN{MSS@7141@2}##ye tA.nste sampravakShyAmi samAsena nibodha me || 7141|| ##\EN{MSS@7142@1}##upasarge.anyachakre cha durbhikShe cha bhayAvahe | ##\EN{MSS@7142@2}##asAdhujanasamparke yaH palAyet sa jIvati || 7142|| ##\EN{MSS@7143@1}##upasargairjitairebhirupasargAstataH punaH | ##\EN{MSS@7143@2}##yoginaH sampravartante sAttvarAjasatAmasAH || 7143|| ##\EN{MSS@7144@1}##upasthitaH prAkR^itapuNyapAkAt puraHsthito dakShiNapANinA svam | ##\EN{MSS@7144@2}##shiraH spR^ished dakShiNacheShTito vA yo maNDalo maNDalalAbhado.asau || 7144|| ##\EN{MSS@7145@1}##upasthitasya kAmasya prativAdo na vidyate | ##\EN{MSS@7145@2}##api nirmuktadehasya kAmaraktasya kiM punaH || 7145|| ##\EN{MSS@7146@1}##upasthitAyA.n vipadi ghorAyA.n svIyarakShaNe | ##\EN{MSS@7146@2}##dhImadbhiH puruShairyukta.n vastra.n tyaktvA palAyanam || 7146|| ##\EN{MSS@7147@1}##upasthite prANahare kR^itAnte kimAshu kArya.n sudhiyA prayatnAt | ##\EN{MSS@7147@2}##vAkkAyachittaiH sukhada.n yamaghna.n murAripAdAmbujameva chintyam || 7147|| ##\EN{MSS@7148@1}##upasthite viplava eva pu.nsA.n samastabhAvaH parimIyate.antaH | ##\EN{MSS@7148@2}##avAti vAyau nahi tUlarAsher gireshcha kashchit pratibhAti bhedaH || 7148|| ##\EN{MSS@7149@1}##upasthite vivAhe cha dAne yaj~ne tathA vibho | ##\EN{MSS@7149@2}##samAcharati yo vighna.n sa mR^itvA jAyate kR^imiH || 7149|| ##\EN{MSS@7150@1}##upaharaNa.n vibhavAnA.n sa.nharaNa.n sakaladuritajAlasya | ##\EN{MSS@7150@2}##uddharaNa.n sa.nsArAch charaNa.n vaH shreyase.astu vishvapateH || 7150|| ##\EN{MSS@7151@1}##upahAsAdika.n dUtyA nAyikAyAstataH param | ##\EN{MSS@7151@2}##atha saMbhogashR^i~NgAre parasparavilokanam || 7151|| ##\EN{MSS@7152@1}##upahita.n shishirApagamashriyA mukulajAlamashobhata ki.nshuke | ##\EN{MSS@7152@2}##praNayinIva nakhakShatamaNDana.n pramadayA madayApitalajjayA || 7152|| ##\EN{MSS@7153@1}##upa.nshukrIDito.amAtyaH svaya.n rAjAyate yataH | ##\EN{MSS@7153@2}##avaj~nA kriyate tena sadA parichayAd dhruvam || 7153|| ##\EN{MSS@7153@1}##upAkR^itAyA navayauvanena yAntyA galatsA~njanabAShpapUram | ##\EN{MSS@7153@2}##bAlyashriyaH kiM padavI vireje romAvalI kha~njanalochanAyAH || 7153|| ##\EN{MSS@7154@1}##upAdade tasya sahasrarashmis tvaShTrA nava.n nirmitamAtapatram | ##\EN{MSS@7154@2}##sa taddukUlAd avidUramaulir babhau patadga~Nga ivottamA~Nge || 7154|| ##\EN{MSS@7155@1}##upAdAtA yAvanna bhavati bhavAdR^igguNavatAm asatkalpAstAvat tribhuvanamahArhA api guNAH | ##\EN{MSS@7155@2}##api prAgdaityArerhR^idayavasateH kaustubhamaNiH sa ki.n nAsIdabdhau shrutirapi kimasya kvachidabhUt || 7155|| ##\EN{MSS@7156@1}##upAdhibhiH satatasa.ngato.api nahi svabhAva.n vijahAti bhAvaH | ##\EN{MSS@7156@2}##Ajanma yo majjati dugdhasindhau tathApi kAkaH kila kR^iShNa eva || 7156|| ##\EN{MSS@7157@1}##upAdhyAyaM pitaraM mAtara.n cha ye.abhidruhyanti manasA karmaNA vA | ##\EN{MSS@7157@2}##teShAM pApaM bhrUNahatyAvishiShTa.n tasmAnnAnyaH pApakR^idasti loke || 7157|| ##\EN{MSS@7158@1}##upAdhyAyashcha vaidyashcha pratibhUrbhuktanAyikA | ##\EN{MSS@7158@2}##sUtikA dUtikAshchaiva siddhe kArye tR^iNopamAH || 7158|| ##\EN{MSS@7159@1}##upAdhyAyAn dashAchArya AchAryANA.n shataM pitA | ##\EN{MSS@7159@2}##sahasra.n tu pit n mAtA gauraveNAtirichyate || 7159|| ##\EN{MSS@7160@1}##upAdhva.n tat pAnthAH punarapi saro mArgatilaka.n yadAsAdya svachCha.n vilasatha vinItaklamabharAH | ##\EN{MSS@7160@2}##itastu kShArAbdherjaraThamakarakShuNNapayaso nivR^ittiH kalyANI na punaravatAraH kathamapi || 7160|| ##\EN{MSS@7161@1}##upAnahau cha yo dadyAt pAtrabhUte dvijottame | ##\EN{MSS@7161@2}##so.api lokAnavApnoti daivatairabhipUjitAn || 7161|| ##\EN{MSS@7162@1}##upAnIta.n dUrAt parimalamupAghrAya marutA samAyAsIdasmin madhuramadhulobhAnmadhukaraH | ##\EN{MSS@7162@2}##paro dUre lAbhaH kupitaphaNinashchandanataroH punarjIvan yAyAd yadi tadiha lAbho.ayamatulaH || 7162|| ##\EN{MSS@7163@1}##upAntapronmIladviTapijaTilA.n kautukavatI kadAchid gantAsi priyasakhi na shiprAtaTabhuvam | ##\EN{MSS@7163@2}##yadasyAM muktAsragvihitasitabhogibhramatayA vayorUDhaH kekI likhati nakhareNa stanataTam || 7163|| ##\EN{MSS@7164@1}##upAya.n chintayet prAj~no hyapAyamapi chintayet | ##\EN{MSS@7164@2}##pashyato bakamUrkhasya nakulairbhakShitAH sutAH || 7164|| ##\EN{MSS@7165@1}##upAya.n yaM puraskR^itya sevate sevakaH prabhum | ##\EN{MSS@7165@2}##anantaraj~nastatraiva yogya.n ta.n kila manyate || 7165|| ##\EN{MSS@7166@1}##upAyakushala.n vaidyaM bhR^ityasa.ndUShaNe ratam | ##\EN{MSS@7166@2}##shUramaishvaryakAma.n cha yo na hanti sa vadhyate || 7166|| ##\EN{MSS@7167@1}##upAyaj~nashcha yogaj~nastattvaj~naH pratibhAnavAn | ##\EN{MSS@7167@2}##svadharmanirato nityaM parastrIShu parA~NmukhaH | ##\EN{MSS@7167@3}##vaktohavA.nshchitrakathaH syAdakuNThitavAk sadA || 7167|| ##\EN{MSS@7168@1}##upAyanIkR^ita.n yat tu suhR^itsambandhibandhuShu | ##\EN{MSS@7168@2}##vivAhAdiShu chAchAradatta.n hrIdattameva tat || 7168|| ##\EN{MSS@7169@1}##upAyapUrva.n lipseta kAla.n vIkShya samutpatet | ##\EN{MSS@7169@2}##pashchAttApAya bhavati vikramaikarasaj~natA || 7169|| ##\EN{MSS@7170@1}##upAyamAsthitasyApi nashyantyarthAH pramAdyataH | ##\EN{MSS@7170@2}##hanti nopashayastho.api shayAlurmR^igayurmR^igAn || 7170|| ##\EN{MSS@7171@1}##upAyAnA.n cha sarveShAm upAyaH paNyasaMbhavaH | ##\EN{MSS@7171@2}##dhanArtha.n shasyate hyekastadanyaH sa.nshayAtmakaH || 7171|| ##\EN{MSS@7172@1}##upAyA yuktayo mAyAH kAlayApanamuchyate | ##\EN{MSS@7172@2}##nirapAyo jayastUrNam eka eva parAkramaH || 7172|| ##\EN{MSS@7173@1}##upAyena jayo yAdR^ig ripostAdR^i~N na hetibhiH | ##\EN{MSS@7173@2}##upAyaj~no.alpakAyo.api na shUraiH paribhUyate || 7173|| ##\EN{MSS@7174@1}##upAyena hi yachChakya.n na tachChakyaM parAkramaiH | ##\EN{MSS@7174@2}##kAkI kanakasUtreNa kR^iShNasarpamaghAtayat || 7174|| ##\EN{MSS@7175@1}##upAyena hi yachChakya.n na tachChakyaM parAkramaiH | ##\EN{MSS@7175@2}##shR^igAlena hato hastI gachChatA pa~NkavartmanA || 7175|| ##\EN{MSS@7176@1}##upAyairapyashakyAste jAne jetu.n nareshvarAH | ##\EN{MSS@7176@2}##upekShitA bhaviShyanti sa.nkalpe.apyatha durjayAH || 7176|| ##\EN{MSS@7177@1}##upAyairiva taiH kAle chaturbhiH suprayojitaiH | ##\EN{MSS@7177@2}##mailugikShoNipAlasya rAjya.n jAta.n sadonnatam || 7177|| ##\EN{MSS@7178@1}##upArjitAnAmarthAnA.n tyAga eva hi rakShaNam | ##\EN{MSS@7178@2}##taDAgodarasa.nsthAnAM parIvAha ivAmbhasAm || 7178|| ##\EN{MSS@7179@1}##upAlabhyo nAya.n sakalabhuvanAshcharyamahimA harernAbhIpadmaH prabhavati hi sarvatra niyatiH | ##\EN{MSS@7179@2}##yadatraiva brahmA pibati nijamAyurmadhu punar vilumpanti svedAdhikamamR^itahR^idyaM madhulihaH || 7179|| ##\EN{MSS@7180@1}##upAsate yathA bAlA mAtara.n kShudhayArditAH | ##\EN{MSS@7180@2}##shreyaskAmAstathA ga~NgAm upAsantIha dehinaH || 7180|| ##\EN{MSS@7181@1}##upAsyamAnAviva shikShitu.n tato mR^idutvamaprauDhamR^iNAlanAlayA | ##\EN{MSS@7181@2}##rarAjaturmA~Ngalikena sa.ngatau bhujau sudatyA valayena kambunaH || 7181|| ##\EN{MSS@7182@1}##upekShaNIyaiva parasya vR^iddhiH pranaShTanIterajitendriyasya | ##\EN{MSS@7182@2}##madAdiyuktasya virAgahetuH samUlaghAta.n vinihanti chAnte || 7182|| ##\EN{MSS@7183@1}##upekShitaH kShINabalo.api shatruH pramAdadoShAt puruShairmadAndhaiH | ##\EN{MSS@7183@2}##sAdhyo.api bhUtvA prathama.n tato.asAv asAdhyatA.n vyAdhiriva prayAti || 7183|| ##\EN{MSS@7184@1}##upekShitAnAM mandAnA.n dhIrasattvairavaj~nayA | ##\EN{MSS@7184@2}##atrAsitAnA.n krodhAndhairbhavatyeShA vikatthanA || 7184|| ##\EN{MSS@7185@1}##upekSheta pranaShTa.n yat prApta.n yat tadupAharet | ##\EN{MSS@7185@2}##na bAla.n na striya.n chAtilAlayet tADayen na cha | ##\EN{MSS@7185@3}##vidyAbhyAse gR^ihyakR^itye tAvubhau yojayet kramAt || 7185|| ##\EN{MSS@7186@1}##upekSheta samarthaH san dharmasya paripanthinaH | ##\EN{MSS@7186@2}##sa eva sarvanAshAya hetubhUto na sa.nshayaH || 7186|| ##\EN{MSS@7187@1}##upekShyapakShe bhUpAnAM mAnaH svArthasya siddhaye | ##\EN{MSS@7187@2}##sa tu prANAnupekShyApi grAhyapakShe manasvinAm || 7187|| ##\EN{MSS@7187A@1}##upekShya loShTakSheptAra.n loShTa.n dashati maNDalaH | ##\EN{MSS@7187A@2}##si.nhastu sharamapekShya sharakSheptAramIkShate || ##\EN{MSS@7188@1}##upetaH koshadaNDAbhyA.n sAmAtyaH saha mantribhiH | ##\EN{MSS@7188@2}##durgasthashchintayet sAdhu maNDalaM maNDalAdhipaH || 7188|| ##\EN{MSS@7188A@1}##upetya tA.n dR^iDhaparirambhalAlasash chirAdabhUH pramuShitachAruchandanaH | ##\EN{MSS@7188A@2}##dhR^itA~njanaH sapadi tadakShichumbanAd ihaiva te priya viditA kR^itArthatA || ##\EN{MSS@7189@1}##upaiti kShArAbdhi.n sahati bahuvAtavyatikara.n puro nAnAbha~NgAnanubhavati pashyaiSha jaladaH | ##\EN{MSS@7189@2}##katha.nchillabdhAni pravitarati toyAni jagate guNa.n vA doSha.n vA gaNayati na dAnavyasanitA || 7189|| ##\EN{MSS@7190@1}##upaiti sasyaM pariNAmaramyatA.n nadIranauddhatyamapa~NkatAM mahI | ##\EN{MSS@7190@2}##navairguNaiH samprati sa.nstavasthira.n tirohitaM prema ghanAgamashriyaH || 7190|| ##\EN{MSS@7191@1}##upoDharAgApyabalA madena sA madenasA manyurasena yojitA | ##\EN{MSS@7191@2}##na yojitAtmAnamana~NgatApitA.n gatApi tApAya mamAdya neyate || 7191|| ##\EN{MSS@7192@1}##upoDharAgeNa vilolatAraka.n tathA gR^ihIta.n shashinA nishAmukham | ##\EN{MSS@7192@2}##yathA samasta.n timirA.nshuka.n tayA puro.api rAgAd galita.n na lakShitam || 7192|| ##\EN{MSS@7193@1}##upodakI samAyAti tintiDImantriNA saha | ##\EN{MSS@7193@2}##palAyadhvaM palAyadhva.n re re shAkaviDambakAH || 7193|| ##\EN{MSS@7194@1}##upoShyaikAdashIH sarvAstathA kR^iShNAshchaturdashIH | ##\EN{MSS@7194@2}##dhyAtvA harihara.n devaM prApnoti paramaM padam || 7194|| ##\EN{MSS@7195@1}##uptA kIrtilatA guNaistava vibho siktA cha dAnodakair merustambhamavApya dikShu vitatA prAptA nabhomaNDalam | ##\EN{MSS@7195@2}##dhUpaistvatpratipakShalakShavanitAniHshvAsajairdhUpitA R^ikShaiH korakitendunA kusumitA shrIrAmachandra prabho || 7195|| ##\EN{MSS@7196@1}##upyante viShavallibIjaviShamAH kleShAH priyAkhyA narais tebhyaH snehamayA bhavanti nachirAd vajrAgnigarbhA~NkurAH | ##\EN{MSS@7196@2}##yebhyo.amI shatashaH kukUlahutabhugdAha.n dahantaH shanair deha.n dIprashikhAsahasrashikharA rohanti shokadrumAH || 7196|| ##\EN{MSS@7197@1}##upyamAnaM muhuH kShetra.n svaya.n nirvIryatAmiyAt | ##\EN{MSS@7197@2}##na kalpate punaH sUtyA uptaM bIja.n cha nashyati || 7197|| ##\EN{MSS@7198@1}##eva.n kAmAshaya.n chitta.n kAmAnAmatisevayA | ##\EN{MSS@7198@2}##virajyate yathA rAjan nAgnivat kAmabindubhiH || 7198|| ##\EN{MSS@7199@1}##ubhayameva vadanti manIShiNaH samayavarShitayA kR^itakarmaNAm | ##\EN{MSS@7199@2}##balaniShUdanamarthapati.n cha ta.n shramanudaM manudaNDadharAnvayam || 7199|| ##\EN{MSS@7200@1}##ubhayI prakR^itiH kAme sajjediti munermatam | ##\EN{MSS@7200@2}##apavarge tR^itIyeti bhaNataH pANinerapi || 7200|| ##\EN{MSS@7201@1}##ubhayorapi nistartu.n shaktaH sAdhustathApadam | ##\EN{MSS@7201@2}##shatroH svasya cha nistIrNau gajagrAhau yathApadam || 7201|| ##\EN{MSS@7202@1}##ubhayorna svabhogechChA parArtha.n dhanasa.nchayam | ##\EN{MSS@7202@2}##kR^ipaNodArayoH pashya tathApi mahadantaram || 7202|| ##\EN{MSS@7203@1}##ubhayormelane prItiryadi syAn melana.n tadA | ##\EN{MSS@7203@2}##ekena na hi hastena jAyate tAlavAdanam || 7203|| ##\EN{MSS@7204@1}##ubhAbhyA.n gatirekaiva garbhasthasya R^iNasya cha | ##\EN{MSS@7204@2}##hasantI dhArayed garbha.n rudantI pratimu~nchati || 7204|| ##\EN{MSS@7205@1}##ubhAbhyA.neva pakShAbhyA.n yathA khe pakShiNA.n gatiH | ##\EN{MSS@7205@2}##tathA daivena yukta.n tu pauruShaM phalasAdhakam || 7205|| ##\EN{MSS@7206@1}##ubhAbhyA.neva pakShAbhyA.n yathA khe pakShiNa.n gatiH | ##\EN{MSS@7206@2}##tathaiva j~nAnakarmabhyA.n jAyate paramaM padam || 7206|| ##\EN{MSS@7207@1}##ubhAveva chalau yatra lakShya.n chApi dhanurdharaH | ##\EN{MSS@7207@2}##tad vij~neya.n dvayAchala.n shrameNaiva hi sAdhyate || 7207|| ##\EN{MSS@7208@1}##ubhau yadi vyomni pR^ithakpravAhAv AkAshaga~NgApayasaH patetAm | ##\EN{MSS@7208@2}##tenopamIyeta tamAlanIlam AmuktamuktAlatamasya vakShaH || 7208|| ##\EN{MSS@7209@1}##ubhau rambhAstambhAvupari viparItau kamalayos tadUrdhva.n ratnAshmasthalamatha durUha.n kimapi tat | ##\EN{MSS@7209@2}##tataH kumbhau pashchAd bisakisalaye kandalamatho tadanvindAvindIvaramadhukarAH kiM punaridam || 7209|| ##\EN{MSS@7210@1}##ubhau lokAvabhiprekShya rAjAnamR^iShayaH svayam | ##\EN{MSS@7210@2}##asR^ijan sumahad bhUtam aya.n dharmo bhaviShyati || 7210|| ##\EN{MSS@7211@1}##ubhau shvetau pakShau charati gagane.avAritagatiH sadA mInaM bhu~Nkte vasati sakalaH sthANushirasi | ##\EN{MSS@7211@2}##bake chAndraH sarvo guNasamudayaH ki.nchidadhiko guNAH sthAne mAnyA naravara na tu sthAnarahitAH || 7211|| ##\EN{MSS@7212@1}##umAkomalahastAbjasambhAvitalalATikam | ##\EN{MSS@7212@2}##hiraNyakuNDala.n vande kumAraM puShkarasrajam || 7212|| ##\EN{MSS@7213@1}##umAtanUjena gadAdhareNa pratyutsava.n sevitasha.nkareNa | ##\EN{MSS@7213@2}##gaurIshaputreNa rasaj~nahetor virachyate kashchana kAvyabandhaH || 7213|| ##\EN{MSS@7214@1}##umA tilakatAle tu drutau laghugurU smR^itau | ##\EN{MSS@7214@2}##chArAkhyastvaDatAlaH syAd vidvadbhistena gIyate || 7214|| ##\EN{MSS@7215@1}##umAmimA.n samudvIkShya shItadIdhitishekharAm | ##\EN{MSS@7215@2}##eShA tu bhAratI bhAnuM matta.n svIkR^itya nR^ityati || 7215|| ##\EN{MSS@7216@1}##umArUpeNa yUya.n te sa.nyamastimitaM manaH | ##\EN{MSS@7216@2}##shaMbhoryatadhvamAkraShTum ayaskAntena lohavat || 7216|| ##\EN{MSS@7217@1}##ubhe eva kShame voDhum ubhayorbIjamAhitam | ##\EN{MSS@7217@2}##sA vA shaMbhostadIyA vA mUrtirjalamayI mama || 7217|| ##\EN{MSS@7218@1}##umA vadhUrbhavAn dAtA yAchitAra ime vayam | ##\EN{MSS@7218@2}##varaH shaMbhurala.n hyeSha tvatkulodbhUtaye vidhiH || 7218|| ##\EN{MSS@7219@1}##umAvR^iShA~Nkau sharajanmanA yathA yathA jayantena shachIpura.ndarau | ##\EN{MSS@7219@2}##tathA nR^ipaH sA cha sutena mAgadhI nanandatustatsadR^ishena tatsamau || 7219|| ##\EN{MSS@7220@1}##uraH kR^itvAvedhyaM maNiphalakagADhasthitakucha.n bhujAvAlambyaihItyamaravanitA vyomagR^ihagAH | ##\EN{MSS@7220@2}##apadvAreNaiva tvaritapadamAbhAShya sahasA hata.n hastAlambairharati suraloka.n raNamukhAt || 7220|| ##\EN{MSS@7221@1}##uraH pR^iShTha.n kaTishchaiva mukhatulya.n samAdishet | ##\EN{MSS@7221@2}##karNau saptA~Ngulau proktau tAluka.n cha ShaDa~Ngulam || 7221|| ##\EN{MSS@7222@1}##uraHsthala.n ko.atra vinA payodhara.n bibharti saMbodhaya mArutAshanam | ##\EN{MSS@7222@2}##vadanti kaM pattanasaMbhava.n janAH phala.n cha ki.n gopabadhUkuchopamabh || 7222|| ##\EN{MSS@7223@1}##uragI shishave bubhukShave svAm adishat phUtkR^itimAnanAnilena | ##\EN{MSS@7223@2}##marudAgamavArtayApi shUnye samaye jAgrati sampravR^iddha eva || 7223|| ##\EN{MSS@7224@1}##urasi nipatitAnA.n srastadhammillakAnA.n mukulitanayanAnA.n ki.nchidunmIlitAnAm | ##\EN{MSS@7224@2}##uparisuratakhedasvinnagaNDasthalInAm adharamadhu vadhUnAM bhAgyavantaH pibanti || 7224|| ##\EN{MSS@7225@1}##urasi nihitastAro hAraH kR^itA jaghane ghane kalakalavatI kA~nchI pAdau raNanmaNinUpurau | ##\EN{MSS@7225@2}##priyamabhisarasyevaM mugdhe tvamAhataDiNDimA yadi kimadhikatrAsotkampA dishaH samudIkShase || 7225|| ##\EN{MSS@7226@1}##urasi phaNipatiH shikhI lalATe shirasi vidhuH suravAhinI jaTAyAm | ##\EN{MSS@7226@2}##priyasakhi kathayAmi ki.n rahasya.n puramathanasya raho.api sa.nsadeva || 7226|| ##\EN{MSS@7227@1}##urasi murabhidaH kA gADhamAli~NgitAste sarasijamakarandAmoditA nandane kA | ##\EN{MSS@7227@2}##girisamalaghuvarNairarNavAkhyAtisa.nkhyair gurubhirapi kR^itA kA ChandasA.n vR^ittirasti || 7227|| ##\EN{MSS@7228@1}##urastava payodharA~Nkitamida.n kuto me kShamA tato mayi vidhIyatA.n vasu purA yada~NgIkR^itam | ##\EN{MSS@7228@2}##iti prachalachetasaH priyatamasya vArastriyA kvaNatkanakaka~NkaNa.n karatalAt samAkR^iShyate || 7228|| ##\EN{MSS@7229@1}##urasyasya bhrashyat kabarabharaniryat sumanasaH patanti svarbAlAH smaraparavashA dInamanasaH | ##\EN{MSS@7229@2}##surAsta.n gAyanti sphuritatanuga~NgAdharamukhAs tavAya.n dR^ikpAto yadupari kR^ipAto vilasati || 7229|| ##\EN{MSS@7230@1}##urugu.n dyuguru.n yutsu chukushustuShTuvuH puru | ##\EN{MSS@7230@2}##lulubhuH pupuShurmutsu mumuhurnu muhurmuhuH || 7230|| ##\EN{MSS@7231@1}##urojavachchakramanoj~narUpA keshAvalIva bhramarAjitA vA | ##\EN{MSS@7231@2}##sa.ngItavat satpuTabhedahR^idyA vidyeta nAbhIsarasI mR^igAkShyAH || 7231|| ##\EN{MSS@7232@1}##urojAtAshcha kIrAshcha turuShkAraTTajAshcha ye | ##\EN{MSS@7232@2}##TakkajAH saindhavA madhyAH sthalajAtAstathA hayAH || 7232|| ##\EN{MSS@7233@1}##urobhAvotsedaM bhavadapi vilAsairabhinavair mR^igAkShyAstAruNya.n tribhuvanamida.n vyAkulayati | ##\EN{MSS@7233@2}##stanAbhogasphIta.n yadi kila bhavet kA khalu kathA bhavitrI ki.n chAnyad vijitamakhilaM puShpadhanuShA || 7233|| ##\EN{MSS@7234@1}##urobhuvA kumbhayugena jR^imbhita.n navopahAreNa vayaskR^itena kim | ##\EN{MSS@7234@2}##trapAsariddurgamapi pratIrya sA nalasya tanvI hR^idaya.n vivesha yat || 7234|| ##\EN{MSS@7235@1}##urobhuvi na tu~NgimA na cha gatAgate cha~NgimA na vA vachasi vakrimA taralimA na tAdR^ig bhruvoH | ##\EN{MSS@7235@2}##tathApi hariNIdR^isho vapuShi kApi kAntichChaTA paTAvR^itamahAmaNidyutirivAntarA lakShyate || 7235|| ##\EN{MSS@7236@1}##uro mAsadvaye jAte tribhirmAsaistathodaram | ##\EN{MSS@7236@2}##chaturmAsairnitamba.n cha hastapAdAviva sthitaH || 7236|| ##\EN{MSS@7237@1}##uroruhAdudgamitaiH payobhir ApUrya kelyA nijamAsyagarbham | ##\EN{MSS@7237@2}##phUtkR^itya mAturvadane hasanta.n tanUbhavaM pashyati ko.api dhanyaH || 7237|| ##\EN{MSS@7238@1}##uroruhAmbhoruhadarshanAya vimu~nchataH ka~nchukabandhanAni | ##\EN{MSS@7238@2}##AnandanIrAkulalochanasya priyasya jAto viphalaH prayAsaH || 7238|| ##\EN{MSS@7239@1}##uro vishAla.n shasta.n cha kakShe dIrghonnate shubhe | ##\EN{MSS@7239@2}##UrU vR^ittau samau bAhU gUDha.n jAnu prashasyate || 7239|| ##\EN{MSS@7240@1}##urvashI yadi rUpeNa rambhA yadi tilottamA | ##\EN{MSS@7240@2}##gopAlI menakA chaiva varjanIyAH parastriyaH || 7240|| ##\EN{MSS@7241@1}##urvI.n gurvI.n vahati satata.n nR^ityato bhUtabhartur bhUtvA hAro bhavati shayana.n ki.n cha vishvaMbharasya | ##\EN{MSS@7241@2}##etat karma trijagati para.n sheShanAgaikashakya.n bhekAnanye vipulavapuSho bhogino bhakShayantu || 7241|| ##\EN{MSS@7242@1}##urvIM maurvIkiNabhR^iti bhavaddoShNi bibhratyasheShA.n shAntaklAntiH kimapi kurute narmaNA karma kUrmaH | ##\EN{MSS@7242@2}##kR^itvA velApulinalavalIpallavagrAsagoShThI.n di~NmAta~NgAH samamatha sarinnAthapAthaH pibanti || 7242|| ##\EN{MSS@7243@1}##urvI~NgurvItimurvIdhara laghaya sharairvairighairvIryagurvI svarvIthIrvItadarvIkaranikaramadairvIrakurvIti gurvIH | ##\EN{MSS@7243@2}##kharvI kurvIta ko.anyastvamiva ripuchamUrvIjitairvaijayantyAH kurvan durvIkShyamojo nijamitaradhanurvAraNairvItihotram || 7243|| ##\EN{MSS@7244@1}##urvIpateshcha sphaTikAshmanashcha shIlojjhitastrIhR^idasya chAntaH | ##\EN{MSS@7244@2}##asa.nnidhAnAt satatasthitInAm anyoparAgaH kurute pravesham || 7244|| ##\EN{MSS@7245@1}##urvImuddAmasasyA.n janayatu visR^ijan vAsavo vR^iShTimiShTAm iShTaistraiviShTapAnA.n vidadhatu vidhivat prINana.n vipramukhyAH | ##\EN{MSS@7245@2}##AkalpAnta.n cha bhUyAt sthirasamupachitA sa.ngatiH sajjanAnA.n niHsheSha.n yAntu shAntiM pishunajanagiro duHsahA vajralepAH || 7245|| ##\EN{MSS@7246@1}##urvyasAvatra tarvAlI marvante chArvavasthitiH | ##\EN{MSS@7246@2}##nAtrarju yujyate gantu.n shiro namaya tanmanAk || 7246|| ##\EN{MSS@7247@1}##urvyA.n ko.api mahIdharo laghutaro dorbhyA.n dhR^ito lIlayA tena tva.n divi bhUtale cha satata.n govardhano gIyase | ##\EN{MSS@7247@2}##tvA.n trailokyadhara.n vahAmi kuchayoragre na tad gaNyate ki.n vA keshava bhAShaNena bahunA puNyairyasho labhyate || 7247|| ##\EN{MSS@7248@1}##ulUkhala.n yathA madhye tailayantre dR^iDha.n sthitam | ##\EN{MSS@7248@2}##sarvAdhArastathA merurmadhye bhUmaNDale sthitam || 7248|| ##\EN{MSS@7249@1}##ulbena sa.nvR^itastasminn Ardraishcha bahirAvR^itaH | ##\EN{MSS@7249@2}##Aste kR^itvA shiraH kukShau bhugnapR^iShThashirodharaH || 7249|| ##\EN{MSS@7250@1}##ulla~Nghya ja~NghAmavalambamAnA veNI sphuratyAyatalochanAyAH | ##\EN{MSS@7250@2}##jitvA jagachchandanashAkhikAyA.n nyastAsivallIva manobhavena || 7250|| ##\EN{MSS@7251@1}##ulla~Nghya saridaraNya\- grAmagirIn kAmakAtarA yAntu | ##\EN{MSS@7251@2}##abhisAriNya ivAntas\- tR^iShNA.n nigadanti na svaya.n sudhiyaH || 7251|| ##\EN{MSS@7252@1}##ulla~NghyApi sakhIvachaH samuchitAmutsR^ijya lajjAmala.n hitvA bhItibhara.n nirasya cha nija.n saubhAgyagarvaM manAk | ##\EN{MSS@7252@2}##Aj~nA.n kevalameva manmathagurorAdAya nUnaM mayA tva.n niHsheShavilAsivargagaNanAchUDAmaNiH sa.nshritaH || 7252|| ##\EN{MSS@7253@1}##ullasatsaurabhaiH puShpairbibhranmAlA.n sugumphitAm | ##\EN{MSS@7253@2}##paryyantasthAyino.apyanyAn Amodayati bhUpatiH || 7253|| ##\EN{MSS@7254@1}##ullasitabhrUH kimati\- krAnta.n chintayasi nistara~NgAkShi | ##\EN{MSS@7254@2}##kShudrApachAravirasaH pAkaH premNo guDasyeva || 7254|| ##\EN{MSS@7255@1}##ullasitabhrUdhanuShA tavapR^ithunA lochanena ruchirA~Ngi | ##\EN{MSS@7255@2}##achalA api na mahAntaH ke cha~nchalabhAvamAnItAH || 7255|| ##\EN{MSS@7256@1}##ullasitalA~nChano.aya.n jyotsnAvarShI sudhAkaraH sphurati | ##\EN{MSS@7256@2}##AsaktakR^iShNacharaNaH shakaTa iva prakaTitakShIraH || 7256|| ##\EN{MSS@7257@1}##ullasitashItadIdhiti\- kalopakaNThe sphuranti tAraughAH | ##\EN{MSS@7257@2}##kusumAyudhavidhR^itadhanur\- nirgatamakarandabindunibhAH || 7257|| ##\EN{MSS@7258@1}##ullApayantyA dayitasya dUtI.n vadhvA vibhUShA.n cha niveshayantyAH | ##\EN{MSS@7258@2}##prasannatA kApi mukhasya jaj~ne veShashriyA nu priyavArtayA nu || 7258|| ##\EN{MSS@7259@1}##ullAso.adharapallavasya tanute paryAptamasyAH smite vinyAso nayanA~nchalasya gamayatyutsAhavat sAhasam | ##\EN{MSS@7259@2}##ratyAgArapathAmukhInagamaka.n vaijAtyakakShAvadhiH parya~Nke padaropaNaM punaraparyantA viparyastatA || 7259|| ##\EN{MSS@7260@1}##ullAso virutena ma~NgalabaligrAsena vishvAsana.n sa.nchAreNa kR^ito vilochanayuge bAShpodgamAvagrahaH | ##\EN{MSS@7260@2}##yAto.astam ravireSha samprati puraH svastyastu te gamyatAm ete tvAmanuyAntu samprati mama prANAH priyAnveShiNaH || 7260|| ##\EN{MSS@7261@1}##ullAsya kAlakaravAlamahAmbuvAha.n devena yena jaraThorjitagarjitena | ##\EN{MSS@7261@2}##nirvApitaH sakala eva raNe ripUNA.n dhArA jalaistrijagati jvalitaH pratApaH || 7261|| ##\EN{MSS@7262@1}##ullAsyatA.n spR^iShTanalA~Ngama~Nga.n tAsA.n nalachChAyapibApi dR^iShTiH | ##\EN{MSS@7262@2}##ashmaiva ratyAstadanarti patyA Chede.apyabodha.n yadaharShi loma || 7262|| ##\EN{MSS@7263@1}##ullekha.n nijamIkShate bhaNitiShu prauDhiM parA.n shikShate sa.ndhatte padasampadaH parichaya.n dhatte dhvaneradhvani | ##\EN{MSS@7263@2}##vaichitrya.n vitanoti vAchakavidhau vAchaspaterantike deva tvadguNavarNanAya kurute ki.n ki.n na vAgdevatA || 7263|| ##\EN{MSS@7264@1}##uvAcha dhAtryA prathamodita.n vacho yayau tadIyAmavalambya chA~Ngulim | ##\EN{MSS@7264@2}##abhUchcha namraH praNipAtashikShayA piturmuda.n tena tatAna so.arbhakaH || 7264|| ##\EN{MSS@7265@1}##ushanA veda yachChAstra.n yachcha veda bR^ihaspatiH | ##\EN{MSS@7265@2}##strIbuddhyA na vishiShyete tAH sma rakShyAH katha.n naraiH || 7265|| ##\EN{MSS@7266@1}##uShaHkAlashcha gargashcha shakuna.n cha bR^ihaspatiH | ##\EN{MSS@7266@2}##a~NgirAshcha manotsAho vipravAkya.n janArdanaH || 7266|| ##\EN{MSS@7267@1}##uShaH shasha.nsa gArgyastu shakuna.n tu bR^ihaspatiH | ##\EN{MSS@7267@2}##manojaya.n tu mANDavyo vipravAkya.n janArdanaH || 7267|| ##\EN{MSS@7268@1}##uShasi gurusamakSha.n lajjamAnA mR^igAkShI ratirutamanukartu.n rAjakIre pravR^itte | ##\EN{MSS@7268@2}##tirayati shishulIlAnartanachChadmatAla\- prachalavalayamAlAsphAlakolAhalena || 7268|| ##\EN{MSS@7269@1}##uShasi gurusamIpe vAsasA sAvadhAnA priyalikhitanakhA~Nka.n gopayantI samantAt | ##\EN{MSS@7269@2}##kimidamiti sakhIbhiH sAdaraM pR^ichChyamAnA hari hari hariNAkShI hrIsamudre nimagnA || 7269|| ##\EN{MSS@7270@1}##uShasi nibiDayantyAH kuNDala.n keliparyA\- vilavigalitamantaH karNapAli priyAyAH | ##\EN{MSS@7270@2}##sarasahasitatiryagbha~NgurApA~NgarItiH sukR^itibhiravalIDhA lochanAbhyAM mukhashrIH || 7270|| ##\EN{MSS@7271@1}##uShasi parivartayantyA muktAdAmopavItatA.n nItam | ##\EN{MSS@7271@2}##puruShAyitavaidagdhya.n vrIDAvati kairna kalita.n te || 7271|| ##\EN{MSS@7272@1}##uShasi bhramarayuvAnaH svapne dR^iShTvA sarojasAmrAjyam | ##\EN{MSS@7272@2}##gatakalpakundatalpAH sarasIsalilAni jighranti || 7272|| ##\EN{MSS@7273@1}##uShasi malayavAsI jAlamArgapraviShTo vikachakamalareNu.n vyAkiran mohachUrNam | ##\EN{MSS@7273@2}##sapadi shamitadIpo vAyuchoro vadhUnA.n harati suratakhedasvedamuktAphalAni || 7273|| ##\EN{MSS@7274@1}##uShasyeva bhrAnta.n hatajaTharahetostata itaH svaya.n cha svaM bibhrad vicharati kuTumba.n dishi dishi | ##\EN{MSS@7274@2}##batAsmAbhiH kAkairiva kavalamAtraikamuditair na chAyurdurgatyoravadhiriha labdhaH kathamapi || 7274|| ##\EN{MSS@7275@1}##uShApatimukhAmbhoje narInarti sarasvatI | ##\EN{MSS@7275@2}##R^iturAjakavereva gAyantI guNagauravam || 7275|| ##\EN{MSS@7276@1}##uShTrANA.n cha vivAheShu gIta.n gAyanti gardabhAH | ##\EN{MSS@7276@2}##parasparaM prasha.nsanti aho rUpamaho aho dhvaniH || 7276|| ##\EN{MSS@7277@1}##uShNa.n jala.n kShipet tatra mAtrA nAstIha kasyachit | ##\EN{MSS@7277@2}##pakShaika.n sthApite bhANDe koShNasthAne manIShiNA | ##\EN{MSS@7277@3}##kuNapastu bhavedeva tarUNAM puShTikArakaH || 7277|| ##\EN{MSS@7278@1}##uShNakAle jala.n dadyAch shItakAle hutAshanam | ##\EN{MSS@7278@2}##prAvR^iTkAle gR^iha.n deya.n sarvakAle cha bhojanam || 7278|| ##\EN{MSS@7279@1}##uShNamanna.n ghR^itaM madya.n taruNI kShIrabhojanam | ##\EN{MSS@7279@2}##vApIkapavaTachChAyA ShaDka.n tat balavardhanam || 7279|| ##\EN{MSS@7280@1}##uShNAluH shishire niShIdati tarormUlAlavAle shikhI nirbhidyopari karNikAramukulAnyAlIyate ShaTpadaH | ##\EN{MSS@7280@2}##tapta.n vAri vihAya tIranalinI.n kAraNDavaH sevate krIDAveshmani chaiSha pa~njarashukaH klAnto jala.n yAchate || 7280|| ##\EN{MSS@7281@1}##uShNAlu kvachidarkadhAmani manA~N nidrAlu shItAnile hAlAnA.n gR^ihayAlu chumbadasakR^illajjAlu jAyAmukham | ##\EN{MSS@7281@2}##nitya.n niShpatayAlu tiryagavanIshayyAshayAlu kShaNa.n gItebhyaH spR^ihayAlu dhAma dhavala.n dIne dayAlu shraye || 7281|| ##\EN{MSS@7282@1}##uShNIShavAn yathA vastraistribhirbhavati sa.nvR^itaH | ##\EN{MSS@7282@2}##sa.nvR^ito.aya.n tathA dehI sattvarAjasatAmasaiH || 7282|| ##\EN{MSS@7283@1}##uShmAyamANastanamaNDalIbhir vArA~NganAbhiH sphuTavibhramAbhiH | ##\EN{MSS@7283@2}##Ali~NgitA rAtriShu shaishirIShu te sherate yaiH praNato shashA~NkaH || 7283|| ##\EN{MSS@7284@1}##UchivAnuchitamakSharamena.n pAshapANirapi pANimudasya | ##\EN{MSS@7284@2}##kIrtireva bhavatAM priyadArA dAnanIrajharamauktikahArA || 7284|| ##\EN{MSS@7284A@1}##UDhA khaDgalatA shyAmA tvayA mAta~NgadArikA | ##\EN{MSS@7284A@2}##ata eva bhavAn manye dUraM parihR^itaH paraiH || ##\EN{MSS@7285@1}##UDhApi dyutara~NgiNi trijagatIvandyena tenApyaho maulau bAlakura~NgaketanakalAlIlAvata.nsA~Nkite | ##\EN{MSS@7285@2}##tArakShArakara.n karAlamakara.n sashvabhramabhra.nkaSha.n mugdhe jADyanidhiM mudhA jalanidhi.n yAtAsi chitrAH striyaH || 7285|| ##\EN{MSS@7286@1}##UDhAmunAtivAhaya pR^iShThe lagnApi kAlamachalApi | ##\EN{MSS@7286@2}##sarva.nsahe kaThora\- tvachaH kima~Nkena kamaThasya || 7286|| ##\EN{MSS@7287@1}##UDhA yena mahAdhurAH suviShame mArge sadaikAkinA soDho yena kadAchideva na nije goShThe.anyashauNDadhvaniH | ##\EN{MSS@7287@2}##AsId yastu gavA.n gaNasya tilakastasyaida sampratyaho dhik kaShTa.n dhavalasya jAtajaraso goH paNyamudghoShyate || 7287|| ##\EN{MSS@7288@1}##UdhashChindyAddhi yo dhenvAH kShIrArthI na labhet payaH | ##\EN{MSS@7288@2}##eva.n rAShTramayogena pIDita.n na vivardhate || 7288|| ##\EN{MSS@7289@1}##UnaShoDashavarShAyAm aprAptaH pa~nchavi.nshatim | ##\EN{MSS@7289@2}##yadyAdhatte pumAn garbhaH kukShisthaH sa vipadyate || 7289|| ##\EN{MSS@7290@1}##Une dadyAd gurUneva yAvat sarvalaghurbhavet | ##\EN{MSS@7290@2}##prastAro.aya.n samAkhyAtashChandovichitivedibhiH || 7290|| ##\EN{MSS@7291@1}##UnenApi hi tuchChena vairiNApi katha.nchana | ##\EN{MSS@7291@2}##maitrI buddhimatA kAryA Apadyapi nivartate || 7291|| ##\EN{MSS@7292@1}##UrIkartu.n tuhinakiraNaprItidhArAmudArA.n dUrIkartu.n dinakarakarakleshabAdhAmagAdhAm | ##\EN{MSS@7292@2}##yasyAH puNye payasi vishati snAtukAmA triyAmA prAyastasyAstimiratatibhiH shyAmala.n nIramasyAH || 7292|| ##\EN{MSS@7293@1}##UruH kura~NgadR^ishash cha~nchalachelA~nchalo bhAti | ##\EN{MSS@7293@2}##sapatAkaH kanakamayo vijayastambhaH smarasyeva || 7293|| ##\EN{MSS@7294@1}##UrudvandvamaninditaM prathayatA shroNI.n samAtanvatA romAlI.n sR^ijatA samAgamayatA nAbhi.n gabhIrashriyA | ##\EN{MSS@7294@2}##madhya.n kShAmayatA stanau ghanayatA kAntyA mukha.n limpatA tanva~NgyA navayauvanena kimapi pratya~NgamunmIlitam || 7294|| ##\EN{MSS@7295@1}##Urudvaya.n kadalakandalayoH sava.nsha.n shroNiH shilAphalakasodarasanniveshA | ##\EN{MSS@7295@2}##vakShaH stanadvitayatADitakumbhashobha.n sabrahmachAri shashinashcha mukhaM mR^igAkShyAH || 7295|| ##\EN{MSS@7296@1}##UrudvayaM mR^igadR^ishaH kadalasya kANDau madhya.n cha vediratula.n stanayugmamasyAH | ##\EN{MSS@7296@2}##lAvaNyavAriparipUritashAtakumbha\- kumbhau manojanR^ipaterabhiShechanAya || 7296|| ##\EN{MSS@7297@1}##UruprakANDadvitayena tanvyAH karaH parAjIyata vAraNIyaH | ##\EN{MSS@7297@2}##yukta.n hriyA kuNDalanachChalena gopAyati svaM mukhapuShkara.n saH || 7297|| ##\EN{MSS@7298@1}##UrumUlagatanetrayugasya preyaso rabhasavellitakeshI | ##\EN{MSS@7298@2}##chumbati sma ratikelividagdhA hAvahAri vadana.n dayitasya || 7298|| ##\EN{MSS@7299@1}##UrumUlachapalekShaNamaghnan yairvata.nsakumumaiH priyametAH | ##\EN{MSS@7299@2}##chakrire sapadi tAni yathArtha.n manmathasya kusumAyudhanAma || 7299|| ##\EN{MSS@7300@1}##UrU rambhA dR^igapi kamala.n shevala.n keshapAsho vaktra.n chandro lapitamamR^itaM madhyadesho mR^iNAlam | ##\EN{MSS@7300@2}##nAbhiH kUpo valirapi saritpallavaH ki.n cha pANir yasyAH sA ched urasi na katha.n hanta tApasya shAntiH || 7300|| ##\EN{MSS@7301@1}##UrU rambhe bAhU late vidhAtrA kuchau punaH kamale | ##\EN{MSS@7301@2}##yauvanamupavanamasyA.n madanavilAsAya ki.n rachitam || 7301|| ##\EN{MSS@7302@1}##Urau shirastava niveshya dayAvitIrNa\- sa.nyAnapallavasamIravinItakhedam | ##\EN{MSS@7302@2}##atraiva janmani vibhoH paramopadesham AkarNayeyamapi kiM maNikarNikAyAm || 7302|| ##\EN{MSS@7303@1}##Urjita.n sajjana.n dR^iShTvA dveShTi nIchaH punaH punaH | ##\EN{MSS@7303@2}##kavalIkurute svastha.n vidhu.n divi vidhu.ntudaH || 7303|| ##\EN{MSS@7304@1}##UrNA.n naiva dadAti naiva viShayo vAhasya dohasya vA tR^iptirnAsti mahodarasya bahubhirghAsaiH palAshairapi | ##\EN{MSS@7304@2}##hA kaShTa.n kathamasya pR^iShThashikhare goNI samAropyate ko gR^ihNAti kapardakairalamiti grAmyairgajo hasyate || 7304|| ##\EN{MSS@7305@1}##Urdhva.n gachChanti ya.n tyaktvA ya.n gR^ihItvA patantyadhaH | ##\EN{MSS@7305@2}##tasya gauravamarthasya tAvataivAnumIyatAm || 7305|| ##\EN{MSS@7306@1}##Urdhva.n gachChanti sattvasthA madhye tiShThanti rAjasAH | ##\EN{MSS@7306@2}##jaghanyaguNavR^ittasthA adho gachChanti tAmasAH || 7306|| ##\EN{MSS@7307@1}##Urdhva.n na kShIravichChedAt payo dhenoravApyate | ##\EN{MSS@7307@2}##eva.n rAShTrAdayogena pIDitAnnApyate baliH || 7307|| ##\EN{MSS@7308@1}##Urdhva.n nIradavR^indamaindavamidaM bimba.n tvadho nirmita.n vyomnaH palvalachitritasya nihitau shailAvuparyunnatau | ##\EN{MSS@7308@2}##ki.n chAdhaH pulinochchayasya kadalIkANDAvavAropitau tanmanye chaturasya puShpadhanuShaH sargo.ayamanyAdR^ishaH || 7308|| ##\EN{MSS@7309@1}##UrdhvaM prANA hyutkrAmanti yUnaH sthavira Ayati | ##\EN{MSS@7309@2}##pratyutthAnAbhivAdAbhyAM punastAn pratipadyate || 7309|| ##\EN{MSS@7310@1}##Urdhva.n yAti chApamuShTirguNamuShTiradho bhavet | ##\EN{MSS@7310@2}##sa mukto mArgaNo lakShyAd dUra.n yAti na sa.nshayaH || 7310|| ##\EN{MSS@7311@1}##Urdhva.nvrIhitrayaM mAnam a~Ngulasya nigadyate | ##\EN{MSS@7311@2}##hasto.api hi samAkhyAtashchaturvishadbhira~NgulaiH || 7311|| ##\EN{MSS@7312@1}##Urdhva.n shvasa.nstataH prANo yAtyalabdhasthitistanoH | ##\EN{MSS@7312@2}##ta.n yAntamanuyAtyeva jIvaH kAlapraNoditaH || 7312|| ##\EN{MSS@7313@1}##Urdhvaga.n kapilAbhAsam a~Nga.n yasmin pratIyate | ##\EN{MSS@7313@2}##nakulA~Nga.n tu ta.n vidyAt sparshastasyAhinAshanaH || 7313|| ##\EN{MSS@7314@1}##UrdhvabAhurviraumyeSha na cha kashchich shrNoti me | ##\EN{MSS@7314@2}##dharmAdarthashcha kAmashcha sa kimartha.n na sevyate || 7314|| ##\EN{MSS@7315@1}##UrdhvavedhI bhavejjyeShTho nAbhivedI cha madhyamaH | ##\EN{MSS@7315@2}##yaH pAdavedhI lakShyasya sa kaniShTho mato mayA || 7315|| ##\EN{MSS@7316@1}##UrdhvashaktinipAtena adhaHshakterniku~nchanAt | ##\EN{MSS@7316@2}##madhyashaktiprabodhena jAyate parama.n sukham || 7316|| ##\EN{MSS@7317@1}##UrdhvAnanA bhAskarasaMmukhInAH shvAno ruvanto mahate bhayAya | ##\EN{MSS@7317@2}##eva.n hi sa.ndhyAsamaye.anyadA tu nirvAsakAH syurnagarasya tasya || 7317|| ##\EN{MSS@7318@1}##UrdhvArohe ya AlambaheturbhUbhR^ichChinatti tam | ##\EN{MSS@7318@2}##kuThArikastaruskandham ivAdhogamanonmukhaH || 7318|| ##\EN{MSS@7319@1}##UrdhvArdhe lakShaNa.n yasya nAdho.ardhe lakShaNaM bhavet | ##\EN{MSS@7319@2}##ta.n khaDgaM madhyamaM prAhuH pravINamatayo budhAH || 7319|| ##\EN{MSS@7320@1}##UrdhvIkR^itagrIvamaho mudhaiva ki.n yAchase chAtakapota megham | ##\EN{MSS@7320@2}##atyUrjita.n garjitamAtramasminn ambhodhare bindulavastu dUram || 7320|| ##\EN{MSS@7321@1}##UrdhvIkR^itAsyA ravidattadR^iShTayaH sametya sarve suravidviShaH puraH | ##\EN{MSS@7321@2}##shvAnaH svareNa shravaNAntashAtinA mitho rudantaH karuNena niryayuH || 7321|| ##\EN{MSS@7322@1}##UShara.n karmasasyAnA.n kShetra.n vArANasI purI | ##\EN{MSS@7322@2}##yatra sa.nlabhyate mokShaH sama.n chaNDAlapaNDitaiH || 7322|| ##\EN{MSS@7323@1}##UShareShu cha kShetreShu yathA bIja.n hi niShphalam | ##\EN{MSS@7323@2}##upakAro.api nIchAnA.n kR^ito bhavati tAdR^ishaH || 7323|| ##\EN{MSS@7324@1}##UShareShu vivareShu chAmbhasA.n vIchayo.api bhavatA vinirmitAH | ##\EN{MSS@7324@2}##kShetrasImni nihitAstu bindavo vArivAha bhavato navo nayaH || 7324|| ##\EN{MSS@7325@1}##UShare sariti shAlmalIvane dAvapAvakachite.api chandane | ##\EN{MSS@7325@2}##tulyamarpayati vAri vAride kIrtirastu guNagauravairgatam || 7325|| ##\EN{MSS@7326@1}##UShmavyapetA rahitAshcha vR^iddhyA sa.nyogahInA laghavo.api chAntaH | ##\EN{MSS@7326@2}##shlokasya varNA iva vidviShaste pAdAntamAgamya gurUbhavanti || 7326|| ##\EN{MSS@7327@1}##UShmA yasyA.n dhAtryA.n dhUmo vA tatra vAri narayugale | ##\EN{MSS@7327@2}##nirdeShTavyA cha shirA mahatA vAripravAheNa || 7327|| ##\EN{MSS@7328@1}##UShmA hi vittajo vR^iddhi.n tejo nayati dehinAm | ##\EN{MSS@7328@2}##kiM punastasya saMbhogastyAgadharmasamanvitaH || 7328|| ##\EN{MSS@7329@1}##R^ikShasya kroDasa.ndhiprahitamukhatayA maNDalIbhUtamUrter ArAt suptasya vIra tvadarivarapuradvAri nIhArakAle | ##\EN{MSS@7329@2}##prAtarnidrAvinodakramajanitasukhonmIlita.n chakShureka.n vyAdhAH pAlAlabhasmasthitadahanakaNAkAramAlokayanti || 7329|| ##\EN{MSS@7330@1}##R^ikShANAM bhUridhAmnA.n shritamadhipatinA prasphuradbhImatAra.n sphAra.n netrAnalena prasabhaniyamitochchApamInadhvajena | ##\EN{MSS@7330@2}##rAmAyattaM purAreH kumudashuchi lasannIlasugrIvama~Nga.n plAva~Nga.n sainyamanyad dashavadanashirachChedahetu shriyai vaH || 7330|| ##\EN{MSS@7331@1}##R^ikShairvR^ito haripade nivasan samIra\- sa.ntAnashaityajanakaH kumudapramodI | ##\EN{MSS@7331@2}##nighnan nishAcharatamaH pR^ithunIlalakShmA tArApatiH sphurati chitramana~Ngado.ayam || 7331|| ##\EN{MSS@7332@1}##R^igyajuHsAmanAmAnastrayo vedAstrayI smR^itA | ##\EN{MSS@7332@2}##ubhau lokAvavApnoti trayyA.n tiShThan yathAvidhi || 7332|| ##\EN{MSS@7333@1}##R^ijutA.n nayataH smarAmi te sharamutsa~NganiShaNNadhanvanaH | ##\EN{MSS@7333@2}##madhunA saha sasmitA.n kathA.n nayanopAntavilokita.n cha yat || 7333|| ##\EN{MSS@7333A@1}##R^ijutA dhanvaguNayorastu vastusvarUpataH | ##\EN{MSS@7333A@2}##kAryasiddhau prashasyeta vakrataiva tayoH punaH || ##\EN{MSS@7334@1}##R^ijutva.n cha parityajya kalA.n darshayato.archanA | ##\EN{MSS@7334@2}##dvijarAjo.anR^ijutvena maheshenApi mahyate || 7334|| ##\EN{MSS@7335@1}##R^ijutva.n tyAgitA shaurya.n sAmAnya.n sukhaduHkhayoH | ##\EN{MSS@7335@2}##dAkShiNya.n chAnuriktashcha satyatA cha suhR^idguNAH || 7335|| ##\EN{MSS@7336@1}##R^ijutvamaunashrutipAragAmitA yadIyametat parameva hi.nsitum | ##\EN{MSS@7336@2}##atIva vishvAsavidhAyi cheShTita.n bahurmahAnasya sa dAmbhikaH sharaH || 7336|| ##\EN{MSS@7337@1}##R^ijudR^ishaH kathayanti purAvido madhubhida.n kila rAhushirashChidam | ##\EN{MSS@7337@2}##virahimUrdhabhida.n nigadanti na kva nu shashI yadi tajjaTharAnalaH || 7337|| ##\EN{MSS@7338@1}##R^ijunayananipAtaH kAmatantrAbhighAtas tanurapi taralAkShyAH kasya na syAt kaTAkShaH | ##\EN{MSS@7338@2}##iti namitamukhenduM pashyati prANanAtha.n janasadasi vidagdhA pakShmaNAmantareNa || 7338|| ##\EN{MSS@7339@1}##R^ijunA nidhehi charaNau parihara sakhi nikhilanAgarAchAram | ##\EN{MSS@7339@2}##iha DAkinIti pallI\- patiH kaTAkShe.api daNDayati || 7339|| ##\EN{MSS@7340@1}##R^iju pashyati yaH sarva.n chakShuShAnupibanniva | ##\EN{MSS@7340@2}##AsInamapi tUShNIkam anurajyanti taM prajAH || 7340|| ##\EN{MSS@7341@1}##R^ijureSha pakShavAniti kANDe prIti.n khale cha mA kArShIH | ##\EN{MSS@7341@2}##prAyeNa tyaktaguNaH phalena hR^idaya.n vidArayati || 7341|| ##\EN{MSS@7342@1}##R^ijvAyatA.n cha viralA.n cha natonnatA.n cha saptarShiva.nshakuTilA.n cha nivartaneShu | ##\EN{MSS@7342@2}##nirmuchyamAnabhujagodaranirmalasya sImAmivAmbaratalasya vibhajyamAnAm || 7342|| ##\EN{MSS@7343@1}##R^ijvAyatA.n hi mukhatoraNalolamAlA.n bhraShTA.n kShitau tvamavagachChasi mUrkha sarpam | ##\EN{MSS@7343@2}##mandAnilena nishi yA parivartamAnA ki.nchit karoti bhujagasya vicheShTitAni || 7343|| ##\EN{MSS@7344@1}##R^ijvI dR^iShTiranulbaNa.n vihasitaM mandaM parispandita.n dveSho narmaNi dUratIrthagamane yatno ratirli~NgiShu | ##\EN{MSS@7344@2}##yasyAstyaktasukhaspR^iha.n kila vapuH pInAlpalambastanI sakShIrA viTacheTakaikamahiShI raNDA shivAyAstu vaH || 7344|| ##\EN{MSS@7345@1}##R^ijvI sthirA suvR^ittA pANigrahaNojjvalA suva.nshotthA | ##\EN{MSS@7345@2}##sa.ndhArayati patanta.n samprati gR^ihaNIva yaShTirmAm || 7345|| ##\EN{MSS@7346@1}##R^iNa.n kR^ita.n tvadatta.n ched bAdhate.atra paratra cha | ##\EN{MSS@7346@2}##na nashyed duShkR^ita.n tadvad bhukti.n vA niShkR^iti.n vinA || 7346|| ##\EN{MSS@7347@1}##R^iNaM mitrAnna kartavya.n na deya.n chApi mitrake | ##\EN{MSS@7347@2}##prItichChedakarI j~neyA yasmAd vai R^iNakartarI || 7347|| ##\EN{MSS@7348@1}##R^iNa.n yAch~nA cha vR^iddhatva.n jArachoradaridratAH | ##\EN{MSS@7348@2}##rogashcha bhuktasheShashchApyaShTa kaShTAH prakIrtitAH || 7348|| ##\EN{MSS@7349@1}##R^iNakartA pitA shatrurmAtA cha vyabhichAriNI | ##\EN{MSS@7349@2}##bhAryA rUpavatI shatruH putraH shatrurapaNDitaH || 7349|| ##\EN{MSS@7350@1}##R^iNatraya.n dvijAtInA.n janmanaH prabhR^iti sthitam | ##\EN{MSS@7350@2}##R^iNAntarabhR^itAM pu.nsA.n jIvana.n jIvana.n vinA || 7350|| ##\EN{MSS@7351@1}##R^iNatraya.n nirAkAri nUtna.n chAkAri yena no | ##\EN{MSS@7351@2}##sa ekaH sukR^itI lokaH sarvatra sukhamedhate || 7351|| ##\EN{MSS@7352@1}##R^iNatrayamapAkartu.n shAstrAj~nAbha~NgabhIH puraH | ##\EN{MSS@7352@2}##chaturtharNanirAkAre pratyakSha.n nR^ipaterbhayam || 7352|| ##\EN{MSS@7353@1}##R^iNadAtA cha daivaj~naH shrotriyaH sujalA nadI | ##\EN{MSS@7353@2}##yatra hyete na vidyante na tatra divasa.n vaset || 7353|| ##\EN{MSS@7354@1}##R^iNadaiH svajanaiH putrairlabdhakShAmapratigrahaH | ##\EN{MSS@7354@2}##nityamAyAsyate yena kalidAnena tena kim || 7354|| ##\EN{MSS@7355@1}##R^iNapApasamuddhArAd R^iNoddhAro varaH smR^itaH | ##\EN{MSS@7355@2}##paraloke dahet pApam R^iNAgniriha tatra cha || 7355|| ##\EN{MSS@7356@1}##R^iNapradAtA vaidyastu shrotriyaH sajalA nadI | ##\EN{MSS@7356@2}##rAjA yatra na vidyante na kuryAt tatra sa.nsthitim || 7356|| ##\EN{MSS@7357@1}##R^iNamAdya.n nirAkR^itya nirAkartumR^iNAntaram | ##\EN{MSS@7357@2}##pratiShThA rAjate yasya gR^ihasthAshrama eva saH || 7357|| ##\EN{MSS@7358@1}##R^iNavachchirasa.nshodhya.n vachasA pratipAditam | ##\EN{MSS@7358@2}##yan nityayAchanadveSha.n yAchyadAnena tena kim || 7358|| ##\EN{MSS@7359@1}##R^iNasheSha.n rogasheSha.n shatrusheSha.n na rakShayet | ##\EN{MSS@7359@2}##yAchakAdyaiH prArthitaH san na tIkShNa.n chottara.n vadet | ##\EN{MSS@7359@3}##tatkArya.n tu samarthashchet kuryAd vA kArayIta cha || 7359|| ##\EN{MSS@7360@1}##R^iNasheSho.agnisheShashcha vyAdhisheShastathaiva cha | ##\EN{MSS@7360@2}##punashcha vardhate yasmAt tasmAchCheSha.n cha kArayet || 7360|| ##\EN{MSS@7361@1}##R^iNasheSho.agnisheShashcha shatrusheShastathaiva cha | ##\EN{MSS@7361@2}##punaH punarvivardheta svalpo.apyanivAritaH || 7361|| ##\EN{MSS@7362@1}##R^iNasaMbandhinaH sarve putradAraM pashustathA | ##\EN{MSS@7362@2}##R^iNakShaye kShaya.n yAnti kA tatra paridevanA || 7362|| ##\EN{MSS@7363@1}##R^iNAni trINyapAkR^itya mano mokShe niveshayet | ##\EN{MSS@7363@2}##anapAkR^itya mokSha.n tu sevamAno vrajatyadhaH || 7363|| ##\EN{MSS@7364@1}##R^iNAnubandharUpeNa pashupatnIsutAlayAH | ##\EN{MSS@7364@2}##R^iNakShaye kShaya.n yAnti kA tatra paridevanA || 7364|| ##\EN{MSS@7365@1}##R^iNikaiH kalahairnityam achChinnagaNanAgateH | ##\EN{MSS@7365@2}##dAnadviSho.anapatyasya mandAgneshcha dhanena kim || 7365|| ##\EN{MSS@7366@1}##R^iNIkR^itA ki.n hariNIbhirAsId asyAH sakAshAn nayanadvayashrIH | ##\EN{MSS@7366@2}##bhUyoguNeya.n sakalA balAd yat tAbhyo.anayAlabhyata bibhyatIbhyaH || 7366|| ##\EN{MSS@7367@1}##R^itumatyA.n tu tiShThantyA.n svechChAdAna.n vidhIyate | ##\EN{MSS@7367@2}##tasmAdudvAhayen nagnAM manuH svAyaMbhuvo.abravIt || 7367|| ##\EN{MSS@7368@1}##R^iturmAsadvayenaiva ShaNmAsairayana.n smR^itam | ##\EN{MSS@7368@2}##ayanadvitaya.n varSho devAnA.n vAsaro nishA || 7368|| ##\EN{MSS@7369@1}##R^iturvyatItaH parivartate punaH kShayaM prayAtaH punareti chandramAH | ##\EN{MSS@7369@2}##gata.n gata.n naiva tu sa.nnivartate jala.n nadInA.n cha nR^iNA.n cha yauvanam || 7369|| ##\EN{MSS@7370@1}##R^itusnAtA.n tu yo bhAryA.n naiva gachChati mUDhadhIH | ##\EN{MSS@7370@2}##ghorAyAM bhrUNahatyAyA.n yujyate nAtra sa.nshayaH || 7370|| ##\EN{MSS@7371@1}##R^itusnAtA piben nArI shvetakaNTArikAjaTAm | ##\EN{MSS@7371@2}##payasA putrasaMbhUtistasyAH sa.njAyate dhruvam || 7371|| ##\EN{MSS@7372@1}##R^itena jIvedanR^itena jIven mitena jIvet pramitena jIvet | ##\EN{MSS@7372@2}##satyAnR^itAbhyAmathavApi jIvet shvavR^ittimekAM parivarjayet tu || 7372|| ##\EN{MSS@7373@1}##R^ite niyogAt sAmarthyam avaboddhu.n na shakyate | ##\EN{MSS@7373@2}##sahasA viniyogo hi doShavAn pratibhAti me || 7373|| ##\EN{MSS@7374@1}##R^ite yadarthaM praNayAd rakShyate yachcha rakShati | ##\EN{MSS@7374@2}##pUrvopachitasaMbandha.n tan mitra.n nityamuchyate || 7374|| ##\EN{MSS@7375@1}##R^ite senApraNetAraM pR^itanA sumahatyapi | ##\EN{MSS@7375@2}##dIryate yuddhamAsAdya pipIlikapuTa.n yathA || 7375|| ##\EN{MSS@7376@1}##R^itvikpurohitAchAryAH shiShyAH saMbandhibAndhavAH | ##\EN{MSS@7376@2}##sarve pUjyAshcha mAnyAshcha shrutavR^ittopasa.nhitAH || 7376|| ##\EN{MSS@7377@1}##R^iddhimAn rAkShaso mUDhashchitram nAsau yaduddhataH | ##\EN{MSS@7377@2}##ko vA heturanAryANA.n dharmye vartmani vartitum || 7377|| ##\EN{MSS@7378@1}##... ... ... ... ... ... | ##\EN{MSS@7378@2}##R^iddhiyuktA hi puruShA na sahante parastavam || 7378|| ##\EN{MSS@7379@1}##R^iShabho.atra gIyata iti shrutvA svarapAragA vayaM prAptAH | ##\EN{MSS@7379@2}##ko veda goShThametad goshAntau vihitabahumAnam || 7379|| ##\EN{MSS@7380@1}##R^iShayashchaiva devAshcha satyameva hi menire | ##\EN{MSS@7380@2}##satyavAdI hi loke.asmin parama.n gachChati kShayam || 7380|| ##\EN{MSS@7381@1}##R^iShayo.apyugratapaso daivenAbhiprapIDitAH | ##\EN{MSS@7381@2}##utsR^ijya niyamA.nstIvrAn bhrashyante kAmamanyubhiH || 7381|| ##\EN{MSS@7382@1}##R^iShayo manavo devA manuputrA mahaujasaH | ##\EN{MSS@7382@2}##kalAH sarve harereva saprajApatayastathA || 7382|| ##\EN{MSS@7383@1}##R^iShayo rAkShasImAhurvAchamunmattadR^iptayoH | ##\EN{MSS@7383@2}##sA yoniH sarvavairANA.n sA hi lokasya nirR^itiH || 7383|| ##\EN{MSS@7384@1}##R^iShirayamatithishched viShTaraH pAdyamarghya.n tadanu cha madhuparkaH kalpyatA.n shrotriyAya | ##\EN{MSS@7384@2}##atha tu ripurakasmAd dveShTi naH putrabhANDa.n tadiha nayavihIne kArmukasyAdhikAraH || 7384|| ##\EN{MSS@7385@1}##R^iShisenA vinA vedam apriyA sahagAminI | ##\EN{MSS@7385@2}##devasenA vinA dAt n aviShNuH pR^ithivIpatiH || 7385|| ##\EN{MSS@7386@1}##R^iShI.nshcha devA.nshcha mahAsurA.nshcha traividyavR^iddhA.nshcha vane munI.nshcha | ##\EN{MSS@7386@2}##kAnApado nopanamanti loke parAvaraj~nAstu na saMbhramanti || 7386|| ##\EN{MSS@7387@1}##R^iShINA.n cha nadInA.n cha kulAnA.n cha mahAtmanAm | ##\EN{MSS@7387@2}##prabhavo nAdhigantavyaH strINA.n dushcharitasya cha || 7387|| ##\EN{MSS@7388@1}##R^iShINAM parama.n guhyam idaM bharatasattama | ##\EN{MSS@7388@2}##tIrthAbhigamanaM puNya.n yaj~nairapi vishiShyate || 7388|| ##\EN{MSS@7389@1}##R^iSherasyAshrame puNye shApasa.ntrastamAnasaH | ##\EN{MSS@7389@2}##mudbodhato.api prAyo.ayaM mR^igAt si.nhaH palAyate || 7389|| ##\EN{MSS@7390@1}##eka.n kA~nchanabhUdhara.n suvalaya.n vAsaH sudhAvAridhi.n tAra.n tArakarAjamaNDalamida.n samprApya satkuNDalam | ##\EN{MSS@7390@2}##dUrasthApi cha tena tena sadR^isha.n tvAM bhUShaNa.n chApara.n strI mAnagrahileva yAchatitarA.n shrIrAma kIrtistava || 7390|| ##\EN{MSS@7391@1}##eka.n chakShurviveko hi dvitIya.n satsamAgamaH | ##\EN{MSS@7391@2}##tau na sto yasya sa kShipraM mohakUpe pated dhruvam || 7391|| ##\EN{MSS@7392@1}##eka.n chitramatIva dR^iShTamiha yannAlokita.n na shruta.n ki.n kasmai kathayAmi kasya manasi syAd vA mama pratyayaH | ##\EN{MSS@7392@2}##ekasmin kanakasya dAmni sarasImailindamattadvipa\- jyotsnAchandrachakorachakrachamarIvAlAshchamatkurvate || 7392|| ##\EN{MSS@7393@1}##eka.n jIvanamUla.n cha~nchalamapi tApayantamapi satatam | ##\EN{MSS@7393@2}##antarvahati varAkI sA tvA.n nAseva niHshvAsam || 7393|| ##\EN{MSS@7394@1}##eka.n dantachChadasya sphurati japavashAdardhamanyat prakopAd ekaH pANiH praNantu.n shirasi kR^itapadaH kSheptumanyastameva | ##\EN{MSS@7394@2}##eka.n dhyAnAnnimIlatyaparamaviShaha.n vIkShitu.n chakShurittha.n tulyAnichChApi vAmA tanuravatu sa vo yasya sa.ndhyAvasAne || 7394|| ##\EN{MSS@7395@1}##eka.n dR^iShTvA shata.n dR^iShTvA dR^iShTvA pa~nchashatAnyapi | ##\EN{MSS@7395@2}##atilobho na kartavyashchakraM bhramati mastake || 7395|| ##\EN{MSS@7395A@1}##eka.n dvija.n cha spR^ihaNIyavAcha.n mattadvirepha.n cha madhuH pupoSha | ##\EN{MSS@7395A@2}##sato guNAnapyasato.api doShAn jAtyA vihIno na vivektumIShTe || ##\EN{MSS@7396@1}##eka.n dhAma shamIShu lInamapara.n sUryopalajyotiShA.n vyAjAdadriShu gUDhamanyadudadhau sa.nguptamaurvAyate | ##\EN{MSS@7396@2}##tvattejastapanA.nshumA.nsalasamuttApena durgaM bhayAd vArkShaM pArvatamaudaka.n yadi yayustejA.nsi kiM pArthivAH || 7396|| ##\EN{MSS@7397@1}##eka.n dhyAnanimIlanAnmukulitaprAya.n dvitIyaM punaH pArvatyA vadanAmbujastanabhare shR^i~NgArabhAvAlasam | ##\EN{MSS@7397@2}##anyad dUravikR^iShTachApamadanakrodhAnaloddIpita.n shaMbhorbhinnarasa.n samAdhisamaye netratrayaM pAtu vaH || 7397|| ##\EN{MSS@7398@1}##eka.n nAma jaDAtmakasya muShita.n lAvaNyamindostayA netrAbhyAmasitotpalasya cha ruchiH prAyeNa tanno mR^iShA | ##\EN{MSS@7398@2}##no jAnAti hR^itAmasau padagatiM matto varAkaH karI tanva~NgyA vidato.api yanmama hR^ita.n chetastadatyadbhutam || 7398|| ##\EN{MSS@7399@1}##ekaM bhUmipatiH karoti sachiva.n rAjye pramANa.n yadA taM mohAch shrayate madaH sa cha madAlasyena nirvidyate | ##\EN{MSS@7399@2}##nirviNNasya pada.n karoti hR^idaye tasya svatantraspR^ihA svAtantryaspR^ihayA tataH sa nR^ipateH prANAnabhidruhyati || 7399|| ##\EN{MSS@7400@1}##ekaM mahiShashiraHsthitam apara.n sAnandasuragaNapraNatam | ##\EN{MSS@7400@2}##giriduhituH padayugala.n shoNitamaNirAgara~njita.n jayati || 7400|| ##\EN{MSS@7401@1}##ekaM mitraM bhajate mAsenenduH svaya.n kShaya.n gachChan | ##\EN{MSS@7401@2}##mitrashatAni bhaja.nstva.n pratikShaNa.n vR^iddhimupayAsi || 7401|| ##\EN{MSS@7402@1}##ekaM mitraM bhUpatirvA yatirvA ekA bhAryA sundarI vA darI vA | ##\EN{MSS@7402@2}##eka.n shAstra.n vedamadhyAtmaka.n vA eko devaH keshavo vA jino vA || 7402|| ##\EN{MSS@7403@1}##eka.n li~NgaM pramadA\- hR^idaya.n vidadhAti jarjara.n sahasA | ##\EN{MSS@7403@2}##teShA.n ShaTka.n yeShA.n antargUDha.n na te kathaM pashavaH || 7403|| ##\EN{MSS@7404@1}##eka.n vadati mano mama yAmi na yAmIti hR^idayamaparaM me | ##\EN{MSS@7404@2}##hR^idayadvayamuchita.n tava sundari hR^itakAntachittAyAH || 7404|| ##\EN{MSS@7405@1}##eka.n vastu dvidhA kartuM bahavaH santi dhanvinaH | ##\EN{MSS@7405@2}##dhanvI sa mAra evaiko dvayoraikya.n karoti yaH || 7405|| ##\EN{MSS@7406@1}##eka.n vastu yadasti vishvajanatAnandapramodAtmaka.n satya.n tattvamasIti vAkyamakhila.n tvayyeva vishrAmyati | ##\EN{MSS@7406@2}##tvAmAkarNya na ki.nchidanyadavanIshR^i~NgAra bho manyate tvayyApte janakAdikIrtijanake ki.n j~nAnamImA.nsayA || 7406|| ##\EN{MSS@7407@1}##eka.n vA kupitapriyApraNayinI.n kR^itvA manonirvR^iti.n tiShThAmo nijachArupIvarakuchakrIDArasAsvAdane | ##\EN{MSS@7407@2}##anyad vA surasindhusaikatataTIdarbhAShTakasrastara\- sthAne brahmapada.n samAhitadhiyo dhyAyanta evAsmahe || 7407|| ##\EN{MSS@7408@1}##eka.n viSharaso hanti shastreNaikashcha vadhyate | ##\EN{MSS@7408@2}##sarAShTra.n sapraja.n hanti rAjAnaM mantravisravaH || 7408|| ##\EN{MSS@7409@1}##eka.n vai sevate nityam anya.n chetasi rochate | ##\EN{MSS@7409@2}##puruShANAmalAbhena nArI chaiva pativratA || 7409|| ##\EN{MSS@7410@1}##eka.n sa.ndigdhayostAvad bhAvi tatreShTajanmani | ##\EN{MSS@7410@2}##hetumAhuH svamantrAdIn asa~NgAnanyathA viTAH || 7410|| ##\EN{MSS@7411@1}##eka.n sAgaratIranIranikarasphArA~njalikShAlitaiH puShpairachyutapUjana.n nijakaravyApArasampAditaiH | ##\EN{MSS@7411@2}##no chen ma~njulamAlatIdalalasatkhaTvArchite mandire kAntAtu~NganitambabimbasuratakrIDArasaiH sthIyate || 7411|| ##\EN{MSS@7412@1}##eka.n sute mR^igAriNI bahUn sUte vR^ikI sutAn | ##\EN{MSS@7412@2}##uttAraH pralaya.n yAnti nAdyamAnAH katha.nchana || 7412|| ##\EN{MSS@7413@1}##eka.n hanyAn na vA hanyAd iShuH kShipto dhanuShmatA | ##\EN{MSS@7413@2}##prAj~nena tu matiH kShiptA hanyAd garbhagatAnapi || 7413|| ##\EN{MSS@7414@1}##eka.n hanyAn na vA hanyAd iShurmukto dhanuShmatA | ##\EN{MSS@7414@2}##buddhirbuddhimatotsR^iShTA hanyAd rAShTra.n sarAjakam || 7414|| ##\EN{MSS@7415@1}##eka.n hanyAn na vA hanyAd iShurmukto dhanuShmatA | ##\EN{MSS@7415@2}##sarAShTra.n sapraja.n hanti rAjAnaM mantrinishchayaH || 7415|| ##\EN{MSS@7416@1}##eka.n hi chakShuramala.n sahajo viveko vidvadbhireva saha sa.nvasatirdvitIyam | ##\EN{MSS@7416@2}##etad dvayaM bhuvi na yasya sa tattvato.andhas tasyApamArgachalane vada ko.aparAdhaH || 7416|| ##\EN{MSS@7417@1}##ekaH karNamahIpatiH pratidina.n lakShAdhikA yAchakAH kasmai ki.n vitariShyatIti manasA chintA.n vR^ithA mA kR^ithAH | ##\EN{MSS@7417@2}##Aste kiM pratiyAchaka.n surataruH pratyambuja.n ki.n ravish chandraH kiM pratikairavaM pratilatAgulma.n kimambhodharaH || 7417|| ##\EN{MSS@7418@1}##ekaH kApuruSho dIrNo dArayen mahatI.n chamUm | ##\EN{MSS@7418@2}##ta.n dIrNamanu dIryante yodhAH shUratamA api || 7418|| ##\EN{MSS@7419@1}##ekaH ko.api mahIdharo laghutaro dorbhyA.n dhR^ito lIlayA tena tva.n divi bhUtale cha vidito govarddhanoddhArakaH | ##\EN{MSS@7419@2}##tvA.n trailokyavaha.n vahAmi kuchayoragre sadA puShpavat tat ki.n keshava jalpitena bahunA puNyairyasho labhyate || 7419|| ##\EN{MSS@7420@1}##ekaH kShamAvata.n doSho dvitIyo nopalabhyate | ##\EN{MSS@7420@2}##yadena.n kShamayA yuktam ashaktaM manyate janaH || 7420|| ##\EN{MSS@7421@1}##so.asya doSho na mantavyaH kShamA hi paramaM balam | ##\EN{MSS@7421@2}##kShamA guNo hyashaktAnA.n shaktAnAM bhUShaNa.n kShamA || 7421|| ##\EN{MSS@7422@1}##ekaH khalo.api yadi nAma bhavet sabhAyA.n vyarthIkaroti viduShAmakhilaM prayAsam | ##\EN{MSS@7422@2}##ekApi pUrNamudaraM madhuraiH padArthair AloDya rechayati hanta na makShikA kim || 7422|| ##\EN{MSS@7423@1}##ekaH pa~nchatvamAsAdya jAyate punaraShTadhA | ##\EN{MSS@7423@2}##aho vANijyasampattiH kAshIpuranivAsinAm || 7423|| ##\EN{MSS@7424@1}##ekaH pathA na gantavya.n na suptiM bAhyamandire | ##\EN{MSS@7424@2}##janavAkya.n na kartavya.n strINAmAlochana.n vinA || 7424|| ##\EN{MSS@7425@1}##ekaH pApAni kurute phalaM bhu~Nkte mahAjanaH | ##\EN{MSS@7425@2}##bhoktAro vipramuchyante kartA doSheNa lipyate || 7425|| ##\EN{MSS@7426@1}##ekaH pAlayate lokam ekaH pAlayate kulam | ##\EN{MSS@7426@2}##majjatyeko hi niraya ekaH svarge mahIyate || 7426|| ##\EN{MSS@7427@1}##ekaH putro vara.n vidvAn bahubhirnirguNaistu kim | ##\EN{MSS@7427@2}##ekastArayate va.nsham anye sa.ntApakArakAH || 7427|| ##\EN{MSS@7428@1}##ekaH prajAyate jantureka eva pralIyate | ##\EN{MSS@7428@2}##eko.anubhu~Nkte sukR^itam eka eva cha duShkR^itam || 7428|| ##\EN{MSS@7429@1}##ekaH prayAtyuparama.n draviNa.n tadIya.n hR^itvAparaH prasabhamudvahati pramodam | ##\EN{MSS@7429@2}##no vetti tat svanidhane parakoshagAmi dhig vAsanAmasamamohakR^itAndhakArAm || 7429|| ##\EN{MSS@7430@1}##ekaH shata.n yodhayati prAkArastho dhanurdharaH | ##\EN{MSS@7430@2}##shata.n dashasahasrANi tasmAd durga.n vidhIyate || 7430|| ##\EN{MSS@7431@1}##ekaH shatrurna dvitIyo.asti shatrur aj~nAnatulyaH puruShasya rAjan | ##\EN{MSS@7431@2}##yenAvR^itaH kurute samprayukto ghorANi karmANi sudAruNAni || 7431|| ##\EN{MSS@7432@1}##ekaH sa.ngrAmari~NgatturagakhurarajorAjibhirnaShTadR^iShTir digyAtrAjaitramattadviradabharanamadbhUmibhagnastathAnyaH | ##\EN{MSS@7432@2}##vIrAH ke nAma tasmAt trijagati na yayuH kShINatA.n kANakubja\- nyAyAdetena muktAvabhayamabhajatA.n vAsavo vAsukishcha || 7432|| ##\EN{MSS@7433@1}##ekaH sampannamashnAti vaste vAsashcha shobhanam | ##\EN{MSS@7433@2}##yo.asa.nvibhajya bhR^ityebhyaH ko nR^isha.nsatarastataH || 7433|| ##\EN{MSS@7434@1}##ekaH samprati pAkashAsanapurIpIyUShasattrI puraH pArakya.n tamasAmasau kumudinIchaitanyachintAmaNiH | ##\EN{MSS@7434@2}##mAnochchATanakArmaNaM mR^igadR^ishA.n devo nabho.ambhonidhau pashyoda~nchati pa~nchabANavaNijo yAtrAvahitra.n shashI || 7434|| ##\EN{MSS@7435@1}##ekaH sa eva jIvati svahR^idayashUnyo.api sahR^idayo rAhuH | ##\EN{MSS@7435@2}##yaH sakalalaghimakAraNam udara.n na bibharti duShpUram || 7435|| ##\EN{MSS@7436@1}##ekaH sa eva tejasvI saihikeyaH suradviShAm | ##\EN{MSS@7436@2}##shiromAtrAvasheSheNa jIyante yena shatravaH || 7436|| ##\EN{MSS@7437@1}##ekaH sa eva paripAlayatAjjaganti gaurIgirIshacharitAnukR^iti.n dadhAnaH | ##\EN{MSS@7437@2}##AbhAti yo dashanashUnyamukhaikadesha\- dehArdhahAritavadhUka ivaikadantaH || 7437|| ##\EN{MSS@7438@1}##ekaH sakalajanAnA.n hR^idayeShu kR^itAspado madaH shatruH | ##\EN{MSS@7438@2}##yenAviShTasharIro na shR^iNoti na pashyati stabdhaH || 7438|| ##\EN{MSS@7439@1}##ekaH sakhA priyo bhUya upakArI guNAnvitaH | ##\EN{MSS@7439@2}##hantavyaH strInimittena kaShTamApatitaM mama || 7439|| ##\EN{MSS@7440@1}##ekaH sa vyasanI pumAnacharamairniHshvAsavAtaiH sama.n hA me sA dayiteti yasya vadataH prANAH sama.n nirgatAH | ##\EN{MSS@7440@2}##anye tu vyasana.n kShipanti pashavaH kAntAviyogodbhavaish chintAglAniviShAdadainyajanitairbAShpairanAhAriNaH || 7440|| ##\EN{MSS@7441@1}##ekaH sudhA.nshurna katha.nchana syAt tR^iptikShamastvannayanadvayasya | ##\EN{MSS@7441@2}##tvallochanAsechanakastadastu nalAsyashItadyutisadvitIyaH || 7441|| ##\EN{MSS@7442@1}##ekaH stanastu~NgataraH parasya vArtAmiva praShTumagAn mukhAgram | ##\EN{MSS@7442@2}##yasyAH priyArdhasthitimudvahantyAH sA pAtu vaH parvatarAjaputrI || 7442|| ##\EN{MSS@7443@1}##ekaH sthito.antaH prApto.anyaH parasyAdyaiva durgrahaH | ##\EN{MSS@7443@2}##ki.n karomIti jananIM pR^ichChantIShvaparAsu cha || 7443|| ##\EN{MSS@7444@1}##ekaH svAdu na bhu~njIta ekashchArthAn na chintayet | ##\EN{MSS@7444@2}##eko na gachChedadhvAna.n naikaH supteShu jAgR^iyAt || 7444|| ##\EN{MSS@7445@1}##eka eva khago mAnI vane vasati chAtakaH | ##\EN{MSS@7445@2}##pipAsito vA mriyate yAchate vA pura.ndaram || 7445|| ##\EN{MSS@7446@1}##eka eva khago mAnI sukha.n jIvati chAtakaH | ##\EN{MSS@7446@2}##arthitva.n yAti shakrasya na nIchamupasarpati || 7446|| ##\EN{MSS@7447@1}##eka eva chared dharma.n nAsti dharme sahAyatA | ##\EN{MSS@7447@2}##kevala.n vidhimAsAdya sahAyaH ki.n kariShyati || 7447|| ##\EN{MSS@7448@1}##eka eva dame doSho dvitIyo nopapadyate | ##\EN{MSS@7448@2}##yadena.n kShamayA yuktam ashaktaM manyate janaH || 7448|| ##\EN{MSS@7449@1}##etasya tu mahAprAj~na doShasya sumahAn guNaH | ##\EN{MSS@7449@2}##kShamAyA.n vipulA lokAH sulabhA hi sahiShNunA || 7449|| ##\EN{MSS@7450@1}##eka eva na bhu~njIyAd yadichChech shubhamAtmanaH | ##\EN{MSS@7450@2}##dvitribhirbandhubhiH sArdhaM bhojana.n kArayen naraH || 7450|| ##\EN{MSS@7451@1}##eka eva padArthastu tridhA bhavati vIkShitaH | ##\EN{MSS@7451@2}##kuNapa.n kaminI mA.nsa.n yogibhiH kAmibhiH shvabhiH || 7451|| ##\EN{MSS@7452@1}##eka eva paro hyAtmA sarveShAmapi dehinAm | ##\EN{MSS@7452@2}##nAneva gR^ihyate mUDhairyathA jyotiryathA nabhaH || 7452|| ##\EN{MSS@7453@1}##eka eva mahAn doSho bhavatA.n vimale kule | ##\EN{MSS@7453@2}##lumpanti pUrvajA.n kIrti.n jAtA jAtA guNAdhikAH || 7453|| ##\EN{MSS@7454@1}##eka eva laghuryatra AditAlaH sa kathyate | ##\EN{MSS@7454@2}##vinode rAsakastena shrot NA.n cha sukhAvahaH || 7454|| ##\EN{MSS@7455@1}##eka eva suhR^id dharmo nidhane.apyanuyAti yaH | ##\EN{MSS@7455@2}##sharIreNa sama.n nAsha.n sarvamanyad hi gachChati || 7455|| ##\EN{MSS@7456@1}##eka eva hitArthAya tejasvI pArthivo bhuvaH | ##\EN{MSS@7456@2}##yugAnta iva bhAsvanto bahavo.atra vipattaye || 7456|| ##\EN{MSS@7457@1}##eka eva hi bhUtAtmA bhUte bhUte vyavasthitaH | ##\EN{MSS@7457@2}##ekadhA bahudhA chaiva dR^ishyate jalachandravat || 7457|| ##\EN{MSS@7458@1}##eka eva hi vandhyAyAH shoko bhavati mAnasaH | ##\EN{MSS@7458@2}##aprajAsmIti sa.ntApo na hyanyaH putra vidyate || 7458|| ##\EN{MSS@7459@1}##eka evopahArastu sa.ndhiretanmata.n hi naH | ##\EN{MSS@7459@2}##upahArasya bhedAstu sarve.anye maitravarjitAH || 7459|| ##\EN{MSS@7460@1}##ekakAryaniyoge.api nAnayostulyashIlatA | ##\EN{MSS@7460@2}##vivAhe cha chitAyA.n cha yathA hutabhujordvayoH || 7460|| ##\EN{MSS@7461@1}##ekakShitibhR^idutpannAH sachChidrAH kaNTakolbaNAH | ##\EN{MSS@7461@2}##mithaH sa.ngharShaNAd va.nshA dahyante sAdhushAkhibhiH || 7461|| ##\EN{MSS@7462@1}##ekagarbhoShitAH snigdhA mUrdhnA satkR^itya dhAritAH | ##\EN{MSS@7462@2}##keshA api virajyante jarayA kimutA~NganAH || 7462|| ##\EN{MSS@7463@1}##ekaguNA bhavati tithish chaturguNaM bhavati nakShatram | ##\EN{MSS@7463@2}##chatuHShaShTiguNa.n lagnam eSha jyotiShatantrasiddhAntaH || 7463|| ##\EN{MSS@7464@1}##ekachakro ratho yantA vikalo viShamA hayAH | ##\EN{MSS@7464@2}##AkrAmatyeva tejasvI tathApyarko nabhastalam || 7464|| ##\EN{MSS@7465@1}##ekachakShurna kAko.ayaM bilamichChanna pannagaH | ##\EN{MSS@7465@2}##kShIyate vardhate chaiva na samudro na chandramAH || 7465|| ##\EN{MSS@7466@1}##ekachitto labhet siddhi.n dvidhAchitto vinashyati | ##\EN{MSS@7466@2}##skandhAvAra.n hi gachChantam iShukAro na pashyati || 7466|| ##\EN{MSS@7467@1}##ekachChattra.n kShititalamidaM bhu~njate yan narendrAH svargAsthAne muditamanaso yad ramante munIndrAH | ##\EN{MSS@7467@2}##yan nirvANe nirupamasukhaM martyamukhyA labhante dAnasyAya.n sphurati mahimA kevalasyAmalasya || 7467|| ##\EN{MSS@7468@1}##ekachChAga.n dvirAveya.n trigavaM pa~nchamAhiSham | ##\EN{MSS@7468@2}##ShaDashva.n saptamAta~Nga.n shakrasyApi shriya.n haret || 7468|| ##\EN{MSS@7469@1}##ekataH kratavaH sarve samagravaradakShiNAH | ##\EN{MSS@7469@2}##ekato bhayabhItasya prANinaH prANarakShaNam || 7469|| ##\EN{MSS@7470@1}##ekataH praNayapIDanaM mudhA mAnadhAraNarasAdaro.anyataH | ##\EN{MSS@7470@2}##rakShatI dvayamidaM manasvinI nirvR^iNotu kathamatra janmani || 7470|| ##\EN{MSS@7471@1}##ekataH sakalA vidyA chAturyaM punarekataH | ##\EN{MSS@7471@2}##chAturyeNa vinAkR^itya sakalA vikalA kalA || 7471|| ##\EN{MSS@7472@1}##ekataH sarvapApAni madyapAna.n tathaikataH | ##\EN{MSS@7472@2}##ekataH sarvadAnAni brahmacharya.n tathaikataH || 7472|| ##\EN{MSS@7473@1}##ekatashchaturo vedAH sA~NgopA~NgAH savistarAH | ##\EN{MSS@7473@2}##svAdhInAste narashreShTha satyameka.n kilaikataH || 7473|| ##\EN{MSS@7474@1}##ekatashchaturo vedA brahmacharya.n tathaikataH | ##\EN{MSS@7474@2}##ekataH sarvapApAni madyapAna.n tathaikataH || 7474|| ##\EN{MSS@7475@1}##ekatashcha surasundarIjanaH shrIH pratIchChati yuyutsumanyataH | ##\EN{MSS@7475@2}##pApmanA saha palAyato.ayashash chaikataH kulakala~NkakAraNam || 7475|| ##\EN{MSS@7476@1}##ekatAmiva gatasya vivekaH kasyachin na mahato.apyupalebhe | ##\EN{MSS@7476@2}##bhAsvatA nidadhire bhuvanAnAm AtmanIva patitena visheShAH || 7476|| ##\EN{MSS@7477@1}##ekato divasAn bAlA gaNayatyekato.antakaH | ##\EN{MSS@7477@2}##na vidmaH prathama.n kasya yAsyAmo vayamantikam || 7477|| ##\EN{MSS@7478@1}##ekato.aparitoShashched anyamanyaM mahIbhujam | ##\EN{MSS@7478@2}##nidAghapAnthavachChAyAm anyAmanyAmupAshrayet || 7478|| ##\EN{MSS@7478A@1}##ekato.api bhuvi bhUrisho.abhavan dIpakAdahaha pashya dIpakAH | ##\EN{MSS@7478A@2}##andhakAranidhanAya bhAnuman\- muktadivyavishikhAdiveShavaH || ##\EN{MSS@7479@1}##ekato.abhyuditamindumaNDala.n smeramAsyamasitabhruvo.anyataH | ##\EN{MSS@7479@2}##cha~nchukorakapuTI.n chakorikA chAlayatyubhayato.api dhAvati || 7479|| ##\EN{MSS@7480@1}##ekato mAtR^ivAtsalyaM parato guNakoTayaH | ##\EN{MSS@7480@2}##anayoH samatA.n vaktu.n nAlaM brahmAdayaH surAH || 7480|| ##\EN{MSS@7481@1}##ekato vA kula.n kR^itsnam AtmA vA kulavardhana | ##\EN{MSS@7481@2}##na sama.n sarvameveti budhAnAmeSha nishchayaH || 7481|| ##\EN{MSS@7482@1}##ekatovyAdhidurbhikShapramukhA vipado.akhilAH | ##\EN{MSS@7482@2}##prajAnAmekatastvekA lubdhatA vasudhApateH || 7482|| ##\EN{MSS@7483@1}##ekatra kaulavratabha~Ngasha~NkA vidagdhatAbha~NgabhayaM paratra | ##\EN{MSS@7483@2}##ityAkulAnA.n kulakAminInA.n gatAgataireva gatA triyAmA || 7483|| ##\EN{MSS@7484@1}##ekatra nAsya ratirityavadhUyamAnaH kopAdiva shvasanakampavighUrNitAyAH | ##\EN{MSS@7484@2}##raktachChadaM madhusugandhi saroruhiNyA bhR^i~Ngashchuchumba kamalAnanamAdareNa || 7484|| ##\EN{MSS@7485@1}##ekatra prapaThanti sAma cha yajushchAnyatra vedAntara.n hi.nsrAshchApi mR^igAyitAshcha parato yAgotthadhUmaH shivaH | ##\EN{MSS@7485@2}##AtithyAdividhiH paratra vidhivat pAdyAdinApAdyate nAnAshAstravivechana.n cha vaTubhiH sa.ntanyate sa~NgataiH || 7485|| ##\EN{MSS@7486@1}##ekatra prAkR^itaiH sAmyam anyatra paratantratA | ##\EN{MSS@7486@2}##shukasya paritoShAya na vana.n na cha pattanam || 7486|| ##\EN{MSS@7487@1}##ekatra madhuno bindau bhakShate.asa.nkhyadehinaH | ##\EN{MSS@7487@2}##yo hi na syAt kR^ipA tasya tasmAn madhu na bhakShayet || 7487|| ##\EN{MSS@7488@1}##ekatra vAsAdavasAnabhAjas tAmbUlalakShmyA iva sa.nsmarantI | ##\EN{MSS@7488@2}##vaktreShu yadvairivilAsinInA.n hAsaprabhA tAnavamAsasAda || 7488|| ##\EN{MSS@7489@1}##ekatra sArthe vrajatAM bahUnA.n tulye.api jAte shakune phalAni | ##\EN{MSS@7489@2}##nAnAprakArANi bhavanti yena ta.n ha.nsachAraM pravichArayAmaH || 7489|| ##\EN{MSS@7490@1}##ekatra sphaTikataTA.nshubhinnanIrA nIlAshmadyutibhidurAmbhaso.aparatra | ##\EN{MSS@7490@2}##kAlindIjalajanitashriyaH shrayante vaidagdhImiha saritaH surApagAyAH || 7490|| ##\EN{MSS@7491@1}##ekatrAdadate jala.n jaladharavyUhAH paratrApyamI dIpyaddikkariNaH paratra vaDavAvaktrodgatA vahnayaH | ##\EN{MSS@7491@2}##etAvat satatavyaye.api sutarAmAshcharyamambhonidhes tA eva sthitayaH sa eva mahimA saivAsya gambhIratA || 7491|| ##\EN{MSS@7492@1}##ekatrApi hate jantau pApaM bhavati dAruNam | ##\EN{MSS@7492@2}##na sUkShmAnekajantUnA.n ghAtino madhupasya kim || 7492|| ##\EN{MSS@7493@1}##ekatrAsanasa~NgatiH parihR^itA pratyudgamAd dUratas tAmbUlAnayanachChalena rabhasAshleSho.api sa.nvighnitaH | ##\EN{MSS@7493@2}##AlApo.api na mishritaH parijana.n vyApArayantyAntike kAntaM pratyupachAratashchaturayA kopaH kR^itArthIkR^itaH || 7493|| ##\EN{MSS@7494@1}##ekatrAsanasa~Ngate priyatame pashchAdupetyAdarAd ekasyA nayane pidhAya mahataH krIDAnubandhachChalAt | ##\EN{MSS@7494@2}##tiryagvakritakandharaH sapulakasvedodgamAnandinIm antarhAsalasatkapolaphalakA.n dhUrto.aparA.n chumbati || 7494|| ##\EN{MSS@7496@1}##ekatva.n na rasaiH kayoH samajani strIpu.nsayoH prAvR^iShi prAptau yadrasanirbharAviha dharAkAshau chirAdekatAm | ##\EN{MSS@7496@2}##yoShitsa~NgamagUDhasarvataruNaH kAlo.ayamAlokyate ChannaH kvApi divA yuvApi nishayA kroDIkR^itaH krIDati || 7496|| ##\EN{MSS@7497@1}##ekadanta.n trinayana.n jvAlAnalasamaprabham | ##\EN{MSS@7497@2}##gaNAdhyakSha.n gajamukhaM praNamAmi vinAyakam || 7497|| ##\EN{MSS@7498@1}##ekadantadyutisitaH shaMbhoH sUnuH shriye.astu vaH | ##\EN{MSS@7498@2}##vidyAkanda ivodbhinnanavA~NkuramanoharaH || 7498|| ##\EN{MSS@7499@1}##ekadA na vigR^ihNIyAd bahUn rAjAbhighAtinaH | ##\EN{MSS@7499@2}##sadarpo.apyuragaH kITairbahubhirnAshyate dhruvam || 7499|| ##\EN{MSS@7500@1}##ekadeshamupAdhyAya R^itvig yaj~nakR^iduchyate | ##\EN{MSS@7500@2}##ete mAnyA yathApUrvam ebhyo mAtA garIyasI || 7500|| ##\EN{MSS@7501@1}##ekadvikaraNe hetU mahApAtakapa~nchake | ##\EN{MSS@7501@2}##na tR^iNe manyate kopakAmau yaH pa~ncha kArayan || 7501|| ##\EN{MSS@7502@1}##ekadvitrikalAkrameNa shashina.n gR^ihNanvimu~nchannaya.n yachchaNDadyutirAtanoti bhagavAnadyApi chAndrAyaNam | ##\EN{MSS@7502@2}##devaitad bhavadIyabhAsvarabhujastambhapratApAnala\- spardhAyai kramabhuktalA~nChanapashornaitat punaH setsyati || 7502|| ##\EN{MSS@7503@1}##ekadviprabhR^itikrameNa gaNanAmeShAmivAsta.n yatA.n kurvANA samakochayad dashashatAnyambhojasa.nvartikAH | ##\EN{MSS@7503@2}##bhUyo.api kramashaH prasArayati tAH sampratyamUnudyataH sa.nkhyAtu.n sakutUhaleva nalinI bhAnoH sahasra.n karAn || 7503|| ##\EN{MSS@7504@1}##ekadveShu rasAlashAkhiShu manAgunmIlita.n kuDmalaiH karNAkarNikayA mithaH kathamamI ghUrNanti vishve.adhvagAH | ##\EN{MSS@7504@2}##dvitraiH kvApi kila shrutAshrutamapi spaShTAnyapuShTAruta.n viShva~NmUrChati duHsaho virahiNIgeheShu hAhAravaH || 7504|| ##\EN{MSS@7505@1}##ekadvaiH kimabhAvi sUribhiratha dvitrANi mitrANi ki.n vyApannAni gatAshcha ki.n trichaturA ghorA mahAvyAdhayaH | ##\EN{MSS@7505@2}##saptAShTairalamiShTametadapi nashchetaH kShaNAn pa~nchaShAn svAtmanyeva ramasva tejasi gate kAle.athavA sarvataH || 7505|| ##\EN{MSS@7506@1}##ekadvairdivasairbhaviShyati manAg dorantara.n dantura.n dvitraireva dinaishcha lochanapatha.n romAvalI yAsyati | ##\EN{MSS@7506@2}##ki.n chAbhUdiva vAsaraistrichaturaishchA~nchalyamasyA dR^ishos tajjetu.n jagatImana~Nga kimatIvAyAsamAlaMbase || 7506|| ##\EN{MSS@7507@1}##ekadvairmadhubindubhirmadhulihaH syAdeva kukShimbhariH kasmin vA kusume bhavanti sulabhA te.amI punaH pa~nchaShAH | ##\EN{MSS@7507@2}##kAlaH ko.api sa tAdR^ishaH pariNato yenaikatR^iShNAkulo yadyat puShpamupAgamat kR^ipaNavat tenAsya mA ku~nchitam || 7507|| ##\EN{MSS@7508@1}##ekadhAturdvikhaNDaH syAd yatrodgrAhastataH param | ##\EN{MSS@7508@2}##tR^itIya.n ki.nchiduchcha.n syAt khaNDa.n gamakashobhanam || 7508|| ##\EN{MSS@7509@1}##ekanibhA yatra mahI tR^iNataruvalmIkagulmaparihInA | ##\EN{MSS@7509@2}##tasyA.n yatra vikAro bhavati dharitryA.n jala.n tatra || 7509|| ##\EN{MSS@7510@1}##ekantu lokavedebhyaH sAramAkR^iShya kathyate | ##\EN{MSS@7510@2}##prANAtyaye.api na tyAjyo nyAyyo dharmashlathaH pathaH || 7510|| ##\EN{MSS@7511@1}##ekapa~NktyupaviShTAnA.n viprANA.n sahabhojane | ##\EN{MSS@7511@2}##yadyeko.api tyajedanna.n sarvairuchChiShTabhojanam || 7511|| ##\EN{MSS@7512@1}##ekapatnIsamAsaktairbhavadbhiH sa.nhatairmithaH | ##\EN{MSS@7512@2}##sthAtavyamaprasAdena bhedamUla.n hi yoShitaH || 7512|| ##\EN{MSS@7513@1}##ekapu.nsA na gantavya.n kAkasarpasya kAraNAt | ##\EN{MSS@7513@2}##karkaTasya prasAdena brAhmaNo jIvito yathA || 7513|| ##\EN{MSS@7514@1}##ekapuchChashchatuShpAdaH kakudmAn lambakambalaH | ##\EN{MSS@7514@2}##gorapatyaM balIvardo ghAsamatti sukhena saH || 7514|| ##\EN{MSS@7515@1}##ekapriyAcharaNapadmaparIShTijAta\- kleshasya me hR^idayamuttaralIchakAra | ##\EN{MSS@7515@2}##udbhinnanirbharamanobhavabhAvamugdha\- nAnA~NganAvadanachandramasA.n didR^ikShA || 7515|| ##\EN{MSS@7516@1}##ekabhave ripupannagaduHkha.n janmashateShu manobhavaduHkham | ##\EN{MSS@7516@2}##chArudhiyeti vichintya mahAntaH kAmaripu.n kShaNataH kShapayanti || 7516|| ##\EN{MSS@7516A@1}##ekabhukta.n sadArogya.n dvibhuktaM balavarddhanam | ##\EN{MSS@7516A@2}##tribhuktervyAdhipIDA syAchchaturbhuktermR^itirdhruvam || ##\EN{MSS@7517@1}##ekamapi kShaNa.n labdhvA samyaktva.n yo vimu~nchati | ##\EN{MSS@7517@2}##sa.nsArArNavamuttIrya labhate so.api nirvR^itim || 7517|| ##\EN{MSS@7518@1}##ekamapi satA.n sukR^ita.n vikasati taila.n yathA jale nyastam | ##\EN{MSS@7518@2}##asatAmupakArashata.n sa.nkuchati sushItale ghR^itavat || 7518|| ##\EN{MSS@7519@1}##ekamapyakShara.n yastu guruH shiShyaM prabodhayet | ##\EN{MSS@7519@2}##pR^ithivyA.n nAsti tad dravya.n yad datvA so.anR^iNI bhavet || 7519|| ##\EN{MSS@7520@1}##ekamapyatra yo binduM bhakShayen madhuno naraH | ##\EN{MSS@7520@2}##so.api duHkhavR^iShAkIrNe patate bhavasAgare || 7520|| ##\EN{MSS@7521@1}##ekamasya paramekamudyama.n nistrapatvamaparasya vastunaH | ##\EN{MSS@7521@2}##nityamuShNamahasA nirasyate nityamandhatamasaM pradhAvati || 7521|| ##\EN{MSS@7522@1}##ekamAtro laghuH prokto dvimAtrashcha guruH smR^itaH | ##\EN{MSS@7522@2}##plutastrimAtrako j~neyo drutaH syAdardhamAtrakaH || 7522|| ##\EN{MSS@7523@1}##ekamAshIviSho hanti shastreNaikashcha vadhyate | ##\EN{MSS@7523@2}##hanti vipraH sarAShTrANi purANyapi hi kopitaH || 7523|| ##\EN{MSS@7524@1}##ekamutkaNThayA vyAptam anyad dayitayA hR^itam | ##\EN{MSS@7524@2}##chaitanyamapara.n dhatte kiyanti hR^idayAni me || 7524|| ##\EN{MSS@7525@1}##ekameva guNaM prApya namratAmagamad dhanuH | ##\EN{MSS@7525@2}##tavAsheShaguNA rAj~naH stabdhateti suvismayaH || 7525|| ##\EN{MSS@7526@1}##ekameva tu shUdrasya prabhuH karma samAdishat | ##\EN{MSS@7526@2}##eteShAmeva varNAnA.n shushrUShAmanasUyayA || 7526|| ##\EN{MSS@7527@1}##ekameva dahatyagnirnara.n durupasarpiNam | ##\EN{MSS@7527@2}##kula.n dahati rAjAgniH sapashudravyasa.nchayam || 7527|| ##\EN{MSS@7528@1}##ekameva puraskR^itya dasha jIvanti mAnavAH | ##\EN{MSS@7528@2}##vinA tena na shobhante yathA sa.nkhyA~NkabindavaH || 7528|| ##\EN{MSS@7529@1}##ekameva baliM baddhvA jagAma harirunnatim | ##\EN{MSS@7529@2}##asyAstribalibandhena saiva madhyasya namratA || 7529|| ##\EN{MSS@7530@1}##ekameva hi dAridrya.n klishnAti sakala.n jagat | ##\EN{MSS@7530@2}##tamaha.n shAbdika.n vande yashchakAra napu.nsakam || 7530|| ##\EN{MSS@7531@1}##ekamevAkShi vAmAkShi ra~njayA~njanalekhayA | ##\EN{MSS@7531@2}##jAyatAmaindave bimbe kha~njanAmbujasa.ngamaH || 7531|| ##\EN{MSS@7532@1}##ekamevAdvitIya.n tad yad rAjan nAvabudhyase | ##\EN{MSS@7532@2}##satya.n svargasya sopAnaM pArAvArasya nauriva || 7532|| ##\EN{MSS@7533@1}##ekayA dve vinishchitya trI.nshchaturbhirvashe kuru | ##\EN{MSS@7533@2}##pa~ncha jitvA viditvA ShaT sapta hitvA sukhI bhava || 7533|| ##\EN{MSS@7534@1}##ekayApi kalayA vishuddhayA yo.api ko.api bhajate girIshatAm | ##\EN{MSS@7534@2}##bhUyasIrapi kalAH kala~NkitAH prApya kashchidapachIyate shanaiH || 7534|| ##\EN{MSS@7535@1}##ekayaiva gurordR^iShTyA dvAbhyA.n vApi labheta yat | ##\EN{MSS@7535@2}##na tat tisR^ibhiraShTAbhiH sahasreNApi kasyachit || 7535|| ##\EN{MSS@7536@1}##ekarada dvaimAtura nistriguNa chaturbhujo.api pa~nchakara | ##\EN{MSS@7536@2}##jaya ShaNmukhanuta sapta\- chChadagandhimadAShTatanutanaya || 7536|| ##\EN{MSS@7537@1}##ekavarNa.n yathA dugdhaM bahuvarNAsu dhenuShu | ##\EN{MSS@7537@2}##tathA dharmasya vaichitrye tattvamekaM paraM punaH || 7537|| ##\EN{MSS@7538@1}##ekavarNamidaM pUrva.n vishvamAsId yudhiShThira | ##\EN{MSS@7538@2}##karmakriyAvibhedena chAturvarNyaM pratiShThitam || 7538|| ##\EN{MSS@7539@1}##ekavarNo bhaved yastu lakShaNaikena sa.nyutaH | ##\EN{MSS@7539@2}##sa khaDgarAjo nR^ipatervij~neyaH shubhakArakaH || 7539|| ##\EN{MSS@7540@1}##ekavApIjalaM pashya ikShau madhuratA.n vrajet | ##\EN{MSS@7540@2}##nimbe kaTukatA.n yAti pAtrApAtrAya bhojanam || 7540|| ##\EN{MSS@7541@1}##ekavApIbhava.n toyaM pAtrApAtravisheShataH | ##\EN{MSS@7541@2}##Amre madhuratAmeti nimbe kaTukatAmapi || 7541|| ##\EN{MSS@7542@1}##ekavi.nshatirAdiShTAH narakAH shAstrapAragaiH | ##\EN{MSS@7542@2}##garbhavAsasamIpe te kalA.n nArhanti ShoDashIm || 7542|| ##\EN{MSS@7543@1}##ekavi.nshativarNA~Nghrirbhavech shR^i~NgArake rase | ##\EN{MSS@7543@2}##kAmado.abhIShTadaH pusA.n tAle turagalIlake || 7543|| ##\EN{MSS@7543@3}##... ... ... ... ... ... || 7543|| ##\EN{MSS@7544@1}##ekavi.nshativAreNa kukkuTasyAsR^ijokShitam | ##\EN{MSS@7544@2}##tatkShaNAd dADimIbIja.n vardhate phalati dhruvam || 7544|| ##\EN{MSS@7545@1}##ekavi.nshatisa.njapta.n jalaM mantreNa pAyayet | ##\EN{MSS@7545@2}##yadA vAntistadA mR^ityurna vAntirjIvati dhruvam || 7545|| ##\EN{MSS@7546@1}##ekavidyApradhAno.api bahuj~nAnI bhaven naraH | ##\EN{MSS@7546@2}##subhAShitAni shikSheta yAni shAstroddhR^itAni vai || 7546|| ##\EN{MSS@7547@1}##ekavR^ikShasamArUDhA nAnAvarNA viha.ngamAH | ##\EN{MSS@7547@2}##prAtardasha disho yAnti kA tatra paridevanA || 7547|| ##\EN{MSS@7548@1}##ekavR^ikShe yathA rAtrau nAnApakShisamAgamaH | ##\EN{MSS@7548@2}##prAtardasha disho yAnti tadvad bhUtasamAgamaH || 7548|| ##\EN{MSS@7549@1}##ekaveshAshrayAjjAtervarNasyApi pragopanam | ##\EN{MSS@7549@2}##yathA hastipade.anyeShA.n lIyante charaNA api || 7549|| ##\EN{MSS@7550@1}##ekashaktiprahAreNa mriyate.ashvo naro.api hi | ##\EN{MSS@7550@2}##sahen mahAprahArANA.n shata.n yuddheShu vAraNaH || 7550|| ##\EN{MSS@7551@1}##ekashIlavayovidyAjAtivyasanavR^ittayaH | ##\EN{MSS@7551@2}##sAhacharye bhaven mitram ebhiryadi tu sArjavaiH || 7551|| ##\EN{MSS@7552@1}##ekashchet pUrvapuruShaH kule yashcha bahushrutaH | ##\EN{MSS@7552@2}##aparaH pApakR^inmUrkhaH kula.n kasyAnuvartate || 7552|| ##\EN{MSS@7553@1}##ekasArthaprayAtAnA.n sarveShA.n tatra gAminAm | ##\EN{MSS@7553@2}##yasya kAlaH prayAtyagre tatra kA paridevanA || 7553|| ##\EN{MSS@7554@1}##ekasukR^itena duShkR^ita\- shatAni ye nAshayanti te sevyAH | ##\EN{MSS@7554@2}##na tvekadoShajanito yeShA.n kopaH kR^itashataghnaH || 7554|| ##\EN{MSS@7555@1}##ekastapo dviradhyAyI tribhirgIta.n chatuH patham | ##\EN{MSS@7555@2}##sapta pa~ncha kR^iShINA.n cha sa~NgrAmo bahubhirjanaiH || 7555|| ##\EN{MSS@7557@1}##ekastridhA hR^idi sadA vasasi sma chitra.n yo vidviShA.n cha viduShA.n cha mR^igIdR^ishA.n cha | ##\EN{MSS@7557@2}##tApa.n cha saMmadarasa.n cha rati.n cha tanvan shauryoShmaNA cha vinayena cha lIlayA cha || 7557|| ##\EN{MSS@7557A@1}##ekastredhA nayasunipuNairyogibhiH sevakairvA nirbAdha.n yaH sapadi vidito bhAti sarvasvarUpaH | ##\EN{MSS@7557A@2}##so.aya.n nandavrajamupagataH sAkamAbhIravR^indair vR^indAraNye viharati parAnandabhUtirmukundaH || ##\EN{MSS@7558@1}##ekastva.n gahane.asmin kokila na kala.n kadAchidapi kuryAH | ##\EN{MSS@7558@2}##sAjAtyasha~NkayAmI na tvA.n nighnanti nirdayAH kAkAH || 7558|| ##\EN{MSS@7559@1}##ekastvaM marubhUruhendra vitataiH shAkhAshataira~nchitaH puShpyatpuShpaphalAnvitairamR^iditairjIvyAH sahasra.n samAH | ##\EN{MSS@7559@2}##ashrAnta.n shramarugNapAnthajanatAsarvArthanirvAhaNa.n kastvA.n sAttvikamantareNa bhuvana.n nirmAtu dharmAshayaH || 7559|| ##\EN{MSS@7560@1}##ekastvamAvahasi janmani sa.nkShaye cha bhoktu.n svaya.n svakR^itakarmaphalAnubandham | ##\EN{MSS@7560@2}##anyo na jAtu sukhaduHkhavidhau sahAyaH svAjIvanAya milita.n viTapeTaka.n te || 7560|| ##\EN{MSS@7561@1}##ekastha.n jIviteshe tvayi sakalajagatsAramAlokayAmaH shyAme chakShustavAsmin vapuShi nivishate nAlpapuNyasya pu.nsaH | ##\EN{MSS@7561@2}##kasyAnyatrAmR^ite.asmin ratirativipulA dR^iShTirevAmR^ita.n te daityairityuchyamAno munibhirapi hariH straiNarUpo.avatAd vaH || 7561|| ##\EN{MSS@7562@1}##ekasmAd vR^ikShAd yaj~napAtrANi rAjan sruk cha droNI voDhanI pIDanI cha | ##\EN{MSS@7562@2}##etad rAjan bruvato me nibodha ekasmAt puruShAjjAyate.asachcha sachcha || 7562|| ##\EN{MSS@7563@1}##ekasmi~n janirAvayoH samajani svachChe sarovAriNi bhrAtaH kAchidihaiva kAnichidahAnyatra vyatItAni nau | ##\EN{MSS@7563@2}##labdha.n tAmarasa tvayA mR^igadR^ishA.n lIlAvata.nsAspada.n shaivAla.n viluThAmi pAmaravadhUpAdAhate pAthasi || 7563|| ##\EN{MSS@7564@1}##ekasmi~n shayane parA~NgukhatayA vItottara.n tAmyator anyonyasya hR^idi sthite.apyanunaye sa.nrakShatorgauravam | ##\EN{MSS@7564@2}##dampatyoH shanakairapA~NgavalanAn mishrIbhavachchakShuShor bhagno mAnakaliH sahAsarabhasavyAvR^ittakaNThagrahaH || 7564|| ##\EN{MSS@7565@1}##ekasmi~n shayane vipakSharamaNInAmagrahe mugdhayA sadyaHkopaparA~NmukhaglapitayA chATUni kurvannapi | ##\EN{MSS@7565@2}##AvegAdavadhIritaH priyatamastUShNI.n sthitastatkShaNa.n mA bhUt supta ivetyamandavalitagrIvaM punarvIkShitaH || 7565|| ##\EN{MSS@7566@1}##ekasmi~n shayane saroruhadR^ishorvij~nAya nidrA.n tayor ekAM pallavitAvaguNThanapaTAmutkandharo dR^iShTavAn | ##\EN{MSS@7566@2}##anyasyAH savidha.n sametya nibhR^itavyAlolahastA~Nguli\- vyApArairvasanA~nchala.n chapalayan svApachyuti.n kliptavAn || 7566|| ##\EN{MSS@7567@1}##ekasmin divase mayA vicharatA prAptaH katha.nchin maNir mUlya.n yasya na vidyate bhavati chet pR^ithvI samastA tataH | ##\EN{MSS@7567@2}##so.aya.n daivavashAdabhUdatitarA.n kAchopamaH sAmprata.n ki.n kurmaH kamupAsmahe kva sa suhR^id yasyaitadAvedyate || 7567|| ##\EN{MSS@7568@1}##ekasminnapyatikrAnte dine dharmavivarjite | ##\EN{MSS@7568@2}##dasyubhirmuShitasyeva hR^idaya.n dahyate chiram || 7568|| ##\EN{MSS@7569@1}##ekasmin nayane bhR^isha.n tapati yaH kAle sa dAhakramo yenAtanyata yatprakAshasamaye naishaM pada.n durlabham | ##\EN{MSS@7569@2}##savyomAvayavasya yasya viditA loke prakAshasthitiH shrIsUryaH kShaNasevito.api hi mahAdevaH sa nastrAyatAm || 7569|| ##\EN{MSS@7570@1}##ekasminneva jAyete kule klIbamahArathau | ##\EN{MSS@7570@2}##phalAphalavatI shAkhe yathaikasmin vanaspatau || 7570|| ##\EN{MSS@7571@1}##ekasmin malayAchale bahuvidhaiH ki.n tairaki.nchitkaraiH kAkolUkakapotakokilakulaireko.api pArshvasthitaH | ##\EN{MSS@7571@2}##kekI kUjati chet tadA vighaTitavyAlAvalIbandhanaH sevyaH syAdiha sarvalokamanasAmAnandanashchandanaH || 7571|| ##\EN{MSS@7572@1}##ekasmin yatra nidhanaM prApite duShTakAriNi | ##\EN{MSS@7572@2}##bahUnAM bhavati kShema.n tasya puNyaprado vadhaH || 7572|| ##\EN{MSS@7573@1}##ekasmin vijite chitte vijita.n sakala.n jagat | ##\EN{MSS@7573@2}##ajite tu punastasmin na putro.api vinirjitaH || 7573|| ##\EN{MSS@7574@1}##ekasmin vinipAtite.api shirasi krodhopashAntiH kutaH ki.ntu svAnunayAya mUrdhanidhana.n dR^iShTa.n na yatrAriNA | ##\EN{MSS@7574@2}##tvatto mUrdhabahutvataH phalamida.n samya~N mayA labhyate Chinna.n ChinnamavekShya rAkShasapate sva.n durnaya.n j~nAsyasi || 7574|| ##\EN{MSS@7575@1}##ekasmai pUrNamanyasmai kR^isha.n tulyaguNodaye | ##\EN{MSS@7575@2}##bhedAd yadarpita.n rAgadveShadAnena tena kim || 7575|| ##\EN{MSS@7576@1}##ekasya karma sa.nvIkShya karotyanyo.api garhitam | ##\EN{MSS@7576@2}##gatAnugatiko loko na lokaH pAramArthikaH || 7576|| ##\EN{MSS@7577@1}##ekasya janmano.arthe mUDhAH kurvanti yAni pApAni | ##\EN{MSS@7577@2}##janayanti tAni duHkha.n teShA.n janmAntarasahasram || 7577|| ##\EN{MSS@7578@1}##ekasya tasya manye dhanyAmabhyunnati.n jaladharasya | ##\EN{MSS@7578@2}##vishva.n sashailakAnanam AnanamAlokate yasya || 7578|| ##\EN{MSS@7579@1}##ekasya duHkhasya na yAvadanta.n gachChAmyahaM pAramivArNavasya | ##\EN{MSS@7579@2}##tAvad dvitIya.n samupasthitaM me ChidreShvanarthA bahulIbhavanti || 7579|| ##\EN{MSS@7580@1}##ekasya vishvapApena tApe.anante nimajjataH | ##\EN{MSS@7580@2}##kaH shrautasyAtmano bhIro bhAraH syAd duritena te || 7580|| ##\EN{MSS@7581@1}##ekasya sR^iShTiH parameshvarasya bhinnA chaturdhA viniyogakAle | ##\EN{MSS@7581@2}##bhoge bhavAnI samareShu durgA kopeShu kAlI puruSheShu viShNuH || 7581|| ##\EN{MSS@7582@1}##ekasya hi prasAdena kR^itsno lokaH prasIdati | ##\EN{MSS@7582@2}##vyAkulenAkulaH sarvo bhavatIti vinishchayaH || 7582|| ##\EN{MSS@7583@1}##ekasyApi na yaH shakto manasaH sannibarhaNe | ##\EN{MSS@7583@2}##mahI.n sAgaraparyantA.n katha.n nu sa vijeShyate || 7583|| ##\EN{MSS@7584@1}##ekasyApi manobhuvastadabalApA~Ngairjagannirjaye kAma.n nihnutasarvavismayarasavyaktiprakArA vayam | ##\EN{MSS@7584@2}##yastvena.n sabala.n cha jetumabhitastatkampamAtraM bhruvor nArebhe sugatastu tadguNakathA stambhAya naH kevalam || 7584|| ##\EN{MSS@7585@1}##ekasyApyatitheranna.n yaH pradAtu.n na shaktimAn | ##\EN{MSS@7585@2}##tasyAnekaparikleshe gR^ihe ki.n vasataH phalam || 7585|| ##\EN{MSS@7586@1}##ekasyAyamudeti mUrdhani gireranyasya chaiva kramAd asta.n yAti kalAnidhistadubhayorastaH prashasto.achalaH | ##\EN{MSS@7586@2}##ko nAmodayina.n karoti na shiromANikyamastaM punar yAta.n yaH kurute bhavAniva sa duShprApo.ayamuchchaiHshirAH || 7586|| ##\EN{MSS@7587@1}##ekasyArthAya yo hanyAd Atmano vA parasya vA | ##\EN{MSS@7587@2}##bahUn vai prANino.athaikaM bhavet tasyeha pAtakam || 7587|| ##\EN{MSS@7588@1}##sukhamedhanti bahavo yasmi.nstu nihate sati | ##\EN{MSS@7588@2}##tasmin hate nAsti bhadre pAtaka.n nopapAtakam || 7588|| ##\EN{MSS@7589@1}##ekasyAstapanakaraiH karAlitAyA bibhrANaH sapadi sitoShNavAraNatvam | ##\EN{MSS@7589@2}##sevAyai vadanasarojanirjitashrIr Agatya priyamiva chandramAshchakAra || 7589|| ##\EN{MSS@7590@1}##ekasyaiva na paryAptam asti yad brahmakoshajam | ##\EN{MSS@7590@2}##AshayA varddhitasyAsti tasyAlpamapi pUrtikR^it || 7590|| ##\EN{MSS@7591@1}##ekA.n kR^itvA tanumanupamA.n chandrachUDena sArdha.n yastyakto.ardhaH satatavirahakleshabhAgI bhavAnyA | ##\EN{MSS@7591@2}##tenA~NgAnA.n rachitamuchita.n sa.nvibhaktena kartu.n nUna.n dUnA.n tanutanulatA.n nirmame tA.n viri~nchiH || 7591|| ##\EN{MSS@7592@1}##ekAkinA tapo dvAbhyAM paThana.n gAyana.n tribhiH | ##\EN{MSS@7592@2}##chaturbhirgamana.n kShetraM pa~nchabhirbahubhI raNaH || 7592|| ##\EN{MSS@7593@1}##ekAkinA na gantavya.n yadi kAryashataM bhavet | ##\EN{MSS@7593@2}##ekakukkuTamAtreNa brAhmaNaH parirakShitaH || 7593|| ##\EN{MSS@7594@1}##ekAkinA na gantavya.n yadi kAryashatAnyapi | ##\EN{MSS@7594@2}##karkaTIjantumAtreNa kAlasarpo nipAtitaH || 7594|| ##\EN{MSS@7595@1}##ekAkini vanavAsiny arAjalakShmaNyanItishAstraj~ne | ##\EN{MSS@7595@2}##sattvochChrite mR^igapatau rAjeti giraH pariNamanti || 7595|| ##\EN{MSS@7596@1}##ekAkinI.n rahaH kShIbA.n labdhvA durlabhayoShitam | ##\EN{MSS@7596@2}##aprauDho.anupabhujyAnyadine dUtyArthayeta yaH || 7596|| ##\EN{MSS@7597@1}##vibhUti.n rabhasAvAptA.n yashcha sa.ntyajya tatkShaNam | ##\EN{MSS@7597@2}##nItyA kAmayate.anyedyuH shochyastAbhyAM paro.asti kaH || 7597|| ##\EN{MSS@7598@1}##ekAkinI yadabalA taruNI tathAham asmin gR^ihe gR^ihapatishcha gato videsham | ##\EN{MSS@7598@2}##ki.n yAchase tadiha vAsamiya.n varAkI shvashrUrmamAndhabadhirA nanu mUDha pAntha || 7598|| ##\EN{MSS@7599@1}##ekAkinyA mama gR^ihamida.n yAmiko mAmako.andhaH kA me nodetyahaha manasastaskareNAtra bhItiH | ##\EN{MSS@7599@2}##daivenaiva.n yadi na sukhitaH syAH shrameNa prasuptaH pAntha brUmaH kimiha sadR^isho naiSha naisho nivAsaH || 7599|| ##\EN{MSS@7600@1}##ekAkI gR^ihasa.ntyaktaH pANipAtro digambaraH | ##\EN{MSS@7600@2}##so.api saMbAdhyate loke tR^iShNayA pashya kautukam || 7600|| ##\EN{MSS@7601@1}##ekAkI chintayen nitya.n vivikte hitamAtmanaH | ##\EN{MSS@7601@2}##ekAkI chintayAno hi para.n shreyo.adhigachChati || 7601|| ##\EN{MSS@7602@1}##ekAkI niHspR^ihaH shAntaH pANipAtro digambaraH | ##\EN{MSS@7602@2}##kadA shaMbho bhaviShyAmi karmanirmUlanakShamaH || 7602|| ##\EN{MSS@7603@1}##ekAkSharapradAtAra.n yo guru.n naiva manyate | ##\EN{MSS@7603@2}##shvAnayonishata.n gatvA chANDAleShvabhijAyate || 7603|| ##\EN{MSS@7604@1}##ekA ga~NgA prayAge malayaparisare chandanaM mauktikAlI kAntAkaNThe himA.nshurviyati sarasi shvetamabja.n tathAsyAH | ##\EN{MSS@7604@2}##kAlindI kAlasarpA marakatataralo lA~nChanaM bhR^i~NgamAlety eva.n te yatra kIrtiH pariNamati yutA yatra shatrorakIrtyA || 7604|| ##\EN{MSS@7605@1}##ekAgnikarma havana.n tretAyA.n yachcha hUyate | ##\EN{MSS@7605@2}##antarvedyA.n cha yad dAnam iShTa.n tadabhidhIyate || 7605|| ##\EN{MSS@7606@1}##ekAgraH syAdavivR^ito nitya.n vivaradarshakaH | ##\EN{MSS@7606@2}##rAjan rAjya.n sapatneShu nityodvignaH samAcharet || 7606|| ##\EN{MSS@7607@1}##ekAgratAtha sa.nkalpaH snAyuvad varddhanakShamau | ##\EN{MSS@7607@2}##nityAbhyAsaprayogAbhyAm adhikAdhikamR^idhyataH || 7607|| ##\EN{MSS@7608@1}##ekA~Nghri.n vinidhAya kAntacharaNe tajjAnudeshe para.n lIloda~nchitamadhyamA karayugeNAvarjya tatkandharAm | ##\EN{MSS@7608@2}##vakShastasya ghanonnatastanabhareNApIDya gADha.n rasAd Asya.n dhanyatamasya pUrNapulakA chandrAnanA chumbati || 7608|| ##\EN{MSS@7609@1}##ekAtapatra.n jagataH prabhutva.n nava.n vayaH kAntamida.n vapushcha | ##\EN{MSS@7609@2}##alpasya hetorbahu hAtumichChan vichAramUDhaH pratibhAsi me tvam || 7609|| ##\EN{MSS@7610@1}##ekAdasharudrANAm ekA gaurItyanauchitIM matvA | ##\EN{MSS@7610@2}##rAghava nR^ipa tava yashasA dashApi gaurIkR^itA haritaH || 7610|| ##\EN{MSS@7611@1}##ekAdashasthe govinde sarve.apyekAdashe sthitAH | ##\EN{MSS@7611@2}##ki.n kurvanti grahAH sarve shanira~NgArako raviH || 7611|| ##\EN{MSS@7612@1}##ekAdashAkSharAt pAdAd ekaikAkSharavardhitaiH | ##\EN{MSS@7612@2}##khaNDairdhruvAH ShoDasha syuH ShaDvi.nshatyakSharAvadhi || 7612|| ##\EN{MSS@7613@1}##ekAnapA~NgairaparA.nstara~Ngair bhruvorvilAsairitara.n cha hAsaiH | ##\EN{MSS@7613@2}##vimohayantyanyamaho rahobhiH ko vA kalA.n veda kalAvatInAm || 7613|| ##\EN{MSS@7614@1}##ekAntamandiragataM madanopameya.n talpopaviShTamatula.n ratirUparamyA | ##\EN{MSS@7614@2}##bAlA chakoranayanA nayanAtithi.n ta.n kR^itvA namadvadanapa~NkajamAnanAma || 7614|| ##\EN{MSS@7615@1}##ekAntashAntameka.n manyante mAnavA nivAsAkhyam | ##\EN{MSS@7615@2}##ugrasya cha shItasya cha nAshakara.n kAryayugmasya || 7615|| ##\EN{MSS@7616@1}##ekAntashIlasya dR^iDhavratasya sarvendriyaprItinivartakasya | ##\EN{MSS@7616@2}##adhyAtmayoge gatamAnasasya mokSho dhruva.n nityamahi.nsakasya || 7616|| ##\EN{MSS@7617@1}##ekAntasundaravidhAnajaDaH kva vedhAH sarvA~NgakAntichatura.n kva cha rUpamasyAH | ##\EN{MSS@7617@2}##manye maheshvarabhayAnmakaradhvajena prANArthinA yuvatirUpamida.n gR^ihItam || 7617|| ##\EN{MSS@7618@1}##ekAntena hi sarveShA.n na shakya.n tAta rochitum | ##\EN{MSS@7618@2}##mitrAmitramatho madhya.n sarvabhUteShu bhArata || 7618|| ##\EN{MSS@7619@1}##ekAnte vanato gR^iha.n shashimukho.apyanyAdR^isho dR^ishyate kShipra.n sAdhaya yAtu putri sudine bhuktvAnyamAvAsakam | ##\EN{MSS@7619@2}##shvashrvA saMbhramitA kileti bahushaH samprerayantyA vadhUH pAntha.n vIkShya babha~nja sasmitamukhI saivArdhasiddhaudanam || 7619|| ##\EN{MSS@7620@1}##ekAnte vijane deshe pavitre nirupadrave | ##\EN{MSS@7620@2}##kambalAjinavastrANAm uparyAsanamabhyaset || 7620|| ##\EN{MSS@7621@1}##ekAnte vijane ramye pavitre nirupadrave | ##\EN{MSS@7621@2}##sukhAsane samAdhiH syAd vastrAjinakushottare || 7621|| ##\EN{MSS@7622@1}##ekAnte sukhamAsyatA paratare chetaH samAdhIyatA.n prANAtmA susamIkShyatA.n jagadida.n tadvyApita.n dR^ishyatAm | ##\EN{MSS@7622@2}##prAkkarma pravilopyatA.n chitibalAn nApyuttare shliShyatA.n prArabdha.n tviha bhujyatAmatha parabrahmAtmanAsthIyatAm || 7622|| ##\EN{MSS@7623@1}##ekApavargasamaye jagato.apavargaH sarvApavargasamaye punarastasha~NkaH | ##\EN{MSS@7623@2}##IdR^igvidha.n kamapi pakShamihAvalambya sthAtu.n sukha.n kShamamanena pathA pravR^ittaiH || 7623|| ##\EN{MSS@7624@1}##ekApi pa~nchashAntA tArA vA~nChAptaye shubhAsInA | ##\EN{MSS@7624@2}##lAbha ubhAbhyAmadhikas tisro rAjyAya yAtrAyAm || 7624|| ##\EN{MSS@7625@1}##ekA prasUyate mAtA dvitIyA vAk prasUyate | ##\EN{MSS@7625@2}##vAgjAtamadhikaM prochuH sodaryAdapi bAndhavAt || 7625|| ##\EN{MSS@7626@1}##ekA bhAryA trayaH putrA dvau halau dasha dhenavaH | ##\EN{MSS@7626@2}##kalpakAlAvasAne.api na te yAsyanti vikriyAm || 7626|| ##\EN{MSS@7627@1}##ekA bhAryA trayaH putrA dvau halau dasha dhenavaH | ##\EN{MSS@7627@2}##grAmevAsaH purAsatraiH svargAdapi manoharaH || 7627|| ##\EN{MSS@7628@1}##ekA bhAryA prakR^itimukharA cha~nchalA cha dvitIyA putrastveko bhuvanavijayI manmatho durnivAraH | ##\EN{MSS@7628@2}##sheShaH shayyA shayanamudadhau vAhanaM pannagAriH smAra.n smAra.n svagR^ihacharita.n dArubhUto murAriH || 7628|| ##\EN{MSS@7629@1}##ekAbhUt kusumAyudheShudhiriva pravyaktapu~NkhAvalI jeturma~NgalapAlikeva pulakairanyA kapolasthalI | ##\EN{MSS@7629@2}##lolAkShI.n kShaNamAtrabhAvivirahakleshAsahAM pashyato drAgAkarNayatashcha vIra bhavataH prauDhAhavADambaram || 7629|| ##\EN{MSS@7630@1}##ekA bhUrubhayoraikyam ubhayordalakANDayoH | ##\EN{MSS@7630@2}##shAlishyAmAkayorbhedaH phalena parichIyate || 7630|| ##\EN{MSS@7631@1}##ekAmadhItya vidyA.n bibheti bahuvidyapariShadaM prAptaH | ##\EN{MSS@7631@2}##kvAsannashastranikaraH kutraikasharaH punaH puruShaH || 7631|| ##\EN{MSS@7632@1}##ekAmiShaprabhavameva sahodarANAm ujjR^imbhate jagati vairamiti prasiddham | ##\EN{MSS@7632@2}##pR^ithvInimittamabhavat kurupANDavAnA.n tIvrastathA hi bhuvanakShayakR^id virodhaH || 7632|| ##\EN{MSS@7633@1}##ekAmiShAbhilASho hi bIja.n vairamahAtaroH | ##\EN{MSS@7633@2}##tilottamAbhilASho hi yathA sundopasundayoH || 7633|| ##\EN{MSS@7634@1}##ekAmbhodhIkR^itAyAM bhuvi jagadakhila.n nirjanIkR^itya khelan devaH kAlIsahAyaH prasabhaviharaNonmuktalIlATTahAsaH | ##\EN{MSS@7634@2}##sadyo da.nShTrA.nshubhinne tamasi nijavapurbimbamAlokya kastva.n kastvaM brUhIti kopAdabhidadhadabhayaM bhairavashcheShTatA.n vaH || 7634|| ##\EN{MSS@7635@1}##ekArimitrayoshchet parasparaM bhUpayorbhedaH | ##\EN{MSS@7635@2}##tadupari pariNatanItiH sukhamabhiyoga.n karotu gatabhItiH || 7635|| ##\EN{MSS@7636@1}##ekAraukArayuktA hariharijaharAH pa~ncha bANAH smarasya khyAtA lakShyANyamIShA.n hR^idayakuchadR^isho mUrdhni guhye krameNa | ##\EN{MSS@7636@2}##marmasveteShu bhUyo nijanayanadhanuHpreritaistaiH patadbhiH syandante sundarINA.n jvaladanalanibhairbindavaH kAmavArAm || 7636|| ##\EN{MSS@7637@1}##ekArthA.n samyaguddishya yAtrA.n yatra hi gachChataH | ##\EN{MSS@7637@2}##ya sa.nhataprayANastu sandhiH sa.nyoga uchyate || 7637|| ##\EN{MSS@7638@1}##ekArthAbhiniveshitvam arilakShaNamuchyate | ##\EN{MSS@7638@2}##dAruNastu smR^itaH shatrurvijigIShuguNAnvitaH || 7638|| ##\EN{MSS@7639@1}##ekAvalIkalitamauktikakaitavena kasyAshchidunnatapayodharayugmasevAm | ##\EN{MSS@7639@2}##chakrurmanA.nsi yaminAmatinirmalAni ka.ndarpamuktasharapAtakR^itAntarANi || 7639|| ##\EN{MSS@7640@1}##ekAvasthitirastu vaH puramurapradveShiNordevayoH prAleyA~njanashailashR^i~NgasubhagachChAyA~NgayoH shreyase | ##\EN{MSS@7640@2}##tArkShyatrAsavihastapannagaphaTA yasyA.n jaTApAlayo bAlendudyutikoshasuptajalajo yasyA.n cha nAbhIhradaH || 7640|| ##\EN{MSS@7641@1}##ekA vA dugdhikA tumbI sha~NkhapuShpI jaTA dhR^itA | ##\EN{MSS@7641@2}##kaNThadantodbhavA bhUtavedanAharaNakShamA || 7641|| ##\EN{MSS@7642@1}##ekAsanasthA jalavAyubhakShA mumukShavastyaktaparigrahAshcha | ##\EN{MSS@7642@2}##pR^ichChanti te.apyambarachArichAra.n daivaj~namanye kimutArthachittAH || 7642|| ##\EN{MSS@7643@1}##ekAha.n japahInastu sandhyAhIno dinatrayam | ##\EN{MSS@7643@2}##dvAdashAhamanagnistu shUdra eva na sa.nshayaH || 7643|| ##\EN{MSS@7644@1}##ekAhaniShpannamahAprabandhaH shrIsiddharAjapratipannabandhuH | ##\EN{MSS@7644@2}##shrIpAlanAmA kavichakravarttI prashastimetAmakarot prashastAm || 7644|| ##\EN{MSS@7645@1}##ekAhamapi kaunteya bhUyiShThamudaka.n kuru | ##\EN{MSS@7645@2}##kula.n tArayate tAta sapta sapta cha sapta cha || 7645|| ##\EN{MSS@7646@1}##ekAhAreNa sa.ntuShTaH ShaTkarmanirataH sadA | ##\EN{MSS@7646@2}##R^itukAlAbhigAmI cha sa vipro dvija uchyate || 7646|| ##\EN{MSS@7647@1}##ekikeva nijavR^indamadhyagApy uchchukUja sabhaya.n sitachChadI | ##\EN{MSS@7647@2}##dantamUlamasakR^ichcha sa.nshayAd Amamarsha kariNaH kareNukA || 7647|| ##\EN{MSS@7648@1}##ekIkR^itastvachi niShikta ivAvapIDya nirbhugnapInakuchakuDmalayAnayA me | ##\EN{MSS@7648@2}##karpUrahAraharichandanachandrakAnta\- niShyandashaivalamR^iNAlahimAdivargaH || 7648|| ##\EN{MSS@7649@1}##ekIkR^itya kimoShadhIpatirasairAkAshabhANDodare phullatpa~NkajinIjanAmbujamukhadhmAtaiH samantAn muhuH | ##\EN{MSS@7649@2}##kAShThotthAruNadIptivahnipaTalairAtApya samyag bhR^isha.n tArApAradamAraNa.n vitanute vaidyo.anavadyo raviH || 7649|| ##\EN{MSS@7650@1}##ekIbhAva.n gatayor jalapayasormitrachetasoshchaiva | ##\EN{MSS@7650@2}##vyatirekakR^itau shaktir ha.nsAnA.n durjanAnA.n cha || 7650|| ##\EN{MSS@7651@1}##ekIbhUya sphuTamiva kimapyAcharadbhiH pralInair ebhirbhUtaiH smara kati kR^itAH svAnta te vipralambhAH | ##\EN{MSS@7651@2}##tasmAdeShA.n tyaja parichaya.n chintaya svavyavasthAm AbhAShaste kimu na viditaH khaNDitaH paNDitaH syAt || 7651|| ##\EN{MSS@7652@1}##eke kuTIrakoNe.api na lakShyante sthitAH kvachit | ##\EN{MSS@7652@2}##anyeShA.n vibhavasyaitad brahmANDamapi sa.nkaTam || 7652|| ##\EN{MSS@7653@1}##eke kechit yatikaragatAH pAtrasa.nj~nA.n labhante gAyantyanye sarasamadhura.n vINayA samprayuktAH | ##\EN{MSS@7653@2}##eke teShA.n sahagativashAd dustara.n tArayanti kechit teShA.n jvalitahR^idayA raktamevApibanti || 7653|| ##\EN{MSS@7654@1}##eke tumbA vratikaragatAH pAtratAmAnayanti gAyantyanye sarasamadhura.n shuddhava.nshe vilagnAH | ##\EN{MSS@7654@2}##eke tAvad grathitasaguNA dustara.n tArayanti teShAM madhye jvalitahR^idayA raktameke pibanti || 7654|| ##\EN{MSS@7655@1}##eke.adya prAtarapare pashchAdanye punaH pare | ##\EN{MSS@7655@2}##sarve niHsImni sa.nsAre yAnti kaH kena shochyate || 7655|| ##\EN{MSS@7656@1}##ekena kenachidanarghamaNiprabheNa kAvya.n chamatkR^itipadena vinA suvarNam | ##\EN{MSS@7656@2}##nirdoShaleshamapi rohati kasya chitte lAvaNyahInamiva yauvanama~NganAnAm || 7656|| ##\EN{MSS@7657@1}##ekena kenApi guNena nIcho.apy uchchaiH pratiShThA.n labhate jagatsu | ##\EN{MSS@7657@2}##dR^iShTAntamagre mR^idutAprasiddho doShAkaro.apyuchchapadaM prapannaH || 7657|| ##\EN{MSS@7658@1}##ekena chulukenAbdhirnipItaH kumbhayoninA | ##\EN{MSS@7658@2}##tasyodaye.ataH kAluShya.n tyajantyApo bhayAdiva || 7658|| ##\EN{MSS@7659@1}##ekena chUrNakuntalam apareNa kareNa chibukamunnamayan | ##\EN{MSS@7659@2}##pashyAmi bAShpadhauta\- shruti nagaradvAri tadvadanam || 7659|| ##\EN{MSS@7660@1}##ekena chet parihR^ito.asi maheshvareNa ki.n khedamAvahasi ketaka nirguNo.asau | ##\EN{MSS@7660@2}##anye na ki.n jagati santi para.n guNaj~nA ye tvA.n vahanti shirasA naradevadevAH || 7660|| ##\EN{MSS@7661@1}##ekena tiShThatAdhastAd anyenopari tiShThatA | ##\EN{MSS@7661@2}##dAtR^iyAchakayorbhedaH karAbhyAmeva sUchitaH || 7661|| ##\EN{MSS@7662@1}##ekena priyasAkShiNA jitavatI vINA.n vachobhirnijair gatyA mandira eva vishvagamana.n ha.nsa.n jigAyAchirAt | ##\EN{MSS@7662@2}##vaktreNAdvayamodinendumajayat sarvapramodaprada.n dR^iShTyA lakShyapadAgrayeva dalayatyambhoruhANAM madam || 7662|| ##\EN{MSS@7663@1}##ekena rAjaha.nsena yA shobhA saraso.abhavat | ##\EN{MSS@7663@2}##na sA bakasahasreNa paritastIravAsinA || 7663|| ##\EN{MSS@7664@1}##ekena romanAlena jAtaM pa~Nkeruhadvayam | ##\EN{MSS@7664@2}##j~nAtvAdho dhanamasyAsti khananti nishi rAgiNaH || 7664|| ##\EN{MSS@7665@1}##ekena shuShkavR^ikSheNa dahyamAnena vahninA | ##\EN{MSS@7665@2}##dahyate tadvana.n sarva.n kuputreNa kula.n yathA || 7665|| ##\EN{MSS@7666@1}##ekena sa.ndhiH kalaho.apareNa kAryo.abhito vA prasamIkShya vR^iddhim | ##\EN{MSS@7666@2}##evaM prayu~njIta jigIShuretA nItIrvijAnannahitAtmasAram || 7666|| ##\EN{MSS@7667@1}##ekena smitapATalAdhararucho jalpantyanalpAkShara.n vIkShante.anyamitaH sphuTatkumudinIphullollasallochanAH | ##\EN{MSS@7667@2}##dUrodAracharitrachitravibhava.n dhyAyanti chAnya.n dhiyA kenetthaM paramArthato.arthavadiva premAsti vAmabhruvAm || 7667|| ##\EN{MSS@7668@1}##ekenA.nshena dharmArthaH kartavyo bhUtimichChatA | ##\EN{MSS@7668@2}##ekenA.nshena kAmArtha ekama.nsha.n vivardhayet || 7668|| ##\EN{MSS@7669@1}##ekenAkShNA paritataruShA vIkShate vyomasa.nstha.n bhAnorbimba.n sajalalulitenApareNAtmakAntam | ##\EN{MSS@7669@2}##ahnashChede dayitavirahA sha~NkinI chakravAkI dvau sa.nkIrNau rachayati rasau nartakIva pragalbhA || 7669|| ##\EN{MSS@7670@1}##ekenApAti lattA pativapuShi pareNApi pItaH pitA te bhrAtAnyenApi shaptastribhuvanatalato.anyena nirvAsitAsi | ##\EN{MSS@7670@2}##sadyaH shrIvIrabhUpastR^iNamiva manute tvA.n sarojAlaye yan mAtastajjAtimAtrapraNayini mayi tanmA sma kopa.n vidadhyAH || 7670|| ##\EN{MSS@7671@1}##ekenApAti lattA pativapuShi pareNApi pIto.asti tAto bhrAtA shaptaH pareNa tribhuvanatalato.anyena niShkAsitAsi | ##\EN{MSS@7671@2}##Channa.n gehaM pareNA.akali cha tadapareNAsti sApatnyashIlA tasmAnnitya.n dvijebhyo madhuripumahile tva.n viyuktAsi manye || 7671|| ##\EN{MSS@7672@1}##ekenApi guNavatA jAtivishuddhena chArukR^ityena | ##\EN{MSS@7672@2}##svakulamala.nkR^itamakhila.n mukuTaM muktAphaleneva || 7672|| ##\EN{MSS@7673@1}##ekenApi guNavatA vidyAyuktena sAdhunA | ##\EN{MSS@7673@2}##kulaM puruShasi.nhena chandreNeva prakAshyate || 7673|| ##\EN{MSS@7674@1}##ekenApi guNenarddho labhate spR^ihaNIyatAm | ##\EN{MSS@7674@2}##kAkalyaiva piko lokairmodyate malino.apyasau || 7674|| ##\EN{MSS@7675@1}##ekenApi guNenAho spR^ihaNIyo naro bhavet | ##\EN{MSS@7675@2}##kalAbhR^ittyena ruchirashchandro doShAkaro.api san || 7675|| ##\EN{MSS@7676@1}##ekenApi payodhinA jalamuchaste pUritAH koTisho jAto nAsya kushAgralInatuhinashlakShNo.api toyavyayaH | ##\EN{MSS@7676@2}##Aho shuShyati daivadR^iShTivalanAdambhobhirambhomuchaH saMbhUyApi vidhAtumasya rajasi staimityamapyakShamAH || 7676|| ##\EN{MSS@7677@1}##ekenApi vinItena sutenoddhriyate kulam | ##\EN{MSS@7677@2}##ga~NgAvatAraNApAraprathaM pashya bhagIratham || 7677|| ##\EN{MSS@7678@1}##ekenApi sudhIreNa sotsAhena raNaM prati | ##\EN{MSS@7678@2}##sotsAha.n jAyate sainyaM bhagne bha~NgamavApnuyAt || 7678|| ##\EN{MSS@7679@1}##ata eva hi vA~nChanti bhUpA yodhAn mahAbalAn | ##\EN{MSS@7679@2}##shUrAn dhIrAn kR^itotsAhAn varjayanti cha kAtarAn || 7679|| ##\EN{MSS@7680@1}##ekenApi suputreNa jAyamAnena satkulam | ##\EN{MSS@7680@2}##shashinA chaiva gagana.n sarvadaivojjvalIkR^itam || 7680|| ##\EN{MSS@7681@1}##ekenApi suputreNa vidyAyuktena sAdhunA | ##\EN{MSS@7681@2}##AhlAdita.n kula.n sarva.n yathA chandreNa sharvarI || 7681|| ##\EN{MSS@7682@1}##ekenApi suputreNa vidyAyuktena sAdhunA | ##\EN{MSS@7682@2}##kulamujjvalatA.n yAti chandreNa gagana.n yathA || 7682|| ##\EN{MSS@7683@1}##ekenApi suputreNa si.nhI svapiti nirbhayam | ##\EN{MSS@7683@2}##sahaiva dashabhiH putrairbhAra.n vahati gardabhI || 7683|| ##\EN{MSS@7684@1}##ekenApi suvR^ikSheNa puShpitena sugandhinA | ##\EN{MSS@7684@2}##vAsita.n tadvana.n sarva.n suputreNa kula.n yathA || 7684|| ##\EN{MSS@7685@1}##ekenApi hi shUreNa pAdAkrAntaM mahItalam | ##\EN{MSS@7685@2}##kriyate bhAskareNeva sphArasphuritatejasA || 7685|| ##\EN{MSS@7686@1}##ekenaiva chirAya kR^iShNa bhavatA govardhano.aya.n dhR^itaH shrAnto.asi kShaNamAssva sAMpratamamI sarve vaya.n dadhmahe | ##\EN{MSS@7686@2}##ityullAsitadoShNi gopanivahe ki.nchid bhujAkuNchana\- nya~nchachChailabharArdite viramati smero hariH pAtu vaH || 7686|| ##\EN{MSS@7687@1}##ekenaiva hi kashchid guNena jagati prasiddhimupayAti | ##\EN{MSS@7687@2}##ekena kareNa gajaH karI na sUryaH sahasreNa || 7687|| ##\EN{MSS@7688@1}##ekenoddhR^itya khaDga.n hR^idi patitamiShuM pANinaikena bha~njan bhrUbhedAla.nkR^itAsyaH sarabhasanayanaH spaShTadaShTAdharoShThaH | ##\EN{MSS@7688@2}##bhItaiH kravyAdavR^indairanupahatatanuH ku~njarendropadhAnaH shete yodhapradhAno yadi maraNamida.n labhyate ki.n jayena || 7688|| ##\EN{MSS@7689@1}##ekeya.n rasanA na shabdamabhajad bheje.anuvAraM parA netra.n ki.nchidanUrusa~NgamabhavajjAtorusa~NgaM param | ##\EN{MSS@7689@2}##rAgaH kashchana nirjagAma hR^idayAt tasthau tathaivAparo bAhye satpulako.antare vipulako jAto.a~NkabhUsaMbhramaH || 7689|| ##\EN{MSS@7690@1}##eke vArinidhau praveshamapare lokAntarAlokana.n kechit pAvakayogitA.n nijagaduH kShINe.ahni chaNDArchiShaH | ##\EN{MSS@7690@2}##mithyA chaitadasAkShikaM priyasakhi pratyakShatIvrAtapa.n manye.ahaM punaradhvanInaramaNIcheto.adhishete raviH || 7690|| ##\EN{MSS@7691@1}##ekeShA.n vAchi shukavad anyeShA.n hR^idi mUkavat | ##\EN{MSS@7691@2}##hR^idi vAchi tathAnyeShA.n valgu valganti sUktayaH || 7691|| ##\EN{MSS@7692@1}##eke satpuruShAH parArthaghaTakAH svArthaM parityajya ye sAmAnyAstu parArthamudyamabhR^itaH svArthAvirodhena ye | ##\EN{MSS@7692@2}##te.amI mAnuSharAkShasAH parahita.n svArthAya nighnanti ye ye tu ghnanti nirarthakaM parahita.n te ke na jAmImahe || 7692|| ##\EN{MSS@7693@1}##ekaikamakShaviShayaM bhajatAmamIShA.n sampadyate yadi kR^itAntagR^ihAtithitvam | ##\EN{MSS@7693@2}##pa~nchAkShagochararatasya kimasti vAchyam akShArthamityamaladhIradhiyastyajanti || 7693|| ##\EN{MSS@7694@1}##ekaikasho.api nighnanti viShayA viShasa.nnibhAH | ##\EN{MSS@7694@2}##kShemI tu sa katha.n nu syAd yaH samaM pa~ncha sevate || 7694|| ##\EN{MSS@7695@1}##ekaikasho yuvajana.n vila~NghamAnAkShanikaramiva taralA | ##\EN{MSS@7695@2}##vishrAmyati subhaga tvAm a~NgulirAsAdya merumiva || 7695|| ##\EN{MSS@7696@1}##ekaikasho vinighnanti viShayA viShasa.nnibhAH | ##\EN{MSS@7696@2}##kiM punaH pa~ncha militAH na katha.n nAshayanti hi || 7696|| ##\EN{MSS@7697@1}##ekaikasya yadAdAya puShpasya madhu sa.nchitam | ##\EN{MSS@7697@2}##ki.nchin madhukarIvargaistadapyashnanti nirghR^iNAH || 7697|| ##\EN{MSS@7698@1}##ekaikasya sharasyaiva chatuShpakShANi yojayet | ##\EN{MSS@7698@2}##ShaDa~NgulapramANena pakShachCheda.n cha kArayet || 7698|| ##\EN{MSS@7699@1}##ekaikasyopakArasya prANAn dAsyAmi te kape | ##\EN{MSS@7699@2}##pratyaha.n kriyamANasya sheShasya R^iNino vayam || 7699|| ##\EN{MSS@7700@1}##ekaikAtishayAlavaH paraguNaj~nAnaikavaij~nAnikAH santyete dhanikAH kalAsu sakalAsvAchAryacharyAchaNAH | ##\EN{MSS@7700@2}##apyete sumanogirA.n nishamanAd bibhyatyaho shlAghayA dhUte mUrdhani kuNDale kaShaNataH kShINe bhavetAmiti || 7700|| ##\EN{MSS@7701@1}##ekaiko.asa.nkhyajIvAnA.n ghAtato madhunaH kaNaH | ##\EN{MSS@7701@2}##niShpadyate yatastena madhvashnAti kathaM budhaH || 7701|| ##\EN{MSS@7702@1}##ekaiva kavitA pu.nsA.n grAmAyAshvAya hastine | ##\EN{MSS@7702@2}##antato.annAya vastrAya tAmbUlAya cha kalpate || 7702|| ##\EN{MSS@7703@1}##ekaiva kAchin mahatAmavasthA sUkShmANi vastrANyathavA cha kanthA | ##\EN{MSS@7703@2}##karAgralagnAbhinavA cha bAlA ga~NgAtara~NgeShvathavAkShamAlA || 7703|| ##\EN{MSS@7704@1}##ekaiva daNDanItistu vidyetyaushanasAH sthitAH | ##\EN{MSS@7704@2}##tasyA.n hi sarvavidyAnAm ArambhAH sampratiShThitAH || 7704|| ##\EN{MSS@7705@1}##ekaiva sa.ngame bAlA viyoge tanmaya.n jagat | ##\EN{MSS@7705@2}##kR^itopakAra evAya.n viyogaH kena nindyate || 7705|| ##\EN{MSS@7706@1}##ekaiva sAmR^itamayI sutarAmanarghyA kApyastyasau himakarasya kalA yayaiva | ##\EN{MSS@7706@2}##Aropito guNavidA parameshvareNa chUDAmaNau na gaNito.asya kala~NkadoShaH || 7706|| ##\EN{MSS@7707@1}##ekaiva sArthakA chintA dharmasyArthe vichintyate | ##\EN{MSS@7707@2}##dvitIyA sArthakA chintA yoginA.n dharmanandinI || 7707|| ##\EN{MSS@7708@1}##ekaishvarye sthito.api praNatabahuphale yaH svaya.n kR^ittivAsAH kAntAsaMmishradeho.apyaviShayamanasA.n yaH parastAd yatInAm | ##\EN{MSS@7708@2}##aShTAbhiryasya kR^itsna.n jagadapi tanubhirbibhrato nAbhimAnaH sanmArgAlokanAya vyapanayatu sa vastAmasI.n vR^ittimIshaH || 7708|| ##\EN{MSS@7709@1}##eko girishaH svAmI gaNatA tulyaiva vallabhatva.n cha | ##\EN{MSS@7709@2}##ki.n kurmaH karmagatau shuShyati bhR^i~NgI vinAyakaH pInaH || 7709|| ##\EN{MSS@7710@1}##eko gotre pumAn proktaH prAktanaiH svakuTumbabhR^it | ##\EN{MSS@7710@2}##eko.apyanekaH puruShaH pareShAM bharaNakShamaH || 7710|| ##\EN{MSS@7711@1}##eko jayati sadvR^ittaH kiM punardvau susa.nhatau | ##\EN{MSS@7711@2}##ki.n chitra.n yadi tanva~NgyAH stanAbhyA.n nirjita.n jagat || 7711|| ##\EN{MSS@7712@1}##eko jIvo bahavo dehA eka.n tattvaM bahavo mohAH | ##\EN{MSS@7712@2}##ekA vidyA bahupAShaNDA vibudhaiH kriyate kimiti vitaNDA || 7712|| ##\EN{MSS@7713@1}##ekodarasamudbhUtA ekanakShatrajAtakAH | ##\EN{MSS@7713@2}##na bhavanti samAH shIle yathA badarakaNTakAH || 7713|| ##\EN{MSS@7714@1}##ekodarAH pR^ithaggrIvA anyAnyaphalabhakShiNaH | ##\EN{MSS@7714@2}##asa.nhatA vinashyanti bhAruNDA iva pakShiNaH || 7714|| ##\EN{MSS@7715@1}##eko dAsharathiH kAma.n yAtudhAnAH sahasrashaH | ##\EN{MSS@7715@2}##te tu yAvanta evAjau tAvA.nshcha dadR^ishe sa taiH || 7715|| ##\EN{MSS@7716@1}##eko devaH keshavo vA shivo vA ekaM mitraM bhUpatirvA yatirvA | ##\EN{MSS@7716@2}##eko vAsaH pattane vA vane vA ekA bhAryA sundarI vA darI vA || 7716|| ##\EN{MSS@7717@1}##eko dharmaH para.n shreyaH kShamaikA shAntiruttamA | ##\EN{MSS@7717@2}##vidyaikA paramA dR^iShTirahi.nsaikA sukhAvahA || 7717|| ##\EN{MSS@7718@1}##eko na ropito yAvad utpanno.aya.n vraNo.aparaH | ##\EN{MSS@7718@2}##satyaH pravAdo yachChidreShvanarthA yAnti bhUritAm || 7718|| ##\EN{MSS@7719@1}##ekonA vi.nshatiH strINA.n snAnArtha.n sarayU.n gatA | ##\EN{MSS@7719@2}##vi.nshatiH punarAyAtA eko vyAghreNa bhakShitaH || 7719|| ##\EN{MSS@7720@1}##ekonA vi.nshatirnAryaH krIDA.n kartu.n vane gatAH | ##\EN{MSS@7720@2}##vi.nshatirgR^ihamAyAtAH sheSho vyAghreNa bhakShitaH || 7720|| ##\EN{MSS@7721@1}##eko netA kShatriyo vA dvijo vA chaikA vidyAnvIkShikI vA trayI vA | ##\EN{MSS@7721@2}##ekA bhAryA va.nshajA vA priyA vApy ekaM mitraM bhUpatirvA yatirvA || 7721|| ##\EN{MSS@7722@1}##eko.ante dvisamastrilochana iti khyAtashchaturbhiH stuto vedaiH pa~nchamukhaH ShaDAnanapitA saptarShibhirvanditaH | ##\EN{MSS@7722@2}##aShTA~Ngo navatulya AmaragaNe vAso dashAshA dadhat svashchaikAdasha so.avatAnna vijito yo dvAdashAtmA.nshubhiH || 7722|| ##\EN{MSS@7723@1}##eko.api kR^iShNasya kR^itaH praNAmo dashAshvamedhAvabhR^ithena tulyaH | ##\EN{MSS@7723@2}##dashAshvamedhI punareti janma kR^iShNapraNAmI na punarbhavAya || 7723|| ##\EN{MSS@7724@1}##eko.api ko.api sevyo yaH kShINa.n kShINaM punarnavam | ##\EN{MSS@7724@2}##anudvigna.n karotyeva sUryashchandramasa.n yathA || 7724|| ##\EN{MSS@7725@1}##eko.api guNavAn putro nirguNena shatena kim | ##\EN{MSS@7725@2}##ekashchandrastamo hanti na cha tArAH sahasrashaH || 7725|| ##\EN{MSS@7726@1}##eko.api guNavAn putro nirguNaiH ki.n shatairapi | ##\EN{MSS@7726@2}##ekashchandro jagannetra.n nakShatraiH kiM prayojanam || 7726|| ##\EN{MSS@7727@1}##eko.api guNavAn putro mA nirguNashataM bhavet | ##\EN{MSS@7727@2}##ekashchandrastamo hanti na cha tArAH sahasrashaH || 7727|| ##\EN{MSS@7728@1}##eko.api jIyate hanta kAlidAso na kenachit | ##\EN{MSS@7728@2}##shR^i~NgAre lalitodgAre kAlidAsatrayI kimu || 7728|| ##\EN{MSS@7729@1}##eko.api traya iva bhAti kanduko.aya.n kAntAyAH karatalarAgaraktaraktaH | ##\EN{MSS@7729@2}##bhUmau tachcharaNanakhA.nshugauragauraH svaHsthaH san nayanamarIchinIlanIlaH || 7729|| ##\EN{MSS@7730@1}##eko.api yaH sakalakAryavidhau samarthaH sattvAdhiko bhavatu kiM bahubhiH prasUtaiH | ##\EN{MSS@7730@2}##chandraH prakAshayati di~NmukhamaNDalAni tArAgaNaH samudito.apyasamartha eva || 7730|| ##\EN{MSS@7731@1}##eko.api yatra nagare prasiddhaH syAd dhanurgharaH | ##\EN{MSS@7731@2}##tato yAntyarayo dUraM mR^igAH si.nhagR^ihAdiva || 7731|| ##\EN{MSS@7732@1}##eko.api vAraNapatirdviShatAmanIka.n yukta.n nihanti madasattvaguNopapannaH | ##\EN{MSS@7732@2}##nAgeShu hi kShitibhR^itA.n vijayo nibaddhas tasmAd gajAdhikabalo nR^ipatiH sadA syAt || 7732|| ##\EN{MSS@7733@1}##eko.api si.nhaH sAhasra.n yUthaM mathnAti dantinAm | ##\EN{MSS@7733@2}##tasmAt si.nhamivodAram AtmAna.n vIkShya sampatet || 7733|| ##\EN{MSS@7734@1}##eko.apyamAtyo medhAvI shUro dakSho vichakShaNaH | ##\EN{MSS@7734@2}##rAjAna.n rAjamAtra.n vA prApayen mahatI.n shriyam || 7734|| ##\EN{MSS@7735@1}##eko baTurdarbhakushAgrapANir vane vanaiH si~nchati bAlachUtAn | ##\EN{MSS@7735@2}##AmrAshcha siktAH pitarashcha tR^iptA ekA kriyA dvyarthakarI prasiddhA || 7735|| ##\EN{MSS@7736@1}##eko bahUnAM mUrkhANAM madhye nipatito budhaH | ##\EN{MSS@7736@2}##padmaH pAthastara~NgANA.n iva viplavate dhruvam || 7736|| ##\EN{MSS@7737@1}##eko bANaH sphurati valitAlokana.n kAminInA.n kAmasyAnyo malayapavanaH kAminAM marmabhedI | ##\EN{MSS@7737@2}##vINAveNukvaNitamaparashchUtapuShpa.n turIyaH sarvotkaNThaprathamasachivaH pa~nchamaH pa~nchamo.api || 7737|| ##\EN{MSS@7738@1}##eko bhavAn mama sama.n dasha vA namanti jyAghoShapUritaviyanti sharAsanAni | ##\EN{MSS@7738@2}##tallokapAlasahitaH saha lakShmaNena chApa.n gR^ihANa sadR^isha.n kShaNamastu yuddham || 7738|| ##\EN{MSS@7739@1}##eko bhAvaH sadA shasto yatInAM bhAvitAtmanAm | ##\EN{MSS@7739@2}##shrIlubdhAnA.n na lokAnA.n visheSheNa mahIbhujAm || 7739|| ##\EN{MSS@7740@1}##eko.abhUt pulinAt tatastu nalinAchchAnyo.api nAkorabhUt prAchyAste traya eva divyakavayo dIvyantu devyA girA | ##\EN{MSS@7740@2}##arvA~ncho yadi gadyapadyarachanAchAturyavAguddhatAs tAn sarvAnatishayya khelatitarA.n shAkallamallaH kaviH || 7740|| ##\EN{MSS@7741@1}##eko.abhUnnalinAt tatashcha pulinAd valmIkatashchAparas te sarve kavayo bhavanti guravastebhyo namaskurmahe | ##\EN{MSS@7741@2}##arvA~ncho yadi gadyapadyarachanaishchetashchamatkurvate teShAM mUrdhni dadAmi vAmacharaNa.n karNATarAjapriyA || 7741|| ##\EN{MSS@7742@1}##eko bhekaH paramamuditaH prApya goShpAdanIra.n ko me ko me raTati satata.n sparddhayA vAkyamuchchaiH | ##\EN{MSS@7742@2}##ga~NgAdInA.n sakalasaritAM prApya toya.n samudraH ki.nchid garva.n na vahati mahAn prAyasho bhUri ratnaiH || 7742|| ##\EN{MSS@7743@1}##eko me shAshvatAtmA sukhamasukhabhujo j~nAnadR^iShTisvabhAvo nAnyat ki.nchinnijaM me tanudhanakaraNabhrAtR^ibhAryAsukhAdi | ##\EN{MSS@7743@2}##karmodbhUta.n samasta.n chapalamasukhada.n tatra moho mudhA me paryAlochyeti jIva svahitamavitathaM muktimArga.n shraya tvam || 7743|| ##\EN{MSS@7744@1}##eko.ambudhirjagati jIvati yena tAni tAvanti hanta salilAni samuchchitAni | ##\EN{MSS@7744@2}##yebhyaH katha.nchidapi ki.nchidamI payodAH pItvA chirAya dharaNImapi tarpayanti || 7744|| ##\EN{MSS@7745@1}##eko raviratitejA atishUraH kesarI vane vAsI | ##\EN{MSS@7745@2}##ativipula.n kha.n shUnya.n hyatigambhIro.ambudhiH kShAraH || 7745|| ##\EN{MSS@7746@1}##eko rasaH karuNa eva nimitta bhedAd bhinnaH pR^ithak pR^ithagivAshrayate vivartAn | ##\EN{MSS@7746@2}##Avartabudbudatara~NgamayAn vikArAn ambho yathA salilameva hi tat samastam || 7746|| ##\EN{MSS@7747@1}##eko rAgiShu rAjate priyatamAdehArdhahArI haro nIrAgeShu jino vimuktalalanAsa~Ngo na yasmAt paraH | ##\EN{MSS@7747@2}##durvArasmarabANapannagaviShavyAsa~Ngamugdho janaH sheShaH kAmaviDambito hi viShayAn bhoktu.n na moktu.n kShamaH || 7747|| ##\EN{MSS@7748@1}##eko.artha.n vimR^ishedeko dharme prakurute manaH | ##\EN{MSS@7748@2}##ekaH kAryANi kurute tamAhurmadhyama.n naram || 7748|| ##\EN{MSS@7749@1}##eko lalATe dvau mUrdhni dvau dvau pArshvopapArshvayoH | ##\EN{MSS@7749@2}##dvau cha vakShasi vij~neyau prayANe chaika eva tu || 7749|| ##\EN{MSS@7750@1}##eko lobho mahAgrAho lobhAt pApaM pravartate | ##\EN{MSS@7750@2}##tataH pApAdadharmAptistato duHkhaM pravartate || 7750|| ##\EN{MSS@7751@1}##eko vittavataH sUnuH pitR^ihInaH suyauvane | ##\EN{MSS@7751@2}##mugdhe bhUbhuji kAyasthaH kAmispardhI vaNiksutaH || 7751|| ##\EN{MSS@7752@1}##nityAturAmAtyavaidyaprasiddhasya guroH sutaH | ##\EN{MSS@7752@2}##... ... prachChannakAmo jaTAdharaH || 7752|| ##\EN{MSS@7753@1}##napu.nsakapravAdasya prashamArthI phalAshanaH | ##\EN{MSS@7753@2}##matto dhUrtasahAyashcha rAjasUnurnira~NkushaH || 7753|| ##\EN{MSS@7754@1}##grAmyo dhAtR^idvijasutaH prAptalAbhashcha gAyanaH | ##\EN{MSS@7754@2}##sadyaH sArthapatiH prAptaH shrImAn daivaparAyaNaH || 7754|| ##\EN{MSS@7755@1}##gatAnugatiko mUrkhaH shAstronmAdashcha paNDitaH | ##\EN{MSS@7755@2}##nityakShIbashcha veshyAnA.n ja~NgamAH kalpapAdapAH || 7755|| ##\EN{MSS@7756@1}##eko vishvasatA.n harAmyapaghR^iNaH prANAnahaM prANinAm ityevaM parichintya mAtmamanasi vyAdhAnutApa.n kR^ithAH | ##\EN{MSS@7756@2}##bhUpAnAM bhavaneShu ki.n cha vimalakShetreShu gUDhAshayAH sAdhUnAmarayo vasanti kati na tvattulyakakShA narAH || 7756|| ##\EN{MSS@7757@1}##eko vaishyashcha dvau shUdrau brAhmaNAstraya eva cha | ##\EN{MSS@7757@2}##vidyopajIvinaH pa~ncha na gachCheyuH sama.n svayam || 7757|| ##\EN{MSS@7757A@1}##eko vaishyo dvau cha shUdrau kShatriyAH sapta pa~ncha vA | ##\EN{MSS@7757A@2}##nava nAryo na gachCheyuH na gachChed brAhmaNatrayam || ##\EN{MSS@7758@1}##eko.ahamasahAyo.aha.n kR^isho.ahamaparichChadaH | ##\EN{MSS@7758@2}##svapne.apyeva.nvidhA chintA mR^igendrasya na jAyate || 7758|| ##\EN{MSS@7759@1}##eko.ahamasmIti cha manyase tva.n na hR^ichChaya.n vetsi muniM purANam | ##\EN{MSS@7759@2}##yo veditA karmaNaH pApakasya yasyAntike tva.n vR^ijina.n karoShi || 7759|| ##\EN{MSS@7760@1}##eko.ahamasmItyAtmAna.n yat tva.n kalyANa manyase | ##\EN{MSS@7760@2}##nitya.n sthitaste hR^idyeSha puNyapApekShitA muniH || 7760|| ##\EN{MSS@7761@1}##eko haraH priyAdhara\- guNavedI diviShado.apare mUDhAH | ##\EN{MSS@7761@2}##viShamamR^ita.n vA samamiti yaH pashyan garalameva papau || 7761|| ##\EN{MSS@7762@1}##eko hi kurute pApa.n kAlapAshavasha.n gataH | ##\EN{MSS@7762@2}##nIchenAtmApachAreNa kula.n tena vinashyati || 7762|| ##\EN{MSS@7763@1}##eko hi kha~njanavaro nalinIdalastho dR^iShTaH karoti chatura~NgabalAdhipatyam | ##\EN{MSS@7763@2}##kiM me kariShyati bhavadvadanAravinde jAnAmi no nayanakha~njanayugmametat || 7763|| ##\EN{MSS@7764@1}##eko hi doSho guNasa.nnipAte nimajjatItyetadayuktamuktam | ##\EN{MSS@7764@2}##rUpAdikAn sarvaguNAn nihanti kiM maurkhyameka.n na sharIrabhAjAm || 7764|| ##\EN{MSS@7765@1}##eko hi doSho guNasa.nnipAte nimajjatIndoH kiraNeShvivA~NkaH | ##\EN{MSS@7765@2}##kenApi nUna.n kavinA cha dR^iShTa.n dAridryameka.n guNarAshinAshi || 7765|| ##\EN{MSS@7766@1}##eko hyamAtyo medhAvI shUro dAnto vichakShaNaH | ##\EN{MSS@7766@2}##rAjAna.n rAjaputra.n vA prApayen mahatI.n shriyam || 7766|| ##\EN{MSS@7767@1}##eNaH krIDati shUkarashcha khanati dvIpI cha garvAyate kroShTA krandati valgate cha shashako vegAd rururdhAvati | ##\EN{MSS@7767@2}##niHsha~NkaH karipotakastarulatAmunmoTate lIlayA ha.nho si.nha vinA tvayAdya vipine kIdR^igdashA vartate || 7767|| ##\EN{MSS@7768@1}##eNashreNiH shashakanikaraH shallakInA.n kadamba.n kolavyUhaH spR^ishati sukhitA.n yatra tatrApi ku~nje | ##\EN{MSS@7768@2}##ko nAmAsmin bata hatavane pAdapastAdR^iguchchair yasya chChAyAmayamadhivasatyuShNarugNo gajendraH || 7768|| ##\EN{MSS@7769@1}##eNAkShIspR^ihayAlutA na kathamapyAste vivekodayAn nityaM prachyutisha~NkayA kShaNamapi svarge na modAmahe | ##\EN{MSS@7769@2}##apyanyeShu vinAshivastuviShayAbhogeShu tR^iShNA na me svarNadyAH puline para.n haripadadhyAna.n samIhAmahe || 7769|| ##\EN{MSS@7770@1}##eNAdyAH pashavaH kirAtapariShannaiShA guNagrAhiNI sa.nchAro.api na nAgarasya viShayochChinnaM munInAM manaH | ##\EN{MSS@7770@2}##dhUmenaiva sugandhinA pratipada.n dikchakramAmodayan AmUlaM paridahyate.agurutaruH kasmai kimAchakShmahe || 7770|| ##\EN{MSS@7771@1}##eNIgaNeShu gurugarvanimIlitAkShaH ki.n kR^iShNasAra khalu khelasi kAnane.asmin | ##\EN{MSS@7771@2}##sImAmimA.n kalaya bhinnakarIndrakumbha\- muktAmayI.n harivihAravasundharAyAH || 7771|| ##\EN{MSS@7772@1}##eNIdR^ishaH pANipuTe niruddhA veNI vireje shayanotthitAyAH | ##\EN{MSS@7772@2}##sarojakoshAdiva niShpatantI shreNI ghanIbhUya madhuvratAnAm || 7772|| ##\EN{MSS@7773@1}##eNIdR^ishaH shravaNasImni yadAnayanti tenaiva tasya mahimA navachampakasya | ##\EN{MSS@7773@2}##tva.n tatra no viharase yadi bhR^i~Nga tena naitasya ki.nchidapi tat tu tavaiva hAniH || 7773|| ##\EN{MSS@7774@1}##eNIdR^isho vijayate veNI pR^iShThAvalambinI | ##\EN{MSS@7774@2}##kasheva pa~nchabANasya yuvatarjanahetave || 7774|| ##\EN{MSS@7775@1}##eNI yAti vilokya bAlashalabhAn shaShpA~NkurAditsayA ChatrIkuDmalakAni rakShati chirAdaNDabhramAd kukkuTI | ##\EN{MSS@7775@2}##dhUtvA dhAvati kR^iShNakITapaTalashreNI.n shikhaNDI shiro dUrAdeva vanAntare viShadharagrAsAbhilAShAturaH || 7775|| ##\EN{MSS@7776@1}##eNIshAbavilochanAbhiralasashroNIbharaprauDhi bhir veNIbhUtarasakramAbhirabhitaH shreNIkR^itAbhirvR^itaH | ##\EN{MSS@7776@2}##pANI nAma vinodayan ratipatestUNIshayaiH sAyakair vANInAmapadaM para.n vrajajanakShoNIpatiH pAtu naH || 7776|| ##\EN{MSS@7777@1}##eNo gajaH pata~Ngashcha bhR^i~Ngo mInastu pa~nchamaH | ##\EN{MSS@7777@2}##shabdasparsharUpagandharasairete hatAH khalu || 7777|| ##\EN{MSS@7778@1}##etachcha tapaso mUla.n tapaso mUlameva cha | ##\EN{MSS@7778@2}##sarvadA kAmavijayaH sa.nkalpavijayastathA || 7778|| ##\EN{MSS@7779@1}##etachchaturguNa.n taila.n tasmAchchApi chaturguNam | ##\EN{MSS@7779@2}##kA.njikaM prakShiped dhImA.nstatastaila.n vipAchayet || 7779|| ##\EN{MSS@7780@1}##etachChAntavichitrachatvarapatha.n vishrAntavaitAlika\- shlAghAshlokamagu~njima~njumuraja.n vidhvastagItadhvani | ##\EN{MSS@7780@2}##vyAvR^ittAdhyayana.n nivR^ittasukavikrIDAsamasya.n namad\- vidvadvAdapatha.n kathaM puramidaM maunavrate vartate || 7780|| ##\EN{MSS@7781@1}##etachChAstrArthatattva.n tu mayAkhyAta.n tavAnagha | ##\EN{MSS@7781@2}##avishvAso narendrANAm apara.n guhyamuchyate || 7781|| ##\EN{MSS@7782@1}##etajjaDAjaDavivechanametadeva kShityAditattvaparishodhanakaushala.n cha | ##\EN{MSS@7782@2}##j~nAna.n cha shaivamidamAgamakoTilabhya.n mAturyada~Nghriyugale nihito mayAtmA || 7782|| ##\EN{MSS@7783@1}##etatkarAlakaravAlanikR^ittakaNTha\- nAlochchaladbahulaphenilabudbudaughaiH | ##\EN{MSS@7783@2}##sArdha.n DamaDDamaruDA.nkR^itihUtabhUta\- vargeNa bhargagR^ihiNI.n rudhirairdhinomi || 7783|| ##\EN{MSS@7784@1}##etat kavIndramukhachandramasaH kadAchit kAvyAbhidhAnamamR^ita.n yadi nAgaliShyat | ##\EN{MSS@7784@2}##sa.nsAriNA.n vividhaduHkhasahasrabhAjA.n chetovinodasadana.n kimihAbhaviShyat || 7784|| ##\EN{MSS@7785@1}##etat kAntamida.n kAntam ityAvasathatR^iShNayA | ##\EN{MSS@7785@2}##tasyA bhramati sarvA~NgaM manye mUDha iva smaraH || 7785|| ##\EN{MSS@7786@1}##etat kAmaphala.n loke yad dvayorekachittatA | ##\EN{MSS@7786@2}##anyachittakR^ite kAme shavayoriva sa.ngamaH || 7786|| ##\EN{MSS@7787@1}##etat kAryamamarAH sa.nshrutaM me dhR^itiH shamaH satyadharmAnuvR^ittiH | ##\EN{MSS@7787@2}##granthi.n vinIya hR^idayasya sarva.n priyApriye chAtmavasha.n nayIta || 7787|| ##\EN{MSS@7787A@1}##etat ki.n nanu karNabhUShaNamaya.n hAraH sukA~nchI navA baddhA kAchidiya.n tvayAdya tilakaH shlAghyaH priye kalpitaH | ##\EN{MSS@7787A@2}##pratya~Nga.n spR^ishateti tatkShaNabhavadromA~nchamAlA~nchitA tanvI mAnamupekShayaiva shanakairdhUrtena saMmochitA || ##\EN{MSS@7788@1}##etat kiM praNayinyapi praNayinI yan mAninI jAyate manye mAnavidhau bhaviShyati sukha.n ki.nchid vishiShTa.n rasAt | ##\EN{MSS@7788@2}##vA~nChA tasya sukhasya me.api hR^idaye jAgarti nityaM para.n svapne.apyeSha na me.aparAdhyati patiH kupyAmi tasmai katham || 7788|| ##\EN{MSS@7789@1}##etat ki.n shrutasadR^isha.n tvadvratayogya.n kulAnurUpa.n vA | ##\EN{MSS@7789@2}##kR^itavAnasi yat sumate paribhUtaguNodaya.n karma || 7789|| ##\EN{MSS@7790@1}##etatkIrtivivartadhautanikhilatrailokyanirvAsitair vishrAntiH kalitA kathAsu jagatA.n shyAmaiH samagrairapi | ##\EN{MSS@7790@2}##jaj~ne kIrtimayAdaho bhayabharairasmAdakIrteH punaH sA yannAsya kathApathe.api malinachChAyA babandha sthitim || 7790|| ##\EN{MSS@7791@1}##etatkuchaspardhitayA dhaTasya khyAtasya shAstreShu nidarshanatvam | ##\EN{MSS@7791@2}##tasmAchcha shilpAn maNikAdikArI prasiddhanAmAjani kumbhakAraH || 7791|| ##\EN{MSS@7792@1}##etat kR^itvA priyamanuchitaprArthanAvartmano me sauhArdAd vA vidhura iti vA mayyanukroshabuddhyA | ##\EN{MSS@7792@2}##iShTAn deshAn vichara jalada prAvR^iShA saMbhR^itashrIr mA bhUdeva.n kShaNamapi cha te vidyutA viprayogaH || 7792|| ##\EN{MSS@7793@1}##etat kokakuTumbinIjanamanaHshalya.n chakorA~NganA\- cha~nchUkoTikapATayorghaTitayorudghATinI ku~nchikA | ##\EN{MSS@7793@2}##dagdhasyApi navA~NkuraH smaratarorArdrAgasAM preyasI\- mAnoddAmagajA~Nkusho vijayate mugdha.n sudhA.nshorvapuH || 7793|| ##\EN{MSS@7794@1}##etat tad durjaya.n loke putradAramaya.n viSham | ##\EN{MSS@7794@2}##jAyante cha mriyante cha yat pItvA mohitAH prajAH || 7794|| ##\EN{MSS@7795@1}##etat tad dhR^itarAShTravaktrasadR^ishaM meghAndhakAra.n nabho hR^iShTo garjati chAtidarpitabalo duryodhano vA shikhI | ##\EN{MSS@7795@2}##akShadyUtajito yudhiShThira ivAdhvAna.n gataH kokilo ha.nsAH samprati pANDavA iva vanAdaj~nAtacharyA.n gatAH || 7795|| ##\EN{MSS@7796@1}##etat tadvaktramatra kva tadadharamadhu kvAyatAste kaTAkShAH kvAlApAH komalAste kva sa madanadhanurbha~Nguro bhrUvilAsaH | ##\EN{MSS@7796@2}##ittha.n khaTvA~NgakoTau prakaTitadashanaM ma~njugu~njatsamIram rAgAndhAnAmivochchairupahasitamaho mohajAla.n kapAlam || 7796|| ##\EN{MSS@7797@1}##etat tarkaya chakravAkasudR^ishAmAshvAsanAdAyinaH prauDhadhvAntapayodhimagnajagatIdattAvalambotsavAH | ##\EN{MSS@7797@2}##dIptA.nshorvikasanti di~NmR^igadR^ishA.n kAshmIrapa~Nkodaka\- vyAtyukShIchaturAH saroruhavanashrIkelikArAH karAH || 7797|| ##\EN{MSS@7798@1}##etat tarkaya chakravAkahR^idayAshvAsAya tArAgaNa\- grAsAya sphuradindumaNDalaparIhAsAya bhAsA.n nidhiH | ##\EN{MSS@7798@2}##dikkAntAkuchakumbhaku~NkumarajonyAsAya pa~Nkeruho\- llAsAya sphuTavairikairavavanatrAsAya vidyotate || 7798|| ##\EN{MSS@7799@1}##etat tasya mukhAt kiyat kamalinIpatre kaNa.n vAriNo yan muktAmaNirityama.nsta sa jaDaH shR^iNvan yadasmAdapi | ##\EN{MSS@7799@2}##a~NgulyagralaghukriyApravilayinyAdIyamAne shanais kutroDDIya gato mametyanudina.n nidrAti nAntaHshuchA || 7799|| ##\EN{MSS@7800@1}##etat tu mA.n dahati yad gR^ihamasmadIya.n kShINArthamityatithayaH parivarjayanti | ##\EN{MSS@7800@2}##sa.nshuShkasAndramadalekhamiva bhramantaH kAlAtyaye madhukarAH kariNaH kapolam || 7800|| ##\EN{MSS@7801@1}##etat te bhrUlatodbhAsi pATalAdharapallavam | ##\EN{MSS@7801@2}##mukha.n nandanamudyAnam ato.anyat kevala.n vanam || 7801|| ##\EN{MSS@7802@1}##etat te mukhamakShatendulaDahachChAyaM bhavallochana.n nIlendIvaranirvisheShamadharaste bandhujIvAruNaH | ##\EN{MSS@7802@2}##bhrUvallistava kAmakArmukalatA lIlAsahAdhyAyinI na dhyAyantu katha.n nu deva kathaya tvAmekameNIdR^ishaH || 7802|| ##\EN{MSS@7803@1}##etat payodharayugaM patita.n nirIkShya kheda.n vR^ithA vahasi ki.n kamalAyatAkShi | ##\EN{MSS@7803@2}##stabdho vivekarahito janatApakArI hyatyunnataH prapatatIti kimatra chitram || 7803|| ##\EN{MSS@7804@1}##etat puraH sphurati padmadR^ishA.n sahasram akShidvaya.n kathaya kutra niveshayAmi | ##\EN{MSS@7804@2}##ityAkalayya nayanAmburuhe nimIlya romA~nchitena vapuShA sthitamachyutena || 7804|| ##\EN{MSS@7805@1}##etat pUtanachakramakramakR^itagrAsArdhamuktairvR^ikAn utpuShNatparito nR^imA.nsavighasairAdardara.n krandataH | ##\EN{MSS@7805@2}##kharjUradrumadaghnaja~Nghamasitatva~NnaddhaviShvaktata\- snAyugranthighanAsthipa~njarajaratka~NkAlamAlokyate || 7805|| ##\EN{MSS@7806@1}##etat prachaNDi samudetyakala~NkamUrti kalmAShitAmbaratala.n grahachakravAlam | ##\EN{MSS@7806@2}##sUryendusampuTasamudgakavATakoSha\- vishleShakIrNanavaratnakalApakAnti || 7806|| ##\EN{MSS@7807@1}##etat sarvaM parij~nAya vR^ikShAropa.n samArabhet | ##\EN{MSS@7807@2}##dharmArthakAmamokShANA.n drumebhyaH sAdhana.n yataH || 7807|| ##\EN{MSS@7808@1}##etat sarva.n shR^iNuta vachana.n sa.ngrahAdatra sakhyaH prANAnA.n naH phalamavikala.n nUnameShA sakhI vaH | ##\EN{MSS@7808@2}##vishleShe.asmin prachalati bhR^isha.n dIpikeva pravAte satyAmasyA.n vayamatamasaH sarvathA rakShatainAm || 7808|| ##\EN{MSS@7809@1}##etat sarvamamAtyAdi rAjA nayapuraHsaraH | ##\EN{MSS@7809@2}##nayatyunnatimudyukto vyasanI kShayameva cha || 7809|| ##\EN{MSS@7810@1}##etadatra pathikaikajIvita.n pashya shuShyatitarAM mahatsaraH | ##\EN{MSS@7810@2}##re mudhAmbudhara ruddhasadgatir vardhitA kimiti ghaTTavAhinI || 7810|| ##\EN{MSS@7811@1}##etadanUpe vAchya.n jA~NgalabhUmau cha pa~nchabhiH puruShaiH | ##\EN{MSS@7811@2}##etaireva nimittair marubhUmAvaShTabhiH kathayet || 7811|| ##\EN{MSS@7812@1}##etadartha.n shrute buddhi.n karoti dveShadUShitaH | ##\EN{MSS@7812@2}##yad vivAdaiH kariShyAmi mAnamlAniM manIShiNAm || 7812|| ##\EN{MSS@7813@1}##etadartha.n hi kurvanti rAjAno dhanasa.nchayam | ##\EN{MSS@7813@2}##rakShayitvA tu chAtmAna.n yaddhana.n tad dvijAtaye || 7813|| ##\EN{MSS@7814@1}##etadartha.n hi rAjyAni prashAsati nareshvarAH | ##\EN{MSS@7814@2}##yadeShA.n sarvakR^ityeShu mano na pratihanyate || 7814|| ##\EN{MSS@7815@1}##etadarthe kulInAnA.n nR^ipAH kurvanti sa.ngraham | ##\EN{MSS@7815@2}##AdimadhyAvasAneShu na te gachChanti vikriyAm || 7815|| ##\EN{MSS@7816@1}##etaduchChvasitapItamaindava.n soDhumakShamamiva prabhArasam | ##\EN{MSS@7816@2}##muktaShaTpadavirAvama~njasA bhidyate kumudamA nibandhanAt || 7816|| ##\EN{MSS@7817@1}##etadeva kulInatvam etadeva guNArjanam | ##\EN{MSS@7817@2}##yat sadaiva satA.n satsu vinayAvanata.n shiraH || 7817|| ##\EN{MSS@7818@1}##etadeva tu vij~neya.n svArthadharmavighAtaje | ##\EN{MSS@7818@2}##viShayadhva.nsaje shatrorviShayapratipIDanam || 7818|| ##\EN{MSS@7819@1}##etadeva para.n shaurya.n yat paraprANarakShaNam | ##\EN{MSS@7819@2}##nahi prANaharaH shUraH shUraH prANaprado.arthinAm || 7819|| ##\EN{MSS@7819A@1}##etadeva mama puNyamagaNya.n yat kR^ishodari dR^ishoratithistvam | ##\EN{MSS@7819A@2}##dUramastu madaghUrNitatAra.n shAradendumukhi vIkShaNamakShNoH || ##\EN{MSS@7820@1}##etadeva mahachchitraM prAktanasyeha karmaNaH | ##\EN{MSS@7820@2}##yadanAtmavatAmAyuryachchAnatimatA.n shriyaH || 7820|| ##\EN{MSS@7821@1}##etadeva hi pANDityam iyameva bahuj~natA | ##\EN{MSS@7821@2}##ayameva paro lAbho yat svalpAd bhUrirakShaNam || 7821|| ##\EN{MSS@7822@1}##etadeva hi pANDitya.n eShA chaiva kulInatA | ##\EN{MSS@7822@2}##eSha eva paro dharma AyAdUnataro vyayaH || 7822|| ##\EN{MSS@7824@1}##etadevAyuShaH sAra.n nisargakShaNabha~NginaH | ##\EN{MSS@7824@2}##snigdharmugdhairvidagdhaishcha yadayantritamAsyate || 7824|| ##\EN{MSS@7824A@1}##etadevArthasAmarthyaM pratyakSheNopalakShyate | ##\EN{MSS@7824A@2}##putradArAdisaMbandhaH pu.nsA.n dhananibandhanaH || ##\EN{MSS@7825@1}##etadevArthasAmarthyaM pratyakSheNopalakShyate | ##\EN{MSS@7825@2}##yat skandhabandhe jIvadbhiH shavaH shibikayohyate || 7825|| ##\EN{MSS@7826@1}##etadgandhagajastR^iShAmbhasi bhR^isha.n kaNThAntamajjattanuH phenaiH pANDuritaH svadikkarijayakrIDAyashaHspardhibhiH | ##\EN{MSS@7826@2}##dantadvandvajalAnubimbanachaturdantaH karAmbhovami\- vyAjAdabhramuvallabhena viraha.n nirvApayatyambudheH || 7826|| ##\EN{MSS@7827@1}##etaddattAsighAtasravadasR^igasuhR^idva.nshasArdrendhanait ad\- doruddAmapratApajvaladanalamiladbhUmadhUmabhramAya | ##\EN{MSS@7827@2}##etaddigjaitrayAtrAsamasamarabharaM pashyataH kasya nAsId etannAsIravAjivrajakhurajarajorAjirAjisthalIShu || 7827|| ##\EN{MSS@7828@1}##etad dadhAti navayauvananartakasya kashmIrajachChuritatAlakayugmalakShmIm | ##\EN{MSS@7828@2}##madhye samuchChvasitavR^itti manAgupAnte labdhAtmasIma kuchakuDmalayugmamasyAH || 7828|| ##\EN{MSS@7829@1}##etaddantibalairvilokya nikhilAmAli~NgitA~NgIM bhuva.n sa.ngrAmA~NgaNasImni ja~NgamagiristomabhramAdhAyibhiH | ##\EN{MSS@7829@2}##pR^ithvIndraH pR^ithuretadugrasamaraprekShopanamrAmara\- shreNImadhyacharaH punaH kShitidharakShepAya dhatte dhiyam || 7829|| ##\EN{MSS@7830@1}##etad deva yashaskara.n narapateryat taskare nigraho dIrgha.n jIva yathAparAdhamadhura.n daNDa.n jagatyAvahan | ##\EN{MSS@7830@2}##yenAyaM paripanthipArthivavadhUsindUrachaurastvayA baddhashcha pratidaNDabhairavakarI kShiptashcha kArAgR^ihe || 7830|| ##\EN{MSS@7831@1}##etad dhana~njayo vAchyo nityodyukto vR^ikodaraH | ##\EN{MSS@7831@2}##yadartha.n kShatriyA sUte tasya kAlo.ayamAgataH || 7831|| ##\EN{MSS@7832@1}##etaddhi parama.n nAryAH kArya.n loke sanAtanam | ##\EN{MSS@7832@2}##prANAnapi parityajya yad bhartR^ihitamAcharet || 7832|| ##\EN{MSS@7833@1}##etad babhrukachAnukArikiraNa.n rAjadruho.ahnaH shirash\- ChedAbha.n viyataH pratIchi nipatatyabdhau ravermaNDalam | ##\EN{MSS@7833@2}##eShApi dyuramA priyAnugamanaM proddAmakAShThotthite sa.ndhyAgnau vinidhAya tArakamiShAjjAtAsthisheShasthitiH || 7833|| ##\EN{MSS@7834@1}##etad buddhimasheShANA.n sattvamAtanya yogavit | ##\EN{MSS@7834@2}##parityajati samprApya buddhisaukShmyamanuttamam || 7834|| ##\EN{MSS@7835@1}##etadbhItArinArI giribilavigaladvAsarA niHsarantI svakrIDAha.nsamohagrahilashishubhR^ishaprArthi tonnidrachandrA | ##\EN{MSS@7835@2}##Akrandad bhUri yattannayanajalamilachchandraha.nsAnubimba\- pratyAsattiprahR^iShyattanayavihasitairAshvasIn nyashvasIchcha || 7835|| ##\EN{MSS@7836@1}##etad bhImaparAkrameNa rachita.n sa.nsArasAra.n saraH pAthonAthakathApahastanakalAvaichakShaNe dIkShitam | ##\EN{MSS@7836@2}##yanmAhAtmyavilokanAdbhutarasAddhUtAmbarashrI shiraH\- srasta.n kuNDalamambubimbitaravivyAjena vidyotate || 7836|| ##\EN{MSS@7837@1}##etadbhUShaNakaushala.n tava tanau pashyet tadA mAdhavo rAdhe tatsavidhe hi chetasichale ched dhairyamAdhAsyati | ##\EN{MSS@7837@2}##ittha.n jalpati shilpakAriNi jane tasyAH smarantyA hari.n sadyaH svedasarid vyalampadamalaM patrAvalImaNDalam || 7837|| ##\EN{MSS@7838@1}##etadyashaHkShIradhipUragAhi patatyagAdhe vachana.n kavInAm | ##\EN{MSS@7838@2}##etadguNAnA.n gaNanA~NkapAtaH pratyarthikIrtIH khaTikAH kShiNoti || 7838|| ##\EN{MSS@7839@1}##etad rahasyaM paramam etachcha paramaM padam | ##\EN{MSS@7839@2}##eShA gatirviraktAnAm eSho.asau paramaH shivaH || 7839|| ##\EN{MSS@7840@1}##etad vidanto vidvA.nso brAhmaNA brahmavAdinaH | ##\EN{MSS@7840@2}##na rAj~naH pratigR^ihNanti pretya shreyo.abhikA~NkShiNaH || 7840|| ##\EN{MSS@7841@1}##etad vidvAn madudita.n j~nAnavij~nAnanaipuNam | ##\EN{MSS@7841@2}##na nindati na cha stauti loke charati sUryavat || 7841|| ##\EN{MSS@7842@1}##etad vidhAnamAtiShThed arogaH pR^ithivIpatiH | ##\EN{MSS@7842@2}##asvasthaH sarvametat tu bhR^ityeShu viniyojayet || 7842|| ##\EN{MSS@7843@1}##etad vibhAti charamAchalachUDachumbi\- hiNDIrapiNDaruchishItamarIchibimbam | ##\EN{MSS@7843@2}##ujjvAlitasya rajanIM madanAnalasya dhUma.n dadhat prakaTalA~nChanakaitavena || 7843|| ##\EN{MSS@7844@1}##etad vyomavanIvarAhavalaya.n vishvaikavIrasmara\- skandhAvAramadAndhasindhurakula.n shyAmAvadhUkaishikam | ##\EN{MSS@7844@2}##chakShuShyA~njanavastu ghUkasadasA.n vishliShTachakrAhvaya\- stomAntargatadhUmaketanamahAdhUmyA tamastAryate || 7844|| ##\EN{MSS@7845@1}##etannarendravR^iShabha kShapayA vrajantyA sa.nropaNArthamiva gopitamambujeShu | ##\EN{MSS@7845@2}##udghATayatyayamashItakaraH karaughaiH padmAkarAt timirabIjamivAlivR^indam || 7845|| ##\EN{MSS@7846@1}##etanmandavipakvatindukaphalashyAmodarApANDara\- prAnta.n hanta pulindasundarakarasparshakShama.n labhyate | ##\EN{MSS@7846@2}##tat pallIpatiputri ku~njarakula.n kumbhAbhayAbhyarthanA\- dIna.n tvAmanunAthate kuchayugaM patrAvR^itaM mA kR^ithAH || 7846|| ##\EN{MSS@7847@1}##etanmayamiva jAta.n nipatitamasyAM mano nUnam | ##\EN{MSS@7847@2}##nAyAtyapi yadupAyAt kathamapi kAyAt kura~NganayanAyAH || 7847|| ##\EN{MSS@7848@1}##etanmAnini mAnasa.n surasaro nirlUnahemAmbuja.n pArvatyA priyapUjanArthamamuto ga~NgAsarinnirgatA | ##\EN{MSS@7848@2}##asmAchchitrashikhaNDibhishcha parame parvaNyupAdIyate snAnottIrNavR^iShA~NkabhasmarajasA.n sa~NgAt pavitraM payaH || 7848|| ##\EN{MSS@7849@1}##etanmAlavamaNDala.n vijayate saujanyaratnA~NkuraiH sampadvibhramadhAmabhiH kimapara.n shR^i~NgArasArairjanaiH | ##\EN{MSS@7849@2}##yatrAruhya vichitrachitravalabhIrlIlAshilAsadmanA.n nIyante jaladodayeShu divasAH kAntAsakhaiH kAmibhiH || 7849|| ##\EN{MSS@7850@1}##etanmukhaM priyAyAH shashina.n jitvA kapolayoH kAntyA | ##\EN{MSS@7850@2}##tApAnuraktamadhunA kamala.n dhruvamIhate jetum || 7850|| ##\EN{MSS@7851@1}##etallochanamutpalabhramavashAt padmabhramAdAnana.n bhrAntyA bimbaphalasya chAjani dadhadvAmAdharo vedhasA | ##\EN{MSS@7851@2}##tasyAH satyamana~NgavibhramabhuvaH pratya~NgamAsa~NginI bhrAntirvishvasR^ijo.api yatra kiyatI tatrAsmadAdermatiH || 7851|| ##\EN{MSS@7852@1}##etasmAjjaladherjalasya kaNikAH kAshchid gR^ihItvA tataH pAthodAH paripUrayanti jagatI.n ruddhAmbarA vAribhiH | ##\EN{MSS@7852@2}##asmAn mandarakUTakoTighaTanAbhItibhramattArakA.n prApyaikA.n jalamAnuShI.n tribhuvane shrImAnabhUdachyutaH || 7852|| ##\EN{MSS@7853@1}##etasmAt kathamindrajAlamapara.n strIgarbhavAso.asthira.n retaH shchyotati mastamastakapadAvirbhUtanAnA~Nkuram | ##\EN{MSS@7853@2}##paryAyeNa shishutvayauvanajarAveShairasheShairvR^ita.n pashyatyatti shR^iNoti jighrati muhurnidrAti jAgarti cha || 7853|| ##\EN{MSS@7854@1}##etasmAt paramAnandAch shuddhachinmAtrarUpiNaH | ##\EN{MSS@7854@2}##jIvaH sa.njAyate pUrva.n tasmAchchitta.n tato jagat || 7854|| ##\EN{MSS@7855@1}##etasmAt sarasashchirAya chalita.n chakreNa chetasvatA nIrakShIraparIkShakeNa sudhiyA ha.nsena hA nirgatam | ##\EN{MSS@7855@2}##niryAta.n nibhR^ita.n kaladhvanikR^itA kAraNDavena kvachit sArdha.n kena karotu sArasayuvA saMbhAShaNa.n savyathaH || 7855|| ##\EN{MSS@7856@1}##etasmAdamR^ita.n suraiH shatamakhenochchaiHshravAH sadguNaH kR^iShNenAdbhutavikramaikavasatirlakShmIH samAsAditA | ##\EN{MSS@7856@2}##ityAdi prachurAH purAtanakathAH sarvebhya eva shrutA asmAbhistu na dR^iShTamatra jaladhau miShTaM payo.api kvachit || 7856|| ##\EN{MSS@7857@1}##etasmAd viramendriyArthagahanAdAyAsakAdAshrayAch shreyomArgamasheShaduHkhashamanavyApAradakSha.n kShaNAt | ##\EN{MSS@7857@2}##shAntaM bhAvamupaihi sa.ntyaja nijA.n kallolalolA.n gati.n mA bhUyo bhaja bha~NgurAM bhavarati.n chetaH prasIdAdhunA || 7857|| ##\EN{MSS@7858@1}##etasmAn mA.n kushalinamabhij~nAnadAnAd viditvA mA kaulInAdasitanayane mayyavishvAsinI bhUH | ##\EN{MSS@7858@2}##snehAnAhuH kimapi virahe hrAsinaste hyabhogAd iShTe vastunyupachitarasAH premarAshIbhavanti || 7858|| ##\EN{MSS@7859@1}##etasmin kusume svabhAvamahati prAyo mahIyaH phala.n ramya.n svAdu sugandhi shItalamalaM prAptavyamityAshayA | ##\EN{MSS@7859@2}##shAlmalyAH paripAkakAlakalanAbodhena kIraH sthito yAvat tatpuTasa.ndhinirgatapatattUlaM phalAt pashyati || 7859|| ##\EN{MSS@7860@1}##etasmin ghanachandanArdravapuSho nidrAkaShAyekShaNA lIlAlolamR^idUllasadbhujalatAvyAjR^imbhamAN A muhuH | ##\EN{MSS@7860@2}##nirgachChanti shanairahaHpariNatau mandA latAmandirAt svedAmbhaHkaNadanturastanataTAbhogAH kura~NgIdR^ishaH || 7860|| ##\EN{MSS@7861@1}##etasmin ghanabaddhasampadi vanotsa~Nge navAptoShmabhiH svachChanda.n gamitaH sukhena katibhiH kAlo na dantAvalaiH | ##\EN{MSS@7861@2}##dhig jAto.asi tadAtra dagdhasamaye dantinyadA nodaka.n no vR^ikShA na tR^iNAni kevalamaya.n dAvAnalaH krIDati || 7861|| ##\EN{MSS@7862@1}##etasmin dAkShiNAshAnilachalitalatAlInamattAlimAl A\- pakShakShobhAvadhUtachyutabahalarajohlAdihR^idye vasante | ##\EN{MSS@7862@2}##premasvedArdrabAhushlathavalayaraNatprauDhasImantinInA.n mandaH kaNThagraho.api glapayati hR^idaya.n kiM punarviprayogaH || 7862|| ##\EN{MSS@7863@1}##etasmin divasasya madhyasamaye vAto.api chaNDAtapa\- trAseneva na sa.ncharatyahimagorbimbe lalATa.ntape | ##\EN{MSS@7863@2}##ki.n chAnyatparitaptadhUliluThanaploShAsahatvAdiva chChAyA dUragatApi bhUruhatale vyAvartya sa.nlIyate || 7863|| ##\EN{MSS@7864@1}##etasminnadhikapayaHshriya.n vahantyaH sa.nkShobhaM pavanabhuvA javena nItAH | ##\EN{MSS@7864@2}##vAlmIkerarahitarAmalakShmaNAnA.n sAdharmya.n dadhati girAM mahAsarasyaH || 7864|| ##\EN{MSS@7865@1}##etasminnavadAtakAntini kuchadvandve kura~NgIdR^ishaH sa.nkrAntapratibimbamaindavamida.n dvedhA vibhakta.n vapuH | ##\EN{MSS@7865@2}##Anandottaralasya puShpadhanuShastatkAlanR^ityotsava\- prAptiprodyatakA.nsyatAlayugalaprAya.n samAlokyate || 7865|| ##\EN{MSS@7866@1}##etasmin madakalamallikAkShapakSha\- vyAdhUtasphuradurudaNDapuNDarIkAH | ##\EN{MSS@7866@2}##bAShpAmbhaHparipatanodgamAntarAle dR^ishyantAmavirahitashriyo vibhAgAH || 7866|| ##\EN{MSS@7867@1}##etasmin madajarjarairupachite kambUravADambaraiH staimityaM manaso dishatyanibhR^ita.n dhArArave mUrchChati | ##\EN{MSS@7867@2}##utsa~Nge kakubho nidhAya rasitairambhomuchA.n ghorayan manye mudritachandrasUryanayana.n vyomApi nidrAyate || 7867|| ##\EN{MSS@7868@1}##etasmin marumaNDale parichalatkallolakolAhala\- krIDatka~Nkamapa~Nkama~NkavilasanniHsha~Nkamatsyavrajam | ##\EN{MSS@7868@2}##keneda.n vikasatkusheshayakuTIkoNakvaNatShaTpada.n shreNiprINitapAnthamujjvalajala.n chakre vishAla.n saraH || 7868|| ##\EN{MSS@7869@1}##etasmin mR^igayA.n gate.api dhanuShA bANe samAropite.apy AkarNAntagate.api muShTivigate.apyenA~Ngalagne.api cha | ##\EN{MSS@7869@2}##na trasta.n na palAyita.n na chalita.n notkaNThita.n notpluta.n mR^igyA yad vashina.n karoti dayita.n kAmo.ayamityAshayA || 7869|| ##\EN{MSS@7870@1}##etasmin vanamArgabhUparisare saundaryamudrA~NkitaH prodyadbhiH phalapatrapuShpanivahaishchUtaH sa ekaH param | ##\EN{MSS@7870@2}##ya.n vIkShya smitavaktramudgatamahAsa.ntoShamullAsita\- sphArotkaNThamakuNThitakramamamI dhAvanti pAnthavrajAH || 7870|| ##\EN{MSS@7871@1}##etasmin vijane vane.atanutaruchChannAvakAshe sukha.n tiShThAmIti tava dviShAmadhipatiryAvad vidhatte matim | ##\EN{MSS@7871@2}##tAvat tatra nipAtitaM bhuvi bhavannAmA~NkasellAhata.n dR^iShTvA kesariNaH kara~NkamasamatrAso muhurmurchChati || 7871|| ##\EN{MSS@7872@1}##etasmin vipine mayA balavatA nAj~nApitAH ke mR^igAH kasmai vA na phala.n vikIrNamuchita.n roShasya toShasya cha | ##\EN{MSS@7872@2}##so.ahaM mUShakamadya bandhanaguNachChedArthamabhyarthaye nAsthA.n so.api karoti dagdhahR^idaya.n dvedhA na kiM bhidyate || 7872|| ##\EN{MSS@7873@1}##etasmin vipule plava.ngamakule jAto guNairagraNIr ekaH kvApi kapiH sa ko.api marutA.n vandyo marunnandanaH | ##\EN{MSS@7873@2}##keliprA~NgaNavApikAvadabhavad yasyAmbhasAM bhartari drAkkallolavikArakalpitajagatkampe.api jhampArasaH || 7873|| ##\EN{MSS@7874@1}##etasmin sarasi prasannapayasi prANatruTattAlunA ki.nkolAhalaDambareNa khalu re maNDUka mUkIbhava | ##\EN{MSS@7874@2}##unmIlannayanAvalIdalachalallakShmIraNannUpura\- vyAhAraprativAdinaH pratidinaM preShanti ha.nsasvanAH || 7874|| ##\EN{MSS@7875@1}##etasmin sahasA vasantasamaye prANesha deshAntara.n gantu.n tva.n yatase tathApi na bhaya.n tApAt prapadye.adhunA | ##\EN{MSS@7875@2}##yasmAt kairavasArasaurabhamuShA sAka.n sarovAyunA chAndrI dikShu vijR^imbhate rajaniShu svachChA mayUkhachChaTA || 7875|| ##\EN{MSS@7876@1}##etasmin sutanu latAgR^ihe.atiramya.n mAlatyAH kusumamanAchitaM pareNa | ##\EN{MSS@7876@2}##ityuktvA mR^idukarapallava.n gR^ihItvA mugdhAkShI.n rahasi ninAya ko.api dhUrtaH || 7876|| ##\EN{MSS@7877@1}##etasya kalAmekAm amR^itamayUkhasya pArvatIramaNaH | ##\EN{MSS@7877@2}##varNAvalimiva vahati pratimAsa.n ghaTyamAnasya || 7877|| ##\EN{MSS@7878@1}##etasya jA~Ngulika nArpaya mantradarpAd Asye nijA~Ngulimaya.n khalu ko.api sarpaH | ##\EN{MSS@7878@2}##atraiva yasya viShameNa viSheNa dagdhAs te tvAdR^ishA nirasavaH patitAH sahasram || 7878|| ##\EN{MSS@7879@1}##etasya rahasi vakShasi sarasijapattreNa tADitasyApi | ##\EN{MSS@7879@2}##dayitasya vIkShya hasita.n priyasakhi hasitaM mamApyAsIt || 7879|| ##\EN{MSS@7880@1}##etasya veshmani kalAvati hAlikasya durddaivavaibhavavashAt patitAsi tanvi | ##\EN{MSS@7880@2}##tadvArikumbhavahanAya karIShakR^ityai chAturyamarjaya vashIkaraNAya bhartuH || 7880|| ##\EN{MSS@7881@1}##etasya sAvanibhujaH kularAjadhAnI kAshI bhavottaraNadharmatariH smarAreH | ##\EN{MSS@7881@2}##yAmAgatA duritapUritachetaso.api pApa.n nirasya chiraja.n virajIbhavanti || 7881|| ##\EN{MSS@7882@1}##etasyA.n rativallabhakShitipateH krIDAsarasyA.n shanaiH sa.nshoSha.n nayatIha shaishavavadhUstAruNyatigmadyutiH | ##\EN{MSS@7882@2}##antaHsthApi yathA yathA kuchataTI dhatte.antarAyadvaya.n laulya.n hanti tathA tathAvidhajale dR^ikpInamInAvaliH || 7882|| ##\EN{MSS@7883@1}##etasyAH karikumbhasa.nnibhakuchaprAgbhArapR^iShThe luThad\- gu~njAgarbhagajendramauktikasarashreNImanohAriNi | ##\EN{MSS@7883@2}##dUrAdetya tara~Nga eSha patito vegAd vilInaH katha.n ko vAnyo.api vilIyate na sarasaH sImantinIsa.ngame || 7883|| ##\EN{MSS@7884@1}##etasyAH stanapadmakorakayuga.n yasyAnanendoH sita\- jyotsnAbhirna bhajatyado mR^igadR^ishaH sha~Nke vikAsaM punaH | ##\EN{MSS@7884@2}##tasmi.nllochanapa~Nkaja.n vikasitaM bhrUbhR^i~Ngasa.nsevita.n svAnte sa.nshayamAtanoti sutarAmetan mamaivAsakR^it || 7884|| ##\EN{MSS@7885@1}##etasyAH stanabhArabha~NguramuraH kIrNA nitambasthalI madhyaM majjati nAbhigartapatita.n nAbhya~nchala.n chumbati | ##\EN{MSS@7885@2}##dhairya.n dhehi manaHkura~Nga purato romAvalI vAgurA etad bhrAntigatAgatavyasaninaH ki.n vA vidheya.n vidhe || 7885|| ##\EN{MSS@7886@1}##etasyA virahajvaraH karatalasparshaiH parIkShyo na yaH snigdhenApi janena dAhabhayataH prasthaMpachaH pAthasAm | ##\EN{MSS@7886@2}##niHshaktIkR^itachandanauShadhividhAvasmi.nshchamatkAriNo lAjasphoTamamI sphuTanti maNayo vishve.api hArasrajAm || 7886|| ##\EN{MSS@7887@1}##etasyonnatasarvakarmakR^itinastrailokyachUDAmaNeH shaMbhubrahmapura.ndaraprabhR^itayaH stutyai na shaktA yadi | ##\EN{MSS@7887@2}##devaH pannaganAyako bhagavatI vANI svaya.n chejjaDA saindaryasya nirUpaNe vada katha.n shakto bhaven mAnavaH || 7887|| ##\EN{MSS@7888@1}##etA.n navAmbudharakAntimudIkShya veNIm eNIdR^isho yadi vadanti vadantu nAma | ##\EN{MSS@7888@2}##brUmo vayaM mukhasudhA.nshusudhAbhilAShAd abhyAgatAM bhujaginIM maNimudvahantIm || 7888|| ##\EN{MSS@7889@1}##etAM pashya puraHsthalImiha kila krIDAkirAto haraH kodaNDena kirITinA sarabhasa.n chUDAntare tADitaH | ##\EN{MSS@7889@2}##ityAkarNya kathAdbhuta.n himanidhAvadrau subhadrApater mandaM mandamakAri yena nijayordordaNDayormaNDanam || 7889|| ##\EN{MSS@7890@1}##etA.n vilokaya tanUdari tAmraparNIm ambhonidhau vivR^itashuktipuToddhR^itAni | ##\EN{MSS@7890@2}##yasyAH payA.nsi pariNAhiShu hAramUrtyA vAmabhruvAM pariNamanti payodhareShu || 7890|| ##\EN{MSS@7891@1}##etA.nshChinadmi yadi tanmama jIvitena shaNDhasya ki.n nu yadi santvatha gopateH kim | ##\EN{MSS@7891@2}##Ase prasArya yadi tajjanatA hasanti bhArairguNaishcha vR^iShaNaishcha halA shramo me || 7891|| ##\EN{MSS@7892@1}##etA.nste bhramaraughanIlakuTilAn badhnAmi ki.n kuntalAn ki.n nyasyAmi madhUkapANDumadhure gaNDe.atra patrAvalIm | ##\EN{MSS@7892@2}##ki.n chAsmin vyapanIya bandhanamidaM pa~NkeruhANA.n dalat\- koShashrImuShi sarvachittahariNasyAropayAmi stane || 7892|| ##\EN{MSS@7893@1}##etAH karotpIDitavAridhArA darpAt sakhIbhirvadaneShu siktAH | ##\EN{MSS@7893@2}##vakretarAgrairalakaistaruNyash chUrNAruNAn vArilavAn vamanti || 7893|| ##\EN{MSS@7894@1}##udbandhakeshashchyutapattralekho vishleShimuktAphalapattraveShTaH | ##\EN{MSS@7894@2}##manoj~na eva pramadAmukhAnAm ambhovihArAkulito.api veShaH || 7894|| ##\EN{MSS@7895@1}##etAH kAnapi maNDayanti puruShAn nAnAvidhairbhUShaNair etAH kAnapi va~nchayanti cha janAn mithyAvachobhiH punaH | ##\EN{MSS@7895@2}##etA vai ramayanti kAnapi varAn bhAvairmanojotkaTaiH svAnta bhrAnta karoShi kiM bata mudhA nArIShu hArda.n hi tat || 7895|| ##\EN{MSS@7896@1}##etAH pa~NkilakUlarUDhanaladastambakvaNatkambavaH krIDatkarkaTachakravAlavidalajjambAlatoyAvilAH | ##\EN{MSS@7896@2}##hR^illekha.n janayantyanUpasaritAmuttuNDagaNDUpado\- tkIrNaklinnamR^ido nadasthapuTitaprAntAstaTIbhUmayaH || 7896|| ##\EN{MSS@7897@1}##etAH praphullakamalotpalavaktranetrA gopA~NganAH kanakachampakapuShpagaurAH | ##\EN{MSS@7897@2}##nAnAvirAgavasanA madhurapralApAH krIDanti vanyakusumAkulakeshahastAH || 7897|| ##\EN{MSS@7898@1}##etAH shArdUlahelAdalitamR^igakulavyaktaraktAbhiShikta\- kShmApIThAsvAdalubdhasphuTatarakalahasphAraph eraNDachaNDAH | ##\EN{MSS@7898@2}##vellannirmokavallIvalayanigaDitAnokahakroDanIDa\- krIDanniHshUkaghUkavyatikaramukharA bhUmayo bhIShayanti || 7898|| ##\EN{MSS@7899@1}##etAH samprati garbhagauravabharAd rAj~no.avarodhA~NganAH kAntAreShu palAyituM bata kathaM padbhyAM bhaveyuH kShamAH | ##\EN{MSS@7899@2}##ittha.n chetasi sa.nvibhAvya sadaya.n vaikuNThakaNThIrava tvannAdAvalibhiH sakhIbhiriva ki.n tadgarbhapAtaH kR^itaH || 7899|| ##\EN{MSS@7900@1}##etAH satyavihInA dhanalavalInAH sukhakShaNAdhInAH | ##\EN{MSS@7900@2}##veshyA vishanti hR^idaya.n mukhamadhurA nirvichArANAm || 7900|| ##\EN{MSS@7901@1}##etAH sutanu mukha.n te sakhyaH pashyanti hemakUTagatAH | ##\EN{MSS@7901@2}##pratyAgataprasAda.n chandramivopaplavAn muktam || 7901|| ##\EN{MSS@7902@1}##etAHsthAnaparigraheNa shivayoratyantakAntashriyaH prAleyAchalamekhalAvanabhuvaH puShNanti netrotsavam | ##\EN{MSS@7902@2}##vyAvalgadbalavairivAraNavarapratyagradantAhati\- shvabhraprasravadabhrasindhusavanaprasnigdhadevadrumAH || 7902|| ##\EN{MSS@7903@1}##etAH svArthaparA nAryaH kevala.n svasukhe ratAH | ##\EN{MSS@7903@2}##na tAsA.n vallabho yasmAt svasuto.api sukha.n vinA || 7903|| ##\EN{MSS@7904@1}##etA gurushroNipayodharatvAd AtmAnamudvoDhumashaknuvatyaH | ##\EN{MSS@7904@2}##gADhA~NgadairbAhubhirapsu bAlAH kleshottara.n rAgavashAt plavante || 7904|| ##\EN{MSS@7905@1}##etAdR^ishe kaliyuge.api shateShu kashchij jAtAdaro jagati yaH shrutimArga eva | ##\EN{MSS@7905@2}##yat ki.nchidAcharatu pAtramasau stutInA.n shlAghyaM mitApamapi ki.n na marau sarashchet || 7905|| ##\EN{MSS@7906@1}##etAni kratupR^iShThavediviluThadviprANi vAtapramI\- chChannopAntatarUNi pashya dadhate puNyAshramANi shriyam | ##\EN{MSS@7906@2}##yAnyutkShipya manaH parA~nchati para.n nArAyaNArAdhana\- shraddhAmoditamekadaiva dhanikadvAre cha dAreShu cha || 7906|| ##\EN{MSS@7907@1}##etAni tAni navayauvanagarhitAni miShTAnnapAnashayanAsanalAlitAni | ##\EN{MSS@7907@2}##hArArdhahAramaNimaNDitabhUShaNAni bhUmau patanti viluThanti kalevarANi || 7907|| ##\EN{MSS@7908@1}##etAni tAni haranetrashikhiprabandha\- dagdhasmaravraNavinAsharasAyanAni | ##\EN{MSS@7908@2}##keShA.n na vismayakarANi nitambinInA.n vishvapriyANi nayanArdhavilokitAni || 7908|| ##\EN{MSS@7909@1}##etAni tAnyApatitAni kAle bhAgyakShayAn niShphalamudyamAni | ##\EN{MSS@7909@2}##tura~Ngamasyeva raNe nivR^itte nIrAjanAkautukama~NgalAni || 7909|| ##\EN{MSS@7910@1}##etAni niHsahatanorasama~njasAni shUnyaM manaH pishunayanti gatAgatAni | ##\EN{MSS@7910@2}##ete cha tIrataravaH prathayanti tApam AlambitojjhitapariglapitaiH pravAlaiH || 7910|| ##\EN{MSS@7911@1}##etAni bAladhavala pravihAya kAma.n goShThA~NgaNe taralatarNakacheShTitAni | ##\EN{MSS@7911@2}##skandha.n nidhehi dhuri pUrvadhurINamukto netavyatAmupagato.asti tavaiSha bhAraH || 7911|| ##\EN{MSS@7912@1}##etAni mama padyAni paThitvA yaH sabhA.n gataH | ##\EN{MSS@7912@2}##sa sadA pUjyate rAj~nA saddharmo nR^igaNairiva || 7912|| ##\EN{MSS@7913@1}##etAni vi.nshatipadAnyAchariShyati yo naraH | ##\EN{MSS@7913@2}##sa jeShyati ripUn sarvAn kalyANashcha bhaviShyati || 7913|| ##\EN{MSS@7914@1}##etA niShiktarajatadravasa.nnikAshA dhArA javena patitA jaladodarebhyaH | ##\EN{MSS@7914@2}##vidyut pradIpashikhayA kShaNanaShTadR^iShTAsh ChinnA ivAmbarapaTasya dashAH patanti || 7914|| ##\EN{MSS@7915@1}##etAni sarvadA tasya na jAyante tataH param | ##\EN{MSS@7915@2}##strIsa~Nga.n varjayed yatnAd bindu.n rakShet prayatnataH | ##\EN{MSS@7915@3}##AyuHkShayo bindunAshAd asAmarthya.n cha jAyate || 7915|| ##\EN{MSS@7916@1}##etAn guNA.nstAta mahAnubhAvAn eko guNaH sa.nshrayate prasahya | ##\EN{MSS@7916@2}##rAjA yadA satkurute manuShya.n sarvAn guNAneSha guNo.atibhAti || 7916|| ##\EN{MSS@7917@1}##etAnyanigR^ihItAni vyApAdayitumapyalam | ##\EN{MSS@7917@2}##avidheyA ivAdAntA hayAH pathi kusArathim || 7917|| ##\EN{MSS@7918@1}##etAnyavantIshvarapArijAta\- jAtAni tArApatipANDurANi | ##\EN{MSS@7918@2}##sampratyahaM pashyata digvadhUnA.n yashaHprasUnAnyavata.nsayAmi || 7918|| ##\EN{MSS@7919@1}##etAnyahAni kila chAtakashAvakena nItAni kaNThakuharasthitajIvitena | ##\EN{MSS@7919@2}##tasyArthino jalada pUraya vA~nChitAni mA bhUt tvadekasharaNasya bata pramAdaH || 7919|| ##\EN{MSS@7920@1}##etAnyeva tu bandhAya sapta sUkShmANi sarvadA | ##\EN{MSS@7920@2}##bhUrAdInA.n virAgo.atra saMbhaved yastu muktaye || 7920|| ##\EN{MSS@7921@1}##etA yAH prekShase lakShmIshChattrachAmaracha~nchalAH | ##\EN{MSS@7921@2}##svapna eSha mahAbuddhe dinAni trINi pa~ncha cha || 7921|| ##\EN{MSS@7922@1}##etA rAvaNajImUtAd bANadhArA viniHsR^itAH | ##\EN{MSS@7922@2}##vibhAnti rAmamAsAdya vAridhArA vaSha.n yathA || 7922|| ##\EN{MSS@7923@1}##etAvachChakyamasmAbhirvaktu.n tva.n guNavAniti | ##\EN{MSS@7923@2}##ratnAkarasya ratnaughaparichChede tu ke vayam || 7923|| ##\EN{MSS@7924@1}##etAvajjanmasAphalya.n dehinAmiha dehiShu | ##\EN{MSS@7924@2}##prANairarthairdhiyA vAchA shreya evAcharet sadA || 7924|| ##\EN{MSS@7925@1}##etAvajjanmasAphalya.n yadanAyattavR^ittitA | ##\EN{MSS@7925@2}##ye parAdhInatA.n yAtAste vai jIvanti ke mR^itAH || 7925|| ##\EN{MSS@7926@1}##etAvatA nanvanumeyashobhi kA~nchIguNasthAnamaninditAyAH | ##\EN{MSS@7926@2}##Aropita.n yad girishena pashchAd ananyanArIkamanIyama~Nkam || 7926|| ##\EN{MSS@7927@1}##etAvataiva kAryeNa manyadhva.n no kR^itArthatAm | ##\EN{MSS@7927@2}##kartavyAnAM parA kAShThA nedAnI.n vidyate khalu || 7927|| ##\EN{MSS@7928@1}##etAvat sarasi saroruhasya kR^itya.n bhittvAmbhaH sapadi bahirvinirgata.n yat | ##\EN{MSS@7928@2}##saurabhya.n vikasanamindirAnivAsas tat sarva.n dinakarakR^ityamAmananti || 7928|| ##\EN{MSS@7929@1}##etAvadeva paryAptaM bhikShorekAntashAyinaH | ##\EN{MSS@7929@2}##na tasya mriyate kashchin mriyate so.asya kasyachit || 7929|| ##\EN{MSS@7930@1}##etAvadeva hi phala.n paryApta.n j~nAnasattvayuktasya | ##\EN{MSS@7930@2}##yadyApatsu na muhyati nAbhyudaye vismito bhavati || 7930|| ##\EN{MSS@7931@1}##etAvanta.n samayamanayaH kesarotsa~Ngara~NgI hR^idbhR^i~NgInA.n satatamaharastva.n saraHsa.nchareShu | ##\EN{MSS@7931@2}##daivAdasmin madhupa nipatan kAnane ketakInAm etA.n dInAmanubhava dashA.n kIlitaH kaNTakeShu || 7931|| ##\EN{MSS@7932@1}##etAvAnavyayo dharmaH puNyashlokairupAsitaH | ##\EN{MSS@7932@2}##yo bhUtashokaharShAbhyAm AtmA shochati hR^iShyati || 7932|| ##\EN{MSS@7933@1}##etAvAneva puruShaH kR^ita.n yasmin na nashyati | ##\EN{MSS@7933@2}##yAvachcha kuryAdanyo.asya kuryAd bahuguNa.n tataH || 7933|| ##\EN{MSS@7934@1}##etAvAneva puruSho yajjAyAtmA prajeti ha | ##\EN{MSS@7934@2}##viprAH prAhustathA chaitad yo bhartA sA smR^itA~NganA || 7934|| ##\EN{MSS@7935@1}##etAvAneva puruSho yadamarShI yadakShamI | ##\EN{MSS@7935@2}##kShamavAn niramarShashcha naiva strI na punaH punaH || 7935|| ##\EN{MSS@7936@1}##etAshchatuShTayakalA dvAtri.nshat kramadhR^itAH samastA vA | ##\EN{MSS@7936@2}##sa.nsArava~nchakAnA.n vidyA vidyAvatAmeva || 7936|| ##\EN{MSS@7937@1}##etAshchandrodaye.asminnaviralamushalotkShepadolAyamAna\- snigdhashyAmAgrapInastanakalasanamatkaNThanAlAgraramyAH | ##\EN{MSS@7937@2}##udvelladbAhuvallIprachalitavalayashreNayaH pAmarANA.n gehinyo dIrghagItidhvanijanitasukhAstaNDulAn kaNDayanti || 7937|| ##\EN{MSS@7938@1}##etAshchaladvalayasa.nhatimekhalottha\- jha.nkAranUpuraravAhR^itarAjaha.nsyaH | ##\EN{MSS@7938@2}##kurvanti kasya na mano vivasha.n taruNyo vitrastamugdhahariNIsadR^ishAkShipAtaiH || 7938|| ##\EN{MSS@7939@1}##etAsu ketakilatAsu vikAsinIShu saubhAgyamadbhutataraM bhavatI bibharti | ##\EN{MSS@7939@2}##yatkaNTakairvyathitamAtmavapurna jAna.ns tvAmeva sevitumupakramate dvirephaH || 7939|| ##\EN{MSS@7940@1}##etAstA divasAntabhAskaradR^isho dhAvanti paurA~NganAH skandhapraskhalada.nshukA~nchaladhR^itivyAsa~NgabaddhAdarAH | ##\EN{MSS@7940@2}##prAtaryAtakR^iShIvalAgamabhiyA protplutya vartmachChido haTTakrItapadArthamUlyakalanavyagrA~NguligranthayaH || 7940|| ##\EN{MSS@7941@1}##etAstA malayopakaNThasaritAmeNAkShi rodhobhuvash chApAbhyAsaniketanaM bhagavataH preyo manojanmanaH | ##\EN{MSS@7941@2}##yAsu shyAmanishAsu pItatamaso muktAmayIshchandrikAH pIyante vivR^itordhvacha~nchu vichalatkaNTha.n chakorA~NganAH || 7941|| ##\EN{MSS@7942@1}##etAstu nirghR^iNatvena nirdayatvena nityashaH | ##\EN{MSS@7942@2}##visheShAjjADyakR^ityena dUShayanti kulatrayam || 7942|| ##\EN{MSS@7943@1}##etA hasanti cha rudanti cha kAryahetor vishvAsayanti cha para.n na cha vishvasanti | ##\EN{MSS@7943@2}##tasmAn nareNa kulashIlasamanvitena nAryaH shmashAnaghaTikA iva varjanIyAH || 7943|| ##\EN{MSS@7944@1}##ete karburitAtapAstata itaH sa.njAyamAnAmbuda\- chChedaiH samprati ketakIdalamiladdarbhAtitheyodayAH | ##\EN{MSS@7944@2}##grAmAntodgatashAlibIjayavasAshleShaprahR^iShyanmano\- govAhAyatagItigarbhitadisho ramyAH sakhe vAsarAH || 7944|| ##\EN{MSS@7945@1}##ete ki.n nanu satyameva taravashcha~nchatprasUnotkarAH ki.n vA kAnanavATikeyamanaghAyasyAmamI kokilAH | ##\EN{MSS@7945@2}##chitra.n kutra tirohitA marudharA sA yatra me pattana.n nAnAnirjharavaibhava.n kuta ida.n sadyaH samunmIlitam || 7945|| ##\EN{MSS@7946@1}##ete kUrchakachAH saka~NkaNaraNatkarNATasImantinI\- hastAkarShaNalAlitAH pratidinaM prAptAH parAmunnatim | ##\EN{MSS@7946@2}##te.amI samprati pApinApitakarabhrAmyatkShuraprAnana\- kShuNNAH kShoNitale patanti paritaH kL^iptAparAdhA iva || 7946|| ##\EN{MSS@7947@1}##ete ketakadhUlidhUsararuchaH shItadyutera.nshavaH prAptAH samprati pashchimasya jaladhestIra.n jarAjarjarAH | ##\EN{MSS@7947@2}##apyete vikasatsaroruhavanIdR^ikpAtasaMbhAvitAH prAchIrAgamudIrayanti taraNestAruNyabhAjaH karAH || 7947|| ##\EN{MSS@7948@1}##ete ketakasUchisaurabhajuShaH paurapragalbhA~NganA\- vyAlolAlakavallarIvilulanavyAjopabhuktAnanAH | ##\EN{MSS@7948@2}##ki.nchonnidrakadambakuDmalakuTIdhUlIluThatShaTpada\- vyUhavyAhR^itihAriNo virahiNaH karShanti varShAnilAH || 7948|| ##\EN{MSS@7949@1}##ete.akShNorjanayanti kAmaviruja.n sItAviyoge ghanA vAtAH shIkariNo.api lakShmaNa dR^iDha.n sa.ntApayantyeva mAm | ##\EN{MSS@7949@2}##ittha.n vR^iddhaparaMparApariNatairyasmin vachobhirmunIn adyApyunmanayanti kAnanashukAH so.aya.n girirmAlyavAn || 7949|| ##\EN{MSS@7950@1}##ete chandrashilAsamuchchayamayAshchandrAtapaprasphurat\- sarvA~NgINapayaHpravR^ittasarito jhAtkurvate parvatAH | ##\EN{MSS@7950@2}##yeShAmunmadajAgarUkashikhini prasthe namerusthitAH shyAmA meghagabhIragadgadagiraH krandanti koyaShTayaH || 7950|| ##\EN{MSS@7951@1}##ete chA.nshakalAH pu.nsaH kR^iShNastu bhagavAn svayam | ##\EN{MSS@7951@2}##indrArivyAkula.n lokaM mR^iDayanti yuge yuge || 7951|| ##\EN{MSS@7952@1}##ete chAnye cha bahavaH prayogAH pAradArikAH | ##\EN{MSS@7952@2}##deshe deshe pravartante rAjabhiH sampravartitAH || 7952|| ##\EN{MSS@7952@1}##na tvevaitAn prayu~njIta rAjA lokahite rataH | ##\EN{MSS@7952@2}##nigR^ihItAriShaDvargastathA vijayate mahIm || 7952|| ##\EN{MSS@7954@1}##ete chAnye cha bahavo doShAH prAdurbhavantyuta | ##\EN{MSS@7954@2}##nR^ipatau mArdavopete harShule cha yudhiShThira || 7954|| ##\EN{MSS@7955@1}##ete chApIndratulyAH kShitipatitanayA bhImasenArjunAdyAH shUrAH satyapratij~nA dinakararuchayaH keshavenopagUDhAH | ##\EN{MSS@7955@2}##te dR^iShTA pAtrahastA jagati kR^ipaNavad bhaikShacharyAnuyAtAH kaH shakto bhAlapaTTe vidhikaralikhitA.n karmarekhAM pramArShTum || 7955|| ##\EN{MSS@7956@1}##ete chUtamahIruho.apyaviralairdhUmAyitAH ShaTpadair ete prajvalitAH sphuTatkisalayodbhedairashokadrumAH | ##\EN{MSS@7956@2}##ete ki.nshukashAkhino.api malinaira~NgAritAH kuDmalaiH kaShTa.n vishramayAmi kutra nayane sarvatra vAmo vidhiH || 7956|| ##\EN{MSS@7957@1}##ete jIrNakulAyajAlajaTilAH pA.nsUtkarAkarShiNaH shAkhAkampavihastaduHsthavihagAnAkampayantastarUn | ##\EN{MSS@7957@2}##helAndolitanartitojjhitahatavyAghaTTitonmUlita\- protkShiptabhramitaiH prapApaTalakaiH krIDanti jha~njhAnilAH || 7957|| ##\EN{MSS@7958@1}##ete te girikUTasa.nghaTashilAsa.nghaTTashIrNAmbhasaH pre~NkhachchAmarachArusIkarakaNasmerA darInirjharAH | ##\EN{MSS@7958@2}##yatpAteShu niku~njaku~njaramukhabhrashyanmR^iNAlA~Nkura\- grAsodgranthitaTa.n raTanti paritaH kaNThIravA bhairavam || 7958|| ##\EN{MSS@7959@1}##ete te divasA viyogiguravaH pUrollasatsindhavo vindhyashyAmapayodanIlanabhaso nIpArjunAmodinaH | ##\EN{MSS@7959@2}##AsannaprasavAlasA.n sahacharImAlokya nIDArthinI.n cha~nchuprAntakili~njasa.nchayaparaH kAko.api yeShvAkulaH || 7959|| ##\EN{MSS@7960@1}##ete te divasAsta eva taravastAshcha pragalbhastriyas tachchaivAmravana.n sakokilaruta.n seya.n sachandrA nishA | ##\EN{MSS@7960@2}##vAtaH so.api cha dakShiNo dhR^itiharaH so.aya.n vasantAnilo hA tAruNya vinA tvayAdya sakalaM pAlAlabhArAyate || 7960|| ##\EN{MSS@7961@1}##ete te duratikramakramamiladdharmormimarmachChidaH kAdambena rajobhareNa kakubho rundhanti ja~njhAnilAH | ##\EN{MSS@7961@2}##gADhArambhaniruddhanIradaghaTAsa.nghaTT anIlIbhavad\- vyomakroDakaTAhapAtukapayoveNIkaNagrAhiNaH || 7961|| ##\EN{MSS@7962@1}##ete te purato marusthalabhuvaH prochchaNDadAvAnala\- jvAlAlIDhakaThorasUrakiraNapluShTachChadAH shAkhinaH | ##\EN{MSS@7962@2}##tAnetAnavadhIrya khinnavapuSho duHshIlajha~njhAnila\- krIDAbhirna payoda gantumuchita.n velAbhiShiktadrumAn || 7962|| ##\EN{MSS@7963@1}##ete te malayAdrikandarajuShastachChAkhishAkhAvalI\- lIlAtANDavasampradAnaguravashchetobhuvo bAndhavAH | ##\EN{MSS@7963@2}##chUtonmattamadhuvratapraNayinIhu~NkArajha~NkAriNo hA kaShTaM prasaranti pAnthayuvatIjIvadruho vAyavaH || 7963|| ##\EN{MSS@7964@1}##ete tvadvadanAnukAriruchayo rAkAsudhA.nshvAdayo nItvA te smaraNa.n dahanti bata mAmantaHsphurantyAstava | ##\EN{MSS@7964@2}##tva.n svAminyasi tajjahIhi jahi vA nedaM punaH sAMprata.n yatsvaspardhibhireva mardayasi mAmetairjaghanyaiH priye || 7964|| ##\EN{MSS@7965@1}##ete daridrashishavastanujIrNakanthA.n skandhe nidhAya malinAM pulakAkulA~NgAH | ##\EN{MSS@7965@2}##sUryasphuratkarakarambitabhittidesha\- lAbhAya shItasamaye kalimAcharanti || 7965|| ##\EN{MSS@7966@1}##etena baddhabalinA sa.nkochamavApya vR^iddhadehena | ##\EN{MSS@7966@2}##yAta.n hariNeva mayA dvitrANi padAni kR^ichChreNa || 7966|| ##\EN{MSS@7967@1}##ete nartitamaulayo guNagaNaprastAvanAbhirmaNer jAyantA.n vaNijo vaya.n tu kanaka tvatkIrtivaitAlikAH | ##\EN{MSS@7967@2}##te chAmlAnamukhena hanta bhavatA dAhachChidA vedanAm a~NgIkR^itya narendrashekharasukhAsInAH kriyante yataH || 7967|| ##\EN{MSS@7968@1}##ete nIvAravaprAH pR^ithukusumasamitpArvataH kandaro.aya.n devIya.n jahnuputrI sikatilashayitaH shAntaniHsha~Nkara~NkaH | ##\EN{MSS@7968@2}##kAntAre darbhadUrvAchayashuchini vachaH smArtamAvartayanti brahmANo durvipAkagrahagahanatayA yAminIjAgarUkAH || 7968|| ##\EN{MSS@7969@1}##ete nUtanachUtakorakaghanagrAsAtirekIbhavat\- kaNThadhvAnajuSho haranti hR^idayaM madhyevana.n kokilAH | ##\EN{MSS@7969@2}##yeShAmakShinibhena bhAnti bhagavadbhUteshanetrAnala\- jvAlAjAlakarAlitAsamasharA~NgArasphuli~N gA ime || 7969|| ##\EN{MSS@7970@1}##etenotkR^ittakaNThapratisubhaTanaTArabdhanATyAdbhutAnA.n kaShTa.n draShTaiva nAbhUd bhuvi samarasamAlokilokAspade.api | ##\EN{MSS@7970@2}##ashvairasvairavegaiH kR^itakhurakhuralIma~NkShuvikShudyamAna\- kShmApR^iShThottiShThadandha.nkaraNaraNa dhurAreNudhArAndhakArAt || 7970|| ##\EN{MSS@7971@1}##ete pa~nchadashAnarthA hyarthamUlA matA nR^iNAm | ##\EN{MSS@7971@2}##tasmAdanarthamarthAkhya.n shreyo.arthI dUratastyajet || 7971|| ##\EN{MSS@7972@1}##bhidyante bhrAtaro dArAH pitaraH suhR^idastathA | ##\EN{MSS@7972@2}##ekAsnigdhAH kAkiNinA sadyaH sarve.arayaH kR^itAH || 7972|| ##\EN{MSS@7973@1}##arthenAlpIyasA hyete sa.nrabdhA dIptamanyavaH | ##\EN{MSS@7973@2}##tyajantyAshuspR^idho ghnanti sahasotsR^ijya sauhR^idam || 7973|| ##\EN{MSS@7974@1}##ete pallipurandhrinirbharajalakrIDAhR^itAmbhaHkaNa\- kShodakShAlitalagnapAnthavanitAniHshvAsatIvrAtapAH | ##\EN{MSS@7974@2}##vAnti svairavihAraku~njarakarachChidrodarAghUrNana\- prArabdhochchamR^ida~NganAdamukharAstApIniku~njAnilAH || 7974|| ##\EN{MSS@7975@1}##ete pallIparivR^iDhavadhUprauDhakandarpakeli\- klishyatpInastanaparisarasvedasampadvipakShAH | ##\EN{MSS@7975@2}##vAnti svaira.n sarasi sarasi kroDada.nShTrAvimarda\- truTyadgundrAparimalaguNagrAhiNo gandhavAhAH || 7975|| ##\EN{MSS@7976@1}##ete pATIravATInavaviTapanaTIlAsyashik ShAtidakShA dolAkhelatpura.ndhrIshramajalakaNikAjAlapAtiprat AnAH | ##\EN{MSS@7976@2}##saurabhyAdApatadbhirmadhukarapaTalaiH pR^iShThato.anuprayAtAH kAmAgneH sphAradhAyyAH pathikakulavadhUbaddhavairAH samIrAH || 7976|| ##\EN{MSS@7977@1}##ete puraH surabhikomalahomadhUma\- lekhAnipItanavapallavashoNimAnaH | ##\EN{MSS@7977@2}##puNyAshramAH shrutisamohitasAmagIti\- sAkUtanishchalakura~NgakulAH sphuranti || 7977|| ##\EN{MSS@7978@1}##ete prashastataravo dantadhAvanakarmaNi | ##\EN{MSS@7978@2}##kaNTakikShIravR^ikShotthadvAdashA~Ngulam avraNam || 7978|| ##\EN{MSS@7979@1}##ete bahuvidhAH shokA vilAparudite tathA | ##\EN{MSS@7979@2}##varjanIyA hi dhIreNa sarvAvasthAsu dhImatA || 7979|| ##\EN{MSS@7980@1}##ete mekalakanyakApraNayinaH pAtAlamUlaspR^ishaH sa.ntrAsa.n janayanti vindhyabhidurA vArAM pravAhAH puraH | ##\EN{MSS@7980@2}##lIlonmUlitanartitapratihatavyAvartitaprerita\- tyaktasvIkR^itanihnutaprachalitaproddhUtatIradrumAH || 7980|| ##\EN{MSS@7981@1}##ete lakShmaNa jAnakIvirahiNaM mA.n khedayantyambudA marmANIva cha ghaTTayantyalamamI krUrAH kadambAnilAH | ##\EN{MSS@7981@2}##ittha.n vyAhR^itapUrvajanmaviraho yo rAdhayA vIkShitaH serShya.n sha~NkitayA sa vaH sukhayatu svapnAyamAno hariH || 7981|| ##\EN{MSS@7982@1}##ete vaya.n tanudhanAH kR^ipaNeyamurvI dInAH shataM mR^idu cha vistarayanti vAchaH | ##\EN{MSS@7982@2}##tad bhrAtaraH shakunipheravasArameyA Dhaukadhvametadahaha sphuTatu kShaNena || 7982|| ##\EN{MSS@7983@1}##ete vayamamI dArAH kanyeya.n kulajIvitam | ##\EN{MSS@7983@2}##brUta yenAtra vaH kAryam anAsthA bAhyavastuShu || 7983|| ##\EN{MSS@7984@1}##ete vashyakaropAyA durjane niShphalAH smR^itAH | ##\EN{MSS@7984@2}##tatsa.nnidhi.n tyajet prAj~naH shaktasta.n daNDato jayet | ##\EN{MSS@7984@3}##ChalabhUtaistu tadrUpairupAyairebhireva vA || 7984|| ##\EN{MSS@7985@1}##ete vAmavilochanAkuchasakhaiH soDhavyashItArtayaH prAptAH pashchimasaindhavasya marutaH premachChido vAsarAH | ##\EN{MSS@7985@2}##yatrApAsya purANapa~Nkajamaya.n devaH sashR^i~NgArabhUr Adatte navakundakuDmalashikhAnirmANamanyad dhanuH || 7985|| ##\EN{MSS@7986@1}##ete vArikaNAn kiranti puruShAn varShanti nAmbhodharAH shailAH shAdvalamudvamanti na vamantyete punarnAyakAn | ##\EN{MSS@7986@2}##trailokye taravaH phalAni suvate naivArabhante janAn dhAtaH kAtaramAlapAmi kulaTAhetostvayA ki.n kR^itam || 7986|| ##\EN{MSS@7987@1}##ete vaiyAkaraNapashavaH svIyamAyurvR^ithaiva prAj~naMmanyAH shravaNakaTubhiH shabdajAlaiH kShipanti | ##\EN{MSS@7987@2}##shashvatkAntAdharamadhuratAvarNana.n kurvatA.n nas tvAshIrvAdairiha sahR^idayAH pratyaha.n vardhayante || 7987|| ##\EN{MSS@7988@1}##ete vyomani shoShayanti hariNatrAsAchchira.n chIvare sa.ndhyAkarmavidhau kamaNDalumime pashyanti riktaM bhR^itam | ##\EN{MSS@7988@2}##bhikShante cha phalAnyamI karapuTIpAtreNa chAnokahAn eShAmarghavidhau cha sa.nnidhigatAH puShpyantyakANDe latAH || 7988|| ##\EN{MSS@7989@1}##ete shAradakaumudIkulabhuvaH kShIrodadheH sodarAH sheShAheH suhR^ido vinidrakumudashreNImahaHsrAviNaH | ##\EN{MSS@7989@2}##shItA.nshoH sahapA.nshukhelanasakhAH svaHsindhusaMbandhinaH prAleyAchalabandhavastava guNAH kairneha karNArpitAH || 7989|| ##\EN{MSS@7990@1}##eteShA.n navachakrANAm ekaika.n dhyAyato muneH | ##\EN{MSS@7990@2}##siddhayo muktisahitAH karasthAH syurdine dine || 7990|| ##\EN{MSS@7991@1}##eteShAmanukUlo dakShiNadhR^iShTau shaThashcheti | ##\EN{MSS@7991@2}##bhedachatuShTayameShA.n vadAmyudAharaNamekaikam || 7991|| ##\EN{MSS@7992@1}##eteShu hA taruNamArutadhUyamAna\- dAvAnalaiH kavaliteShu mahIruheShu | ##\EN{MSS@7992@2}##ambho na chejjalada mu~nchasi mA vimu~ncha vajraM punaH kShipasi nirdaya kasya hetoH || 7992|| ##\EN{MSS@7993@1}##ete sa.ntatabhR^ijyamAnachaNakAmodapradhAnA manaH karShyantyUSharasa.nniveshajaraThachChAyAH sthalIgrAmakAH | ##\EN{MSS@7993@2}##tAruNyAtishayAgrapAmaravadhUsollAsahastagraha\- bhrAmyatpIvarayantrakaghvanirasadgambhIragehodarAH || 7993|| ##\EN{MSS@7994@1}##ete samprati vaimanasyamanisha.n niHsha~NkamAtanvate kAntArasthalapadminIparimalairAnanditendindirAH | ##\EN{MSS@7994@2}##unmIlatsahakArakAnanataTIvAchAlapu.nskokila\- dhvAnAkarNanakA.ndishIkapathikAvaskandino vAsarAH || 7994|| ##\EN{MSS@7995@1}##ete samullasadbhAso rAjante kundakorakAH | ##\EN{MSS@7995@2}##shItabhItA latAkundam AshritA iva tArakAH || 7995|| ##\EN{MSS@7996@1}##ete snigdhatamA iti mA mA kShudreShu kuruta vishvAsam | ##\EN{MSS@7996@2}##siddhArthAnAmeShA.n sneho.apyashrUNi pAtayati || 7996|| ##\EN{MSS@7997@1}##ete hi kAmakalitAH parimalalInAlivalayahu.nkAraiH | ##\EN{MSS@7997@2}##sUchitadAnAH kariNo badhyante kShipramabalAbhiH || 7997|| ##\EN{MSS@7998@1}##ete hi guNAH pa~Nkaja santo.api na te prakAshamAyAnti | ##\EN{MSS@7998@2}##yallakShmIvasatestava madhupairupabhujyate koshaH || 7998|| ##\EN{MSS@7999@1}##ete hi jIvAshchidbhAvA bhave bhAvanayA hitAH | ##\EN{MSS@7999@2}##brahmaNaH kalitAkArAH sahasrAyutakoTishaH || 7999|| ##\EN{MSS@8000@1}##ete hi dehadAhAd virahA iva duHsahA bhiShajaH | ##\EN{MSS@8000@2}##grIShmadivasA ivogrA bahutR^iShNAH shoShayantyeva || 8000|| ##\EN{MSS@8001@1}##ete hi vidyudguNabaddhakakShA gajA ivAnyonyamabhidravantaH | ##\EN{MSS@8001@2}##shakrAj~nayA vAridharAH sadhArA gA.n rUpyarajjveva samuddharanti || 8001|| ##\EN{MSS@8002@1}##ete hi samupAsInA vihagA jalachAriNaH | ##\EN{MSS@8002@2}##nAvagAhanti salilam apragalbhA ivAhavabh || 8002|| ##\EN{MSS@8003@1}##etaiH piShTatamAlavarNakanibhairAliptamambhodharaiH sa.nsaktairupavIjita.n surabhibhiH shItaiH pradoShAnilaiH | ##\EN{MSS@8003@2}##eShAmbhodasamAgamapraNayinI svachChandamabhyAgatA raktA kAntamivAmbaraM priyatamA vidyut samAli~Ngati || 8003|| ##\EN{MSS@8004@1}##etairArdratamAlapatramalinairApItasUrya.n nabho valmIkAH sharatADitA iva gajAH sIdanti dhArAhatAH | ##\EN{MSS@8004@2}##vidyut kA~nchanadIpikeva rachitA prAsAdasa.nchAriNI jyotsnA durbalabhartR^ikeva vanitA protsArya meghairhR^itA || 8004|| ##\EN{MSS@8005@1}##etaireva yadA gajendramalinairAdhmAtalambodarair garjadbhiH sataDidbalAkashabalairmeghaiH sashalyaM manaH | ##\EN{MSS@8005@2}##tat kiM proShitabhartR^ivadhyapaTaho hA hA hR^itAsho bakaH prAvR^iT prAvR^iDiti bravIti shaThadhIH kShAra.n kShate prakShipan || 8005|| ##\EN{MSS@8006@1}##etairjahnusutAjalairayamunAbhinnairalagnA~njanair nArINA.n nayanairakardamalavAliptairmR^iNAlA~NkuraiH | ##\EN{MSS@8006@2}##hArairasphuradindranIlataralaiH kundairalInAlibhir velladbhirbhuvana.n vibhUShitamida.n shItadyutera.nshubhiH || 8006|| ##\EN{MSS@8007@1}##etairjAtaiH kimiha bahubhirbhogibhiH ki.n tu manye mAnyaH ko.api prabhavati jagatyekasheShaH sa sheShaH | ##\EN{MSS@8007@2}##yasmin gaurIpR^ithukuchataTIku~NkumasthAsakA~Nke yena sthANorurasi rahito hAravallIvilAsaH || 8007|| ##\EN{MSS@8008@1}##etairdakShiNagandhavAhavalanaiH shrIkhaNDa ki.n saurabha.n brUmaste parito madhuvratayuvA yenAyamAnIyate | ##\EN{MSS@8008@2}##mAkandAdapahR^itya pa~NkajavanAduddhUya kundodarAd udbhrAmyaddvipagaNDamaNDalatalAdAkR^iShya hR^iShyanmanAH || 8008|| ##\EN{MSS@8009@1}##etairyadi susnigdhair valmIkaiH parivR^itAstatastoyam | ##\EN{MSS@8009@2}##hastaistribhiruttaratash chaturbhirardhena cha narasya || 8009|| ##\EN{MSS@8010@1}##etairyadyad samAdiShTa.n shubha.n vA yadi vAshubham | ##\EN{MSS@8010@2}##kartavya.n niyataM bhItairapramattairbubhUShubhiH || 8010|| ##\EN{MSS@8011@1}##etau dvau dashakaNThakaNThakadalIkAntArakAntichChida u vaidehIkuchakumbhaku~NkumarajaHsAndrAruNA~NkA~Nkitau | ##\EN{MSS@8011@2}##lokatrANavidhAnasAdhusavanaprArambhayUpau bhujau deyAstAmuruvikramau raghupateH shreyA.nsi bhUyA.nsi vaH || 8011|| ##\EN{MSS@8012@1}##ena.n vihAya tulasIvipinopakaNTha.n gopyaH paratra nayanAmbujamIlanAni | ##\EN{MSS@8012@2}##kurvantu ki.ntu tulasIdalanIlabhAsa.n kA vA mukundamanuvindatu lInamasmin || 8012|| ##\EN{MSS@8013@1}##enasAnena tiryak syAd ityAdiH kA vibhIShikA | ##\EN{MSS@8013@2}##rAjilo.api hi rAjeva svaiH sukhI sukhahetubhiH || 8013|| ##\EN{MSS@8014@1}##enAmamandamakarandavinidrabindu\- sa.ndohadohadapada.n nalinI.n vimuchya | ##\EN{MSS@8014@2}##he mugdha ShaTpada nirarthakarAgabhAji jAtaM manastava japAkusume kimatra || 8014|| ##\EN{MSS@8015@1}##ebhirjitairjita.n sarva.n sarutena mahAtmanA | ##\EN{MSS@8015@2}##smR^itvA vivarjayedetAn ShaDdoShA.nshcha mahIpatiH || 8015|| ##\EN{MSS@8016@1}##ebhirdinaistu shiShyAya guruH shastrANi dApayet | ##\EN{MSS@8016@2}##sa.ntarpya dAnahomAbhyA.n surAn vedavidhAnataH || 8016|| ##\EN{MSS@8017@1}##ebhirnAshitayogAstu sakalA devayonayaH | ##\EN{MSS@8017@2}##upasargairmahAghorairAvartante punaH punaH || 8017|| ##\EN{MSS@8018@1}##eraNDapattrashayanA janayantI svedamalaghujaghanataTA | ##\EN{MSS@8018@2}##dhUlipuTIva milantI smarajvara.n harati halikavadhUH || 8018|| ##\EN{MSS@8019@1}##eraNDabIjapratimam a~Nga.n yasmin pratIyate | ##\EN{MSS@8019@2}##mahiShAkhyaH sa vai khaDgo nIlameghasamachChaviH || 8019|| ##\EN{MSS@8020@1}##eraNDabhiNDArkanalaiH prabhUtairapi saMbhR^itaiH | ##\EN{MSS@8020@2}##dArukR^itya.n yathA nAsti tathA nAj~naiH prayojanam || 8020|| ##\EN{MSS@8021@1}##elAkaraNaDhekIbhirvartanyA DUmaDena cha | ##\EN{MSS@8021@2}##lambharAsaikatAlIbhiH shuddhasUDo.aShTabhiH smR^itaH || 8021|| ##\EN{MSS@8022@1}##eva.n kadAchin naraka.n svarga.n yonyantarANyapi | ##\EN{MSS@8022@2}##prayAnti jIvA mohena mohitA bhavasa.nkaTe || 8022|| ##\EN{MSS@8023@1}##eva.n karaNasAmarthyAt sa.nyamyAtmAnamAtmanA | ##\EN{MSS@8023@2}##nayApanayavid rAjA kurvIta hitamAtmanaH || 8023|| ##\EN{MSS@8024@1}##eva.n kartu.n va vaktu.n cha yo jAnAti ChalapriyaH | ##\EN{MSS@8024@2}##sa karotu sa yAtveva.n kartuM bhoktu.n nija.n hitam || 8024|| ##\EN{MSS@8025@1}##eva.n kukarma sarvasya phalatyAtmani sarvadA | ##\EN{MSS@8025@2}##yo yad vapati bIja.n hi labhate so.api tatphalam || 8025|| ##\EN{MSS@8026@1}##tasmAt paraviruddheShu notsahante mahAshayAH | ##\EN{MSS@8026@2}##etaduttamasattvAnA.n vidhisiddha.n hi sadvratam || 8026|| ##\EN{MSS@8027@1}##eva.n kuryAt samudaya.n vR^iddhi.n chAyasya darshayet | ##\EN{MSS@8027@2}##hrAsa.n vyayasya cha prAj~naH sAdhayechcha viparyayam || 8027|| ##\EN{MSS@8028@1}##eva.ngatasya mama sAMpratametadarham atredamaupayikamitthamida.n cha sAdhyam | ##\EN{MSS@8028@2}##asmin pramANamidamityapi boddhumamba shaktirna me bhuvanasAkShiNi ki.n karomi || 8028|| ##\EN{MSS@8029@1}##eva.n cha bhAShate lokashchandana.n kila shItalam | ##\EN{MSS@8029@2}##putragAtrasya sa.nsparshashchandanAdatirichyate || 8029|| ##\EN{MSS@8030@1}##eva.n chet sarasi svabhAvamahimA jADya.n kimetAdR^isha.n yasmAdeva nisargataH saralatA ki.n granthimattedR^ishI | ##\EN{MSS@8030@2}##mUla.n chech shuchi pa~Nkajashrutiriya.n kasmAd guNA yadyamI ki.n ChidrANi sakhe mR^iNAla bhavatastattva.n na manyAmahe || 8030|| ##\EN{MSS@8031@1}##eva.n ched vidhinA kR^ito.asyupakR^itau kasyA.nchidapyakShamaH kAmaM mopakR^ithAstatastava maro vAchya.n na dhIro bhava | ##\EN{MSS@8031@2}##ki.n tvArAn mR^igatR^iShNayopajanayannambhomuchA.n va~nchanA.n premNA karShasi tarShamUrChitadhiyo.apyanyAnataH shochyase || 8031|| ##\EN{MSS@8032@1}##eva.n chorAnachorAkhyAn vaNikkArukushIlavAn | ##\EN{MSS@8032@2}##bhikShukAn kuhakA.nshchAnyAn vArayed deshapIDanAt || 8032|| ##\EN{MSS@8033@1}##eva.n jaDeShu lokeShu strIShu mugdhAsu kA kathA | ##\EN{MSS@8033@2}##buddhihInaprasAdena jIvAmaH kevala.n vayam || 8033|| ##\EN{MSS@8033A@1}##eva.n jarA hanti cha nirvisheSha.n smR^iti.n cha rUpa.n cha parAkrama.n cha | ##\EN{MSS@8033A@2}##na chaiva sa.nvegamupaiti lokaH pratyakShato.apIdR^ishamIkShamANaH || ##\EN{MSS@8034@1}##eva.nj~nAtvA narendreNa bhR^ityAH kAryA vichakShaNAH | ##\EN{MSS@8034@2}##kulInAH shauryasampannAH shaktA bhaktAH kramAgatAH || 8034|| ##\EN{MSS@8035@1}##eva.nj~nAtvA mahAbhAgAH puruSheNa vijAnatA | ##\EN{MSS@8035@2}##divA tat karma kartavya.n yena rAtrau sukha.n svapet || 8035|| ##\EN{MSS@8036@1}##eva.n duravadhAryaiva gatishchittasya yoShitAm | ##\EN{MSS@8036@2}##savairasyAvichArasya nIchaikAbhimukhasya cha || 8036|| ##\EN{MSS@8037@1}##eva.n chAtyaktashIlAnA.n sasattvAnA.n jitakrudhAm | ##\EN{MSS@8037@2}##tuShTyaivAchintitA eva svayamAyAnti sampadaH || 8037|| ##\EN{MSS@8038@1}##eva.n devopahAsyatva.n loke gachChantyabuddhayaH | ##\EN{MSS@8038@2}##labhante nArthasa.nsiddhiM pUjyante tu subuddhayaH || 8038|| ##\EN{MSS@8039@1}##eva.n dravya.n dvipavana.n setubandhamathAkarAn | ##\EN{MSS@8039@2}##rakShet pUrvakR^itAn rAjA navA.nshchAbhipravartayet || 8039|| ##\EN{MSS@8040@1}##eva.n naresha vanitAhR^idaye kadAchit kUTAd R^ite vasati satyakathAlavo.api | ##\EN{MSS@8040@2}##tat sArthasAdhyagamanAsu sadaiva tAsu shUnyATavIShviva rameta na bhUtikAmaH || 8040|| ##\EN{MSS@8041@1}##eva.n na shaknuvantIha yat tat kartumasheShataH | ##\EN{MSS@8041@2}##yathAshakti na tasyA.nsham api kurvantyabuddhayaH || 8041|| ##\EN{MSS@8042@1}##eva.n nishchitamabhyeti shubhameva shubhAtmanAm | ##\EN{MSS@8042@2}##eva.n chAtikramo nAma kleshAya mahatAmapi || 8042|| ##\EN{MSS@8043@1}##avishvAsAspada.n chaiva strINA.n spR^ishati nAshayam | ##\EN{MSS@8043@2}##prANadAnopakAro.api ki.n tAsAmanyaduchyate || 8043|| ##\EN{MSS@8044@1}##eva.n nisargachapalA lalanA viveka\- vairAgyadAyibahudushcharitaprabandhAH | ##\EN{MSS@8044@2}##sAdhvI tu kAchidapi tAsu kula.n vishAla.n yAla.nkarotyabhinavA khamivendulekhA || 8044|| ##\EN{MSS@8045@1}##eva.n nihatya sa.ngrAme duShTashatruM madoddhatam | ##\EN{MSS@8045@2}##jayatUryaninAdena harShayan subhaTAn svakAn || 8045|| ##\EN{MSS@8046@1}##... ... ... ... ... ... | ##\EN{MSS@8046@2}##eva.n nojjhati mUDho.arthAn yAvadarthaiH sa nojjhitaH || 8046|| ##\EN{MSS@8047@1}##... ... ... ... ... ... | ##\EN{MSS@8047@2}##evaM pashushcha mUrkashcha nirvivekamatI samau || 8047|| ##\EN{MSS@8048@1}##evaM putrAshcha pautrAshcha j~nAtayo bAndhavAstathA | ##\EN{MSS@8048@2}##teShu sneho na kartavyo viprayogo hi tairdhruvam || 8048|| ##\EN{MSS@8049@1}##evaM praj~naiva paramaM bala.n na tu parAkramaH | ##\EN{MSS@8049@2}##yatprabhAveNa nihataH shashakenApi kesarI || 8049|| ##\EN{MSS@8050@1}##evaM prayatna.n kurvIta yAnashayyAsanAshane | ##\EN{MSS@8050@2}##sthAne prasAdhane chaiva sarvAla~NkArakeShu cha || 8050|| ##\EN{MSS@8051@1}##evaM phalati sarvasya vidhiH sattvAnusArataH | ##\EN{MSS@8051@2}##tat susattvo bhavet sattvahIna.n na vR^iNvate shriyaH || 8051|| ##\EN{MSS@8052@1}##... ... ... ... ... ... | ##\EN{MSS@8052@2}##evaM bahu kShapayati svalpasyArthe dhanAndhadhIH || 8052|| ##\EN{MSS@8053@1}##evaM bahUnapi ripUn samarapravR^ittAn dveShAkulAnagaNitasvaparasvarUpAn | ##\EN{MSS@8053@2}##eko.apyananyasamapauruShabhagnasAra\- darpajvarA~n jayati sa.nyugamUrdhni dhIraH || 8053|| ##\EN{MSS@8054@1}##evaM buddheH paraM buddhvA sa.nstabhyAtmAnamAtmanA | ##\EN{MSS@8054@2}##jahi shatruM mahAbAho kAmarUpa.n durAsadam || 8054|| ##\EN{MSS@8055@1}##evaM bruvanti loke.atra dhaninAM purataHsthitAH | ##\EN{MSS@8055@2}##kulInA api pApAnA.n dR^ishyante dhanalipsayA | ##\EN{MSS@8055@3}##daridrasya manuShyasya kShitau rAjyaM prakurvataH || 8055|| ##\EN{MSS@8056@1}##evaM bhavati loke.asmin deva sarvasya sarvadA | ##\EN{MSS@8056@2}##prAkkarmopArjita.n jantoH sarvameva shubhAshubham || 8056|| ##\EN{MSS@8057@1}##evaM bhavanti veshyAH svArthaikaratA vyapetasadbhAvAH | ##\EN{MSS@8057@2}##abhilaShitaviShayasiddheH kA hAnistadapi yuShmAkam || 8057|| ##\EN{MSS@8058@1}##evaM manaH karmavashaM prayu~Nkte avidyayAtmanyupadhIyamAne | ##\EN{MSS@8058@2}##prItirna yAvanmayi vAsudeve na muchyate dehayogena tAvat || 8058|| ##\EN{MSS@8059@1}##... ... ... ... ... ... | ##\EN{MSS@8059@2}##evaM mUDhaprabhurvetti nigraha.n nApyanugraham || 8059|| ##\EN{MSS@8060@1}##evaM mUDhasya mUDhatva.n svArthAndhasyAtichitratA | ##\EN{MSS@8060@2}##... ... ... ... ... ... || 8060|| ##\EN{MSS@8061@1}##evaM mohaprabhavo rAgo na strIShu kasya duHkhAya | ##\EN{MSS@8061@2}##tAsveva vivekabhR^itA.n bhavati virAgastu mokShAya || 8061|| ##\EN{MSS@8062@1}##eva.n yathAha bhavatI mama sarvadoShAH kaH svAminA kuvalayAkShi sahAnubandhaH | ##\EN{MSS@8062@2}##eSho.a~njalirvirachitaH kuru nigrahaM me dAse.aparAdhavati ko.avasaraH kShamAyAH || 8062|| ##\EN{MSS@8063@1}##eva.n lepatraya.n kuryAt saptame saptame.ahani | ##\EN{MSS@8063@2}##tato janmAvadhi kachAH kR^iShNAH syurbhramaraprabhAH || 8063|| ##\EN{MSS@8064@1}##eva.n lokaM para.n vidyAn nashvara.n karmanirmitam | ##\EN{MSS@8064@2}##satulyAtishayadhva.nsa.n yathA maNDalavartinAm || 8064|| ##\EN{MSS@8065@1}##eva.n vashIkR^itasvAtmA nitya.n smitamukho bhavet | ##\EN{MSS@8065@2}##tyajed bhrakuTisa.nkochaM pUrvAbhAShI jagatsuhR^it || 8065|| ##\EN{MSS@8066@1}##eva.nvAdini devarShau pArshve pituradhomukhI | ##\EN{MSS@8066@2}##lIlAkamalapatrANi gaNayAmAsa pArvatI || 8066|| ##\EN{MSS@8067@1}##eva.n vichArashchintA cha sAra.n rAjye.adhika.n nu kim | ##\EN{MSS@8067@2}##... ... ... ... ... ... || 8067|| ##\EN{MSS@8068@1}##eva.nvidhAn gajA~n jAtyAn vanAdAnIya pArthivaH | ##\EN{MSS@8068@2}##vinaye shiShyavat kuryAt putravat paripAlayet || 8068|| ##\EN{MSS@8069@1}##eva.nvidhe bhAvi na veti chitte niveshya kAryaM bhaShaNa.n vimu~nchet | ##\EN{MSS@8069@2}##saMbhakShya piNDa.n sthiratA.n gatasya cheShTAdika.n tasya nirUpaNIyam || 8069|| ##\EN{MSS@8070@1}##eva.n vilokyAsya guNAnanekAn samastapApArinirAsadakShAn | ##\EN{MSS@8070@2}##vishuddhabodhA na kadAchanApi j~nAnasya pUjAM mahatI.n tyajanti || 8070|| ##\EN{MSS@8071@1}##eva.n viShaprayogeNa shatrUNA.n kShudradhAtakam | ##\EN{MSS@8071@2}##kShINena kriyate yat tu viShadaNDaH sa uchyate || 8071|| ##\EN{MSS@8072@1}##eva.n viShahya vidhurasya vidherniyogam Apatsu rakShitacharitradhanA hi sAdhvyaH | ##\EN{MSS@8072@2}##guptAH svasattvavibhavena mahattamena kalyANamAdadhati patyurathAtmanashcha || 8072|| ##\EN{MSS@8073@1}##eva.nvR^ittasya rAj~nastu shilo~nChenApi jIvataH | ##\EN{MSS@8073@2}##vistIryate yasho loke tailabindurivAmbhasi || 8073|| ##\EN{MSS@8074@1}##eva.n vedhatraya.n kuryAch sha~NkhadundubhiniHsvanaiH | ##\EN{MSS@8074@2}##tataH praNamya gurave dhanurbANAn nivedayet || 8074|| ##\EN{MSS@8075@1}##eva.n shramavidhi.n kuryAd yAvat siddhiH prajAyate | ##\EN{MSS@8075@2}##shrame siddhe cha varShAsu naiva grAhya.n dhanuH kare || 8075|| ##\EN{MSS@8076@1}##eva.n sa.nchintya manasA pretya karmaphalodayam | ##\EN{MSS@8076@2}##manovAkkarmabhirnitya.n shubha.n karma samAcharet || 8076|| ##\EN{MSS@8077@1}##eva.n santyeva deveha bhartR^ibhaktAH kulA~NganAH | ##\EN{MSS@8077@2}##na punaH sarvathA sarvA durvR^ittA eva yoShitaH || 8077|| ##\EN{MSS@8078@1}##eva.n sarva.n vidhAyedam itikartavyamAtmanaH | ##\EN{MSS@8078@2}##yuktashchaivApramattashcha parirakShedimAH prajAH || 8078|| ##\EN{MSS@8079@1}##eva.n sarvajagad vilokya kalita.n durvAravIryAtmanA nistri.nshena samastasattvasamitipradhva.nsinA mR^ityunA | ##\EN{MSS@8079@2}##sadratnatrayashAtamArgaNagaNa.n gR^ihNanti tachChittaye santaH shAntadhiyo jineshvaratapaH sAmrAjyalakShmIshritAH || 8079|| ##\EN{MSS@8080@1}##eva.n sarvajanAnA.n duHkhakara.n jaTharashikhinamativiShamam | ##\EN{MSS@8080@2}##sa.ntoShajalairamalaiH shamayanti yatIshvarA ye te || 8080|| ##\EN{MSS@8081@1}##eva.n sarvamida.n kR^itvA yan mayAsAdita.n shubham | ##\EN{MSS@8081@2}##tena syA.n sarvasattvAnA.n sarvaduHkhaprashAntikR^it || 8081|| ##\EN{MSS@8082@1}##eva.n sarvamida.n rAjA saMmantrya saha mantribhiH | ##\EN{MSS@8082@2}##vyAyamyAplutya madhyAhne bhoktumantaHpura.n vrajet || 8082|| ##\EN{MSS@8083@1}##eva.n sarvAtmanA kAryA rakShA yogavidAnisham | ##\EN{MSS@8083@2}##dharmArthakAmamokShANA.n sharIra.n sAdhana.n yataH || 8083|| ##\EN{MSS@8084@1}##eva.n sarveShu bhUteShu bhaktiravyabhichAriNI | ##\EN{MSS@8084@2}##kartavyA paNDitairj~nAtvA sarvabhUtamaya.n harim || 8084|| ##\EN{MSS@8085@1}##eva.n sAdhAraNa.n deham avyaktaprabhavApyayam | ##\EN{MSS@8085@2}##ko vidvAnAtmasAtkR^itvA hanti jantUnR^ite.asataH || 8085|| ##\EN{MSS@8086@1}##eva.n siddho bhaved yogI va~nchayitvA vidhAnataH | ##\EN{MSS@8086@2}##kAla.n kalitasa.nsAraM pauruSheNAdbhutena hi || 8086|| ##\EN{MSS@8087@1}##eva.n sthApaya subhru bAhulatikAmeva.n kuru sthAnaka.n nAtyuchchairnama ku~nchayAgracharaNau mAM pashya tAvat kShaNam | ##\EN{MSS@8087@2}##eva.n nartayataH svavaktramurajenAmbhodharadhvAninA shaMbhorvaH paripAntu nartitalayachChedAhatAstAlikAH || 8087|| ##\EN{MSS@8088@1}##... ... ... ... ... ... | ##\EN{MSS@8088@2}##eva.n svadoShaH prakaTo.apyaj~nairdeva na budhyate || 8088|| ##\EN{MSS@8089@1}##eva.n svabhAva.n j~nAtvAsAM prajApatinisargajam | ##\EN{MSS@8089@2}##parama.n yatnamAtiShThet puruSho rakShaNaM prati || 8089|| ##\EN{MSS@8090@1}##... ... ... ... ... ... | ##\EN{MSS@8090@2}##eva.n hi kurute deva yoShidIrShyAniyantritA || 8090|| ##\EN{MSS@8091@1}##shikShayatyanyapuruShA.asa.ngamIrShyaiva hi striyaH | ##\EN{MSS@8091@2}##tadIrShyAmaprakAshyaiva rakShyA nArI subuddhinA || 8091|| ##\EN{MSS@8092@1}##rahasya.n cha na vaktavya.n vanitAsu yathA tathA | ##\EN{MSS@8092@2}##puruSheNechChatA kShemam ... ... ... || 8092|| ##\EN{MSS@8093@1}##evamaj~nAtahR^idayA mUrkhAH kR^itvA viparyayam | ##\EN{MSS@8093@2}##ghnanti svArthaM parArtha.n cha tAdR^ig dadati cho.attaram || 8093|| ##\EN{MSS@8094@1}##evamanekavidha.n vidadhAti yo jananArNavapAtanimittam | ##\EN{MSS@8094@2}##cheShTitama~NgajabANavibhinno neha sukhI na paratra sukhI saH || 8094|| ##\EN{MSS@8095@1}##evamanyAyyayA buddhyA kR^ita.n karmAshubhAvaham | ##\EN{MSS@8095@2}##tasmAt tan nyAyyayA kuryAd bakenAheH kR^ita.n yathA || 8095|| ##\EN{MSS@8096@1}##evamanyonyasa.nchAra.n ShaDguNya.n yo.anupashyati | ##\EN{MSS@8096@2}##sa buddhinigalairbaddhairiShTa.n krIDati pArthivaiH || 8096|| ##\EN{MSS@8097@1}##evamapAstamatiH kramato.atra puShpadhanurdharavegavidhUtaH | ##\EN{MSS@8097@2}##ki.n na jano labhate jananindyo duHkhamasahyamanantamavAchyam || 8097|| ##\EN{MSS@8098@1}##evamabhyAhate loke kAlenAbhinipIDite | ##\EN{MSS@8098@2}##sumahad dhairyamAlambya mano mokShe niveshayet || 8098|| ##\EN{MSS@8099@1}##evamalpashruto mantrI kalyANAbhijano.apyuta | ##\EN{MSS@8099@2}##dharmArthakAmasa.nyukta.n nAlaM mantraM parIkShitum || 8099|| ##\EN{MSS@8100@1}##evamAchArato dR^iShTvA dharmasya munayo gatim | ##\EN{MSS@8100@2}##sarvasya tapaso mUlam AchAra.n jagR^ihuH param || 8100|| ##\EN{MSS@8101@1}##evamAptavachanAt sa pauruSha.n kAkapakShakadhare.api rAghave | ##\EN{MSS@8101@2}##shraddadhe tridashagopamAtrake dAhashaktimiva kR^iShNavartmani || 8101|| ##\EN{MSS@8102@1}##evamAli nigR^ihItasAdhvasa.n sha.nkaro rahasi sevyatAmiti | ##\EN{MSS@8102@2}##sA sakhIbhirupadiShTamAkulA nAsmarat pramukhavartini priye || 8102|| ##\EN{MSS@8103@1}##evamAshramaviruddhavR^ittinA sa.nyamaH kimiti janmatastvayA | ##\EN{MSS@8103@2}##sattvasa.nshrayasukho.api dUShyate kR^iShNasarpashishuneva chandanaH || 8103|| ##\EN{MSS@8104@1}##evamuttamajanmAnastirya~ncho.apyApadi priye | ##\EN{MSS@8104@2}##prabhu.n nojjhanti mitra.n vA tArayanti tataH punaH || 8104|| ##\EN{MSS@8105@1}##hInajAtyudbhavA ye tu teShA.n spR^ishati nAshayam | ##\EN{MSS@8105@2}##kadAchidapi sattva.n vA sneho vA cha~nchalAtmanAm || 8105|| ##\EN{MSS@8106@1}##evamupachIyamAna.n stoka.n stoka.n vichinvataH puNyam | ##\EN{MSS@8106@2}##sampadyate vishAla.n shrutimapyeva.n tapo.apyevam || 8106|| ##\EN{MSS@8107@1}##evameva kriyAyuktA sarvasaubhAgyadAyinI | ##\EN{MSS@8107@2}##yasyaiShA cha bhaved bhAryA devendro.asau na mAnuShaH || 8107|| ##\EN{MSS@8108@1}##evameva nahi jIvyate khalAt tatra kA nR^ipativallabhe kathA | ##\EN{MSS@8108@2}##pUrvameva hi suduHsaho.analaH kiM punaH prabalavAyuneritaH || 8108|| ##\EN{MSS@8109@1}##evameva manuShyeShu teShu pUrvApakAriShu | ##\EN{MSS@8109@2}##vishvAso nopagantavyo nadI gatajalA yathA || 8109|| ##\EN{MSS@8110@1}##evameva hi yo.ashvattha.n ropayed vidhinA naraH | ##\EN{MSS@8110@2}##yatra kutrApi vA sthAne gachChet sa bhavana.n hareH || 8110|| ##\EN{MSS@8111@1}##eSha eva manastApaH pa~Nke magnasya dantinaH | ##\EN{MSS@8111@2}##patate yat samuddhartu.n j~nAtayo nibhR^itasmitAH || 8111|| ##\EN{MSS@8112@1}##eSha krIDAntatAmyatkusumapuravadhUvaktrasaurabhyabandhur mugdha.n nidrAjaDAnA.n rasitamanusarodrAghayan sArasAnAm | ##\EN{MSS@8112@2}##AvAtya~NgAnukUlashchalitavichakilashreNigandhAnudhAvad\- rolambodghuShyamANasmarajayabirudADambaro mAtarishvA || 8112|| ##\EN{MSS@8113@1}##eSha kShubhnAti pa~Nka.n dalati kamalinImatti gundrAprarohAn ArAn mustAsthalAni sthapuTayati jalAnyutkasetUni yAti | ##\EN{MSS@8113@2}##prAptaH prAptaH praviShTo vanagahanamaya.n yAti yAtIti sainyaiH pashchAdanviShyamANaH pravishati viShamAn kAnanAntAn varAhaH || 8113|| ##\EN{MSS@8114@1}##eSha gajo.adrimastakatale kalabhaparivR^itaH krIDati vR^ikShagulmagahane kusumabharanate | ##\EN{MSS@8114@2}##megharava.n nishamya muditaH pavanajavasamaH sundari va.nshapatrapatitaM punarapi kurute || 8114|| ##\EN{MSS@8115@1}##eSha chArumukhi yogatArayA yujyate taralabimbayA shashI | ##\EN{MSS@8115@2}##sAdhvasAdupagataprakampayA kanyayeva navadIkShayA varaH || 8115|| ##\EN{MSS@8116@1}##eSha tUDDamaravIchiDambaraH kShobhamAtramagamat payonidhiH | ##\EN{MSS@8116@2}##vibhramaistadudayakramochitair ullalAsa lalanAsu manmathaH || 8116|| ##\EN{MSS@8116A@1}##eSha durniyatidaNDachaNDima\- prerito bata ravirgatachChaviH | ##\EN{MSS@8116A@2}##sthAsyati svayamadhaHpatan kiyat\- kAlamambaravilambibhiH karaiH || ##\EN{MSS@8117@1}##eSha dharmastu sushroNi piturmAtushcha vashyatA | ##\EN{MSS@8117@2}##atashchAj~nA.n vyatikramya nAha.n jIvitumutsahe || 8117|| ##\EN{MSS@8118@1}##eSha dharmo mayAkhyAto nArINAM paramA gatiH | ##\EN{MSS@8118@2}##yA nArI kurute chAnyat sA yAti naraka.n dhruvam || 8118|| ##\EN{MSS@8119@1}##eSha bakaH sahasaiva vipannaH shAThyamaho kva nu tad gatamasya | ##\EN{MSS@8119@2}##sAdhu kR^itAntaka kashchidapi tvA.n va~nchayitu.n na kuto.api samarthaH || 8119|| ##\EN{MSS@8120@1}##eSha brahmA saroje rajanikarakalAshekharaH sha.nkaro.aya.n dorbhirdaityAntako.asau sadhanurasigadAchakrachihnaishchaturbhiH | ##\EN{MSS@8120@2}##eSho.apyairAvatasthastridashapatiramI devi devAstathAnye nR^ityanti vyomni chaitAshchalacharaNaraNannUpurA divyanAryaH || 8120|| ##\EN{MSS@8121@1}##eSha bho nirmalajyotsno rAhuNA grasyate shashI | ##\EN{MSS@8121@2}##jala.n kUlAvapAtena prasanna.n kaluShAyate || 8121|| ##\EN{MSS@8122@1}##eSha ravistejasvI khadyoto.apyeSha hanta tejasvI | ##\EN{MSS@8122@2}##eSha rasAlaH shAkhI shAkhI shAkhoTako.apyeShaH || 8122|| ##\EN{MSS@8123@1}##eSha rAj~nAM paro dharmo hyArtAnAmArtinigrahaH | ##\EN{MSS@8123@2}##... ... ... ... ... ... || 8123|| ##\EN{MSS@8124@1}##eSha vandhyAsuto yAti khapuShpakR^itashekharaH | ##\EN{MSS@8124@2}##mR^igatR^iShNAmbhasi snAtaH shashashR^i~NgadhanurdharaH || 8124|| ##\EN{MSS@8125@1}##eSha visheShaH spaShTo vahneshcha tvatpratApavahneshcha | ##\EN{MSS@8125@2}##a~Nkurati tena dagdha.n dagdhasyAnena nodbhavo bhUyaH || 8125|| ##\EN{MSS@8126@1}##eSha vR^ikShashikhare kR^itAspado jAtarUparasagauramaNDalaH | ##\EN{MSS@8126@2}##hIyamAnamaharatyayAtapa.n pIvaroru pibatIva barhiNaH || 8126|| ##\EN{MSS@8127@1}##eSha ShaTpadayuvA madAyataH kunda yApayati yAminIstvayi | ##\EN{MSS@8127@2}##durvahA tadapi nApachIyate padminIvirahavedanA hR^idi || 8127|| ##\EN{MSS@8128@1}##eSha sAndratimire gaganAnte vAriNIva maline yamunAyAH | ##\EN{MSS@8128@2}##bhAti pakShapuTagopitacha~nchU rAjaha.nsa iva shItamayUkhaH || 8128|| ##\EN{MSS@8129@1}##eSha sUryA.nshusa.ntapto mR^igaH kutarumAshritaH | ##\EN{MSS@8129@2}##sAdhurbhAgyaparikShINo nIchaM prApyeva sIdati || 8129|| ##\EN{MSS@8130@1}##eSha svabhAvo nArINAm anubhUya purA sukham | ##\EN{MSS@8130@2}##alpAmapyApadaM prApya duShyanti prajahatyapi || 8130|| ##\EN{MSS@8131@1}##eSha svargatara~NgiNIjalamiladdigdantidantadyutir bhrashyadrAjatakumbhavibhramadharaH shItA.nshurabhyudyataH | ##\EN{MSS@8131@2}##ha.nsIyatyamalAmbujIyati lasaDDiNDIrapiNDIyati sphArasphATikakuNDalIyati dishAmAnandakandIyati || 8131|| ##\EN{MSS@8132@1}##eSha hi prathamo dharmaH kShatriyasyAbhiShechanam | ##\EN{MSS@8132@2}##yena shakyaM mahAprAj~na prajAnAM paripAlanam || 8132|| ##\EN{MSS@8133@1}##eShA.n gopavadhUvilAsasuhR^idA.n rAdhArahaHsAkShiNA.n bhadraM bhadra kalindashailatanayAtIre latAshAkhinAm | ##\EN{MSS@8133@2}##vichChinne smaratalpakalpanavidhichChedAya yoge.adhunA te jAne jaraThIbhavanti vilasannIlatviShaH pallavaiH || 8133|| ##\EN{MSS@8134@1}##eShAM pallavama.nshukAni kusumaM muktAH phala.n vidruma.n vaiDUrya.n dalama~Nkuro marataka.n haima.n cha shAkhAshatam | ##\EN{MSS@8134@2}##ete ke jagatIruho vanajuShApyaj~nAtapUrvA mayA prAyaH sAramamI divo viTapinaH ki.n tairmamAnyo bharaH || 8134|| ##\EN{MSS@8135@1}##eShA kA jaghanasthalI sulalitA pronmattakAmAdhikA bhrUbha~Nga.n kuTila.n tvana~NgadhanuShaH prakhyaM prabhAchandravat | ##\EN{MSS@8135@2}##rAkAchandrakapolapa~NkajamukhI kShAmodarI sundarI veNIdaNDamida.n vibhAti tulita.n velladbhuja.n gachChati || 8135|| ##\EN{MSS@8136@1}##eShA kA navayauvanA shashimukhI kAntA patho gachChati nidrAvyAkulitA vighUrNanayanA sampakvabimbAdharA | ##\EN{MSS@8136@2}##keshairvyAkulitA nakhairvidalitA dantaishcha khaNDIkR^itA keneda.n ratirAkShasena ramitA shArdUlavikrIDitA || 8136|| ##\EN{MSS@8137@1}##eShA kAntA vrajati lalita.n vepamAnA gulmachChanna.n vanamurunagaiH sampraviddham | ##\EN{MSS@8137@2}##hA hA kaShTa.n kimidamiti no vedmi mUDho vyakta.n krodhachCharabhalalita.n kartukAmA || 8137|| ##\EN{MSS@8138@1}##eShA kA paripUrNachandravadanA gaurImR^igA kShobhinI lIlAmattagajendraha.nsagamanA \- \- . \- \- . \- | ##\EN{MSS@8138@2}##niHshvAsAdharagandhashItalamukhI vAchA mR^idUllAsinI sa shlAghyaH puruShassa jIvati varo yasya priyA hIdR^ishI || 8138|| ##\EN{MSS@8139@1}##eShA kA prastutA~NgI prachalitanayanA ha.nsalIlA vrajantI dvau hastau ku~NkumArdrau kanakavirachitA \- . \- \- . \- \- | ##\EN{MSS@8139@2}##\- U.ngA.ngegatA sA bahukusumayutA baddhavINA hasantI tAmbUla.n vAmahaste madanavashagatA gUhya shAlAM praviShTA || 8139|| ##\EN{MSS@8140@1}##eShA kA bhuktamuktA prachalitanayanA svedalagnA~NgavastrA pratyUShe yAti bAlA mR^iga iva chakitA sarvataH sha~NkayantI | ##\EN{MSS@8140@2}##keneda.n vaktrapadma.n sphuradadhararasa.n ShaTpadenaiva pIta.n svargaH kenAdya bhukto haranayanahato manmathaH kasya tuShTaH || 8140|| ##\EN{MSS@8141@1}##eShA kA ratihAvabhAvavilasachchandrAnanaM bibhratI gAtra.n champakadAmagaurasadR^ishaM pInastanAlambitA | ##\EN{MSS@8141@2}##padbhyA.n sa.ncharati pragalbhahariNI sa.nlIlayA svechChayA ki.n chaiShA gaganA~NganA bhuvitale sampAditA brahmaNA || 8141|| ##\EN{MSS@8142@1}##eShA kA stanapInabhArakaThinA madhye daridrAvatI vibhrAntA hariNI vilolanayanA sa.ntrastayUthodgatA | ##\EN{MSS@8142@2}##a.ntaHsvedagajendragaNDagalitA sa.nlIlayA gachChati dR^iShTvA rUpamidaM priyA~Ngagahana.n vR^iddho.api kAmAyate || 8142|| ##\EN{MSS@8143@1}##eShA kusumaniShaNNA tR^iShitApi satI bhavantamanuraktA | ##\EN{MSS@8143@2}##pratipAlayati madhukarI na khalu madhu vinA tvayA pibati || 8143|| ##\EN{MSS@8144@1}##eShAgataiva nibirIsanitambabimba\- bhAreNa pakShmaladR^ishaH kriyate tu vighnaH | ##\EN{MSS@8144@2}##yAntyA itIva dayitAntikameNadR^iShTer agre jagAma gaditu.n laghuchittavR^ittiH || 8144|| ##\EN{MSS@8145@1}##eShA jigIShati pR^ithustabakA latA tvA.n paryAptapInanibiDastanabhArakhinnAm | ##\EN{MSS@8145@2}##asyAH priye vichinumaH stabakA.nstathAnyAH kartu.n yathA na hi kadApi latAH smareyuH || 8145|| ##\EN{MSS@8146@1}##eShA te hara kA sugAtri katamA mUrdhni sthitA ki.n jaTA ha.nsaH kiM bhajate jaTA.n nahi shashI chandro jala.n sevate | ##\EN{MSS@8146@2}##mugdhe bhUtiriya.n kuto.atra salilaM bhUtistara~NgAyate ittha.n yo vinigUhate tripathagAM pAyAt sa vaH sha.nkaraH || 8146|| ##\EN{MSS@8147@1}##eShA doShA yathArthA priyatama bhavato hanta jAtA viyoge strIhatyApAtakIti prathitimupagate lA~nChanIti trilokyAm | ##\EN{MSS@8147@2}##naivaM bhUyo.aparAdhaM bata dayita kadApyAchariShyAmi satya.n tvattyaktAM mA.n sutigmairmanasijashamanaH sAyakairhantumutkaH || 8147|| ##\EN{MSS@8148@1}##eShA dharmapatAkinI taTasudhAsevAvasannAkinI shuShyatpAtakinI bhagIrathatapaHsAphalyahevAkinI | ##\EN{MSS@8148@2}##premArUDhapinAkinI girisutAsyAkekarAlokinI pApADambaraDAkinI tribhuvanAnandAya mandAkinI || 8148|| ##\EN{MSS@8149@1}##eShA puShkariNI marAla malinaishChannA kuvIthIjalair yasyAmaj~natayA vidherakR^ipayA ched vastumAkA~NkShase | ##\EN{MSS@8149@2}##vishrambho bakamaNDaleShu vinayo bhekeShu saMbandhitA rAtryandheShu vidhIyatA.n kR^ipaNatA koyaShTikashreNiShu || 8149|| ##\EN{MSS@8150@1}##eShA pravAsa.n kathamapyatItya yAtA punaH sa.nshayamanyathaiva | ##\EN{MSS@8150@2}##ko nAma pAkAbhimukhasya jantor dvArANi daivasya pidhAtumIShTe || 8150|| ##\EN{MSS@8151@1}##eShA phullakadambanIpasurabhau kAle ghanodbhAsite kAntasyAlayamAgatA samadanA hR^iShTA jalArdrAlakA | ##\EN{MSS@8151@2}##vidyudvAridagarjitaiH sachakitA tvaddarshanAkA~NkShiNI pAdau nUpuralagnakardamadharau prakShAlayantI sthitA || 8151|| ##\EN{MSS@8152@1}##eShA bhaviShyati vinidrasaroruhAkShI kAmasya kApi dayitA tanujAnujA vA | ##\EN{MSS@8152@2}##yaH pashyati kShaNamimA.n kathamanyathAsau kAmastamastakaruNastaruNa.n hinasti || 8152|| ##\EN{MSS@8153@1}##eShA mano me prasabha.n sharIrAt pituH padaM madhyamamutpatantI | ##\EN{MSS@8153@2}##surA~NganA karShati khaNDitAgrAt sUtraM mR^iNAlAdiva rAjaha.nsI || 8153|| ##\EN{MSS@8154@1}##eShA ra~Ngapraveshena kalAnA.n chaiva shikShayA | ##\EN{MSS@8154@2}##svarAntareNa dakShA hi vyAhartu.n tanna muchyatAm || 8154|| ##\EN{MSS@8155@1}##eShA latA yadi vilAsavatI katha.n syAd vidyullatA yadi kathaM bhavitA dharaNyAm | ##\EN{MSS@8155@2}##vastuM manojanR^ipaternagarI garIyo\- vakShojadurgaviShamA kimakAri dhAtrA || 8155|| ##\EN{MSS@8156@1}##eShA vrajantI lalita.n smayantI sakhIjanaiH sArdhamatipragalbhA | ##\EN{MSS@8156@2}##surIva nitya.n suratAsukhAptA vibhAti bhUmIdharapAThakastrI || 8156|| ##\EN{MSS@8157@1}##eShA sA vindhyamadhyasthalavipulashilotsa~Ngara~Ngattara~NgA saMbhogashrAntatIrAshrayashabaravadhUsharma dA narmadA cha | ##\EN{MSS@8157@2}##yasyAH sAndradrumAlIlalitatalamilatsundarIsa.nniruddhaiH siddhaiH sevyanta ete mR^igamR^iditadalatkandalAH kUlakachChAH || 8157|| ##\EN{MSS@8158@1}##eShAsi vayaso darpAt kulaputrAnusAriNI | ##\EN{MSS@8158@2}##kesheShu kusumADhyeShu sevitavyeShu karShitA || 8158|| ##\EN{MSS@8159@1}##eShA hi prakR^itiH strINAm AsR^iShTe raghunandana | ##\EN{MSS@8159@2}##samasthamanurajyante viShamastha.n tyajanti cha || 8159|| ##\EN{MSS@8160@1}##eShA hi me raNagatasya dR^iDhA pratij~nA drakShyanti yanna ripavo jaghana.n hayAnAm | ##\EN{MSS@8160@2}##yuddheShu bhAgyachapaleShu na me pratij~nA daiva.n yadichChati jaya.n cha parAjaya.n cha || 8160|| ##\EN{MSS@8161@1}##eShu sparsho varastrINA.n svAntahArI munerapi | ##\EN{MSS@8161@2}##ato.apramattaH seveta viShayA.nstu yathochitAn || 8161|| ##\EN{MSS@8162@1}##eShaiva kAchana vinidrasaroruhAkShI kAmasya kApi dayitA tanujAnujA vA | ##\EN{MSS@8162@2}##yaH pashyati kShaNamimA.n kathamanyathAsau kAmastamastakaruNa.n taruNa.n nihanti || 8162|| ##\EN{MSS@8163@1}##eShaiva mahatI lajjA sadAchArasya bhUpateH | ##\EN{MSS@8163@2}##yadakAlabhavo mR^ityustasya sa.nspR^ishati prajAH || 8163|| ##\EN{MSS@8164@1}##eShaiva yoShitA.n dhanyA shIla.n cha labhate sukham | ##\EN{MSS@8164@2}##divA pativratA bhUyo nakta.n cha kulaTA yataH || 8164|| ##\EN{MSS@8165@1}##eSho.agnihotrIti bibharti gAstA vikrIya dugdha.n salila.n juhoti | ##\EN{MSS@8165@2}##khyAto.asti lokeShvR^itukAlagAmI rajasvalA.n yAti divApi veshyAm || 8165|| ##\EN{MSS@8166@1}##eShojjaTasya bhavato gR^ihiNI tvaparNA sthANuH svaya.n tava cha sUnurasau vishAkhaH | ##\EN{MSS@8166@2}##tvattaH phala.n ka iha vA~nChati vAmadeva janmakShayaH paramasau tava darshanena || 8166|| ##\EN{MSS@8167@1}##eShottu~Ngatara~Ngala~NghitataTotsa~NgA pata~NgAtmajA pUrNeya.n tarirambubhirna hi hareH sha~NkA kala~NkAdapi | ##\EN{MSS@8167@2}##kAThinyaM bhaja nAdya sundari vaya.n rAdhe prasAdena te jIvAmaH sphuTamAtarIkuru giridroNIvinodotsavam || 8167|| ##\EN{MSS@8168@1}##eSho.ambudaniHsvanatulyaravaH kShIbaH skhalamAnavilambagatiH | ##\EN{MSS@8168@2}##shrutvA ghanagarjitamadritaTe vR^ikShAn prati moTayati dviradaH || 8168|| ##\EN{MSS@8169@1}##eSho.ahamadritanayAmukhapadmajanmA prAptaH surAsuramanorathadUravartI | ##\EN{MSS@8169@2}##svapne.aniruddhaghaTanAdhigatAbhirUpa\- lakShmIphalAmasurarAjasutA.n vidhAya || 8169|| ##\EN{MSS@8170@1}##eShTavyA bahavaH putrA guNavanto bahushrutAH | ##\EN{MSS@8170@2}##teShA.n vai samavetAnAm api kashchid gayA.n vrajet || 8170|| ##\EN{MSS@8171@1}##eShTavyA bahavaH putrA yadyeko.api gayA.n vrajet | ##\EN{MSS@8171@2}##yajeta vAshvamedhena nIla.n vA vR^iShamutsR^ijet || 8171|| ##\EN{MSS@8172@1}##eShTavyA bahavaH putrA yadyeko.api gayA.n vrajet | ##\EN{MSS@8172@2}##yatrAsau prathito lokeShvakShayyakaraNo vaTaH || 8172|| ##\EN{MSS@8173@1}##eShyati mA punarayamiti gamane yadama~NgalaM mayAkAri | ##\EN{MSS@8173@2}##adhunA tadeva kAraNam avasthitau dagdhagehapateH || 8173|| ##\EN{MSS@8174@1}##eShyanti yAvad gaNanAd digantAn nR^ipAH smarArtAH sharaNe praveShTum | ##\EN{MSS@8174@2}##ime padAbje vidhinApi sR^iShTAs tAvatya ekA~Ngulayo.atra lekhAH || 8174|| ##\EN{MSS@8175@1}##eShyantyavashyamadhunA hR^idayAdhinAthA mugdhA mudhA kuruta mA vividha.n vilApam | ##\EN{MSS@8175@2}##ittha.n shasha.nsuriva garjitakaitavena pAthodharAH pathikapa~NkajalochanAbhyaH || 8175|| ##\EN{MSS@8176@1}##ehi gachCha patottiShTha vada mauna.n samAchara | ##\EN{MSS@8176@2}##iti vitrastasAra~NganetrayA ko na va~nchitaH || 8176|| ##\EN{MSS@8177@1}##ehi gachCha patottiShTha vada mauna.n samAchara | ##\EN{MSS@8177@2}##evamAshAgrahagrastaiH krIDanti dhanino.arthibhiH || 8177|| ##\EN{MSS@8178@1}##ehi tatra chinuvaH sukausuma.n kau suma~njusumanastarushriyAm | ##\EN{MSS@8178@2}##ekikAmiti tatAna mAninIm AninIya kapaTAd rahaH kShaNam || 8178|| ##\EN{MSS@8179@1}##ehi vishvAtmane vatse bhikShA tvaM parikalpitA | ##\EN{MSS@8179@2}##arthino munayaH prApta.n gR^ihamedhiphalaM mayA || 8179|| ##\EN{MSS@8180@1}##ehi he ramaNi pashya kautuka.n dhUlidhUsaratanu.n digambaram | ##\EN{MSS@8180@2}##sApi tadvadanapa~NkajaM papau bhrAtaruktamapi ki.n na bughyate || 8180|| ##\EN{MSS@8181@1}##ehyAgachCha samAvishAsanamida.n kasmAchchirAd dR^ishyase kA vArtteti sudurbalo.asi kushalaM prIto.asmi te darshanAt | ##\EN{MSS@8181@2}##eva.n ye samupAgatAn praNayinaH pratyAlapantyAdarAt teShA.n yuktamasha~Nkitena manasA harmyANi gantu.n sadA || 8181|| ##\EN{MSS@8182@1}##ehyAli~Nga tvarayati mano durbalA vAsarashrIr AshliShTAsi kShapaya rajanImekikA chakravAki | ##\EN{MSS@8182@2}##nAnyAsakto na khalu kupito nAnurAgachyuto vA daivAdhInaH sapadi bhavatImasvatantrastyajAmi || 8182|| ##\EN{MSS@8183@1}##ehyehi kva gatAsi maithili mR^igaH prApto mayA kA~nchanIm etasya tvachamuchcharAmi kuchayorvinyasya varNA.nshukam | ##\EN{MSS@8183@2}##matsaubhAgyabubhutsayApi vipineShvekAkinI mA sma bhUr vidviShTA mayi sa.ncharanti sarale mAyAvino rAkShasAH || 8183|| ##\EN{MSS@8184@1}##ehyehi vatsa raghunandana rAmabhadra chumbAmi mUrdhani chirAya pariShvaje tvAm | ##\EN{MSS@8184@2}##Aropya vA hR^idi divAnishamudvahAmi vande.athavA charaNapuShkarakadvaya.n te || 8184|| ##\EN{MSS@8185@1}##ehyehIti shikhaNDinAM paTutara.n kekAbhirAkranditaH proDDIyeva balAkayA sarabhasa.n sotkaNThamAli~NgitaH | ##\EN{MSS@8185@2}##ha.nsairujjhitapa~NkajairatitarA.n sodvegamudvIkShitaH kurvanna~njanamechakA iva disho meghaH samuttiShThati || 8185|| ##\EN{MSS@8186@1}##aikaguNyamanIhAyAm abhAvaH karmaNAM phalam | ##\EN{MSS@8186@2}##atha dvaiguNyamIhAyAM phalaM bhavati vA na vA || 8186|| ##\EN{MSS@8187@1}##aikamatyamupAgamya shAstradR^iShTena chakShuShA | ##\EN{MSS@8187@2}##mantriNo yatra niratAstamAhurmantramuttamam || 8187|| ##\EN{MSS@8188@1}##bahvyo.api matayo gatvA mantriNAmarthanirNaye | ##\EN{MSS@8188@2}##punaryatraikatAM prAptaH sa mantro madhyamaH smR^itaH || 8188|| ##\EN{MSS@8189@1}##anyo.anyaM matimAsthAya yatra sampratibhAShyate | ##\EN{MSS@8189@2}##na chaikamatye shreyo.asti mantraH so.adhama uchyate || 8189|| ##\EN{MSS@8190@1}##aiNa.n charma palAshaveshma purato dR^iShTvaiva kR^iShNAjina.n bhikShArthI kShudhitastapovanadhiyA ki.n dhArmika bhrAmyasi | ##\EN{MSS@8190@2}##enAM bhillapurImavaihi surabhIshR^i~NgeNa yatra sthitaiH pIyante vanavahnidagdhamahiShImA.nsopada.nsha.n surAH || 8190|| ##\EN{MSS@8191@1}##aindavAdarchiShaH kAmI shishira.n havyavAhanam | ##\EN{MSS@8191@2}##abalAvirahakleshavihvalo gaNayatyayam || 8191|| ##\EN{MSS@8192@1}##aindavI vahati nADikA yadA svechChayA pravishati prabha~njanaH | ##\EN{MSS@8192@2}##potakI vrajati dakShiNA yadA syAt tadA sakalamIpsitaM phalam || 8192|| ##\EN{MSS@8193@1}##aindra.n dhanuH pANDupayodhareNa sharad dadhAnArdranakhakShatAbham | ##\EN{MSS@8193@2}##prasAdayantI sakala~Nkamindu.n tApa.n raverapyadhika.n chakAra || 8193|| ##\EN{MSS@8194@1}##aindriH kila nakhaistasyA vidadAra stanau dvijaH | ##\EN{MSS@8194@2}##priyopabhogachihneShu paurobhAgyamivAcharan || 8194|| ##\EN{MSS@8195@1}##aindryA.n digavalokita\- sUryAbhimukho gR^ihe gR^ihiNaH | ##\EN{MSS@8195@2}##rAjabhaya.n chaurabhaya.n vadhakalahaH pashubhaya.n cha syAt || 8195|| ##\EN{MSS@8196@1}##airAvaNanti kariNaH phaNino.apyasheShAH sheShanti hanta vihagA api ha.nsitAraH | ##\EN{MSS@8196@2}##nIlotpalAni kumudanti cha sarvashailAH kailAsitu.n vyavasitA bhavato yashobhiH || 8196|| ##\EN{MSS@8197@1}##airAvaNAnanamadAmbukaNAvapAta\- sa.nsaktatAmarasareNupisha~NgitA~NgaH | ##\EN{MSS@8197@2}##chaNDAnilAhatatuShAravishIrNapakShaH kShINaH kShitau madhukaro vivasho.atra shete || 8197|| ##\EN{MSS@8198@1}##airAvaNe suravadhUparigIyamAna\- yuShmadyashaHshravaNanishchalakarNatAle | ##\EN{MSS@8198@2}##nirvighnamApibati bhR^i~NgakulaM madAmbhaH kalyANamAvahati kasya na cheShTita.n te || 8198|| ##\EN{MSS@8199@1}##aishAnyAM patana.n duShTa.n vidisho.anyAshcha shobhanAH | ##\EN{MSS@8199@2}##harShapuShTikarAshchaiva siddhidAH shastrakarmaNi || 8199|| ##\EN{MSS@8200@1}##aishAnyA.n samprAptir ghR^itapUrNAnAM bhavedanaDuhashcha | ##\EN{MSS@8200@2}##evaM phala.n gR^ihapater gR^ihapR^iShThasamAshrite bhavati || 8200|| ##\EN{MSS@8201@1}##aishvarya.n nahuShasya shaMbhuviShayashraddhA dashAsyasya sA shaurya.n shrIraghunAyakasya sahaja.n gAmbhIryamambhonidheH | ##\EN{MSS@8201@2}##dAtR^itvaM balikarNayoriha jagatyekatra chet syAt tadA shrIvIrakShitipAlamaulinR^ipateH sAmya.n katha.nchid bhavet || 8201|| ##\EN{MSS@8202@1}##aishvaryatimira.n chakShuH pashyachchApi na pashyati | ##\EN{MSS@8202@2}##pashchAd vimalatA.n yAti dAridryagulikA~njanaiH || 8202|| ##\EN{MSS@8203@1}##aishvaryadhanaratnAnAM pratyamitre.api tiShThatAm | ##\EN{MSS@8203@2}##dR^iShTA hi punarAvR^ittirjIvatAmiti naH shrutam || 8203|| ##\EN{MSS@8204@1}##aishvaryamattaH pApiShTho madhupAnamadAdapi | ##\EN{MSS@8204@2}##aishvaryamadamattAnA.n gatirUrdhvA na vidyate || 8204|| ##\EN{MSS@8205@1}##aishvaryamadapApiShThA madAH pAnamadAdayaH | ##\EN{MSS@8205@2}##eshvaryamadamatto hi nApatitvA vibudhyate || 8205|| ##\EN{MSS@8206@1}##aishvaryamadamattA.nshcha mattAn madyamadena cha | ##\EN{MSS@8206@2}##apramattAH shaThAH shUrA vikrAntAH paryupAsate || 8206|| ##\EN{MSS@8207@1}##aishvaryamadamattAnA.n kShudhitAnA.n cha kAminAm | ##\EN{MSS@8207@2}##aha.nkAravimUDhAnA.n viveko naiva jAyate || 8207|| ##\EN{MSS@8208@1}##aishvaryamadhruvaM prApya dhruvadharme mati.n kuru | ##\EN{MSS@8208@2}##kShaNAdeva vinAshinyaH sampado.apyAtmanA saha || 8208|| ##\EN{MSS@8209@1}##aishvaryamalpametya prAyeNa hi durjano bhavati mAnI | ##\EN{MSS@8209@2}##sumahatprApyaishvarya.n prashamaM pratipadyate sujanaH || 8209|| ##\EN{MSS@8209A@1}##aishvaryamavyAhatamAvahantu herambapAdAmbujapA.nsavo naH | ##\EN{MSS@8209A@2}##ye nirvahanti shrutisundarINA.n sImantasindUraparAgalakShmIm || ##\EN{MSS@8210@1}##aishvaryamIrShyA nairghR^iNya.n kShIbatva.n nirvivekatA | ##\EN{MSS@8210@2}##ekaika.n ki.n na yat kuryAt pa~nchA~Ngitve tu kA kathA || 8210|| ##\EN{MSS@8211@1}##aishvaryavanto.api hi nirdhanAste vyarthashramA jIvitamAtrasArAH | ##\EN{MSS@8211@2}##kR^itA na lobhopahR^itAtmabhiryaiH suhR^itsvaya.ngrAhavibhUShaNA shrIH || 8211|| ##\EN{MSS@8212@1}##aishvaryasya parA kAShThA yatra nitya.n vibhAvyate | ##\EN{MSS@8212@2}##dhanadaH sa na keShA.n syAt spR^ihaNIyaguNodayaH || 8212|| ##\EN{MSS@8213@1}##aishvaryasya vibhUShaNa.n sujanatA shauryasya vAksa.nyamo j~nAnasyopashamaH shamasya vinayo vittasya pAtre vyayaH | ##\EN{MSS@8213@2}##akrodhastapasaH kShamA prabhaviturdharmasya nirvyAjatA sarveShAmapi sarvakAraNamida.n shIlaM paraM bhUShaNam || 8213|| ##\EN{MSS@8214@1}##aishvaryAt saha saMbandha.n na kuryAchcha kadAchana | ##\EN{MSS@8214@2}##gate cha gaurava.n nAsti Agate cha dhanakShayaH || 8214|| ##\EN{MSS@8215@1}##aishvaryAdanapetamIshvaramaya.n loko.arthataH sevate ta.n gachChantyanu ye vipattiShu punaste tatpratiShThAshayA | ##\EN{MSS@8215@2}##bharturye pralaye.api pUrvasukR^itAsa~Ngena niHsa~NgayA bhaktyA kAryadhura.n vahanti kR^itinaste durlabhAstvAdR^ishAH || 8215|| ##\EN{MSS@8216@1}##aishvarye.api kShamA yasya dAridrye.api hitaiShitA | ##\EN{MSS@8216@2}##ApattAvapi dhIratva.n dadhato martyatA katham || 8216|| ##\EN{MSS@8217@1}##aishvarye vA suvistIrNe vyasane vA sudAruNe | ##\EN{MSS@8217@2}##rajjveva puruShaM baddhvA kR^itAntaH parikarShati || 8217|| ##\EN{MSS@8218@1}##aihalaukikapAratrya.n karma puMbhirniShevyate | ##\EN{MSS@8218@2}##karmANyapi tu kalyANi labhate kAmamAsthitaH || 8218|| ##\EN{MSS@8219@1}##aihalaukikamIhante mA.nsashoNitavardhanam | ##\EN{MSS@8219@2}##pAralaukikakAryeShu prasuptAbhR^ishanAstikAH || 8219|| ##\EN{MSS@8220@1}##aihikAmuShmikAn kAmA.nllobhamohAtmakA.nshcha yAn | ##\EN{MSS@8220@2}##nirudhyAste sadA yogI prAptiH syAt sArvakAmikI || 8220|| ##\EN{MSS@8221@1}##o.nkAraH puruShaH pUrvaH vyAhR^itiH prakR^itiH striyaH | ##\EN{MSS@8221@2}##ubhayoH karasa.nyoge vastreNAchChAdayen naraH || 8221|| ##\EN{MSS@8222@1}##o.nkArashabdo viprANA.n yasya rAShTre pravartate | ##\EN{MSS@8222@2}##sa rAjA hi bhaved yogI vyAdhibhishcha na pIDyate || 8222|| ##\EN{MSS@8223@1}##o.nkArAH kusumAyudhopaniShadAM mantrAnuvAdaH smara\- svAdhyAyasya rateH punarbhavavidhau gandhAbhirAmashrutiH | ##\EN{MSS@8223@2}##chittAkarShaNasAdhyasiddhirasatInetrasya karNajvaraH pAnthAnA.n sahakArakAnanasudhAsekaH pikAnA.n dhvaniH || 8223|| ##\EN{MSS@8224@1}##o.nkAre satpradIpe mR^igaya gR^ihapati.n sUkShmamekAntarastha.n sa.nyamya dvAravAhaM pavanamavirata.n nAyaka.n chendriyANAm | ##\EN{MSS@8224@2}##vAgjAla.n kasya hetorvitarasi hi girA.n dR^ishyate naiva ki.nchid dehasthaM pashya nAthaM bhramasi kimapare shAstramohAndhakAre || 8224|| ##\EN{MSS@8225@1}##o.nkAro madanadvijasya gaganakroDaikada.nShTrA~Nkuras tArAmauktikashuktirandhatamasastamberamasyA~NkushaH | ##\EN{MSS@8225@2}##shR^i~NgArArgalaku~nchikA virahiNImAnachChidA kartarI sa.ndhyAvAravadhUnakhakShatiriya.n chAndrI kalA rAjate || 8225|| ##\EN{MSS@8226@1}##o.nkAro yasya kandaH salilamupaniShan nyAyajAlaM mR^iNAla.n brahmANDa.n yasya kANDaM prasarati parito yasya yAgaH parAgaH | ##\EN{MSS@8226@2}##bhR^i~NgadhvAnaH purANa.n vijanasuradhunItIravAso.adhivAso yasyAnando marandaH puraharacharaNAmbhoruha.n tad bhajAmaH || 8226|| ##\EN{MSS@8227@1}##o.n namaH paramArthaikarUpAya paramAtmane | ##\EN{MSS@8227@2}##svechChAvabhAsitAsatyabhedabhinnAya shaMbhave || 8227|| ##\EN{MSS@8228@1}##o.n hrau.n shikhAsthAne sha.nkarAya namaH | ##\EN{MSS@8228@2}##o.n hrauM bAhvoH keshavAya namaH | ##\EN{MSS@8228@2}##o.n hrau.n nAbhimadhye brahmaNe namaH | ##\EN{MSS@8228\-3}##o.n hrau.n ja~NghayorgaNapataye namaH | ##\EN{MSS@8229@1}##oghavAtAhR^itaM bIja.n yasya kShetre prarohati | ##\EN{MSS@8229@2}##kShetrikasyaiva tad bIja.n na bIjI labhate phalam || 8229|| ##\EN{MSS@8230@1}##ojasApi khalu nUnamanUna.n nAsahAyamupayAti jayashrIH | ##\EN{MSS@8230@2}##yad vibhuH shashimayUkhasakhaH sann Adade vijayi chApamana~NgaH || 8230|| ##\EN{MSS@8231@1}##ojobhAjA.n yad raNe sa.nsthitAnAm Adat tIvra.n sArdhama~Ngena nUnam | ##\EN{MSS@8231@2}##jvAlAvyAjAdudvamantI tadantas\- tejastAra.n dIptajihvA vavAshe || 8231|| ##\EN{MSS@8232@1}##omityetatparaM brahma shrutInAM mukhamakSharam | ##\EN{MSS@8232@2}##prasIdatu satA.n svAnteShveka.n tripuruShImayam || 8232|| ##\EN{MSS@8233@1}##oShAmAse matsarotpAtavAtA\- shliShyaddantakShmAruhA.n gharShaNotthaiH | ##\EN{MSS@8233@2}##yaugAntairvA vahnibhirvAraNAnAm uchchairmUrdhavyomni nakShatramAlA || 8233|| ##\EN{MSS@8234@1}##oShThapallavavida.nsharuchInA.n hR^idyatAmupayayau ramaNAnAm | ##\EN{MSS@8234@2}##phullalochanavinIlasarojair a~NganAsyachaShakairmadhuvAraH || 8234|| ##\EN{MSS@8235@1}##oShThAgra.n sphuratIkShaNe vichalataH kUpodare matsyavad dhammillaH kusumA~nchito vigalitaH prApnoti bandhaM punaH | ##\EN{MSS@8235@2}##prachChannau vrajataH stanau prakaTatA.n shroNItaTa.n dR^ishyate nIvI cha skhalati sthitApi sudR^iDha.n kAme~Ngita.n yoShitAm || 8235|| ##\EN{MSS@8236@1}##saubhAgyarUpaparihAsaguNAnurAga\- sa.nkIrtanena dayitasya cha labdhasaukhyam | ##\EN{MSS@8236@2}##saMbandhimitramukhadarshanadattadUra\- toShaM parokShamapi kAmaguNe~Ngita.n syAt || 8236|| ##\EN{MSS@8237@1}##oShThe bimbaphalAshayAlamalakeShUtpAkajambUdhiyA karNAla.nkR^itibhAji dADimaphalabhrAntyA cha shoNe maNau | ##\EN{MSS@8237@2}##niShpattyA sakR^idutpalachChadadR^ishAmAttaklamAnAM marau rAjan gUrjararAjapa~njarashukaiH sadyastR^iShA mUrchChitam || 8237|| ##\EN{MSS@8238@1}##auchitya.n stutyAnA.n guNarAgashchandanAdilepAnAm | ##\EN{MSS@8238@2}##kanyA shokakarANA.n buddhivihIno.anukampyAnAm || 8238|| ##\EN{MSS@8239@1}##auchityaprachyutAchAro yuktyA svArtha.n na sAdhayet | ##\EN{MSS@8239@2}##vyAjabAlivadhenaiva rAmakIrtiH kala~NkitA || 8239|| ##\EN{MSS@8240@1}##auchityamekamekatra guNAnA.n rAshirekataH | ##\EN{MSS@8240@2}##viShAyate guNagrAma auchityaparivarjitaH || 8240|| ##\EN{MSS@8241@1}##aujjhi priyA~NgairghR^iNayaiva rUkShA na vAridurgAt tu varATakasya | ##\EN{MSS@8241@2}##na kaNTakairAvaraNAchcha kAntir dhUlIbhR^itA kA~nchanaketakasya || 8241|| ##\EN{MSS@8242@1}##autsukyagarbhA bhramatIva dR^iShTiH paryAkula.n kvApi manaH prayAti | ##\EN{MSS@8242@2}##viyujyamAnasya guNAnvitena nirantarapremavatA janena || 8242|| ##\EN{MSS@8243@1}##autsukyamAtramavasAdayati pratiShThA klishnAti labdhaparipAlanavR^ittireva | ##\EN{MSS@8243@2}##nAtishramApanayanAya yathA shramAya rAjya.n svahastadhR^itadaNDamivAtapatram || 8243|| ##\EN{MSS@8244@1}##autsukyahetu.n vivR^iNoShi na tva.n tattvAvabodhaikaraso na tarkaH | ##\EN{MSS@8244@2}##tathApi rambhoru karomi lakShyam AtmAnameShAM paridevitAnAm || 8244|| ##\EN{MSS@8245@1}##autsukyAt parimilatA.n trapayA sa.nkochama~nchatA.n cha muhuH | ##\EN{MSS@8245@2}##navasa.ngamayoryUnor nayanAnAmutsavo jayati || 8245|| ##\EN{MSS@8246@1}##autsukyena kR^itatvarA sahabhuvA vyAvartamAnA hriyA taistairbandhuvadhUjanasya vachanairnItAbhimukhyaM punaH | ##\EN{MSS@8246@2}##dR^iShTvAgre varamAttasAdhvasarasA gaurI nave sa~Ngame sa.nrohatpulakA hareNa hasatA shliShTA shivAyAstu vaH || 8246|| ##\EN{MSS@8247@1}##audArya.n dAkShiNya.n pApajugupsA cha nirmalo bodhaH | ##\EN{MSS@8247@2}##li~NgAni dharmasiddheH prAyeNa janapriyatva.n cha || 8247|| ##\EN{MSS@8248@1}##audAryaM bhuvanatraye.api vidita.n saMbhUtirambhonidher vAso nandanakAnane parimalo gIrvANachetoharaH | ##\EN{MSS@8248@2}##eva.n dAtR^igurorguNAH surataroH sarve.api lokottarAH syAdarthipravarArthitArpaNavidhAveko viveko yadi || 8248|| ##\EN{MSS@8249@1}##audArya.n sadhane nayo guNijane lajjA kulastrIjane satkAvya.n vadane mado dviradane pu.nskokilaH kAnane | ##\EN{MSS@8249@2}##rolambaH kamale nakhA~NkarachanA kAntAkapolasthale tanvI talpatale bhavAnapi vibho bhUmaNDale maNDanam || 8249|| ##\EN{MSS@8250@1}##audAsInya.n dayAlUnAm arthinAM bhAgyahInatA | ##\EN{MSS@8250@2}##nahi svamukhavairUpya.n darpaNasyAparAdhataH || 8250|| ##\EN{MSS@8251@1}##audumbarANi puShpANi shvetavarNa.n cha vAyasam | ##\EN{MSS@8251@2}##matsyapAda.n jale pashyen na nArIhR^idayasthitam || 8251|| ##\EN{MSS@8252@1}##aunnatyaM bhavataH sumerushikharochChrAyopamA.n gAhate vyAptiste girirAjamUlamahimanyAyena nirNIyate | ##\EN{MSS@8252@2}##ekasyApi na ki.ntu chAtakashishoH pUrttyai payo vartate vandhyApInapayodharopamatayA buddho.asi pAthodhara || 8252|| ##\EN{MSS@8253@1}##aurasaM maitrasaMbaddha.n tathA va.nshakramAgatam | ##\EN{MSS@8253@2}##rakShita.n vyasanebhyashcha mitra.n j~neya.n chaturvidham || 8253|| ##\EN{MSS@8254@1}##aurasAnapi putrAn hi tyajantyahitakAriNaH | ##\EN{MSS@8254@2}##samarthAn sampragR^ihNanti janAnapi narAdhipAH || 8254|| ##\EN{MSS@8255@1}##aurasIM bhaginI.n vApi bhAryA.n vApyanujasya yaH | ##\EN{MSS@8255@2}##prachareta naraH kAmAt tasya daNDo vadhaH smR^itaH || 8255|| ##\EN{MSS@8256@1}##aurvA ivAtilubdhA bhavanti dhanalavaNavAribahutR^iShNAH | ##\EN{MSS@8256@2}##tR^iNalavamiva nijadeha.n tyajanti lesha.n na vittasya || 8256|| ##\EN{MSS@8257@1}##auShadhaM mUDhavaidyAnA.n tyajantu jvarapIDitAH | ##\EN{MSS@8257@2}##parasa.nsargasa.nsakta.n kalatramiva sAdhavaH || 8257|| ##\EN{MSS@8258@1}##auShadhAnA.n cha mantrANAM buddheshchaiva mahAtmanAm | ##\EN{MSS@8258@2}##asAdhya.n nAsti loke.atra ki.nchid brahmANDamadhyagam || 8258|| ##\EN{MSS@8259@1}##auShadhAni cha mantrANi nakShatra.n shakuna.n grahAH | ##\EN{MSS@8259@2}##bhAgyakAle prasannAH syurabhAgye niShphalAshcha te || 8259|| ##\EN{MSS@8260@1}##auShadhAnyagado vidyA daivI cha vividhA sthitiH | ##\EN{MSS@8260@2}##tapasaiva prasidhyanti tapasteShA.n hi sAdhanam || 8260|| ##\EN{MSS@8261@1}##auShadhAyApi yo martyo madhvasyati vichetanaH | ##\EN{MSS@8261@2}##kuyonau jAyate so.api kiM punastatra lolupaH || 8261|| ##\EN{MSS@8262@1}##auShasAtapabhayAdapalIna.n vAsarachChavivirAmapaTIyaH | ##\EN{MSS@8262@2}##sa.nnipatya shanakairatha nimnAd andhakAramudavApa samAni || 8262|| ##\EN{MSS@8263@1}##auShNya.n tathA vikrama.n cha saumya.n daNDaM prasannatAm | ##\EN{MSS@8263@2}##dhArayanti mahAtmAno rAjAnaH prAyasho bhuvi || 8263|| ##\EN{MSS@8263@3}##tasmAt sarvAsvavasthAsu mAnyAH pUjyAshcha pArthivAH || 8263|| ##\EN{MSS@8264@1}##auShmAyamANanavayauvanamugdhabhAvAH shR^i~NgArasAgaramanoj~natara~NgalekhAH | ##\EN{MSS@8264@2}##kandarpakelirasalabdhayashaHpatAkAH paNyA~NganAH puramimAmadhivAsayanti || 8264|| ##\EN{MSS@8265@1}##ka.nchana va~nchanachature prapa~nchaya tvaM murAntake mAnam | ##\EN{MSS@8265@2}##bahuvallabhe hi puruShe dAkShiNya.n duHkhamudvahati || 8265|| ##\EN{MSS@8266@1}##ka.nchit kAla.n naya giriguhAgahvare re mudhaiva krIDan hAlAhalarasalasaddarpa mA sarpa ! sarpa | ##\EN{MSS@8266@2}##mAdyannudyatsajalajaladavyAkule meghakAle yena prApto vanaviharaNotkaNThayA nIlakaNThaH || 8266|| ##\EN{MSS@8267@1}##ka.nchit kShaNa.n nanu sahasva vimu~ncha vAso jAgartyayaM parijano dhigapatrapo.asi | ##\EN{MSS@8267@2}##eSho.a~njaliH shamaya dIpamiti priyAyA vAcho ratAdapi parAM mudamAvahanti || 8267|| ##\EN{MSS@8268@1}##ka.nchideva samaya.n samAgata.n tvA.n na vismarati shashvadambujam | ##\EN{MSS@8268@2}##mAnase vihara ha.nsa mAnase mA vimu~ncha punarasya sauhR^idam || 8268|| ##\EN{MSS@8269@1}##ka.njAnanA kamjaparAgapu~nja\- gu~njanmilindAvalikuntalashrIH | ##\EN{MSS@8269@2}##vidvaddvijAkrAntamukhAntarAlA jyotirvidAryA taTinIva bhAti || 8269|| ##\EN{MSS@8270@1}##ka.n na spR^ishanti puruSha.n vyasanAni kAle ko vA nirantarasukhI ya ihAsti loke | ##\EN{MSS@8270@2}##duHkha.n sukha.n cha pariNAmavashAdupaiti nakShatrachakramiva khe parivartamAnam || 8270|| ##\EN{MSS@8271@1}##kaM pR^ichChAmaH surAH svarge nivasAmo vayaM bhuvi | ##\EN{MSS@8271@2}##ki.n vA kAvyarasaH svAduH ki.n vA svAdIyasI sudhA || 8271|| ##\EN{MSS@8272@1}##kaM prati kathayitumIshe samprati ko vA pratItimAyAtu | ##\EN{MSS@8272@2}##gopatitanayAku~nje gopavadhUTIviTaM brahma || 8272|| ##\EN{MSS@8273@1}##ka.n yojayan manujo.artha.n labheta nipAtayan naShTadR^isha.n hi garte | ##\EN{MSS@8273@2}##eva.n narANA.n viShayaspR^ihA cha nipAtayan niraye tvandhakUpe || 8273|| ##\EN{MSS@8274@1}##ka.n visheShamavalambya yoShitaH preyase bhajasi varchase bhuvam | ##\EN{MSS@8274@2}##tyAgaheturapi tulya eva te sApi sApi malamochanasthalI || 8274|| ##\EN{MSS@8275@1}##ka.n sa.njaghAna kR^iShNaH kA shItalavAhinI ga~NgA | ##\EN{MSS@8275@2}##ke dArapoShaNaratAH kaM balavanta.n na bAdhate shItam || 8275|| ##\EN{MSS@8276@1}##ka.nsa.n dhva.nsayate mura.n tirayate ha.nsa.n tathA hi.nsate bANa.n kShINayate baka.n laghayate pauNDra.n tathA lumpate | ##\EN{MSS@8276@2}##bhauma.n kShAmayate balAd balabhido darpaM parAkurvate kliShTa.n shiShTagaNaM praNamramavate kR^iShNAya tubhya.n namaH || 8276|| ##\EN{MSS@8277@1}##ka.nsArAtervada gamana.n kena syAt kasmin dR^iShTi.n sa.nlabhate svalpechChuH | ##\EN{MSS@8277@2}##ka.n sarveShA.n shubhakaramUchurdhIrAH ki.n kuryAstva.n sujana sashoka.n lokam || 8277|| ##\EN{MSS@8278@1}##ka.nsAricharaNodbhUtasindhukallolalAlitam | ##\EN{MSS@8278@2}##manye ha.nsa mano nIre kulyAnA.n ramate katham || 8278|| ##\EN{MSS@8279@1}##ka.nso rAvaNo rAmashcha rAjA duryodhanastathA | ##\EN{MSS@8279@2}##chatvAro.api mahAmUrkhAH pa~nchamaH shAlivAhanaH || 8279|| ##\EN{MSS@8280@1}##kaH ka.n shakto rakShituM mR^ityukAle rajjuchChede ke ghaTa.n dhArayanti | ##\EN{MSS@8280@2}##eva.n lokastulyadharmo vanAnA.n kAle kAle Chidyate ruhyate cha || 8280|| ##\EN{MSS@8281@1}##kaH kaH kutra na ghurghurAyitaghurIghoro ghuret sUkaraH kaH kaH ka.n kamalAkara.n vikamala.n kartu.n karI nodyataH | ##\EN{MSS@8281@2}##ke ke kAni vanAnyaraNyamahiShA nonmUlayeyuryataH si.nhIsnehavilAsabaddhavasatiH pa~nchAnano vartate || 8281|| ##\EN{MSS@8282@1}##kaH kaNTakAnAM prakaroti taikShNya.n vichitrabhAvaM mR^igapakShiNA.n cha | ##\EN{MSS@8282@2}##mAdhuryamikShau kaTutA.n cha nimbe svabhAvataH sarvamida.n hi siddham || 8282|| ##\EN{MSS@8283@1}##kaH karNAripitA girIndratanayA kasya priyA kasya tuk ko jAnAti pare~Ngita.n viShamaguH kutrodabhUt kAminAm | ##\EN{MSS@8283@2}##bhAryA kasya videhajA tudati kA bhaume.ahni nindyashcha kas tatpratyuttaramadhyamAkSharapada.n sarvArthasampatkaram || 8283|| ##\EN{MSS@8284@1}##kaH kasya puruSho bandhuH kimApya.n kasya kenachit | ##\EN{MSS@8284@2}##yadeko jAyate jantureka eva vinashyati || 8284|| ##\EN{MSS@8285@1}##tasmAn mAtA pitA cheti rAma sajjeta yo naraH | ##\EN{MSS@8285@2}##unmatta iva sa j~neyo nAsti kashchiddhi kasyachit || 8285|| ##\EN{MSS@8286@1}##kaH kAntAramagAt piturvachanataH sa.nshliShya kaNThasthalI.n kAmI ki.n kurute cha gR^idhrahaThatashChinnaM prarUDha.n cha kim | ##\EN{MSS@8286@2}##kA rakShaH kulakAlarAtrirabhavachchandrAtapa.n dveShTi ko rAmashchumbati rAvaNasya vadana.n sItAviyogAturaH || 8286|| ##\EN{MSS@8287@1}##kaH kAlaH kAni mitrANi ko deshaH kau vyayAgamau | ##\EN{MSS@8287@2}##kashchAha.n kA cha me shaktiriti chintyaM muhurmuhuH || 8287|| ##\EN{MSS@8288@1}##kaH kuryAd bhuvana.n sarva.n kaH samunmUlayed drumAn | ##\EN{MSS@8288@2}##kiM pratIke bhaven mukhya.n kaH paratraiti puNyatAm || 8288|| ##\EN{MSS@8289@1}##kaH kopaH kaH praNayo naTaviTahatamastakAsu veshyAsu | ##\EN{MSS@8289@2}##rajakashilAtalasadR^isha.n yAsA.n jaghana.n cha vadana.n cha || 8289|| ##\EN{MSS@8290@1}##kaH kau ke ka.n kau kAn hasati cha hasato hasanti hariNAkShyA | ##\EN{MSS@8290@2}##adharaH pallavama~NghrI ha.nsau kundasya korakAn dantAH || 8290|| ##\EN{MSS@8291@1}##kaH khe gachChati kA ramyA kA japyA ki.n vibhUShaNam | ##\EN{MSS@8291@2}##ko vandyaH kIdR^ishI la~NkA vIramarkaTakampitA || 8291|| ##\EN{MSS@8292@1}##kaH khe charati kaH shabda.n chora.n dR^iShTvA karoti cha | ##\EN{MSS@8292@2}##kairavANAmariH ko vA kopAnAmAlayashcha kaH || 8292|| ##\EN{MSS@8293@1}##kaH khe bhAti, hato nishAcharapatiH kenAmbudhau majjati kaH, kIdR^ik taruNIvilAsagamana.n, ko nAma rAj~nAM priyaH | ##\EN{MSS@8293@2}##patra.n ki.n nR^ipateH, kimapsu lalita.n, ko rAmarAmAharo matprashnottaramadhyamAkSharapada.n yat tat tavAshIrvachaH || 8293|| ##\EN{MSS@8294@1}##kaH paretanagarIpura.ndaraH ko bhavedatha tadIyaki.nkaraH | ##\EN{MSS@8294@2}##kR^iShNanAma jagadekama~Ngala.n kaNThapIThamurarIkaroti chet || 8294|| ##\EN{MSS@8295@1}##kaH pashyati khuramahasaH saMmukhamapi tejasA.n sahasrasya | ##\EN{MSS@8295@2}##kalita.n shashabhR^iddhAmno yo maNDalakhaNDana.n sahate || 8295|| ##\EN{MSS@8296@1}##kaH puShpajAti.n surabhi.n vidhatte kashchandana.n vai shishirIkaroti | ##\EN{MSS@8296@2}##kaH prArthayed bhAnumiha prakAshe sAdhustathA svena paropakArI || 8296|| ##\EN{MSS@8297@1}##kaH pUjyaH sadvR^ittaH kamadhamamAchakShate chalitavR^ittam | ##\EN{MSS@8297@2}##kena jita.n jagadetat satyatitikShAvatA pu.nsA || 8297|| ##\EN{MSS@8298@1}##kaH pUjyaH, sujanatvameti katamaH, kva sthIyate paNDitaiH shrImatyA shivayA cha kena bhuvane yuddha.n kR^ita.n dAruNam | ##\EN{MSS@8298@2}##ki.n vA~nChanti sadA janA, yuvajanA dhyAyanti kiM mAnase matprashnottaramadhyamAkSharapadaM bhUyAt tavAshIrvachaH || 8298|| ##\EN{MSS@8298A@1}##kaH paurave vasumatI.n shAsati shAsitari durvinItAnAm | ##\EN{MSS@8298A@2}##ayamAcharatyavinaya.n mugdhAsu tapasvikanyAsu || ##\EN{MSS@8299@1}##kaH prasUte pUrovAta.n kaH prerayati vAridam | ##\EN{MSS@8299@2}##prApte tu shrAvaNe mAsi bhavatyekArNava.n jagat || 8299|| ##\EN{MSS@8300@1}##kaH prAj~no vA~nChati sneha.n veshyAsu sikatAsu cha | ##\EN{MSS@8300@2}##vimuchyate vA bhavatA vastudharmo.ayamIdR^ishaH || 8300|| ##\EN{MSS@8301@1}##kaH prArthito.api dAsyati tR^iNatuShaparimANamAtramapyadhikam | ##\EN{MSS@8301@2}##antarlalATasampuTa\- vikaTAkSharamAlikAM muktvA || 8301|| ##\EN{MSS@8302@1}##kaH prArthyate madanavihvalayA yuvatyA bhAti kva puNDrakamupaiti kathaM batAyuH | ##\EN{MSS@8302@2}##kvAnAdaro bhavati, kena cha rAjate.abja.n bAhyAsthi kiM phalamudAhara nAlikeram || 8302|| ##\EN{MSS@8303@1}##kaH shakraH katamaH sraShTA varAkaH katamo yamaH | ##\EN{MSS@8303@2}##satyavratAnAM bhUpAnA.n kartu.n shAsanala~Nghanam || 8303|| ##\EN{MSS@8304@1}##kaH shamaH kriyatAM prAj~nAH priyAprItau parishramaH | ##\EN{MSS@8304@2}##bhasmIbhUtasya bhUtasya punarAgamana.n kutaH || 8304|| ##\EN{MSS@8305@1}##kaH shraddhAsyati bhUtArtha.n sarvo mA.n tulayiShyati | ##\EN{MSS@8305@2}##sha~NkanIyA hi loke.asmin niShpratApA daridratA || 8305|| ##\EN{MSS@8306@1}##kaH shlAghanIyajanmA mAghanishIthe.api yasya saubhAgyam | ##\EN{MSS@8306@2}##prAleyAniladIrghaH kathayati kA~nchIninAdo.ayam || 8306|| ##\EN{MSS@8307@1}##kaH syAdambudayAchako, yuvatayaH ka.n kAmayante pati.n lajjA kena nivAryate, nikaTake dAse katha.n yAvanI | ##\EN{MSS@8307@2}##bhAShA darshayateti vastuShu mahArAShTre kadA vA bhaved AdyAntAkSharayorhi loparachanAchAturyataH pUryatAm || 8307|| ##\EN{MSS@8308@1}##kaH svabhAvagabhIrANA.n lakShayed bahirApadam | ##\EN{MSS@8308@2}##bAlApatyena bhR^ityena yadi sA na prakAshyate || 8308|| ##\EN{MSS@8309@1}##ka AtmA kaH paro vAtra svIyaH pArakya eva vA | ##\EN{MSS@8309@2}##svaparAbhiniveshena vinA j~nAnena dehinAm || 8309|| ##\EN{MSS@8310@1}##ka AliptaH priyaH ko.asyAH ka.n dhyAyati kamIkShate | ##\EN{MSS@8310@2}##iti chintA na yasyAsIt sa pUjyaH paNyayoShitAm || 8310|| ##\EN{MSS@8311@1}##... ... ##\EN{MSS@8311@2}##ka IpsitArthasthiranishchayaM manaH ##\EN{MSS@8311@3}##payashcha nimnAbhimukhaM pratIpayet || 8311|| ##\EN{MSS@8312@1}##ka ekastvaM puShpAyudha mama samAdhivyayavidhau suparvANaH sarve yadi kusumashastrAstadapi kim | ##\EN{MSS@8312@2}##itIvainAn nUna.n ya iha sumanostratvamanayat sa vaH shAstA shastra.n dishatu dashadi~NmAravijayI || 8312|| ##\EN{MSS@8313@1}##kakubhakarIrAveka\- tra sa.nyutau kakubhabilvau vA | ##\EN{MSS@8313@2}##hastatraye.ambu pashchAn narairbhavatyekavi.nshatyA || 8313|| ##\EN{MSS@8314@1}##kakubhasya phalaM puShpa.n lAkShA shrIvAsaguggulU | ##\EN{MSS@8314@2}##shvetAparAjitAmUla.n viDa~NgAnvitasarShapAH || 8314|| ##\EN{MSS@8315@1}##kakubhAM mukhAni sahasojjvalayan dadhadAkulatvamadhika.n rataye | ##\EN{MSS@8315@2}##adidIpadinduraparo dahanaH kusumeShumatrinayanaprabhavaH || 8315|| ##\EN{MSS@8316@1}##kakubhi kakubhi dhvAntakShubdha.n vitatya vidhAya cha shrutipuTabhido garjAH shreyaH kR^itaM paramambudaiH | ##\EN{MSS@8316@2}##kathamitarathA jAtodvegaH samujjhitapalvalaH kanakakamalotta.nse ha.nsaH sa nandati mAnase || 8316|| ##\EN{MSS@8317@1}##kakubhi kakubhi bhrAntvA bhrAntvA vilokya vilokita.n malayajasamo dR^iShTo.asmAbhirna ko.api mahIruhaH | ##\EN{MSS@8317@2}##upachitaraso dAhe chChede shilAtalagharShaNe\- .apyadhikamadhika.n yat saurabhya.n tanoti manoharam || 8317|| ##\EN{MSS@8318@1}##kakShe kiM mitapustaka.n kimudaka.n (ki.n) kAvyasArodaka.n dIrgha.n ki.n yadi tADapatralikhita.n ki.n chAtra gauDAkSharam | ##\EN{MSS@8318@2}##gandhaH ki.n yadi rAmarAvaNakathAsa.ngrAmagandho mahat ki.n vAraM bahu jalpase shR^iNu sakhe nAmnA purANo jhaShaH || 8318|| ##\EN{MSS@8319@1}##ka~NkagR^idhrasR^igAleShu da.nsheShu mashakeShu cha | ##\EN{MSS@8319@2}##pannageShu cha jAyante narAH krodhaparAyaNAH || 8319|| ##\EN{MSS@8320@1}##ka~Nkaha.nsashashAdAnAM matsyAdakrau~nchakekinAm | ##\EN{MSS@8320@2}##gR^idhrANA.n kukkuTAnA.n cha pakShA eteShu shobhanAH || 8320|| ##\EN{MSS@8321@1}##ka~NkelireSha kimachetana eva satya.n namnaH svaya.n na kusumAni dadAti yaste | ##\EN{MSS@8321@2}##dhUrto.athavA namati nAyamudastabAhu\- vyaktonnatastanataTAntadidR^ikShayeva || 8321|| ##\EN{MSS@8322@1}##kachakuchachubukAgre pANiShu vyApR^iteShu prathamajaladhiputrIsa.ngame.ana~NgadhAmni | ##\EN{MSS@8322@2}##grathitanibiDanIvIbandhanirmochanArtha.n chaturadhikakarAshaH pAtu vashchakrapANiH || 8322|| ##\EN{MSS@8323@1}##kachagrahamanugraha.n dashanakhaNDanaM maNDana.n dR^iga~njanamava~nchanaM mukharasArpaNa.n tarpaNam | ##\EN{MSS@8323@2}##nakhArdanamatardana.n nibiDapIDana.n krIDana.n karoti ratisa~Ngame makaraketanaH kAminAm || 8323|| ##\EN{MSS@8324@1}##kachagrahasamullasatkamalakoShapIDAjaDa\- dvirephakalakUjitAnukR^itasItkR^itAla.nkR^itAH | ##\EN{MSS@8324@2}##jayanti suratotsavavyatikare kura~NgIdR^ishA.n pramodamadanirbharapraNayachumbino vibhramAH || 8324|| ##\EN{MSS@8325@1}##kachagrahottAnitamardhakuDmala.n trapAchalattArakamandalochanam | ##\EN{MSS@8325@2}##balAdgR^ihItAdharavedanAkula.n kadA pibeya.n nanu tat priyAmukham || 8325|| ##\EN{MSS@8326@1}##kachabhArAt kuchabhAraH kuchabhArAd bhItimeti kachabhAraH | ##\EN{MSS@8326@2}##kachakuchabhArAjjaghana.n ko.aya.n chandrAnane chamatkAraH || 8326|| ##\EN{MSS@8327@1}##kachamUlabaddhapannaga\- nishvAsaviShAgnidhUmahatamadhyam | ##\EN{MSS@8327@2}##aishAnamiva kapAla.n sphuTalakShmA sphurati shashibimbam || 8327|| ##\EN{MSS@8328@1}##kachA yUkAvAsA mukhamajinabaddhAsthinichayam kuchau mA.nsagranthI jaTharamapi viShThAdidhaTikA | ##\EN{MSS@8328@2}##malotsarge yantra.n jaghanamabalAyAH kramayuga.n tadAdhArasthUNe tadiha kimu rAgAya mahatAm || 8328|| ##\EN{MSS@8328A@1}##kachairardhachChinnaiH karanihitaraktaiH kuchataTair nakhotkR^ittairgaNDairupalahatishIrNaishcha niTilaiH | ##\EN{MSS@8328A@2}##vidIrNairAkrandAd vikalagaditaiH kaNThavivarair manastakShNotyantaHpuraparijanAnA.n sthitiriyam || ##\EN{MSS@8328B@1}##kachchit kAntArabhAjAM bhavati paribhavaH ko.api shauvApado vA pratyUhena kratUnA.n na khalu makhabhujo bhu~njate vA havI.nShi | ##\EN{MSS@8328B@2}##kartu.n vA kachchidantarvasati vasumatIdakShiNaH saptatantur yatsamprApto.asi ki.n vA raghukulatapasAmIdR^isho.aya.n vivartaH || ##\EN{MSS@8329@1}##kachchit pashavya.n nirujaM bhUryambutR^iNavIrudham | ##\EN{MSS@8329@2}##vR^ihadvana.n tadadhunA yatrAsse tva.n suhR^idvR^itaH || 8329|| ##\EN{MSS@8330@1}##kachchit sahasrAn mUrkhANAm ekamichChasi paNDitam | ##\EN{MSS@8330@2}##paNDito hyarthakR^ichChreShu kuryAn niHshreyasaM mahat || 8330|| ##\EN{MSS@8331@1}##kachchit saumya priyasahacharI vidyudAli~Ngati tvAm AvirbhUtapraNayasumukhAshchAtakA vA bhajante | ##\EN{MSS@8331@2}##paurastyo vA sukhayati marutsAdhusa.nvAhanAbhir viShvagbibhratsurapatidhanurlakShma lakShmI.n tanoti || 8331|| ##\EN{MSS@8332@1}##kachchit saumya vyavasitamidaM bandhukR^itya.n tvayA me pratyAdeshAnna khalu bhavato dhIratA.n tarkayAmi | ##\EN{MSS@8332@2}##niHshabdo.api pradishasi jala.n yAchitashchAtakebhyaH pratyukta.n hi praNayiShu satAmIpsitArthakriyaiva || 8332|| ##\EN{MSS@8333@1}##kachchidarthena vA dharmam artha.n dharmeNa vA punaH | ##\EN{MSS@8333@2}##ubhau vA prItilobhena kAmena na vibAdhase || 8333|| ##\EN{MSS@8334@1}##kachchidartha.n cha dharma.n cha kAma.n cha jAyatA.n vara | ##\EN{MSS@8334@2}##vibhajya kAle kAlaj~na sarvAn bharata sevase || 8334|| ##\EN{MSS@8335@1}##kachChAnvavAyajaladheramR^itA.nshuranyaH pratyarthiva.nshadahanaH sumanA guNaj~naH | ##\EN{MSS@8335@2}##vidyApriyo nayaparo matimAn vadAnyaH mIvArabhUpatirudetu yasho vitanvan || 8335|| ##\EN{MSS@8336@1}##kajjalatilakakala~Nkita\- mukhachandre galitasalilakaNakeshi | ##\EN{MSS@8336@2}##navavirahadahanatUlo jIvayitavyastvayA katamaH || 8336|| ##\EN{MSS@8337@1}##kaja bhaja vikAsamabhitas tyaja sa.nkochaM bhramatyayaM bhramaraH | ##\EN{MSS@8337@2}##yadyapi na bhavati kArya.n tathApi tuShTastanotyaya.n kIrtim || 8337|| ##\EN{MSS@8338@1}##kajjalahimakanakaruchaH suparNavR^iShaha.nsavAhanAH sha.n vaH | ##\EN{MSS@8338@2}##jalanidhigirikamalasthA hariharakamalAsanA dadatu || 8338|| ##\EN{MSS@8339@1}##kaTakatvaM pR^ithagghemnastara.ngatvaM pR^ithag jalAt | ##\EN{MSS@8339@2}##yathA na saMbhavatyeva.n na jagat pR^ithagIshvarAt || 8339|| ##\EN{MSS@8340@1}##kaTakAni bhajanti chArubhir navamuktAphalabhUShaNairbhujaiH | ##\EN{MSS@8340@2}##niyata.n dadhate cha chitrakair aviyogaM pR^ithugaNDashailataH || 8340|| ##\EN{MSS@8341@1}##kaTakinaH kaTukarasAn karIrakhadirAdiviTapatarugulmAn | ##\EN{MSS@8341@2}##upabhu~njAnA karabhI daivAdApnoti madhuramadhujAlam || 8341|| ##\EN{MSS@8342@1}##kaTAkSheNApIShat kShaNamayi nirIkSheta yadi sA tadAnandaH sAndraH sphurati pihitAsheShaviShayaH | ##\EN{MSS@8342@2}##saromA~nchoda~nchatkuchakalashanirbhinnavasanaH parIrambhArambhaH ka iva bhavitAmbhoruhadR^ishaH || 8342|| ##\EN{MSS@8343@1}##kaTAkShairAkShiptaH priyasakhi rahaH kelibhavane vane puShpavyAjAt kuchayugamida.n chApi valitam | ##\EN{MSS@8343@2}##ratAsakta.n dR^iShTvA harinamithuna.n chAlpahasita.n tathApi preyAn me na kimapi jAnAti kimiti || 8343|| ##\EN{MSS@8344@1}##kaTirmuShTigrAhyA dvipuruShabhujagrAhyamudara.n stanau ghaNTAlolau jaghanamiva gantu.n vyavasitau | ##\EN{MSS@8344@2}##smitaM bherInAdo mukhamapi cha patyurbhayakara.n tathApyeShA raNDA paribhavati sa.ntApayati cha || 8344|| ##\EN{MSS@8345@1}##kaTirviTashatairghUShTA pAnthapItojjhitaM mukham | ##\EN{MSS@8345@2}##stanau sahasramR^iditau yasyAH kasyAstu sA nijA || 8345|| ##\EN{MSS@8345A@1}##kaTisthakaravaishAkhasthAnakasthanarAkR^itim | ##\EN{MSS@8345A@2}##dravyaiH pUrNa.n smarelloka.n sthityutpattivyayAtmakaiH || ##\EN{MSS@8346@1}##kaTItaTaniku~njeShu sa.ncharan vAtaku~njaraH | ##\EN{MSS@8346@2}##eraNDatailasi.nhasya gandhamAghrAya dhAvati || 8346|| ##\EN{MSS@8347@1}##kaTu kvaNanto maladAyakAH khalA\- studantyalaM bandhanashR^i~NkhalA iva | ##\EN{MSS@8347@2}##manastu sAdhudhvanibhiH pade pade haranti santo maNinUpurA iva || 8347|| ##\EN{MSS@8348@1}##kaTutiktakaShAyarasaiH pavanaH pitta.n kaTUShNalavaNAmlaiH | ##\EN{MSS@8348@2}##snigdhamadhurAmlalavaNaiH shleShmA kopaM prayAti taroH || 8348|| ##\EN{MSS@8349@1}##kaTutIkShNoShNalavaNakShArAmlAdib hirulbaNaiH | ##\EN{MSS@8349@2}##mAtR^ibhuktairupaspR^iShTaH sarvA~NgotthitavedanaH || 8349|| ##\EN{MSS@8350@1}##kaTubhirapi kaThorachakravAkot\- karavirahajvarashAntishItavIyaiH | ##\EN{MSS@8350@2}##timirahatamayaM mahobhira~nja~n jayati jagannayanaughamuShNabhAnuH || 8350|| ##\EN{MSS@8351@1}##kaTumadhurANyAmodaiH parNairutkIrNapatrabha~NgAni | ##\EN{MSS@8351@2}##damanakavanAni samprati kANDairekAntapANDUni || 8351|| ##\EN{MSS@8352@1}##kaTu raTasi kimeva.n karNayoH ku~njarArer aviditanijabuddhe ki.n na vij~nAtamasti | ##\EN{MSS@8352@2}##shilatarakarada.nShTrATa~Nkanirbhinnakumbha.n mashaka galakarandhre hastiyUthaM mamajja || 8352|| ##\EN{MSS@8353@1}##kaTuvishikhashikhiprapa~ncha pa~nchA\- nana dhanadapriyamitra mitranetra | ##\EN{MSS@8353@2}##dhR^itasakalavikalpa kalpasheSha\- prakaTamahAnaTa nATaya prasAdam || 8353|| ##\EN{MSS@8354@1}##kaTUnAmiha sArthatvAt kAmaM bhavati sa.ngrahaH | ##\EN{MSS@8354@2}##tathApi vR^ittirna tathA rasaj~nAnumatikShamA || 8354|| ##\EN{MSS@8355@1}##kaTau na kalamekhalA na kuchamaNDale mAlikA dR^ishorapi na chA~njana.n na punarasti rAgo.adhare | ##\EN{MSS@8355@2}##priyeNa sahachAriNA madanataskarasyochchakais tatastvamasi luNThitA nidhuvane vane shobhane || 8355|| ##\EN{MSS@8355A@1}##kaTusvarastvaM pikabhUt tathApi shlAghyo.asi samyak pikaputrapAlAt | ##\EN{MSS@8355A@2}##AhlAdanAchchandra ivAttalakShmA kastUrikA gandhabhR^iteva kR^iShNA || ##\EN{MSS@8356@1}##kaTvamlalavaNAtyuShNatIkShNarUkShavid AhinaH | ##\EN{MSS@8356@2}##AhArA rAjasasyeShTA duHkhashokAmayapradAH || 8356|| ##\EN{MSS@8357@1}##kaTvervArau yathA pakve madhuraH san raso.api na | ##\EN{MSS@8357@2}##prApyate hyAtmani tathA nApakvakaraNe j~natA || 8357|| ##\EN{MSS@8358@1}##kaThina.n vA madhura.n vA prastutavachanaM manohAri | ##\EN{MSS@8358@2}##vAme gardabhanAdash chittaprItyai prayANeShu || 8358|| ##\EN{MSS@8359@1}##kaThinaH kR^ishamUlashcha durlabho dakShiNetaraH | ##\EN{MSS@8359@2}##kashchit kalyANagotro.api manuShyairnopajIvyate || 8359|| ##\EN{MSS@8360@1}##kaThinakuchau tava bAle taralasarojAkShi tAvaka.n chakShuH | ##\EN{MSS@8360@2}##kuTilasukeshi kachAste mithyA bhaNita.n kR^ishA~Ngi tava madhyam || 8360|| ##\EN{MSS@8361@1}##kaThinataradAmaveShTana\- lekhAsa.ndehadAyino yasya | ##\EN{MSS@8361@2}##rAjanti valivibha~NgAH sa pAtu dAmodaro bhavataH || 8361|| ##\EN{MSS@8362@1}##kaThinasyApi hR^idaya.n guNavAnArdrayed dR^ishA | ##\EN{MSS@8362@2}##chandrakAntopala.n chandraH svA.nshubhirdrAvayatyasau || 8362|| ##\EN{MSS@8363@1}##kaThinahR^idaye mu~ncha krodha.n sukhapratighAtaka.n likhati divasa.n yAta.n yAta.n yamaH kila mAnini | ##\EN{MSS@8363@2}##vayasi taruNe naitad yukta.n chale cha samAgame bhavati kalaho yAvat tAvad vara.n subhage ratam || 8363|| ##\EN{MSS@8364@1}##kaThinahR^idaye mu~ncha bhrAnti.n vyalIkakathAshrayA.n pishunavachanairduHkha.n netu.n na yuktamima.n janam | ##\EN{MSS@8364@2}##kimidamatha vA satyaM mugdhe tvayAdya vinishchita.n yadabhiruchita.n tan me kR^itvA priye sukhamAsyatAm || 8364|| ##\EN{MSS@8365@1}##kaThinAstIkShNavaktrAshcha tIkShNodarkAstathaiva cha | ##\EN{MSS@8365@2}##gaNakaiH ki.n nu lekhanyastA vA ki.n te vinirmitAH || 8365|| ##\EN{MSS@8366@1}##kaThine durgame vAso guptashaktiprakAshanam | ##\EN{MSS@8366@2}##raNe putraH yathA shochyaH kalaha.n veshyayA saha || 8366|| ##\EN{MSS@8367@1}##kaThoranakharAhatadviradakumbhapIThasthalI\- luThadrudhirara~njitollalitakesaraH kesarI | ##\EN{MSS@8367@2}##gabhIraravakAtarAturatarAturavyAhR^itaiH patan hariNakaiH sama.n samarabhUmikA.n lajjate || 8367|| ##\EN{MSS@8368@1}##kaThorapArAvatakaNThamechaka.n vapurvUShaskandhasubandhurA.nsakam | ##\EN{MSS@8368@2}##prasannarsihastimita.n cha vIkShita.n dhvanishcha ma~NgalyamR^ida~NgamA.nsalaH || 8368|| ##\EN{MSS@8369@1}##kaThorAsthigranthivyatikararaNatkAramukharaH kharasnAyuchChedakShaNavihitavegavyupashamaH | ##\EN{MSS@8369@2}##nirAta~NkaH pa~NkeShviva pishitapiNDeShu vilasa\- nnasirgAtra.n gAtra.n sapadi lavashaste vikiratu || 8369|| ##\EN{MSS@8370@1}##kaNa iva purA.n vahnerbhasmAvadhUlanasa~Ngato jayati bahalAlokasphArAvadhUtanishodayaH | ##\EN{MSS@8370@2}##smaraharajaTAbandhagranthirbhuja~NgaphaNAmaNi\- stridashataTinIpUrAnItaH sphuranniva tArakaH || 8370|| ##\EN{MSS@8371@1}##kaNAchAmatuShA~NgArAn yatnena parirakShasi | ##\EN{MSS@8371@2}##mUShakApahR^ita.n koShe ratnarAshi.n na pashyasi || 8371|| ##\EN{MSS@8372@1}##kaNTakasya tu bhagnasya dantasya chalitasya cha | ##\EN{MSS@8372@2}##amAtyasya cha duShTasya mUlAduddharaNa.n sukham || 8372|| ##\EN{MSS@8373@1}##kaNTakAn kUpamagni.n cha varjayanti yathA narAH | ##\EN{MSS@8373@2}##tathA nR^isha.nsakarmANa.n varjayanti narA naram || 8373|| ##\EN{MSS@8374@1}##kaNTakAvaraNa.n yAdR^ik phalitasya phalAptaye | ##\EN{MSS@8374@2}##tAdR^ig durjanasa~Ngo.api sAdhusa~NgAya bAdhanam || 8374|| ##\EN{MSS@8375@1}##kaNTakitatanusharIrA lajjAmukulAyamAnanayaneyam | ##\EN{MSS@8375@2}##tava kumudinIva vA~nChati nR^ichandra bAlA karasparsham || 8375|| ##\EN{MSS@8376@1}##kaNTakenApi ye spR^iShTA yAnti kAmapi vikriyAm | ##\EN{MSS@8376@2}##te.api shastranikR^intasya pashormA.nsAni bhu~njate || 8376|| ##\EN{MSS@8377@1}##kaNTakenApi viddhasya mahatI vedanA bhavet | ##\EN{MSS@8377@2}##chakrabhIShaNakhaDgAdyairmAryamANasya kiM punaH || 8377|| ##\EN{MSS@8378@1}##kaNTakairiva vidAritapAdaH padminIparichitairaparAdreH | ##\EN{MSS@8378@2}##Aruroha sarasIruhabandhuH skandhamambudhitaTIgamanAya || 8378|| ##\EN{MSS@8378A@1}##kaNTako dArukhaNDa.n cha vitanoti galavyathAm | ##\EN{MSS@8378A@2}##vya~njanAntarnipatitastAlu vidhyati vR^ishchikaH || ##\EN{MSS@8379@1}##kaNTakyakaNTakAnA.n vyatyAse.ambhastribhiH karaiH pashchAt | ##\EN{MSS@8379@2}##khAtvA puruShatritaya.n tribhAgayukta.n dhana.n vA syAt || 8379|| ##\EN{MSS@8380@1}##kaNTArikAyA anyoktiH saNAnyoktirudAhR^itA | ##\EN{MSS@8380@2}##dhattUrapAdapAnyoktiravadheyA tR^iNoktayaH || 8380|| ##\EN{MSS@8381@1}##kaNThakoNaviniviShTamIsha te kAlakUTamapi me mahAmR^itam | ##\EN{MSS@8381@2}##apyupAttamamR^itaM bhavadvapur\- bhedavR^itti yadi me na rochate || 8381|| ##\EN{MSS@8382@1}##kaNThagatairapyasubhiH kasyAtmA nopasarpate jAtu | ##\EN{MSS@8382@2}##mUrkhasya viShAdasya cha garvasya tathA kR^itaghnasya || 8382|| ##\EN{MSS@8383@1}##kaNThagraha.n na vAtyeva bhartuH kruddhApi yatnataH | ##\EN{MSS@8383@2}##ka~NkaNashreNikevAsau doShamevAvalambate || 8383|| ##\EN{MSS@8384@1}##unmatteva pramatteva prahR^iShTevAtureva cha | ##\EN{MSS@8384@2}##na shakyopAsitu.n rAmA prauDha.n yauvanamAshritA || 8384|| ##\EN{MSS@8385@1}##sukhaduHkhapradAyinyastR^itIye yauvane sthitAH | ##\EN{MSS@8385@2}##jAyante gahanA rAmAH sa.nsArasyeva rItayaH || 8385|| ##\EN{MSS@8386@1}##kaNThagrahe shithilatA.n gamite katha.nchid yo manyate maraNameva sukhAbhyupAyam | ##\EN{MSS@8386@2}##gachChan sa eSha na balAd vidhR^ito yuvAbhyAm ityujjhite bhujalate valayairivAsyAH || 8386|| ##\EN{MSS@8387@1}##kaNThachChAyamiSheNa kalparajanImutta.nsamandAkinI\- rUpeNa pralayAbdhimUrdhvanayanavyAjena kalpAnalam | ##\EN{MSS@8387@2}##bhUShApannagakelipAnakapaTAdekonapa~nchAsha ta.n vAtAnapyupasa.nharannavatu vaH kalpAntashAntau shivaH || 8387|| ##\EN{MSS@8388@1}##kaNThachChedavishIryamANarudhiraprAgbhArabhagn adyuter yena smeramukhena homashikhinaH sa.ndhukShaNAkA~NkShiNA | ##\EN{MSS@8388@2}##bhrUbha~NgaH shitikaNThakaNThaphaNine phUtkArahetoH kR^itaH shauTIryavratatuShTadhUrjaTirasau ki.n varNyate rAvaNaH || 8388|| ##\EN{MSS@8389@1}##kaNThachChede suvarNa.n chet kShura.n yadvaddhita.n na hi | ##\EN{MSS@8389@2}##bandhurapyapakArI chet sarvaistyAjyastathaiva saH || 8389|| ##\EN{MSS@8390@1}##kaNThamAku~nchya hR^idaye sthApayed dR^iDhamichChayA | ##\EN{MSS@8390@2}##jAla.ndharo bandha eSha sudhAvyayanivAraNaH || 8390|| ##\EN{MSS@8391@1}##kaNThashriya.n kuvalayastabakAbhirAma\- dAmAnukArivikaTachChavikAlakUTAm | ##\EN{MSS@8391@2}##bibhrat sukhAni dishatAdupahArapIta\- dhUpotthadhUmamalinAmiva dhUrjaTirvaH || 8391|| ##\EN{MSS@8392@1}##kaNThashleSha.n samAsAdya tasyAH prabhraShTayAnayA | ##\EN{MSS@8392@2}##tulyAvasthA sakhIveya.n tanurAshvAsyate mama || 8392|| ##\EN{MSS@8393@1}##kaNThasaktamR^idubAhubandhana.n nyastapAdatalamagrapAdayoH | ##\EN{MSS@8393@2}##prArthayanta shayanotthitaM priyAs ta.n nishAtyayavisargachumbanam || 8393|| ##\EN{MSS@8394@1}##kaNThastasyAH kuvalaydR^ishaH kA~nchanaH ko.api kambur lAvaNyAmbusmaranarapaterarghyamAviH karoti | ##\EN{MSS@8394@2}##tisro rekhAstribhuvanajayavya~njikAstatra tat ki.n na syAnmadhye trivalirachanA paunaruktyAya dhAtuH || 8394|| ##\EN{MSS@8395@1}##kaNThasthA yA bhaved vidyA sA prakAshyA sadA budhaiH | ##\EN{MSS@8395@2}##yA gurau pustake vidyA tayA mUDhaH pratAryate || 8395|| ##\EN{MSS@8396@1}##kaNThasya tasyAH stanabandhurasya muktAkalApasya cha nistalasya | ##\EN{MSS@8396@2}##anyonyashobhAjananAd babhUva sAdhAraNo bhUShaNabhUShyabhAvaH || 8396|| ##\EN{MSS@8397@1}##kaNThasya vidadhe kAntiM muktAbharaNatA yathA | ##\EN{MSS@8397@2}##tasyAH svabhAvaramyasya muktAbharaNatA tathA || 8397|| ##\EN{MSS@8398@1}##kaNThAdUrdhva.n viniryAti prANA yA~nchAkSharaiH saha | ##\EN{MSS@8398@2}##dadAmItyakSharairdAtuH punaH shrotrAd vishanti te || 8398|| ##\EN{MSS@8399@1}##kaNThAdraktaM pibati guNinAM madyamA.nsa.n na bhu~Nkte viShNudravya.n harati kurute dvAdashIShUpavAsam | ##\EN{MSS@8399@2}##sA.nkhya.n shrutvApaharati gavAM brAhmaNAnA.n cha vR^itti.n pApo dambhaH kaliyugasakhaH kasya mitra.n niyogI || 8399|| ##\EN{MSS@8400@1}##kaNThAntaH kvaNita.n divAkarakaraklAntyA rajoviplavais tannetrA~nchalaku~nchana.n shitakushaprAntakShataiH sItkR^itiH | ##\EN{MSS@8400@2}##shvAsormiprabhavo vanecharabhiyA tvadvairivAmabhruvAm eva.n deva marostaTe.api suratakrIDAnurUpaH kramaH || 8400|| ##\EN{MSS@8401@1}##kaNThAla.nkAraghaNTAghaNaghaNaraNitAdhmAtarodaHkaTAhaH kaNThekAlAdhirohochitaghanasubhagaM bhAvukasnindhapR^iShThaH | ##\EN{MSS@8401@2}##sAkShAd dharmo vapuShmAn dhavalakakudanirdhUtakailAsakUTaH kUTastho vaH kakudmAn nibiDataratamaHstomatR^iNyA.n vitR^iNyAt || 8401|| ##\EN{MSS@8402@1}##kaNThAli~Nganama~Ngala.n ghanakuchAbhogopabhogotsava.n shroNIsa.ngamasaubhaga.n cha satataM matpreyasInAM puraH | ##\EN{MSS@8402@2}##prAptu.n ko.ayamitIrShyayeva yamunAkUle balAdyaH svaya.n gopInAmaharad dukUlanichaya.n kR^iShNaH sa puShNAtu naH || 8402|| ##\EN{MSS@8403@1}##kaNThAvasaktamR^idubAhulatAstura~NgAd rAjAvarodhanavadhUravatArayantaH | ##\EN{MSS@8403@2}##Ali~NganAnyadhikR^itAH sphuTamApureva gaNDasthalIH shuchitayA na chuchumburAsAm || 8403|| ##\EN{MSS@8404@1}##kaNThAshleShiNamunnatastanabharashroNItaTagrAhiNa.n sa.nsaktoruyuga.n gR^ihItajaghanaprAkAramapyantataH | ##\EN{MSS@8404@2}##drAgeva shlathabandhaminduvadanA gADhAvamardAsaha.n vij~nAyAtyajadAshu kA~nchanapaTa.n vrIDAkulApi kShaNam || 8404|| ##\EN{MSS@8405@1}##kaNThe ka eSha tava vallabha nUpuro.aya.n tat pAdabhUShaNamaya.n valayastadAnIm | ##\EN{MSS@8405@2}##ityAdivAchyamavibhAvya vacho mR^igAkShyA j~nAne.api tadvihR^itamutsukatA.n tanoti || 8405|| ##\EN{MSS@8405A@1}##kaNThe kR^ittAvasheSha.n kanakamayamadhaH shR^i~NkhalAdAma karShan krAntvA dvArANi helAchalacharaNaraNatki~NkaNIchakravAlaH | ##\EN{MSS@8405A@2}##dattAta~Nko.a~NganAnAmanusR^itasaraNiH saMbhramAdashvapAlaiH prabhraShTo.ayaM plava~NgaH pravishati nR^ipatermandiraM mandurAyAH || ##\EN{MSS@8406@1}##kaNThe gadgadatA svedo mukhe vaivarNyavepathU | ##\EN{MSS@8406@2}##mriyamANasya chihnAni yAni tAnyeva yAchataH || 8406|| ##\EN{MSS@8407@1}##kaNThe chintAmaNirj~neyashchintitArthapradaH sadA | ##\EN{MSS@8407@2}##AvartaH pR^iShThava.nshe yaH sa sUryAkhyaH shubhaH smR^itaH || 8407|| ##\EN{MSS@8408@1}##kaNThe jIvitamAnane tava guNAH pANau kapolastanau sa.ntApastvayi mAnasa.n nayanayorachChinnadhAraM payaH | ##\EN{MSS@8408@2}##sarva.n niShkaruNa tvadIyavirahe sAlambana.n kiM punas tasyAH samprati jIvite bata sakhIvargo nirAlambanaH || 8408|| ##\EN{MSS@8409@1}##kaNThe madaH kodravajo hR^idi tAmbUlajo madaH | ##\EN{MSS@8409@2}##lakShmImadastu sarvA~Nge putradAramukheShvapi || 8409|| ##\EN{MSS@8410@1}##kaNThe mauktikamAlikAH stanataTe kArpUramachCha.n rajaH sAndra.n chandanama~Ngake valayitAH pANau mR^iNAlIlatAH | ##\EN{MSS@8410@2}##tanvI naktamiya.n chakAsti shuchinI chInA.nshuke bibhratI shItA.nshoradhidevateva galitA vyomAgramArohataH || 8410|| ##\EN{MSS@8411@1}##kaNThe rajjuM baddhvA mR^itasya pu.nsastu rajjumAdAya | ##\EN{MSS@8411@2}##tasyAH khaNDa.n kaNThe baddha.n gaNDasraja.n harati || 8411|| ##\EN{MSS@8412@1}##kaNThe vasantI chaturA yadasyAH sarasvatI vAdayate vipa~nchIm | ##\EN{MSS@8412@2}##tadeva vAgbhUya mukhe mR^igAkShyAH shrotuH shrutau yAti sudhArasatvam || 8412|| ##\EN{MSS@8413@1}##kaNThochito.api hu.nkR^iti\- mAtranirastaH padAntike patitaH | ##\EN{MSS@8413@2}##yasyAshchandrashikhaH smara\- bhallanibho jayati sA chaNDI || 8413|| ##\EN{MSS@8414@1}##kaNDUyate dakShiNapANinA chet sa sArameyo vadana.n tadAnIm | ##\EN{MSS@8414@2}##bhaktaiH prabhUtaiH saha bhUmipAlair bhojyAni bhakShyANi chiraM bhavanti || 8414|| ##\EN{MSS@8415@1}##kaNDUladvipagaNDapiNDakaShaNAkamp ena sampAtibhir dharmasra.nsitabandhanaiH svakusumairarchanti godAvarIm | ##\EN{MSS@8415@2}##ChAyApaskiramANaviShkiramukhavyAkR^iShTakITatvachaH kUjatklAntakapItakukkuTakulAH kUle kulAyadrumAH || 8415|| ##\EN{MSS@8416@1}##kaNDUyamAnaH khalu dakShiNena hastena bhAlaM bhaShaNo dadAti | ##\EN{MSS@8416@2}##prabhAvinamrIkR^itarAjachakra.n rAjyAbhiSheke varapaTTabandham || 8416|| ##\EN{MSS@8417@1}##katarat purahara paruSha.n hAlAhalakavalayAchanAvachasoH | ##\EN{MSS@8417@2}##ekaiva tava rasaj~nA tadubhayarasatAratamyaj~nA || 8417|| ##\EN{MSS@8418@1}##kati kati na punashcharanti hanti pratishikharaM pratikAnana.n kura~NgAH | ##\EN{MSS@8418@2}##tadapi janamanovinodahetur vilasati keShvapi ko.api nAbhigandhaH || 8418|| ##\EN{MSS@8419@1}##kati kati na madoddhatAshcharanti pratishikhari pratikAnana.n kura~NgAH | ##\EN{MSS@8419@2}##kvachidapi punaruttamA mR^igAste madayati yan mada eva medinIshAn || 8419|| ##\EN{MSS@8420@1}##kati kati na latAH kalitAH sa.ncharatA cha~ncharIkarasikena | ##\EN{MSS@8420@2}##nalini bhavanmadhu madhura.n yat pIta.n tat tadeva paripItam || 8420|| ##\EN{MSS@8421@1}##kati kati na vasante vallayaH shAkhino vA surabhitasumanobhirbhUShitA~NgA babhUvuH | ##\EN{MSS@8421@2}##tadapi yuvajanAnAM prItaye kevalo.abhUd abhinavakalikAlIbhArashAlI rasAlaH || 8421|| ##\EN{MSS@8422@1}##katichiduddhatanirbharamatsarAH katichidAtmavachaHstutishAlinaH | ##\EN{MSS@8422@2}##ahaha ke.api nirakSharakukShayas tadiha samprati kaM prati me shramaH || 8422|| ##\EN{MSS@8422A@1}##katichid divasAni kANDasheShAH patitAsheShapurANajIrNaparNAH | ##\EN{MSS@8422A@2}##taravastvachi garhitapravAlAH samavApyanta na nAmato vivektum || ##\EN{MSS@8423@1}##katichid divasAni tayA gamitA\- ni gR^ihe tava sa~NgamarochanayA | ##\EN{MSS@8423@2}##katichid vipine nalinIshayane vachanena pikImadamochanayA || 8423|| ##\EN{MSS@8424@1}##na vane.api ratirbhavane.api na ya.n pratirUpavinirjjitarochanayA | ##\EN{MSS@8424@2}##karuNAvaruNAlaya ki.n kriyatAm aruNAyatapa~NkajalochanayA || 8424|| ##\EN{MSS@8425@1}##kati te kabarIbhAraH sumanaHsa~NgAt priye.atinIlatvAt | ##\EN{MSS@8425@2}##bhavati cha kalApavattvAn nijairasevyaH katha.n na syAt || 8425|| ##\EN{MSS@8426@1}##kati na santi janA jagatItale tadapi tadvirahAkulitaM manaH | ##\EN{MSS@8426@2}##kati na santi nishAkaratArakAH kamalinI malinI raviNA vinA || 8426|| ##\EN{MSS@8427@1}##kati na santi mahIShu mahIruhaH surabhipuShparasAlaphalAlayaH | ##\EN{MSS@8427@2}##surabhayanti na ke.api cha bhUruhAn iti yasho.asti para.n tava chandana || 8427|| ##\EN{MSS@8428@1}##kati no viShayA nibhAlitAH kati vA bhUmibhujo na shIlitAH | ##\EN{MSS@8428@2}##dharaNIdhara tAvakAn guNAn avadhAryAjagaNa.n guru.n laghum || 8428|| ##\EN{MSS@8429@1}##katipayadivasasthAyini madakAriNi yauvane durAtmAnaH | ##\EN{MSS@8429@2}##vidadhati tathAparAdha.n janmaiva yathA vR^ithA bhavati || 8429|| ##\EN{MSS@8430@1}##kattipayadivasasthAyI pUro dUronnato.api bhavitA te | ##\EN{MSS@8430@2}##taTini taTadrumapAtana\- pAtakameka.n chirasthAyi || 8430|| ##\EN{MSS@8431@1}##katipayadivasaiH kShayaM prayAyAt kanakagiriH kR^itavAsarAvasAnaH | ##\EN{MSS@8431@2}##iti mudamupayAti chakravAkI vitaraNashAlini vIrarudradeve || 8431|| ##\EN{MSS@8432@1}##katipayanimeShavartini janmajarAmaraNavihvale jagati | ##\EN{MSS@8432@2}##kalpAntakoTibandhuH sphurati kavInA.n yashaHprasaraH || 8432|| ##\EN{MSS@8433@1}##katipayapurasvAmI kAyavyayairapi durgraho mitavitaritA mohenAho mayAnusR^itaH purA | ##\EN{MSS@8433@2}##tribhuvanapatirbuddhyArAdhyo.adhunA svapadapradaH punaradhigatastat prAchIno dunoti dinavyayaH || 8433|| ##\EN{MSS@8434@1}##katipayasahakArapuShparamyas tanutuhino.alpavinidrasinduvAraH | ##\EN{MSS@8434@2}##surabhimukhahimAgamAntasha.nsI samupayayau shishiraH smaraikabandhuH || 8434|| ##\EN{MSS@8435@1}##kati pallavitA na puShpitA vA taravaH santi samantato vasante | ##\EN{MSS@8435@2}##jagato vijaye tu puShpaketoH sahakArI sahakAra eka eva || 8435|| ##\EN{MSS@8436@1}##katiShu na kR^itA sevA ke vA na vAgvibhavaiH stutAs tR^iNamapi guNaprItaH prAdAnna ko.api vipashchitAm | ##\EN{MSS@8436@2}##ayamiha para.n duHkhajvAlAkalApamakhaNDayat kanakapayasA.n dhArAdaNDairakANDaghanAghanaH || 8436|| ##\EN{MSS@8437@1}##kati santi nonnatibhR^itastaravas tadapi tvameva gurukIrtivaraH | ##\EN{MSS@8437@2}##nibiDAdara.n navamarandaharaH sahakAra kAraNamiha bhramaraH || 8437|| ##\EN{MSS@8438@1}##kati santi latA vipine kusuma\- stavakAnamitAH khalu pallavitAH | ##\EN{MSS@8438@2}##pratichampakachandananIpavanI\- navapa~NkajinImadhusa.nvalitAH || 8438|| ##\EN{MSS@8439@1}##suchira.n kusumeShu paribhramatA na cha mAlati kApi tathA militA | ##\EN{MSS@8439@2}##madhupena punarmadhupAnavidhau hR^idaye na yathA bhavatI kalitA || 8439|| ##\EN{MSS@8440@1}##kati santi lava~NgalatA lalitA navakorakitA dharaNIsutale | ##\EN{MSS@8440@2}##kati bandhuragandhabhR^itastaravo guravo nivasanti girau malaye || 8440|| ##\EN{MSS@8441@1}##katyakShINi karoTayaH kati kati dvIpidvipAnA.n tvachaH kAkolAH kati pannagAH kati sudhAdhAmnashcha khaNDAH kati | ##\EN{MSS@8441@2}##ki.n cha tva.n cha kati trilokajanani tvadvAripUrodare majjajjantukadambaka.n samudayatyekaikamAdAya yat || 8441|| ##\EN{MSS@8442@1}##katyashvAH kati dhenavaH kati gajAH katyadbhutAH pAdapAH sundaryaH kati susruvaH kati mahAratnAnyanardhyANyapi | ##\EN{MSS@8442@2}##jAtaikA kila kanyakA jalanidherdAtuM prasaktA yadA sarva.n tad vyayita.n tadA pariNatau nAmaikamuchCheShitam || 8442|| ##\EN{MSS@8443@1}##katha.nchit kAlidAsasya kAlena bahunA mayA | ##\EN{MSS@8443@2}##avagADheva gambhIramasR^iNaudhA sarasvatI || 8443|| ##\EN{MSS@8444@1}##katha.nchidahni hR^idaye kushalairviniveshitA | ##\EN{MSS@8444@2}##shikShA gaurakhareNeva rAj~nA vismAryate nishi || 8444|| ##\EN{MSS@8445@1}##katha.nchin naidAghe divasa iva kope vigalite prasattau prAptAyA.n tadanu cha nishAyAmiva shanaiH | ##\EN{MSS@8445@2}##smitajyotsnArambhakShapitavirahadhvAntanivaho mukhendurmAninyAH sphurati kR^itapuNyasya surate || 8445|| ##\EN{MSS@8446@1}##katha.n te tyaktasadvR^ittAH sukha.n rAtriShu sherate | ##\EN{MSS@8446@2}##maraNAntaritA yeShA.n narakeShUpapattayaH || 8446|| ##\EN{MSS@8447@1}##katha.n tvadupalambhAshAvihatAviha tAdR^ishI | ##\EN{MSS@8447@2}##avasthA nAlamAroDhum a~NganAma~NganAshinI || 8447|| ##\EN{MSS@8447A@1}##katha.n na ramate chitta.n dharme.anekasukhaprade | ##\EN{MSS@8447A@2}##jIvAnA.n duHkhabhIrUNAM prAyo mithyAdR^isho yataH || ##\EN{MSS@8448@1}##katha.n na lajjitastAdR^ik savitA tejasA.n nidhiH | ##\EN{MSS@8448@2}##brahmANDakhaNDikAM prApya kurvan pAdaprasArikAm || 8448|| ##\EN{MSS@8449@1}##katha.n nAma na sevyante yatnataH parameshvarAH | ##\EN{MSS@8449@2}##achireNaiva ye tuShTAH pUrayanti manorathAn || 8449|| ##\EN{MSS@8450@1}##katha.n nu taM bandhurakomalA~Nguli.n kara.n vihAyAsi nimagnamambhasi | ##\EN{MSS@8450@2}##achetana.n nAma guNa.n na lakShayen mayaiva kasmAdavadhIritA priyA || 8450|| ##\EN{MSS@8451@1}##katha.n nu putrAH pitara.n hanyuH kasyA.nchidApadi | ##\EN{MSS@8451@2}##bhrAtA vA bhrAtara.n hanyAt saumitre prANamAtmAnaH || 8451|| ##\EN{MSS@8452@1}##katha.n nyAyyamanuShThAnaM mAdR^ishaH pratiShedhatu | ##\EN{MSS@8452@2}##katha.n vAbhyanujAnAtu sAhasaikarasA.n kriyAm || 8452|| ##\EN{MSS@8453@1}##katha.n nvida.n kamalavishAlalochane gR^iha.n ghanaiH pihitakare nishAkare | ##\EN{MSS@8453@2}##achintayantyabhinavavarShavidyutas tvamAgatA sutanu yathA prabhAvatI || 8453|| ##\EN{MSS@8454@1}##katha.n chaiShA tanvI prakR^itisukumArA~NgalatikA pragalbhavyApAra.n ratikalahakheda.n viShahate | ##\EN{MSS@8454@2}##nalinyAstigmo.api prabhavati sukhAyaiva savitA prakR^iShTe premNyeva.n kimiva na sahante yuvatayaH || 8454|| ##\EN{MSS@8455@1}##kathaM priyAyA anukampitAyAH sa~Nga.n rahasya.n ruchirA.nshcha mantrAn | ##\EN{MSS@8455@2}##suhR^itsu cha snehasitaH shishUnA.n kalAkSharANAmanuraktachittaH || 8455|| ##\EN{MSS@8456@1}##putrAn smara.nstA duhit rhR^idasyA bhrAt n svasrvA pitarau cha dInau | ##\EN{MSS@8456@2}##gR^ihAn manoj~noruparichChadA.nshcha vR^ittIshcha kulyAH pashubhR^ityavargAn || 8456|| ##\EN{MSS@8457@1}##kathaM bhAryAmR^ite dharmam artha.n vA puruShaH prabho | ##\EN{MSS@8457@2}##prApnoti kAmamatha vA tasyA.n tritayamAhitam || 8457|| ##\EN{MSS@8458@1}##tathaiva bhartAramR^ite bhAryA dharmAdisAdhane | ##\EN{MSS@8458@2}##na samarthA trivargo.aya.n dAmpatya.n samupAshritaH || 8458|| ##\EN{MSS@8459@1}##kathaM mamorasi kR^itapakShaniHsvanaH shilImukho.apahitaditi (?) jalpati priye | ##\EN{MSS@8459@2}##nivR^itya ki.n kimiti bruvANayAnayA sasAdhvasa.n kupitamamochi kAntayA || 8459|| ##\EN{MSS@8460@1}##kathaM mugdhe katha.n vakre kAntAyAste vilochane | ##\EN{MSS@8460@2}##katha.n janAnurAgAya katha.n janavipattaye || 8460|| ##\EN{MSS@8461@1}##katha.n yateta manujau bhinnaiva prakR^itiryataH | ##\EN{MSS@8461@2}##ekasthAnasamutpanna sudhAkShveDabhidA smR^itA || 8461|| ##\EN{MSS@8462@1}##katha.n rAjA sthito dharme paradArAn parAmR^ishet | ##\EN{MSS@8462@2}##rakShaNIyA visheSheNa rAjadArA mahAbala || 8462|| ##\EN{MSS@8463@1}##katha.n vilokeyamamu.n yuvAna.n kumudvatIbandhumivojjihAnam | ##\EN{MSS@8463@2}##bhartuH svasA bhAdrachaturthikeva kala~Nkayatyardhavilokane.api || 8463|| ##\EN{MSS@8464@1}##katha.n vIthImasmAnupadishasi dharmapraNayinI.n prasIda svA.n shiShyAmatikhalamukhI.n shAdhi muralIm | ##\EN{MSS@8464@2}##harantI maryAdA.n shiva shiva pare pu.nsi hR^idaya.n nayantI dhR^iShTeya.n yaduvara yathA nAhvayati naH || 8464|| ##\EN{MSS@8465@1}##katha.n saMbodhyate rAjA sugrIvasya cha kA priyA | ##\EN{MSS@8465@2}##nirdhanAH ki.n cha vA~nChanti ki.n kurvanti manIShiNaH || 8465|| ##\EN{MSS@8466@1}##katha.n sa dantarahitaH sUryaH sUribhiruchyate | ##\EN{MSS@8466@2}##yo mInarAshiM muktaiva meShaM bhoktu.n samudyataH || 8466|| ##\EN{MSS@8467@1}##kathanena vinApyAshAM pUrayanti hi sAdhavaH | ##\EN{MSS@8467@2}##pratigehaM bhAsate hi vivasvAn kathana.n vinA || 8467|| ##\EN{MSS@8468@1}##kathamagaNitapUrva.n drakShyate ta.n narendraH kathamapuruShavAkya.n shroShyate siddhavAkyaH | ##\EN{MSS@8468@2}##kathamaviShayavanghya.n dhArayiShyatyamarSha.n praNipatati niruddhaH satkR^ito dharShito vA || 8468|| ##\EN{MSS@8469@1}##kathamadya katha.n cha shva iti jIvanachintayA | ##\EN{MSS@8469@2}##yA kR^ithA hA vR^ithA dainyam AyurantaM prayachChati || 8469|| ##\EN{MSS@8470@1}##kathamapi kR^itapratyApattau priye skhalitottare virahakR^ishayA kR^itvA vyAjaM prakalpitamashrutam | ##\EN{MSS@8470@2}##asahanasakhIshrotraprApti.n visha~Nkya sasaMbhrama.n vivalitadR^ishA shUnye gehe samuchChvasitaM punaH || 8470|| ##\EN{MSS@8471@1}##kathamapi tava vR^indAraNyamAhAtmyavR^inda.n na hi kathayitumuchchairIshvaro.apyIshvaraH syAt | ##\EN{MSS@8471@2}##api cha tR^iNaphalAnA.n yasya lubdho rasAya prabhuramR^itabhujAmapyAshrayad vatsabhAvam || 8471|| ##\EN{MSS@8472@1}##kathamapi na niShiddho duHkhinA bhIruNA vA drupadatanayapANistena pitrA mamAdya | ##\EN{MSS@8472@2}##tava bhujabaladarpAdhyAyamAnasya vAmaH shirasi charaNa eSha nyasyate vArayainam || 8472|| ##\EN{MSS@8473@1}##kathamapi parichitamudrA bhujabhudrAsa~Ngata.n svapne | ##\EN{MSS@8473@2}##uShasi nimIlatanayanA shayanAntaH kAntamAmR^iShati || 8473|| ##\EN{MSS@8474@1}##kathamapi sakhi krIDAkopAd vrajeti mayodite kaThinahR^idayastyaktvA shayyAM balAd gata eva saH | ##\EN{MSS@8474@2}##iti sarabhasadhvastapremNi vyapetaghR^iNe spR^ihA.n punarapi hatavrIDa.n chetaH karoti karomi kim || 8474|| ##\EN{MSS@8475@1}##kathamapi hi bhavanti kShetrasadbIjayogAjjagadupakR^itihetornAtmavR^ittyai phalanti | ##\EN{MSS@8475@2}##dadhati phalasamR^iddhyA dUramAnamrabhAva.n nanu jagati sushUkAH sAdhavaH shAlayashcha || 8475|| ##\EN{MSS@8476@1}##kathamapyadhigatarandhrair adhyuShitA yadi guhAkhubhiH kShudraiH | ##\EN{MSS@8476@2}##iyataiva kiM mR^igAdhipa nijavikramanirvida.n vahasi || 8476|| ##\EN{MSS@8477@1}##kathamartha.n niShedhantu shrutayaH smR^itayo.api vA | ##\EN{MSS@8477@2}##yAsAmekaM padamapi na chalatyarthato vinA || 8477|| ##\EN{MSS@8478@1}##kathamavanipa darpo yannishAtAsidhArA\- dalanagalitamUrdhnA vidviShA.n svIkR^itA shrIH | ##\EN{MSS@8478@2}##nanu tava nihatArerapyasau ki.n na nItA tridivamapagatA~NgairvallabhA kIrtirebhiH || 8478|| ##\EN{MSS@8479@1}##kathamasau na bhajatyasharIratA.n hatavivekapado hatamanmathaH | ##\EN{MSS@8479@2}##praharataH kadalIdalakomale bhavati yasya dayA na vadhUjane || 8479|| ##\EN{MSS@8480@1}##kathamasau madano na namasyatA.n sthitavivekapado makaradhvajaH | ##\EN{MSS@8480@2}##mR^igadR^isha.n kadalIlalita.n vapur yadabhi hanti sharaiH kusumodbhavaiH || 8480|| ##\EN{MSS@8481@1}##kathamiyati vanAnte kashchideko na tAdR^ig varavanataruruchchaiH puShpavallIphalADhyaH | ##\EN{MSS@8481@2}##jagadasukhavidhAturdagdhadhAturniyogA\- ddhavakhadirapalAshAH kevala.n vR^iddhibhAjaH || 8481|| ##\EN{MSS@8482@1}##kathamiva tava saMmatirbhavitrI samamR^itubhirmuninAvadhIritasya | ##\EN{MSS@8482@2}##iti virachitamallikAvikAsaH smayata iva sma madhu.n nidAghakAlaH || 8482|| ##\EN{MSS@8483@1}##kathamiha manuShyajanmA sampravishati sadasi vibudhagamitAyAm | ##\EN{MSS@8483@2}##yena na subhAShitAmR^itam AhlAdi nipItamA tR^ipteH || 8483|| ##\EN{MSS@8484@1}##kathamutpadyate dharmaH katha.n dharmaH pravardhate | ##\EN{MSS@8484@2}##katha.n cha sthApyate dharmaH katha.n dharmo vinashyati || 8484|| ##\EN{MSS@8485@1}##satyenotpadyate dharmo dayAdAnairvivardhate | ##\EN{MSS@8485@2}##kShamayA sthApyate dharmaH krodhalobhairvinashyati || 8485|| ##\EN{MSS@8486@1}##kathamupari kalApinaH kalApo vilasati tasya tale.aShTamIndukhaNDam | ##\EN{MSS@8486@2}##kuvalayayugala.n tato vilola.n tilakusuma.n tadadhaH pravAlamasmAt || 8486|| ##\EN{MSS@8487@1}##kathametat kuchadvandvaM patita.n tava sundari | ##\EN{MSS@8487@2}##pashyAdhaH khanane mUDha patanti girayo.api cha || 8487|| ##\EN{MSS@8488@1}##kathaya kathamivAshA jAyatA.n jIvite me malayabhujagavAntA vAnti vAtAH kR^itAntAH | ##\EN{MSS@8488@2}##ayamapi khalu gu~njan ma~nju mAkandamaulau chulukayati madIyA.n chetanA.n cha~ncharIkaH || 8488|| ##\EN{MSS@8488A@1}##kathaya kathamurojadAmahetor yadupatireSha chinoti champakAni | ##\EN{MSS@8488A@2}##bhavati karatale yadasya kampaH priyasakhi matsmR^itireva matsapatnI || ##\EN{MSS@8489@1}##kathaya kimapi dR^iShTa.n sthAnamasti shruta.n vA vrajati dinakaro.aya.n yatra nAsta.n kadAchit | ##\EN{MSS@8489@2}##iti vihagasamUhAn nityamevAsti pR^ichChan rajanivirahabhItashchakravAkI varAkaH || 8489|| ##\EN{MSS@8490@1}##kathaya kimida.n jAtyA khyAta.n kimasya varATakaiH katibhirathavA labhya.n chaitat prayojanamasya kim | ##\EN{MSS@8490@2}##pratipadamiti grAmINAnA.n gaNena laghUkR^ita.n bata karatale ratna.n kR^itvA viShIdati vANijaH || 8490|| ##\EN{MSS@8491@1}##kathayata iva netre karNamUlaM prayAte sumukhi tava kuchAbhyA.n vartya pashyAvanI.n vA | ##\EN{MSS@8491@2}##skhalati yadi katha.nchit te padAmbhojayugma.n tava tanutaramadhyaM bhajyate nau na doShaH || 8491|| ##\EN{MSS@8492@1}##kathayata kathameShA menayA vipradattA shiva shiva giriputro vR^iddhakApAlikAya | ##\EN{MSS@8492@2}##iti vadati pura.ndhrImaNDale siddhilesha\- vyayakR^itavaraveShaH pAtu vaH shrImaheshaH || 8492|| ##\EN{MSS@8493@1}##kathaya nipuNe kasmin dR^iShTaH katha.n nu kiyachchira.n kimabhilikhita.n ki.n tenokta.n kadA sa ihaiShyati | ##\EN{MSS@8493@2}##iti bahuvidhapremollAsaprakalpitavistarAH priyatamakathAH svalpe.apyarthe prayAnti na naShTatAm || 8493|| ##\EN{MSS@8494@1}##kathayAnimiSho.asmyaha.n katha.n te vapurAlokanamAtra eva jAtaH | ##\EN{MSS@8494@2}##adharAmR^itapAyinAM bhavatyA suratAvAptirarAlakeshi yuktA || 8494|| ##\EN{MSS@8494A@1}##kathAbhirdeshAnA.n kathamapi cha kAlena bahunA samAyAte kAnte sakhi rajanirardha.n gatavatI | ##\EN{MSS@8494A@2}##tato yAvallIlApraNayakupitAsmi prakupitA sapatnIva prAchI digiyamabhavat tAvadaruNA || ##\EN{MSS@8495@1}##kathAsu ye labdharasAH kavInA.n ye nAnurajyanti kathAntareShu | ##\EN{MSS@8495@2}##na granthiparNapraNayAshcharanti kastUrikAgandhamR^igAstR^iNeShu || 8495|| ##\EN{MSS@8495A@1}##kathitAvadhijIvitAvadhir gaNayantI divasAnanukShaNam | ##\EN{MSS@8495A@2}##dayitAshrubhareNa jIvyate bata rekhA katichidvilumpatA || ##\EN{MSS@8496@1}##kadapatya.n varaM manye sadapatyAchChuchAM padAt | ##\EN{MSS@8496@2}##nirvidyeta gR^ihAnmartyo yat kleshanivahA gR^ihAH || 8496|| ##\EN{MSS@8497@1}##kadambavR^ikShasArastu vidyutpAtanivAraNaH | ##\EN{MSS@8497@2}##vidyutpAtasya no bhItirdevarAje.ati kIrtanAt || 8497|| ##\EN{MSS@8498@1}##kadarthitasyApi hi dhairyavR^itter na shakyate dhairyaguNaH pramArShTum | ##\EN{MSS@8498@2}##adhomukhasyApi kR^itasya vahner nAdhaH shikhA yAnti kadAchideva || 8498|| ##\EN{MSS@8499@1}##kadaryamAkroshakamashruta.n cha varAkasambhUtamamAnyamAninam | ##\EN{MSS@8499@2}##niShThUriNa.n kR^itavaira.n kR^itaghnam etAn bhR^ishArto.api na jAtu yAchet || 8499|| ##\EN{MSS@8500@1}##kadaryopArjita.n vittaM bhogyaM bhAgyavatAM bhavet | ##\EN{MSS@8500@2}##dantA adanti kaShTena jihvA grasati lIlayA || 8500|| ##\EN{MSS@8501@1}##kadalI kadalI karabhaH karabhaH karirAjakaraH karirAjakaraH | ##\EN{MSS@8501@2}##bhuvanatritaye.api bibharti tulAm idamUruyuga.n na chamUrudR^ishaH || 8501|| ##\EN{MSS@8502@1}##kadalIkandavaddharmo na rohati bahirgataH | ##\EN{MSS@8502@2}##ChAditastu phala.n chAru sUte panasamUlavat || 8502|| ##\EN{MSS@8503@1}##kadalIkarabhasamAnA.n kalayati yo rUpakL^iptim atiruchirAm | ##\EN{MSS@8503@2}##sopAyAd dR^iDhayoga.n gamitorasikopakaraNaviShayatayA || 8503|| ##\EN{MSS@8504@1}##kadalIprakANDaruchirorutarau jaghanasthalIparisare mahati | ##\EN{MSS@8504@2}##rashanAkalApakaguNena vadhUr makaradhvajadviradamAkalayat || 8504|| ##\EN{MSS@8504A@1}##kadalI bata ja~NghAyAH sAdR^ishya.n labhate katham | ##\EN{MSS@8504A@2}##shaitya.n hi sahaja.n tatra tatra kAlAnurUpatA || ##\EN{MSS@8505@1}##kadalIvanamadhyastho vahnirmandaparAkramaH | ##\EN{MSS@8505@2}##avivekijanasthAne guNavAn ki.n kariShyati || 8505|| ##\EN{MSS@8506@1}##kadalIsAraniHsAre mR^igatR^iShNeva cha~nchale | ##\EN{MSS@8506@2}##sthAvare ja.ngame sarve bhUtagrAme chaturvidhe || 8506|| ##\EN{MSS@8507@1}##kadA kAntAgAre parimalamilatpuShpashayane shayAnaH kAntAyAH kuchayugamaha.n vakShasi vahan | ##\EN{MSS@8507@2}##aye kAnte mugdhe kuTilanayane chandravadane prasIdetyAti kroshan nimiShamiva neShyAmi divasAn || 8507|| ##\EN{MSS@8508@1}##kadA kAryodyoga.n sakalamapi sa.nnyasya sahasA smaran nitya.n shAnta.n hR^idayavachanAgocharamahaH | ##\EN{MSS@8508@2}##vibho mAyAtIta prathama paramAnandanibiDa prasIdetyAkroshan nimiShamiva neShyAmi divasAn || 8508|| ##\EN{MSS@8509@1}##kadA gaNDAda~nchanmadalulitasindUrasubhaga.n namaskurvan padmAmalamadhuramUrti.n gaNapatim | ##\EN{MSS@8509@2}##gajAsya shrIshambhoHsuta sumukha lambodara vibho prasIdetyAkroshan nimiShamiva neShyAmi divasAn || 8509|| ##\EN{MSS@8510@1}##kadAchana mahAkArye laghurevopayujyate | ##\EN{MSS@8510@2}##ki.n dUrIkR^itya dIrghAdi dUrvA.n kShemAya nAdR^itaH || 8510|| ##\EN{MSS@8511@1}##kadAchit kavachaM bhedya.n nArAchena shareNa vA | ##\EN{MSS@8511@2}##api varShashatAghAte brAhmaNAshIrna bhidyate || 8511|| ##\EN{MSS@8512@1}##kadAchit kaShTena draviNamadhamArAdhanavashAn mayA labdha.n stoka.n nihitamavanau taskarabhayAt | ##\EN{MSS@8512@2}##tato nitye kashchit kvachidapi tadAkhurbilagR^ihe\- .anayallabdho.apyarthona bhavati yadA karma viShamam || 8512|| ##\EN{MSS@8513@1}##kadAchit kAlindItaTavipinasa~NgItakaravo mudAbhIrInArIvadanakamalAsvAdamadhupaH | ##\EN{MSS@8513@2}##ramAshambhubrahmAmarapatigaNesharchitapado jagannAthaH svAmI nayanapathagAmI bhavatu me || 8513|| ##\EN{MSS@8514@1}##kadAchit pA~nchAlI vipinabhuvi bhImena bahushaH kR^ishA~Ngi shrAntAsi kShaNamiha niShIdeti gaditA | ##\EN{MSS@8514@2}##shanaiH shItachChAya.n taTaviTapinaM prApya muditA puraH patyuH kAmAchChvashuramiyamAli~Ngati satI || 8514|| ##\EN{MSS@8515@1}##kadAchit sAdhutAmeti puraH shishurasanmatiH | ##\EN{MSS@8515@2}##prAk pANDupatrAH kutrApi choyante chArubhUruhAH || 8515|| ##\EN{MSS@8516@1}##kadAchidapi sa.njAtam akAryAdiShTasAdhanam | ##\EN{MSS@8516@2}##yadaniShTa.n tu satkAryAn nAkAryapreraka.n hi tat || 8516|| ##\EN{MSS@8517@1}##kadAchidArohati saudhamunnata.n kadAchidAyAti dharAtalaM punaH | ##\EN{MSS@8517@2}##kadAchidAsya.n viniveshya jAlake priya.n navoDhA tu salajjamIkShate || 8517|| ##\EN{MSS@8518@1}##kadA te sAnanda.n vitatanavadUrvA~nchitataTI\- kuTIre tIre vA savanamanu manvAdikathitaiH | ##\EN{MSS@8518@2}##kathAbandhairandha~NkaraNakaraNagrAmaniyamAd yamAdujjhan bhItiM bhagavati bhaveyaM pramuditaH || 8518|| ##\EN{MSS@8519@1}##kadA drakShyAmi nandasya bAlaka.n nIpamAlakam | ##\EN{MSS@8519@2}##pAlaka.n sarvasattvAnA.n lasattilakabhAlakam || 8519|| ##\EN{MSS@8520@1}##kadAdharadale bAle dantakesarashobhite | ##\EN{MSS@8520@2}##bhavAmi tvanmukhAmbhoje rasiko madhupo yathA || 8520|| ##\EN{MSS@8521@1}##kadA nu kanyAgamanapravAda.n prakShAlayeya.n jagati prarUDham | ##\EN{MSS@8521@2}##itIva bhAsvAn parivR^iddhatApas tulA.n vishuddhyarthamivAruroha || 8521|| ##\EN{MSS@8522@1}##kadA nu chArubimboShTha.n tasyAH padmamivAnanam | ##\EN{MSS@8522@2}##IShadunnamya pAsyAmi rasAyanamivAturaH || 8522|| ##\EN{MSS@8523@1}##kadA nau sa.ngamo bhAvItyAkIrNe vaktumakShamam | ##\EN{MSS@8523@2}##avetya kAntamabalA lIlApadma.n nyamIlayat || 8523|| ##\EN{MSS@8524@1}##kadApi nAshrayet prAj~no.akaruNaM miShTabhAShiNam | ##\EN{MSS@8524@2}##prachChannamasahiShNu.n vA guDamishra.n viSha.n yathA || 8524|| ##\EN{MSS@8525@1}##kadApi nogradaNDaH syAt kaTubhAShaNatatparaH | ##\EN{MSS@8525@2}##bhAryA putro.apyudvijate kaTuvAkyAt pradaNDataH || 8525|| ##\EN{MSS@8525@3}##pashavo.api vasha.n yAnti dAnaishcha mR^idubhAShaNaiH || 8525|| ##\EN{MSS@8525A@1}##kadApi veshyA na guNArthinI syAd rUpArthinI naiva hitArthinI cha | ##\EN{MSS@8525A@2}##vidyArthinI nApi na manyase ched vArtA.n shR^iNu tva.n kayavannakasya || ##\EN{MSS@8526@1}##kadA puNyakShetre karakalitarudrAkShavalayo dadhat svAnte shAnte.akhilashivapada.n shrIshivapadam | ##\EN{MSS@8526@2}##mahesha shrIkaNTha smarahara hara tryambaka shiva prasIdetyAkroshAn nimiShamiva neShyAmi divasAn || 8526|| ##\EN{MSS@8527@1}##kadA brahmeshAnatridashapatimukhyaiH suragaNaiH stuta.n viShvaksena.n jitadanujasena.n hR^idi bhajan | ##\EN{MSS@8527@2}##aye viShNo jiShNo garuDaratha vishvambhara hare prasIdetyAkroshan nimiShamiva neShyAmi divasAn || 8527|| ##\EN{MSS@8528@1}##kadA bhAgIrathyA bhavajaladhisa.ntArataraNeH skhaladvIchImAlAchapalatalavistAritamudaH | ##\EN{MSS@8528@2}##tamaHsthAne ku~nje kvachidapi nivishyAhR^itamanA bhaviShyAmyekAkI narakamathane dhyAnarasikaH || 8528|| ##\EN{MSS@8529@1}##kadA bhikShAbhaktaiH karakalitaga~NgAmbutaralaiH sharIraM me sthAsyatyuparatasamastendriyasukham | ##\EN{MSS@8529@2}##kadA brahmAbhyAsasthiratanutayAraNyavihagAH patiShyanti sthANubhramahatadhiyaH skandhashirasi || 8529|| ##\EN{MSS@8530@1}##kadA mukha.n varatanu kAraNAdR^ite tavAgata.n kShaNamayi kopapAtratAm | ##\EN{MSS@8530@2}##aparvaNi grahakaluShendumaNDalA vibhAvarI kathaya kathaM bhaviShyati || 8530|| ##\EN{MSS@8531@1}##kadA vArANasyAmamarataTinIrodhasi vasan vasAnaH kaupIna.n shirasi nidadhAno.a~njalipuTam | ##\EN{MSS@8531@2}##aye gaurInAtha tripurahara shambho trinayana prasIdeti kroshan nimiShamiva neShyAmi divasAn || 8531|| ##\EN{MSS@8532@1}##kadA vA sAkete vimalasarayUtIrapuline charanta.n shrIrAma.n janakatanayAlakShmaNayutam | ##\EN{MSS@8532@2}##aye rAma svAmin janakatanayAvallabha vibho prasIdetyAkroshan nimiShamiva neShyAmi divasAn || 8532|| ##\EN{MSS@8533@1}##kadA vR^indAraNye navaghananibha.n nandatanaya.n parIta.n gopIbhiH kShaNaruchimanoj~nAbhirabhitaH | ##\EN{MSS@8533@2}##gamiShyAmastoSha.n nayanaviShayIkR^itya kR^itino vayaM premodrekaskhalitagatayo vepathubhR^itaH || 8533|| ##\EN{MSS@8534@1}##kadA vR^indAraNye mihiraduhituH sa~Ngamahite muhurbhrAmaM bhrAma.n charitalaharI.n gokulapateH | ##\EN{MSS@8534@2}##lapannuchchairuchchairnayanapayasA.n veNibhiraha.n kariShye sotkaNTho niviDamavaseka.n viTapinAm || 8534|| ##\EN{MSS@8535@1}##kadA vR^indAraNye vimalayamunAtIrapuline charanta.n govinda.n haladharasudAmAdisahitam | ##\EN{MSS@8535@2}##aye kR^iShNa svAmin madhuramuralIvAdana vibho prasIdetyAkroshan nimiShamiva neShyAmi divasAn || 8535|| ##\EN{MSS@8536@1}##kadA shayAno maNikarNikAyA.n karNe japAmyakSharamindumauleH | ##\EN{MSS@8536@2}##avApya mudrA.n gatamohamudrA.n nAlokayiShyAmi punaH prapa~ncham || 8536|| ##\EN{MSS@8537@1}##kadA shrImatpa~NkeruhavanavikAshiprasR^imara\- prathApu~nja.n tejaH kimapi kalayannaupaniShadam | ##\EN{MSS@8537@2}##grahesha shrIbhAno mihira taraNe sUrya savitaH prasIdetyAkroshan nimiShamiva neShyAmi divasAn || 8537|| ##\EN{MSS@8538@1}##kadA sa.nsArajAlAntarbaddha.n triguNarajjubhiH | ##\EN{MSS@8538@2}##AtmAnaM mochayiShyAmi shivabhaktishalAkayA || 8538|| ##\EN{MSS@8539@1}##kadA samyag dhyAyannanupamacharitraM maNigaNa\- sphuradbhUShAchitraM puraripukalatra.n kimapi tat | ##\EN{MSS@8539@2}##shive durge kAtyAyani janani bhaktapraNayini prasIdetyAkroshan nimiShamiva neShyAmi divasAn || 8539|| ##\EN{MSS@8540@1}##kadA hi mUrkho vachaneShu bhItaH khalo na kutrApi ChaleShvadakShaH | ##\EN{MSS@8540@2}##andhena kAchid yuvatI hi dR^iShTA kasyAtra kAmeShu bhavechcha lajjA || 8540|| ##\EN{MSS@8541@1}##kadA hyaha.n sameShyAmi bharatena mahAtmanA | ##\EN{MSS@8541@2}##shatrughnena cha vIreNa tvayA cha raghunandana || 8541|| ##\EN{MSS@8542@1}##kanaka.n sugandhi tava tanvi vapur madhuro maNishcha sakhi te.apyadharam | ##\EN{MSS@8542@2}##nigaDa.n sukhasya karaNaM bhavatI.n sR^ijato vidherniravadhirmahimA || 8542|| ##\EN{MSS@8543@1}##kanakakamalakAntaiH sadya evAmbudhautaiH shravaNataTaniShaktaiH pATalopAntanetraiH | ##\EN{MSS@8543@2}##uShasi vadanabimbaira.nsasa.nsaktakeshaiH shriya iva gR^ihamadhye sa.nsthitA yoShito.adya || 8543|| ##\EN{MSS@8544@1}##kanakakamalakAntairAnanaiH pANDugaNDair uparinihitahAraishchandanArdraiH stanAntaiH | ##\EN{MSS@8544@2}##madajanitavilAsairdUShTipAtairmunIndrAn stanabharanatanAryaH kAmayanti prashAntAn || 8544|| ##\EN{MSS@8545@1}##kanakakalashashreNI yatra prabhAkarachumbanair atikharakarAghAtairmadhyandine shithilIkR^itA | ##\EN{MSS@8545@2}##dravati bhajate dArDhya.n siktA samIraNakampita\- dhvajapaTasamAnItasvargApagAjalabindubhiH || 8545|| ##\EN{MSS@8546@1}##kanakakuNDalamaNDitabhAShiNe shakaripurviShayAn dasha vidviShaH | ##\EN{MSS@8546@2}##magadhakekayakeralakoshalAn karishata.n cha madAlasalochanam || 8546|| ##\EN{MSS@8547@1}##kanakakramukAyitaM purastAd atha pa~NgeruhakorakAyamANam | ##\EN{MSS@8547@2}##kramashaH kalashAyamAnamAste sudR^isho vakShasi kasya bhAgadheyam || 8547|| ##\EN{MSS@8548@1}##kanakachChatramambAyAH kurute kutukaM mahat | ##\EN{MSS@8548@2}##vishadeva dR^ishorantaryannirgachChati mUdhaini || 8548|| ##\EN{MSS@8549@1}##kanakadravakAntikAntayA milita.n rAmamudIkShya kAntayA | ##\EN{MSS@8549@2}##chapalAyutavAridabhramAn nanR^ite chAtakapotakairvane || 8549|| ##\EN{MSS@8549A@1}##kanakadravagauramambara.n dadhatorudvitayena sundaram | ##\EN{MSS@8549A@2}##udayanmaNinUpuraprabhA\- saraNishreNijaTAlajAnukam || ##\EN{MSS@8550@1}##kanakanikaShabhAsA sItayAli~NgitA~Ngo navakuvalayadAmashyAmavarNAbhirAmaH | ##\EN{MSS@8550@2}##abhinava iva vidyunmaNDito medhakhaNDaH shamayatu mama tApa.n sarvato rAmachandraH || 8550|| ##\EN{MSS@8551@1}##kanakanikaShasvachChe rAdhApayodharamaNDale navajaladharashyAmAmAtmadyutiM pratibimbitAm | ##\EN{MSS@8551@2}##asitasichayaprAntabhrAntyA muhurmuhurutkShipa~n jayati janitavrIDAnamrapriyAhasito hariH || 8551|| ##\EN{MSS@8552@1}##kanakabha~Ngapisha~Ngadalairdadhe sarajasAruNakesharachArubhiH | ##\EN{MSS@8552@2}##priyavimAnitamAnavatIruShA.n nirasanairasanairavR^ithArthatA || 8552|| ##\EN{MSS@8553@1}##kanakabhUShaNasa.ngrahaNochito yadi maNistrapuNi pratibadhyate | ##\EN{MSS@8553@2}##na sa virauti na chApi na shobhate bhavati yojayiturvachanIyatA || 8553|| ##\EN{MSS@8554@1}##kanakamR^igamudasya svA.n kuTI.n sampraviShTaH kvachidapi na vadhUTI.n nodadarshA~NganAdau | ##\EN{MSS@8554@2}##tadapi sa raghuvIraH parNashAlAgR^ihAntar na vishati hR^idayAshAtantunAshAtibhIruH || 8554|| ##\EN{MSS@8555@1}##kanakarasamasR^iNavartita\- hayagandhAmUlamishraparyuShitam | ##\EN{MSS@8555@2}##mAhiShamiha navanIta.n gatabIje kanakaphalamadhye ##\EN{MSS@8556@1}##gomayagADhodvartita\- pUrvaM pashchAdanena sa.nliptam | ##\EN{MSS@8556@2}##bhavati hayali~NgasadR^isha.n li~Nga.n kaThinA~NganAdayitam || 8556|| ##\EN{MSS@8557@1}##kanakasya tu pa~nchA~Nga.n karpUra.n ketakIrajaH | ##\EN{MSS@8557@2}##AtmashukreNa sa.nyukta.n vashyakR^id bhakShita.n striyAH || 8557|| ##\EN{MSS@8558@1}##kanakahariNa.n hatvA rAmo yayau nijamAshrama.n janakatanayAM prANebhyo.api priyAmavilokayan | ##\EN{MSS@8558@2}##dR^iDhamupagatairbAShpApUrairnimIlitalochano na vishati kuTImAshAtantupraNAshabhayAdasau || 8558|| ##\EN{MSS@8559@1}##kanakAchalakAntichauryabhAjoH kuchayoH ku~Nkumapa~NkapUjanAni | ##\EN{MSS@8559@2}##anibandhanameva bandhana.n te kR^ishatAbhAgini ki.n nu madhyabhAge || 8559|| ##\EN{MSS@8560@1}##kanakAchalajitvarastanInA.n ramaNInA.n khalu yatra sanniveshaH | ##\EN{MSS@8560@2}##manasaH paramANutA.n vadantaH kathamadyApi na tArkikAstrapante || 8560|| ##\EN{MSS@8561@1}##kaniShThA~Ngulivat sthUlaM pUrvArdhakR^itaku~nchitam | ##\EN{MSS@8561@2}##abhAve dantakAShThasya pratiShiddhadine.api cha | ##\EN{MSS@8561@3}##apA.n dvAdashagaNDUShairmukhashuddhirbhaviShyati || 8561|| ##\EN{MSS@8562@1}##kaniShTheShu cha sarveShu samatvenAnuvartate | ##\EN{MSS@8562@2}##samopabhogajIveShu yathaiva tanayeShu cha || 8562|| ##\EN{MSS@8562A@1}##kanInikAkAntibhira~njana.n dR^ishoH smitatviShA chandanacharchchana.n hR^idaH | ##\EN{MSS@8562A@2}##kaTAkShabhAbhirnavamutpala.n shrutes tadA vadhUnAmiti bhUShaNAnyabhAn || ##\EN{MSS@8562B@1}##kanInikeva netrasya kusumasyeva saurabham | ##\EN{MSS@8562B@2}##samyaktvamuchyate sAra.n sarveShA.n dharmakarmaNAm || ##\EN{MSS@8563@1}##kanthA.n vahasi durbuddhe gardabhairapi durvahAm | ##\EN{MSS@8563@2}##shikhAyaj~nopavItAbhyAM bhAraH kaste bhaviShyati || 8563|| ##\EN{MSS@8563A@1}##kandamUlAni ye mUDhAH sUryadeve jarnAdane | ##\EN{MSS@8563A@2}##bhakShayanti narAH pArtha te vai naraka gAminaH || ##\EN{MSS@8564@1}##kandarpakaNDUlakaTAkShabandIr indIvarAkShorabhilaShyamANAn | ##\EN{MSS@8564@2}##mandasmitAdhAramukhAravindAn vandAmahe vallavadhUrtapAdAn || 8564|| ##\EN{MSS@8565@1}##kandarpakandali salIladR^ishA lunIhi kopA~Nkura.n charaNayoH sharaNAtithiH syAm | ##\EN{MSS@8565@2}##pashya prasIda charamAchalachUlachumbi bimba.n vidhorlavalapANDuramastameti || 8565|| ##\EN{MSS@8566@1}##kandarpajvarasa.njvarAkulatanorAshcharyamasyAshchira.n chetashchandanachandramaHkamalinIchintAsu sa.ntAmyati | ##\EN{MSS@8566@2}##ki.n tu klAntivashena shItalatara.n tvAmekameva kShaNa.n dhyAyantI rahasi sthitA kathamapi kShINA kShaNaM prANiti || 8566|| ##\EN{MSS@8567@1}##kandarpadarpakalitA~NgamanoharANA.n premNA svaya.n suratamandiramAgatAnAm | ##\EN{MSS@8567@2}##a~NgAni komalatarANi manoramANA.n dhanyA narAH sarabhasa.n hi pariShvajante || 8567|| ##\EN{MSS@8568@1}##kandarpadevasya vimAnasR^iShTiH prAsAdamAlA rasapArthivasya | ##\EN{MSS@8568@2}##chaitrasya sarvartuvisheShachihna.n dolAvilAsaH sudR^ishA.n rarAja || 8568|| ##\EN{MSS@8569@1}##kandarpapratibhUniveshitavalIrekhAvalIshobhite lIloda~nchitabAhupAshayugalApAtaishcha bhoH kAmukAH | ##\EN{MSS@8569@2}##veshyAnA.n vipule nitambaphalake shAraiH kaTAkShairito yadvaH krIDitamatra dAsyati puro dAridryamevottaram || 8569|| ##\EN{MSS@8570@1}##kandarpapratimallakAntivibhava.n kAdambinIbAndhava.n vR^indAraNyavilAsinIvyasanina.n veSheNa bhUShAmayam | ##\EN{MSS@8570@2}##mandasmeramukhAmbujaM madhurimavyAmR^iShTabimbAdhara.n vande kandalitArdrayauvanavana.n kaishoraka.n shAr~NgiNaH || 8570|| ##\EN{MSS@8571@1}##kandarpashcha ratishcha ku~NkumamR^idAlepena mUShAdvaya.n kurvAte rasasAdhanAya vidhivat kastUrikAmudvayA | ##\EN{MSS@8571@2}##antardarpakabANatApitayuvapremoShmabhUyastayA niryAtA rasabindavo bahirito hArasya muktAchChalAt || 8571|| ##\EN{MSS@8572@1}##kandarpasya jagattrayIvijayinaH sAmrAjyadIkShAguruH kAntAmAnashilo~nChavR^ittirakhiladhvAntAbhichA re kR^itI | ##\EN{MSS@8572@2}##devastryambakamaulimaNDanasarittIrasthalItApasaH shR^i~NgArAdhvaradIkShito vijayate rAjA dvijAnAmayam || 8572|| ##\EN{MSS@8573@1}##kandarpAdapi sundarAkR^itiriti prauDhotsaladrAgayA vR^iddhatva.n varayoShito.anayaditi trAsAkulasvAntayA | ##\EN{MSS@8573@2}##mArasyApi sharairabhedyahR^iditi shraddhAbharaprahvayA pAyAd vaH sphuTabAShpakampapulaka.n ratyA jino vanditaH || 8573|| ##\EN{MSS@8574@1}##kandarpAdapi sundaro ravimahAH pratyarthisImantinI\- vaktrAmbhojasudhAkaro.ativibhavo yuddheShu pArthopamaH | ##\EN{MSS@8574@2}##rakShAkR^ijjagataH svakIrtividito rAmo.astu yukto mudA dAnI.n sha~Nkarasevako varaguNo nItyuttamaH sarvadA || 8574|| ##\EN{MSS@8575@1}##kandarpe nalakUvare kumudinIkAnte.apyavaj~nAvatA.n tvatsaundaryakathAsu tAsu marutA.n vR^ittAsu kautUhalAt | ##\EN{MSS@8575@2}##prAptA tAnavamurvashI ratiratiklAntA hatA rohiNI jAtA ki.ncha kharasmarajvarabharA rambhApi rambhAtanuH || 8575|| ##\EN{MSS@8576@1}##kandarpaikakR^ipANavallari vane kasmAd akasyAdiya.n he kAlAgurubAlama~njari hahA mohAdiha prAruhaH | ##\EN{MSS@8576@2}##sahyantAmupajAtasaurabhapariShva~Ngaistada~NgairimAH kAntaiH kAntapura.ndhrikuntalabharachChAyaiH kuThArachChidaH || 8576|| ##\EN{MSS@8577@1}##kandalayatyAnanda.n nindati mandAnilenduchandanakam | ##\EN{MSS@8577@2}##mandayati mandabhAva.n sa.ndhatte sampado.api satsa~NgaH || 8577|| ##\EN{MSS@8577A@1}##kandalIShu kuTajeShu mAlatI\- jAlakeShu navaketakIShu cha | ##\EN{MSS@8577A@2}##kantharAsu madhunA sukekinA.n sa.nvibhakta iva vAridodayaH || ##\EN{MSS@8578@1}##kandAgrAt protthitaH prANaH sadA vahati dehinAm | ##\EN{MSS@8578@2}##hR^idgata.n jIvamAshvAsya bahirgatvA nivartate || 8578|| ##\EN{MSS@8579@1}##kanduko bhittiniHkShipta iva pratiphalan muhuH | ##\EN{MSS@8579@2}##ApatatyAtmanaH prAyo doSho.anyasya chikIrShitaH || 8579|| ##\EN{MSS@8580@1}##kande sundaratA dale saralatA varNasya sampUrNatA skandhe bandhuratA phale sarasatA kasyAparasyedR^ishI | ##\EN{MSS@8580@2}##dhanyastva.n sahakAra khinnapathikAdhAra sthitaH satpathe dIrghAyurbhava sAdhu sAdhu vidhinA medhAvinA nirmitaH || 8580|| ##\EN{MSS@8581@1}##kandaiH kandalita.n vanaiH kishalita.n vallIbhirujjR^imbhita.n vR^ikShaiH pallavita.n janaiH pramudita.n dhArAdhare varShati | ##\EN{MSS@8581@2}##bhrAtashchAtaka pAtaka.n kimapi te samyag na jAnImahe yenAsmin na patanti cha~nchupuTake dvitrAH payobindavaH || 8581|| ##\EN{MSS@8582@1}##kandharA.n samapahAya ka.n dharA.n prApya sa.nyati jahAsa kasyachit | ##\EN{MSS@8582@2}##mA.n kilAnamayataH svapUrtaye durbharAt kimudarAdviyogataH || 8582|| ##\EN{MSS@8583@1}##kandharAvanatasyorvI gatasyAdhomukhasya te | ##\EN{MSS@8583@2}##lajjA na nAma nirlajjA garvo na galitaH katham || 8583|| ##\EN{MSS@8584@1}##kanyA.n kAmapyudUhya pravijahadudayadyauvanAmaj~na enA.n dravyAshApAshakR^iShTo bhramati chiratara.n hanta deshAntareShu | ##\EN{MSS@8584@2}##anyonyAshleShavA~nChAvigalitavayasorAttamAlinyam atyor daMpatyorvyAkR^itaiva.n hatavidhirubhayorlokayoH shokayogam || 8584|| ##\EN{MSS@8584A@1}##kanyA.n ChatraM phalaM pakva.n dIpamannaM mahAdhvajam | ##\EN{MSS@8584A@2}##mantra.n vA labhate yo hi tasya chintitasiddhayaH || ##\EN{MSS@8585@1}##kanyAM bhu~Nkte rajaHkAle.agniH shashI lomadarshane | ##\EN{MSS@8585@2}##stanodbhaveShu gandharvAstat prAgeva pradIyate || 8585|| ##\EN{MSS@8586@1}##kanyA.n rUpavatI.n dR^iShTvA moha.n gachChen mahAnapi | ##\EN{MSS@8586@2}##chaNDAlyAmapyarundhatyA.n vasiShTho mohito.abhavat || 8586|| ##\EN{MSS@8587@1}##kanyAkartitasUtreNa baddhApAmArgamUlikA | ##\EN{MSS@8587@2}##aihAhikajvara.n hanti shikhAyAmativegataH || 8587|| ##\EN{MSS@8588@1}##kanyA kAchidihApi karmaNi paNaH syAdityasUyAchalat\- sItApA~NgamayUkhamA.nsalamukhajyotsnAviluptI.n divam | ##\EN{MSS@8588@2}##kurvANena raghUdvahena chakR^iShe nArAyaNIya.n dhanuH sa.ndhAyAtha sharashcha bhArgavagatichChedAdamoghIkR^itaH || 8588|| ##\EN{MSS@8589@1}##kanyA kautukamAtrakeNa vidhavA saMmardamAtrArthinI veshyA vittalavechChayA svagR^ihiNI gatyantarAsaMbhavAt | ##\EN{MSS@8589@2}##vA~nChantItthamanekakAraNavashAt puMbhiH striyaH sa.ngama.n shuddhasnehanibandhanA paravadhUH puNyaiH paraiH prApyate || 8589|| ##\EN{MSS@8590@1}##kanyAgate savitari tiShThanti pitaro gR^ihe | ##\EN{MSS@8590@2}##shUnyaM pretapura.n tatra yAvad vR^ishchikadarshanam || 8590|| ##\EN{MSS@8590A@1}##kanyA\-go\-bhUmyalIkAni nyAsApaharaNa.n tathA | ##\EN{MSS@8590A@2}##kUTasAkShya.n cha pa~ncheti sthUlAsatyAni sa.ntyajet || ##\EN{MSS@8590B@1}##kanyAgosha~NkhabherIdadhiphalakusumaM pAvako dIpyamAno nAgendro.ashvo ratho vA nR^ipatirabhimukhaH pUrNakumbho dhvajo vA | ##\EN{MSS@8590B@2}##utkShiptA naiva bhUmirkhalacharayugala.n siddhamanna.n shatAyur veshyAstrI madyamA.nso hitamapi gaditaM ma~NgalaM prasthitAnAm || ##\EN{MSS@8591@1}##kanyAdAtre tu hyadhana.n dasyave sadhana.n naram | ##\EN{MSS@8591@2}##gupta.n jighA.nsave naiva vij~nAtamapi darshayet || 8591|| ##\EN{MSS@8592@1}##kanyA niShkAsitA shreShThA vadhUH shreShThA praveshitA | ##\EN{MSS@8592@2}##anna.n sa.nkalita.n shreShTha.n dharmaH shreShTho dine dine || 8592|| ##\EN{MSS@8593@1}##kanyAprasUtasya dhanuHprasa~NgAd a~NgAdhikAsAditavikramasya | ##\EN{MSS@8593@2}##dhana.njayAdhInaparAkramasya himasya karNasya cha ko visheShaH || 8593|| ##\EN{MSS@8594@1}##kanyAyAH kila pUjayanti pitaro jAmAturApta.n jana.n sambandhe viparItameva tadabhUdArAdhana.n te mayi | ##\EN{MSS@8594@2}##tva.n kAmena tathAvidho.asyapahR^itaH sambandhabIja.n cha tad ghore.asmin mama jIvalokanarake pApasya dhiga jIvitam || 8594|| ##\EN{MSS@8595@1}##kanyA varayate rUpaM mAtA vittaM pitA shrutam | ##\EN{MSS@8595@2}##bAndhavAH kulamichChanti miShTAnnamitare janAH || 8595|| ##\EN{MSS@8595A@1}##kanyAvikrayiNashchaiva rasavikrayiNastathA | ##\EN{MSS@8595A@2}##viShavikrayiNashchaiva narA nirayagAminaH || ##\EN{MSS@8596@1}##kanye samAlokaya kAnyakubjam akubjakIrti.n naranAthamenam | ##\EN{MSS@8596@2}##kakubjaye yasya dharAparAgair bhavanti vArA.nnidhayaH sthalAni || 8596|| ##\EN{MSS@8597@1}##kapaTa.n cha bahutara.n na jAnAti hi kashchana | ##\EN{MSS@8597@2}##kauliko viShNurUpeNa bhu~njati rAjakanyakAm || 8597|| ##\EN{MSS@8598@1}##kapaTakalitanidraM mandamAlokayantI priyamadharamadhUni svechChayA pAtumaichChat | ##\EN{MSS@8598@2}##madanamadamanoj~nA lajjayAkR^iShTachittA mukulitamukhapadmA chitrasa.nstheva tasthau || 8598|| ##\EN{MSS@8599@1}##kapaTanaTanakoTerdhUrjaTeH sannaTasyod\- bhaTavikaTajaTAbhistADitAH shailakUTAt | ##\EN{MSS@8599@2}##kharatarakaraghAtairutthitA diksthitAste nabhasi niravalamba.n dantinaH sa.ncharanti || 8599|| ##\EN{MSS@8600@1}##kapaTapaTutA drohe chitta.n satA.n cha vimAnane matirapanaye shAThyaM mitre suteShvapi va~nchanA | ##\EN{MSS@8600@2}##kR^itakamadhurA vAk pratyakShaM parokShavighAtinI kaliyugamahArAjasyaitAH svarAjyavibhUtayaH || 8600|| ##\EN{MSS@8601@1}##kapaTavachanabhAjA kenachid vArayoShA sakalarasikagoShThIva~nchikA va~nchitAsau | ##\EN{MSS@8601@2}##iti vihasati ri~Ngad bhR^i~NgavikShiptachakShur vikachakusumakAntichChadmanA keliku~njaH || 8601|| ##\EN{MSS@8602@1}##kapaTashatanadIShNairvairibhirva~nchito.api nikR^itikaraNadakSho.apyatra sa.nsArabhIruH | ##\EN{MSS@8602@2}##tanuvachanamanobhirvakratA.n yo na yAti gatamalamR^ijumAna.n tasya sAdhorvadanti || 8602|| ##\EN{MSS@8603@1}##kapaTAdapi ripuhanana.n kuryAditi nItiraushanasI | ##\EN{MSS@8603@2}##hananamR^ite cha gurumate bandhAdi vidhIyate ripoH kapaTaiH || 8603|| ##\EN{MSS@8604@1}##kapaTena punarnaiva vyApAro yadi yA kR^itaH | ##\EN{MSS@8604@2}##punarna paripAkArhA haNDikA kAShThanirmitA || 8604|| ##\EN{MSS@8605@1}##kapardI bhUtisampanno jagatIpatiradvayaH | ##\EN{MSS@8605@2}##dhigdaivamavyayaH so.api bhR^i~NgI shuShyatyato bhR^isham || 8605|| ##\EN{MSS@8606@1}##kapATamuddhATaya chArunetre kAmo.asti shatrurmama pR^iShThalagnaH | ##\EN{MSS@8606@2}##ApUrita.n tasya sharaiH sharIra.n chandrAnane tvA.n sharaNaM prapannaH || 8606|| ##\EN{MSS@8607@1}##kapATamuddhATaya lolalochane kandarpashatrurmama pR^iShThalagnaH | ##\EN{MSS@8607@2}##AkR^iShya bANa.n shithilIkaroti chandrAnane tvA.n sharaNAgato.asmi || 8607|| ##\EN{MSS@8608@1}##kapATavistIrNamanoramoraH\- sthalasthitishrIlalanasya tasya | ##\EN{MSS@8608@2}##AnanditAsheShajanA babhUva sarvA~Ngasa~Nginyaparaiva lakShmIH || 8608|| ##\EN{MSS@8609@1}##kapAla.n vR^ikShamUlAni kuchelasasahAyatA | ##\EN{MSS@8609@2}##samatA chaiva sarvasminn etan muktasya lakShaNam || 8609|| ##\EN{MSS@8610@1}##kapAla upahArashcha sa.ntAnaH sa.ngatastathA | ##\EN{MSS@8610@2}##upanyAsaH pratIkAraH sa.nyogaH puruShAntaraH || 8610|| ##\EN{MSS@8611@1}##adR^iShTanara AdiShTa AtmAmiSha upagrahaH | ##\EN{MSS@8611@2}##parikrayastathochChinnastathA cha paradUShaNaH || 8611|| ##\EN{MSS@8612@1}##skandhopaneyaH sa.ndhishcha ShoDashaH parakIrtitaH | ##\EN{MSS@8612@2}##iti ShoDashakaM prAhuH sa.ndhi.n sandhivichakShaNAH || 8612|| ##\EN{MSS@8613@1}##kapAlasa.ndhirvij~nepaH kevala.n samasa.ndhikaH | ##\EN{MSS@8613@2}##sampradAnAd bhavati ya upahAraH sa uchyate || 8613|| ##\EN{MSS@8614@1}##kapAle gambhIraH kuhariNi jaTAsa.ndhiShu kR^ishaH samuttAlashchUDAbhujagaphaNaratnavyatikare | ##\EN{MSS@8614@2}##mR^idurlekhAkoNe rayavashavilolasya shashinaH punIyAd dIrgha.n vo harashirasi ga~NgAkalakalaH || 8614|| ##\EN{MSS@8615@1}##kapAle mArjAraH paya iti karAn leDhi shashinaH taruchChidraprotAn bisamiti karI sa.nkalayati | ##\EN{MSS@8615@2}##ratAnte talpasthAn harati vanitApya.nshukamiti prabhAmattashchandro jagadidamaho viplavayati || 8615|| ##\EN{MSS@8616@1}##kapAle yadvadApaH syuH shvadR^itau vA yathA payaH | ##\EN{MSS@8616@2}##AshrayasthAnadoSheNa vR^ittahIne tathA shrutam || 8616|| ##\EN{MSS@8617@1}##kapAlairyo baddhaH kathamakhilavishvaprabhurasAv anAryairasmAbhiH paramiyamapUrvaiva rachanA | ##\EN{MSS@8617@2}##yadindoH pIyUShadravamayamayUkhotkarakiraH kala~Nkoratna.n tu pratiphaNamanargha.n viShabhR^itAm || 8617|| ##\EN{MSS@8618@1}##kapikachChUmUlena cha nijacharaNavilepanAd bhavati | ##\EN{MSS@8618@2}##bIjastambhaH pu.nso bahusho dR^iShTaH prayogo.ayam || 8618|| ##\EN{MSS@8619@1}##kapikachChUmUlena cha madavihralaChAgamUtrapiShTena | ##\EN{MSS@8619@2}##milana.n stabdhIkaraNa.n mUlena durAlabhAyAshcha || 8619|| ##\EN{MSS@8620@1}##kapikulanakhamukhakhaNDita\- tarutalaphalabhojano varaM puruShaH | ##\EN{MSS@8620@2}##na punardhanamadagarvita\- mukhabha~NgakadarthitA vR^ittiH || 8620|| ##\EN{MSS@8621@1}##kapirapi cha kApishAyana\- madamatto vR^ishchikena sa.ndaShTaH | ##\EN{MSS@8621@2}##api cha pishAchagrastaH kiM brUmo vaikR^ita.n tasya || 8621|| ##\EN{MSS@8622@1}##kapilAkShIrapAnena brAhmaNIgamanena cha | ##\EN{MSS@8622@2}##vedAkSharavichAreNa sa shUdro naraka.n vrajet || 8622|| ##\EN{MSS@8622A@1}##kapilAnA.n sahasrANi yo viprebhyaH prayachChati | ##\EN{MSS@8622A@2}##ekasya jIvita.n dadyAn na cha tulya.n yudhiShThira || ##\EN{MSS@8623@1}##kapInA.n vasayAshvAnA.n vahnidAhasamudbhavA | ##\EN{MSS@8623@2}##vyathA vinAshamabhyeti tamaH sUryodaye yathA || 8623|| ##\EN{MSS@8624@1}##kapermadhya.n shishurbaddhvA yathonnatapada.n vrajet | ##\EN{MSS@8624@2}##tadvadrakShakamAshritya padamunnatamAshrayet || 8624|| ##\EN{MSS@8625@1}##kapolaM pakShmabhyaH kalayati kapolAt kuchataTa.n kuchAnmadhyaM madhyAnnavamuditanAbhIsarasijam | ##\EN{MSS@8625@2}##na jAnImaH ki.n nu kva nu kiyadanena vyavasita.n yadasyAH pratya~Nga.n nayanajalabindurviharati || 8625|| ##\EN{MSS@8626@1}##kapolakaNDUH karibhirvinetu.n vighaTTitAnA.n saraladrumANAm | ##\EN{MSS@8626@2}##yatra srutakShIratayA prasUtaH sAnUni gandhaH surabhIkaroti || 8626|| ##\EN{MSS@8627@1}##kapolapatrAn makarAt saketur bhrUbhyA.n jigIShurdhanuShA.n jaganti | ##\EN{MSS@8627@2}##ihAvalabhbyAsti ratiM manobhU rajyadvayasyo madhunAdhareNa || 8627|| ##\EN{MSS@8628@1}##kapolapAlI.n tava tanvi manye lAvaNyadhanye dishamuttarAkhyAm | ##\EN{MSS@8628@2}##vibhAti yasyA.n lalitAlakAyA.n manoharA vai shravaNasya lakShmIH || 8628|| ##\EN{MSS@8629@1}##kapolaphalakAvasyAH kaShTaM bhUtvA tathAvidhau | ##\EN{MSS@8629@2}##apashyantAvivAnyonyamIdR^ikShA.n kShamatA.n gatau || 8629|| ##\EN{MSS@8630@1}##kapolayorindu~njitoramuShyAH prasarpatoreva mitho jayAya | ##\EN{MSS@8630@2}##svaya.n svayaMbhUH kR^itarodhamantar vyadhatta nAsAmiha sAmyadaNDam || 8630|| ##\EN{MSS@8631@1}##kapolavyAlolashravaNanavamAkandakalikA\- marandavyAmishrAstava varatanu svedapR^iShataH | ##\EN{MSS@8631@2}##rativyatyAsasya shramamapalapeyuryadi bhaved abhedopakrAntakvaNitarashanAdAma jaghanam || 8631|| ##\EN{MSS@8632@1}##kapolAduDDInairbhayavashavilolairmadhukarair madAmbhaHsa.nlobhAdupari patituM baddhapaTalaiH | ##\EN{MSS@8632@2}##chaladbarhachChatrashriyamiva dadhAno.atiruchirAm avighna.n herambo bhavadaghavighAta.n ghaTayatu || 8632|| ##\EN{MSS@8632A@1}##kapolAvunmIlatpulakanikurambau mayi manA~N mR^ishatyantaHsmerastabakitamukhAmbhoruharuchaH | ##\EN{MSS@8632A@2}##katha.nkAra.n shakyAH parigaditumindIvaradR^isho daladdrAkShAniryadrasabharasapakShA bhaNitayaH || ##\EN{MSS@8633@1}##kapole jAnakyAH karikalabhadantadyutimuShi smarasmera.n gaNDoDDamarapulaka.n vaktrakamalam | ##\EN{MSS@8633@2}##muhuH pashya~n shR^iNvan rajanicharasenAkalakala.n jaTAjUTagranthi.n draDhayati raghUNAM parivR^iDhaH || 8633|| ##\EN{MSS@8634@1}##kapole patrAlIM pulakini vidhAtu.n vyavasitaH svaya.n shrIrAdhAyAH karakalitavartirmadhuripuH | ##\EN{MSS@8634@2}##abhUd vaktrendau yan nihitanayanaH kampitabhujas tadetat sAmarthya.n tadabhinavarUpasya jayati || 8634|| ##\EN{MSS@8635@1}##kapole patrAlI karatalanirodhena mR^iditA nipIto niHshvAsairayamamR^itahR^idyo.adhararasaH | ##\EN{MSS@8635@2}##muhuH kaNThe lagnastaralayati bAShpaH stanataTa.n priyo manyurjAtastava niranurodhe na tu vayam || 8635|| ##\EN{MSS@8636@1}##kapole pANDutva.n kimapi jaladhArA.n nayanayos tanau kArshya.n dainya.n vachasi hR^idi dAvAnalashikhAm | ##\EN{MSS@8636@2}##avaj~nAM prANeShu prakR^itiShu viparyAsamadhunA kimanyad vairAgya.n sakalaviShayeShvAkalayate || 8636|| ##\EN{MSS@8637@1}##kapole.ambhojAkShyAH priyadashanachihnaM priyadR^ishoH sarojAkShI vaktrachyutabhujagavallIrasalavam | ##\EN{MSS@8637@2}##sapatnI dR^iShTvArAdurutaravinishvAsataralo\- nnatorojadvandva.n rahasi shanakai roditi muhuH || 8637|| ##\EN{MSS@8638@1}##kapolau lolAkShyA madhumukulalIlAvijayinA\- vurojau rejAte kanakakalashAbhogasubhagau | ##\EN{MSS@8638@2}##dR^ishau vAtotkhelattaralataranIlotpalaruchau vacho no jAnImaH kimamR^itamaya.n ki.n viShamayam || 8638|| ##\EN{MSS@8638A@1}##kaphamUtramalaprAya.n nirjanturjagatItale | ##\EN{MSS@8638A@2}##yatnAdyadutsR^ijetsAdhuH sotsargasamitirbhavet || ##\EN{MSS@8639@1}##kabandhaH parighAbhAso dR^ishyate bhAskarAntike | ##\EN{MSS@8639@2}##jagrAsa sUrya.n svarbhAnuraparvaNi mahAgrahaH || 8639|| ##\EN{MSS@8640@1}##kamaThapR^iShThakaThoramida.n dhanur madhuramUrtirasau raghunandanaH | ##\EN{MSS@8640@2}##kathamadhijyamanena vidhIyatAm ahaha tAta paNastava dAruNaH || 8640|| ##\EN{MSS@8641@1}##kamaNDalUpamo.amAtyastanutyAgI bahugrahaH | ##\EN{MSS@8641@2}##nR^ipate ki~NkShaNo mUrkho daridraH ki.nvarATakaH || 8641|| ##\EN{MSS@8642@1}##kamanIyatAnivAsaH karNastasyA vichitramaNibhUShaH | ##\EN{MSS@8642@2}##savidhaprasUtaratna.n sha~Nkhanidhi.n dUrataramakarot || 8642|| ##\EN{MSS@8642A@1}##kamanIyatArahArA chandanaparihasitachArunIhArA | ##\EN{MSS@8642A@2}##parichitapANDyavihArA kamalamukhIya.n karA~nchadupahArA || ##\EN{MSS@8643@1}##kamanekatamAdAna.n suratanarajatuchChala.n tadAsInam | ##\EN{MSS@8643@2}##apyatimAna.n khamate so.aganikAna.n nara.n jetum || 8643|| ##\EN{MSS@8644@1}##kamala.n kavalIkR^ita.n na vA salila.n vA na salIlamAhutam | ##\EN{MSS@8644@2}##kariNA pariNAmadAruNo dadR^ishe vindhyavane mR^igAdhipaH || 8644|| ##\EN{MSS@8645@1}##kamala.n tava padakamale vimale mama dehi cha~ncharIkatvam | ##\EN{MSS@8645@2}##nAnyat kimapi cha kA~NkShe pashchAd gAna.n kimasti bhikShAyAH || 8645|| ##\EN{MSS@8646@1}##kamalaM bhavana.n rajo.a~NgarAgo madhu pAnaM madhurAH priyApralApAH | ##\EN{MSS@8646@2}##shayanaM mR^idu kesaropadhAna.n bhramarasyAmbhasi kA na rAjalIlA || 8646|| ##\EN{MSS@8646A@1}##kamaladR^isho.adhikapola.n dashanakShatapa~NktirAbhAti | ##\EN{MSS@8646A@2}##yUno vashayitumichChor japamAlevAtanoH pravAlamayI || ##\EN{MSS@8647@1}##kamalanayana yuShmadviprayogAturA sA sarasi sarasijAntaH snAtukAmA mamajja | ##\EN{MSS@8647@2}##drutataramanuyAyAd yAvadUrdhva.n kR^ishA~NgI hari hari hariNAkShI pa~NkamagnA babhUva || 8647|| ##\EN{MSS@8648@1}##kamalanayanAkarNAbhUShe sphuranmaNima~njule tribhuvanatale dR^iShTvAmodaM prayAti na ko yuvA | ##\EN{MSS@8648@2}##shamabhaTashirashChettu.n sajjIkR^ite bata vedhasA na kimu kumate rajjUtkShipte vibodhasi chakrake || 8648|| ##\EN{MSS@8649@1}##kamalapallavavArikaNopama.n kimiva pAsi sadA nidhana.n dhanam | ##\EN{MSS@8649@2}##kalabhakarNachalA~nchalacha~nchala.n sthiratarANi yashA.nsi na jIvitam || 8649|| ##\EN{MSS@8650@1}##kamalabhUtanayA vadanAmbuje vasatu te kamalA karapallave | ##\EN{MSS@8650@2}##vapuShi te ramatA.n kamalA~NgajaH pratidina.n hR^idaye kamalApatiH || 8650|| ##\EN{MSS@8651@1}##kamalamadhunastyaktvA pAna.n vihAya navotpala.n prakR^itisubhagA.n gandhoddAmAmapAsya cha mAlatIm | ##\EN{MSS@8651@2}##shaThamadhukarAH klishyantIme kaTAmbuShu dantinA.n sulabhamapahAyai.ava.n lokaH kaTeShu hi rajyate || 8651|| ##\EN{MSS@8652@1}##kamalamanambhasi kamale cha kuvalaye tAni kanakalatikAyAm | ##\EN{MSS@8652@2}##sA cha sukumArasubhagetyutpAtaparamparA keyam || 8652|| ##\EN{MSS@8653@1}##kamalamiva chAru vadana.n mR^iNAlamiva komalaM bhujAyugalam | ##\EN{MSS@8653@2}##alimAleva cha nIlA tavaiva madirekShaNe kabarI || 8653|| ##\EN{MSS@8654@1}##kamalamukulamR^idvI phullarAjIvagandhaH suratapayasi yasyAH saurabha.n divyama~Nge | ##\EN{MSS@8654@2}##chakitamR^igadR^ishAbhe prAntarakte cha netre stanayugalamanarghya.n shrIphalashrIviDambi || 8654|| ##\EN{MSS@8655@1}##tilakusumasamAnAM bibhratI nAsikA.n cha dvijagurusurapUjA.n shraddadhAnA sadaiva | ##\EN{MSS@8655@2}##kuvalayadalakAntiH kApi chAmpeyagaurI vikachakamalakoshAkArakAmAtapatrA || 8655|| ##\EN{MSS@8656@1}##vrajati mR^idu salIla.n rAjaha.nsIva tanvI trivalivalitamaghyA ha.nsavANI suveShA | ##\EN{MSS@8656@2}##mR^idu shuchi laghu bhu~Nkte mAninI gADhalajjA dhavalakusumavAsovallabhA padminI syAt || 8656|| ##\EN{MSS@8657@1}##kamalamukhi sarvatomukha\- nivAraNa.n vidadhadeva bhUShayati | ##\EN{MSS@8657@2}##rodhoruddhasvarasAs tara~NgiNIstaralanayanAshcha || 8657|| ##\EN{MSS@8658@1}##kamalavadanA pInottu~Nga.n ghaTAkR^iti vibhratI stanayugamiya.n tanvI shyAmA vishAladR^iga~nchalA | ##\EN{MSS@8658@2}##vishadadashanA madhyakShAmA vR^itheti janAH shrama.n vidadhati mudhA rAgAduchchairanIdR^ishavarNane || 8658|| ##\EN{MSS@8659@1}##kamalavanachitAmbuH pATalAmodaramyaH sukhasalilaniShekaH sevyachandrA.nshuhAraH | ##\EN{MSS@8659@2}##vrajatu tava nidAghaH kAminIbhiH sameto nishi sulalitagIte harmyapR^iShThe sukhena || 8659|| ##\EN{MSS@8660@1}##kamalasharadhirambhAsaikatAnukramADhya.n kanakakalashabhArAkrAntasaudAminIkam | ##\EN{MSS@8660@2}##kisalayitamR^iNAla.n hAragarbhapravAla.n kuvalayitashashA~Nka.n kaushala.n sA vidhAtuH || 8660|| ##\EN{MSS@8661@1}##kamalAH pAkavinamrA mUlatalAghrAtasurabhikahlArAH | ##\EN{MSS@8661@2}##pavanAkampitashirasaH prAyaH kurvanti parimalashlAghAm || 8661|| ##\EN{MSS@8661A@1}##kamalAkuchakanakAchala\- jaladharamAbhIrasundarImadanam | ##\EN{MSS@8661A@2}##adhitatasheShaphaNAvali\- kamalavanIbhR^i~Ngamachyuta.n vande || ##\EN{MSS@8662@1}##kamalAkShi vilambyatA.n kShaNa.n kamanIye kachabhArabandhane | ##\EN{MSS@8662@2}##dR^iDhalagnamida.n dR^ishoryuga.n shanakairadya samuddharAmyaham || 8662|| ##\EN{MSS@8663@1}##kamalAchibukonnAyI kR^iShNasya karaH karotu kalyANam | ##\EN{MSS@8663@2}##mukura iva nIlavR^into bhAti nitAnta.n tadAnana.n yena || 8663|| ##\EN{MSS@8664@1}##kamalAni pAnamadhubhAjanAni naH pidadhAti yaH sa vidhureSha gocharaH | ##\EN{MSS@8664@2}##iti roShaNairiva madhuvratairdhuta.n dadhatI mukha.n surabhichArumArutam || 8664|| ##\EN{MSS@8665@1}##kamalAbhyA.n sudhAsindhuvadanekShaNayostulAm | ##\EN{MSS@8665@2}##kalayantu pare ki.n tu kveme pa~Nkeruhe kva te || 8665|| ##\EN{MSS@8666@1}##kamalAsanakamalekShaNa\- kamalArikirITakamalabhR^idvAhaiH | ##\EN{MSS@8666@2}##nutapadakamalA kamalA karadhR^itakamalA karotu me kushalam || 8666|| ##\EN{MSS@8667@1}##kamalini malinIkaroShi chetaH kimiti bakairavahelitAnabhij~naiH | ##\EN{MSS@8667@2}##pariNatamakarandamArmikAste jagati bhavantu chirAyuSho milindAH || 8667|| ##\EN{MSS@8668@1}##kamalini vimale jale janiste taduchitamAcharaNa.n na sa.ntanoShi | ##\EN{MSS@8668@2}##malinamalikula.n yatastvamantaH shashikiraNAn vimalAn bahiShkaroShi || 8668|| ##\EN{MSS@8669@1}##kamalinImalinI dayita.n vinA na sahate saha tena niShevitAm | ##\EN{MSS@8669@2}##tamadhunA madhunA nihita.n hR^idi smarati sA ratisAramaharnisham || 8669|| ##\EN{MSS@8670@1}##kamalinIvanakelikalArasI guNavashIkR^itakairaviNIguNaH | ##\EN{MSS@8670@2}##alirasau tava saurabhalobhataH patati ketakikaNTakasa.nkaTe || 8670|| ##\EN{MSS@8671@1}##kamaleH samakesha.n te kamalerShyAkaraM mukham | ##\EN{MSS@8671@2}##kamalekhya.n karoShi tva.n kamalevonmadiShNuShu || 8671|| ##\EN{MSS@8672@1}##kamale kamalA shete haraH shete himAlaye | ##\EN{MSS@8672@2}##kShIrAbdhau cha hariH shete manye matkuNasha~NkayA || 8672|| ##\EN{MSS@8673@1}##kamale kamale nityaM madhUni pibatastava | ##\EN{MSS@8673@2}##bhaviShyanti na sandehaH kaShTa.n doShAkarodaye || 8673|| ##\EN{MSS@8674@1}##kamale kamalotpattiH shrUyate na cha dR^ishyate | ##\EN{MSS@8674@2}##bAle tava mukhAmbhoje dR^iShTamindIvaradvayam || 8674|| ##\EN{MSS@8675@1}##kamale nidhAya kamala.n kalayantI kamalavAsina.n kamale | ##\EN{MSS@8675@2}##kamalayugAdudbhUta.n kamala.n kamalena vArayati || 8675|| ##\EN{MSS@8676@1}##kamaleva matirmatiriva kamalA tanuriva vibhA vibheva tanuH | ##\EN{MSS@8676@2}##dharaNIva dhR^itirdhUtiriva dharaNI satata.n vibhAti bata yasya || 8676|| ##\EN{MSS@8676A@1}##kamalodarakomalapAdatala.n gaNanAparivarjitabAhubalam | ##\EN{MSS@8676A@2}##praNamAmi jagattrayabodhikara.n giranAravibhUShaNanemijinam || ##\EN{MSS@8677@1}##kamiturabhisR^itvarINA.n gaurA~NgINAmihendudhavalAsu | ##\EN{MSS@8677@2}##uDDayamAnAnAmiva rajaniShu paramIkShyate ChAyA || 8677|| ##\EN{MSS@8677A@1}##kampaH svedaH shramo mUrchChA bhramirglAnirbalakShayaH | ##\EN{MSS@8677A@2}##rAjayakShmAdirogAshcha bhaveyurmaithunotthitAH || ##\EN{MSS@8677B@1}##kampakShitIshamanisha.n kathayanti santaH sa~NgItadugdhajaladherudita.n sudhA.nshum | ##\EN{MSS@8677B@2}##sAhityamAnasasarovararAjaha.nsa.n sa~NgrAmara~NganaTanasthitisUtradhAram || ##\EN{MSS@8678@1}##kampate guNamuShTistu mArgaNasya hi pR^iShThataH | ##\EN{MSS@8678@2}##saMmukhI syAd dhanurmuShTistadA vAme gatirbhavet || 8678|| ##\EN{MSS@8679@1}##kampante kapayo bhR^isha.n jaDakR^isha.n go.ajAvika.n glAyati shvA chullIkuharodara.n kShaNamapi kShipto.api naivojj~nati | ##\EN{MSS@8679@2}##shItArtivyasanAturaH punaraya.n dIno janaH kUrmavat svAnya~NgAni sharIra eva hi nije nihnotumAkA~NkShati || 8679|| ##\EN{MSS@8680@1}##kampante girayaH pura.ndarabhiyA mainAkamukhyAH punaH krandantyambudharAH sphuranti baDavAvaktrodgatA vahnayaH | ##\EN{MSS@8680@2}##bhoH kumbhodbhava muchyatA.n jalanidhiH svastyastu te sAMprata.n nidrAluH shlathabAhuvallikamalAshleSho hariH sIdati || 8680|| ##\EN{MSS@8681@1}##kampaprado.asau shishirartuchauro muShNAti vR^ikShAn harate kimasmAn | ##\EN{MSS@8681@2}##itIva bhItvA paripANDurANi jAtAni shuShkANi tR^iNAni bhUmau || 8681|| ##\EN{MSS@8682@1}##kampitaM bhItamudghR^iShTam avyaktamanunAsikam | ##\EN{MSS@8682@2}##kAkasvara.n shiraHstha.n cha tathA sthAnavivarjitam || 8682|| ##\EN{MSS@8683@1}##kampitaH patasi pAdakayugme netrakoNanihato.api bhayArtaH | ##\EN{MSS@8683@2}##yudhyase kimiShubhiH priya bhIru.n bhAShukAmiti hasa.nshchalito.anyaH || 8683|| ##\EN{MSS@8684@1}##kampI ko.abhividhau kimavyayamiha kvAste dravatvaM punaH syAd rUpaM prathamAdvitIyavachane ki.n veH khamadyAhvaya | ##\EN{MSS@8684@2}##ko dhAturgatigandhayordraviNinA.n ki.n yAchate bhikShukaH prashnAnA.n drutamuttarANi vada re bhayyA jalebI khavA || 8684|| ##\EN{MSS@8685@1}##kampoparuddhasarvA~NgairgalatsvedodabindubhiH | ##\EN{MSS@8685@2}##tvadArabdhairmahInAtha vairibhirvanitAyitam || 8685|| ##\EN{MSS@8686@1}##kambAghAtairvapuShi nihatairuchChalachChoNitaughaiH kArAgArairnibiDanigaDairla~Nghana.n chumbana.n cha | ##\EN{MSS@8686@2}##eva.n j~nAtvA virama sumate mA kuru tva.n niyoga.n karNopAnte malinavadanA lekhinI phUtkaroti || 8686|| ##\EN{MSS@8687@1}##kambukaNThi charaNaH shanaishcharo rAhureSha tava keshakalApaH | ##\EN{MSS@8687@2}##na chyuta.n tadapi yauvanametat sA payodharaguroranukampA || 8687|| ##\EN{MSS@8688@1}##kayApi krIDatu brahmA divyAH strIrdIvyata svayam | ##\EN{MSS@8688@2}##kalistu charatu brahma praita vAtipriyAya vaH || 8688|| ##\EN{MSS@8689@1}##kayAsi kAmin suratAparAdhAt pAdAnataH kopanayAvadhUtaH | ##\EN{MSS@8689@2}##tasyAH kariShyAmi dR^iDhAnutApa.n pravAlashayyAsharaNa.n sharIram || 8689|| ##\EN{MSS@8690@1}##kara.n gR^ihItvA parimR^idya manda.n kaTi.n nipIDyAnuvimR^ijya chorum | ##\EN{MSS@8690@2}##nIvImapAkR^itya vilakShaNAyAH shaTho manojopaniShat papATha || 8690|| ##\EN{MSS@8691@1}##karaM prasArya sUryeNa dakShiNAshAvalambinA | ##\EN{MSS@8691@2}##na kevalamanenAtmA divaso.api laghUkR^itaH || 8691|| ##\EN{MSS@8692@1}##karaka~NkaTakuTya~NkakhaDgasa.nghaTTaTA~NkR^itaiH | ##\EN{MSS@8692@2}##kAlarAtryA pranR^ityantyA raNavINeva vAdyate || 8692|| ##\EN{MSS@8693@1}##karakajalapUtabhUtala\- nihitapado vihitavikR^itahu.nkAraH | ##\EN{MSS@8693@2}##api vitathamantragaNanA\- vyagrasamagrA~NgulIparvA || 8693|| ##\EN{MSS@8694@1}##karakampitakhaDgayaShTibhIme raNasa.nnAhitarAmanAthavIre | ##\EN{MSS@8694@2}##aribhUbhR^idamartyasundarINAm achalan dakShiNavAmalochanAni || 8694|| ##\EN{MSS@8695@1}##karakalitadAranarake sherata iha ye sajanti bhavasindhau | ##\EN{MSS@8695@2}##rasikAsta eva mAnyA manyantA.n dhanyamAtmAnam || 8695|| ##\EN{MSS@8696@1}##karakalitapinAka nAkanAtha dbiShadurumAnasashUla shUlapANe | ##\EN{MSS@8696@2}##bhava vR^iShabhavimAna mAnashauNDa trijagadakAraNatAraka prasIda || 8696|| ##\EN{MSS@8697@1}##karakAkR^itabhIkabhekaloka\- pratipAlyAH kimu sAgareNa kulyAH | ##\EN{MSS@8697@2}##valabhitkulishaprahArabhIru\- kShitibhR^idrakShaNadakShiNena tulyAH || 8697|| ##\EN{MSS@8697A@1}##karakishalayachAlyamAnasUrpa\- kramanamadunnamadakShipakShmapAli | ##\EN{MSS@8697A@2}##karanihitakanInika.n smitAkShyAH kShaNamapi notpavana.n jahAti chetaH || ##\EN{MSS@8698@1}##karakisalaya.n dhUtvA dhUtvA vilambitamekhalA kShipati sumanomAlAsheShaM pradIpashikhAM prati | ##\EN{MSS@8698@2}##sthagayati muhuH patyurnetre vihasya samAkulA surataviratau ramya.n tanvI punaH punarIkShyate || 8698|| ##\EN{MSS@8698A@1}##karakisalayamUla.n dhunvatInA.n sa dhanyaH shravaNapathamanalpa.n yasya pu.nsaH praviShTAH | ##\EN{MSS@8698A@2}##navarataparirambhe bAlasImantinInA.n ahaha na na na mA mA mu~ncha mu~ncheti vAchaH || ##\EN{MSS@8699@1}##karacharaNakA~nchihAra\- prahAramavachintya balagR^ihItakachaH | ##\EN{MSS@8699@2}##praNayI chumbati dayitA\- vadana.n sphuradadharamaruNAkSham || 8699|| ##\EN{MSS@8700@1}##karacharaNakR^ita.n vA kAyaja.n karmaja.n vA shravaNanayanaja.n vA mAnasa.n vAparAdham | ##\EN{MSS@8700@2}##vihitamavihita.n vA sarvametat kShamasva jaya jaya karuNAbdhe shrImahAdeva shaMbho || 8700|| ##\EN{MSS@8701@1}##karacharaNanAsamAdau karNau gR^ihNAti raktatA.n gamayan | ##\EN{MSS@8701@2}##shIta.n gurukR^itapIDa.n pashchAda~NgAni kUrma iva || 8701|| ##\EN{MSS@8702@1}##karacharaNena praharati yathA yathA~NgeShu kopataralAkShI | ##\EN{MSS@8702@2}##roShayati paruShavachanais tathA tathA preyasI.n rasikaH || 8702|| ##\EN{MSS@8703@1}##karachulukajalo mahodadhish charaNanibaddhamaho nijA~NgaNam | ##\EN{MSS@8703@2}##nijasadanasama.n rasAtala.n bhavati nR^iNA.n vyavasAyashAlinAm || 8703|| ##\EN{MSS@8704@1}##karajadashanachihna.n naishama~Nge.anyanArI\- janitamiti saroShAmIrShyayA sha~NkamAnAm | ##\EN{MSS@8704@2}##smarasi na khalu dattaM mattayaitattvayaiva striyamanunayatIttha.n vrIDamAnA.n vilAsI || 8704|| ##\EN{MSS@8705@1}##karajapadavibhUShitA yathA tva.n sudati dashanavikShatAdharA cha | ##\EN{MSS@8705@2}##gatirapi charaNAvalagnamandA tvamasi mR^igasamAkShi kAmadattA || 8705|| ##\EN{MSS@8706@1}##karajAlamapUrvacheShTita.n vas tadabhIShTapradamastu tigmabhAsaH | ##\EN{MSS@8706@2}##kriyate bhavabandhanAd vimuktiH praNatAnAmupasevitena yena || 8706|| ##\EN{MSS@8707@1}##kara~njAragvadhAriShTasaptaparNatvachAkR^itaH | ##\EN{MSS@8707@2}##upachAraH krimiharo mUtramustaviDa~NgavAn || 8707|| ##\EN{MSS@8708@1}##karaTikaraTe bhrasyaddAnapravAhapipAsayA parisarasaradbhR^i~NgashreNI karoti yadA ravam | ##\EN{MSS@8708@2}##vadati shirasaH kampairnAsmAnnivAraya vAraNa vitara vitarAmAna.n dAna.n chalAH kila sampadaH || 8708|| ##\EN{MSS@8709@1}##karaNabhagaNadoSha.n vArasa.nkrAntidoSha.n kutithikulikadoSha.n yAmayAmArdhadoSham | ##\EN{MSS@8709@2}##kujashaniravidoSha.n rAhuketvAdidoSha.n harati sakaladoSha.n chandramAH saMmukhasthaH || 8709|| ##\EN{MSS@8710@1}##karataralitabandha.n ka~nchuka.n kurvatInA.n pratiphalitamidAnI.n daipamAtAmramarchiH | ##\EN{MSS@8710@2}##stanataTapariNAhe bhAminInAM bhaviShyan nakhapadalipilIlAsUtrapAta.n karoti || 8710|| ##\EN{MSS@8711@1}##karatalayugapariNaddhe kuchakalashe ku~NkumAruNe tasyAH | ##\EN{MSS@8711@2}##sindUrite karipateH kumbhe nakShatramAleva || 8711|| ##\EN{MSS@8712@1}##karadIkaraNa.n rAj~nA.n ripUNAM parimardanam | ##\EN{MSS@8712@2}##bhUmerupArjanaM bhUyo rAjavR^itta.n tu chAShTadhA || 8712|| ##\EN{MSS@8713@1}##karanakharavidIrNadhvAntakumbhIndrakumbhAt tuhinakaNamiSheNa kShiptamuktAprarohaH | ##\EN{MSS@8713@2}##ayamudayadharitrIdhArimUrdhAviruDho nayanapathamupeto bhAnumatkesarIndraH || 8713|| ##\EN{MSS@8714@1}##karapadAnanalochananAmabhiH shatadalaiH sutanorvirahajvare | ##\EN{MSS@8714@2}##ravimaho bahupItachara.n chirAd anishatApamiShAdudasR^ijyata || 8714|| ##\EN{MSS@8715@1}##karapAtairdurAlokaistIkShNaH sa.ntApayan prajAH | ##\EN{MSS@8715@2}##bhAnurna bhavatA tulyaH kShaNasa.nraktamaNDalaH || 8715|| ##\EN{MSS@8716@1}##karapracheyAmuttu~NgaprabhushaktiM prathIyasIm | ##\EN{MSS@8716@2}##praj~nAbalabR^ihanmUlaH phalatyutsAhapAdapaH || 8716|| ##\EN{MSS@8717@1}##karabadarasadR^ishamakhila.n bhuvanatala.n yatprasAdataH kavayaH | ##\EN{MSS@8717@2}##pashyanti sUkShmamatayaH sA jayati sarasvatI devI || 8717|| ##\EN{MSS@8718@1}##karabha kimida.n dIrghochChvAsaiH kShiNoShi sharIraka.n virama shaTha he kasyAtyanta.n sakhe sukhamAgatam | ##\EN{MSS@8718@2}##chara kisalaya.n svasthaH pIlorvimu~ncha madhuspR^ihA.n punarapi bhavAn kalyANAnAM bhaviShyati bhAjanam || 8718|| ##\EN{MSS@8719@1}##karabhadayite yattat pIta.n sudurlabhamekadA madhu vanagata.n tasyAlAbhe virauShi kimutsukA | ##\EN{MSS@8719@2}##kuru parichitaiH pIloH patrairdhUtiM marugocharair jagati sakale kasyAvAptiH sukhasya nirantarA || 8719|| ##\EN{MSS@8720@1}##karabhadayite yo.asau pIlustvayA madhulubdhayA vyapagataghanachChAyastyakto na sAdaramIkShitaH | ##\EN{MSS@8720@2}##chalakisalayaH so.apIdAnIM prarUDhanavA~NkuraH karabhadayitAvR^indairanyaiH sukhaM paribhujyate || 8720|| ##\EN{MSS@8721@1}##karabha yadi kadAchit prabhraman daivayogAn madhukarakulatastvaM prApayethA madhUni | ##\EN{MSS@8721@2}##virama virama tebhyaH santi shaShpANyaraNye prathamamukharasAste shoShayantyeva pashchAt || 8721|| ##\EN{MSS@8722@1}##karabha rabhasAt kroShTu.n vA~nChasyaho shravaNajvara.n sharaNamathavAnR^ijvI dIrghA tavaiva shirodharA | ##\EN{MSS@8722@2}##bahugalabilAvR^ittishrAntochchaliShyati vA~N mukhAt kiyati samaye ko jAnIte bhaviShyati kasya kim || 8722|| ##\EN{MSS@8723@1}##karamudayamahIdharastanAgre galitatamaHpaTalA.nshuke niveshya | ##\EN{MSS@8723@2}##vikasitakumudekShaNa.n vichumba\- tyayamamareshadisho mukha.n sudhA.nshuH || 8723|| ##\EN{MSS@8724@1}##karayugmapadmamukulApavarjitaiH prativeshma lAjakusumairavAkiran | ##\EN{MSS@8724@2}##avadIrNashuktipuTamuktamauktaka\- prakarairiva priyarathA~Ngama~NganAH || 8724|| ##\EN{MSS@8725@1}##karayoH kalahAyamAnayor ubhayoreva payodharopari | ##\EN{MSS@8725@2}##valayAvalayo balAbala.n bahuvelaM patayAlavo jaguH || 8725|| ##\EN{MSS@8726@1}##kararuddhanIvi dayitopagatau galita.n tvarAvirahitAsanayA | ##\EN{MSS@8726@2}##kShaNadR^iShTahATakashilAsadR^isha\- sphuradUrubhitti vasana.n vavase || 8726|| ##\EN{MSS@8727@1}##kararuhashikhAnikhAta bhrAntvA vishrAnta rajaniduravApa | ##\EN{MSS@8727@2}##raviriva yantrollikhitaH kR^isho.api lokasya harasi dR^isham || 8727|| ##\EN{MSS@8728@1}##karalAlito.api dahati jvalati vyajanena vIjyamAno.api | ##\EN{MSS@8728@2}##dahana ivAnirvANa.n na vimu~nchatyuShNatAM pishunaH || 8728|| ##\EN{MSS@8729@1}##karavAriruheNa sa.ndhunAne taravArri nR^ipatau mukundadeve | ##\EN{MSS@8729@2}##rachayantyamarAvatItaruNyaH prathama.n kA~nchanapArijAtamAlAH || 8729|| ##\EN{MSS@8730@1}##karavAlakarAlavAridhArA yamunA divyatara~NgiNI cha kIrtiH | ##\EN{MSS@8730@2}##tava kAmada tIrtharAja dUrAd anubadhnAti sarasvatI kavInAm || 8730|| ##\EN{MSS@8731@1}##karashIkarashItala.n vitanvan vanabhUbhAgamudagradAvadagdham | ##\EN{MSS@8731@2}##purato.a~nchati chen na yUthanAthaH kalabhAnA.n sulabhastadA na panthAH || 8731|| ##\EN{MSS@8732@1}##karasAdo.ambaratyAgastejohAniH sarAgatA | ##\EN{MSS@8732@2}##vAruNIsa~NgajAvasthA bhAnunApyanubhUyate || 8732|| ##\EN{MSS@8732A@1}##karasthamapyevamamI kR^iShIvalAH kShipanti baujaM pR^ithupa~Nkasa~NkaTe | ##\EN{MSS@8732A@2}##vayasya kenApi katha.n vilokitaH samasti nAstItyathavA phalodayaH || ##\EN{MSS@8733@1}##karasthamudaka.n tyaktvA ghanasthamabhivA~nChati | ##\EN{MSS@8733@2}##siddhamannaM parityajya bhikShAmaTati durmatiH || 8733|| ##\EN{MSS@8734@1}##karasparshArambhAt pulakitapR^ithUrojakalasho shramAmbho vAmArdhe vamati madanAkUtisulabham | ##\EN{MSS@8734@2}##vibhorvAra.n vAra.n kR^itasamadhikoddhUlanavidhes tanau bhasmasnAna.n kathamapi samApta.n vijayate || 8734|| ##\EN{MSS@8735@1}##karAgrajAgrachChatakoTirarthI yayorimau tau tulayet kuchau chet | ##\EN{MSS@8735@2}##sarva.n tadA shrIphalamunmadiShNu jAta.n vaTImapyadhunA na labdhum || 8735|| ##\EN{MSS@8736@1}##karAdgalitakhAdyasya kA hAniH kariNo bhavet | ##\EN{MSS@8736@2}##pipIlikA tu tenaiva bibharti svakuTumbakam || 8736|| ##\EN{MSS@8737@1}##karAnItaM paTAnIta.n striyAnIta.n tathaiva cha | ##\EN{MSS@8737@2}##eraNDapatrairAnIta.n devatAnA.n cha nArhati || 8737|| ##\EN{MSS@8737A@1}##karAn tirodhAya tarUnnipIDya shilA avaskandya mahIyaso.api | ##\EN{MSS@8737A@2}##ujjR^imbhitaH kAlavashAt tadanyas teShAmadhastAtpunareva jAtaH || ##\EN{MSS@8738@1}##karAmbujasajatsamAkShavalayA tanustava shubhe jitendusuShamA | ##\EN{MSS@8738@2}##Chinattu duritachChaTAM mama nadI taTImiva chalajjaloddhatagatiH || 8738|| ##\EN{MSS@8739@1}##karAmbhoje ka~njI madanamadabha~njI padajuShA.n manaHpu~njAra~njI madhuramaNima~njIracharaNaH | ##\EN{MSS@8739@2}##kalAkUtavya~njI vrajayuvatisa~njI jalamuchA.n gabhIrAbhAga~njI mama sa parama~njIvanadhanam || 8739|| ##\EN{MSS@8740@1}##karAravindena padAravinda.n mukhAravinde viniveshayantam | ##\EN{MSS@8740@2}##vaTasya patrasya puTe shayAna.n bAlaM mukunda.n satata.n smarAmi || 8740|| ##\EN{MSS@8741@1}##karAlakAlarupeNa janatAduritApahA | ##\EN{MSS@8741@2}##tAraNI tariNI bhUyAd amunA yamunAmbunA || 8741|| ##\EN{MSS@8742@1}##karAlavAchAlamukhAshchamUkhanair dhvastAmbarA vIkShya disho rajasvalAH | ##\EN{MSS@8742@2}##tirobabhUve gahanairdineshvaro rajondhakAraiH varitaH kuto.apyasau || 8742|| ##\EN{MSS@8743@1}##karAlairvikaTaiH kR^iShNaiH puruShairudyatAyudhaiH | ##\EN{MSS@8743@2}##pAShANaistADitaH svapne sadyo mR^ityu.n labhen naraH || 8743|| ##\EN{MSS@8744@1}##karAviva sharIrasya netrayoriva pakShmaNI | ##\EN{MSS@8744@2}##avichArya priya.n kuryAt tan mitraM mitramuchyate || 8744|| ##\EN{MSS@8745@1}##karA himA.nshorapi tApayantItyetat priye chetasi naiva sha~Nkyam | ##\EN{MSS@8745@2}##viyogatapta.n hR^idayaM madIya.n tatra sthitA.n tvA.n samupaiti tApaH || 8745|| ##\EN{MSS@8746@1}##karikapolamadoddhatabuddhito malinapa~NkajavR^indamihAshrayan | ##\EN{MSS@8746@2}##kanakagauramama.n navachampaka.n madhupa cha~nchala mu~nchasi kiM mudhA || 8746|| ##\EN{MSS@8747@1}##karikalabha vimu~ncha lolatA.n chara vinayavratamAnatAnanaH | ##\EN{MSS@8747@2}##mR^igapatinakhakoTibha~Nguro gururupari kShamate na te.a~NkushaH || 8747|| ##\EN{MSS@8748@1}##karikavalitamR^iShTaiH shAkhishAkhAgrapatrair aruNasaraNayo.amI sarvato bhIShayante | ##\EN{MSS@8748@2}##chalitashabarasenAdattagoshR^i~NgachaNDa\- dhvanichakitavarAhavyAkulA vindhyapAdAH || 8748|| ##\EN{MSS@8748A@1}##karikumbhatulAmurojayoH kriyamANA.n kavibhirvishR^i~NkhalaiH | ##\EN{MSS@8748A@2}##kathamAli shR^iNoShi sAdara.n viparItArthavido hi yoShitaH || ##\EN{MSS@8749@1}##karikR^iShNAshvagandhA cha navanIta.n cha mAhiSham | ##\EN{MSS@8749@2}##eteShAM mardanAlli~NgavR^iddhiH sa.njAyate parA || 8749|| ##\EN{MSS@8750@1}##kariNashcha hastikarNair nirdeshyA vAjino.ashvakarNena | ##\EN{MSS@8750@2}##gAvashcha pATalAbhiH kadalIbhirajAvikaM bhavati || 8750|| ##\EN{MSS@8751@1}##karin mA garjochchairmUgapatirihAste.atinikaTe na dR^iShTastva.n daivAdapasara sudUra.n drutamitaH | ##\EN{MSS@8751@2}##na kiM pashyasyagre kharanakharanirdAritakari\- prakIrNAsthishreNIdhavalitamima.n shailakaTakam || 8751|| ##\EN{MSS@8752@1}##karimadaparimalavAhI vahati bahirgirisaritsamIra iti | ##\EN{MSS@8752@2}##mR^idugarbhAntarmAva.n na jahAti guhAgR^ihasya harigR^ihiNI || 8752|| ##\EN{MSS@8753@1}##karivaramR^iditavalImukha\- nalakairmUleShu kIlitasya taroH | ##\EN{MSS@8753@2}##sa.nvatsara.n cha yAvat phalinasya phalAni jAyante || 8753|| ##\EN{MSS@8754@1}##kariShyati kalAnAthaH kutukI karamambare | ##\EN{MSS@8754@2}##iti nirvApayAmAsa ravidIpa.n nishA~NganA || 8754|| ##\EN{MSS@8755@1}##kariShyan na prabhASheta kR^itAnyeva cha dashaiyet | ##\EN{MSS@8755@2}##dharmakAmArthakAryANi tathA mantro na bhidyate || 8755|| ##\EN{MSS@8756@1}##kariShyate yatra sudushcharANi prasattaye gotrabhidastapA.nsi | ##\EN{MSS@8756@2}##shilochchaya.n chArushilochchaya.n tam eSha kShaNAnneShyati guhyakastvAm || 8756|| ##\EN{MSS@8757@1}##kariShyAmi kariShyAmi kariShyAmIti chintayA | ##\EN{MSS@8757@2}##mariShyAmi mariShyAmi mariShyAmIti vismR^itam || 8757|| ##\EN{MSS@8758@1}##kariShye.avashyamityuktiH kariShyannapi duShyasi | ##\EN{MSS@8758@2}##dR^iShTAdR^iShTA hi nAyattAH kAryIyA hetavastava || 8758|| ##\EN{MSS@8758@1}##karI barIbharIti ched disha.n sarIsarIti kA.n sthirIcharIkarIti chet na cha~ncharIkarItikAm | ##\EN{MSS@8758@2}##darIdharIti ketaka.n varIvarIti sArasa.n jarIjarIti ma~njarI nirItirItirIdR^ishI || 8758|| ##\EN{MSS@8759@1}##karIShamadhye nihita.n tat sarvaM pa~nchamAsakam | ##\EN{MSS@8759@2}##dravIbhUta.n tataH sarvam uddharet tena lepayet || 8759|| ##\EN{MSS@8760@1}##karuNamabhihita.n trapA nirastA tadabhimukha.n cha vimuktamashru tAbhiH | ##\EN{MSS@8760@2}##prakupitamabhisAraNe.anunetu.n priyamiyatI hyabalAjanasya bhUmiH | ##\EN{MSS@8761@1}##karuNAdravameva durjanaH sutarA.n satpuruShaM prabAdhate | ##\EN{MSS@8761@2}##mR^iduka.n hi bhinatti kaNTakaH kaThine kuNThaka eva jAyate || 8761|| ##\EN{MSS@8761A@1}##kare kR^itvA tUla.n kuchakalashamUla.n vidadhatI sphuTa.n vAra.n vAra.n taralayati hAra.n suvadanA | ##\EN{MSS@8761A@2}##samIchInA mInAyatanayananIlotpaladalA vitanvAnA tantUn vikalayati jantUnavikalam || ##\EN{MSS@8762@1}##kare cha dakShiNe vyAdhi.n hR^idi rAjyAdilAbhadA | ##\EN{MSS@8762@2}##pR^iShThe chopadrava.n hantyudare miShTAnnabhojanam || 8762|| ##\EN{MSS@8763@1}##kareNa kaNDUyati dakShiNena yakSho yadA vAmakara.n tadAnIm | ##\EN{MSS@8763@2}##prabhUtamAta~NgaghaTAsamR^iddha.n brUte samantAt pR^ithivIpatitvam || 8763|| ##\EN{MSS@8764@1}##kareNa kariNA vIraH sugR^ihIto.api kopinA | ##\EN{MSS@8764@2}##asinAsUn jahArAshu tasyaiva svaymakShataH || 8764|| ##\EN{MSS@8765@1}##kareNa te raNeShvantakareNa dviShatA.n hatAH | ##\EN{MSS@8765@2}##kareNavaH kSharadraktA bhAnti sa.ndhyAghanA iva || 8765|| ##\EN{MSS@8766@1}##kareNa dAnaM munirAdadAno bhaktasya sa.nketamiti bravIti | ##\EN{MSS@8766@2}##lokadvayechChAphalasampradAne datto mayA dakShiNahasta eShaH || 8766|| ##\EN{MSS@8767@1}##kareNa vA~nCheva vidhu.n vidhartu.n yamitthamAtthAdariNI tamartham | ##\EN{MSS@8767@2}##pAtu.n shrutibhyAmapi nAdhikurve varNa.n shrutervarNa ivAntimaH kim || 8767|| ##\EN{MSS@8768@1}##kareNa vAtAyanalambitena spR^iShTastvayA chaNDi kutUhalinyA | ##\EN{MSS@8768@2}##Amu~nchatIvAbharaNa.n dvitIyam udbhinnavidyudvalayo ghanaste || 8768|| ##\EN{MSS@8768A@1}##kareNa salilArdreNa na gaNDau nApara.n karam | ##\EN{MSS@8768A@2}##nekShaNe cha spR^ishet ki.n tu spraShTavye jAnunI shriye || ##\EN{MSS@8769@1}##kareNurnAhUtA nijakavalabhAgapraNayinI na chAmR^iShTaH snehAt karakisalayenApi kalabhaH | ##\EN{MSS@8769@2}##sa yenAsau darpAt pratigajajigIShArabhasataH krudhA dhAvan magno hradapayasi kaShTa.n karipatiH || 8769|| ##\EN{MSS@8769A@1}##kare dAna.n hR^idi dhyAnaM mukhe mauna.n gR^ihe dhanam | ##\EN{MSS@8769A@2}##tIrthe yAna.n giri j~nAnaM maNDanaM mahatAmidam || ##\EN{MSS@8769B@1}##kare vAme vAsastadaparakare hAralatikA.n vahantyA bimboShThe patidashanadattavraNapadam | ##\EN{MSS@8769B@2}##parimlAnAM mAlA.n shirasi shashikhaNDa.n stanataTe ratAntottiShThantyA jagadapi na mUlyaM mR^igadashaH || ##\EN{MSS@8770@1}##kare vidhR^ityeshvarayA girA.n sA pAnthA pathIndrasya kR^itA vihasya | ##\EN{MSS@8770@2}##vAmeti nAmaiva babhAja sArdha.n purandhrisAdhAraNasa.nvibhAgam || 8770|| ##\EN{MSS@8771@1}##kare vibhAti tanva~NgyA raNadvalayasa.nhatiH | ##\EN{MSS@8771@2}##manaHkura~NgabandhAya pAshAlIva manobhuvaH || 8771|| ##\EN{MSS@8772@1}##kare veNImeNIsadR^ishanayanA snAnaviratau dadhAnA harmyAgre haranayanatejohutamapi | ##\EN{MSS@8772@2}##iyaM mugdhA dugdhAmbudhibahalakallolasadR^ishA dR^ishA vAra.n vAraM manasijataruM pallavayati || 8772|| ##\EN{MSS@8773@1}##kare shlAghyastyAgaH shirasi gurupAdapraNamatA mukhe satyA vANI vijayi bhujayorvIryamatulam | ##\EN{MSS@8773@2}##hR^idi svachChA vR^ittiH shrutamadhigata.n cha shravaNayor vinApyaishvaryeNa prakR^itimahatAM maNDanamidam || 8773|| ##\EN{MSS@8773A@1}##karairupAttAn kamalotkarebhyo nijairvivasvAn vikachodarebhyaH | ##\EN{MSS@8773A@2}##tasyA nichikShepa mukhAravinde svedApadeshAnmakarandabindUn || ##\EN{MSS@8774@1}##karairvA pramitairgrAmairvatsare prabala.n ripum | ##\EN{MSS@8774@2}##toShayet taddhi dAna.n syAd yathAyogeShu shatruShu || 8774|| ##\EN{MSS@8775@1}##karoti kAlaH sakala.n sa.nharet kAla eva hi | ##\EN{MSS@8775@2}##kAlaH sthApayate vishva.n kAlAdhInamida.n jagat || 8775|| ##\EN{MSS@8776@1}##karo.atitAmro rAmANA.n tantrItADanavibhramam | ##\EN{MSS@8776@2}##karoti serShya.n kAnte cha shravaNotpalatADanam || 8776|| ##\EN{MSS@8777@1}##karoti doSha.n na tamatra kesarI na dandashUko na karI na bhUmipaH | ##\EN{MSS@8777@2}##atIva ruShTo na cha shatruruddhato yamugramithyAtvaripuH sharIriNAm || 8777|| ##\EN{MSS@8778@1}##karoti nirmalAdhArastuchChasyApi mahArghatAm | ##\EN{MSS@8778@2}##ambuno binduralpo.api shuktau muktAphalaM bhavet || 8778|| ##\EN{MSS@8779@1}##karoti nIDaM bhuvi ched varAhI samAnyapatyAni vijAyate vA | ##\EN{MSS@8779@2}##samudbhavadbhAnumayUkhavahnau jAjvalyate tajjagatI samastA || 8779|| ##\EN{MSS@8780@1}##karoti pApa.n yo.aj~nAnAn nAtmano vetti cha kShamam | ##\EN{MSS@8780@2}##pradveShTi sAdhuvR^ittA.nshcha sa lokasyaiti vAchyatAm || 8780|| ##\EN{MSS@8780A@1}##karoti puShpairjinanAyakasya pUja.n trikAla.n tanumAn sadA yaH | ##\EN{MSS@8780A@2}##tasyAmareshAvaninAthachakra\- varttyAdilakShmIrvashagA bhaved drAk || ##\EN{MSS@8781@1}##karoti pUjyamAno.api lokavyasanadIkShitaH | ##\EN{MSS@8781@2}##darshane darshane trAsa.n gR^ihAhiriva durjanaH || 8781|| ##\EN{MSS@8782@1}##karoti mA.nsaM balamindriyANA.n tato.abhivR^iddhiM madanasya tasmAt | ##\EN{MSS@8782@2}##karotyayuktiM pravichintya buddhyA tyajanti mA.nsa.n trividhena santaH || 8782|| ##\EN{MSS@8783@1}##karoti yaH paradroha.n janasyAnaparAdhinaH | ##\EN{MSS@8783@2}##tasya rAj~naH sthirApi shrIH samUla.n nAshamR^ichChati || 8783|| ##\EN{MSS@8784@1}##karoti yo.asheShajanAtiriktA.n saMbhAvanAmarthavatI.n kriyAbhiH | ##\EN{MSS@8784@2}##sa.nsatsu jAte puruShAdhikAre na pUraNI ta.n samupaiti sa.nkhyA || 8784|| ##\EN{MSS@8785@1}##karoti lAbhahInena gauraveNa kimAshritaH | ##\EN{MSS@8785@2}##kShAmasyendorguNa.n dhatte kamIshvarashirodhR^itiH || 8785|| ##\EN{MSS@8785A@1}##karoti virati.n dhanyo yaH sadA nishibhojanAt | ##\EN{MSS@8785A@2}##so.ardhaM puruShAyuShasya syAdavashyamupoShitaH || ##\EN{MSS@8786@1}##karoti vaira.n sphuTamuchyamAnaH pratuShyati shrotrasukhairapathyaiH | ##\EN{MSS@8786@2}##vivekashUnyaH prabhurAtmamAnI mahAnanarthaH suhR^idAM batAyam || 8786|| ##\EN{MSS@8787@1}##karoti shobhAmalake striyAH ko dR^ishyA na kAntA vidhinA cha koktA | ##\EN{MSS@8787@2}##a~Nge tu kasmin dahanaH purAreH sindUrabindurvidhavAlalATe || 8787|| ##\EN{MSS@8788@1}##karoti sa.nsArasharIrabhoga\- virAgabhAva.n vidadhAti rAgam | ##\EN{MSS@8788@2}##shIlavratadhyAnatapaHkR^ipAsu j~nAnI vimokShAya kR^itaprayAsaH || 8788|| ##\EN{MSS@8789@1}##... ... ... ... ... ... | ##\EN{MSS@8789@2}##karoti saphala.n jantoH karma yachcha karoti saH || 8789|| ##\EN{MSS@8790@1}##karoti sahakArasya kalikotkalikottaram | ##\EN{MSS@8790@2}##manmano manmano.apyeSha mattakokilanisvanaH || 8790|| ##\EN{MSS@8791@1}##karoti suhR^idA.n dainyam ahitAnA.n tathA mudam | ##\EN{MSS@8791@2}##akAle cha jarAM pitroH kusutaH kurute dhruvam || 8791|| ##\EN{MSS@8792@1}##karoti svamukhenaiva bahudhAnyasya khaNDanam | ##\EN{MSS@8792@2}##namaH patanashIlAya musalAya khalAya cha || 8792|| ##\EN{MSS@8793@1}##karoti hu.nhu.n shR^igiti dhvani.n yo neShTo na duShTaH sa yato ratArthI | ##\EN{MSS@8793@2}##chalashchalaH syAt kalahAya shabdaH kikIti dIpto gururuglushAntaH || 8793|| ##\EN{MSS@8793A@1}##karoti he daityasuta yAvanmAtraM parigraham | ##\EN{MSS@8793A@2}##tAvanmAtra.n sa evAsya duHkha.n chetasi yachChati || ##\EN{MSS@8793B@1}##karotu karaTaH shabda.n sarvadA prA~NgaNe vasan | ##\EN{MSS@8793B@2}##na shR^iNoti budhaH prItyA shR^iNoti pikabhAShitam || ##\EN{MSS@8794@1}##karotu tAdR^ishIM prIti.n yAdR^ishI nIrapa~NkayoH | ##\EN{MSS@8794@2}##raviNA shoShite nIre pa~Ngadeho vishIryate || 8794|| ##\EN{MSS@8795@1}##karotu nAma nItij~no vyavasAyamitastataH | ##\EN{MSS@8795@2}##phalaM punastadeva syAd yad vidhermanasi sthitam || 8795|| ##\EN{MSS@8796@1}##karomIsho.api nAkrAntiM paritApena khedavAn | ##\EN{MSS@8796@2}##daridro.api na vA~nChAmi tena jIvAmyanAmayaH || 8796|| ##\EN{MSS@8797@1}##karomyahamida.n tadA kR^itamida.n kariShyAmyadaH pumAniti sadA kriyAkaraNakAraNavyApR^itaH | ##\EN{MSS@8797@2}##vivekarahitAshayo vigatasarvadharmakShamo na vetti gatamapyaho jagati kAlamatyAkulaH || 8797|| ##\EN{MSS@8798@1}##karoShi tAstvamutkhAtamohasthAne sthirA matIH | ##\EN{MSS@8798@2}##pada.n yatiH sutapasA labhate.ataH sashuklima || 8798|| ##\EN{MSS@8798A@1}##karoShi yat pretyahitAya ki.nchit kadAchidalpa.n sukR^ita.n katha.nchit | ##\EN{MSS@8798A@2}##mA jIharastanmadamatsarAdyair vinA cha tanmA narakAtithirbhUH || ##\EN{MSS@8799@1}##karau dhunAnA navapallavAkR^itI payasyagAdhe kila jAtasaMbhramA | ##\EN{MSS@8799@2}##sakhIShu nirvAchyamadhArShTyadUShita.n priyA~Ngasa.nshleShamavApa mAninI || 8799|| ##\EN{MSS@8800@1}##karau dhunAnA navapallavAkR^itI vR^ithA kR^ithA mAnini mA parishramam | ##\EN{MSS@8800@2}##upeyuShI kalpalatAbhisha~NkayA katha.n nvitastrasyati ShaTpadAvaliH || 8800|| ##\EN{MSS@8801@1}##karau sharadijAmbujakramavilAsashikShAgurU padau vibudhapAdapaprathamapallavolla~Nghinau | ##\EN{MSS@8801@2}##dR^ishau dalitadurmadatribhuvanopamAnashriyau vilokaya vilochanAmR^itamaho mahaH shaishavam || 8801|| ##\EN{MSS@8802@1}##karkandhUphalamuchchinoti shabarI muktAphalAkA~NkShayA gR^idhrolUkakadambakasya purataH kAko.api ha.nsAyate | ##\EN{MSS@8802@2}##kIrtyA te dhavalIR^ikte tribhuvane kShmApAla lakShmIH punaH kR^iShNa.n vIkShya balo.ayamityupahitavrIDa.n shanairjalpati || 8802|| ##\EN{MSS@8803@1}##karkasha.n duHsahavAkya.n jalpanti va~nchitAH paraiH | ##\EN{MSS@8803@2}##kurvanti dyUtakArasya karNanAsAdiChedanam || 8803|| ##\EN{MSS@8804@1}##karkashatarkavichAra\- vyagraH ki.n vetti kAvyahR^idayAni | ##\EN{MSS@8804@2}##grAmya iva kR^iShivilagnash cha~nchalanayanAvachorahasyAni || 8804|| ##\EN{MSS@8805@1}##karkashena tu chApena yaH kR^iShTau hInamuShTinA | ##\EN{MSS@8805@2}##matsyapuchChA gatistasya sAyakasya prakIrtitA || 8805|| ##\EN{MSS@8806@1}##karkoTikArkayormUla.n chUrNayitvA cha sarShapAn | ##\EN{MSS@8806@2}##sarpiShA pAyayen mantrI sthAvarakShveDashAntaye || 8806|| ##\EN{MSS@8807@1}##karNa.n chakShurajIgaNattava pitustAtaH pitA te punaH shaktyAdhArakumAramapyajagaNatta.n kAtaratvena saH | ##\EN{MSS@8807@2}##devogAnmahiShIti pashyati jagattveva.n vivektuM punaH prAgalbhyaM prathayanti vastadapi cha praj~nAdhanAH sAdhavaH || 8807|| ##\EN{MSS@8808@1}##karNaH sarvashirogatastribhuvane karNena ki.n na shrUta.n vishrAmyanti mR^igIdR^ishAmapi dR^ishaH karNe na chitra.n kvachit | ##\EN{MSS@8808@2}##AshcharyaM punaretadeva yadaya.n nishChidrasanmaNDalaH saptAmbhonidhimekhalA.n vasumatI.n dhatte jaganmaNDalaH || 8808|| ##\EN{MSS@8809@1}##karNakalpitarasAlama~njarI\- pi~njarIkR^itakapolamaNDalaH | ##\EN{MSS@8809@2}##niShpatannayanavAridhArayA rAdhayA madhuripurnirIkShyate || 8809|| ##\EN{MSS@8810@1}##karNagateyamamoghA dR^iShTistava shaktirindradattA cha | ##\EN{MSS@8810@2}##sA nAsAditavijayA kvachidapi nApArthapatiteyam || 8810|| ##\EN{MSS@8810A@1}##karNadvayAvanatakA~nchanatAlapatrA veNyantalambimaNimauktikahemaguchChA | ##\EN{MSS@8810A@2}##kUrpAsakotkavachitastanabAhumUlA lATI nitambaparivR^ittadashAntanIvI || ##\EN{MSS@8811@1}##karNala~NghiguNotkarShA vadAnyA dhanvino yathA | ##\EN{MSS@8811@2}##niShphalAn na vimu~nchanti mArgaNAn samitau sthitA || 8811|| ##\EN{MSS@8812@1}##karNaviSheNa cha bhagnaH ki.n ki.n na karoti bAlisho lokaH | ##\EN{MSS@8812@2}##kShapaNakatAmapi dhatte pibati surA.n narakapAlena || 8812|| ##\EN{MSS@8813@1}##karNastvacha.n shibirmA.nsa.n jIva.n jImUtavAhanaH | ##\EN{MSS@8813@2}##dadau dadhIchirasthIni nAstyadeyaM mahAtmanAm || 8813|| ##\EN{MSS@8813A@1}##karNasphuratkanakakuNDalakAntiramyam AdR^iShTigocharakuchadvayalobhanIyam | ##\EN{MSS@8813A@2}##kAleyabindukalikAyitaku~NkumA~Nka.n karNATayauvatamida.n kamanIyarUpam || ##\EN{MSS@8814@1}##karNasya bhUShaNamidaM mamAyativirodhinaH | ##\EN{MSS@8814@2}##iti karNotpalaM prAyastava dR^iShTyA vila~Nghyate || 8814|| ##\EN{MSS@8815@1}##karNAkShidantachChadabAhupANi\- pAdAdinaH svAkhilatulyajetuH | ##\EN{MSS@8815@2}##udvegabhAgadvayatAbhimAnAd ihaiva vedhA vyadhita dvitIyam || 8815|| ##\EN{MSS@8816@1}##karNAgranthitaki.ntanurnatashirA bibhrajjarAjarjara\- sphiksa.ndhipraviveshitapravichalallA~NgUlanAlaH kShaNam | ##\EN{MSS@8816@2}##ArAd vIkShya vipakShamAkramakR^itakrodhasphuratkandhara.n shvA mallIkalikAvikAshidashanaH ki.nchit kvaNan gachChati || 8816|| ##\EN{MSS@8817@1}##karNAgre pIDite yeShA.n sindUrAbhasya darshanam | ##\EN{MSS@8817@2}##shoNitasya bhavet kShipra.n te vAhyAshchirajIvinaH || 8817|| ##\EN{MSS@8818@1}##karNATa.n dehi karNAdhikavidhivihitatyAga lATa.n lalATa\- prottu~Nga drAviDa.n vA prachalabhujabalaprauDhimAgADharADham | ##\EN{MSS@8818@2}##prasphUrjadgurjara.n vA dalitaripuvadhUgarbha vaidarbhaka.n vA gAjI rAjIvadR^iShTe kushashatamathavA shAhajallAludIna || 8818|| ##\EN{MSS@8819@1}##karNATIdashanA~NkitaH shitamahArAShTrIkaTAkShAhatataH prauDhAndhrIstanapIDitaH praNayinIbhrUbha~NgavitrAsitaH | ##\EN{MSS@8819@2}##lATIbAhuviveShTitashcha malayastrItarjanItarjitaH so.aya.n samprati rAjashekharakavirvArANasI.n vA~nChati || 8819|| ##\EN{MSS@8820@1}##karNAbhyarNavidIrNasR^ikkavikaTavyAdAnadIptAgnibhir da.nShTrAkoTivisha~NkaTairita ito dhAvadbhirAkIryate | ##\EN{MSS@8820@2}##vidyutpu~njanikAshakeshanayanabhrUshmashrujAlairna bho lakShyAlakShyavishuShkadIrghavapuShAmulkAmu khAnAM mukhaiH || 8820|| ##\EN{MSS@8821@1}##karNAbhyarNArishR^i~NgakShatirudhirarasAsvAdanAbaddhagardha\- dhvA~NkShachChAyAttabhItipratihatadhavalIvargasa.n vardhanechChaH | ##\EN{MSS@8821@2}##shIlavyAkruddhagopIlaguDahatinamatpR^iShThava.nshaH katha.nchit prAtaH kedAranIra.n kalamadalabhiyA kUNitAkSho mahokShaH || 8821|| ##\EN{MSS@8822@1}##karNAmR^ita.n sUkrisa.n vimuchya doShe prayatnaH sumahAn khalAnAm | ##\EN{MSS@8822@2}##nirIkShate kelivanaM pravishya kramelakaH kaNTakajAlameva || 8822|| ##\EN{MSS@8823@1}##karNAruntudamantareNa raNita.n gAhasva kAka svayam mAkandaM makarandasundaramida.n tvA.n kokilaM manmahe | ##\EN{MSS@8823@2}##bhavyAni sthalasauShThavena katichid vastUni kastUrikA.n nepAlakShitipAlabhAlatilake pa~Nka.n na sha~Nketa kaH || 8823|| ##\EN{MSS@8824@1}##karNAruntudameva kokilaruta.n tasyAH shrute bhAShite chandre lokaruchistadAnanarucheH prAgeva sa.ndarshanAt | ##\EN{MSS@8824@2}##chakShurmIlanameva tannayanayoragre mR^igINA.n vara.n haimo vallyapi tAvadeva lalitA yAvanna sA lakShyate || 8824|| ##\EN{MSS@8825@1}##karNArpito lodhrakaShAyarUkShe gorochanAkShepanitAntagaure | ##\EN{MSS@8825@2}##tasyAH kapole parabhAgalAbhAd babandha chakShU.nShi yavaprarohaH || 8825|| ##\EN{MSS@8825A@1}##karNAla~NkaraNa.n kadA kR^itamiti sparshaH kapole kR^itaH kIdR^ik kAntamaho nu ka~nchukamiti nyastaH karo vakShasi | ##\EN{MSS@8825A@2}##rAgaH sAhajikaH kimeSha vadane.apyasparshi bimbAdharo mogdhyenaiva mR^igIdR^ishi vyavasita.n nirvighnamAsInmama || ##\EN{MSS@8826@1}##karNAhativyatikara.n kariNAmupekShya dAna.n vyavasyati madhruvrata eSha tiktam | ##\EN{MSS@8826@2}##smartavyatAmupagateShu saroruheShu dhig jIvitavyasanamasya malImasasya || 8826|| ##\EN{MSS@8827@1}##karNikAdiShviva svarNam arNavAdiShvivodakam | ##\EN{MSS@8827@2}##bhediShvabhedi yat tasmai parasmai mahase namaH || 8827|| ##\EN{MSS@8828@1}##karNikAralatAH phullakusumAkulaShaTpadAH | ##\EN{MSS@8828@2}##sakajjalashikhA rejurdIpamAlA ivojjvalAH || 8828|| ##\EN{MSS@8829@1}##karNikArasasauvIraguptA.n trikaTumAdhavIm | ##\EN{MSS@8829@2}##yaShTIdhAnyaguDakShIra.n daShTo mattashunA pibet || 8829|| ##\EN{MSS@8830@1}##karNinAlIkanArAchA nirharanti sharIrataH | ##\EN{MSS@8830@2}##vAkShalyastu na nirhartu.n shakyo hR^idishayo hi saH || 8830|| ##\EN{MSS@8831@1}##karNe kAntAgamanavachanashrAviNi svarNabhUShA.n tasyAdarshinyakR^ita nayane shyAmikAma~njanena | ##\EN{MSS@8831@2}##sthApyaH kutra priya iti parAmR^ishya hArAvR^itA~Nke hR^itparya~Nke pulakapaTalItUlikAmAstR^iNoti || 8831|| ##\EN{MSS@8832@1}##karNe.n chAmarachArukambukalikA kaNThe maNInA.n gaNaH sindUraprakaraH shiraHparisare pArshvAntike ki~NkiNI | ##\EN{MSS@8832@2}##labdhashchen nR^ipavAhanena kariNA baddhena bhUShAvidhis tat kiM bhUdharadhUlidhUsaratanurmAnyo na vanyaH karI || 8832|| ##\EN{MSS@8833@1}##karNejapaH kuTilamUrtirasavyapANir agresarastaditarastava baddhamuShTiH | ##\EN{MSS@8833@2}##tanmArgaNAstadapi lakShamamI labhante dhAnuShka tat kimapi kaushalamadbhuta.n te || 8833|| ##\EN{MSS@8834@1}##karNejapA api sadA kuTilasvabhAvA duShTAshayA nirabhisa.ndhitavairibhUtAH | ##\EN{MSS@8834@2}##sohArdahR^iShTahR^idayA mayi santu yeShA.n jihvApaTurvinimayeShu guNA guNAnAm || 8834|| ##\EN{MSS@8835@1}##karNejapAnA.n vachanaprapa~nchAn\- mahAtmanaH kvApi na dUShayanti | ##\EN{MSS@8835@2}##bhuja~NgamAnA.n garalaprasa~NgAn\- nApeyatA.n yAnti mahAsarA.nsi || 8835|| ##\EN{MSS@8836@1}##karNe tat kathayanti dundubhiravai rAShTre yadudghoShita.n tannamrA~NgatayA vadanti karuNa.n yasmAt trapAvAn bhavet | ##\EN{MSS@8836@2}##shlAghante tadudIryate yadariNApyugra.n na marmAntakR^id ye kechin nanu shAThyamaugdhyanidhayaste bhUbhR^itA.n ra~njakAH || 8836|| ##\EN{MSS@8837@1}##karNe tATa~NkalakShmImurasi makarikApatramUrau dukUla.n savye.ardhe dakShiNe cha dvirasanabhasitavyAlakR^ittIrdadhAnaH | ##\EN{MSS@8837@2}##kaNThe niHsImashIrShasrajamatha vidadhadvIkShitaH shailaputryA sabhrUvikShepamantaHsmitalalitamukho bhUtabhartAvatAd vaH || 8837|| ##\EN{MSS@8838@1}##karNe tAladala.n tanau malayaja.n karpUravAso.n.ashuke chUle gumphitaketakIdalabharaH kaNThe navaikAvalI | ##\EN{MSS@8838@2}##vAsaH shrIvanavAsasImani vachashrIH satkaveruktayo vaktre nAgarakhaNDamastu purataH premAkulAH kuntalAH || 8838|| ##\EN{MSS@8839@1}##karNena ghAtayitvA ghaTotkacha.n shakrashaktinirmokShAt | ##\EN{MSS@8839@2}##jIvitamarakShi pArthaiH svAtmAna.n sarvato rakShet || 8839|| ##\EN{MSS@8840@1}##karNena nirjito.asmIti chintA.n chintAmaNe tyaja | ##\EN{MSS@8840@2}##jitA devadrumAH pa~ncha na duHkhaM pa~nchabhiH saha || 8840|| ##\EN{MSS@8841@1}##karNe baddhA ravau shvetatura.ngaripumUlikA | ##\EN{MSS@8841@2}##sarvajvaraharA shvetamandArasya cha mUlikA || 8841|| ##\EN{MSS@8842@1}##karNe yanna kR^ita.n sakhIjanavacho yannAdR^itA bandhuvAk yat pAde nipatannapi priyatamaH karNotpalenAhataH | ##\EN{MSS@8842@2}##tenendurdahanAyate malayajAlepaH sphuli~NgAyate rAtriH kalpashatAyate bisalatAhAro.api bhArAyate || 8842|| ##\EN{MSS@8843@1}##karNe.avata.nsayitumarpayitu.n shikhAsu mAShTu.n ratishramajala.n chaShake nidhAtum | ##\EN{MSS@8843@2}##kaNThe guNa.n rachayitu.n valayAn rvidhAtu.n strINAM mano.atilulubhe shashinaH kareShu || 8843|| ##\EN{MSS@8844@1}##karNotta.nsaH shishushukavadhUpichChalIla.n shirISha.n sAntaHsUtrAH parimalamucho mallikAnA.n cha hArAH | ##\EN{MSS@8844@2}##muktAgaurairvalayarachanAkandalAgrairbisAnA.n grIShmArambhe ramayati navaM maNDana.n kAminInAm || 8844|| ##\EN{MSS@8845@1}##karNottAlitakuntalAntanipatattoyakShaNAsa~NginA hAreNeva vR^itastanI pulakitA shItena sItkAriNI | ##\EN{MSS@8845@2}##nirdhautA~njanashoNakoNanayanA snAnAvasAne.a~NganA prasyandatkabarIbharA na kurute kasya spR^ihArdraM manaH || 8845|| ##\EN{MSS@8845A@1}##karNotpala.n kaTAkShAH kAntiste kanakaka~nchukavisheShaH | ##\EN{MSS@8845A@2}##hasitAni sindhukanye hArAsstanashailanirjha.nravihArAH || ##\EN{MSS@8846@1}##karNotpalAnnayanamapi gatichyutAtte tanmIlane mukhamaya.n na jahAti bhR^i~NgaH | ##\EN{MSS@8846@2}##yenaivamadya vinivArayasi pramatte tasmin kare.api na kimambujasAmyadoShaH || 8846|| ##\EN{MSS@8847@1}##karNotpalenApi mukha.n sanAtha.n labheta netradyutinirjitena | ##\EN{MSS@8847@2}##yadyetadIyena tataH kR^itArthA svachakShuShI ki.n kurute kura~NgI || 8847|| ##\EN{MSS@8848@1}##karNotsa~NgavisarpiNI nayanayoH kAntirvata.nsotpala.n lAkShAsaMbhramanirvyapekShamadhara.n lAvaNyamevA~nchati | ##\EN{MSS@8848@2}##hAro.asyAH smitachandrikaiva kuchayora~NgaprabhA ka~nchukI tanvyAH kevalama~NgabhAramadhunA manye paraM bhUShaNam || 8848|| ##\EN{MSS@8849@1}##karNau tAvat kuvalayadR^ishA.n lochanAmbhoruhAbhyAm abhyAkrAntau kanakaruchiro bhAladesho.api neyaH | ##\EN{MSS@8849@2}##ityAsha~NkAkulitamanasA vedhasA kajjalaughaiH sImArekhA vyarachi nibiDabhrUlatAkaitavena || 8849|| ##\EN{MSS@8850@1}##karNau sapatnyaH pravishAlayeyur vishAlayeyurna kadApi netre | ##\EN{MSS@8850@2}##vidyA sadabhyAsavashena labhyA saujanyamabhyAsavashAdalabhyam || 8850|| ##\EN{MSS@8850A@1}##kartavya.n jinavandana.n vidhiparairharShollasanmAnasaiH sachchAritravibhUShitAH pratidina.n sevyAH sadA sAdhavaH | ##\EN{MSS@8850A@2}##shrotavya.n cha dine dine jinavacho mithyAtvanirnAshana.n dAnAdau vratapAlane cha satata.n kAryA ratiH shrAvakaiH || ##\EN{MSS@8851@1}##kartavya.n tveva karmeti manoreSha vinishchayaH | ##\EN{MSS@8851@2}##ekAntena hyanIho.ayaM parAbhavati pUruShaH || 8851|| ##\EN{MSS@8852@1}##kartavya.n na karoti bandhubhirapi snehAtmabhirbodhitaH kAmitvAdavamanyate hitamata.n dhIro.apyabhIShTa.n naraH | ##\EN{MSS@8852@2}##niShkAmasya na vikriyA tanubhR^ito loke kvachid dR^ishyate yattasmAdidameva mUlamakhilAnarthasya nirdhAritam || 8852|| ##\EN{MSS@8853@1}##kartavyaM bhUmipAlena sharaNAgatarakShaNam | ##\EN{MSS@8853@2}##kapotarakShaNa.n shyenAt kR^itvA kIrti.n shibirgataH || 8853|| ##\EN{MSS@8854@1}##kartavya.n vachana.n sarvaiH samUhahitavAdinAm | ##\EN{MSS@8854@2}##... ... ... ... ... ... || 8854|| ##\EN{MSS@8855@1}##kartavyaH pratidivasaM prasannachittaiH svalpo.api vrataniyamopavAsadharmaH | ##\EN{MSS@8855@2}##prANeShu praharati nityameva mR^ityur bhUtAnAM mahati kR^ite.api hi prayatne || 8855|| ##\EN{MSS@8856@1}##kartavyaH sa.nchayo nitya.n na tu kAryo.atisa.nchayaH | ##\EN{MSS@8856@2}##atisa.nchayashIlo.aya.n dhanuShA jambuko hataH || 8856|| ##\EN{MSS@8857@1}##kartavyameva kartavyaM prANaiH kaNThagatairapi | ##\EN{MSS@8857@2}##akartavya.n na kartavyaM prANaiH kaNThagatairapi || 8857|| ##\EN{MSS@8858@1}##kartavyA chArthasAre.api kAvye shabdavichitratA | ##\EN{MSS@8858@2}##vinA ghaNTATaNatkAra.n gajo gachChanna shobhate || 8858|| ##\EN{MSS@8859@1}##kartavyAni cha mitrANi durbalAni balAni cha | ##\EN{MSS@8859@2}##pashya kUrmapatirbaddho mUShikeNa vimochitaH || 8859|| ##\EN{MSS@8860@1}##kartavyAnyeva mitrANi sabalAnyabalAni cha | ##\EN{MSS@8860@2}##hastiyUtha.n vane baddhaM mUShakairyad vimochitam || 8860|| ##\EN{MSS@8861@1}##kartavye sAhasa.n nityam utkaTa.n hi vigarhitam | ##\EN{MSS@8861@2}##atisAhasadoSheNa bhImaH sarpavasha.n gataH || 8861|| ##\EN{MSS@8861A@1}##kartavyo guNasa.ngrahaH parihate deya.n nijaM mAnasa.n shrotavya.n vachanAmR^ita.n jinavachaH kArya.n yathAsthAnavat | ##\EN{MSS@8861A@2}##dAtavya.n yatipu~NgaveShu nijaka.n nyAyaprakalpya.n dhana.n shraddheya.n satata.n satA.n sucharitashreyaskaro.aya.n vidhiH || ##\EN{MSS@8862@1}##kartavyo.apyAshrayaH shreyAn phalaM bhAgyAnusArataH | ##\EN{MSS@8862@2}##nIlakaNThasya kaNThe.api vAsukirvAyubhakShakaH || 8862|| ##\EN{MSS@8863@1}##kartavyo bhrAtR^iShu sneho vismartavyA guNetarAH | ##\EN{MSS@8863@2}##saMbandho bandhubhiH shreyAn lokayorubhayorapi || 8863|| ##\EN{MSS@8864@1}##kartavyo hR^idi vartate yadi tarorasyopakArastadA mA kAla.n gamayAmbuvAha samaye si~nchainamambhobharaiH | ##\EN{MSS@8864@2}##shIrNe puShpaphale dale vigalite mUle gate shuShkatA.n kasmai ki.n hitamAchariShyasi parItApastu te sthAsyati || 8864|| ##\EN{MSS@8865@1}##kartA kArayitA chaiva preShako hyanumodakaH | ##\EN{MSS@8865@2}##sakR^ita.n duShkR^ita.n chaiva chatvAraH samabhAginaH || 8865|| ##\EN{MSS@8866@1}##kartA kArayitA chaiva yashchaivamanumanyate | ##\EN{MSS@8866@2}##shubha.n vA yadi vA pApa.n teShAmapi samaM phalam | ##\EN{MSS@8867@1}##kartA dyUtachChalAnA.n jatumayasharaNoddIpanaH so.atimAnI kR^iShNAkeshottarIyavyapanayanamarut pANDavA yasya dAsAH | ##\EN{MSS@8867@2}##rAjA duHshAsanAdergururanujashatasyA~NgarAjasya mitra.n kvAste duryodhano.asau kathayata na ruShA druShTumabhyAgatau svaH || 8867|| ##\EN{MSS@8868@1}##kartu.n trilochanAdanyo na pArthavijaya.n kShamaH | ##\EN{MSS@8868@2}##tadarthaH shakyate draShTu.n lochanadvayibhiH katham || 8868|| ##\EN{MSS@8869@1}##kartumakartu.n shaktaH sakala.n jagadetadanyathAkartum | ##\EN{MSS@8869@2}##yasta.n vihAya rAma.n kAmaM mA dhehi mAnasAnyasmin || 8869|| ##\EN{MSS@8870@1}##kartumiShTamaniShTa.n vA kaH prabhurvidhinA vinA | ##\EN{MSS@8870@2}##kartAramanyamAropya lokastuShyati kupyati || 8870|| ##\EN{MSS@8871@1}##kardamavadAtmavaibhavam ullAsya cha mAnavIM prajA.n suchiram | ##\EN{MSS@8871@2}##tapanottApapluShTa.n svavapuH kR^itvA gata.n sarasA || 8871|| ##\EN{MSS@8872@1}##karpAsabIjamajjAnA.n chUrNa.n tailena pAchayet | ##\EN{MSS@8872@2}##tena sa.njAyate puShpa.n yuvatInA.n chirAd gatam || 8872|| ##\EN{MSS@8872A@1}##karpAsabhasmatakrAsthivarja.n sarva.n sita.n shubham | ##\EN{MSS@8872A@2}##govAjigajadevarShivarja.n kR^iShNa.n tu ninditam || ##\EN{MSS@8873@1}##karpAsAsthiprachayanichitA nirdhanashrotriyANA.n yeShA.n vAtyApravitatakuTIprA~NgaNAntA babhUvuH | ##\EN{MSS@8873@2}##tatsaudhAnAM parisarabhuvi tvatprasAdAdidAnI.n krIDAyuddhachChidurayuvatIhAramuktAH patanti || 8873|| ##\EN{MSS@8874@1}##karpUra.n chandana.n kuShTha.n tulasI sarjasaMbhavam | ##\EN{MSS@8874@2}##musta.n shilArasa.n chaiva dhattUramagurustathA || 8874|| ##\EN{MSS@8875@1}##shephAlI shatapuShpA cha sarShapAstagara.n guDaH | ##\EN{MSS@8875@2}##tathA rudrajaTA sarvam etadekatra kArayet || 8875|| ##\EN{MSS@1564@1}##(anena yogarAjena dhUpitAmbarabhUShaNaH | ##\EN{MSS@1564@2}##dhUpitA~NgastribhuvanaM manujaH kurute vasham || 1564||) ##\EN{MSS@8876@1}##karpUra iva dagdho.api shaktimAn yo jane jane | ##\EN{MSS@8876@2}##namo.astvavAryavIryAya tasmai makaraketave || 8876|| ##\EN{MSS@8877@1}##karpUragaura.n karuNAvatAra.n sa.nsArasAraM bhujagendrahAram | ##\EN{MSS@8877@2}##sadA vasanta.n hR^idayAravinde bhavaM bhavAnIsahita.n namAmi || 8877|| ##\EN{MSS@8878@1}##karpUrachandanarajo dhavala.n vahantIm AshyAnachandanavilepanama~Ngama~Ngam | ##\EN{MSS@8878@2}##antargatasya dahatI mahataH smarAgner dagdhasya sa.nkShayavashAdiva bhasmasheSham || 8878|| ##\EN{MSS@8879@1}##karpUradravashIkarotkaramahAnIhAramagnAmiva pratyagrAmR^itaphenapa~NkapaTalIlepopadigdhAmiva | ##\EN{MSS@8879@2}##svachChaikasphaTikAshmaveshmajaTharakShiptAmiva kShmAmimA.n kurvan pArvaNasharvarIpatirasAvuddAmamuddyotate || 8879|| ##\EN{MSS@8880@1}##karpUradhUlidhavaladyutipUradhauta\- di~NmaNDale shishirarochiShi tasya yUnaH | ##\EN{MSS@8880@2}##lIlAshiro.n.ashukaniveshavisheShakL^ipti\- vyaktastanonnatirabhUnnayanAvanau sA || 8880|| ##\EN{MSS@8880A@1}##karpUradhUlIrachitAlavAlaH kastUrikAkalpitadohadashrIH | ##\EN{MSS@8880A@2}##himAmbupUrairabhiShichyamAnaH prA~ncha.n guNaM mu~nchati kiM palANDuH || ##\EN{MSS@8881@1}##karpUradhUlIrachitAlavAlaH kastUrikAku~NkumaliptadehaH | ##\EN{MSS@8881@2}##suvarNakumbhaiH pariShichyamAno nija.n guNaM mu~nchati kiM palANDuH || 8881|| ##\EN{MSS@8882@1}##karpUrantaki ketakantaki sharadrAkAshashA~Nkantaki shrIchandrantaki chandanantaki sudhAsArAchChapUrantaki | ##\EN{MSS@8882@2}##kailAsantaki dugdhasAgaralasatsvachChAchChadundhantaki shrIshambhuntaki kIrtayastava vibho darvIkarendrantaki || 8882|| ##\EN{MSS@8883@1}##karpUranti sudhAdravanti kamalAhAsanti ha.nsanti cha prAleyanti himAlayanti karakAsAranti hAranti cha | ##\EN{MSS@8883@2}##trailokyA~Nganara~Ngala~NghimagatiprAgalbhyasaMbhAvit AH shItA.nshoH kiraNachChaTA iva jayantyetarhi tatkIrtayaH || 8883|| ##\EN{MSS@8884@1}##karpUrapUrachChavivAdavidyA\- sa.nvAvadUkadyutishuktitAmre | ##\EN{MSS@8884@2}##indau nR^ipadveShi tamovitAna.n sUryodaye roditi chakravAkI || 8884|| ##\EN{MSS@8885@1}##karpUrapUratulanA.n kalayanti kIrteH shrIrAmachandra tava yat kavayaH katha.n tat | ##\EN{MSS@8885@2}##tvadvairiNAmatitarAmapakIrtito.asyAH syAd dhUsaratvamiti tatra vayaM pratImaH || 8885|| ##\EN{MSS@8886@1}##karpUrapratipanthino himagirigrAvAgrasa.ngharShiNaH kShIrAmbhonidhimadhyagarbhajayino ga~Ngaughasarva.nkaShAH | ##\EN{MSS@8886@2}##svachChanda.n harichandanadyutitudaH kundendusa.nvAdinas tasyAsannaravindakandaruchayo.aneke guNAH kechana || 8886|| ##\EN{MSS@8887@1}##karpUrabhallAtakasha~NkhachUrNa.n kShAro yavAnA.n samanaHshilashcha | ##\EN{MSS@8887@2}##taila.n vipakva.n haritAlamishra.n nirmUlalomAni karoti sadyaH || 8887|| ##\EN{MSS@8888@1}##karpUramishrasehuNDadugdhalepena jAyate | ##\EN{MSS@8888@2}##shephaso mahatI vR^iddhiH kaThinastrIsukhAvahA || 8888|| ##\EN{MSS@8889@1}##karpUramishreNa cha kaNTakArI\- bIjodbhavenaiva rasena liptam | ##\EN{MSS@8889@2}##li~Nga.n rate drAvakara.n vadhUnA.n sa.njAyate.atyantasukhAvaha.n cha || 8889|| ##\EN{MSS@8890@1}##karpUra re parimalastava marditasya shrIkhaNDa re parimalastava gharShitasya | ##\EN{MSS@8890@2}##re kAkatuNDa tava vahnigatasya gandhaH kastUrikA svayamathAdhitagandhadR^iShTA || 8890|| ##\EN{MSS@8891@1}##karpUravartiriva lochanatApahantrI phullAmbujasragiva kaNThasukhaikahetuH | ##\EN{MSS@8891@2}##chetashchamatkR^itipada.n kaviteva ramyA namyA narIbhiramarIva hi sA vireje || 8891|| ##\EN{MSS@8892@1}##karpUrAdapi kairavAdapi dalatkundAdapi svarNadI\- kallolAdapi ketakAdapi lalatkAntAdR^igantAdapi | ##\EN{MSS@8892@2}##dUronmuktakala~Nkasha.nkarashiraHshItA.nshukhaNDAdapi shvetAbhistava kIrtibhirdhavalitA saptArNavA medinI || 8892|| ##\EN{MSS@8893@1}##karpUrAmbuniShekabhAji sarasairambhojinInA.n dalair AstIrNe.api vivartamAnavapuShoH srastasraji srastare | ##\EN{MSS@8893@2}##mandonmeShadR^isheH kimanyadabhavatsA kApyavasthA tayor yasyA.n chandanachandrachampakadalashreNyAdi vahnIyate || 8893|| ##\EN{MSS@8894@1}##karpUrAyitasaikatAya shishirakShodAyamAnAtapa\- vyUhAya vyajanAnilAyitamahAjha~njhAmarudra.nhase | ##\EN{MSS@8894@2}##asmai tanvi nidAghavAsaravayomadhyAbhisArakramo\- tsAhAtyutsavasAhasAya mahate sauhArdamIhAmahe || 8894|| ##\EN{MSS@8895@1}##karpUrIyanti bhUmau sarasi sarabhasa.n kairavIyanti ga~NgA\- kallolIyanti nAke dishi dishi paritaH ketakIyanti ki.n cha | ##\EN{MSS@8895@2}##ha.nsIyantyantarikShe kamaladaladR^ishAM mauktikIyanti kaNThe shuktIyanyamburAshau vishadavisarucho rashmayaH shItarashmeH || 8895|| ##\EN{MSS@8896@1}##karpUreNa sthalavirachanA ku~NkumenAlavAla.n mAdhvIkAni pratidinapayaH pa~nchabANaH kR^iShANaH | ##\EN{MSS@8896@2}##tatrotpannA yadi kila bhavet kA~nchanI kApi vallI sA chedasyAH kimapi labhate subhruvaH saukumAryam || 8896|| ##\EN{MSS@8897@1}##karpUraiH kimapUri kiM malayajairAlepi kiM pAradair akShAli sphaTikopalaiH kimaghaTi dyAvApR^ithivyorvapuH | ##\EN{MSS@8897@2}##etat tarkaya kairavaklamahare shR^i~NgAradIkShAgurau dikkAntAmukure chakorasuhR^idi prauDhe tuShAratviShi || 8897|| ##\EN{MSS@8898@1}##karpUrairiva pAradairiva sudhAsyandairivAplAvite jAte hanta divApi deva kakubhA.n garbhe bhavatkIrtibhiH | ##\EN{MSS@8898@2}##dhR^itvA~Nge kavacha.n nibadhya sharadhi.n kR^itvA puro mAdhava.n kAmaH kairavabAndhavodayadhiyA dhunvan dhanurdhAvati || 8898|| ##\EN{MSS@8899@1}##karma khalviha kartavya.n jAtenAmitrakarshana | ##\EN{MSS@8899@2}##akarmANo hi jIvanti sthAvarA netare janAH || 8899|| ##\EN{MSS@8900@1}##karma chAtmahita.n kArya.n tIkShNa.n vA yadi vA mR^idu | ##\EN{MSS@8900@2}##grasyate.akarmashIlastu sadAnarthairaki.nchanaH || 8900|| ##\EN{MSS@8901@1}##karma chaiva hi sarveShA.n kAraNAnAM prayojakam | ##\EN{MSS@8901@2}##shreyaHpApIyasA.n chAtra phalaM bhavati karmaNAm || 8901|| ##\EN{MSS@8902@1}##karmajanyasharIreShu romAH shArIramAnasAH | ##\EN{MSS@8902@2}##sharA iva patantIha vimuktA dR^iDhadhanvibhiH || 8902|| ##\EN{MSS@8903@1}##karmajAH prabhavantyeva yathAkAlamupadravAH | ##\EN{MSS@8903@2}##etattu kaShTa.n yachChatruH kartAhamiti manyate || 8903|| ##\EN{MSS@8903A@1}##karma jIva.n cha sa.nshliShTaM parij~nAtAtmanishchayaH | ##\EN{MSS@8903A@2}##vibhinnIkurute sAdhuH sAmAyikashalAkayA || ##\EN{MSS@8904@1}##karmaj~nAna.n cha mokShAya karmaNyartho.adhikAritA | ##\EN{MSS@8904@2}##ato.arthenaiva kaivalya.n na kaivalyena labhyate || 8904|| ##\EN{MSS@8905@1}##karmaNaH phalanirvR^itti.n svayamashnAti kArakaH | ##\EN{MSS@8905@2}##pratyakSha.n dR^ishyate loke kR^itasyApyakR^itasya cha || 8905|| ##\EN{MSS@8906@1}##karmaNaH sa.nchayAt svarganarakau mokShabandhane | ##\EN{MSS@8906@2}##karmaNo j~nAyate janturbIjAdiva navA~NkuraH || 8906|| ##\EN{MSS@8907@1}##karmaNaH sukR^itasyAhuH sAttvika.n nirmalaM phalam | ##\EN{MSS@8907@2}##rajasastu phala.n duHkham aj~nAna.n tamasaH phalam || 8907|| ##\EN{MSS@8908@1}##sattvAt sa.njAyate j~nAna.n rajaso lobha eva cha | ##\EN{MSS@8908@2}##pramAdamohau tamaso bhavato.aj~nAnameva cha || 8908|| ##\EN{MSS@8909@1}##karmaNA.n tu prashastAnAm anuShThAna.n sukhAvaham | ##\EN{MSS@8909@2}##teShAmevAnanuShThAnaM pashchAt tApakaraM mahat || 8909|| ##\EN{MSS@8910@1}##karmaNAcharitaM pUrva.n sadbhirAcharita.n cha yat | ##\EN{MSS@8910@2}##tadevAsthAya modante dAntAH shamaparAyaNAH || 8910|| ##\EN{MSS@8911@1}##karmaNA jAyate jantuH karmaNaiva vilIyate | ##\EN{MSS@8911@2}##sukha.n duHkhaM bhaya.n kShema.n karmaNaivAbhipadyate || 8911|| ##\EN{MSS@8912@1}##asti chedIshvaraH kashchit phalarUpyanyakarmaNAm | ##\EN{MSS@8912@2}##kartAraM bhajate so.api na hyakartuH prabhurhi saH || 8912|| ##\EN{MSS@8913@1}##karmaNA takShakAreNa manuShyo yattu putrikA | ##\EN{MSS@8913@2}##vAsanArajjumAkR^iShya sava.nkarmasu choditaH || 8913|| ##\EN{MSS@8913A@1}##karmaNA badhyate janturvidyayA tu pramuchyate | ##\EN{MSS@8913A@2}##tasmAt karma na kurvanti yatayaH pAradarshinaH || ##\EN{MSS@8914@1}##karmaNA bAdhyate buddhirbuddhyA karma na bAdhyate | ##\EN{MSS@8914@2}##subuddhirapi yad rAmo haima.n hariNamanvagAt || 8914|| ##\EN{MSS@8915@1}##karmaNA manasA vAchA yatnAddharma.n samAcharet | ##\EN{MSS@8915@2}##asvargya.n lokavidviShTa.n dharmyamapyAcharen na tu || 8915|| ##\EN{MSS@8916@1}##karmaNA manasA vAchA yadabhIkShNa.n niShevate | ##\EN{MSS@8916@2}##tadevApaharatyena.n tasmAt kalyANamAcharet || 8916|| ##\EN{MSS@8916A@1}##karmaNA manasA vAchA sarvabhUteShu sarvadA | ##\EN{MSS@8916A@2}##akleshajananaM prokta.n tvahi.nsA paramarShibhiH || ##\EN{MSS@8917@1}##karmaNAmiShTaduShTAnA.n jAyate phalasa.nkShayaH | ##\EN{MSS@8917@2}##chetaso.arthakaShAyatvAd yatra sA ghvastiruchyate || 8917|| ##\EN{MSS@8917A@1}##karmaNA mohanIyena mohita.n sakala.n jagat | ##\EN{MSS@8917A@2}##dhanyA moha.n samutsArya tapasyanti mahAdhiyaH || ##\EN{MSS@8918@1}##karmaNA yena teneha mR^idunA dAruNena vA | ##\EN{MSS@8918@2}##uddhared dInamAtmAna.n samartho dharmamAcharet || 8918|| ##\EN{MSS@8919@1}##karmaNA rahita.n j~nAnaM pa~NgunA sadR^ishaM bhavet | ##\EN{MSS@8919@2}##na tena prApyate ki.nchit na cha ki.nchit prasAdhyate || 8919|| ##\EN{MSS@8920@1}##eva.n j~nAnena hIna.n yat karmAndhena sama.n smR^itam | ##\EN{MSS@8920@2}##mArgo vA mArgalakShya.n vA naiva tasya pratIyate || 8920|| ##\EN{MSS@8921@1}##karmaNA manasA vAchA kartavya.n karma kurvataH | ##\EN{MSS@8921@2}##tasmAdeveShTasa.nsiddhishchaturasrA prajAyate || 8921|| ##\EN{MSS@8922@1}##karmaNaiva hi sa.nsiddhim AsthitA janakAdayaH | ##\EN{MSS@8922@2}##lokasa.ngrahamevApi sampashyan kartumarhasi || 8922|| ##\EN{MSS@8923@1}##karmaNo.api pradhAnatva.n ki.n kurvanti shubhA grahAH | ##\EN{MSS@8923@2}##vasiShThadattalagne.api jAnakI duHkhabhAginI || 8923|| ##\EN{MSS@8924@1}##karmaNo yasya yaH kAlaH tatkAlavyApinI tithiH | ##\EN{MSS@8924@2}##tayA karmANi kurvIta hrAsavR^iddhi.n na kArayet || 8924|| ##\EN{MSS@8925@1}##karmaNo hi pradhAnena buddhinA kiM prayojanam | ##\EN{MSS@8925@2}##pAShANasya kuto buddhistato devo bhaviShyati || 8925|| ##\EN{MSS@8926@1}##karmaNo hyapi boddhavyaM boddhavya.n cha vikarmaNaH | ##\EN{MSS@8926@2}##akarmaNashcha boddhavya.n gahanA karmaNo gatiH || 8926|| ##\EN{MSS@8927@1}##karmaNyakarma yaH pashyed akarmaNi cha karma yaH | ##\EN{MSS@8927@2}##sa buddhimAn manuShyeShu sa yuktaH kR^itsnakarmakR^it || 8927|| ##\EN{MSS@8928@1}##karmaNyakarmavidhireSha yadAcharanti karmANi tattadanubandhajihAsayeti | ##\EN{MSS@8928@2}##satya.n tathApyabhinavo bhavitA na bandhaH prAchInabandhaharaNe ka ivAbhyupAyaH || 8928|| ##\EN{MSS@8929@1}##karmaNyakovidAH stabdhA mUrkhAH paNDitamAninaH | ##\EN{MSS@8929@2}##vadanti chATukAn mUDhA yayA mAdhvyA girotsukAH || 8929|| ##\EN{MSS@8930@1}##karmaNyevAdhikAraste mA phaleShu kadAchana | ##\EN{MSS@8930@2}##mA karmaphalaheturbhUrmA te sa~Ngo.astvakarmaNi || 8930|| ##\EN{MSS@8931@1}##karma tyajema yadi nUnamadhaH patema yadyAcharema na kadApi bhava.n tarema | ##\EN{MSS@8931@2}##karma tyajediti charediti cha pravR^ittA bhAvena kena nigamA iti na pratImaH || 8931|| ##\EN{MSS@8932@1}##karmadAyAdavallokaH karmasaMbandhalakShaNaH | ##\EN{MSS@8932@2}##karmANi chodayantIha yathAnyonya.n tathA vayam || 8932|| ##\EN{MSS@8933@1}##karmabrahmavichAraNA.n vijahato bhogApavargapradA.n ghoSha.n ka.nchana kaNThashoShaphalaka.n kurvantyamI tArkikAH | ##\EN{MSS@8933@2}##pratyakSha.n na punAti nApaharate pApAni pIluchChaTA vyaptirnAvati naiva pAtyanumitirno pakShatA rakShati || 8933|| ##\EN{MSS@8934@1}##karmabhiH svairavAptasya janmanaH pitarau yathA | ##\EN{MSS@8934@2}##rAj~na.n tathAnye rAjyasya pravR^ittAveva kAraNam || 8934|| ##\EN{MSS@8935@1}##karmabhUmimimAM prApya kartavya.n karma yachChubham | ##\EN{MSS@8935@2}##agnirvAyushcha somashcha karmaNAM phalabhAginaH || 8935|| ##\EN{MSS@8936@1}##karmabhUmiriyaM brahman phalabhUmirasau matA | ##\EN{MSS@8936@2}##iha yat kriyate karma tat paratropabhujyate || 8936|| ##\EN{MSS@8937@1}##karma lokaviruddha.n tu kurvANa.n kShaNadAchara | ##\EN{MSS@8937@2}##tIkShNa.n sarvajano hanti sarpa.n duShTamivAgatam || 8937|| ##\EN{MSS@8938@1}##karma sarvottama.n kiM me karaNIyaM bhavediti | ##\EN{MSS@8938@2}##mAnavaH prabhaved vettu.n labdhvA sthairya.n shama.n tathA || 8938|| ##\EN{MSS@8939@1}##karmANi janmAntarasa.nchitAni mahAnti vij~nAnamahAhutAshe | ##\EN{MSS@8939@2}##sarvANi dagdhAni bhavanti sadyo mahAnalasyAsti kimArdrabhAvaH || 8939|| ##\EN{MSS@8940@1}##karmANi badhnanti shubhAshubhAni kartAtramaupAdhikameva jIvam | ##\EN{MSS@8940@2}##para.n na tatsAkShiNamastadoSham AbhIramadyAt kimaje shayAne || 8940|| ##\EN{MSS@8941@1}##karmANi yAni loke duHkhanimittAni lajjanIyAni | ##\EN{MSS@8941@2}##sarvANi tAni kurute jaTharanarendrasya vashamito jantuH || 8941|| ##\EN{MSS@8941A@1}##karmANi sarvANi cha mohanIye duHkhAni sarvANi daridratAyAm | ##\EN{MSS@8941A@2}##pApAni sarvANi cha chauryabhAve doShA asheShA anR^ite bhavanti || ##\EN{MSS@8942@1}##karmANyArabhamANAnA.n duHkhahatyai sukhAya cha | ##\EN{MSS@8942@2}##pashyet pAkaviparyAsaM mithunIchAriNA.n nR^iNAm || 8942|| ##\EN{MSS@8943@1}##karmAniShTa.n vidhatte bhavati paravasho lajjate no janAnA.n dharmAdharmau na vetti tyajati gurukula.n sevate nIchalokam | ##\EN{MSS@8943@2}##bhUtvA prAj~naH kulInaH prathitapR^ithuguNo mAnanIyo budho.api grasto yenAtra dehI nuda madanaripu.n jIva taM buHkhadakSham || 8943|| ##\EN{MSS@8943A@1}##karmAnubhAvaduHkhita evaM mohAndhakAragahanavati | ##\EN{MSS@8943A@2}##andha iva durgamArge bhramati hi sa.nsArakAntAre || ##\EN{MSS@8944@1}##karmAnumeyAH sarvatra parokShaguNavR^ittayaH | ##\EN{MSS@8944@2}##tasmAt parokShavR^ittInAM phalaiH karma vibhAvayet || 8944|| ##\EN{MSS@8945@1}##karmAnyajanmani kR^ita.n sadasachcha daiva.n tat kevalaM bhavati janmani satkulAdye | ##\EN{MSS@8945@2}##bAlyAt para.n vinayasauShThavapAtratApi pu.ndaivajA kR^iShivadityata udyameta || 8945|| ##\EN{MSS@8946@1}##karmAparAdhAt sattvAnA.n vinAshe samupasthite | ##\EN{MSS@8946@2}##anayo nayarUpeNa buddhimAkramya tiShThati || 8946|| ##\EN{MSS@8947@1}##karmAyattaM phalaM pu.nsAM buddhiH karmAnusAriNI | ##\EN{MSS@8947@2}##tathApi sudhiyA bhAvya.n suvichAryaiva kurvatA || 8947|| ##\EN{MSS@8948@1}##karmAraNya.n dahati shikhivanmAtR^ivatpAti duHkhAt samyagrIti.n vadati guruvat svAmivad yad bibharti | ##\EN{MSS@8948@2}##tattvAtattvaprakaTanapaTuH spaShTamApnoti pUta.n tat sa.nj~nAna.n vigalitamala.n j~nAnadAnena martyaH || 8948|| ##\EN{MSS@8949@1}##karmendriyANi sa.nyamya ya Aste manasA smaran | ##\EN{MSS@8949@2}##indriyArthAn rvimUDhAtmA mithyAchAraH sa uchyate || 8949|| ##\EN{MSS@8950@1}##yastvindriyANi manasA niyamyArabhate.arjuna | ##\EN{MSS@8950@2}##karmendriyaiH karmayogam asaktaH sa vishiShyate || 8950|| ##\EN{MSS@8950A@1}##karmendhana.n yadaj~nAnAt sa.nchita.n janmakAnane | ##\EN{MSS@8950A@2}##upavAsashikhI sarva.n tadbhasmIkurute kShaNAt || ##\EN{MSS@8950B@1}##karmendhana.n samAshritya dR^iDhA sadbhAvanAhutiH | ##\EN{MSS@8950B@2}##dharmadhyAnAgninA kAryA dIkShitenAgnikArikA || ##\EN{MSS@8951@1}##karmaiva kAraNa.n chAtra sugati.n durgatiM prati | ##\EN{MSS@8951@2}##karmaiva prAktanamapi kShaNa.n ki.n ko.asti chAkriyaH || 8951|| ##\EN{MSS@8952@1}##karmoktinarmanirmANaiH prAtaH prAtaH pradhAvatAm | ##\EN{MSS@8952@2}##dhana.n dhanaM pralapatA.n nidhana.n vismR^ita.n nR^iNAm || 8952|| ##\EN{MSS@8952A@1}##karmodayAd bhavagatir bhavagatimUlA sharIranirvR^ittiH | ##\EN{MSS@8952A@2}##dehAdindriyaviShayA viShayanimitte cha sukhaduHkhe || ##\EN{MSS@8953@1}##kAryasya niHsa.nshayamAtmahetoH sarUpatA.n hetubhirabhyupetya | ##\EN{MSS@8953@2}##duHkhasya kArya.n sukhamAmanantaH svenaiva vAkyena hatA varAkAH || 8953|| ##\EN{MSS@8954@1}##karShaNAnveShaNe yAtuH kShuta.n jaladavR^iShTaye | ##\EN{MSS@8954@2}##hemAdibhUShaNe navye vidhR^ite bhUShaNAptaye || 8954|| ##\EN{MSS@8955@1}##karShati vapati lunIte dIvyati sIvyati punAti vayate cha | ##\EN{MSS@8955@2}##vidadhAti ki.n na kR^itya.n jaTharAnalashAntaye tanumAn || 8955|| ##\EN{MSS@8956@1}##karShadbhiH sichayA~nchalAnatirasAt kurvadbhirAli~Ngana.n gR^ihNAnaiH kachamAlikhadbhiradhara.n vidrAvayadbhiH kuchau | ##\EN{MSS@8956@2}##pratyakShe.api kali~NgamaNDalapaterantaHpurANAmaho dhikkaShTa.n viTapairviTairiva vane ki.n nAma nAcheShTitam || 8956|| ##\EN{MSS@8957@1}##kala.n kamukta.n tanumadhyanAmikA stanadvayI cha tvadR^ite na hantyataH | ##\EN{MSS@8957@2}##na yAti bhUta.n gaNane bhavanmukhe kala~Nkamukta.n tanumadhyanAmikA || 8957|| ##\EN{MSS@8958@1}##kalakaNTha gaNAsvAdye kAmasyAstre nijA~Nkure | ##\EN{MSS@8958@2}##nimbavR^ittibhirudgadIrNe na chUtaH paritapyate || 8958|| ##\EN{MSS@8959@1}##kalakalamaparA mudhA vidhAya kShititilakAn nayanAntamAsasAda | ##\EN{MSS@8959@2}##avatarati mR^igIdR^ishA.n tR^itIya.n manasijachakShurupAyadarshaneShu || 8959|| ##\EN{MSS@8960@1}##kalakokilanAdavivAdabalad\- bhramarAvalilolarasAladruma\- | ##\EN{MSS@8960@2}##kramamAlatikAdikadambalasat\- kusumAgamamodamanojasharaiH || 8960|| ##\EN{MSS@8961@1}##paripIDitayA vidhusAndrakalA\- kamalAkarachampakasa.ngadadhat\- | ##\EN{MSS@8961@2}##pavanairanuchintitayA priya sA sakhi samprati ki.n kriyate.abalayA || 8961|| ##\EN{MSS@8962@1}##kalakvaNitagarbheNa kaNThenAghUrNitekShaNaH | ##\EN{MSS@8962@2}##pArAvataH paribhramya rira.nsushchumbati priyAm || 8962|| ##\EN{MSS@8963@1}##kalakvANe vINe virama raNitAt kokila sakhe sakhedo mAbhUstva.n druhiNavihitaste paribhavaH | ##\EN{MSS@8963@2}##sudhe mu~ncha spardhAmadharamadhusa.nsargasarasAH sphuTantyetA vAchaH kimapi kamanIyA mR^igadR^ishaH || 8963|| ##\EN{MSS@8964@1}##kala~NkadAsho gaganAmburAshau prasArya chandrAtapatantujAlam | ##\EN{MSS@8964@2}##lagnoDumInA.nllaghu sa.njighR^ikShush chandraplavasthashcharamAvdhimeti || 8964|| ##\EN{MSS@8965@1}##kala~Nkayanti sanmArgajuShaH paribhavantyalam | ##\EN{MSS@8965@2}##vAtyA ivAtichapalAH striyo bhUrirajovR^itAH || 8965|| ##\EN{MSS@8966@1}##tat tAsu na prasaktavya.n dhIrasattvaiH subuddhibhiH | ##\EN{MSS@8966@2}##shIlamabhyasanIya.n tu vItarAgapadAptaye || 8966|| ##\EN{MSS@8967@1}##kala~NkahInaH kShayadoShashUnyaH sadA nivR^ittastamaso bhayAchcha | ##\EN{MSS@8967@2}##batAbhaviShyad dvijanAyako.api tadApi manye na tavAnanAbham || 8967|| ##\EN{MSS@8968@1}##kala~NkinaH priye doShAkarasya cha jaDasya cha | ##\EN{MSS@8968@2}##na jAtu shaktirindoste mukhena pratigarjitum || 8968|| ##\EN{MSS@8969@1}##kala~Nkini jale kvApi sauraM pratiphalan mahaH | ##\EN{MSS@8969@2}##tamo.apahatva.n tanute samR^iddhi.n cha dine dine || 8969|| ##\EN{MSS@8970@1}##kala~NkI niHsha~NkaM paritapatu shItadyutirasau bhuja~NgavyAsa~NgIvamatu garala.n chandanarasaH | ##\EN{MSS@8970@2}##svaya.n dagdho dAha.n vitaratu manobhUrapi bhR^isha.n jagatprANa prANAnapaharasi ki.n te samuchitam || 8970|| ##\EN{MSS@8970A@1}##kala~Nkena yathA chandraH kShAreNa lavaNAmbudhiH | ##\EN{MSS@8970A@2}##kalahena tathA bhAti j~nAnavAnApi mAnavaH || ##\EN{MSS@8971@1}##kalatraM pR^iShThataH kR^itvA ramate yaH parastriyaH | ##\EN{MSS@8971@2}##adharmashchApadastasya sadyaH phalati nityashaH || 8971|| ##\EN{MSS@8972@1}##kalatrachintAkuchitasya pu.nsaH shruta.n cha shIla.n cha guNAshcha sarve | ##\EN{MSS@8972@2}##apakvakumbhe nihitA ivApaH prayAnti dehena sama.n vinAsham || 8972|| ##\EN{MSS@8973@1}##kalatranindAguruNA kilaivam abhyAhata.n kIrtiviparyayeNa | ##\EN{MSS@8973@2}##ayoghanenAya ivAbhitapta.n vaidehibandhorhR^idaya.n vidadre || 8973|| ##\EN{MSS@8974@1}##kalatraputrAdinimittataH kdachid vinindyarUpe vihite.api karmaNi | ##\EN{MSS@8974@2}##ida.n kR^ita.n karma vinindita.n satA.n mayeti bhavyashchakito vinindati || 8974|| ##\EN{MSS@8975@1}##kalatrabhAreNa vilolanIvinA galaddukUlastanashAlinorasA | ##\EN{MSS@8975@2}##valivyapAyasphuTaromarAjinA nirAyatattvAdudareNa tAmyatA || 8975|| ##\EN{MSS@8976@1}##vilambamAnAkulakeshapAshayA kayAchidAviShkR^itabAhumUlayA | ##\EN{MSS@8976@2}##taruprasUnAnyapadishya sAdara.n manodhinAthasya manaH samAdade || 8976|| ##\EN{MSS@8977@1}##kalatramAtmA suhR^ido dhanAni vR^ithA bhavantIha nimeShamAtrAt | ##\EN{MSS@8977@2}##muhurmuhushchAkulitAni tAni tasmAn na vidvAnativigrahI syAt || 8977|| ##\EN{MSS@8977A@1}##kalatraharaNalkeshAt khinnAnAmAtmanastanau | ##\EN{MSS@8977A@2}##dhartumutsukatA naShTeH sudR^ishA.n sudhiyAmiva || ##\EN{MSS@8978@1}##kalabha tavAntikamAgatam alimetaM mA kadApyavaj~nAsIH | ##\EN{MSS@8978@2}##api dAnasundarANA.n dvipadhuryANAmaya.n shirodhAryaH || 8978|| ##\EN{MSS@8979@1}##kalamAkrAntavishvasya maShIkR^iShNasya bhoginaH | ##\EN{MSS@8979@2}##AsannabandhanasyAnte divirasya dhanena kim || 8979|| ##\EN{MSS@8980@1}##kalamaM phalabhArAtigurumUrdhatayA shanaiH | ##\EN{MSS@8980@2}##vinAmAntikodbhUta.n samAghrAtumivotpalam || 8980|| ##\EN{MSS@8980A@1}##kalamadhuraraktakaNThI shayane madirAlasA samadanA cha | ##\EN{MSS@8980A@2}##vaktrAparavaktrAbhyAm upatiShThatu vAramukhyA tvAm || ##\EN{MSS@8981@1}##kalamAH pAkavinamrA mUlatalAghrAtasurabhikalhArAH | ##\EN{MSS@8981@2}##pavanAkampitashirasaH prAyaH kurvanti parimalashlAghAm || 8981|| ##\EN{MSS@8982@1}##kalamAntanirgatamaShI\- binduvyAjena sA~njanAshrukaNA | ##\EN{MSS@8982@2}##kAyasthaluNThyamAnA roditi khinneva rAjashrIH || 8982|| ##\EN{MSS@8983@1}##kalaya kamalamasmirnnityudIrya sthitAnA.n pratiphalitamukheShu nyastahastAravindAH | ##\EN{MSS@8983@2}##sphaTikavipinamadhye mANikapreyasInA.n nibhR^itahasitapAtra.n yatra yAtA yuvAnaH || 8983|| ##\EN{MSS@8984@1}##kalayati kamalopamAnamakShNoH prathayati vAchi sudhArasasya sAmyam | ##\EN{MSS@8984@2}##sakhi kathaya kimAcharAmi kAnte samajani tatra sahiShNutaiva doShaH || 8984|| ##\EN{MSS@8985@1}##kalayati ki.n na sadA phalatAM bahuphalatA.n cha sa vR^ikShaH | ##\EN{MSS@8985@2}##yasya paropakR^itau kashchin na sapakSho.api vipakShaH || 8985|| ##\EN{MSS@8986@1}##kalayati kuvalayamAlA\- lalita.n kuTilaH kaTAkShavikShepaH | ##\EN{MSS@8986@2}##adharaH kisalayalIlA\- mAnanamasyAH kalAnidhivilAsam || 8986|| ##\EN{MSS@8987@1}##kalayati mama chetastalpama~NgArakalpa.n jvalayati mama gAtra.n chandana.n chandrakashcha | ##\EN{MSS@8987@2}##tirayati mama netre mohajanmAndhakAro vikR^itabahuvikAraM manmatho mA.n dunoti || 8987|| ##\EN{MSS@8988@1}##kalayatu ha.nsavilAsagati.n sa bakaH sarasi varAkaH | ##\EN{MSS@8988@2}##nIrakShIravivekavidhau tasya kutaH paripAkaH || 8988|| ##\EN{MSS@8989@1}##kalaya valaya.n dhammille.asminniveshaya mallikA.n rachaya sichayaM muktAhAra.n vibhUShaya satvaram | ##\EN{MSS@8989@2}##mR^igamadamaShIpatrAlepa.n kuruShva kapolayoH sahachari samAyAtaH prAtaH sa te hR^idayapriyaH || 8989|| ##\EN{MSS@8990@1}##kalayasi vayasya kasmAt tva.n ruchiraM bhAratIshAstram | ##\EN{MSS@8990@2}##atro.aktipratyuktau kalaya mitho bhUrishastrapAtaraNam || 8990|| ##\EN{MSS@8991@1}##kalayA tuShArakiraNasya puraH parimandabhinnatimiraughajaTam | ##\EN{MSS@8991@2}##kShaNamabhyapadyata janairna mR^iShA gagana.n gaNAdhipatimUrtiriti || 8991|| ##\EN{MSS@8992@1}##kalayAtra prakAshya.n chet ki.nchidvA divyajIvane | ##\EN{MSS@8992@2}##tasyAmapi prakAshA syAd vishAlA shAntirujjvalA || 8992|| ##\EN{MSS@8992A@1}##kalaye kisalayamadhara.n sha~Nke pa~Nkeruha.n karadvandvam | ##\EN{MSS@8992A@2}##manye manasijavetra.n gAtra.n netraikamohana.n tanvyAH || ##\EN{MSS@8992B@1}##kalaravakaNThakarambita\- kalaravakalakaNThakUjite surate | ##\EN{MSS@8992B@2}##tava manumIlitalochana\- mAnanamavalokituM priye kalaye || ##\EN{MSS@8993@1}##kalashe nijahetudaNDajaH kimu chakrabhramakAritAguNaH | ##\EN{MSS@8993@2}##sa taduchchakuchau bhavan prabhA\- jharachakrabhramamAtanoti yat || 8993|| ##\EN{MSS@8994@1}##kalahaH kadApi mAstviti kalitasharIraikyayoH shivayoH | ##\EN{MSS@8994@2}##ahamasmyahamasmIti prAptaH kalaho mama trANe || 8994|| ##\EN{MSS@8995@1}##kalahakalabhavindhyaH kopagR^idhrashmashAna.n vyasanabhujagarandhra.n dveShadasyupradoShaH | ##\EN{MSS@8995@2}##sukR^itavanadavAgnirmArdavAmbhodavAyur nayanalinatuShAro.atyarthamarthAnurAgaH || 8995|| ##\EN{MSS@8996@1}##kalahakalayA yat sa.nvR^ityai trapAvanatAnanA pihitapulakodbheda.n subhrUshchakarSha na ka~nchukam | ##\EN{MSS@8996@2}##dayitamabhitastAmutkaNThA.n vivavruranantara.n jhaTiti taTiti truTyanto.antaH stanA.nshukasandhayaH || 8996|| ##\EN{MSS@8997@1}##kalahapriyAtidIrghA kharvA vA shyAmapItaharitA vA | ##\EN{MSS@8997@2}##lamboShThI laghunAsA laghushithilastanavibhAgA cha || 8997|| ##\EN{MSS@8998@1}##kalahamAtanute madirAvashas tamiha yena nirasyati jIvitam | ##\EN{MSS@8998@2}##vR^iShamapAsyati sa.nchinute mala.n dhanamapaiti janaiH paribhUyate || 8998|| ##\EN{MSS@8999@1}##kalahAntaritApralapanam ataH para.n nAyakasya shikShA cha | ##\EN{MSS@8999@2}##saMbhogAviShkaraNa.n kulaTA sa.nkIrNamiti cha shR^i~NgAraH || 8999|| ##\EN{MSS@9000@1}##kalahAntAni harmyANi kuvAkyAnta.n cha sauhR^idam | ##\EN{MSS@9000@2}##kurAjAntAni rAShTrANi kukarmAnta.n yasho nR^iNAm || 9000|| ##\EN{MSS@9001@1}##kalahAyante mUDhAH kaH pratibhUH shvaH prabhAta iti | ##\EN{MSS@9001@2}##tasyAmeva rajanyA.n kaH pratibhUH svasya sattAyAm || 9001|| ##\EN{MSS@9002@1}##kalA.n tAmaindavI.n vande yayA yAdaShpatiH pitA | ##\EN{MSS@9002@2}##Aruhya haramUrdhAna.n kR^itastrailokyamUrdhani || 9002|| ##\EN{MSS@9003@1}##kalAH sarve harereva saprajApataystathA | ##\EN{MSS@9003@2}##ete tva.nshakalAH pu.nsaH kR^iShNastu bhagavAn svayam || 9003|| ##\EN{MSS@9003A@1}##kalAkalApasampannA upakartuH para~nmukhAH | ##\EN{MSS@9003A@2}##na bhavanti mahAtmAnaH sarasaH shikhino yathA || ##\EN{MSS@9004@1}##kalAkAShThAmuhUrtAnA.n kAlasya vrajatA.n javAt | ##\EN{MSS@9004@2}##na lakShyate vibhAgena dIpasyevArchiShA.n gatiH || 9004|| ##\EN{MSS@9005@1}##kalAttamAyAlavakAntamUrtiH kalakvaNadveNuninAdaramyaH | ##\EN{MSS@9005@2}##shrito hR^idi vyAkulaya.nstrilokI.n shriye.astu gopIjanavallabho vaH || 9005|| ##\EN{MSS@9006@1}##kalAdhAro vakraH sphuradadhararAgo navatanur galanmAnAveshAstaruNaramaNIrnAgara iva | ##\EN{MSS@9006@2}##ghanashroNIbimbe nayanamukule chAdharadale kapole grIvAyA.n kuchakalashayoshchumbati shashI || 9006|| ##\EN{MSS@9007@1}##kalAdhinAthAdhigamAd dvitIye kimadvitIyeti tanoShi garvam | ##\EN{MSS@9007@2}##ayi tvamasmadvachasi pratIyA aya.n tR^itIyAmupagantukAmaH || 9007|| ##\EN{MSS@9008@1}##kalAdhinAthAnayanAya sAya.n kumudvatIpreShita eva bhR^i~NgaH | ##\EN{MSS@9008@2}##kimindunAli~Ngya sarAgama~Nke kR^itaH kala~NkabhramamAtanoti || 9008|| ##\EN{MSS@9009@1}##kalAnA.n grahaNAdeva saubhAgyamupajAyate | ##\EN{MSS@9009@2}##deshakAlau tvapekShyAsAM prayogaH saMbhavenna vA || 9009|| ##\EN{MSS@9010@1}##kalAnAthaH kAmaM bhajati bahudoShA~Nkitatanu.n kumudvatyAstasminnapi bhavati ki.n nAma na ruchiH | ##\EN{MSS@9010@2}##na padminyA modaH kimudayatyuShNamahasi priye prAyo doShAn na gaNayati chittaM mR^igadR^ishaH || 9010|| ##\EN{MSS@9010A@1}##kalAnidhikarasparshAt prasannollAsitArakA | ##\EN{MSS@9010A@2}##bimraNAmbaramAnIla.n kAminI yAminIyate || ##\EN{MSS@9011@1}##kalAnidhiraya.n raveH samupalabhya rUpa.n svaya.n dinAntasamaye.aspR^ishat sapadi padminI.n rAgavAn | ##\EN{MSS@9011@2}##dhavAnyakarasa.ngamAnmukuliteti pUrvAkR^iti.n samIkShya jahasuH priyA dhruvamabhUdataH pANDuraH || 9011|| ##\EN{MSS@9012@1}##kalApinA.n chArutayopayAnti vR^indAni lApoDhaghanAgamAnAm | ##\EN{MSS@9012@2}##vR^indAnilApoDhaghanAgamAnA.n kalApinA.n chArutayo.apayAnti || 9012|| ##\EN{MSS@9013@1}##kalAbhiruchChritA veshyA rUpashIlaguNAnvitA | ##\EN{MSS@9013@2}##labhate gaNikAshabda.n sthAna.n cha janasa.nsadi || 9013|| ##\EN{MSS@9014@1}##kalAminduH kara.n dAtA dhArA.n dhArAdharo yadi | ##\EN{MSS@9014@2}##sa.nkochayiShyate tarhi jIviShyati katha.n jagat || 9014|| ##\EN{MSS@9015@1}##kalAratna.n gIta.n gaganatalaratna.n dinamaNiH sabhAratna.n vidvAn shravaNapuTaratna.n harikathA | ##\EN{MSS@9015@2}##nishAratna.n chandraH shayanatalaratna.n shashimukhI mahIratna.n shrImA~njayati raghunAtho nR^ipavaraH || 9015|| ##\EN{MSS@9016@1}##kalAvataH saiva kalA yayAdhaHkriyate bhavaH | ##\EN{MSS@9016@2}##bahvIbhishcha kalAbhiH ki.n yAbhira~NkaH pradarshyate || 9016|| ##\EN{MSS@9017@1}##kalAvati kShatatamasi prabhAvati sphuTodaye jananayanAbhinandini | ##\EN{MSS@9017@2}##dadurdUsha.n shashini ruShAbhisArikAH kvachid bhavatyatisubhago.api durbhagaH || 9017|| ##\EN{MSS@9018@1}##kalAvati chalA.n dR^iShTi.n na kuryAstvaM muhurmuhuH | ##\EN{MSS@9018@2}##lagno.api na tathA bANo bAdhate chAlito yathA || 9018|| ##\EN{MSS@9019@1}##kalAsImA kAvya.n sakalaguNasImA vitaraNa.n bhaye sImA mR^ityuH sakalasukhasImA suvadanA | ##\EN{MSS@9019@2}##tapaHsImA muktiH sakalakR^itisImAshritabhR^itiH priye sImAhlAdaH shravaNasukhasImA harikathA || 9019|| ##\EN{MSS@9020@1}##kalA sevAtha dharmArthau tR^iShNAdAridryapaddhatI | ##\EN{MSS@9020@2}##santoShakShAntikaruNA vairAgya.n tadanu stutiH || 9020|| ##\EN{MSS@9021@1}##kalAstAstAH samyagvahasi yadasi tva.n dvijapatir dyutistAdR^ignUtnA janirapi cha ratnAkarakule | ##\EN{MSS@9021@2}##bahu brUmaH ki.n vA puraharashiromaNDanamasi tvadIya.n tat sarva.n shashadhara kala~NkAd viphalitam || 9021|| ##\EN{MSS@9022@1}##kalikaluShasa~NkaTAkula\- kuTumbasa.nvalanakhedavikalasya ##\EN{MSS@9022@2}##pratinidhiriva pravAsaH sa.nsAravirAgasukhasamudrasya || 9022|| ##\EN{MSS@9023@1}##kalikaluShe manasi sve kathamiva jagadArjava.n labhate | ##\EN{MSS@9023@2}##chakShurdoShe jAgrati chandradvitva.n kuto yAtu || 9023|| ##\EN{MSS@9024@1}##kalikAlamiya.n yAvad agastyasya munarepi | ##\EN{MSS@9024@2}##mAnasa.n khaNDayatyatra shashikhaNDAnukAriNI || 9024|| ##\EN{MSS@9025@1}##kalitagarimA shroNirmadhya.n vivR^iddhavalitraya.n hR^idayamudayallajjaM majjachchirantanachApalam | ##\EN{MSS@9025@2}##mukulitakucha.n vakShashchakShurmanAgdhR^itavakrima kramaparigaladbAlya.n tasyA vapustanute shriyam || 9025|| ##\EN{MSS@9026@1}##kalitamambaramAkalayan karair mR^iditapa~NkajakoshapayodharaH | ##\EN{MSS@9026@2}##vikasadutpalanetravilokitaH sakhi nishA.n sarasIkurute vidhuH || 9026|| ##\EN{MSS@9027@1}##kalito ruchira.n na karma chet kriyate.ana~NgakR^iteH kutaH phalam | ##\EN{MSS@9027@2}##smarato hR^idi puNDarIkadR^ig bhajate.asau saphalastataH shramaH || 9027|| ##\EN{MSS@9028@1}##kalindagirinandinItaTavanAntaraM bhAsayan sadA pathi gatAgatashramabhara.n haran prANinAm | ##\EN{MSS@9028@2}##latAvalishatAvR^ito madhurayA ruchA saMbhR^ito mamAshu haratu shramAnatitamA.n tamAladrumaH || 9028|| ##\EN{MSS@9028A@1}##kalindajAnIrabhare.ardhamagnA bakAH prakAma.n kR^itabhUrishabdAH | ##\EN{MSS@9028A@2}##dhvAntena vairAd vinigIryaMmANAH kroshanti manye shashinaH kishorAH || ##\EN{MSS@9029@1}##kalibhUpe samAyAte dharmo.adharmAyate bhuvi | ##\EN{MSS@9029@2}##adharmaH sarva.ntaH pu.nsA.n hanta dharmavadarthyate || 9029|| ##\EN{MSS@9030@1}##kalimAyAntamutprekShya vilIyante surA api | ##\EN{MSS@9030@2}##tadAshritasya dharmAdeH kA kathA jIvane punaH || 9030|| ##\EN{MSS@9031@1}##kalila.n chaikarAtreNa pa~ncharAtreNa budbudam | ##\EN{MSS@9031@2}##pakShaikenANDakaH so.atha mAsapUrNe shiro kuru || 9031|| ##\EN{MSS@9032@1}##kalisAmrAjyamAsAdya na bhetavyaM bhavAntarAt | ##\EN{MSS@9032@2}##dharmAnuShThAnamUDhAvAM bhItirekAvashiShyate || 9032|| ##\EN{MSS@9033@1}##kaluSha.n kaTuka.n lavaNa.n virasa.n salila.n yadi vAshubhagandhi bhavet | ##\EN{MSS@9033@2}##tadanena bhavatyamala.n surasa.n sasugandhi guNairaparaishcha yutam || 9033|| ##\EN{MSS@9034@1}##kaluSha.n cha tavAhiteShvakasmAt sitapa~Nkeruhasodarashri chakShuH | ##\EN{MSS@9034@2}##patita.n cha mahIpatIndra teShA.n vapuShi prasphuTamApadA.n kaTAkShaiH || 9034|| ##\EN{MSS@9035@1}##kaluShaM madhura.n chAmbhaH sarva.n sarvatra sAMpratam | ##\EN{MSS@9035@2}##anArjavajanasyeva kR^itakavyAhR^ita.n vachaH || 9035|| ##\EN{MSS@9036@1}##kalerante bhaviShyanti nararUpeNa rAkShasAH | ##\EN{MSS@9036@2}##manuShyAn bhakShayiShyanti vittato na sharIrataH || 9036|| ##\EN{MSS@9037@1}##kalerdoShanidhe rAjann asti hyeko mahAn guNaH | ##\EN{MSS@9037@2}##kIrtinAdeva kR^iShNasya muktabandhaH para.n vrajet || 9037|| ##\EN{MSS@9037A@1}##kalau karAle na sukha.n labheta pakShadvayAdeva virodhakAle | ##\EN{MSS@9037A@2}##madhyasthatA pratyuta nindyate.api samantato hA sa kale prabhAvaH || ##\EN{MSS@9038@1}##kalau kale khale mitre putre durvyasanAnvite | ##\EN{MSS@9038@2}##taskareShu pravR^iddheShu lubdhe rAj~ni dhanena kim || 9038|| ##\EN{MSS@9039@1}##kalau ga~NgA kAshyA.n tripuraharapuryAM bhagavatI prashastA devAnAmapi bhavati sevyAnudivasam | ##\EN{MSS@9039@2}##iti vyAso brUte munijanadhurINo harikathA\- sudhApAnasvastho galitabhavabandho.atulamatiH || 9039|| ##\EN{MSS@9040@1}##kalau jagapatpati.n viShNu.n sarvasraShTAramIshvaram | ##\EN{MSS@9040@2}##nArchayiShyanti maitreya pAkhaNDopahatA janAH || 9040|| ##\EN{MSS@9041@1}##kalau dashasahasreShu haristyajati medinIm | ##\EN{MSS@9041@2}##tadardha.n jAhlavItoya.n tadardha.n grAmadevatAH || 9041|| ##\EN{MSS@9041A@1}##kalau yuge kalmaShamAnasAnAm anyatra dharme khalu nAdhikAraH | ##\EN{MSS@9041A@2}##rAmeti varNadvayamAdareNa sadA japanmuktimupeti jantuH || ##\EN{MSS@9042@1}##kalkI kalka.n haratu jagataH sphUrjadUjaisvitejA vedochChedasphuritaduritadhva.nsane dhUmaketuH | ##\EN{MSS@9042@2}##yenotkShipya kShaNamasilatA.n dhUmavat kalmaShechChAn mlechChAn hatvA dalitakalinAkAri satyAvatAraH || 9042|| ##\EN{MSS@9043@1}##kalpakShoNiruho.ayamityanudinaM bhUmIsurairbhAvyase kAmo.asAviti kAminIbhirabhitashchitte chira.n chintyase | ##\EN{MSS@9043@2}##shrInArAyaNa eva kevalamiti premNA shriyA dhyAyase tva.n kAlo.ayamiti pratikShitidharaireko.apyanekAtmabhR^it || 9043|| ##\EN{MSS@9044@1}##kalpatarukAmadogdhrI\- chintAmaNidhanadasha~NkhAnAm | ##\EN{MSS@9044@2}##rachito rajobharapayas tejaHshchAsAntarAmbaraireShaH || 9044|| ##\EN{MSS@9045@1}##kalpadrumaH kalpitameva sUte sA kAmadhuk kAmitameva dogdhi | ##\EN{MSS@9045@2}##chintAmaNishchintitameva datte satA.n hi sa~NgaH sakalaM prasUte || 9045|| ##\EN{MSS@9046@1}##kalpadrumAn vigatavA~nChajane sumerau ratnAnyagAdhasalile saritAmadhIshe | ##\EN{MSS@9046@2}##dhAtrA shriya.n nidadhatA prakhaleShu nityam atyujjvalaH khalu ghaTe nihitaH pradIpaH || 9046|| ##\EN{MSS@9047@1}##kalpadrumAshcha santashcha nArhanti samashIrShikAm | ##\EN{MSS@9047@2}##arthinAM prArthitAH pUrve phalantyanye svaya.n yataH || 9047|| ##\EN{MSS@9048@1}##kalpadrumaiH ki.n kanakAchalasthaiH paropakArapratilambhaduHsthaiH | ##\EN{MSS@9048@2}##vara.n karIro marumArgavartI yaH pAnthasArtha.n kurute kR^itArtham || 9048|| ##\EN{MSS@9049@1}##kalpadrumo na jAnAti na dadAti bR^ihaspatiH | ##\EN{MSS@9049@2}##aya.n tu jagatIjAnirjAnAti cha dadAti cha || 9049|| ##\EN{MSS@9050@1}##kalpadrumo.api kAle na bhaved yadi phalapradaH | ##\EN{MSS@9050@2}##ko visheShastadA tasya vanyairanyamahIruhaiH || 9050|| ##\EN{MSS@9050A@1}##kalpadrorapi kalpadrurmahato.api maNermaNiH | ##\EN{MSS@9050A@2}##devAnAmapi pUjyo.asi kiyat te mama pUraNam || ##\EN{MSS@9051@1}##kalpayati yena vR^itti.n sadasi cha sadbhiH prashasyate yena | ##\EN{MSS@9051@2}##sa guNastena guNavatA vivardhanIyashcha rakShyashcha || 9051|| ##\EN{MSS@9051A@1}##kalpayedekashaH pakSha romashmashrukachAnnakhAn | ##\EN{MSS@9051A@2}##na chAtmadashanAgreNa svapANibhyA.n cha nottamaH || ##\EN{MSS@9052@1}##kalpavR^ikShashikhareShu samprati prasphuradbhiravikalpasundari | ##\EN{MSS@9052@2}##hArayaShTigaNanAmivA.nshubhiH kartumudyatakutUhalaH shashI || 9052|| ##\EN{MSS@9053@1}##kalpasthAyi na jIvitam aishvarya.n nApyate cha yadabhimatam | ##\EN{MSS@9053@2}##lokastathApyakArya.n kurute kArya.n kimuddishya || 9053|| ##\EN{MSS@9054@1}##kalpAntakrUrakeliH kratukadanakaraH kundakarpUrakAntiH krIDan kailAsakUTe kalitakumudinIkAmukaH kAntakAyaH | ##\EN{MSS@9054@2}##ka~NkAlakrIDanotkaH kalitakalakalaH kAlakAlIkalatraH kAlindIkAlakaNThaH kalayatu kushala.n ko.api kApAliko naH || 9054|| ##\EN{MSS@9055@1}##kalpAntapavanA vAntu yAntu chaikatvamarNavAH | ##\EN{MSS@9055@2}##tapantu dvAdashAdityA nAsti nirmanasaH kShatiH || 9055|| ##\EN{MSS@9056@1}##kalpAntavAsasa.nkShobhala~NghitAsheshabhUbh R^itaH ##\EN{MSS@9056@2}##sthairyaprasAdamaryAdAstA eva hi mahodadheH || 9056|| ##\EN{MSS@9057@1}##kalpAnte krodhanasya tripuravijayinaH krIDayA sa.nchariShNoH kR^itvApi prANijAtairnijamukhakuharAtithyamaprAptatR^ipteH | ##\EN{MSS@9057@2}##digbhittIH prekShya shUnyAH pralayajalanidhiprekShitAtmIyamUrti\- grAsavyAsaktamoghashramajanitaruShaH pAntu vo garjitAni || 9057|| ##\EN{MSS@9058@1}##kalpAnte shamitatrivikramamahAka~NkAlabaddhasphurach\- CheShasyUtanR^isi.nhapANinakharaprotAdikolAmiShaH | ##\EN{MSS@9058@2}##vishvaikArNavatAvisheShamuditau tau matsyakUrmAvubhau karShan dhIvaratA.n gato.asyatu satAM mohaM mahAbhairavaH || 9058|| ##\EN{MSS@9058A@1}##kalpyate kimiti karmaNachintA\- svedameduramida.n nijachetaH | ##\EN{MSS@9058A@2}##pashyatA.n nayati pUrvabhavAtta.n puNyameva bhuvanAni kimanyat || ##\EN{MSS@9059@1}##kalyANa.n kathayAmi ki.n sahachari svaireShu shashvat purA yasyA nAma samIritaM muraripoH prANeshvarIti tvayA | ##\EN{MSS@9059@2}##sAhaM premabhidAbhayAt priyatama.n dR^iShTvApi dUtaM prabhoH sandiShTAsmi na veti sa.nshayavatI pR^ichChAmi no ki.nchana || 9059|| ##\EN{MSS@9060@1}##kalyANa.n naH kimadhikamito jIvanArtha.n yadasmAl lUtvA vR^ikShAnahaha dahasi mrAtara~NgArakAra | ##\EN{MSS@9060@2}##ki.n tvetasminnashanipishunairAtapairAkulAnAm adhvanyAnAmasharaNamaruprAntare ko.abhyupAyaH || 9060|| ##\EN{MSS@9061@1}##kalyANaM parikalpyatAM pikakule rohantu vA~nChAptayo ha.nsAnAmudayo.astu pUrNashashinaH stAdbhadramindIvare | ##\EN{MSS@9061@2}##ityudbAShyavadhUgiraH pratipada.n sampUrayantyAntike kAntaH prasthitikalpitopakaraNaH sakhyA bhR^isha.n vAritaH || 9061|| ##\EN{MSS@9062@1}##kalyANaM bhagavatkathAkathanataH kAvya.n vidhAtuH kaves tasyaivA~NkatayA kvachid rachayataH shR^i~NgAravIrAdikam | ##\EN{MSS@9062@2}##ko doSho bhavitA yadatra kavitAshIlaiH samAshrIyate panthA vyAsavasu.ndharAshrutibhavagranthAdiShu prekShitaH || 9062|| ##\EN{MSS@9063@1}##kalyANaM bhavatA.n yashaH prasaratA.n dharmaH sadA vardhatA.n sampattiH prathatAM prajA praNamatA.n shatrukShayo jAyatAm | ##\EN{MSS@9063@2}##vAkya.n sa.nvadatA.n vapuH prabhavatA.n lakShmIpatiH prIyatAm Ayuste sharadA.n shata.n vijayatA.n dAnAya dIrghAyuShe || 9063|| ##\EN{MSS@9064@1}##kalyANaM bhavate.astu kokilakulAkalpAya yena shruti\- krUrakroShTurutArdita.n kalaravairvishva.n samAshvAsitam | ##\EN{MSS@9064@2}##atyantAbhyasanAbhyuditvarabR^ihannAdAvabodhollasa\- chChabdabrahmarasAnubhUtijanitAnandaughaniShyandibhiH || 9064|| ##\EN{MSS@9065@1}##kalyANa.n vaH kriyAsurmiladaTaniyugasthAsnugIrvANabhogi\- straiNavyatyastakalpadrumanavasumanonAgahArAvalIni | ##\EN{MSS@9065@2}##nAlIkAshliShTalakShmIkaratalakamalodvAntamAdhvIkadhArA\- timyatphAlekShaNAni tripuraharadhanurjyAlatAkarShaNAni|| 9065|| ##\EN{MSS@9066@1}##kalyANa.n vo vidhattA.n karaTamadadhunIlolakallolamAlA\- kheladrolambakolAhalamukharitadikchakravAlAntarAlam | ##\EN{MSS@9066@2}##pratna.n vetaNDaratna.n satataparichalatkarNatAlapraroha\- dvAta~NkUrAjihIrShAdaravivR^itaphaNAshR^i~NgabhUShAbhuja.ngam || 9066|| ##\EN{MSS@9067@1}##kalyANado bhaved vIre dhruvakashchandrashekharaH | ##\EN{MSS@9067@2}##dvidigvarNapada.n yatra tripuTe cha vidhIyate || 9067|| ##\EN{MSS@9067@3}##drutadvandva.n laghudvandva.n tAle tripuTasa.nj~nake || 9067|| ##\EN{MSS@9067A@1}##kalyANapAdapArAma.n shrutaga~NgAhimAchalam | ##\EN{MSS@9067A@2}##j~nAnAmbhojaravi.n deva.n vande shrIj~nAnanandanam || ##\EN{MSS@9068@1}##kalyANabhAk sadA kArye sarvasaubhAgyavardhinI | ##\EN{MSS@9068@2}##yA khalvetAdR^ishI bhAryA sA devI na tu mAnuShI || 9068|| ##\EN{MSS@9068A@1}##kalyANamAvahatu naH kuhanAvarAho yasyAsthisImni nikhilaM pratiromakUpam | ##\EN{MSS@9068A@2}##AbhAti sapraNayamudvahato dharitrI.n svedAbhidhAna iva sAttvikahAvabhedaH || ##\EN{MSS@9069@1}##kalyANAmAvahatu vaH shivayoH sharIram eka.n yadIyamasitachChavikaNThamUlam | ##\EN{MSS@9069@2}##vAmetare.api kurute sitabhAsi bhAge prArabdhashailatanayApariNAmasha~NkAm || 9069|| ##\EN{MSS@9070@1}##kalyANavAktvamiva kiM padamatra kAnta.n sadbhUpatestvamiva kaH paritoShakArI | ##\EN{MSS@9070@2}##kaH sarvadA vR^iShagatistvamivAtimAtra.n bhUtyAshritaH kathaya pAlitasarvabhUtaH || 9070|| ##\EN{MSS@9071@1}##kalyANastu yathAshakti karoti saphala.n vachaH | ##\EN{MSS@9071@2}##shaThaH pakShau chalayati dvAvapyarthopalipsayA || 9071|| ##\EN{MSS@9072@1}##kalyANahitavAn bhUpo gurUNA.n doShaguptakaH | ##\EN{MSS@9072@2}##samamatiH sukhe duHkhe samare chApalAyitaH || 9072|| ##\EN{MSS@9073@1}##kulashIleShu sampanno nItidharmeShu paNDitaH | ##\EN{MSS@9073@2}##tathaiva pUjyate rAjA chaturasraH prakIrtitaH || 9073|| ##\EN{MSS@9074@1}##kalyANA~NgaruchAnuraktamanasA tva.n yena samprArthyate yasyArthe sumukhi tvayA punarasutyAge.api sa.nnahyate | ##\EN{MSS@9074@2}##so.aya.n sundari pa~nchabANavishikhavyAlIDhadorantara\- svairotpIDitapIvarastanataTastvaddorlatApa~njare || 9074|| ##\EN{MSS@9075@1}##kalyANAnA.n tvamasi mahasAM bhAjana.n vishvasUrte dhuryA.n lakShmImatha mayi bhR^isha.n dhehi deva prasIda | ##\EN{MSS@9075@2}##yad yat pApaM pratijahi jagannAtha namnasya tan me bhadraM bhadra.n vitara bhagavan bhUyase ma~NgalAya || 9075|| ##\EN{MSS@9076@1}##kalyANAnA.n nidhAna.n kalimalamathanaM pAvanaM pAvanAnA.n pAtheya.n yan mumukShoH sapadi parapadaprAptaye prasthitasya | ##\EN{MSS@9076@2}##vishrAmasthAnameka.n kavivaravachasA.n jIvana.n sajjanAnA.n bIja.n dharmadrumasya prabhavatu bhavatAM bhUtaye rAmanAma || 9076|| ##\EN{MSS@9077@1}##kalyANAni dadAtu vo gaNapatiryasmin nu tuShTe sati kShodIyasyapi karmaNi prabhavituM brahmApi jihmAyate | ##\EN{MSS@9077@2}##jAte yachcharaNapraNAmasulabhe saubhAgyabhAgyodaye ra~NkasyA~Nkamana~NkushA nivishate devendralakShmIrapi || 9077|| ##\EN{MSS@9077@1}##kalyANAyabhavantu khaNDaparashoH koTIravATIruhA.n vallInA.n valayAni velladuragashreNIni shoNatviShAm | ##\EN{MSS@9077@2}##unmIlatkanakAravindakalikAki~njalkapu~njakSharad\- dhUlIdhUsarasiddhasindhulaharIsindUritendUni vaH || 9077|| ##\EN{MSS@9078@1}##kalyANi chandanarasaiH pariShichya gAtra.n dvitrANyahAni kathamapyativAhayethAH | ##\EN{MSS@9078@2}##a~Nke nidhAya bhavatIM parirabhya dorbhyA.n neShyAmi sUryakiraNAnapi shItalatvam || 9078|| ##\EN{MSS@9079@1}##kalyANi pANipatitAni vinA vichAram etAni moktumuchitAni na mauktikAni | ##\EN{MSS@9079@2}##gu~njeti sa.njanayate yadiha bhramante hastAravindanayanotpalayoH prabhaiva || 9079|| ##\EN{MSS@9080@1}##kalyANI bata gAtheya.n laukikI pratibhAti me | ##\EN{MSS@9080@2}##eti jIvantamAnando nara.n varShashatAdapi || 9080|| ##\EN{MSS@9081@1}##kalyANollAsasImA kalayatu kushala.n kAlameghAbhirAmA kAchit sAketadhAmA bhavagahanagatiklAntihAripraNAmA | ##\EN{MSS@9081@2}##saundaryahrINakAmA dhR^itajanakasutAsAdarApA~NgadhAmA dikShu prakhyAtabhUmA diviShadabhinutA devatA rAmanAmA || 9081|| ##\EN{MSS@9082@1}##kalyotthAnaparA nitya.n gurushushrUShaNe ratA | ##\EN{MSS@9082@2}##susaMmR^iShTagR^ihA chaiva goshakR^itkR^italepanA || 9082|| ##\EN{MSS@9083@1}##kallolakShiptapa~NkatripuraharashiraHsvaHsravantImR^iNAla.n karpUrakShodajAla.n kusumasharavadhUsIdhubhR^i~NgAranAlam | ##\EN{MSS@9083@2}##etad dugdhAbdhibandhorgaganakamalinIpatrapAnIyabindor antastoSha.n na keShA.n kisalayati jaganmaNDana.n khaNDamindoH || 9083|| ##\EN{MSS@9083A@1}##kallolachapalA lakShmIH sa.ngamAH svapnasannibhAH | ##\EN{MSS@9083A@2}##vAtyAvyatikarotkShiptatUlatulya.n cha yauvanam || ##\EN{MSS@9084@1}##kallolavellitadR^iShatparuShaprahArai ratnAnyamUni makarAlaya mAvama.nsthAH | ##\EN{MSS@9084@2}##ki.n kaustubhena vihito bhavato na nAma yAch~nAprasAritakaraH puruShottamo.api || 9084|| ##\EN{MSS@9085@1}##kallolasa.nchaladagAdhajalairalolaiH kallolinIparivR^iDhaiH kimapeyatoyaiH | ##\EN{MSS@9085@2}##jIyAt sa jarjaratanurgirinirjharo.aya.n yadvipruShApi tR^iShitA vitR^iShIbhavanti || 9085|| ##\EN{MSS@9086@1}##kallolaiH sthagayan mukhAni kakubhAmabhra.nlihairambhasA kShAreNApi divAnisha.n jalanidhe garjan na vishrAmyasi | ##\EN{MSS@9086@2}##etatte yadi ghoranakranilaya.n svAdu vyadhAsyAd vidhiH ki.n kartAsi tadA na vedmi taralaiH svaireva dushcheShTitaiH || 9086|| ##\EN{MSS@9087@1}##kallolairvikiratvasau girivarAn velAvilAsotthitaiH shabdairvA badhirIkarotu kakubho dhattA.n cha vistIrNatAm | ##\EN{MSS@9087@2}##pAnthAnA.n ravitApataptavapuShA.n tR^iShNAtirekachChidaH ki.n sAmyaM pratanoH karotu saraso.apyabdhiH kR^itADambaraH || 9087|| ##\EN{MSS@9088@1}##kavayaH kavayantu tailabhuktAH sarasA eva parantu dAkShiNAtyAH | ##\EN{MSS@9088@2}##api lochanacha~nchalA hariNyo madirAkShyA na samAH kaTAkShapAtaiH || 9088|| ##\EN{MSS@9089@1}##kavayaH kAlidAsAdyAH kavayo vayamapyamI | ##\EN{MSS@9089@2}##parvate paramANau cha vastutvamubhayorapi | ##\EN{MSS@9090@1}##kavayaH ki.n na pashyanti ki.n na bhakShanti vAyasAH | ##\EN{MSS@9090@2}##pramadAH ki.n na kurvanti ki.n na jalpanti madyapAH || 9090|| ##\EN{MSS@9091@1}##kavayaH ki.n na pashyanti ki.n na bhakShanti vAyasAH | ##\EN{MSS@9091@2}##madyapAH ki.n na jalpanti ki.n na kurvanti yoShitaH || 9091|| ##\EN{MSS@9092@1}##kavayaH parituShyanti netare kavisUktibhiH | ##\EN{MSS@9092@2}##nahyakUpAravat kUpA vardhante vidhukAntibhiH || 9092|| ##\EN{MSS@9093@1}##kavalayati na chetastasya dAridryaduHkha.n na cha pishunajanoktiH karNakaNDU.n karoti | ##\EN{MSS@9093@2}##varakavikR^itagoShThIbandhagandhopabhoge ya iha madhu vamantI.n kAvyachintA.n karoti || 9093|| ##\EN{MSS@9094@1}##kavayati paNDitarAje kavayantyanye.api vidvA.nsaH | ##\EN{MSS@9094@2}##nR^ityati pinAkapANau nR^ityantyanye.api bhUtavetAlAH || 9094|| ##\EN{MSS@9095@1}##kavayo vada kutra kIdR^ishAH kaThina.n ki.n vidita.n samantataH | ##\EN{MSS@9095@2}##adhunA tava vairiyoShitA.n hR^idi tApaH prabalo vihAya kAH || 9095|| ##\EN{MSS@9095A@1}##kavalayasi chandradIdhitI\- rnaviralamashnAsi nUnama~NgArAn | ##\EN{MSS@9095A@2}##adhikataramuShNamanayoH kimiha chakorAvadhArayasi || ##\EN{MSS@9096@1}##kavalitamiha nAla.n kandala.n cheha dR^iShTam iha hi kumudakoshe pItamambhaH sushItam | ##\EN{MSS@9096@2}##iti viraTati rAtrau paryaTantI taTAnte sahacharaparimuktA chakravAkI varAkI || 9096|| ##\EN{MSS@9097@1}##kaviH karoti kAvyAni paNDito vetti tadrasam | ##\EN{MSS@9097@2}##kAminIkuchakAThinyaM patirjAnAti no pitA || 9097|| ##\EN{MSS@9098@1}##kaviH karoti kAvyAni svAdu jAnAti paNDitaH | ##\EN{MSS@9098@2}##sundaryA api lAvaNyaM patirjAnAti no pitA || 9098|| ##\EN{MSS@9099@1}##kaviH karoti padyAni lAlayatyuttamo janaH | ##\EN{MSS@9099@2}##taruH prasUte puShpANi marud vahati saurabham || 9099|| ##\EN{MSS@9100@1}##kaviH pitA poShayati pAlako rasikaH patiH | ##\EN{MSS@9100@2}##kavitAyuvaternUna.n sodarAstu vivekinaH || 9100|| ##\EN{MSS@9101@1}##kaviH sUyati kAvyAni hR^idA dadhati sajjanAH | ##\EN{MSS@9101@2}##sUte muktAH payorAshirvahanti taruNIstanAH || 9101|| ##\EN{MSS@9102@1}##kavitAkalanena ki.n nR^ipANA.n yadi kavayo na labhanti pUrNakAmAH | ##\EN{MSS@9102@2}##nayanena kimeNalochanAnA.n yadi vakra.n na vilokitA yuvAnaH || 9102|| ##\EN{MSS@9103@1}##kavitAkundavikAsana\- kR^itine vijitajanatAnidAghAya | ##\EN{MSS@9103@2}##dalitoddAmAghAya praNati.n kalayAmi mAghAya || 9103|| ##\EN{MSS@9104@1}##kavitA vanitA kasya na modAya sachetasaH | ##\EN{MSS@9104@2}##rasa eva sadA tasyA narInartIva sarvataH || 9104|| ##\EN{MSS@9105@1}##kavitva.n na shR^iNotyeva kR^ipaNaH kIrtivarjitaH | ##\EN{MSS@9105@2}##napu.nsakaH ki.n kurute puraHsthitamR^igIdR^ishA || 9105|| ##\EN{MSS@9106@1}##kavitvagAnapriyavAdasatyA\- nyasyA vidhAtA vyadhitAdhikaNTham | ##\EN{MSS@9106@2}##rekhAtrayanyAsamiShAdamIShA.n vAsAya so.aya.n vibabhAja sImAH || 9106|| ##\EN{MSS@9107@1}##kavitvaprodgumphashravaNakR^itajhampavyatikara.n chira.n yeShA.n svAnta.n samajani nitAnta.n rasavasham | ##\EN{MSS@9107@2}##amIShAM pIyUShApachitasurayoShAdharapuTo\- llasanmAdhurye vA samudayati ki.n vA ratirapi || 9107|| ##\EN{MSS@9108@1}##kavitvamArogyamatIva medhA strINAM priyatva.n kanakasya lAbhaH | ##\EN{MSS@9108@2}##sarveShu tathya.n svajaneShu pUjA svargasthitAnA.n kila chihnametat || 9108|| ##\EN{MSS@9108A@1}##kavitvashaktirhi divo.avatIrNA bhUmau sudhAsAra ivAryapuNyAt | ##\EN{MSS@9108A@2}##punargrahItu.n nijavastu devAH samAgatAstat kavayaH samutkAH || ##\EN{MSS@9109@1}##kavitve vAditva.n kanakakusume saurabhaguNo dhanitve dAtR^itva.n viShamataruphale svAdurasatA | ##\EN{MSS@9109@2}##kulIne saujanyaM mR^igamadarase rAgarachanA prabhutve vidvattvaM parabhR^itamukhe mAnuShavachaH || 9109|| ##\EN{MSS@9109A@1}##kavibhAvakR^ita.n chihnam anyatrApi na duShyati | ##\EN{MSS@9109A@2}##mukhamiShTArthasa.nsiddha.n ki.n hi na syAt kR^itAtmanAm || ##\EN{MSS@9110@1}##kavibhirnUpasevAsu chitrAla.nkArahAriNI | ##\EN{MSS@9110@2}##vANI veshyeva lobhena paropakaraNIkR^itA || 9110|| ##\EN{MSS@9111@1}##kavimatiriva bahulohA sughaTitachakrA prabhAtaveleva | ##\EN{MSS@9111@2}##haramUrtiriva hasantI bhAti vidhUmAnalopetA || 9111|| ##\EN{MSS@9112@1}##kaviranuharati chChAyA.n padamekaM pAdamekamardha.n vA | ##\EN{MSS@9112@2}##sakalaprabandhahartre sAhasakartre namastasmai || 9112|| ##\EN{MSS@9113@1}##kaviramaraH kavirachalaH kavirabhinandashcha kAlidAsashcha | ##\EN{MSS@9113@2}##anye kavayaH kapayash chApalamAtraM pada.n dadhati || 9113|| ##\EN{MSS@9114@1}##kaviravimahotkarShAn harShan prapa~nchaya pa~nchaShAn skhalasi rasane ki.n vA sarvAn pravaktumanIshvare | ##\EN{MSS@9114@2}##gaNayati yadapyetAn dhAtA dinAvalimAlayA tadapi bhagavAneShAmanta.n kadApi na vindati || 9114|| ##\EN{MSS@9115@1}##kavirahitAH kavilApA jAyante kaNThashoShaNAyaiva | ##\EN{MSS@9115@2}##saMmukhagataH kavishchet bhavati kulapitApi kavikulapitaiva || 9115|| ##\EN{MSS@9116@1}##kavireva kavervetti kAvyakarmaNi kaushalam | ##\EN{MSS@9116@2}##sheShAhireva jAnAti bhuvo bhArasya nishchayam || 9116|| ##\EN{MSS@9116A@1}##kavirbhAradvAjo jagadavadhijAgrannijayashA rasashreNImarmavyavaharaNahevAkarasikaH | ##\EN{MSS@9116A@2}##yadIyAnA.n vAchA.n rasikahR^idayollAsanavidhA\- vamandAnandAtmA pariNayati sandarbhamahimA || ##\EN{MSS@9117@1}##kavivAkyAmR^itatIrtha\- snAnaiH pUtA bhR^isha.n yashodehAH | ##\EN{MSS@9117@2}##yeShA.n ta eva bhUpA jIvanti mR^itA vR^ithaivAnye || 9117|| ##\EN{MSS@9118@1}##kavividyAdurAdharSho yo rAkShasa ivAparaH | ##\EN{MSS@9118@2}##dakShiNastho labdhavarNo vikhyAtaH kavirAkShasaH || 9118|| ##\EN{MSS@9119@1}##kaviShu dadhatamutkarSha.n visphuradanavadyahR^idyavAgvarSham | ##\EN{MSS@9119@2}##iha khalu khalapradharSha.n shrIharSha.n naumi harShasa.ngharSham || 9119|| ##\EN{MSS@9120@1}##kavihR^idayeShvanasUyA kastUrIkardameShvamAlinyam | ##\EN{MSS@9120@2}##akShAratA payodhA\- vavanIpAleShu pANDityam || 9120|| ##\EN{MSS@9121@1}##kavInA.n cha budhAnA.n cha vadAnyAnA.n cha yo guruH | ##\EN{MSS@9121@2}##nAnAshAstrachaNapraj~naH shivanAthaH sa namyate || 9121|| ##\EN{MSS@9122@1}##kavInAM mahatA.n sUktairgUDhArthAntarasUchibhiH | ##\EN{MSS@9122@2}##vidhyamAnashrutermAbhUd durjanasya katha.n vyathA || 9122|| ##\EN{MSS@9123@1}##kavInAM mAnasa.n naumi taranti pratibhAmbhasi | ##\EN{MSS@9123@2}##yatra ha.nsavayA.nsIva bhuvanAni chaturdasha || 9123|| ##\EN{MSS@9124@1}##kavInA.n sa.ntApo bhramaNamabhito durgatiriti trayANAMpa~nchatva.n rachayasi na tachchitramadhikam | ##\EN{MSS@9124@2}##chaturNA.n vedAnA.n vyarachi navatA vIra bhavatA dviShatsenAlInAbhayutamapi lakSha.n tvamakR^ithAH || 9124|| ##\EN{MSS@9125@1}##kavInAmagalad darpo nUna.n vAsavadattayA | ##\EN{MSS@9125@2}##shaktyeva pANDuputrANA.n gatayA karNagocharam || 9125|| ##\EN{MSS@9126@1}##kavIndu.n naumi vAlmIki.n yasya rAmAyaNI.n kathAm | ##\EN{MSS@9126@2}##chandrikAmiva chinvanti chakorA iva sAdhavaH || 9126|| ##\EN{MSS@9127@1}##kavIndrANAmAsan prathamataramevA~NgaNabhuvash chaladbhR^i~NgAsa~NgAkulakarimadAmodamadhurAH | ##\EN{MSS@9127@2}##amI pashchAt teShAmupari patitA rudranR^ipateH kaTAkShAH kShIrodaprasaraduruvIchIsahacharAH || 9127|| ##\EN{MSS@9128@1}##kavIshvarANA.n vachasA.n vinodair nandanti vidyAnidhayo na chAnye | ##\EN{MSS@9128@2}##chandropalA eva karaiH sudhA.nshor dravanti nAnyA dR^iShadaH kadAchit || 9128|| ##\EN{MSS@9129@1}##kaverabhiprAyamashabdagochara.n sphurantamArdreShu padeShu kevalam | ##\EN{MSS@9129@2}##vadadbhira~NgaiH kR^itaromavikriyair janasya tUShNIM bhavato.ayama~njaliH || 9129|| ##\EN{MSS@9130@1}##kashAbhiriva haimIbhirvidyudbhirabhitADitam | ##\EN{MSS@9130@2}##antaHstanitanirghoSha.n savedanamivAmbaram || 9130|| ##\EN{MSS@9131@1}##kashcha pratyakShamutsR^ijya sa.nshayasthamalakShaNam | ##\EN{MSS@9131@2}##Ayatistha.n chared dharma kShatrabandhuranishchitam || 9131|| ##\EN{MSS@9132@1}##kashchichChastrApAtamUDho.apavoDhur labdhvA bhUyashchetanAmAhavAya | ##\EN{MSS@9132@2}##vyAvartiShTa kroshataH sakhyuruchchais tyaktashchAtmA kA cha lokAnuvR^ittiH || 9132|| ##\EN{MSS@9133@1}##kashchit karAbhyAmupagUDhanAlam AlolapatrAbhihatadvirepham | ##\EN{MSS@9133@2}##rajobhirantaHpariveShabandhi lIlAravindaM bhramayA.nchakAra || 9133|| ##\EN{MSS@9134@1}##kashchit kaShTa.n kirati karakAjAlameko.atimAtra.n garjatyeva kShipati viShaya.n vaidyuta.n vahnimanyaH | ##\EN{MSS@9134@2}##sUte vAta.n javanamaparastena jAnIhi tAvat ki.n vyAdatse vihaga vadana.n tatra tatrAmbuvAhe || 9134|| ##\EN{MSS@9135@1}##kashchit kasyachideva syAt suhR^id vishrambhabhAjanam | ##\EN{MSS@9135@2}##padma.n vikAsayatyarkaH sa.nkochayati kairavam || 9135|| ##\EN{MSS@9136@1}##kashchit kAntAvirahaguruNA svAdhikArAt pramattaH shApenAsta.ngamitamahimA varShabhogyeNa bhartuH | ##\EN{MSS@9136@2}##yakShashchakre janakatanayAsnAnapuNyodakeShu snigdhachChAyAtaruShu vasati.n rAmagiryAshrameShu || 9136|| ##\EN{MSS@9137@1}##kashchit krandati kAlakarkashakarAkR^iShTa.n vinaShTa.n haThAd utkR^iShTa.n tanaya.n vilokya purataH putreti hA hA kvachit | ##\EN{MSS@9137@2}##kashchinnartakanartakIparivR^ito nR^ityatyaho kutrachich chitra.n sa.nsR^itipaddhatiH prathayati prIti.n cha kaShTa.n cha naH || 9137|| ##\EN{MSS@9138@1}##kashchit tarati kAShThena sugambhIrAM mahAnadIm | ##\EN{MSS@9138@2}##sa tArayati tat kAShTha.n sa cha kAShThena tAryate || 9138|| ##\EN{MSS@9139@1}##kashchit tAvat tvayA dR^iShTaH shruto vA sha~Nkito.api vA | ##\EN{MSS@9139@2}##kShitau vA yadi vA svarge yasya mR^ityurna vidyate || 9139|| ##\EN{MSS@9140@1}##kashchit paNyastrINA.n vibhavopachitAnyapuruShayojanayA | ##\EN{MSS@9140@2}##vidadhAti smArAdhana\- madhanatvamupAgataH kAmI || 9140|| ##\EN{MSS@9141@1}##kashchit pAnthastR^iShArtaH pathi tapaR^itau gamyamAno.anyapAntha.n paprachChAnandalIno vada pathika kuto jahnukanyApravAhaH | ##\EN{MSS@9141@2}##tenAsau shIghravAchA prachalitamanasA vipravaryeNa choche sUchyagre kUpaShaTka.n tadupari nagarI tatra ga~NgApravAhaH || 9141|| ##\EN{MSS@9142@1}##kashchit pumAn kShipati mAM prati rUkShavAkyaiH so.aha.n kShamAbharaNametya mudaM prayAmi | ##\EN{MSS@9142@2}##shoka.n vrajAmi punarevamaya.n tapasvI chAritrataH skhalitavAniti mannimittam || 9142|| ##\EN{MSS@9143@1}##kashchidAmravaNa.n ChittvA palAshA.nshcha nipi~nchati | ##\EN{MSS@9143@2}##puShpa.n dR^iShTvA phale gR^idhnuH sa shochati phalAgame || 9143|| ##\EN{MSS@9144@1}##kashchidAshrayasaundaryAd dhatte shobhAmasajjanaH | ##\EN{MSS@9144@2}##pramadAlochananyastaM malImasamivA~njanam || 9144|| ##\EN{MSS@9145@1}##kashchid daivena saumitre yoddhumutsahate pumAn | ##\EN{MSS@9145@2}##yasya na grahaNa.n ki.nchit karmaNo.anyatra dR^ishyate || 9145|| ##\EN{MSS@9146@1}##kashchid daivena saumitrai yoddhumutsahate saha | ##\EN{MSS@9146@2}##yasyeha vigrahopAyo na katha.nchana vidyate || 9146|| ##\EN{MSS@9147@1}##kashchid dviShatkhaDgahR^itottamA~NgaH sadyo vimAnaprabhutAmupetya | ##\EN{MSS@9147@2}##vAmA~Ngasa.nsaktasurA~NganaH sva.n nR^ityatkabandha.n samare dadarsha || 9147|| ##\EN{MSS@9148@1}##kashchid yathAbhAgamavasthite.api svasa.nniveshAd vyatila~NghinIva | ##\EN{MSS@9148@2}##vajrA.nshugarbA~Ngulirandhrameka.n vyApArayAmAsa kara.n kirITe || 9148|| ##\EN{MSS@9149@1}##kashchid vAcha.n rachayitumala.n shrotumevAparastAm kalyANI te matirubhayato vismaya.n nastanoti | ##\EN{MSS@9149@2}##na hyekasminnatishayavatA.n sa.nnipAto guNAnAm ekaH sUte kanakamupalastatparIkShAkShamo.anyaH || 9149|| ##\EN{MSS@9150@1}##kashchin navaM pallavamAdadAti kashchit prasUnAni phalAni kashchit | ##\EN{MSS@9150@2}##para.n karAle.asya nidAghakAle mUle na dAtA salilasya kashchit || 9150|| ##\EN{MSS@9151@1}##kashchin mAlAsamaM mitra.n kashchin mitra.n tulAsamam | ##\EN{MSS@9151@2}##kashchin merusamaM mitra.n kashchin mitraM mahIsamam || 9151|| ##\EN{MSS@9152@1}##kashchinmUrchChAmetya gADhaprahAraH siktaH shItaiH shIkarairvAraNasya | ##\EN{MSS@9152@2}##uchChashvAsa prasthitA ta.n jighR^ikShur vyarthAkUtA nAkanArI mumUrchCha || 9152|| ##\EN{MSS@9153@1}##kashchumbati kulapuruSho veshyAdharapallavaM manoj~namapi | ##\EN{MSS@9153@2}##chArabhaTachauracheTaka\- naTaviTaniShThIvanasharAvam || 9153|| ##\EN{MSS@9154@1}##kashmIrAn gantukAmasya mIrashAhAkhyabhUpateH | ##\EN{MSS@9154@2}##shAhAbuddInabhUmIndraH prAhiNoditi lekhakam || 9154|| ##\EN{MSS@9155@1}##kimevamavisha~NkitaH shishukura~Nga lolakrama.n parikramitumIhase virama naiva shUnya.n vanam | ##\EN{MSS@9155@2}##sthito.atra gajayUthanAthamathanochChalachChoNitach\- ChaTApaTalabhAsurotkaTasaTAbharaH kesarI || 9155|| ##\EN{MSS@9155A@1}##kaShAyakaluSho jIvo rAgara~njitamAnasaH | ##\EN{MSS@9155A@2}##chaturgatibhavAmbhodhau bhinnanauriva sIdati || ##\EN{MSS@9155B@1}##kaShAyapashubhirduShTairdharmakAmArthanAsha kaiH | ##\EN{MSS@9155B@2}##shamamantrahatairyaj~na.n vidhehi vihitaM budhaiH || ##\EN{MSS@9156@1}##kaShAyamukta.n kathita.n charitra.n kaShAyavR^iddhAvupaghAtameti | ##\EN{MSS@9156@2}##yadA kaShAyaH shamameti pu.nsas tadA charitraM punareti pUtam || 9156|| ##\EN{MSS@9156A@1}##kaShAyarAgavachana.n vItarAgo.adharastava | ##\EN{MSS@9156A@2}##vihAraH kaNThadeshashcha dUti pravrajitAsi kim || ##\EN{MSS@9156B@1}##kaShAyavijaye saukhyam indriyANA.n cha nigrahe | ##\EN{MSS@9156B@2}##jAyate paramotkR^iShTam Atmano bhavabhedi yat || ##\EN{MSS@9156C@1}##kaShAyaviShayArtAnA.n dehinA.n nAsti nirvUtiH | ##\EN{MSS@9156C@2}##teShA.n cha virame saukhya.n jAyate paramAdbhutam || ##\EN{MSS@9156D@1}##kaShAyaviShayAhAratyAgo yatra vidhIyate | ##\EN{MSS@9156D@2}##upavAsaH sa vij~neyaH sheSha.n la~Nghanaka.n viduH || ##\EN{MSS@9157@1}##kaShAyasa~Ngau sahate na vR^itta.n samArdrachakShurna dina.n cha reNum | ##\EN{MSS@9157@2}##kaShAyasa~Ngau vidhunanti tena chAritravanto munayaH sadApi || 9157|| ##\EN{MSS@9157A@1}##kaShAyAn shatruvat pashyed viShayAn viShavat tathA | ##\EN{MSS@9157A@2}##moha.n cha parama.n vyAdhim evamUchurvichakShaNAH || ##\EN{MSS@9157B@1}##kaShAyA viShayA yogAH pramAdAviratI tathA | ##\EN{MSS@9157B@2}##mithyAtvamArtaraudre chetyashubhaM prati hetavaH || ##\EN{MSS@9157C@1}##kaShAyAstannihantavyAstathA tatsahachAriNaH | ##\EN{MSS@9157C@2}##nokaShAyAH shivaddhArA galIbhUtA mumukShubhiH || ##\EN{MSS@9158@1}##kaShAyairupavAsaishcha kR^itAmullAghatA.n nR^iNAm | ##\EN{MSS@9158@2}##nijauShadhakR^itA.n vaidyo nivedya harate dhanam || 9158|| ##\EN{MSS@9159@1}##kaShTa.n karmeti durmedhAH kartavyAd vinivartate | ##\EN{MSS@9159@2}##na sAhasamanArabhya shreyaH samupalabhyate || 9159|| ##\EN{MSS@9160@1}##kaShTa.n khalu mUrkhatva.n kaShTa.n khalu yauvane cha dAridryam | ##\EN{MSS@9160@2}##kaShTAdapi kaShTatara.n paragR^ihavAsaH pravAsashcha || 9160|| ##\EN{MSS@9161@1}##kaShTa.n cha khalu mUrkhatva.n kaShTa.n cha khalu yauvanam | ##\EN{MSS@9161@2}##kaShTAt kaShTatara.n chaiva paragehanivAsanam || 9161|| ##\EN{MSS@9162@1}##kaShTa.n jIvati gaNako gaNikA kathakashcha sevako vaidyaH | ##\EN{MSS@9162@2}##divase divase maraNa.n parajanamanara~njanI vR^ittiH || 9162|| ##\EN{MSS@9163@1}##kaShTa.n naiva paristhite samudiyAt kAryeShu no jAtuchit sa.njAyeta na chApi tadvyatikarAd bAhyAdaki.nchitkarAt | ##\EN{MSS@9163@2}##kasmAchchit khalu bhAvato.antarabhavAt tvasmAkamutpadyate prANasyaiva visheShato.antarashayAd bhAvAt samujjR^imbhate || 9163|| ##\EN{MSS@9164@1}##kaShTa.n vane nivasato.atra sadA narasya no kevala.n nijatanuprabhavaM bhavechcha | ##\EN{MSS@9164@2}##daiva.n cha pitryamakhila.n na vibhAti kR^itya.n tasmAd gR^ihe nivasatAtmahitaM prachintyam || 9164|| ##\EN{MSS@9165@1}##kaShTa.n sAhasakAriNi tava nayanArdhena so.adhvani spR^iShTaH | ##\EN{MSS@9165@2}##upavItAdapi vidito na dvijadehastapasvI te || 9165|| ##\EN{MSS@9166@1}##kaShTa.n hR^idi jvalati shokamayo mamAgnis te chakShuShI cha virahajvarajAgaruke | ##\EN{MSS@9166@2}##etanmano bhramati viShvagasU.nstathApi tvaM pashyatohara iva smara hartukAmaH || 9166|| ##\EN{MSS@9167@1}##kaShTA vR^ittiH parAdhInA kaShTo vAso nirAshrayaH | ##\EN{MSS@9167@2}##nirdhano vyavasAyashcha sarvakaShTA daridratA || 9167|| ##\EN{MSS@9168@1}##kaShTA vedhavyathA kaShTo nitya.n cha vahanaklamaH | ##\EN{MSS@9168@2}##shravaNAnAmala.nkAraH kapolasya tu kuNDalam || 9168|| ##\EN{MSS@9169@1}##kaShTe nopArjita.n vitta.n helayA kvApi nirgatam | ##\EN{MSS@9169@2}##ki.n karomi kva gachChAmi nirbhAgyo.ahaM bhuvastale || 9169|| ##\EN{MSS@9170@1}##kaShTo janaH kuladhanairanura~njanIyas tanno yaduktamashiva.n na hi tat kShama.n te | ##\EN{MSS@9170@2}##naisargikI surabhiNaH kusumasya siddhA mUrdhni sthitirna charaNairavatADanAni || 9170|| ##\EN{MSS@9170A@1}##kaShTopArjitamatra vittamkhila.n dyUte mayA yojita.n vidyA kaShTatara.n guroradhigatA vyApAritA kustutau | ##\EN{MSS@9170A@2}##pAramparyasamAgatA cha vinayo vAmekShaNAyA.n kR^itaH satpAtre kimaha.n karomi vivashaH kAle.adya nedIyasi || ##\EN{MSS@9171@1}##kastasya jIvitArthaH sati vibhave kashcha tasya puruShArthaH | ##\EN{MSS@9171@2}##yo.arthinamabhimukhamAgatam anabhimukhaH san visarjayati || 9171|| ##\EN{MSS@9172@1}##kastA.n nindati lumpati kaH smaraphalakasya barNakaM mugdhaH | ##\EN{MSS@9172@2}##ko bhavati ratnakaNTakam amR^ite kasyAruchirudeti || 9172|| ##\EN{MSS@9173@1}##kastAvad balikarNabhArgavamahAdAnapramANastavaH kashchAsau kurupANDapANDurayashaH prastAvanAvistaraH | ##\EN{MSS@9173@2}##yAvad varShati vIrasi.nhatanayo vR^iShTIrimAH kA~nchanIr dhArAH prAvR^iShi tAvada~njanaruchirdhArA na dhArAdharaH || 9173|| ##\EN{MSS@9174@1}##kastUrikA.n tR^iNabhujAmaTavImR^igANA.n nikShipya nAbhiShu chakAra cha tAn vadhArhAn | ##\EN{MSS@9174@2}##mUDho vidhiH sakaladurjanalolajihvA\- mUle sma nikShipati chet sakalopakAraH || 9174|| ##\EN{MSS@9175@1}##kastUrikA.n hariNa mu~ncha vanopakaNTha.n mA saurabheNa kakubhaH surabhIkuruShva | ##\EN{MSS@9175@2}##AstA.n yasho nanu kirAtasharAbhighAtAt trAtApi hanta bhavitA bhavato durApaH || 9175|| ##\EN{MSS@9176@1}##kastUrikAchandanaku~NkumAni saubhAgyachihnAni vilAsinInAm | ##\EN{MSS@9176@2}##prayAgamR^itsnAtilakakriyaiva saubhAgyachihna.n vidhavAlalATe || 9176|| ##\EN{MSS@9177@1}##kastUrikAtilakamAli vidhAya sAya.n smerAnanA sapadi shIlaya saudhamaulim | ##\EN{MSS@9177@2}##prauDhiM bhajantu kumudAni mudAmudArAm ullAsayantu parito harito mukhAni || 9177|| ##\EN{MSS@9177A@1}##kastUrikAdikrayavikrayA~NgA.n yadR^ichChayA yadvipaNi.n gatAnAm | ##\EN{MSS@9177A@2}##saurabhyama~NgeShu samagralagnam na hIyate pa~nchaShamapyahAni || ##\EN{MSS@9178@1}##kastUrikAmR^igANAm aNDAd gandhaguNamakhilamAdAya | ##\EN{MSS@9178@2}##yadi punaraha.n vidhiH syA.n khalajihvAyA.n niveshayiShyAmi || 9178|| ##\EN{MSS@9179@1}##kastUrI jAyate kasmAt ko hanti kariNA.n shatam | ##\EN{MSS@9179@2}##ki.n kuryAt kAtaro yuddhe mR^igAt si.nhaH palAyanam || 9179|| ##\EN{MSS@9180@1}##kastUrIti, kima~Nga, sAMparimaladravya.n kimapyAmara.n peyA ki.n, na hi, kIdR^ishI, mR^igadR^ishA.n shR^i~NgAralIlAspadam | ##\EN{MSS@9180@2}##dhAryA kutra, kuchasthalIShu, kuchayoH sthaulya.n tato hIyate kliShTaH klishyati pakvaNaishcha bahushaH kastUrikAvikrayI || 9180|| ##\EN{MSS@9181@1}##kastUrItilaka.n tasyA janayati shobhAM bhruvorantaH | ##\EN{MSS@9181@2}##kodaNDamadhyalagna.n phalamiva pa~ncheShubANasya || 9181|| ##\EN{MSS@9182@1}##kastUrItilakaM bAle bhAle mA kuru mA kuru | ##\EN{MSS@9182@2}##adya sAmyaM bhajAmIti jR^imbhate shashalA~nChanaH || 9182|| ##\EN{MSS@9183@1}##kastUrItilakaM bAle bhAle mA kuru mA kuru | ##\EN{MSS@9183@2}##kala~Nkasha~NkayA rAhurgrasiShyati tavAnanam || 9183|| ##\EN{MSS@9184@1}##kastUrItilaka.n lalATaphalake vakShaHsthale kaustubha.n nAsAgre navamauktika.n karatale veNu.n kare ka~NkaNam | ##\EN{MSS@9184@2}##sarvA~Nge harichandana.n cha kalayan kaNThe cha muktAvali.n gopastrIpariveShTato vijayate gopAlachUDAmaNiH || 9184|| ##\EN{MSS@9185@1}##kastUrItilaka.n lalATarachita.n nAsAmaNi.n nistala.n vaktra.n ku~nchitakeshapAshamanisha.n dR^iShTi.n nisR^iShTAM puraH | ##\EN{MSS@9185@2}##pu.nsAM mAnasamatsyabandhanavidhau dhatse.atra vatse svaya.n jambUvajjalabinduvajjalajavajjambAlavajjAlavat || 9185|| ##\EN{MSS@9186@1}##kastUrItilakanti bhAlaphalake devyA mukhAmbhoruhe rolambanti tamAlabAlamukulotta.nsanti mauliM prati | ##\EN{MSS@9186@2}##yAH karNe vikachotpalanti kuchayora~Nke cha kAlAguru\- sthAsanti prathayantu tAstava shiva.n shrIkaNThakaNThatviShaH || 9186|| ##\EN{MSS@9187@1}##kastUrIyanti bhAle tadanu nayanayoH kajjalIyanti karNa\- prAnte nIlotpalIyantyurasi marakatAla.nkR^itIyanti devyAH | ##\EN{MSS@9187@2}##romAlIyanti nAbherupari harimaNImekhalIyanti madhye kalyANa.n kuryurete trijagati purajitkaNThabhAsA.n vilAsAH || 9187|| ##\EN{MSS@9188@1}##kastUrIvarapatrabha~Nganikaro bhraShTo na gaNDasthale no lupta.n sakhi chandana.n stanataTe dhauta.n na netrA~njanam | ##\EN{MSS@9188@2}##rAgo na skhalitastavAdharapuTe tAmbUlasa.nvardhitaH ki.n ruShTAsi gajendramattagamane ki.n vA shishuste patiH || 9188|| ##\EN{MSS@9189@1}##kastUrI sitimAnamAgatavatI shauklya.n gatAH kuntalA nIla.n cholamabhUt sita.n dhavalimA jAto maNInA.n gaNe | ##\EN{MSS@9189@2}##dhvAnta.n shAntamabhUt sama.n narapate tvatkIrtichandrodaye trailokye~NpyabhisArasAhasarasaH shAntaH kura~NgIdR^ishAm || 9189|| ##\EN{MSS@9189A@1}##kastUryA tatkapoladvayabhuvi makarInirmitau prastutAyA.n nirmitsUnA.n svavakShasyatiparichayanAt tvatprashastIrupA.nshu | ##\EN{MSS@9189A@2}##vIra shrIsi.nhabhUpa tvadahitakubhujA.n rAjyalakShmIsapatnI\- mAnavyAjena lajjA.n sapadi vidadhate svAvarodhe pragalbhAH || ##\EN{MSS@9190@1}##kaste shashA~Nka mohaH sudhAkaro.aha.n na ko.api madbhinnaH | ##\EN{MSS@9190@2}##ki.n nanu pashyasi nijabhA\- jayi vanitAyA mukhaM mUDha || 9190|| ##\EN{MSS@9191@1}##kaste shauryamado yoddhu.n tvayyeka.n saptimAsthite | ##\EN{MSS@9191@2}##saptasaptisamAruDhA bhavanti paripanthinaH || 9191|| ##\EN{MSS@9192@1}##kastva.n, kR^iShNamavehi mA.n kimiha te, manmandirAsha~NkayA yukta.n tannavanItabhAjanapuTe nyastaH kimartha.n karaH | ##\EN{MSS@9192@2}##kartu.n tatra pipIlikApanayana.n, suptAH kimudbodhitA bAlA, vatsagati.n vivektumiti sa.njalpan hariH pAtu vaH || 9192|| ##\EN{MSS@9193@1}##kastva.n, ko.api, kuto.asi, ratnavasatestIrAdaha.n nIradher, labdha.n ki.nchana, garjitairbadhiratA dR^igvyAhatiH saikataiH | ##\EN{MSS@9193@2}##mA kheda.n kuru tAdR^igaurvadahanajvAlAvalIduHsaha.n kShAroda.n yadupAsya jIvasi sakhe shlAghya.n na tan manyase || 9193|| ##\EN{MSS@9194@1}##kastva.n ko.aha.n kuta AyAtaH kA me jananI ko me tAtaH | ##\EN{MSS@9194@2}##iti paribhAvaya sarvamasAra.n sarva.n tyakvA svapnavichAram || 9194|| ##\EN{MSS@9195@1}##kastva.n, tAsu yadR^ichChayA, kitava yAstiShThanti gopA~NganAH premANa.n na vidanti yAs, tava hare ki.n tAsu te kaitavam | ##\EN{MSS@9195@2}##eShA hanta hatAshayA yadabhava.n tvayyekatAnA para.n tenAsyAH praNayo.adhunA khalu mama prANaiH sama.n yAsyati || 9195|| ##\EN{MSS@9196@1}##kastva.n, pItAMbaro.aha.n, kimu vadasi mR^iShA chAMbara.n kena pIta.n mugdhe ka.nsasya shatruH, shiva shiva sAlila.n sasyavairi kva dR^iShTam| ##\EN{MSS@9196@2}##mallAsyadhva.nsano.aha.n kimiti nijamaho lAsyamadhva.nsi cheti vyAhArairvallavInA.n nishi bhavatu mude.anuttaraH shrIpatirvaH || 9196|| ##\EN{MSS@9197@1}##kastvaM brahma, nnapUrvaH, kva cha tava vasati, ryAkhilA brahmasR^iShTiH kaste nAtho, hyanAthaH, kva cha tava janako, naiva tAta.n smarAmi ##\EN{MSS@9197@2}##ki.n te.abhIShTa.n dadAmi, tripadaparimitA bhUmi, ralpa.n kimetat trailokya.n, bhAvagarbhaM balimidamavadad vAmano vaH sa pAyAt || 9197|| ##\EN{MSS@9198@1}##kastvaM brahmann, apUrvas, tvadanucharajano, nAstyanAtho.ahamekaH, ki.n dadyAmIpsita.n te, tripadaviharaNasthAnametat, kiyatte | ##\EN{MSS@9198@2}##trailokya.n tad dvijAtermama shamaniratasyeti sammUDhabhAvA viShNorvAchaH surArau kR^itakapaTapadanyAsamugdhAH punantu || 9198|| ##\EN{MSS@9199@1}##kastvaM bhadra, khaleshvaro.aham, iha ki.n ghore vane sthIyate, shArdUlAdibhireva hi.nsrapashubhiH bhojyo.ahamityAshayA | ##\EN{MSS@9199@2}##kasmAt kaShTamida.n tvayA vyavasita.n, maddehamAmsAshinaH pratyutpannanR^imA.nsabhakShaNadhiyaste ghnantu sarvAnnarAn || 9199|| ##\EN{MSS@9200@1}##kastvaM bhoH, kathayAmi daivahatakaM mA.n viddhi shAkhoTaka.n vairAgyAdiva vakShi, sAdhu vidita.n, kasmAdida.n, kathyate | ##\EN{MSS@9200@2}##vAmenAtra vaTastamadhvagajanaH sarvAtmanA sevate na chChAyApi paropakArakaraNe mArgasthitasyApi me || 9200|| ##\EN{MSS@9201@1}##kastvaM bhoH, kavirasmi, tat kimu sakhe kShINo.asya, nAhArato dhig desha.n guNino.api, durmatiriya.n desha.n na mAmeva dhik | ##\EN{MSS@9201@2}##pAkArthI kShudhito yadaiva vidadhe pAkAya duddhi.n tadA vindhye nendhanamambudhau na salila.n nAnna.n dharitrItale || 9201|| ##\EN{MSS@9202@1}##kastvaM bho nishi, keshavaH, shirasijaiH ki.n nAma garvAyase bhadre shauriraha.n, guNaiH rpitR^igataiH putrasya ki.n syAdiha | ##\EN{MSS@9202@2}##chakrI chandramukhi, prayachChasi na me kuNDI.n ghaTI.n dehinIm ittha.n gopavadhUhR^itottaratayA duHstho hariH pAtu vaH || 9202|| ##\EN{MSS@9203@1}##kastva.n lohitalochanAsyacharaNo, ha.nsaH, kuto mAnasAt ki.n tatrAsti, suvarNapa~NkajavanAnyambhaH sudhAsannibham | ##\EN{MSS@9203@2}##ratnAnA.n nichayAH pravAlamaNayo vaiDUryarohAH kvachich, ambUkA api santi, neti cha bakairAkarNya hIhIkR^itam || 9203|| ##\EN{MSS@9204@1}##kastva.n vAnara, rAmarAjabhavane lekhArthasa.nvAhako, yAtaH kutra purAgataH sa hanumAn nirdagdhala~NkApuraH | ##\EN{MSS@9204@2}##vaddho rAkShasasUnuneti kapibhiH sa.ntADitastarjitaH sa vrIDAttaparAbhavo vanamR^igaH kutreti na j~nAyate || 9204|| ##\EN{MSS@9204A@1}##kastva.n, shUlI, pravisha bhiShajA.n veshma, vaidya.n na jAne, sthANurbAle, na vadati taru\-rnIlakaNThaH pramugdhe | ##\EN{MSS@9204A@2}##kekAmekA.n vada tva.n, pashupatirabale, naiva dR^iShTe viShANe ityeva.n shailakanyAprativachanajaDaH pAtu vaH pArvatIshaH || ##\EN{MSS@9205@1}##kastva.n shUlI, mR^igaya bhiShaja.n nIlakaNThaH priye.aha.n kekAmekA.n vada, pashupati,\-rnaivadR^ishye viShANe | ##\EN{MSS@9205@2}##mugdhe.n sthANuH, sa charati katha.n, jIviteshaH shivAyA gachChATavyAmiti hatavachAH pAtu vashchandrachUDaH || 9205|| ##\EN{MSS@9206@1}##kasmAt kasmin samutpanne sarAgaM bhuvanatrayam | ##\EN{MSS@9206@2}##atrAdau kathita.n shloke yo jAnAti sa paNDitaH || 9206|| ##\EN{MSS@9207@1}##kasmAt ko.aha.n kimapi cha bhavAn ko.ayamatra prapa~nchaH sva.n sva.n vedya.n gaganasadR^ishaM pUrNatattvaprakAsham | ##\EN{MSS@9207@2}##AnandAkhya.n samarasaghane bAhyamantarvihIne nistraiguNye pathi vicharataH ko vidhiH ko niShedhaH || 9207|| ##\EN{MSS@9208@1}##kasmAt tanvi tanUni samprati samAnya~NgAni jAtAni te kasmAt kokanadaprabhaM mukhamida.n jAta.n hi chandropamam | ##\EN{MSS@9208@2}##evaM pR^ichChati vallabhe.ambujamukhi proShyasvabhAvAditi vyAvR^ityAtha tayA sagadgadaravaM muktashcha bAShpotkaraH || 9208|| ##\EN{MSS@9209@1}##kasmAt tva.n kva nu dR^ishyate sukhamukha.n kvAste.andhakAraH para.n kva strIShu smaradhUmaketuruditeo dR^iShTA yuvAnaH kva te | ##\EN{MSS@9209@2}##gantA kva kva cha pa~nchamaH kva NasakR^it kvAtsa.nkuro nidgataH kvAnandaikarasodayaH kva nu satI kaivAdhvagastatkathA || 9209|| ##\EN{MSS@9210@1}##kasmAt tva.n, tAtagehAd, aparamabhinavA brUhi kA tatra vArtA, devyA devo jitaH, ki.n vR^iShaDamaruchitAbhasmabhogIndrachandrAn | ##\EN{MSS@9210@2}##ityevaM barhinAthe kathayati sahasA bhartUbhikShAvibhUShA\- vaiguNyodvegajanmA jagadavatu chira.n hAravo bhR^i~NgarITeH || 9210|| ##\EN{MSS@9211@1}##kasmAt tva.n durbalAsIti sakhyastAM paripR^ichChati | ##\EN{MSS@9211@2}##tvayi sa.nnihite tAsu dadyAt kathaya sottaram || 9211|| ##\EN{MSS@9212@1}##kasmAt tva.n, bhavadAlayAd, vada sakhe kShema.n, tavAnugrahAd, dR^iShTA me subhagA, na te.asti subhagA dR^iShTA bhavadgehinI | ##\EN{MSS@9212@2}##svarbhAnu.n viShamekShaNa.n viShadhara.n kAka.n varAkI gR^ihe chandrAna~NgasamIrakokilabhayAd vyagrA likhantI muhuH || 9212|| ##\EN{MSS@9213@1}##kasmAt tva.n hi vikhidyase katipayaireva priye vAsarair AyAtA vayamehi dhehi purataH prAsthAnikaM ma~Ngalam | ##\EN{MSS@9213@2}##eva.n vAdini vallabhe dayitayA niHshvasya pANau kR^itI ma~NgalyaH kalasho vilochanapayodhArAbhirApUritaH || 9213|| ##\EN{MSS@9214@1}##kasmAt pArvati niShThurAsi, sahajaH shailodbhavAnAmaya.n niHsnehAsi katha.n, na bhasmapuruShaH sneha.n vibharti kvachit | ##\EN{MSS@9214@2}##kopaste mayi niShphalaH priyatame, sthANau phala.n kiM bhaved ittha.n nirvachanIkR^ito girijayA shaMbhushchiraM pAtu vaH || 9214|| ##\EN{MSS@9215@1}##kasmAt sa.nlkishyate vidvAn vyarthayArthehayAsakR^it | ##\EN{MSS@9215@2}##kasyachin mAyayA nUna.n loko.aya.n suvimohitaH || 9215|| ##\EN{MSS@9216@1}##kasmAt satyavatIsutena muninA noktaM bhaviShyatkathA\- madhye rUpamanAdimadhyanidhanasyeha.n harermAnuSham | ##\EN{MSS@9216@2}##ittha.n vyutthitavishvakaNTakachamUnirmUlanavyApR^ita.n sa.ngrAmAmbarasUryamambaracharAstvA.n vIkShya sa.nsherate || 9216|| ##\EN{MSS@9217@1}##kasmAdadya na bhUShita.n vapurida.n sadbhUShaNaiH kA~nchanaiH kasmAdachChatarANi nAdya vasanAnya~NgIkR^itAni tvayA | ##\EN{MSS@9217@2}##uktA seti mayA manoj~na vijane bAlA vishAlAkSha mA kShipra.n rodanamekameva vidadhe pratyuttara.n no dadau || 9217|| ##\EN{MSS@9218@1}##kasmAdida.n nayanamastamitA~njanashri vishrAntapatrarachanau cha kutaH kapolau | ##\EN{MSS@9218@2}##shR^i~NgAravAriruhakAnanarAjaha.nsi kasmAt kR^ishAsi virasAsi malImasAsi || 9218|| ##\EN{MSS@9219@1}##kasmAdindurasau dhinoti jagatIM pIyUShagarbhaiH karaiH kasmAd vA jaladhArayaiva dharaNi.n dhArAdharaH si~nchati | ##\EN{MSS@9219@2}##bhrAmaM bhrAmamaya.n cha nandayati vA kasmAt trilokI.n raviH sAdhUnA.n hi paropakArakaraNe nopAdhyapekShaM manaH || 9219|| ##\EN{MSS@9220@1}##kasmAd dUti shvasiShi nibhR^ita.n, satvarAvartanena bhraShTo rAgaH kimadharadale, prArthanAbhistvadartham | ##\EN{MSS@9220@2}##srastA cheya.n kimalakatatis, tatpadAluNThanena vAsastasya tvayi vada katha.n, pratyayArtha.n tavaiva || 9220|| ##\EN{MSS@9221@1}##kasmAd bhagnAH sumukhi valayA, mArgapAtAnnishAyA.n ki.n te vaktra.n vigatarachana.n, kShAlita.n dhUlipUrNam | ##\EN{MSS@9221@2}##oShThe rAgaH kimapi galita, stvadvyathochChvAsavAtais tadvAsaH ki.n, hR^itamiti mayA vastralobhAt kileti || 9221|| ##\EN{MSS@9222@1}##kasmAd bhayamiha maraNAd andhAdapi ko vishiShyate rAgI | ##\EN{MSS@9222@2}##kaH shUro yo lalanA\- lochanabANairna vivyathitaH || 9222|| ##\EN{MSS@9223@1}##kasmi~nChete murAriH kva na khalu vasatirvAyasI ko niShedhaH strINA.n rAgastu kasmin kva nu khalu sitimA shairisaMbodhana.n kim | ##\EN{MSS@9223@2}##saMbuddhiH kA.ahimA.nshorvidhiharavayasA.n chApi saMbuddhayaH kA brUte lubdhaH katha.n vA kurukulahanana.n kena tat keshavena || 9223|| ##\EN{MSS@9224@1}##kasmAn mlAyasi mAlatIva mR^iditetyAlIjane pR^ichChati vyakta.n noditamArtayApi virahe shAlInayA bAlayA | ##\EN{MSS@9224@2}##akShNorbAShpachaya.n nigR^ihya kathamapyAlokitaH kevala.n ki.nchitkuDmalakoTibhinnashikharashchUtadrumaH prA~NgaNe || 9224|| ##\EN{MSS@9225@1}##kasmin karmaNi sAmarthyam asya nottapatetarAm | ##\EN{MSS@9225@2}##aya.n sAdhucharastasmAd a~njalirbadhyatAmiha || 9225|| ##\EN{MSS@9226@1}##kasminnapi mate satye hatAH sarvamatatyajaH | ##\EN{MSS@9226@2}##taddR^iShTyA vyarthatAmAtram anarthastu na dharmajaH || 9226|| ##\EN{MSS@9227@1}##kasmin vasanti vada mInagaNA vikalpa.n ki.n vApada.n vadati ki.n kurute vivasvAn | ##\EN{MSS@9227@2}##vidyullatAvalayavAn pathikA~NganAnAm udvejako bhavati kaH khalu vArivAhaH || 9227|| ##\EN{MSS@9228@1}##kasmin svapiti ka.nsAriH kAvR^ittiradhamA nR^iNAm | ##\EN{MSS@9228@2}##kiM brUte pitaraM bAlaH ki.n dR^iShTvA ramate manaH || 9228|| ##\EN{MSS@9229@1}##kasmai ki.n kathanIya.n kasya manaHpratyayo bhavati | ##\EN{MSS@9229@2}##ramayati gopavadhUTI ku~njakuTIre paraM brahma || 9229|| ##\EN{MSS@9230@1}##kasmaichit kapaTAya kaiTabharipUraHpIThadIrghAlayA.n devi tvAmabhivAdya kupyasi na chet tat ki.nchidAchakShmahe | ##\EN{MSS@9230@2}##yat te mandiramambujanma kimida.n vidyAgR^iha.n yachcha te nIchAnnIchataropasarpaNamapAmetat kimAchAryakam || 9230|| ##\EN{MSS@9230A@1}##kasmaichit pratipAdya vikramajitA.n viprAya vishvaMbharAm abdhau vaibhavalabdhavAsarasikaH kShemAya rAmo.astu vaH | ##\EN{MSS@9230A@2}##shlAghante raNasImni yasya charita.n kAlAgnikUla.nkaSha\- jvAlodgArikuThArakukShinihitakShmApAlachakrA n janAn || ##\EN{MSS@9231@1}##kasmaichid dvijabandhave kiyadapi kShIraM purA nAthate datto yena dayArasaikavapuShA dugdhoda evArNavaH | ##\EN{MSS@9231@2}##shrIshrIvallabhakalpapAdapasudhAchintAmaNIb hiH sama.n sa svAmI mama daivata.n taditaro nAmnApi nAmnAyate || 9231|| ##\EN{MSS@9232@1}##kasmai namaH surairapi sutarA.n kriyate dayApradhAnAya | ##\EN{MSS@9232@2}##kasmAdudvijitavya.n sa.nsArAraNyataH sudhiyA || 9232|| ##\EN{MSS@9233@1}##kasmai yachChati sajjano bahudhana.n sR^iShTa.n kShagat kena vA shambhorbhAni cha ko gale yuvatibhirveNyA.n cha kA dhAryate | ##\EN{MSS@9233@2}##gaurIshaH kamatADayachcharaNataH kA rakShitA rAkShasair ArohAdavarohataH kalayatAmeka.n dvayoruttaram || 9233|| ##\EN{MSS@9234@1}##kasmai hanta phalAya sajjana guNagrAmArjane sajjasi svAtmopaskaraNAya chen mama vachaH pathya.n samAkarNaya | ##\EN{MSS@9234@2}##ye bhAvA hR^idaya.n haranti nitarA.n shobhAbharaiH saMbhR^itAs tairevAsya kaleH kalevarapuSho daina.ndina.n vartanam || 9234|| ##\EN{MSS@9235@1}##kasya karAnna skhalitA nIranidhikledapichChilA lakShmIH | ##\EN{MSS@9235@2}##bhR^igucharaNadhUliparuShe hR^idi paribaddhA hareH sthireyamabhUt || 9235|| ##\EN{MSS@9236@1}##kasyachijjAyate jantoH pAdAghAtastavAdhvani | ##\EN{MSS@9236@2}##padabha~NgavyathA shambho jR^imbhate jambhavairiNaH || 9236|| ##\EN{MSS@9237@1}##kasyachit kimapi no haraNIya.n marmavAkyamapi nochcharaNIyam | ##\EN{MSS@9237@2}##shrIpateH padayuga.n smaraNIya.n lIlayA bhavajala.n taraNIyam || 9237|| ##\EN{MSS@9238@1}##kasyachit samadanaM madanIya\- preyasIvadanapAnaparasya | ##\EN{MSS@9238@2}##svAditaH sakR^idivAsava eva pratyuta kShaNavida.nshapade.abhUt || 9238|| ##\EN{MSS@9239@1}##kasyachinna hi durbuddheshChandato jAyate matiH | ##\EN{MSS@9239@2}##yAdR^isha.n kurute karma tAdR^ishaM phalamashnute || 9239|| ##\EN{MSS@9240@1}##kasya tR^iSha.n na kShapayasi pibati na kastava payaH pravishyAntaH | ##\EN{MSS@9240@2}##yadi sanmArgasarovara nakrI na kroDamadhivasati || 9240|| ##\EN{MSS@9241@1}##kasya doShaH kule nAsti vyAdhinA ko na pIDitaH | ##\EN{MSS@9241@2}##vyasana.n kena na prApta.n kasya saukhya.n nirantaram || 9241|| ##\EN{MSS@9242@1}##kasya na dayita.n vitta.n chitta.n hriyate na kasya vittena | ##\EN{MSS@9242@2}##ki.n tu yashodhanalubdhA vA~nChanti na duShkR^itairarthAn || 9242|| ##\EN{MSS@9243@1}##kasya na pratihataM bata chakShur dhvAntasantatibhiraDDamarAbhiH | ##\EN{MSS@9243@2}##kevalaM manasijapratihatAnA.n nAvadhUtamabhisAravadhUnAm || 9243|| ##\EN{MSS@9244@1}##kasya na vAhanayogyA mugdhadhiyastuchChasAdhane lagnAH | ##\EN{MSS@9244@2}##prItatayA prashamaruchash chapalAsu strIShu ye.adAntAH || 9244|| ##\EN{MSS@9245@1}##kasya no kurute mugdhe pipAsAkulitaM manaH | ##\EN{MSS@9245@2}##aya.n te vidrumachChAyo marumArga ivAdharaH || 9245|| ##\EN{MSS@9246@1}##kasya marau duradhigamaH kamale kaH kathaya virachitAvAsaH | ##\EN{MSS@9246@2}##kaistuShyati chAmuNDA ripavaste vada kuto bhraShTAH || 9246|| ##\EN{MSS@9247@1}##kasya mAtA kasya pitA kasya bandhurmahAmune | ##\EN{MSS@9247@2}##vibhramashcha smR^itibhra.nshAt tena muhyanti jantavaH || 9247|| ##\EN{MSS@9248@1}##kasya mAtA pitA kasya kasya bhAryA suto.api vA | ##\EN{MSS@9248@2}##jAtau jAtau hi jIvAnAM bhaviShyantyapare.apare || 9248|| ##\EN{MSS@9248A@1}##kasya vaktavyatA nAsti sopAya.n ko na jIvati | ##\EN{MSS@9248A@2}##vyasana.n kena na prApta.n kasya saukhya.n nirantaram || ##\EN{MSS@9249@1}##kasya vashe prANigaNaH satyapriyabhAShiNo vinItasya | ##\EN{MSS@9249@2}##kva sthAtavya.n nyAyye pathi dR^iShTAdR^iShTalAbhAya || 9249|| ##\EN{MSS@9249A@1}##kasya syAnna skhalitaM pUrNAH sarve manorathAH kasya | ##\EN{MSS@9249A@2}##kasyeha sukha.n nitya.n daivena na khaNDitaH ko vA || ##\EN{MSS@9250@1}##kasya svargashriyo vashyAH kasya chaindraM padaM bhuvi | ##\EN{MSS@9250@2}##ka.n devA bahu manyante sa~NgrAme maraNAdR^ite || 9250|| ##\EN{MSS@9251@1}##sa~NgrAme maraNaM puNya.n gayAyAM maraNe tathA | ##\EN{MSS@9251@2}##ga~NgAyAM maraNe mokShaH sa~NgrAme maraNa.n sukham || 9251|| ##\EN{MSS@9252@1}##yadi vastuM manaH pu.nsA.n svargastrIbhiH sama.n chirAt | ##\EN{MSS@9252@2}##aparA.n sukhitA.n kR^itvA sa~NgrAme mriyatA.n tadA || 9252|| ##\EN{MSS@9253@1}##kasyA.nchid vAchi kaishchinnanu yadi vihita.n dUShaNa.n durdurUDhaish Chinna.n ki.n nastadA syAt prathitaguNavatA.n kAvyakoTIshvarANAm | ##\EN{MSS@9253@2}##vAhAshched gandhavAhAdhikavihitajavAH pa~nchaShAshchAndhakha.njAH kA hAniH sherashAhakShitipakulamaNerashvakoTIshvarasya || 9253|| ##\EN{MSS@9254@1}##kasyAkhyAya vyatikaramimaM muktaduHkho bhaveya.n ko jAnIte nibhR^itamubhayorAvayoH snehasAram | ##\EN{MSS@9254@2}##jAnAtyeka.n shashadharamukhi prematattvaM mano me tvAmevaitachchiramanugata.n tat priye ki.n karomi || 9254|| ##\EN{MSS@9255@1}##... ... ... ... ##\EN{MSS@9255@2}##kasyAtyanta.n sukhamupanata.n duHkhamekAntato vA | ##\EN{MSS@9255@3}##nIchairgachChatyupari cha dashA chakranemikrameNa || 9255|| ##\EN{MSS@9256@1}##kasyAdeshAt kShapayati tamaH saptasaptiH prajAnA.n ChAyAhetoH pathi viTapinAma~njaliH kena baddhaH | ##\EN{MSS@9256@2}##abhyarthyante navajalamuchaH kena vA vR^iShTihetor jAtyaivaite parahitavidhI sAdhavo baddhakA~NkShAH || 9256|| ##\EN{MSS@9257@1}##kasyA nAma kimatra nAsti vidita.n yad vIkShyamANo.apyaya.n loko mUka ivAsti mAM prati punaH sarvo janastapyate | ##\EN{MSS@9257@2}##shakya.n darshayitu.n na pUgaphalavat kR^itvA dvidheda.n vapur yat satya.n sakhi vIkShitaH khalu mayA nUna.n chaturthyAH shashI || 9257|| ##\EN{MSS@9258@1}##kasyAnityeShvanityasya sneho bhavitumarhati | ##\EN{MSS@9258@2}##yena janmasahasrANi draShTavyo na punaH priyaH || 9258|| ##\EN{MSS@9259@1}##kasyAnimeShavitate nayane divauko\- lokAdR^ite jagati te api vai gR^ihItvA | ##\EN{MSS@9259@2}##piNDe prasAritamukhena time kimetad dR^iShTa.n na bAlisha vishadbaDisha.n tvayAntaH || 9259|| ##\EN{MSS@9260@1}##kasyApi ko.api kurute na sukha.n duHkha.n na daivamapahAya | ##\EN{MSS@9260@2}##vidadhAti vR^ithA garva.n khalo.ahamahitasya hanteti || 9260|| ##\EN{MSS@9261@1}##kasyApi ko.apyatishayo.asti sa tena loke khyAtiM prayAti na hi sarvavidastu sarve | ##\EN{MSS@9261@2}##ki.n ketakI phalati kiM panasaH supuShpaH ki.n nAgavallyapi cha puShpaphalairupetA || 9261|| ##\EN{MSS@9261A@1}##kasyApi chAgrato naiva prakAshyaH svaguNaH svayam | ##\EN{MSS@9261A@2}##atuchChatvena tuchCho.api vAchyaH paraguNaH punaH || ##\EN{MSS@9262@1}##kasyAmoda.n kamala.n vadanamida.n te priye na sa.ntanuyAt | ##\EN{MSS@9262@2}##avalambya mitrameka.n vikasati na yadanyathA jAtu || 9262|| ##\EN{MSS@9263@1}##kasyAshchit subhaga iti shrutashchira.n yas ta.n dR^iShTvAdhigataraternimIlitAkShyAH | ##\EN{MSS@9263@2}##nispanda.n vapuravalokya sauvidallAH santepurvidhuradhiyo nishAntavadhvAH || 9263|| ##\EN{MSS@9264@1}##kasyAshchin mukhamanu dhautapatralekha.n vyAtene salilabharAvalambinIbhiH | ##\EN{MSS@9264@2}##ki~njalkavyatikarapi~njarAntarAbhish chitrashrIralamalakAgravallarIbhiH || 9264|| ##\EN{MSS@9265@1}##kasyAsti nAsho manaso vitatyA kva sarvathA nAsti bhaya.n vimuktau | ##\EN{MSS@9265@2}##shalyaM para.n ki.n nijamUrkhataiva ke ke hyupAsyA guravashcha santaH || 9265|| ##\EN{MSS@9266@1}##kasyedaM bhavana.n, mamaiva, bhavatI kA subhru, lATA~NganA kerya, mugdhatarA sakhI mama, patirgehe.asti ki.n, tena vA | ##\EN{MSS@9266@2}##itthaM pAnthavacho dinAntasamaye gUDhArthamAkarNya vai mandAndolitakuNDalastabakayA tanvyAvadhUta.n shiraH || 9266|| ##\EN{MSS@9267@1}##kasyemau pitarau manobhavavatA tApena sa.nyaujitAv anyonya.n tanayAdika.n janayato bhUmyAdibhUtAtmabhiH | ##\EN{MSS@9267@2}##ittha.n duHsthamatirmanobhavaratiryo manyate nAstikaH shAntistasya kathaM bhaved dhanavato duShkarma.ndharmAshrayAt || 9267|| ##\EN{MSS@9268@1}##kasyeya.n taruNi prapA, pathika naH, kiM pIyate.asyA.n, payo dhenUnAmatha mAhiShaM badhira re vAraH, kathaM ma~NgalaH | ##\EN{MSS@9268@2}##somo vAtha shanaishcharo, .amR^itamida.n, tatte.adhare dR^ishyate shrImatpAntha vilAsasundara sakhe yad rochate tat piba || 9268|| ##\EN{MSS@9269@1}##kasyodapatsyata ruchirvirasAvasAne stokasthitAvanuchitaprabhave bhave.asmin | ##\EN{MSS@9269@2}##nArAyaNasmR^itikathAmR^itapAnagoShThI chetovinodanamiya.n yadi nAma na syAt || 9269|| ##\EN{MSS@9270@1}##kasyopayogamAtreNa dhanena ramate bhanaH | ##\EN{MSS@9270@2}##padapramANamAdhAram ArUDhaH ko na kampate || 9270|| ##\EN{MSS@9271@1}##kasrAghAtaiH surabhirabhitaH satvara.n tADanIyo gADhAmreDaM malayamarutaH shR^i~NkhalAdAma datta | ##\EN{MSS@9271@2}##kArAgAre kShipata tarasA pa~nchama.n rAgarAja.n chandra.n chUrNIkuruta cha shilApaTTake piShTapeSham || 9271|| ##\EN{MSS@9272@1}##kahlArasparshagarbhaiH shishiraparigamAt kAntimadbhiH karAgraish chandreNAli~NgitAyAstimiranivasane sra.nsamAne rajanyAH | ##\EN{MSS@9272@2}##anyonyAlokinIbhiH parichayajanitapremaniShyandinIbhir dUrArUDhe pramode hasitamiva parispaShTamAshAvadhUbhiH || 9272|| ##\EN{MSS@9273@1}##kA.nchid dinArdhasamaye ravirashmitaptA.n nIlA.nshukA~nchalanilInamukhendumbimbAm | ##\EN{MSS@9273@2}##tA.n tAdR^ishI.n samanuvIkShya kavirjagAda rAhurdivA grasati parva vinA kilendum || 9273|| ##\EN{MSS@9274@1}##kA.n tapasvI gato.avasthAm iti smerAviva stanau | ##\EN{MSS@9274@2}##vande gaurIghanAshleShabhavabhUtisitAnanau || 9274|| ##\EN{MSS@9275@1}##kA.nshchichchATuvachaHshatairnijasutApremAtirekai H parAn anyAn vakraravAkramairdhanavataH prApayya geha.n nijam | ##\EN{MSS@9275@2}##prAgdattagrahaNapragalbhakitavavyAjAdavaShTabhya tAn kuTTinyaH sphuTamapragalbhacharitAnetAn nihantu.n kShamAH || 9275|| ##\EN{MSS@9276@1}##kA.nshchit kalpashata.n kR^itasthitichayAn kA.nshchid yugAnA.n shata.n kA.nshchid varShashata.n tathA katipayAn jantUn dinAnA.n shatam | ##\EN{MSS@9276@2}##tA.nstAn karmabhirAtmanaH pratidina.n sa.nkShIyamANAyuShaH kAlo.aya.n kavalIkaroti sakalAn bhrAtaH kutaH kaushalam || 9276|| ##\EN{MSS@9277@1}##kA.nshchit tuchChayati prapUrayati vA kA.nshchinnayatyunnati.n kA.nshchit pAtavidhau karoti cha punaH kA.nshchinnayatyAkulAn | ##\EN{MSS@9277@2}##anyonyaM pratipakShasa.nhatimimA.n lokasthitiM bodhayann eSha krIDati kUpayantraghaTikAnyAyaprasakto vidhiH || 9277|| ##\EN{MSS@9278@1}##kA.nshchidarthAn naraH prAj~no laghumUlAn mahAphalAn | ##\EN{MSS@9278@2}##kShipramArabhate kartu.n na vighnayati tAdR^ishAn || 9278|| ##\EN{MSS@9279@1}##kA.nsIkR^itAsIt khalu maNDalIndoH sa.nsaktarashmiprakarA smareNa | ##\EN{MSS@9279@2}##tulA cha nArAchalatA nijaiva mithonurAgasya samIkR^itau vAm || 9279|| ##\EN{MSS@9280@1}##kA.nsyasvana ivAbhAti yasmin khaDgahate dhvaniH | ##\EN{MSS@9280@2}##khaDgottama.n ta.n vadati girishaH shubhavardhanam || 9280|| ##\EN{MSS@9281@1}##kA.n harirabharat sUkararUpaH kAmarirahitAmichChati bhUpaH | ##\EN{MSS@9281@2}##kenAkAri cha manmathajanana.n kena virAjati taruNIvadanam || 9281|| ##\EN{MSS@9282@1}##kAkaH kA~nchanapa~njare vinihitaH padmAkare kaushikaH shrAddhe shvA viniyojito hutavahe havyaH palANDuH kR^itaH | ##\EN{MSS@9282@2}##sarva.n tena kR^ita.n kimatra bahunA madyaM mahAshAntaye yenAj~nAnavatA mahIyasi pade nIchaH samAropitaH || 9282|| ##\EN{MSS@9283@1}##kAkaH kR^iShNaH pikaH kR^iShNaH ko bhedaH pikakAkayoH | ##\EN{MSS@9283@2}##vasantasamaye prApte kAkaH kAkaH pikaH pikaH || 9283|| ##\EN{MSS@9284@1}##kAkaH kokilamunnamayya kurute chUte phalAsvAdana.n bhu~Nkte rAjashuka.n nivArya kuraraH krIDAparo dADimam | ##\EN{MSS@9284@2}##ghUko barhiNamAsya shAkhishikhare shete sajAniH sukha.n hA jAta.n viparItamadya vipine shyene parokSha.n gate || 9284|| ##\EN{MSS@9285@1}##kAkaH pakShabalena bhUpatigR^ihe grAsa.n yadi prAptavAn ki.n vA tasya mahattvamasya laghutA pa~nchAnanasyAgatA | ##\EN{MSS@9285@2}##yenAkramya karIndragaNDayugala.n nirbhidya helAlavAl labdhvA grAsavara.n varATakadhiyA muktAgaNastyajyate || 9285|| ##\EN{MSS@9286@1}##kAkaH pakShiShu chANDAlaH smR^itaH pashuShu gardabhaH | ##\EN{MSS@9286@2}##narANA.n ko.api chANDAlaH smR^itaH sarveShu nindakaH || 9286|| ##\EN{MSS@9287@1}##kAkaH padmavane dhR^iti.n na labhate ha.nsashcha kUpodake kroShTA si.nhaguhAntare suvipule nIchastu bhadrAsane | ##\EN{MSS@9287@2}##kustrI satpuruSha.n na jAtu bhajate sA sevyate durjanaiH yA yasya prakR^itirvidhAtR^ivihitA sA tasya ki.n vAryate || 9287|| ##\EN{MSS@9288@1}##kAkaH shvAno.akulInashcha biDAlaH sarpa eva cha | ##\EN{MSS@9288@2}##akulInA cha yA nArI tulyAste parikIrtitAH || 9288|| ##\EN{MSS@9289@1}##kAkaH svabhAvachapalaH parishuddhavR^ittir labdhvA bali.n svajanamAhvayate parA.nshcha | ##\EN{MSS@9289@2}##charmAsthimA.nsavati hastikalevare.api shvA dveShTi hanti cha parAn kR^ipaNasvabhAvaH || 9289|| ##\EN{MSS@9290@1}##kAka Ahvayate kAkAn yAchako na tu yAchakAn | ##\EN{MSS@9290@2}##kAkayAchakayormadhye vara.n kAko na yAchakaH || 9290|| ##\EN{MSS@9291@1}##kAkakurkuTakAyasthAH sajAtiparipoShakAH | ##\EN{MSS@9291@2}##sajAtiparihantAraH si.nhAH shvAno dvijA gajAH || 9291|| ##\EN{MSS@9292@1}##kAkacha~nchupuTIkR^itya oShThau proktAnilaM pibet | ##\EN{MSS@9292@2}##o.nkAradhvaninAkR^iShya pUrayed yAvadantaram || 9292|| ##\EN{MSS@9293@1}##kAkaja~NghAjaTA nidrA.n kurute mastake sthitA | ##\EN{MSS@9293@2}##puShyoddhR^ita.n shunaH pittam apasmAraghnama~njanAt || 9293|| ##\EN{MSS@9294@1}##kAkaja~NghArasaH karNe kShipto bAdhiryanAshanaH | ##\EN{MSS@9294@2}##hanti karNe jaTA baddhA tasyA netrAmaya.n dhruvam || 9294|| ##\EN{MSS@9295@1}##kAkatAlIyayogena yadanAtmavati kShaNam | ##\EN{MSS@9295@2}##karoti praNaya.n lakShmIstat tasyAH strItvachApalam || 9295|| ##\EN{MSS@9296@1}##kAkatAlIyavat prApta.n dR^iShTvApi nidhimagrataH | ##\EN{MSS@9296@2}##na svaya.n daivamAdatte puruShArthamapekShate || 9296|| ##\EN{MSS@9297@1}##kAkatuNDoktiraparA mallikoktiranopamA (?) | ##\EN{MSS@9297@2}##pATaloktishcha padmoktiH padminyuktiH sphuTAH smR^itAH || 9297|| ##\EN{MSS@9298@1}##kAka tvaM phalanamravipina.n daivAtsamAsAdayan ki.n karNau badhirIkaroShi paruShaiH kre.nkArakolAhalaiH | ##\EN{MSS@9298@2}##mauna.n chedavalambase ratabharaprakrAntapu.nskokila\- bhrAntyApi tvayi sa~ncharanti na kathaM mugdhAkaTAkShachChaTAH || 9298|| ##\EN{MSS@9299@1}##kA kathA bANasa.ndhAne jyAshabdenaiva dUrataH | ##\EN{MSS@9299@2}##hu.nkAreNeva dhanuShaH sa hi vighnAn vyapohati || 9299|| ##\EN{MSS@9300@1}##kAkamA.nsa.n tathochChiShTa.n stoka.n tadapi durbalam | ##\EN{MSS@9300@2}##bhakShitenApi ki.n tena yena tR^iptirna jAyate || 9300|| ##\EN{MSS@9301@1}##kAkamAchI tathA kuShTha.n gotakreNa cha pAchayet | ##\EN{MSS@9301@2}##nAshayen maNDalikShveDam agado.aya.n sunishchitam || 9301|| ##\EN{MSS@9302@1}##kAkamAchIshiphA karNe baddhA rAtrijvarApahA | ##\EN{MSS@9302@2}##pANistha.n vR^iShavR^indAka.n dyUte vitanute jayam || 9302|| ##\EN{MSS@9303@1}##kAkavarAkamarAlamavaiShi na jarjaritA.arjunatArya kutaH | ##\EN{MSS@9303@2}##vikramavairivadhUjanalochana\- kajjalavajjalamajjanataH || 9303|| ##\EN{MSS@9304@1}##kAkashcha drumakuTTashcha maNDUko nIlamakShikaH | ##\EN{MSS@9304@2}##laTvayA saha pa~nchaite gaja.n jaghnurupAyataH || 9304|| ##\EN{MSS@9305@1}##kAkasya kati vA dantA meShasyANDe kiyat palam | ##\EN{MSS@9305@2}##gardabhe kati romANi vyarthaiShAtu vichAraNA || 9305|| ##\EN{MSS@9306@1}##kAkasya cha~nchuryadi hemayuktA mANikyayuktau charaNau cha tasya | ##\EN{MSS@9306@2}##ekaikapakShe gajarAjamuktA tathApi kAko na cha rAjaha.nsaH || 9306|| ##\EN{MSS@9307@1}##kAkasya vR^iShTihetor nIDa.n dikShu prashasyate tisR^iShu | ##\EN{MSS@9307@2}##durbhikShamaraNahetur bhavati sayAmyeShu koNeShu || 9307|| ##\EN{MSS@9308@1}##kAkAH ki.n ki.n na kurvanti kro~NkAra.n yatra tatra vA | ##\EN{MSS@9308@2}##shuka eva para.n vakti nR^ipahastopalAlitaH || 9308|| ##\EN{MSS@9309@1}##kAkAH prabhupraNihitaiH pikapaTTabaddher mAkandavR^indamakarandarasa.n labhantAm | ##\EN{MSS@9309@2}##prApte vasantasamaye kathamAcharanti karNAmR^itAni kalapa~nchamakUjitAni || 9309|| ##\EN{MSS@9310@1}##kAkAnA.n kokilAnA.n cha sImAbhedaH kathaM bhavet | ##\EN{MSS@9310@2}##yadi vishvasR^ijA sAkSha.n na kR^itA karNashaShkulI || 9310|| ##\EN{MSS@9311@1}##kAkAnAM prItiyoga.n chirasahavasati.n kokilApekShase chet tarhi tva.n tadvadeva shravaNapuTapaTUn kutsitAn kUja shabdAn | ##\EN{MSS@9311@2}##abhyAsastatra no chet tava galadamR^itA gIriya.n gupyatA.n vA tAmAkarNya svajAterananuguNaguNa.n tvAmamI santyajeyuH || 9311|| ##\EN{MSS@9312@1}##kA kAntA kAliyArAteH punararthe kimavyayam | ##\EN{MSS@9312@2}##ki.n vandya.n sarvadevAnAM phaleShu kimu sundaram || 9312|| ##\EN{MSS@9313@1}##kA kA priyA priyatamaM parirabhya dorbhyAm abhyAgate.api mihire na jahAti nidrAm | ##\EN{MSS@9313@2}##jAgartu sajjayatu cholamitIva kAkAH kAkAlirAliriva gUDhagirashchakAra || 9313|| ##\EN{MSS@9314@1}##kA kAbalA nidhuvanashramapIDitA~NgI nidrA.n gatA dayitabAhulatAnubaddhA | ##\EN{MSS@9314@2}##sA sA tu yAtu bhavanaM mihirodgamo.aya.n samketavAkyamiti kAkachayA vadanti || 9314|| ##\EN{MSS@9314A@1}##kA kAmadhenuriha kash chintAmaNirapi cha kalpashAkhI kaH | ##\EN{MSS@9314A@2}##sarvANyamUni bhuvane paryAyavachA.nsi puNyasya || ##\EN{MSS@9315@1}##kAkA mUrdhni sukha.n vasanti shatashaH shAkhAsu shAkhAmR^igA ghUkAH koTaragahvareShu mashalairda.nshaishcha sAndra.n dalam | ##\EN{MSS@9315@2}##AdhAraH kiyatAmasi sthiratara.n shuddha.n cha labdha.n yashaH pAnthA nopasaranti chet kShatamitaH ki.n vR^ikSharAjasya te || 9315|| ##\EN{MSS@9316@1}##kA kAlI kA madhurA kA shItalavAhinI ga~NgA | ##\EN{MSS@9316@2}##ka.n sa.njaghAna kR^iShNaH kaM balavanta.n na bAdhate shItam || 9316|| ##\EN{MSS@9317@1}##kAkAllaulya.n yamAt kraurya.n sthapaterdR^iDhaghAtitAm | ##\EN{MSS@9317@2}##ekaikAkSharamAdAya kAyasthaH kena nirmitaH || 9317|| ##\EN{MSS@9317A@1}##kAkA vR^ikA ghukabakAshcha bhekAH praNamya yuShmAnidameva yAche | ##\EN{MSS@9317A@2}##kolAhalaM mA kuruta kShamadhva.n pu.nskokilaH kUjati ma~njurAvam || ##\EN{MSS@9318@1}##kAkinyAH patramUla.n sahacharasahita.n ketakInA.n cha kanda.n ChAyAshuShka.n cha bhR^i~Nga.n triphalarasayuta.n tailamadhye nidhAya | ##\EN{MSS@9318@2}##lauhe pAtre praNIta.n dharaNitalagataM mAsamAtrasthita.n tat keshAH kAshaprakAshA alikulasadR^ishAH sambhavantyasya lepAt || 9318|| ##\EN{MSS@9319@1}##kAku.n karoShi gR^ihakoNakarIShapu~nja\- gUDhA~Nga ki.n nanu vR^ithA kitava prayAhi | ##\EN{MSS@9319@2}##kutrAdya jIrNataraNibhramanAtibhIta\- gopA~NganAgaNaviDambanachAturI te || 9319|| ##\EN{MSS@9320@1}##kAkutsthasya dashAnano na kR^itavAn dArApahAra.n yadi kvAmbhodhiH kva cha setubandhaghaTanA kvottIrya la~NkAjayaH | ##\EN{MSS@9320@2}##pArthasyApi parAbhava.n yadi ripurnAdAt kva tAdR^ik tapo nIyante ripubhiH samunnatipadaM prAyaH paraM mAninaH || 9320|| ##\EN{MSS@9321@1}##kAkutsthasya pratApAgnirdIptapi~NgairvalImukhaiH | ##\EN{MSS@9321@2}##nirvANo rAkShasendrasya manye nIlairnishAcharaiH || 9321|| ##\EN{MSS@9322@1}##kAkutsthena shirA.nsi yAni shatashashChinnAni mAyAnidheH paulastyasya vimAnasImani tathA bhrAntAni nAkaukasAm | ##\EN{MSS@9322@2}##tAnyevAsya dhanuHshramaprashamana.n kurvanti sItApateH krIDAchAmaraDambarAnukR^itibhirlolAyamAnai H kachaiH || 9322|| ##\EN{MSS@9323@1}##kA kR^itA viShNunA kIdR^ig yoShitA.n kaH prashasyate | ##\EN{MSS@9323@2}##asevyaH kIdR^ishaH svAmI ko nihantA nishAtamaH || 9323|| ##\EN{MSS@9324@1}##kAke karNapuTIkaThoraninade pIyUShadhArArasa\- syandoda~nchitachArupa~nchamarute sAdhAraNe mayyapi | ##\EN{MSS@9324@2}##vanyA.n vR^ittimaya.n vyadhAditi mudhA vatsa vyathAM mA kR^ithAH kva kaiva.n na kR^ita.n janeShu nikR^ita.n durmedhasA vedhasA || 9324|| ##\EN{MSS@9325@1}##kAke kArShNyamalaukika.n dhavalimA ha.nse nisargasthito gAMbhIrye mahadantara.n vachasi yo bhedaH sa ki.n kathyate | ##\EN{MSS@9325@2}##etAvatsu visheShaNeShvapi sakhe yatredamAlokyate ke kAkAH khalu ke cha ha.nsashishavo deshAya tasmai namaH || 9325|| ##\EN{MSS@9326@1}##kAke shaucha.n dyUtakAreShu satya.n sarpe kShAntiH strIShu kAmopashAntiH | ##\EN{MSS@9326@2}##klIbe dhairyaM madyape tattvachintA rAjA mitra.n kena dR^iShTa.n shruta.n vA || 9326|| ##\EN{MSS@9327@1}##kAkaiH saha vivR^iddhasya kokilasya kalA giraH | ##\EN{MSS@9327@2}##khalasa~Nge.api naiShThurya.n kalyANaprakR^iteH kutaH || 9327|| ##\EN{MSS@9327A@1}##kAkaiH sArddha.n vasan ha.nsaH kShobhate chAvasIdati | ##\EN{MSS@9327A@2}##gataH komala evA.aso jihmo duShTo na kAkavat || ##\EN{MSS@9328@1}##kAkairimA.nshchitrabarhAn mayUrAn parAjaiShThAH pANDavAn dhArtarAShTraiH | ##\EN{MSS@9328@2}##hitvA si.nhAn kroShTukAn gUhamAnaH prApte kAle shochitA tva.n narendra || 9328|| ##\EN{MSS@9329@1}##kAkairniShkuShita.n shvabhiH kabalita.n vIchIbhirAndolita.n srotobhishchalita.n taTAntamalina.n gomAyubhirloDitam | ##\EN{MSS@9329@2}##divyastrIkarachAruchAmaramarutsa.nvIjyamAnaH kadA drakShye.ahaM parameshvari tripathage bhAgIrathi sva.n vapuH || 9329|| ##\EN{MSS@9330@1}##kAkodumbarikAyA.n valmIko dR^ishyate shirA tasmin | ##\EN{MSS@9330@2}##puruShatraye sapAde pashchimadiksthA na sA vahati || 9330|| ##\EN{MSS@9331@1}##kAkolaH kalakaNThikA kuvalaya.n kAdambinI kardamaH ka.nsAriH kabarI kR^ipANalatikA kastUrikA kajjalam | ##\EN{MSS@9331@2}##kAlindI kaShapaTTikA karighaTA kAmArikaNThasthalI yasyaite karadA bhavanti sakhi tadvande vinidra.n tamaH || 9331|| ##\EN{MSS@9332@1}##kA khalena saha spardhA sajjanasyAbhimAninaH | ##\EN{MSS@9332@2}##bhAShaNaM bhIShaNa.n sAdhu dUShaNa.n yasya bhUShaNam || 9332|| ##\EN{MSS@9333@1}##kA gaNanA viShayavashe pu.nsi varAke varA~NganA spR^ihayA | ##\EN{MSS@9333@2}##vyAjena vIkShamANA dhyAnadhiyA.n spR^ishati sajj~nAnam || 9333|| ##\EN{MSS@9334@1}##kA~NkShitenApyalabdhena bhogArhe navayauvane | ##\EN{MSS@9334@2}##jarAjIrNasharIrasya bhAreNeva dhanena kim || 9334|| ##\EN{MSS@9335@1}##kAchaM maNi.n kA~nchanamekasUtre mugdhA nibadhnanti kimatra chitram | ##\EN{MSS@9335@2}##vichAravAn paNinirekasUtre shvAna.n yuvAnaM maghavAnamAha || 9335|| ##\EN{MSS@9336@1}##kAchaH kA~nchanasa.nsargAd dhatte mArakatI.n dyutim | ##\EN{MSS@9336@2}##ashmApi yAti devatvaM mahadbhiH supratiShThitaH || 9336|| ##\EN{MSS@9337@1}##kAchaH kA~nchanasa.nsargAd dhatte mArakatI.n dyutim | ##\EN{MSS@9337@2}##tathA satsa.nnidhAnena mUrkho yAti pravINatAm || 9337|| ##\EN{MSS@9337A@1}##kAchakAmaladoSheNa pashyen netre viparyayam | ##\EN{MSS@9337A@2}##abhyAkhyAna.n vadejjihvA tatra rAgaka uchyate || ##\EN{MSS@9338@1}##kA chakre hariNA, dhane kR^ipaNadhIH kIdR^ig, bhuja.nge.asti ki.n, kIdR^ik, kumbhasamudbhavasya jaThara.n, kIdR^igyiyAsurvadhUH | ##\EN{MSS@9338@2}##shlokaH kIdR^igabhIpsitaH sukR^itinA.n, kIdR^i~Nnabho nirmala.n, kShoNImAhvaya sarvaga.n kimudita.n rAtrau saraH kIdR^isham || 9338|| ##\EN{MSS@9339@1}##kAchAH kA~nchanabhUShitAH kati na vA puShNanti ratnashriya.n maulau vA kati nodvahantyapadhiyastAneva ratnabhramAt | ##\EN{MSS@9339@2}##akShNA.n ye punarunmR^ijanti timira.n yairnAma ratnAkaraH sindhuste pR^ithageva hanta maNayasteShvapyabhij~nAH pR^ithak || 9339|| ##\EN{MSS@9340@1}##kAchit karAbhyA.n kusumAni nItvA dadhAra shaMbhoH padayoH samIpe | ##\EN{MSS@9340@2}##vivakShayA manmathaduShpravR^itteH samutsR^ijantI vishikhAnivAgre || 9340|| ##\EN{MSS@9341@1}##kAchit kIrNA rajobhirdivamanuvidadhe bhinnavakrendulakShmIr ashrIkAH kAshchidantardisha iva dadhire dAhamudbhrAntasattvAH | ##\EN{MSS@9341@2}##mremurvAtyA ivAnyAH pratipadamaparA bhUmivat kampamApuH prasthAne pArthivAnAmashivamiti purobhAvi nAryaH shasha.nsuH || 9341|| ##\EN{MSS@9342@1}##kAchit kR^itA kR^itiriti tvayi sArpiteti kApi pramodakaNikA mama nAntara~Nge | ##\EN{MSS@9342@2}##mauDhyaM madIyamiha yadviditaM mamaiva ki.n tvamba vishvasimi dInasharaNyatA.n te || 9342|| ##\EN{MSS@9343@1}##kAchit tR^iShArtA vanitA nidAghe ga~NgA.n samabhyetya sudhAsavarNAm | ##\EN{MSS@9343@2}##AdAya tadvAri karadvayena vilokayantI na papau kimetat || 9343|| ##\EN{MSS@9343\-5}## (karakisalayakAntikAntyA shoNitasha~Nkayeti |) ##\EN{MSS@9344@1}##kAchit padairaskhalitaiH sakhela.n vAntIShu shuddhAntakareNukAsu | ##\EN{MSS@9344@2}##rAjA~NganAnAmakarodavaj~nA.n shroNIbhare cha stanagaurave cha || 9344|| ##\EN{MSS@9345@1}##kAchit purA virahiNI parivR^iddhihetor yasyai didesha salila.n navamAlikAyai | ##\EN{MSS@9345@2}##sA puShpitaiva jalamashruvashAd viyoge tasyai pradAya kathamapyanR^iNI babhUva || 9345|| ##\EN{MSS@9346@1}##kAchit svarNalatA tadUrdhvamamalashchandrastadabhyantare padme tannikaTa.n tilasya kusuma.n tatsannidhau pallave | ##\EN{MSS@9346@2}##hemnaH ki.nchidadhastayoshcha kalashau kAntau jaganmohanau svastyetat prakarotu vastrijagatA.n kiM brahmakR^iShNAdibhiH || 9346|| ##\EN{MSS@9347@1}##kAchid balinA krAntA kAchin na jahAti kAmina.n ruchiram | ##\EN{MSS@9347@2}##anyA pAnakagoShThyA.n nayati dinaM prItakaiH sArdham || 9347|| ##\EN{MSS@9348@1}##kAchid bAlakavanmahItalagatA mUlachChidAkAraNa.n dravyeNArjanapuShpitApi viphalI kAchichcha jAtiprabhA | ##\EN{MSS@9348@2}##kAchichChrIH kadalIva bhogasubhagA satpuNyabIjachyutA sarvA~Nge subhagA rasAlalatikAvat puNyabIjA~NkitA || 9348|| ##\EN{MSS@9349@1}##kAchid bAlA ramaNavasatiM preShayantI karaNDa.n dAsIhastAt sabhayamalikhad vyAlamasyopariShTAt | ##\EN{MSS@9349@2}##gaurIkAntaM pavanatanaya.n champaka.n chAtra bhAva.n pR^ichChatyAryo nipuNatilako mallinAthaH kavIndraH || 9349|| ##\EN{MSS@9350@1}##kAchid vibhUShayati darpaNasaktahastA bAlAtapeShu vanitA vadanAravindam | ##\EN{MSS@9350@2}##dantachChadaM priyatamena nipItasAra.n dantAgrabhinnam avakR^iShya nirIkShate cha || 9350|| ##\EN{MSS@9351@1}##kAchid viyogAnalataptagAtrI prANAn samAdhArayitu.n lilekha | ##\EN{MSS@9351@2}##bAhvorbhuja~Nga.n hR^idi rAhubimba.n nAbhau cha karpUramayaM mahesham || 9351|| ##\EN{MSS@9352@1}##kAchid vilolanayanA ramaNe svakIye dUra.n gate sati manobhavabANakhinnA | ##\EN{MSS@9352@2}##tyakta.n sharIramachirAn malayAdrivAyu.n saurabhyashAlinamaho pibati sma chitram || 9352|| ##\EN{MSS@9353@1}##kAchid vihR^itya kila kantukakelira~NgAd bhUreNurUShitatanurniragAnmR^igAkShI | ##\EN{MSS@9353@2}##utphullapa~Nkajavane suchira.n charitvA ki~njalkareNuparidhUsariteva lakShmIH || 9353|| ##\EN{MSS@9354@1}##kA chintA mama jIvane yadi harirvishvaMbharo gIyate no chedarbhakajIvanAya jananIstanya.n katha.n nirmame | ##\EN{MSS@9354@2}##ityAlochya muhurmuhuryadupate lakShmIpate kevala.n tvatpAdAmbujasevanena satata.n kAlo mayA nIyate || 9354|| ##\EN{MSS@9355@1}##kAchinnitambArpitavAmahastA dorlekhayA ku~nchitayA natA~NgI | ##\EN{MSS@9355@2}##kShamApatau mArgaNamokShadakSham akalpayachchApamiva smarasya || 9355|| ##\EN{MSS@9356@1}##kAchinnideshAjjaratIjanAnA.n kulochita.n ki.nchidihAlapantI | ##\EN{MSS@9356@2}##ku~njadrumAlekhanamAcharantI sa.nj~nApitAlIbhirabhUt salajjA || 9356|| ##\EN{MSS@9357@1}##kAchinnivAritabahirgamanA jananyA draShTu.n haraM bhavanajAlakamAsasAda | ##\EN{MSS@9357@2}##tasyA vilochanamadR^ishyata dAshayantra\- yatroparuddhashapharopamita.n kShaNena || 9357|| ##\EN{MSS@9358@1}##kAchinmR^igAkShI priyaviprayoge gantu.n nishApAramapArayantI | ##\EN{MSS@9358@2}##udgAtumAdAya kareNa vINAm eNA~NkamAlokya shanairahAsIt || 9358|| ##\EN{MSS@9359@1}##kAche maNirmaNau kAcho yeShAM buddhiH pravartate | ##\EN{MSS@9359@2}##na teShA.n sa.nnidhau bhR^ityo nAmamAtro.api tiShThati || 9359|| ##\EN{MSS@9360@1}##kAcho maNirmaNiH kAcho yeShA.n te.anye hi dehinaH | ##\EN{MSS@9360@2}##santi te sudhiyo yeShA.n kAchaH kAcho maNirmaNiH || 9360|| ##\EN{MSS@9360A@1}##kA~nchanA~Ngi kamanIyakalApau ka~nchulIkavachitau likuchau te | ##\EN{MSS@9360A@2}##pANinA nanu vahAmi muhUrta.n dehi me.adharamaNi.n tava dAsyam || ##\EN{MSS@9361@1}##kA~nchikena samAloDya bhakShayet prAtaranvaham | ##\EN{MSS@9361@2}##ShaNmAsayogato hanti palita.n valibhiH saha | ##\EN{MSS@9361@3}##dugdhAnnabhojanAsaktashchira.njIvI bhaven naraH || 9361|| ##\EN{MSS@9362@1}##kA~nchI.n kA~nchI na dhatte kalayati na dR^ishA keralI kelitalpa.n sindUra.n dUra eva kShipati karatalanyastamAndhrI purandhrI | ##\EN{MSS@9362@2}##saurAShTrI mArShTi bhUyaH sapadi nayanayo raktayo raktimAna.n kArNATI karNikAyAM malinayati mano mAnasi.nhaprayANe || 9362|| ##\EN{MSS@9362A@1}##kA~nchIkalakvaNitakomalanAbhikAnti pArAvatadhvanitachitritakaNThapAlim | ##\EN{MSS@9362A@2}##udbhrAntalochanachakoramana~Ngara~Ngam AshAsmahe kamapi vAravilAsavatyAH || ##\EN{MSS@9363@1}##kA~nchI kA.nchidiya.n chakAra jaghananyastA gatermandatA.n gADhaM baddhamida.n cha ka~nchukamadAduchChrUnatA.n vakShasaH | ##\EN{MSS@9363@2}##netraprAntamathAkula.n kalayati shrotrAvata.nsadvaya.n tatko.ayaM bata matprasAdhanavidhau sakhyaiShamastvatkramaH || 9363|| ##\EN{MSS@9364@1}##kA~nchIguNagrathitakA~nchanacheladR^ishya\- chaNDAtapA.nshukavibhAparabhAgashobhi | ##\EN{MSS@9364@2}##parya~NkamaNDalapariShkaraNaM purArer dhyAyAmi te nikhilamamba nitambabibhbam || 9364|| ##\EN{MSS@9365@1}##kA~nchIguNaiH kA~nchanaratnachitrair no bhUShayanti pramadA nitambam | ##\EN{MSS@9365@2}##na nUpuraiha.nsarutaM bhajadbhiH pAdAmbujAnyambujakAntibhA~nji || 9365|| ##\EN{MSS@9366@1}##kA~nchIguNairvirachitA jaghaneShu lakShmIr labdhA sthitiH stanataTeShu cha ratnahAraiH | ##\EN{MSS@9366@2}##no bhUShitA vayamitIva nitambinInA.n kArshya nirargalamadhAryata madhyabhAgaiH || 9366|| ##\EN{MSS@9367@1}##kA~nchIdAmakabandhana.n salalitA karNotpalaistADanA helAli~NnavighnamAhitaruShA maunena nirbhartsanam | ##\EN{MSS@9367@2}##kiM pUrvochitametadatra sahasA vismR^itya manyorbharAn\- mayyutkaNThamanasyadarshanapatha.n yAtAsyaho kopane || 9367|| ##\EN{MSS@9368@1}##kA~nchIdAma dR^iDha.n vidhAya kavarImAbadhya gADha.n guNair vakShojAdapasArya hAramasakR^id vyAdhUya karNotpalam | ##\EN{MSS@9368@2}##dUrotsAritaka~NkaNA vidhumukhI sotprAsahAsa.n haThAt kaNThe kasya karoti hanta dayitAshleShAya dorbandhanam || 9368|| ##\EN{MSS@9369@1}##kA~nchIdAma niveshayan vitanute vAsaH shlatha.n subhruvo hAra.n vakShasi yojayan karatala.n dhatte kuchAmbhoruhe | ##\EN{MSS@9369@2}##jalpa.nshchATuvacho.adhara.n dhayati yat preyAn kuto vismayaH pA.nsu.n chakShuShi vikShipan yadi dhana.n gR^ihNAsi pATachcharaH || 9369|| ##\EN{MSS@9369A@1}##kA~nchIsImani kApi kA~nchanamayI nishreNikA rAjate tAmAsAdya raNotsavena mahatA kenApi dhIra tvayA | ##\EN{MSS@9369A@2}##sadyaH kaNTakashAlinA karayugenAkramya shailadvaya.n tasyopAntanivAsinashcha shashinaH sphItA sudhA lapsyate || ##\EN{MSS@9370@1}##kA~nchyA gADhatarAvabaddhavasanaprAntA kimarthaM punar mugdhAkShI svapitIti tatparijana.n svairaM priye pR^ichChati | ##\EN{MSS@9370@2}##mAtaH suptim apIha lumpati mametyAropitakrodhayA paryasya svapanachChalena shayane datto.avakAshastayA || 9370|| ##\EN{MSS@9371@1}##kAThinya.n kuchayoH sraShTu.n vA~nChantyaH pAdapadmayoH | ##\EN{MSS@9371@2}##nindanti cha vidhAtAra.n tvadghATIShvariyoShitaH || 9371|| ##\EN{MSS@9372@1}##kAThinya.n kuchakumbhayornayanayoshchA~nchalyametad dvaya.n bho brahman bhavatA katha.n na padayorasmAkamAsAditam | ##\EN{MSS@9372@2}##ittha.n shrInarasi.nha te tribhuvanAdhIshasya ghATIbhiyA kAntAreShu mithaH palAyanaparA jalpanti vairistriyaH || 9372|| ##\EN{MSS@9373@1}##kAThinya.n giriShu sadA mR^idutA salile dhruvA prabhA sUrye | ##\EN{MSS@9373@2}##vairamasajjanahR^idaye sajjanahR^idaye punaH kShAntiH || 9373|| ##\EN{MSS@9374@1}##kAThinyama~Ngairnikhilairnirasta.n stanau kR^ishA~NgyAH sharaNa.n jagAma | ##\EN{MSS@9374@2}##adhaH patiShyAva itIva bhItyA na shaknutastAvapi hAtumetat || 9374|| ##\EN{MSS@9375@1}##kANaH kubjo.atha kha~njaH shrutibalavikalo vAmanaH pa~NgurandhaH ShaNDo.api chChinnanAsaH parijanarahito durbhago rogadehI | ##\EN{MSS@9375@2}##duShputro duShkalatraH svajanaparijanairnindino hInamAnaH satya.n yajjAyate tat svakR^itamidamaho cheShTate jIvaloke || 9375|| ##\EN{MSS@9376@1}##kANAH kamalapatrAkShAH kadaryAH kalpashAkhinaH | ##\EN{MSS@9376@2}##kAtarA vikramAdityAH kavidR^iggochara.n gatAH || 9376|| ##\EN{MSS@9377@1}##kANAH kubjAshcha ShaNDAshcha tathA vR^iddhAshcha pa~NgavaH | ##\EN{MSS@9377@2}##ete chAntaHpure nitya.n niyoktavyAH kShamAbhR^itA || 9377|| ##\EN{MSS@9378@1}##kANAH kha~njAshcha kubjAshcha atividdhAshcha pa~NgulAH | ##\EN{MSS@9378@2}##eteShvantaH purarakShAyA.n niyojyAH pArthivena tu || 9378|| ##\EN{MSS@9378A@1}##kANAshChaTAshcha ra.NDAshcha tathA vR^iddhAshcha pa~NgavaH | ##\EN{MSS@9378A@2}##ete chAntaHpure nitya.n niyoktavyAH kShamAbhR^itA || ##\EN{MSS@9378B@1}##kANo nimagnaviShamonnatadR^iShTirekaH shakto virAgajanane jananAturANAm | ##\EN{MSS@9378B@2}##yo naiva kasyachidupaiti manaHpriyatvam Alekhyakarma likhito.api kimu svarUpaH || ##\EN{MSS@9379@1}##kAtaratAkekarita\- smaralajjAroShamasR^iNamadhurAkShI | ##\EN{MSS@9379@2}##yoktu.n na moktumathavA valate.asAvarthalabdharatiH || 9379|| ##\EN{MSS@9380@1}##kAtarya.n kevalA nItiH shaurya.n shvApadacheShTitam | ##\EN{MSS@9380@2}##ataH siddhi.n sametAbhyAm ubhAbhyAmanviyeSha saH || 9380|| ##\EN{MSS@9381@1}##kAtarya.n tu na kArmaNa.n na na para.n dambho na ki.n yoShitA.n yachchittA tanuchApalaM madhuvidhudbeShastanutva.n tanoH | ##\EN{MSS@9381@2}##asmAka.n sakhi pashya samprati tanU romApi vakrAyate sadyaH proShita nAthayAbhinavayA pAnthastriyo hAsitAH || 9381|| ##\EN{MSS@9382@1}##kAtarya.n durvinItatva.n kArpaNyamavivekatA | ##\EN{MSS@9382@2}##sarvaM mArjanti kavayaH shAlInAM muShTiki.nkarAH || 9382|| ##\EN{MSS@9383@1}##kA tava kAgtA kaste putraH sa.nsAro.ayamatIva vichitraH | ##\EN{MSS@9383@2}##kasya tva.n vA kuta AyAtas tat tva.n chintaya tadidaM bhrAtaH || 9383|| ##\EN{MSS@9384@1}##kA tArairmama garjitairuparatA dhArAmbubhiH kA hatA kA moha.n gamitA viyogavidhurA kA vA kadambAnilaiH | ##\EN{MSS@9384@2}##nItA kA cha vilolatAM madakalaiH kekArabairbarhiNAm itthaM pAnthagR^iheShu pashyati ghano vidyutpradIpairiva || 9384|| ##\EN{MSS@9385@1}##kAtyAyanIkusumakAmanayA kimartha.n kAntArakukShikuhara.n kutukAd gatAsi | ##\EN{MSS@9385@2}##pashya stanastabakayostava kaNTakA~Nka.n gopaH sukaNThi bata pashyati jAtakopaH || 9385|| ##\EN{MSS@9386@1}##kAtra shrIH shroNibimbe sravadudarapurAvastikhadvAravAchye lakShmIH kA kAminInA.n kuchakalashayuge mA.nsapiNDasvarUpe | ##\EN{MSS@9386@2}##kA kAntirnetrayugme jalakaluShajuShi shleShmaraktAdipUrNe kA shobhAvartagarte nigadata yadaho mohinastAH stuvanti || 9386|| ##\EN{MSS@9386A@1}##kA tva.n kAmini jAhnavI, kimiha te, bhartA haro nanvasAv ambhastva.n kila vetsi manmathakalA.n, jAnAtyaya.n te patiH | ##\EN{MSS@9386A@2}##svAmin satyamida.n, nahi priyatame satyaH kutaH kAminA.n ityeva.n harajAhnavIgirisutAsa.njalpitaM pAtu vaH || ##\EN{MSS@9387@1}##kA tva.n, kuntalamallakIrtir, ahaha kvAsi sthitA, na kvachit sakhyastAstava kutra kutra vada vAg lakShmIstathA kAntayaH | ##\EN{MSS@9387@2}##vAg yAtA chaturAnanasya vadana.n lakShmIrmurAreruraH kAntirmaNDalamaindavaM mama punarnAdyApi vishrAmabhUH || 9387|| ##\EN{MSS@9388@1}##kA tvaM padmapalAshAkShi pItakausheyavAsini | ##\EN{MSS@9388@2}##drumasya shAkhAmAlambya tiShThasi tvamanindate || 9388|| ##\EN{MSS@9389@1}##kA tvaM putri, narendra lubdhakavadhUr, haste kimetat, pala.n kShAma.n ki.n, sahajaM bravImi nR^ipate yadyAdarAchChrUyate | ##\EN{MSS@9389@2}##gAyanti tvadaripriyAshrutaTinItIreShu siddhA~NganA gItAndhA na tR^iNa.n charanti hariNAstenAmiSha.n durbalam || 9389|| ##\EN{MSS@9390@1}##kA tva.n, mAdhavadUtikA, vadasi ki.n, mAna.n jahIhi priye dhUrtaH so.anyamanA, manAgapi sakhi tvayyAdara.n nojjhati | ##\EN{MSS@9390@2}##ityanyonyakathArasaiH pramuditA.n rAdhA.n sakhIveShavAn nItvA ku~njagR^ihaM prakAshitatanuH smero hariH pAtu vaH || 9390|| ##\EN{MSS@9391@1}##kA tva.n, mukti, rupAgatAsmi bhavatI kasmAdakasmAdiha shrIkR^iShNasmaraNena deva bhavato dAsIpadaM prApitA | ##\EN{MSS@9391@2}##dUre tiShTha manAganAgasi katha.n kuryAdanAryaM mayi tvadgandhAnnijanAmachandanarasAlepasya lopo bhavet || 9391|| ##\EN{MSS@9392@1}##kA tva.n shubhe kasya parigraho vA ki.n vA madabhyAgamakAraNa.n te | ##\EN{MSS@9392@2}##AchakShva matvA vashinA.n raghUNA.n manaH parastrIvimukhapravR^itti || 9392|| ##\EN{MSS@9393@1}##kAdambinI kambalikA kadamba\- kedArakAntAkuchakuTTima.n cha | ##\EN{MSS@9393@2}##kastUrikA ketakapuShpagamdhaH kekAravaH prAvR^iShi harShamUlam || 9393|| ##\EN{MSS@9394@1}##kAdambinI kimiyamAli kadambamUle ki.n vA tamAlatarureva kimandhakAraH | ##\EN{MSS@9394@2}##jAnAsi naiva sakhi gopakulA~NganAnA.n kaulavratavratatibha~NgakaraH karIndraH || 9394|| ##\EN{MSS@9394A@1}##kA dIyatA.n tava raghUdvaha samyagAshIr niShkaNTakAni vihitAni jaganti yena | ##\EN{MSS@9394A@2}##AshAsmahe nanu tathApi saha svavIrair bhUkAshyapopamasutadvitayA vadhUH syAt || ##\EN{MSS@9395@1}##kA durdashA kupitanirdayachitragupta\- vitrAsitasya jagato yadi devi na syAH | ##\EN{MSS@9395@2}##tva.n karmabandhanavimochanadharmarAja\- lekhAdhikAraparishodhanajAtapatrI || 9395|| ##\EN{MSS@9396@1}##kA dyauH, kiM balasadma, kA vasumatI, syAt sarvametad yadi pratyakSha.n na bhavet kadAchidapi ki.n te sarvasandarshinaH | ##\EN{MSS@9396@2}##bhrAmyantaH pralapantu nAma viditaM maNDUka samyak tvayA muktvemaM parama.n kukUpamitarat ki.n nAma saMbhAvyate || 9396|| ##\EN{MSS@9397@1}##kAnane sariduddeshe girINAmapi kandare | ##\EN{MSS@9397@2}##pashyantyantakasa.nkAsha.n tvAmeka.n ripavaH puraH || 9397|| ##\EN{MSS@9398@1}##kA nAma buddhihInasya vidheravidagdhatA | ##\EN{MSS@9398A@2}##kUShmANDAnA.n na yashchakre tailamUrNA.n cha dantinAm ##\EN{MSS@9399@1}##kAni sthAnAni dagdhAnyatishayagahanAH santi ke vA pradeshAH ki.n vA sheSha.n vanasya sthitamiti pavanAsa~NgavispaShTatejAH | ##\EN{MSS@9399@2}##chaNDajvAlAvalIDhasphuTitatarulatAgranthimuktATTahAso dAvAgniH shuShkavR^ikShe shikhariNi gahane.adhiShThitaH pashyatIva || 9399|| ##\EN{MSS@9400@1}##kAnInastu pitAmahaH samabhavat pitrAdayo golakAs tatputrAshcha yudhiShThiraprabhR^itayaH kuNDA hyamI pANDavAH | ##\EN{MSS@9400@2}##pa~nchAnA.n drupadAtmajA sahacharI yuddhe hatA bAndhavA shrIkR^iShNena kula.n kala~Nkanichita.n nIta.n jagadvanditam || 9400|| ##\EN{MSS@9401@1}##kAnInasya muneH svabAndhavavadhUvaidhavyavidhva.nsino naptAraH khalu golakasya tanayAH kuNDAH svayaM pANDavAH | ##\EN{MSS@9401@2}##te.amI pa~ncha samAnayoniratayasteShA.n guNotkIrtanAd akShayya.n sukR^itaM bhavedavikala.n, dharmasya sUkShmA gatiH || 9401|| ##\EN{MSS@9401A@1}##kAnta.n kandarpapuShpa.n stanataTashashina.n rAgavR^ikShapravAla.n shayyAyuddhAbhighAta.n surataratharaNashrAntadhuryapratomad | ##\EN{MSS@9401A@2}##unmeSha.n vimramANA.n karajapadamaya.n guhyasambhogachihna.n rAgAkrAntA vahantA.n jaghananipatita.n karkashAH strIkishoryaH || ##\EN{MSS@9402@1}##kAnta.n khalagirA kAvya.n labhate bhUyasI.n rucham | ##\EN{MSS@9402@2}##spR^iShTa.n cha da.nShTtrayA hR^idya.n yathA hemavibhUShaNam || 9402|| ##\EN{MSS@9403@1}##kAnta.n nirIkShya valayA~NkitakaNThadesha.n muktAstayA parabhiyA paruShA na vAchaH | ##\EN{MSS@9403@2}##dUtImukhe mR^igadR^ishA skhaladambupUrA dUrAtpara.n nidadhire nayanAntapAtAH || 9403|| ##\EN{MSS@9403A@1}##kAnta.n rUpa.n yauvana.n chArulIla.n dAna.n dAkShipya.n vAk cha sAmopapannA | ##\EN{MSS@9403A@2}##yaM prApyaite sadguNAH bhAnti sarve loke kAminyaH kA na tasya prasAdyAH || ##\EN{MSS@9404@1}##kAnta.n vakti kapotikAkulatayA nAthAntakAlo.adhunA vyAdho.adho dhR^itachApasajjitasharaH shvenaH paribhrAmati | ##\EN{MSS@9404@2}##ittha.n satyahinA sa daShTa iShuNA shyeno.api tenAhatas tUrNa.n tau tu yamAlayaM prati gatau daivI vichitrA gatiH || 9404|| ##\EN{MSS@9405@1}##kAnta.n vichintya sulabhetarasamprayogA.n shrutvA vidarbhapatimAnamitaM balaishcha | ##\EN{MSS@9405@2}##dhArAbhirAtapa ivAbhihata.n saroja.n duHkhAyate cha hR^idaya.n sukhamashnute cha || 9405|| ##\EN{MSS@9406@1}##kAnta.n vinA nadItIraM madamAlokya kekinI | ##\EN{MSS@9406@2}##atra kriyApada.n gupta.n yo jAnAti sa paNDitaH || 9406|| ##\EN{MSS@9407@1}##kAnta.n vIkShya vipakShapakShmaladR^ishaH pAdAmbujAlaktakair AliptAnanamAnatIkR^itamukhI chitrArpitevAbhavat | ##\EN{MSS@9407@2}##rUkSha.n noktavatI na vA kR^itavatI niHshvAsakoShNe dR^ishau prAtarma~Ngalama~NganA karatalAdAdarshamAdarshayat || 9407|| ##\EN{MSS@9408@1}##kAntaH kaTAkShapAtena bhrAmayannayanadvayam | ##\EN{MSS@9408@2}##sugandhimAruto tAta shR^i~NgArarasasevitaH || 9408|| ##\EN{MSS@9409@1}##kAntaH kara.n spR^ishati jalpati chATuvAcham Alokate mukhamapAkurute dukUlam | ##\EN{MSS@9409@2}##ityeva kevalamana~Nga vilAsabhItA svapne.api pashyati navoDhasaroruhAkShI || 9409|| ##\EN{MSS@9410@1}##kAntaH kuchAdekakareNa veNIm eNIdR^ishaH karShati kautukena | ##\EN{MSS@9410@2}##anyA~NganAsa~NgamashuddhihetoH shyAmAM bhuja~NgImiva hemakumbhAt || 9410|| ##\EN{MSS@9411@1}##kAntaH kR^itAntacharitaH kuTilA tadambA vajropamAni vachanAni cha durjanAnAm | ##\EN{MSS@9411@2}##pratya~NgamantaratanoH praharanti bANAH prANAH punaH sakhi bahirna khalu prayAnti || 9411|| ##\EN{MSS@9412@1}##kAntaH padena hata iti saralAmaparAdhya kiM prasAdayatha | ##\EN{MSS@9412@2}##so.apyevameva sulabhaH padaprahAraH prasAdaH kim || 9412|| ##\EN{MSS@9413@1}##kAntaH putri haThAd gatashcharaNayorna tva.n nipatya sthitA baddho mekhalayAnayA ratirahaH sakhyA na vA phUtkR^itam | ##\EN{MSS@9413@2}##kA lajjA muShitAsi kiM prakaTitairebhirvilakShasmitair AH pApe virahAnalasya na shikhA jAnAsi marmachChidaH || 9413|| ##\EN{MSS@9414@1}##kAntadUtya iva ku~NkumatAmrAH sAyamaNDalamabhitvarayantyaH | ##\EN{MSS@9414@2}##sAdara.n dadR^ishire vanitAbhiH saudhajAlapatitA ravibhAsaH || 9414|| ##\EN{MSS@9415@1}##kAntaprakarSha.n dashanachChadena sandhyAghane baddhapada.n harantyAH | ##\EN{MSS@9415@2}##tasyA gR^ihodyAnasarogatasya hastasya evAmburuhasya rAgaH || 9415|| ##\EN{MSS@9416@1}##kAntarmUrdhni dadhatI vidhitsayA tanmaNeH shravaNapUramutpalam | ##\EN{MSS@9416@2}##rantumarchanamivAcharat puraH sA svavallabhatano manobhuvaH || 9416|| ##\EN{MSS@9417@1}##kAntayA kAntasa.nyoge kimakAri navoDhayA | ##\EN{MSS@9417@2}##atrApi chottara.n vaktum avadhirbrahmaNo vayaH || 9417|| ##\EN{MSS@9418@1}##kAntayAnugataH ko.ayaM pInaskandho madoddhataH | ##\EN{MSS@9418@2}##mR^igANAM pR^iShThato yAti shambaro rUDhayauvanaH || 9418|| ##\EN{MSS@9419@1}##kAntayA sapadi ko.apyupagUDhaH prauDhapANirapanetumiyeSha | ##\EN{MSS@9419@2}##sa.nhatastanatiraskR^itadR^iShTir bhraShTameva na dukUlamapashyat || 9419|| ##\EN{MSS@9420@1}##kAntaveshma bahu sa.ndishatIbhir yAtameva rataye ramaNIbhiH | ##\EN{MSS@9420@2}##manmathena pariluptamatInA.n prAyashaH skhalitamapyupakAri || 9420|| ##\EN{MSS@9421@1}##kAntasa.ngamaparAjitamanyau vAruNIrasanashAntavivAde | ##\EN{MSS@9421@2}##mAninIjana upAhitasa.ndhau sa.ndadhe dhanuShi neShumana~NgaH || 9421|| ##\EN{MSS@9422@1}##kAntaste kamalAbhirAmanayane kalpe hi deshAntara.n ganteti shrutamadya lokavachanAt tathya.n kimetad vachaH | ##\EN{MSS@9422@2}##pR^iShTA seti mayA dayAdhananidhe provAcha dInAnanA yat tad vaktumapi kShamA na rasanA me jAyate sAmpratam || 9422|| ##\EN{MSS@9423@1}##kAntA.n kAmapi kAmayatyanudina.n dhyAnApadeshAdaya.n yenAmuM munayo.apyanAdinidhana.n dhyAyanti dhautaspR^ihAH | ##\EN{MSS@9423@2}##itya~NkAt svakare hR^ite girijayA pAde cha padmAsanAd vishvaM pAtu purandhrinaddhavapuShaH shambhoH samAdhivyayaH || 9423|| ##\EN{MSS@9424@1}##kAntA.n kvApi vilambinI.n kalarutairAhUya bhUyastato digbhAgAnavalokya ra~NgavasudhAmutsR^ijya padbhyA.n tataH | ##\EN{MSS@9424@2}##eSha sphAramR^ida~NganAdamadhurairambhomuchAmAravair barhashreNikR^itAtapatrarachano hR^iShTaH shikhI nR^ityati || 9424|| ##\EN{MSS@9425@1}##kAntA.n dR^iShTvA charaNayugalakShAlanAya pravR^ittAm asmin rAShTre shriyamiti vachaH pApaThIti prayatnAt | ##\EN{MSS@9425@2}##devasya tveti cha punarasau vITikAyAH pradAne jAmAtA te jaDamatiraya.n ChAndasaH ki.n karomi || 9425|| ##\EN{MSS@9426@1}##kAntA.n hitvA virahavidhurArambhakhedAlasA~NgI.n mAmulla~Nghya vrajatu pathikaH ko.api yadyasti shaktiH | ##\EN{MSS@9426@2}##ityAshokI jagati sakale vallarI chorikeva prAptAramme kusumasamaye kAmadevena dattA || 9426|| ##\EN{MSS@9427@1}##kAntAH ki.n na shashA~NkakAntidhavalAH saudhAlayAH kasyachit kA~nchIdAmavirAjitorujaghanA sevyA na ki.n kAminI | ##\EN{MSS@9427@2}##ki.n vA shrotrarasAyana.n sukhakara.n shravya.n na gItAdika.n vishva.n kintu vilokya mArutachala.n santastapaH kurvate || 9427|| ##\EN{MSS@9427A@1}##kAntAkaTAkShavapuShe namaH kusumadhanvane | ##\EN{MSS@9427A@2}##jAyate yena sachChAyo viraso.api bhavadrumaH || ##\EN{MSS@9428@1}##kAntAkaTAkShavishikhA na khananti yasya chitta.n na nirdahati kopakR^ishAnutApaH | ##\EN{MSS@9428@2}##karShanti bhUriviShayAshcha na lobhapAshA lokatraya.n jayati kR^itsnamida.n sa dhIraH || 9428|| ##\EN{MSS@9429@1}##kAntA karShaNalolakeralavadhUdhammillamallIrajash\- chaurAshchoDanitambinIstanataTe niShpandatAmAgatAH | ##\EN{MSS@9429@2}##revAshIkaradhAriNo.andhramuralastrImAnamudrAbhi do vAtA vAnti navInakokilavaghUhU.nkAravAchAlitAH || 9429|| ##\EN{MSS@9430@1}##kAntAkeli.n kalayatu taruH ko.api kashchit prabhUNAm atyAnanda.n janayatu phalaiH ko.api lokAn dhinotu | ##\EN{MSS@9430@2}##dhanyaM manye malayajamaho yaH prabhUtopatApa.n sa.nsArasya drutamapanayatyAtmadehavyayena || 9430|| ##\EN{MSS@9431@1}##kAntAkelimayo.api bhUtakaruNAshAnto.apyasau sa.nyamI krIDArUDhasamAdhibha~NgavikaTabhrUbha~NgabhImAnanaH | ##\EN{MSS@9431@2}##dR^iShTvAkR^iShTasharAsana.n yadakarot kruddhaH pinAkI smara.n tvAmapyadya dR^ishA tadeva kurute krodhAdaya.n kaushikaH || 9431|| ##\EN{MSS@9432@1}##kAntA chandrodayo vINApa~nchamadhvanirityamI | ##\EN{MSS@9432@2}##ye nandayanti sukhitAn duHkhitAn vyathayanti te || 9432|| ##\EN{MSS@9433@1}##kAntAjana.n suratakhedanimIlitAkSha.n sa.nvAhitu.n samupayAniva mandamandam | ##\EN{MSS@9433@2}##harmyeShu mAlyamadirAparibhogagandhAn AvishchakAra rajanIparivR^ittivAyuH || 9433|| ##\EN{MSS@9434@1}##kAntAjanena rahasi prasabha.n gR^ihIta\- keshe rate smarasahAsavatoShitena | ##\EN{MSS@9434@2}##premNA manassu rajanIShvapi haimanIShu ke sherate sma rasahAsavatoShitena || 9434|| ##\EN{MSS@9435@1}##kAntA dadAti madana.n madanaH sa.ntApamasamamanupashayam | ##\EN{MSS@9435@2}##sa.ntApo maraNamaho tathApi sharaNa.n nR^iNA.n saiva || 9435|| ##\EN{MSS@9435A@1}##kAntAdharasudhAsvAdAdyUna.n yajjAyate sukham | ##\EN{MSS@9435A@2}##binduH pArshve tadadhyAtmashAstrAsvAdasukhodadheH || ##\EN{MSS@9436@1}##kAntAdharAsavanipAnamupAsya dhImAn pIyUShapAnakR^itaye na ruchiM prayAti | ##\EN{MSS@9436@2}##tatrAsti chenmadhurimA bata ko.api satya.n ki.n nAma tAta tR^iShiTAH kShudhitAH punaH syuH || 9436|| ##\EN{MSS@9437@1}##kAntAnavAdhararasAmR^itatR^iShNayeva bimbaM papAta shashino madhubhAjane yat | ##\EN{MSS@9437@2}##niHsheShite madhuni lajjitachittavR^itti tat tanmukhAbjajitakAntitayA vinaShTam || 9437|| ##\EN{MSS@9438@1}##kAntAnA.n kuvalayamapyapAstamakShNoH shobhAbhirna mukharuchAhamekameva | ##\EN{MSS@9438@2}##sa.nharShAdalivirutairitIva gAya.nl lolormau payasi mahotpala.n nanarta || 9438|| ##\EN{MSS@9439@1}##kAntAnA.n kR^itapulakaH stanA~NgarAge vaktreShu chyutatilakeShu mauktikAmbhaH | ##\EN{MSS@9439@2}##sampede shramasalilodgamo vibhUShA.n ramyANA.n vikR^itirapi shriya.n tanoti || 9439|| ##\EN{MSS@9440@1}##kAntAnA.n vadanendukAntimadhunA dhatte sudhAdIdhitiH khelatkha~njanapa~Nktayo mR^igadR^ishA.n tanvanti netrashriyam | ##\EN{MSS@9440@2}##padmAni shvasitasya saurabhamabhidruhyanti vAmabhruvAm abhyasyanti cha rAjaha.nsavanitAH pInastanInA.n gatim || 9440|| ##\EN{MSS@9441@1}##kAntAnurAgachaturo.asi manoharo.asi nAtho.asi ki.n cha navayauvanabhUShito.asi | ##\EN{MSS@9441@2}##ittha.n nigadya sudR^ishA vadane priyasya nishvasya bAShpalulitA nihitA dR^igantAH || 9441|| ##\EN{MSS@9441A@1}##kAntAnetrArdhapAtA vadanaruchikarAH sasmitA bhrUvilAsAH sAkArA vAkyaleshAH sahatalaninadA dR^iShTanaShTAshcha hAsAH | ##\EN{MSS@9441A@2}##nAbhIkakShastanAnA.n vivaraNamasakR^itsparshanaM mekhalAnA.n shvAsAyAsAshcha dIrghAM madanasharahatA.n kAminI.n sUchayanti || ##\EN{MSS@9441B@1}##kAntAnyardhanirIkShitAni madhurA hAsopada.nshAH kathAH pInashroNiniruddhasheShamatulasparsha.n tadardhA.nsanam | ##\EN{MSS@9441B@2}##snehavyaktikarAn karavyatikarA.nstA.nstA.nshcha ramyAn guNAn veshyAbhyaH praNayAdR^ite.api labhate j~nAtopachAro janaH || ##\EN{MSS@9441C@1}##kAntAprItiparAnujo vinayavAn hR^innandano nandano bhAgya.n svarlalanopabhogyamamalA lakShmIH sukha.n nistuSham | ##\EN{MSS@9441C@2}##pUjA rAjakule yasho.ativishada.n goShThI sama.n kovidair dAne.ativyasana.n ratirjinamate syAt kasyachit puNyataH || ##\EN{MSS@9442@1}##kAntAmukha.n suratakelivimardakheda\- sa.njAtagharmakaNavichChurita.n ratAnte | ##\EN{MSS@9442@2}##ApANDura.n taralatAranimIlitAkSha.n sa.nsmR^itya he hR^idaya ki.n shatadhA na yAsi || 9442|| ##\EN{MSS@9443@1}##kAntAmukhadyutijuShAmapi chodgatAnA.n shobhAM parA.n kuravakadrumama~njarINAm | ##\EN{MSS@9443@2}##dR^iShTvA priye sahR^idayasya bhavenna kasya kandarpabANapatanavyathita.n hi chetaH || 9443|| ##\EN{MSS@9444@1}##kAntAmukhAsvAdaparA~NmukhA yat pAnthAH shashA~Nkasya karairvimR^iShTAH | ##\EN{MSS@9444@2}##suduHsaha.n tApamime prayAnti manye tatau naiva sudhetaratra || 9444|| ##\EN{MSS@9445@1}##kAntAyAH karajaiH kapolaphalake patrAvalI kalpitA kelidyUtapaNIkR^ito viharatA pItaH sa bimbAdharaH | ##\EN{MSS@9445@2}##svedArdrIkR^itachandanastanataTI sAnandamAli~NgitA nirviShTA viShayAH shivAtmamahasi nyastaM manaH samprati || 9445|| ##\EN{MSS@9446@1}##kAntAyA vikasadvilAsahasitasvachChA.nshavashchAmara.n sa.nsaktAvabhiShekahemakalashau yachchandanA~Nkau stanau | ##\EN{MSS@9446@2}##yatkArtasvarakAnti chAru jaghana.n si.nhAsanaM bhUbhujA.n sAmrAjya.n tadida.n jayAjayamayaH sheShastu chintAmayH || 9446|| ##\EN{MSS@9447@1}##kAntAra.n na yathetaro jvalayitu.n dakSho davAgni.n vinA dAvAgni.n na yathA paraH shamayitu.n shakto vinAmbhodharam | ##\EN{MSS@9447@2}##niShNAtaH pavana.n vinA nirasitu.n nAnyo yathAmbhodhara.n karmaugha.n sukR^ita.n vinA kimapara.n hantu.n samartha.n tathA || 9447|| ##\EN{MSS@9448@1}##kAntAraM parito jvalatyatibale dAvAnale daivato gomAyorgahanA.n guhAM paripatan darpoddhuraH kesarI | ##\EN{MSS@9448@2}##yadvyApAdayati sma ta.n na kR^ipayA tenaiSha tasmin vane si.nhAnAmabhayaprado.ahamadhunetyutpuchChamuddhAvati || 9448|| ##\EN{MSS@9449@1}##kAntAraH samarAkhyashcha vaikuNTho vA~nChitastathA | ##\EN{MSS@9449@2}##vishAlashcha tathA nandaH ShoDhAH niHsAruko bhavet || 9449|| ##\EN{MSS@9450@1}##kAntArapAdapAnA.n yathA phalaM mAnuShairananubhogyam | ##\EN{MSS@9450@2}##evamanAryeShvarthAH manasA.apyAryairananubhogyAH || 9450|| ##\EN{MSS@9451@1}##kAntArabhUmiruhamaulinivAsashIlAH prAyaH palAyanaparA janavIkShaNena | ##\EN{MSS@9451@2}##kUjanti te.api hi shukAH khalu rAmanAma sa~NgaH svabhAvaparivartavidhau nidAnam || 9451|| ##\EN{MSS@9452@1}##kAntAravanadurgeShu kR^ichChrAsvApatsu saMbhrame | ##\EN{MSS@9452@2}##udyateShu cha shastreShu nAsti sattvavatAM bhayam || 9452|| ##\EN{MSS@9453@1}##kAntA ruchiM munijanastaruNo.aviyogI kAmashcha ratnamaNirujjvalaka~NkaNena | ##\EN{MSS@9453@2}##dhatte payodharayuge kuchabhUShaNena hAre hare himakare makare kare cha || 9453|| ##\EN{MSS@9454@1}##kAntAre ghanatimire bhuja.ngamebhyo no bhItA na cha gaNitA mahApagApi | ##\EN{MSS@9454@2}##kiM bAle vahasi bhayaM mada~Ngasa.ngAt vikrIte kariNi kima~Nkushe vivAdaH || 9454|| ##\EN{MSS@9455@1}##kAntAre jalavR^ikShavairiNi muhustvadvairivAmabhruvo bAlairAkulalochanaiH pratipada.n ruddhakramAshcha~Nkrame | ##\EN{MSS@9455@2}##pR^ithvIchaNDaruche paTachcharadashAsa.nghaTTadIptaprabha.n si~nchantya~njalisa~nchitAshrubhirala.n yuShmatpratApAnalam || 9455|| ##\EN{MSS@9456@1}##kAntAre daivagatyA kathamapi galitAnyantarAlokya bhakShyANyuDDIyoDDIya bhUyastarushikharashikhAmeva tebhyaH shrayante | ##\EN{MSS@9456@2}##ittha.n tvadvairinArI giriShu narapate jambulambIkadamba\- bhrAntyA bharturbubhukShoH kathayati puratashcheShTita.n ShaTpadAnAm || 9456|| ##\EN{MSS@9457@1}##kAntAreShu karAvalambishishavaH pAdaiH sravallohitair archantyaH padavI.n vilochanajalairAvedayantyaH shucham | ##\EN{MSS@9457@2}##dR^iShTAH pAnthajanairvivR^itya sakR^ipa.n hAshabdagarbhairmukhair yantyahnA sakalena yojanaturIyA.nsha.n tavAristriyaH || 9457|| ##\EN{MSS@9458@1}##kAntAreShu cha kAnaneShu cha sarittIreShu cha kShmAbhR^itAm utsa~NgeShu cha pattaneShu cha saridbhartustaTAnteShu cha | ##\EN{MSS@9458@2}##bhrAntAH ketakagarbhapallavaruchaH shrAntA iva kShmApate kAnte nandanakandalIparisare rohanti te kIrtayaH || 9458|| ##\EN{MSS@9459@1}##kAntAreShvapi vishrAmo narasyAdhvanikasya vai | ##\EN{MSS@9459@2}##yaH sadAraH sa vishvAsyastasmAd dArAH parA gatiH || 9459|| ##\EN{MSS@9460@1}##kAntAviyogaH svajanApamAna.n R^iNasya sheSha.n kunR^ipasya sevA | ##\EN{MSS@9460@2}##dAridryabhAvAd vimukha.n cha mitra.n vinAgninA pa~ncha dahanti kAyam || 9460|| ##\EN{MSS@9461@1}##kAntAshleShaparA~Nmukha.n yadi dahed doShAkaraH ka.nchana sthAne tarhi yataH sa hanta vidhinA hantu.n vyadhAyIdR^ishAn | ##\EN{MSS@9461@2}##kaShTa.n yatpunareSha chandanabhuvo labdhaprabhAvo.abhitaH svarNadyAdyavagAhako marudaya.n dagdhaM prachaNDojvalam || 9461|| ##\EN{MSS@9462@1}##kAntAsuhR^idguNakathAshravaNotsukasya ramyA vinidranayanasya gatA mamAsau | ##\EN{MSS@9462@2}##sarvendriyArthajanitAni hi sevyamAnA dIrghA svavR^ittiriva hanti sukhAni nidrA || 9462|| ##\EN{MSS@9463@1}##kAnti.n ku~NkumakesharAnmadhuratA.n drAkShArasasyAsavAd vaidarbhIparipAkapUtavachasaH kAvyAt kavermArdavam | ##\EN{MSS@9463@2}##pArshvAdeva jarAtureNa vidhinA ta.n ta.n gR^ihItvA guNa.n sR^iShTA hanta haranti kasya na manaH kashmIravAmabhruvaH || 9463|| ##\EN{MSS@9464@1}##kAnti.n ketakakorakadyutisakhI.n rAkAmR^igA~Nkasya yach cha~nchachcha~nchu chulumpati pratidinaM premNA chakorArbhakaH | ##\EN{MSS@9464@2}##tan manye nayanAmR^ita.n ratipatermR^ityu~njayenArthinA teneda.n ramaNIkapolaphalake lAvaNyamAlokitam || 9464|| ##\EN{MSS@9465@1}##kAntikallolavalitA.n nayanAmR^itavAhinIm | ##\EN{MSS@9465@2}##bhajamAna.n svaya.n subhru kastvA.n na bahu manyate || 9465|| ##\EN{MSS@9465A@1}##kAntiprakarSha.n dashanachChadena sandhyAghane baddhapada.n harantyAH | ##\EN{MSS@9465A@2}##tasyA gR^ihodyAnasarogatasya hastasya evAmburuhasya rAgaH || ##\EN{MSS@9466@1}##kAntimayAdativimalAd aviratavishvopakAragatakAlAt | ##\EN{MSS@9466@2}##sudashAn mahatotimahAn prasarati dIpAn pradIpa iva || 9466|| ##\EN{MSS@9467@1}##kAntiryasya vinidranIlanalinachChAyAsakhI subhruvA.n yatpa~Nke.api mudo.asti yasya surabhiH kAsA.n raso.agocharaH | ##\EN{MSS@9467@2}##a~NgArArthitayA janeratijaDairuDDAmaraiH pAmaraiH pashyaiSha praguNairguNairapi gururdagdhaH sa kAlAguruH || 9467|| ##\EN{MSS@9468@1}##kAntiryasya sharannishAkarakalAlAvaNyasa.nvAdinI ta.n vikretumihAsi yAsi kimaho hAra.n vihAra.n shriyaH | ##\EN{MSS@9468@2}##etAM pashya puraH pulindanagarIM bhUpAH kura~NgIdR^ishA.n yatraitA galakandale cha kuchayora~Nke cha gu~njAsrajaH || 9468|| ##\EN{MSS@9469@1}##kAntirlochanavartiradbhutamayI mUrtirmahat saurabha.n niHShyando.atha sudhAkarAdapi sudhAsyandAdapi hlAdakaH | ##\EN{MSS@9469@2}##sarvo.aya.n viralo jagatyapi guNagrAmo.abhirAmo hahA pashyotta.nsabhuja.ngasa.ngamajuShaH shrIkhaNDa te khaNDitaH || 9469|| ##\EN{MSS@9469A@1}##kAntishchandramaso mR^igasya nayane bAhU mR^iNAlasya te ha.nsAnA.n gamana.n sarojavadane hemno ghaTau te kuchau | ##\EN{MSS@9469A@2}##etatte parakIyavastu sakala.n namaikamAtra.n tava mAnaM mA kuru mAnini priyatame rUpAbhimAnaM prati || ##\EN{MSS@9470@1}##kAntishriyA nirjitapadmarAga.n manoj~nagandha.n dvayameva shastam | ##\EN{MSS@9470@2}##navaprabuddha.n jalaja.n jaleShu sthaleShu tasyA vadanAravindam || 9470|| ##\EN{MSS@9470A@1}##kAntiste kanakAchalapratinidhiH kAntAkuchaspardhi te saubhAgya.n kShitipAladarshanavidhau tvatpUrvaka.n darshanam | ##\EN{MSS@9470A@2}##saurabhya.n sakalAtishAyi bhavato jambira kiM brUmahe karpUrapratikUlatA yadi na te tvayyeva sarve guNAH || ##\EN{MSS@9471@1}##kAntiste yadi nirmalA yadi guNA lakShmIryadi sthAyinI mA gAH padma mada.n tathApi galitA hyete sharadvAsarAH | ##\EN{MSS@9471@2}##sa.nsparshena tuShAravAripR^iShatAmAlUnamUrteH saro\- madhye.atraiva varATakena bhavataH stheyaM punaH kevalam || 9471|| ##\EN{MSS@9472@1}##kAnte katyapi vAsarANi gamaya tvaM mIlayitvA dR^ishau svasti svasti nimIlayAmi nayane yAvan na shUnyA dishaH | ##\EN{MSS@9472@2}##AyAtA vayam AgamiShyati suhR^idvargasya bhAgyodayaiH sandesho vada kastavAbhilaShitastIrtheShu toyA~njaliH || 9472|| ##\EN{MSS@9473@1}##kAnte katha.nchit kathitaprayANe kShaNa.n vinamrA virahArditA~NgI | ##\EN{MSS@9473@2}##tatastamAlokya kadAgato.asItyAli~Ngya mugdhA mudamAsasAda || 9473|| ##\EN{MSS@9474@1}##kAnte kanakajambIra.n kare kimapi kurvati | ##\EN{MSS@9474@2}##AgAralikhite bhAnau bindumindumukhI dadau || 9474|| ##\EN{MSS@9475@1}##kAnte kalitacholAnte dIpe vairiNi dIpyati | ##\EN{MSS@9475@2}##AsIdasitapadmAkShyAH pakSho nayanamudraNam || 9475|| ##\EN{MSS@9476@1}##kAnte kA~nchulikAvalokini kalAvatyA namantyA sthita.n tasmin komalakAkubhAShiNi tayA spandI niruddho.adharaH | ##\EN{MSS@9476@2}##utthAyAtha karaspR^ishi priyatame yUnornave sa.ngame kA~nchIkUjitakaitavena madano dyauHshAntimabhyasyati || 9476|| ##\EN{MSS@9476A@1}##kAnte kathaya katha.n vA gachChasi pAnIyashAlikAmekA | ##\EN{MSS@9476A@2}##a~Ngamana~Nga.n nitarAm a~Nkurayati pa~NkajAkShi vayo.api tava || ##\EN{MSS@9477@1}##kAnte ki.n kupitAsi, kaH parajane prANesha kopo bhavet ko.aya.n subhru para, stvameva, dayite dAso.asmi ki.n te paraH | ##\EN{MSS@9477@2}##ityuktvA praNataH priyaH kShititalAdutthApya sAnandayA netrAmbhaHkaNikA~Nkite stanataTe tanvyA samAropitaH || 9477|| ##\EN{MSS@9478@1}##kAnte kuTilamAlokya karNakaNDUyanena kim | ##\EN{MSS@9478@2}##kAma.n kathaya kalyANi ki~NkaraH karavANi yat || 9478|| ##\EN{MSS@9479@1}##kAnte gR^ihANa tvamimA.n svamAlAm akAraNa.n ki.n kalaha.n karoShi | ##\EN{MSS@9479@2}##yatpUrvapAdaM manuShe.atra shuddha.n tat tathyamevAsti na chedida.n syAt || 9479|| ##\EN{MSS@9480@1}##kAnte ghorakR^itAntavakrakuharAt tvaM puNyapu~njena me muktA kR^inta tadarjanashramabharaM pratya~NgamAli~Ngya mAm | ##\EN{MSS@9480@2}##ityAkarNya nimIlitArdhanayana.n smera.n shanairAnata.n sollAsa.n vadanAmbujaM mR^igadR^ishaH svaira.n chuchumba priyaH || 9480|| ##\EN{MSS@9481@1}##kAnte jagmuShi tAmrachUDaraTita.n shrutvA prabuddhA javAt ki.nchid vAsavadi~NmukhaM pravikasad dR^iShTvA gavAkShAdhvanA | ##\EN{MSS@9481@2}##sa.ntrAsena samIritA priyatamapremNAvaruddhA shanair utthAnopaniveshanAni kurute talpe muhuH pA.nsulA || 9481|| ##\EN{MSS@9482@1}##kAnte tathA kathamapi prathitaM mR^igAkShyA chAturyamuddhatamanobhavayA rateShu | ##\EN{MSS@9482@2}##tatkUjitAnyanuvadadbhiranekavAra.n shiShyAyita.n gR^ihakapotashatairyathA syAt || 9482|| ##\EN{MSS@9483@1}##kAnte talpamupAgate vigalitA nIvI svaya.n tatkShaNAt tadvAsaH shlathamekhalAguNadhR^ita.n ki.nchinnitambe sthitam | ##\EN{MSS@9483@2}##etAvat sakhi vedmi kevalamaha.n tasyA~Ngasa~Nge punaH ko.asau kAsmi rata.n tu ki.n kathamiti svalpApi me na smR^itiH || 9483|| ##\EN{MSS@9484@1}##kAntetyutpalalochaneti vipulashroNIbharetyunnamat\- pInottu~Ngapayodhareti sumukhAmbhojeti subhrUriti | ##\EN{MSS@9484@2}##dR^iShTvA mAdyati modate.abhiramate prastauti vidvAnapi pratyakShAshuchiputrikA.n striyamaho mohasya dushcheShTitam || 9484|| ##\EN{MSS@9484A@1}##kAnte tvatkuchachUchukau tadupari smerA cha hArAvalI tadvaktra.n taruNA~Ngi bimbitamanuchChAyAlatAshyAmatAm | ##\EN{MSS@9484A@2}##tva.n sarvA~Ngamanorame trijagatAM badhnAsi dR^iShTyA mano jambUvajjalabinduvajjalajavajjambAlavajjAlavat || ##\EN{MSS@9485@1}##kAnte tvannetrakAntaM puru kamalavana.n tvanmukhasyopameyash chandraH pratyakShasiddhaH pikakulamapi cha tvatsvarasyAnukAri | ##\EN{MSS@9485@2}##rambhAkANDastvadUruchChavirapi sulabhaH kambavashcha tvadIyAH kaNThAkArA shikhaNDAstava kachasadR^ishAstat katha.n te.asamatvam || 9485|| ##\EN{MSS@9486@1}##kAnte dhAvaya me pAdAviti bhartrA niveditA | ##\EN{MSS@9486@2}##na tayA dhAvitau pAdau bharturAj~nA na la~NghitA || 9486|| ##\EN{MSS@9487@1}##kAntena prahito navaH priyasakhIvargeNa baddhaspR^ihash chittenopahR^itaH smarAya na samutsraShTu.n gataH pANinA | ##\EN{MSS@9487@2}##AmR^iShTo muhurIkShito muharabhighrAto muhurloThitaH pratya~Nga.n cha muhuH kR^ito mR^igadR^ishA ki.n ki.n na chUtA~NkuraH || 9487|| ##\EN{MSS@9488@1}##kAnte nitAnta.n dayitAkuchAnta\- cholA~nchala.n karShati harShamugdhe | ##\EN{MSS@9488@2}##babhAra bAlA namitAsyahAsya\- leshApadeshAdapara.n nicholam || 9488|| ##\EN{MSS@9489@1}##kAnte nitAntametair vachanai ruShiteva lakShyate bhavatI | ##\EN{MSS@9489@2}##ka ivoShyate na vachanair uktairAgA.nsyapahnotum || 9489|| ##\EN{MSS@9489A@1}##kAnte kR^itAgasi puraH parivartamAne sakhya.n sarojashashinoH sahasA babhUva | ##\EN{MSS@9489A@2}##roShAkShara.n sudR^ishi vaktumapArayantyAm indIvaradvayamavApa tuShAradhArAm || ##\EN{MSS@9489B@1}##kAnte pashyati sAnurAgamabalA sAchIkarotyAnana.n tasmin kAmakalAkalApakushale vyAvR^ittavaktre kila | ##\EN{MSS@9489B@2}##pashyantI muhurantara~NgamadanA dolAyamAnekShaNA lajjAmanmathamadhyagApi nitarA.n tasyAbhavat prItaye || ##\EN{MSS@9490@1}##kAnte yAmi, kva, deshAntara, mapi shayanA, nneti, ki.n sadmano.api kvaitAvanmAtra, mAH ki.n kathayasi nagarA, nna priye nirvR^ito.api | ##\EN{MSS@9490@2}##ityAkarNyoktavastukramaghanaghanahR^idvedanA veda nAha.n kAha.n kutrAsmi ko.ayaM bata hatasamayo.apyasmi vA nAsmi veti || 9490|| ##\EN{MSS@9491@1}##kAnte vichitrasuratakramabaddharAge sa~Nketake.api mR^igashAbadR^ishA rasena | ##\EN{MSS@9491@2}##tatkUjita.n kimapi yena tadIyatalpa.n nAlpaiH parItamanukUjitalAvakaughaiH || 9491|| ##\EN{MSS@9492@1}##kAnte vilAsini kalAvati padmanetre nitya.n tvayi priyatame ramate mano me | ##\EN{MSS@9492@2}##itthaM bhavantamurubhAvanayA vadanta.n shrIkR^iShNa mAM budhajanA api hA hasanti || 9492|| ##\EN{MSS@9493@1}##kAnte sAgasi ka~nchukaspR^ishi tayA sAchIkR^itagrIvayA muktAH kopakaShAyamanmathasharatkrUrAH kaTAkShA~NkurAH | ##\EN{MSS@9493@2}##sAkUta.n darahAsakesaravachomAdhvIkadhArAlasA prItiH kalpalateva kAchana mahAdAnIkR^itA subhruvA || 9493|| ##\EN{MSS@9493A@1}##kAnte sAgasi kAchidantikagate nirbhartsya roShAruNair bhrUbha~NgIkR^iTilairapA~NgavalanairAlokamAn A muhuH | ##\EN{MSS@9493A@2}##badhvA mekhalayA sapatnaramaNIpAdAbjalAkShA~Nkita.n lIlAnIlasaroruheNa niTila.n hanti sma roShAkulA || ##\EN{MSS@9494@1}##kAnte sAgasi yApite priyasakhIveSha.n vidhAyAgate bhrAntyAli~Ngya mayA rahasyamudita.n tatsa.ngamAkA~NkShayA | ##\EN{MSS@9494@2}##mugdhe duShkarametadityatitarAmuktvA sahAsaM balAd Ali~Ngya chChalitAsmi tena kitavenAdya pradoShAgame || 9494|| ##\EN{MSS@9495@1}##kAnte snehanidhau samIyuShi madhau jitvA shriya.n shaishirI.n vishleShAdiva tasya pANDimabhR^itAmAlIlatAnAmiyam | ##\EN{MSS@9495@2}##kartu.n nUtanachitrapatrarachanA.n ki.n kAnanashrIrimA.n prAchInAM pavanA~nchalena paritaH patrAvalI.n lumpati || 9495|| ##\EN{MSS@9496@1}##kAnte hanta sukomalA bata matA prAg vyarthameva bhramAt ki.ntu tvaM bhuvi niShThurA nirupamA pashyasyapIma.n na mAm | ##\EN{MSS@9496@2}##tasmAd vakShasi te payodharamiShAd dhAtrA nikhAyArpitau shailendrAviti sAMprata.n na hi chira.n saukhyaM parakleshituH || 9496|| ##\EN{MSS@9497@1}##kAnto narmaNi naipuNena viditastva.n shaishavadveShiNI krIDAshailashiromaNirgR^ihamida.n ramyo vasantotsavaH | ##\EN{MSS@9497@2}##sakhyaH kAmakathopachArachaturAH saMbhogakAle.adhunA mAno vA kalaho.athavA yadi kadA tachchetaso nirvR^itiH || 9497|| ##\EN{MSS@9498@1}##kAnto yAsyati dUradeshamiti me chintA para.n jAyate lokAnandakaro hi chandravadane vairAyate chandramAH | ##\EN{MSS@9498@2}##ki.n chAya.n vitanoti kokilakalAlApo vilApodaya.n prANAneva haranti hanta nitarAmArAmamandAnilAH || 9498|| ##\EN{MSS@9499@1}##kAnto.asi nityamadhuro.asi rasAkulo.asi ki.n chAsi pa~nchasharakArmukamadvitIyam | ##\EN{MSS@9499@2}##ikSho tavAsti sakalaM paramekamUna.n yat sevito bhajasi nIrasatA.n krameNa || 9499|| ##\EN{MSS@9500@1}##kAntyA kA~nchanakAntayA parimalairbhAgyaikabhogyaistathA saundaryeNa cha sAdhunaiva kusuma.n hA hanta na tvatsamam | ##\EN{MSS@9500@2}##akrodha.n shR^iNu kintu dUShaNamiva tvayyasti ki~nchit punas tattvaj~nairyadachumbita.n tvamasi re chAmpeya puShpandhayaiH || 9500|| ##\EN{MSS@9501@1}##kAntyA daridratvamupaiti chandraH kimasti tattva.n vikachotpaleShu | ##\EN{MSS@9501@2}##na vedyi vishvAsya kathaM mR^igAkShyA saundaryasR^iShTirmuShitA vidhAtuH || 9501|| ##\EN{MSS@9502@1}##kAntyA viluptAni vilochanAnAm ApATalAnAmatirodanena | ##\EN{MSS@9502@2}##saku~NkumAnIva punarbha.nvanti yasyArinArIkuchamaNDalAni || 9502|| ##\EN{MSS@9503@1}##kAntyA suvarNavarayA parayA cha shuddhyA nitya.n svikAH khalu shikhAH paritaH kShipantIm | ##\EN{MSS@9503@2}##chetoharAmapi kR^isheshayalochane tvA.n jAnAmi kopakaluSho dahano dadAha || 9503|| ##\EN{MSS@9504@1}##kAnyakubjA dvijAH sarve mAgadhaM mAdhura.n vinA | ##\EN{MSS@9504@2}##gauDadrAviDavikhyAtAH kAnyakubjAH mahodbhavAH || 9504|| ##\EN{MSS@9505@1}##kA pANDupatnI gR^ihabhUShaNa.n ki.n ko rAmashatruH kimagastyajanma | ##\EN{MSS@9505@2}##kaH sUryaputro viparItapR^ichChA kuntIsuto rAvaNakumbhakarNAH || 9505|| ##\EN{MSS@9506@1}##kApi kAntamidamAha mahelA sAdhu sAdhaya tathA yudhi kAryam | ##\EN{MSS@9506@2}##vartate tava yathA cha jayashrIr lokanAthalalanA cha sapatnI || 9506|| ##\EN{MSS@9507@1}##kApi kuDyalikhitAvadhirekhAH proShitapriyatamA gaNayantI | ##\EN{MSS@9507@2}##veshmani prabalavahniparIte sAsrayA bahiranIyata sakhyA || 9507|| ##\EN{MSS@9508@1}##kApi mukhyapadavImadhiropya svA.n sakhI.n svakaradhAritadIpA | ##\EN{MSS@9508@2}##prANanAtharatigehamayAsId adbhuto ratipaterupadeshaH || 9508|| ##\EN{MSS@9509@1}##kApishAyanasugandhi vighUrNann unmado.adhishayitu.n samasheta | ##\EN{MSS@9509@2}##phulladR^iShTivadanaM pramadAnAm abjachAru chaShaka.n cha shaDa~NghriH || 9509|| ##\EN{MSS@9510@1}##kApi shIghramavadhIritamAnA mAnino vichalitA priyadhAmni | ##\EN{MSS@9510@2}##Agatena marutApi purastAl lAghavasya parihAramama.nsta || 9510|| ##\EN{MSS@9511@1}##kApuruShaH kukkurashcha bhojanaikaparAyaNaH | ##\EN{MSS@9511@2}##lAlitaH pArshvamAyAti vArito naiva gachChati || 9511|| ##\EN{MSS@9512@1}##kApya~NghrI ra~NgapatryAruNayati ramaNI bhUShaNairbhAti kAchid gAyatyanyA parApi pralasati laharIlakShma vAso vasAnA | ##\EN{MSS@9512@2}##yatrAnyA snehapUrAn vitarati cha muda.n yAti dolAbhiranyA sA shR^i~NgAradvitIyA rachayati na manaH kasya shR^i~NgAramagnam || 9512|| ##\EN{MSS@9513@1}##kApyanyA mukulAdhikAramilitA lakShmIrashokadrume mAkandaH samayochitena vidhinA dhatte.abhijAta.n vapuH | ##\EN{MSS@9513@2}##ki.n chAShADhagirerana~NgavijayaprastAvanApaNDita H svaira.n sarpati bAlachandanalatAlIlAsakho mArutaH || 9513|| ##\EN{MSS@9514@1}##kApyabhikhyA tayorAsId vrajato shuddhaveShayoH | ##\EN{MSS@9514@2}##himanirmuktayoryoge chitrAchandramasoriva || 9514|| ##\EN{MSS@9515@1}##kApyAgata.n vIkShya manodhinAtha.n samutthitA sAdaramAsanAya | ##\EN{MSS@9515@2}##kareNa shi~njadvalayena talpam AsphAlayantI kalamAjuhAva || 9515|| ##\EN{MSS@9516@1}##kA prastutAbhiShekAd AryaM prachyAvayed guNajyeShTham | ##\EN{MSS@9516@2}##manye mamaiva puNyaiH sevAvasaraH kR^ito vidhinA || 9516|| ##\EN{MSS@9517@1}##kA priyeNa rahitA varA~NganA dhAmni kena tanayena nanditA | ##\EN{MSS@9517@2}##kIdR^ishena puruSheNa pakShiNA.n bandhana.n samabhilaShyate sadA || 9517|| ##\EN{MSS@9518@1}##kA prItiH saha mArjAraiH kA prItiravanIpatau | ##\EN{MSS@9518@2}##gaNikAbhishcha kA prItiH kA prItirbhikShukaiH saha || 9518|| ##\EN{MSS@9519@1}##kAbhirna tatrAbhinavasmarAj~nA vishvAsanikShepavaNik kriye.aham | ##\EN{MSS@9519@2}##jihneti yannaiva kuto.api tiryak kashchit tirashchastrapate na tena || 9519|| ##\EN{MSS@9520@1}##kA bhUShA balinA.n, kShamA, paribhavaH, kopaH svakulyaiH kR^itaH ki.n duHkha.n, parasa.nshrayo, jagati kaH shlAghyo, ya AshrIyate | ##\EN{MSS@9520@2}##ko mR^ityu, rvyasana.n, shucha.n jahati ke, yairnirjitA shatravaH kairvij~nAtamida.n virATanagarachChannasthitaiH pANDavaiH || 9520|| ##\EN{MSS@9521@1}##kAma.n karIShAgnimadho nidhAyA\- bhrameNa tApAtishayaM bhajadhvam | ##\EN{MSS@9521@2}##yuShmAkamadyAvadhi nAdhikAro dugdhAtimugdhAdharamAdhurIShu || 9521|| ##\EN{MSS@9522@1}##kAma.n karNakaTuH kR^ito.atimadhuraH kekAravaH kekinA.n meghAshchAmR^itadhAriNo.api vihitAH prAyo viShasyandinaH | ##\EN{MSS@9522@2}##unmIlannavakandalAvalirasau shayyApi sarpAyate tat ki.n yad viparItamatra na kR^ita.n tasyA viyogena me || 9522|| ##\EN{MSS@9523@1}##kAma.n kAmadugha.n dhu~NkShva mitrAya varuNAya cha | ##\EN{MSS@9523@2}##vaya.n dhIreNa dAnena sarvAn kAmAnashImahi || 9523|| ##\EN{MSS@9524@1}##kAma.n kAmayate na kelinalinI.n nAmodate kaumudI\- nisyandairna samIhate mR^igadR^ishAmAlApalIlAmapi | ##\EN{MSS@9524@2}##sIdanneSha nishAsu duHsahatanurbhogAbhilAShAlasair a~NgaistAmyati chetasi vrajavadhUmAdhAya mugdho hariH || 9524|| ##\EN{MSS@9525@1}##kAma.n kAmayamAnasya yadA kAmaH samR^iddhyate | ##\EN{MSS@9525@2}##athainamaparaH kAmastR^iShNA vidhyati bANavat || 9525|| ##\EN{MSS@9526@1}##kAma.n kAmasamastvamatra jagati khyAto.asi yat sarvadA rUpeNaiva mahIpate tava dhanuHpANDityamanyAdR^isham | ##\EN{MSS@9526@2}##tva.n yasmin vishikha.n vimu~nchasi tamevoddishya muktatrapa.n truTyatka.nchukamudgataspR^ihamaho dhAvanti devA~NganAH || 9526|| ##\EN{MSS@9527@1}##kAma.n kumInasadR^isha.n rAjyamapi prAjyakaNTaka.n kushalaH | ##\EN{MSS@9527@2}##pAkAnvitamatisurasa.n bhu~Nkte bahudhAvadhAnena || 9527|| ##\EN{MSS@9528@1}##kAma.n kUle nadInAmanugiri mahiShIyUthanIDopakaNThe gAhante shaShparAjIrabhinavashalabhagrAsalolA balAkAH | ##\EN{MSS@9528@2}##antarvinyastavIruttR^iNamayapuruShatrAsavighna.n katha.nchit kApota.n kodravANA.n kavalayati kaNAn kShetrakoNaikadeshe || 9528|| ##\EN{MSS@9529@1}##kAma.n kopakaShAyitAkShiyugala.n kR^itvA karotphAlanaiH kShudrAn vanyamR^igAt karIndra sahasA vidrAvaya tvaM mudA | ##\EN{MSS@9529@2}##helAkhaNDitakumbhikumbhavigaladraktAruNA~Nge harau jAte lochanagochare yadi bhavAn sthAtA tadA manmahe || 9529|| ##\EN{MSS@9530@1}##kAma.n krodha.n cha lobha.n cha dambha.n darpa.n cha bhUmipaH | ##\EN{MSS@9530@2}##samyagvijetu.n yo veda sa mahImabhijAyate || 9530|| ##\EN{MSS@9530A@1}##kAma.n krodhaM bhaya.n lobha.n dambhaM mohaM mada.n tathA | ##\EN{MSS@9530A@2}##nidrAM matsaramAlasya.n nAstikya.n cha parityaja || ##\EN{MSS@9531@1}##kAma.n krodha.n lobhaM moha.n tyaktvAtmAnaM pashya hi ko.aham ##\EN{MSS@9531@2}##Atmaj~nAnavihInA mUDhAs te pachyante narake mUDhAH || 9531|| ##\EN{MSS@9532@1}##kAma.n guNairmahAneSha prakR^ityA punarAsuraH | ##\EN{MSS@9532@2}##utkarShAt sarvato vR^itteH sarvAkAra.n hi dR^ipyati || 9532|| ##\EN{MSS@9533@1}##kAma.n janAH smayante kailAsavilAsavarNanAvasare | ##\EN{MSS@9533@2}##sAdhanakathanAvasare sAchIkurvanti vaktrANi || 9533|| ##\EN{MSS@9534@1}##kAma.n tu kShapayed dehaM puShpamUlaphalaiH shubhaiH | ##\EN{MSS@9534@2}##na tu nAmApi gR^ihNIyAt patyau prete parasya tu || 9534|| ##\EN{MSS@9535@1}##kAma.n dahantu maruto malayAchalasya chandro.api pAtayatu vA nitarA.n sphuli~NgAn | ##\EN{MSS@9535@2}##dUre priyo vimalava.nshamaNiH patirme tatsAmprata.n tvaritamAnaya ta.n katha.nchit || 9535|| ##\EN{MSS@9536@1}##kAma.n dIrghA bhaved yAtrA kAmaM panthA mahAn bhavet | ##\EN{MSS@9536@2}##so.api prabhoH kR^ipAmeva nityamAshrayate.antataH || 9536|| ##\EN{MSS@9537@1}##kAma.n dugdhe viprakarShatyalakShmI.n kIrti.n sUte duShkR^ita.n yA hinasti | ##\EN{MSS@9537@2}##tA.n chApyetAM mAtaraM ma~NgalAnA.n dhenu.n dhIrAH sUnR^itA.n vAchamAhuH || 9537|| ##\EN{MSS@9538@1}##kAma.n durviShahajvara.n janayati vyAghUrNayatpakShiNI gAtrANyUrunitambagaNDahR^idayAnyuchChUnayatyulbaNam | ##\EN{MSS@9538@2}##tA.n tA.n durvikR^ita.n karoti suhR^ido gADha.n vyathante yayA vyAdhiyauvanamAtmanAshaniyataH ke te grahaNyAdayaH || 9538|| ##\EN{MSS@9539@1}##kAma.n dR^iShTA mayA sarvA vivastrA rAvaNastriyaH | ##\EN{MSS@9539@2}##na tu me manasaH ki.nchid vaikR^ityamupapadyate || 9539|| ##\EN{MSS@9540@1}##mano hi hetuH sarveShAm indriyANAM pravartane | ##\EN{MSS@9540@2}##shubhAshubhAsvavasthAsu tachcha me suvyavasthitam || 9540|| ##\EN{MSS@9541@1}##kAma.n na pashyati didR^ikShata eva bhUmnA noktApi jalpati vivakShati chAdareNa | ##\EN{MSS@9541@2}##lajjAsmaravyatikareNa mano.adhinAthe bAlA rasAntaramida.n lalitaM bibharti || 9541|| ##\EN{MSS@9542@1}##kAma.n niShkaruNa.n vetsi vetsi taM bahuvallabham | ##\EN{MSS@9542@2}##dUti chUtA~NkurakharA disho vetsi na vetsi kim || 9542|| ##\EN{MSS@9543@1}##kAma.n nR^ipAH santu sahasrasho.anye rAjanvatImAhuranena bhUmim | ##\EN{MSS@9543@2}##nakShatratArAgrahasa.nkulApi jyotiShmatI chAndramasaiva rAtriH || 9543|| ##\EN{MSS@9543A@1}##kAmaM paramiti j~nAtvA devo.api hi purandaraH | ##\EN{MSS@9543A@2}##gautamasya muneH patnIm ahalyA.n chakame purA || ##\EN{MSS@9544@1}##kAmaM pratyAdiShTA.n smarAmi na parigrahaM munestanayAn | ##\EN{MSS@9544@2}##balavat tu dUyamAna.n pratyAyayatIva me hR^idayam || 9544|| ##\EN{MSS@9545@1}##kAmaM pradIpayati rUpamabhivyanakti saubhAgyamAvahati vaktrasugandhitA.n cha | ##\EN{MSS@9545@2}##Urja.n karoti kaphajAshcha nihanti rogA.ns tAmbUlamevamaparA.nshcha guNAn karoti || 9545|| ##\EN{MSS@9546@1}##yuktena chUrNena karoti rAga.n rAgakShayaM pUgaphalAtiriktam | ##\EN{MSS@9546@2}##chUrNAdhika.n vaktravigandhakAri patrAdhika.n sAdhu karoti gandham || 9546|| ##\EN{MSS@9547@1}##patrAdhikam nishi hita.n saphala.n divA cha proktAnyathAkaraNamasya viDambanaiva | ##\EN{MSS@9547@2}##kakkolapUgalavalIphalapArijAtair AmoditaM madamudA mudita.n karoti || 9547|| ##\EN{MSS@9548@1}##kAmaM pradoShatimireNa na dR^ishyase tva.n saudAminIva jaladodarasa.ndhilInA | ##\EN{MSS@9548@2}##tvA.n sUchayiShyati tu mAlyasamudbhavo.aya.n gandhashcha bhIru mukharANi cha nUpurANi || 9548|| ##\EN{MSS@9549@1}##kAmaM priyAnapi prANAn vimu~nchanti manasvinaH | ##\EN{MSS@9549@2}##ichChanti na tvamitrebhyo mahatImapi satkriyAm || 9549|| ##\EN{MSS@9550@1}##kAmaM priyA na sulabhA manastu tadbhAvadarshanAshvAsi | ##\EN{MSS@9550@2}##akR^itArthe.api manasije ratimubhayaprArthanA kurute || 9550|| ##\EN{MSS@9551@1}##kAmaM bhavantu madhulampaTaShaTpadaugha\- sa.nghaTTadhundhumaghanadhvanayo.abjakhaNDAH | ##\EN{MSS@9551@2}##gAyatyatishrutisukha.n vidhireva yatra bhR^i~NgaH sa ko.api dharaNIdharanAbhipadmaH || 9551|| ##\EN{MSS@9552@1}##kAmaM bhavantu sarito bhuvi supratiShThAH svAdUni santu salilAni cha shuktayashcha | ##\EN{MSS@9552@2}##etA.n vihAya varavarNini tAmraparNI.n nAnyatra sambhavati mauktikakAmadhenuH || 9552|| ##\EN{MSS@9553@1}##kAmaM mA kAmayadhva.n vR^iShamapi cha bhR^ishaM mAdriyadhva.n na vitte chitta.n datta shrayadhvaM paramamR^itaphalA yA kalA tAmihaikAm | ##\EN{MSS@9553@2}##ittha.n devaH smarArirvUShamadharacharIkR^itya mUrtyaiva ditsan niHsvo vishvopadeshAnamR^itakarakalAshekharastrAyatA.n vaH || 9553|| ##\EN{MSS@9554@1}##kAma.n likhatu sa.nsthAna.n kashchid rUpa.n cha bhAsvataH | ##\EN{MSS@9554@2}##abhittivihatAlambam Aloka.n vilikhet katham || 9554|| ##\EN{MSS@9555@1}##kAma.n vaneShu hariNAs tR^iNena jIvantyayatnasulabhena | ##\EN{MSS@9555@2}##vidadhati dhaniShu na dainya.n te kila pashavo vaya.n sudhiyaH || 9555|| ##\EN{MSS@9556@1}##kAma.n vapuH pulakita.n nayane dhR^itAsre vAchaH sagadgadapadAH sakhi kampi vakShaH | ##\EN{MSS@9556@2}##j~nAtaM mukundamuralIravamAdhurI te chetaH sudhA.nshuvadane taralIkaroti || 9556|| ##\EN{MSS@9557@1}##kAma.n vAchaH katichidaphalAH santu loke kavInA.n santyevAnyA madhuripukathAsa.nstavAt kAmadogdhryaH | ##\EN{MSS@9557@2}##vitta.n kAmaM bhavatu viphala.n dattamashrotriyebhyaH pAtre dattairbhavati hi dhanairdhanyatA bhUridAtuH || 9557|| ##\EN{MSS@9558@1}##kAma.n viSha.n cha viShayAshcha nirIkShyamANAH shreyo viSha.n na viShayAH parisevyamAnAH | ##\EN{MSS@9558@2}##ekatra janmani viSha.n vinihanti pIta.n janmAntareShu viShayAH paritApayanti || 9558|| ##\EN{MSS@9559@1}##kAma.n shivena shamitaM punarujjagAra dR^iShTistaveti kimiya.n janani stutiste | ##\EN{MSS@9559@2}##lIlAprasUtapuruShArthachatuShTayAyAs tasyAH para.n tu sa bhavatyavayuktyavAdaH || 9559|| ##\EN{MSS@9560@1}##kAma.n shIrNapalAshapatrarachitA.n kanthA.n vasAno vane kuryAmambubhirapyayAchitasukhaiH prANAnubandhasthitim | ##\EN{MSS@9560@2}##sA~NgaglAni savepita.n sachakita.n sAntarnidAghajvara.n vaktu.n na tvahamutsahe sakR^ipaNa.n dehIti dIna.n vachaH || 9560|| ##\EN{MSS@9561@1}##kAma.n shunako nR^ipati\- prasAdataH syAd gajendramaulisthaH | ##\EN{MSS@9561@2}##bhavateva tena saha re nArdayitu.n shakyate jAtu || 9561|| ##\EN{MSS@9562@1}##kAma.n shyAmatanustathA malinayatyAvAsavastrAdika.n loka.n rodayate bhanakti janatAgoShThI.n kShaNenApi yaH | ##\EN{MSS@9562@2}##mArge.apya~Ngulilagna eva bhavataH svAbhAvinaH shreyase hA svAhApriya dhUmama~Ngajamima.n sUtvA na ki.n lajjitaH || 9562|| ##\EN{MSS@9563@1}##kAma.n santu sahasrashaH katipaye sArasyadhaureyakAH kAma.n vA kamanIyatAparimalasvArAjyabaddhavratAH | ##\EN{MSS@9563@2}##naivaiva.n vivadAmahe na cha vaya.n deva priyaM brUmahe yatsatya.n ramaNIyatApariNatistvayyeva pAra.n gatA || 9563|| ##\EN{MSS@9564@1}##kAma.n sarvo.apyala.nkAro rasamarthe niShi~nchati | ##\EN{MSS@9564@2}##tathApyagrAmyataivainaM bhAra.n vahati bhUyasA || 9564|| ##\EN{MSS@9564A@1}##kAma.n sudhAkarakarAmR^itadivyarUpa\- saudhAgrapIThavasatiH sukhamastu kAkaH | ##\EN{MSS@9564A@2}##shrIsundarIramaNasa~NgamakaNThalagna\- pUryatsudhAmaNitajit kimasau kapotaH || ##\EN{MSS@9565@1}##kAma.n striyo niSheveta pAna.n vA sAdhu mAtrayA | ##\EN{MSS@9565@2}##na dyUtamR^igaye vidvAn atyantavyasane hi te || 9565|| ##\EN{MSS@9566@1}##kAma.n harirbhava vimUDha bhavAtha chandrash chandrArdhamauliratha vA hara eva bhUyAH | ##\EN{MSS@9566@2}##vidyApraNAshaparivardhitaghoradIpteH krodhAnalasya mama nendhanatAM prayAsi || 9566|| ##\EN{MSS@9567@1}##kAmaH kamanIyatayA kimapi nikAma.n karoti saMmoham | ##\EN{MSS@9567@2}##viShamiva viShama.n sahasA madhuratayA jIvana.n harati || 9567|| ##\EN{MSS@9568@1}##kAmaH kAma.n kamalavadanAnetraparyantavAsI dAsIbhUtatribhuvanajanaH prItaye jAyatA.n vaH | ##\EN{MSS@9568@2}##dagdhasyApi tripuraripuNA sarvalokaspR^ihArhA yasyAdhikya.n ruchiratitarAma~njanasyeva yAtA || 9568|| ##\EN{MSS@9569@1}##kAmaH kupyati chandramA api balAnmA.n dagdhumabhyudyato vAtA vApi samAgatA yamadishaH prANAn niharntu tathA | ##\EN{MSS@9569@2}##raktAkShAstvarayanti tAn parabhR^itAH svaiH kUjanairdUti tat preyA.nsa.n tamupAnayAshvitarathA trANa.n na me kutrachit || 9569|| ##\EN{MSS@9569A@1}##kAmaH krodhashcha lobhashcha dehe tiShThanti taskarAH | ##\EN{MSS@9569A@2}##j~nAtaratnamapAhAri tasmAjjAgrata jAgrata || ##\EN{MSS@9570@1}##kAmaH krodhashcha lobhashcha mAno harSho madastathA | ##\EN{MSS@9570@2}##ete hi ShaD vijetavyA nitya.n sva.n dehamAshritAH || 9570|| ##\EN{MSS@9571@1}##kAmaH krodhashcha lobhashcha mado mAnastathaiva cha | ##\EN{MSS@9571@2}##harShashcha shatravo hyete nAshAya kumahIbhR^itAm || 9571|| ##\EN{MSS@9571A@1}##kAmaH krodhashcha lobhashcha moho harSho madastathA | ##\EN{MSS@9571A@2}##ShaDvargamutsR^ijedena.n yasmi.nstyakte sukhI nR^ipaH || ##\EN{MSS@9571B@1}##kAmaH krodhastathA mohastrayo.apyete mahAdviShaH | ##\EN{MSS@9571B@2}##ete na nirjitA yAvat tAvat saukhya.n kuto nR^iNAm || ##\EN{MSS@9572@1}##kAmaH krodhastathA lobho dehe tiShThanti taskarAH | ##\EN{MSS@9572@2}##te muShNanti jagat sarva.n tasmAjjAgrata jAgrata || 9572|| ##\EN{MSS@9572A\-B@1}##kAmaH krodhastathA lobho rAgo dveShashcha matsaraH | ##\EN{MSS@9572A\-B@2}##mado mAyA tathA mohaH kandarpo darpa eva cha || ##\EN{MSS@9572A\-B\-3}## ete hi ripavo ghorA dharmasarvasvahAriNaH | ##\EN{MSS@9572A\-B\-4}## etairbambhramyate jIvaH sa.nsAre bahuduHkhade || ##\EN{MSS@9573@1}##kAmaH krodhastathA lobho harSho mAno madastathA | ##\EN{MSS@9573@2}##ShaDvargamutsR^ijedena.n tasmi.nstyakte sukhI nR^ipaH || 9573|| ##\EN{MSS@9574@1}##kAmaH krodho mado mAno lobho harShastathaiva cha | ##\EN{MSS@9574@2}##ete varjyAH prayatnena sAdaraM pR^ithivIkShitA || 9574|| ##\EN{MSS@9575@1}##eteShA.n vijaya.n kR^itvA kAryo bhR^ityajayastataH | ##\EN{MSS@9575@2}##kR^itvA bhR^ityajaya.n rAjA paurA~njanapadA~njayet || 9575|| ##\EN{MSS@9576@1}##kAmaH sarvAtmanA heyaH sa cheddhAtu.n na shakyate | ##\EN{MSS@9576@2}##svabhAryAM prati kartavyaH saiva tasya hi bheShajam || 9576|| ##\EN{MSS@9577@1}##... ... ... ... | ##\EN{MSS@9577@2}##kAma evArthadharmAbhyA.n garIyAniti me matiH || 9577|| ##\EN{MSS@9578@1}##kAma eSha mahAshatrustameka.n nirjayed dR^iDham | ##\EN{MSS@9578@2}##jitakAmA mahAtmAnastairjita.n nikhila.n jagat || 9578|| ##\EN{MSS@9579@1}##kAmakAro mahAprAj~na gurUNA.n sarvadAnagha | ##\EN{MSS@9579@2}##upapanneShu dAreShu putreShu cha vidhIyate || 9579|| ##\EN{MSS@9580@1}##kAmakArmukatayA kathayanti bhrUlatAM mama punarmatamanyat | ##\EN{MSS@9580@2}##lochanAmburuhayoruparistha.n bhR^i~NgashAvakatatidvayametat || 9580|| ##\EN{MSS@9581@1}##kAmakrodha.n tathA lobha.n svAdu shR^i~NgArakautuke | ##\EN{MSS@9581@2}##atinidrAtiseve cha vidyArthI hyaShTa varjayet || 9581|| ##\EN{MSS@9582@1}##kAmakrodhagrAhavatIM pa~nchendriyajalA.n nadIm | ##\EN{MSS@9582@2}##kR^itvA dhR^itimayI.n nAva.n janmadurgANi sa.ntara || 9582|| ##\EN{MSS@9582A@1}##kAmakrodhabhayAdanyairlobhyamAno na lubhyati | ##\EN{MSS@9582A@2}##yayA shaktyA yutaH kArye mantrashaktistu sA smR^itA || ##\EN{MSS@9583@1}##kAmakrodhamadonmattAH strINA.n ye vashavartinaH | ##\EN{MSS@9583@2}##na te jalena shudhyanti snAnatIrthashatairapi || 9583|| ##\EN{MSS@9584@1}##kAmakrodhaviyuktAnA.n yatInA.n yatachetasAm | ##\EN{MSS@9584@2}##abhito brahmanirvANa.n vataite viditAtmanAm || 9584|| ##\EN{MSS@9585@1}##kAmakrodhastathA moho lobho mAno madastathA | ##\EN{MSS@9585@2}##ShaDvargamutsR^ijedenam asmi.nstyakte sukhI nR^ipaH || 9585|| ##\EN{MSS@9586@1}##kAmakrodhAdayaH sarve matirakShANyaha.nkR^itiH | ##\EN{MSS@9586@2}##guNA vividhakarmANi vilIyante manaHkShayAt || 9586|| ##\EN{MSS@9586A@1}##kAmakrodhAdibhistApaistApyamAno divAnisham | ##\EN{MSS@9586A@2}##AtmA sharIrAntasthosau pachyate puTapAkavat || ##\EN{MSS@9587@1}##kAmakrodhAnR^itadrohalobhamohamadAdayaH | ##\EN{MSS@9587@2}##namanti yatra rAjendra tameva brAhmaNa.n viduH || 9587|| ##\EN{MSS@9588@1}##kAmakrodhAvanAdR^itya dharmamevAnupAlayet | ##\EN{MSS@9588@2}##dharmaH shreyaskaratamo rAj~nAM bharatasattama || 9588|| ##\EN{MSS@9588A@1}##kAmakrodhAvanirjitya kimaraNye kariShyati | ##\EN{MSS@9588A@2}##athavA nirjitAvetau kimaraNye kariShyati || ##\EN{MSS@9589@1}##kAmakrodhau tu sa.nyamya yo.arthAn dharmeNa pashyati | ##\EN{MSS@9589@2}##prajAstamanuvartante samudramiva sindhavaH || 9589|| ##\EN{MSS@9590@1}##kAmakrodhau dvayamapi padaM pratyanIka.n vashitve hatvAna~Nga.n kimiva hi ruShA sAdhita.n tryambakeNa | ##\EN{MSS@9590@2}##yastu kShAntyA shamayati shataM manmathAdyAnarAtIn kalyANa.n vo dishatu sa munigrAmaNIrarkabandhuH || 9590|| ##\EN{MSS@9591@1}##kAmakrodhau puraskR^itya yo.artha.n rAjAnutiShThati | ##\EN{MSS@9591@2}##na sa dharma.n na chApyarthaM parigR^ihNAti bAlishaH || 9591|| ##\EN{MSS@9592@1}##kAmakrodhau madyatamau niyoktavyau yathochitam | ##\EN{MSS@9592@2}##kAmaH prajApAlane cha krodhaH shatrunibarhaNe || 9592|| ##\EN{MSS@9593@1}##kAmakrodhau vinirjitya kimaraNyaiH kariShyati | ##\EN{MSS@9593@2}##annena dhArya.nte dehaH kula.n shIlena dhAryate || 9593|| ##\EN{MSS@9594@1}##kAmakrodhau hi puruSham arthebhyo vyapakarShataH | ##\EN{MSS@9594@2}##tau tu shatrU vinirjitya rAjA vijayate mahIm || 9594|| ##\EN{MSS@9595@1}##kAmaghnAd viShamadR^isho bhUtyavaliptAd bhuja~Ngasa~NgarucheH | ##\EN{MSS@9595@2}##ko bhR^i~NgIva na shuShyati vA~nCha na phalamIshvarAdaguNAt || 9595|| ##\EN{MSS@9596@1}##kAmajaM mR^igayA dyUta.n striyaH pAna.n tathaiva cha | ##\EN{MSS@9596@2}##vyasana.n vyasanArthaj~naishchaturvidhamudAhR^itam || 9596|| ##\EN{MSS@9597@1}##kAma jAnAmi te mUla.n sa.nkalpAt kila jAyase | ##\EN{MSS@9597@2}##na tvA.n sa.nkalpayiShyAmi samUlo na bhaviShyasi || 9597|| ##\EN{MSS@9598@1}##kAmajeShu prasakto hi vyasaneShu mahIpatiH | ##\EN{MSS@9598@2}##viyujyate.arthadharmAbhyA.n krodhajeShvAtmanaiva tu || 9598|| ##\EN{MSS@9598A@1}##kAmatantreShu nipuNaH kruddhAnunayakovidaH | ##\EN{MSS@9598A@2}##sphurite.anAdare ki.nchid dayitAyA virajyati || ##\EN{MSS@9599@1}##kAmato rUpadhAritva.n shastrAstrAshmAmbuvarShaNam | ##\EN{MSS@9599@2}##tamo.anilo.achalo medhA iti mAyA hyamAnuShI || 9599|| ##\EN{MSS@9600@1}##jaghAna kIchakaM bhIma AshritaH strIsarUpatAm | ##\EN{MSS@9600@2}##chiraM prachChannarUpo.abhUd divyayA mAyayA nalaH || 9600|| ##\EN{MSS@9601@1}##kAmadarpAdishIlAnAm avichAritakAriNAm | ##\EN{MSS@9601@2}##AyuShA saha nashyanti sampado mUDhachetasAm || 9601|| ##\EN{MSS@9602@1}##kAmadhenuguNA vidyA hyakAle phaladAyinI | ##\EN{MSS@9602@2}##pravAse mAtR^isadR^ishI vidyA gupta.n dhana.n smR^itam || 9602|| ##\EN{MSS@9602A@1}##kAmadhenudharAdInA.n dAtAraH sulabhA bhuvi | ##\EN{MSS@9602A@2}##durlabhaH puruSho loke sarvabhUtadayAparaH || ##\EN{MSS@9603@1}##kAmanAmnA kirAtena vitatA mUDhachetasAm | ##\EN{MSS@9603@2}##nAryo naraviha.ngAnAm a~NgabandhanavAgurAH || 9603|| ##\EN{MSS@9604@1}##kAmapi dhatte sUkararUpI kAmapi rahitAmichChati bhUpaH | ##\EN{MSS@9604@2}##kenAkAri cha manmathajanana.n kena virAjati taruNIvadanam || 9604|| ##\EN{MSS@9605@1}##kAmapi shriyamAsAdya yastadvR^iddhau na cheShTate | ##\EN{MSS@9605@2}##tasyAyatiShu na shreyo bIjabhojikuTumbavat || 9605|| ##\EN{MSS@9606@1}##kAmaprasaktamAtmAna.n smR^itvA pANDu.n nipAtitam | ##\EN{MSS@9606@2}##nivartayet tathA krodhAd anuhAda.n hatAtmajam || 9606|| ##\EN{MSS@9607@1}##kAmabandhanamevaika.n nAnyadastIha bandhanam | ##\EN{MSS@9607@2}##kAmabandhanamukto hi brahmabhUyAya kalpate || 9607|| ##\EN{MSS@9608@1}##kAmabANaprahAreNa mUrchChitAni pade pade | ##\EN{MSS@9608@2}##jIvanti yuvachetA.nsi yuvatInA.n smitAmR^itaiH || 9608|| ##\EN{MSS@9609@1}##kAmamastu jagat sarva.n kAlasyAsya vasha.nvadam | ##\EN{MSS@9609@2}##kAlakAlaprapannAnA.n kAlaH ki.n naH kariShyati || 9609|| ##\EN{MSS@9610@1}##kAmamA maraNAt tiShThed gR^ihe kanyartumatyapi | ##\EN{MSS@9610@2}##na chaivainAM prayachCheta guNahInAya karhichit || 9610|| ##\EN{MSS@9611@1}##kAmamAshritya duShpUra.n dambhamAnamadAnvitAH | ##\EN{MSS@9611@2}##mohAd gR^ihItvAsadgrAhAn pravartante.ashuchivratAH || 9611|| ##\EN{MSS@9612@1}##kAmayante virajyante ra~njayanti tyajanti cha | ##\EN{MSS@9612@2}##karShayantyo.api sarvArthA~n j~nAyante naiva yoShitaH || 9612|| ##\EN{MSS@9613@1}##kAmayeta na hi kShudram artha.n jAtu mahAmanAH | ##\EN{MSS@9613@2}##vardhayeta svamaudAryaM prabhAva.n cha yasho bhuvi || 9613|| ##\EN{MSS@9614@1}##kAmavarShI cha parjanyo nitya.n sasyavatI mahI | ##\EN{MSS@9614@2}##gAvashcha ghaTadohinyaH pAdapAshcha sadAphalAH || 9614|| ##\EN{MSS@9615@1}##kAmavR^ittastvaya.n lokaH kR^itsnaH samupavartate | ##\EN{MSS@9615@2}##yadvR^ittAH santi rAjAnastadvR^ittAH santi hi prajAH || 9615|| ##\EN{MSS@9616@1}##kAmavyAghre kumatiphaNini svAntadurvAranIDe mAyAsi.nhIviharaNamahIlobhabhallUkabhIme | ##\EN{MSS@9616@2}##janmAraNye na bhavati ratiH sajjanAnA.n kadAchit tattvaj~nAnA.n viShayatuShitAkaNTakAkIrNapArshve || 9616|| ##\EN{MSS@9617@1}##kAmavyAdhasharAhatirna gaNitA sa.njIvanI tva.n smR^itA no dagdho virahAnalena jhaTiti tvatsa.ngamAshAbhR^itaiH | ##\EN{MSS@9617@2}##nIto.aya.n divaso vichitralikhitaiH samkalparUpairmayA ki.n vAnyad hR^idaye sthitAsi nanu me tatra svaya.n sAkShiNI || 9617|| ##\EN{MSS@9618@1}##kAmasa~Ngaravidhau mR^igIdR^ishaH prauDhapeShaNadhare payodhare | ##\EN{MSS@9618@2}##svedarAjirudiyAya sarvataH puShpavR^iShTiriva puShpadhanvanaH || 9618|| ##\EN{MSS@9618A@1}##kAyastapasviShu jayatyadhikArakAmo vishvasya chittavibhurindriyavAjyadhIshaH | ##\EN{MSS@9618A@2}##bhUtAni bibhrati mahAntyapi yasya shiShTi.n vyAvR^ittamaulimaNirashmibhiruttamA~NgaiH || ##\EN{MSS@9619@1}##kAmastu tasya naivAsti pratyakSheNopalakShyate | ##\EN{MSS@9619@2}##dampatyoH sahadharmeNa trayIdharmamavApnuyAt || 9619|| ##\EN{MSS@9620@1}##kAmastu bANAvasaraM pratIkShya pata~Ngavad vahnimukha.n vivikShuH | ##\EN{MSS@9620@2}##umAsamakSha.n harabaddhalakShyaH sharAsanajyAM muhurAmamarsha || 9620|| ##\EN{MSS@9621@1}##kAmasya kashchichchaturaH sharA.nshched vila~NghayAmAsa katha.nchidanyAn | ##\EN{MSS@9621@2}##unmajjatA kokilakaNThayantrAt na pa~nchamAstreNa vashIvabhUva || 9621|| ##\EN{MSS@9622@1}##kAmasya jetukAmasya milanAya mahIpateH | ##\EN{MSS@9622@2}##divo mIna.n tviShAmIsho dvArIkartumivAyayau || 9622|| ##\EN{MSS@9623@1}##kAmasya veShashobhA peshalatA chArutA guNotkarShaH | ##\EN{MSS@9623@2}##nAnAvidhAshcha lIlAsh chittaj~nAna.n cha kAntAnAm || 9623|| ##\EN{MSS@9624@1}##kAmasyApi nidAnamAhurapare mAyAM mahAshAsanA.n nishchitkA.n sakalaprapa~ncharachanAchAturyalIlAvatIm | ##\EN{MSS@9624@2}##yatsa~NgAd bhagavAnapi prabhavati pratya~NmahAmohahA shrIra~Ngo bhuvanodayAvanalayavyApArachakre.akriyaH || 9624|| ##\EN{MSS@9625@1}##kAmasvabhAvo yo yasya na sa shakyaH pramArjitum | ##\EN{MSS@9625@2}##na hi duShTAtmanAmArya mA vasatyAlaye chiram || 9625|| ##\EN{MSS@9626@1}##kAmAgniH parivardhito virahiNIshvAsAnilairnirbhara.n tUrNa.n tena kR^ishAnunA kR^ishatanurmugdhA na dagdhA katham | ##\EN{MSS@9626@2}##bAlA lolavilochanAmbujagalatsadvAridhArAbharaiH siktA samprati tena jIvasi hare tA.n tva.n samullAsaya || 9626|| ##\EN{MSS@9627@1}##kAmaturo nAdhigachChen mahApuruShakAminIm | ##\EN{MSS@9627@2}##sahasrayonideho.abhUd indro.ahalyAparigrahAt || 9627|| ##\EN{MSS@9628@1}##kAmAt krodhAd bhayAdanyairlobhymAno na lumpati | ##\EN{MSS@9628@2}##yayA shaktyA yutaH kArye mantrashaktistu sA smR^itA || 9628|| ##\EN{MSS@9629@1}##kAmAt klAmyasi kA rItirnArIti narakAbhidhA | ##\EN{MSS@9629@2}##malamajjAmayI mA.nsasthagI ki.n na vigIyate || 9629|| ##\EN{MSS@9630@1}##kAmAtmatA na prashastA na chaivAstyakAmatA | ##\EN{MSS@9630@2}##kAmyo hi vedAdhigamaH karmayogashcha vaidikaH || 9630|| ##\EN{MSS@9631@1}##kAmAditrikameva mUlamakhilakleshasya mAyodbhava.n martyAnAmiti devamaulivilasadbhrAjiShNuchUDAmaNiH | ##\EN{MSS@9631@2}##shrIkR^iShNo bhagavAnavochadakhilaprANipriyo matprabhur yasmAt tat trikamudyatena manasA heyaM pumarthArthinA || 9631|| ##\EN{MSS@9632@1}##kAmAdhikaraNagrAhyakulAdibalashAlinaH | ##\EN{MSS@9632@2}##ahIne.api narendrasya shaktayaH siddhihetavaH || 9632|| ##\EN{MSS@9633@1}##kAmAnAmapi dAtAra.n kartAraM mAnasAntvayoH | ##\EN{MSS@9633@2}##rakShitAra.n na mR^iShyanti bhartAraM parama.n striyaH || 9633|| ##\EN{MSS@9634@1}##kAmAnushAsanashate sutarAmadhItI so.aya.n raho nakhapadairmahatu stanau te | ##\EN{MSS@9634@2}##ruShTAdrijAcharaNaku~Nkumapa~NkarAga sa.nkIrNasha~NkarashashA~NkakalA~Nka kAraiH || 9634|| ##\EN{MSS@9365@1}##kAmAnusArI puruShaH kAmAnanu vinashyati | ##\EN{MSS@9365@2}##kAmAn vyudasya dhunute yatki~nchit puruSho rajaH || 9365|| ##\EN{MSS@9636@1}##kAmAn vyudasya dhunute yatki.nchit puruSho rajaH | ##\EN{MSS@9636@2}##kAmakrodhodbhava.n duHkham ahrIraratireva cha || 9636|| ##\EN{MSS@9637@1}##kAmAbhibhUtaH krodhAdvA yo mithyA pratipadyate | ##\EN{MSS@9637@2}##sveShu chAnyeShu vA tasya na sahAyA bhavantyuta || 9637|| ##\EN{MSS@9638@1}##kAmA manuShyaM prasajanta eva dharmasya ye vighnamUla.n narendra | ##\EN{MSS@9638@2}##pUrva.n narastAn dhR^itimAn vinighnan loke prasha.nsA.n labhate.anavadyAm || 9638|| ##\EN{MSS@9639@1}##kAmAya spR^ihayatyAtmA sa.nyato.api manIShiNaH | ##\EN{MSS@9639@2}##vIthIniyamito.apyukShA shaShpamAsAdya dhAvati || 9639|| ##\EN{MSS@9640@1}##kAmArtA.n svayamAyAtA.n yo na bhu~Nkte nitambinIm | ##\EN{MSS@9640@2}##so.avashya.n naraka.n yAti tanniHshvAsahato naraH || 9640|| ##\EN{MSS@9641@1}##kAmArtA.n svastriya.n dInAM prArthayantIM punaH punaH | ##\EN{MSS@9641@2}##na bhajed bhajamAnA.n yaH sa vai chANDAladarshanaH || 9641|| ##\EN{MSS@9641A@1}##kAmArtA gharmataptA vetyanishchayakara.n vachaH | ##\EN{MSS@9641A@2}##yuvAnamAkulIkartum iti dUtyAha narmaNA || ##\EN{MSS@9641B@1}##kAmArthamaj~naH kR^ipaNa.n karoti prApnoti duHkha.n vadhabandhanAdi | ##\EN{MSS@9641B@2}##kAmArthamAshAkR^ipaNastapasvI mR^irtyu shrama.n chAchChati jIvalokaH || ##\EN{MSS@9642@1}##kAmArthau lipsamAnastu dharmamevAditashcharet | ##\EN{MSS@9642@2}##na hi dharmAdapaityarthaH kAmo vApi kadAchana || 9642|| ##\EN{MSS@9642A@1}##kAmAllobhAd bhayAt krodhAt sAkShivAdAttathaiva cha | ##\EN{MSS@9642A@2}##mithyA vadati yatpApa.n tadasatyaM prakIrtitam || ##\EN{MSS@9642B@1}##kAmAveshaH kaitavasyopadeshaH mAyAkosho va~nchanAsanniveshaH | ##\EN{MSS@9642B@2}##nirdravyANAmaprasiddhapravesho ramyakleshaH supravesho.astu veshaH || ##\EN{MSS@9643@1}##kAmijanaparamabhogye kAmasukhe dhArayanti bIbhatsam | ##\EN{MSS@9643@2}##santaH shamasukharasikAH sudhAshanAH sUkarAnna iva || 9643|| ##\EN{MSS@9644@1}##kAminaH kR^itaratotsavakAla\- kShepamAkR^ilavadhUkarasa~Ngi | ##\EN{MSS@9644@2}##mekhalAguNavilagnamasUyA.n dIrghasUtramakarot paridhAnam || 9644|| ##\EN{MSS@9645@1}##kAminashcharitairebhiH kurvanto nishi jAgaram | ##\EN{MSS@9645@2}##kurvantyapriyamAtmAna.n kechinmUDhAH priyA api || 9645|| ##\EN{MSS@9645A@1}##kAminA.n kAminInA.n cha sa~NgAt kAmI bhavet pumAn | ##\EN{MSS@9645A@2}##dehAntare tataH krodhI lobhI mohI cha jAyate || ##\EN{MSS@9646@1}##kAminAmasakalAni vibhugnaiH svedavArimR^idubhiH karajAgraiH | ##\EN{MSS@9646@2}##akriyanta kaThineShu katha.nchit kAminIkuchataTeShu padAni || 9646|| ##\EN{MSS@9647@1}##kAminIM prathamayauvanAnvitA.n mandavalgumR^idupIDitasvanAm | ##\EN{MSS@9647@2}##utstanI.n samavalambya yA ratiH sA na dhAtR^ibhavane.asti me matiH || 9647|| ##\EN{MSS@9648@1}##kAminIkAyakAntAre kuchaparvatadurgame | ##\EN{MSS@9648@2}##mA sa.nchara manaHpAntha tatrAste smarataskaraH || 9648|| ##\EN{MSS@9648A@1}##kAminIjanavilochanapAtA\- nunmiShatkaluShAn pratigR^ihNan | ##\EN{MSS@9648A@2}##mandamandamuditaH prayayau kha.n bhItabhIta iva shItamayUkhaH || ##\EN{MSS@9649@1}##kAminInayanakajjalapa~NkAd utthito madanamattavarAhaH | ##\EN{MSS@9649@2}##kAmimAnasavanAntarachArI mUlamutkhanati mAnalatAyAH || 9649|| ##\EN{MSS@9650@1}##kAminIvadananirjitakAntiH shobhitu.n na hi shashAka shashA~NkaH | ##\EN{MSS@9650@2}##lajjayeva vimala.n vapurAptu.n shIdhupUrNachaShakeShu mamajja || 9650|| ##\EN{MSS@9651@1}##kAminIvargasa.nsargairna kaH sa.nkrAntapAtakaH | ##\EN{MSS@9651@2}##nAshnAti snAti hA mohAt kAmakShAmavrata.n jagat || 9651|| ##\EN{MSS@9652@1}##kAminIsahacharasya kAminas tasya veshmasu mR^ida~NganAdiShu | ##\EN{MSS@9652@2}##R^iddhimantamadhikarddhiruttaraH pUrvamutsavamapohadutsavaH || 9652|| ##\EN{MSS@9653@1}##kAmino hanta hemantanishi shItajvarAturAH | ##\EN{MSS@9653@2}##jIvanti hariNAkShINA.n vakShojAshleSharakShitAH || 9653|| ##\EN{MSS@9654@1}##kAminyAH kuchadurgaparvatabhuvi tvaM mA manaHpAnthaka sa.nchAra.n kuru romarAjigahane tatrAsti nAbhyA.n guhA | ##\EN{MSS@9654@2}##tallIno madhusUdanamya tanayastenAtra chaureNa bho nirvastrIkriyate divApi hi naro rAtrau tu ki.n kathyate || 9654|| ##\EN{MSS@9655@1}##kAminyAH kuchayoH kAntiH pInatvena puraskR^itA | ##\EN{MSS@9655@2}##suvarNAchalashR^i~NgAbhA.n vinirjetu.n samudyatA || 9655|| ##\EN{MSS@9656@1}##kAminyAH stanabhAramantharagaterlIlAchalachchakShuShaH kandarpaikavilAsanityavasateH kIdR^ik pumAn vallabhaH | ##\EN{MSS@9656@2}##helAkR^iShTakR^ipANapAritagajAnIkAt kutaste.arayaH shvrAsAyAsavishuShkakaNThakuharA niryAnti jIvArthinaH || 9656|| ##\EN{MSS@9657@1}##kAminyo nIchagAminyastaTinya iva nishchitam | ##\EN{MSS@9657@2}##dArA rAj~no.api yattArAH praNaya.n yAnti gopateH || 9657|| ##\EN{MSS@9658@1}##kAmI kAmavraNaparigataH kAminIreva hitvA bhu~Nkte pashchAdapagatabhaya.n kAminInA.n sahasram | ##\EN{MSS@9658@2}##ittha.nkAra.n viShayasukhabhogaikatAnairnarairapyasmin dehe katipayadinAnyeSha bhogo vivarjyaH || 9658|| ##\EN{MSS@9659@1}##kAmukAH syuH kathA nIchAH sarvaH kasmin pramodate | ##\EN{MSS@9659@2}##arthinaH prApya puNyAha.n kariShyadhve vasUni kim || 9659|| ##\EN{MSS@9660@1}##kAmuke nUtanAsa~NgagADhAli~NganakAtare | ##\EN{MSS@9660@2}##gaNikA gehagaNanA.n karoti dhyAnamAsthitA || 9660|| ##\EN{MSS@9661@1}##kAmuke bhramaraH proktaH kAminyA.n chUtama~njarI | ##\EN{MSS@9661@2}##tathAhvAnA~NkurAshchApi prAkAro vAraNe smR^itaH || 9661|| ##\EN{MSS@9662@1}##kAmujjahAra harirambudhimadhyalagnA.n kIdR^ik shrutaM bhavati nirmalamAgamAnAm | ##\EN{MSS@9662@2}##Amantrayasva vanamagnishikhAvalIDha.n yachchApi ko dahati ke madayanti bhR^i~NgAn || 9662|| ##\EN{MSS@9663@1}##kAmekapatnIvrataduHkhashIlA.n lolaM manashchArutayA praviShTAm | ##\EN{MSS@9663@2}##nitambinImichChasi muktalajjA.n kaNThe svaya.ngrAhaniShaktabAhum || 9663|| ##\EN{MSS@9664@1}##kA me gatiriti pR^ichChati charamashvAse.api yaH svArtham | ##\EN{MSS@9664@2}##tasya janasyApi kR^ite pApAH pApAni kurvanti || 9664|| ##\EN{MSS@9665@1}##kA meghAdupayAti, kR^iShNadayitA kA vA, sabhA kIdR^ishI, kA.n rakShatyahihA, sharad vikachayet ka.n, dhairyahantrI cha kA | ##\EN{MSS@9665@2}##ka.n dhatte gaNanAyakaH karatale, kA cha~nchalA kathyatAm, ArohAdavarohatashcha nipuNaireka.n dvayoruttaram || 9665|| ##\EN{MSS@9666@1}##kAmena kAmaM prahitA javena prAvR^iT chachAla trijagad vijetum | ##\EN{MSS@9666@2}##ki.n chandrabimba.n dadhi bhakShayatnI sa.ndhArayantI haritaH shubhAya || 9666|| ##\EN{MSS@9667@1}##kAmenAkR^iShya chApa.n hatapaTupaTaha.n valgubhirmAravIrair bhrUbha~NgotkShepajR^imbhAsmitalalitadR^ishA divyanArIjanena | ##\EN{MSS@9667@2}##siddhaiH prahvottamA~NgaiH pulakitavapuShA vismayAd vAsavena dhyAyanyo yogapIThAdachalita iti vaH pAtu dR^iShTo munIdraH || 9667|| ##\EN{MSS@9668@1}##kAmenApi na bhettu.n kimu hR^idayamapAri bAlavanitAnAm | ##\EN{MSS@9668@2}##mUDhavishikhaprahAro\- chChUnamivAbhAti yadvakShaH || 9668|| ##\EN{MSS@9669@1}##kAmeShuNA kAmaripormano.api kallolita.n kA manujeShu vArtA | ##\EN{MSS@9669@2}##AShADhavAte chalati dvipendre chUlIvato vAridhireva kAShThA || 9669|| ##\EN{MSS@9670@1}##kAmaistaistairhR^itaj~nAnAH prapadyante.anyadevatAH | ##\EN{MSS@9670@2}##ta.n ta.n niyamamAsthAya prakR^ityA niyatAH svayA || 9670|| ##\EN{MSS@9671@1}##kAmo.akShamA dakShiNatAnukampA hrIH sAdhvasa.n krauryamanAyaitA cha | ##\EN{MSS@9671@2}##dambho.abhimAno.atha cha dhArmikatva.n dainya.n svayUthasyavimAnana.n cha || 9671|| ##\EN{MSS@9672@1}##droho bhaya.n shashvadupekShaNa.n cha shItoShNavarShAsvasahiShNutA cha | ##\EN{MSS@9672@2}##etAni kAle samupAhitAni kurvantyavashya.n khalu siddhivighnam || 9672|| ##\EN{MSS@9673@1}##kAmottaptaM marakatamahAgrAvahAro gabhIre magna.n nAbhIsarasi hR^idaya.n jagrase.anekapaM me | ##\EN{MSS@9673@2}##lilAveshaprachalitakaraH ko.apyahInAriketus tadbha~Ngena pratividhimihaivAnurUpa.n vyatAnIt || 9673|| ##\EN{MSS@9674@1}##kAmodvegagR^ihIta.n dhUrtairupahasyamAnashR^i~NgAram | ##\EN{MSS@9674@2}##dAridryahata.n yauvanam abudhAnA.n kevala.n vipade || 9674|| ##\EN{MSS@9675@1}##kAmo nAsti napu.nsakasya kulaTAvargasya nAsti trapA toya.n nAsti marIchakAsu satata.n nAsti sthiratva.n striyaH | ##\EN{MSS@9675@2}##dharmo nAsti cha nAsti kasya vibhavo nAsti pramattAtmanaH snehAnA.n kaNikApi nAsti gaNikAlokasya cha prAyashaH || 9675|| ##\EN{MSS@9676@1}##kAmopabhogasAphalyaphalo rAj~nAM mahIjayaH | ##\EN{MSS@9676@2}##aha~NkAreNa jIyante dviShantaH ki.n nayashriyA || 9676|| ##\EN{MSS@9677@1}##kAmo vAmadR^ishA.n nidhirnayajuShA.n kAlAnalo vidviShA.n svaHshAkhI viduShA.n gururguNavatAM pArtho dhanurdhAriNAm | ##\EN{MSS@9677@2}##lIlAvAsagR^iha.n kulAkulajuShA.n karNaH suvarNArthinA.n shrImAn vIravaraH kShitIshvaravaro varvarti sarvopari || 9677|| ##\EN{MSS@9678@1}##kAmbojAH kambujanmAkarasharaNakR^itaH sahyakAntArakachChA\- nvichChAyAH kachChavAhA vidadhati katame kAmarUpAH kurUpAH | ##\EN{MSS@9678@2}##kurvANe tvayyakasmAt karakamalahR^ita.n kArmuka.n kUrmapR^iShTho\- tkR^iShTa.n karNAntakR^iShTa.n narapakulamaNe karNamAkarNayanti || 9678|| ##\EN{MSS@9679@1}##kAmyAH kriyAstathA kAmAn mAnuShAnabhivA~nChati | ##\EN{MSS@9679@2}##striyo dAnaphala.n vidyAM mAyA.n kupya.n dhana.n divam || 9679|| ##\EN{MSS@9680@1}##devatvamamareshatva.n rasAyanachayaH kriyAH | ##\EN{MSS@9680@2}##marutprapatana.n yaj~na.n jalAdyAveshana.n tathA || 9680|| ##\EN{MSS@9681@1}##shrAddhAnA.n sarvadAnAnAM phalAni niyamA.nstathA | ##\EN{MSS@9681@2}##tathopavAsAt pUrttAchcha devatAbhyarchchanAdapi || 9681|| ##\EN{MSS@9682@1}##tebhyastebhyashcha karmabhya upasR^iShTo.abhivA~nChati | ##\EN{MSS@9682@2}##chittamittha.n varttamAna.n yatnAdyogI nivarttayet || 9682|| ##\EN{MSS@9683@1}##kAmyAnA.n katichit samAparimitasvargaikasa.ndAyinA.n sadyaH svAntanitAntamohanakR^itA.n kartA janaH karmaNAm | ##\EN{MSS@9683@2}##AtmAnandamananyavedyamaparichChinna.n na jAnAti ta.n vikretA lavaNasya vetti kimu tatkarpUramUlyaM param || 9683|| ##\EN{MSS@9684@1}##kAmyAnA.n karmaNA.n nyAsa.n sa.nnyAsa.n kavayo viduH | ##\EN{MSS@9684@2}##sarvakarmaphalatyAgaM prAhustyAga.n vichakShaNAH || 9684|| ##\EN{MSS@9685@1}##kAyaM matvA nashvara.n cha~nchalAbha.n chAyurbuddhvA bha~NgurAn sarvabhogAn | ##\EN{MSS@9685@2}##pAra.n gantu.n vishvasindhorvidagdhA yogAbhyAse sAdhubuddhi.n vidadhvam || 9685|| ##\EN{MSS@9686@1}##kAyaH kaNTakadUShito na cha ghanachChAyA kutaH pallavAH puShpANi chyutasaurabhANi na dalashreNI manohAriNI | ##\EN{MSS@9686@2}##kiM brUmaH phalapAkamasya yadupanyAse.api lajjAmahe tad bhoH kena guNena shAlmalitaro jAto.asi somadrumaH || 9686|| ##\EN{MSS@9687@1}##kAyaH sa.nnihitApAyaH sampadaH padamApadAm | ##\EN{MSS@9687@2}##samAgamAH sApagamAH sarvamutpAdi bha~Nguram || 9687|| ##\EN{MSS@9687A@1}##kAlaklamairyashcha tapo.abhidhAnaiH pravR^ittimAkA~NkShati kAmahetoH | ##\EN{MSS@9687A@2}##sa.nsAradoShAnaparIkShamANo duHkhena so.anvichChati duHkhameva || ##\EN{MSS@9688@1}##kAyakleshena mahatA puruShaH prApnuyAt phalam | ##\EN{MSS@9688@2}##tat sarva.n labhate nArI sukhena patipUjayA || 9688|| ##\EN{MSS@9689@1}##kAyachChinnAstu R^iShikA marmaghnA guravastathA | ##\EN{MSS@9689@2}##tIkShNAshChedasahA vA~NgA dR^iDhA shUrpArakodbhavAH || 9689|| ##\EN{MSS@9689A@1}##kAyavA~NmanasA.n duShTapraNidhAnamanAdaraH | ##\EN{MSS@9689A@2}##smR^ityanupasthApana.n cha smR^itAH sAmAyikavrate || ##\EN{MSS@9690@1}##kAyasthasya cha shalyasya kAyasthasya cha sA gatiH | ##\EN{MSS@9690@2}##yAbhyAmanupraviShTAbhyA.n dUShyante sarvadhAtavaH || 9690|| ##\EN{MSS@9691@1}##kAyasthenodarasthena mAturAmiShasha~NkayA | ##\EN{MSS@9691@2}##antrANi yanna bhuktAni tasya heturadantatA || 9691|| ##\EN{MSS@9692@1}##kAyasthairya.n karaNapaTutAM bandhusampattimartha.n chAturya.n vA kimiva hi balaM bibhrato nirbharAH smaH | ##\EN{MSS@9692@2}##antyaH shvAsaH kimayamathavopAntya ityAmR^ishanto vismR^ityesha.n nimiShamapi ki.n vartituM pArayAmaH || 9692|| ##\EN{MSS@9693@1}##kAyena kurute pApaM manasA sampradhArya cha | ##\EN{MSS@9693@2}##anR^ita.n jihvayA chAha trividha.n karma pAtakam || 9693|| ##\EN{MSS@9694@1}##kAyena trividha.n chaiva vAchA chaiva chaturvidham | ##\EN{MSS@9694@2}##manasA trividha.n nitya.n dashAdharmapathA.nstyajet || 9694|| ##\EN{MSS@9695@1}##kAyena manasA buddhyA kevalairindriyairapi | ##\EN{MSS@9695@2}##yoginaH karma kurvanti sa~Nga.n tyaktvAtmashuddhaye || 9695|| ##\EN{MSS@9695A@1}##kAye sIdati kaNTharodhini kaphe kuNThe cha vANIpathe jihmAyA.n dR^ishi jIvite jigamiShau shvAse shanaiH shAmyati | ##\EN{MSS@9695A@2}##Agatya svayameva naH karuNayA kAtyAyanIvallabhaH karNe varNayatAd bhavArNavabhayAduttAraka.n tArakam || ##\EN{MSS@9696@1}##kAra~njIH kUjayanto nijajaThararavavya~njitA baujakoshir utpAkAn kR^iShNalAnAM pR^ithusuShiragatA~n shimbikAn pArayantaH | ##\EN{MSS@9696@2}##jhillIkAjhallarINAM badhiritabhuvana.n jha.nkR^ita.n khe kShipantaH shi~njAnAshvatthapatraprakarajhaNajhaNArAviNo vAnti vAtAH || 9696|| ##\EN{MSS@9697@1}##kAraNAkAraNadhvasta.n kAraNAkAraNAgatam | ##\EN{MSS@9697@2}##yo mitra.n samupekSheta sa mR^ityumupagUhati || 9697|| ##\EN{MSS@9697A@1}##kAraNAt priyatAmeti dveShyo bhavati kAraNAt | ##\EN{MSS@9697A@2}##arthArthI jIvaloko.aya.n na kashchit kasyachit priyaH || ##\EN{MSS@9698@1}##kAraNAnmitratAm eti kAraNAd yAti shatrutAm | ##\EN{MSS@9698@2}##tasmAnmitratvam evAtra yojya.n vaira.n na dhImatA || 9698|| ##\EN{MSS@9699@1}##kAraNena vinA bhR^itye yastu kupyati pArthivaH | ##\EN{MSS@9699@2}##sa gR^ihNAti viShonmAda.n kR^iShNasarpaprada.nshitaH || 9699|| ##\EN{MSS@9700@1}##kAraNenaiva jAyante mitrANi ripavastathA | ##\EN{MSS@9700@2}##ripavo yena jAyante kAraNa.n tat parityajet || 9700|| ##\EN{MSS@9701@1}##kAraNaiH sadR^isha.n kAryam iti mithyA prasiddhayaH | ##\EN{MSS@9701@2}##mAnino bhavato jAta.n yadamAna.n yasho bhuvi || 9701|| ##\EN{MSS@9702@1}##kAraNotpannakopo.api sAmprataM pramadAjanaH | ##\EN{MSS@9702@2}##nishi shItApadeshena gADhamAli~Ngati priyam || 9702|| ##\EN{MSS@9703@1}##kAraNDavAnanavighaTTitavIchimAlAH kAdambasArasachayAkulatIradeshAH | ##\EN{MSS@9703@2}##kurvanti ha.nsavirutaiH parito janasya prIti.n saroruharajo.aruNitAstaTinyaH || 9703|| ##\EN{MSS@9704@1}##kAraya nAmba vilamba.n mu~ncha karaM me hari.n yAmi | ##\EN{MSS@9704@2}##na sahe sthAtu.n yadasau garjati muralI pragalbhadUtIva || 9704|| ##\EN{MSS@9705@1}##kAraNAt priyatAmeti dveShyo bhavati kAraNAt | ##\EN{MSS@9705@2}##arthArthI jIvaloko.aya.n na kashchit kasyachit priyaH || 9705|| ##\EN{MSS@9706@1}##kArAsa.ntAnakUTasya sa.nsAravanavAgurA | ##\EN{MSS@9706@2}##svargamArgamahAgartA pu.nsA.n strI vedhasA kR^itA || 9706|| ##\EN{MSS@9707@1}##kAruNyaM puNyAnA.n kR^itaj~natA puruShachihnAnAm | ##\EN{MSS@9707@2}##mAyA mohamatInA.n kR^itaghnatA narakapAtahetUnAm || 9707|| ##\EN{MSS@9708@1}##kAruNya.n sa.nvibhAgashcha yathA bhR^ityeShu lakShyate | ##\EN{MSS@9708@2}##chittenAnena te sha~NkyA trailokyasyApi nAthatA || 9708|| ##\EN{MSS@9709@1}##kAruNyapuNyasatsadma kuru tva.n janabAndhava | ##\EN{MSS@9709@2}##mama shrIpArshvatIrthesha suprasAda.n sukhAspadam || 9709|| ##\EN{MSS@9710@1}##kAruNyAmR^itakandalIsumanasaH praj~nAvadhUmauktika\- grIvAla.nkaraNashriyaH shamasaritpUrotsalachChIkarAH | ##\EN{MSS@9710@2}##te maulau bhavatAM milantu jagatIrAjyAbhiShekochita\- sragbhedA abhayapradAnacharaNapre~NkhannakhAgrA.nshavaH || 9710|| ##\EN{MSS@9711@1}##kAruNyAmR^itanIramAshritajanashrIchAtakAnandada.n shAr~NgAkhaNDalachApamambujabhavAgnIndrAdibarhIShTadam | ##\EN{MSS@9711@2}##chArusmeramukhollasajjanakajAsaudAminIshobhita.n shrIrAmAmbudamAshraye.akhilajagatsa.nsAratA pApaham || 9711|| ##\EN{MSS@9711A@1}##kAruNyena hatA vadhavyasanitA satyena durvAchyatA santoSheNa parArthachauryapaTutA shIlena rAgAndhatA | ##\EN{MSS@9711A@2}##nairgranthyena parigrahagrahilatA yaiyauvane.api sphuTa.n pR^ithvIya.n sakalApi taiH sukR^itibhirmanye pavitrIkR^itA || ##\EN{MSS@9712@1}##kAruNyenAtmano mAna.n tR^iShNA.n cha paritoShataH | ##\EN{MSS@9712@2}##utthAnena jayet tandrI.n vitarka.n nishchayAjjayet || 9712|| ##\EN{MSS@9713@1}##kArkashya.n stanayordR^ishostaralatAlIkaM mukhe shlAghyate kauTilya.n kachasa.nchaye cha vachane mAndya.n trike sthUlatA | ##\EN{MSS@9713@2}##bhIrutva.n hR^idaye sadaiva kathitaM mAyAprayogaH priye yAsA.n doShagaNo guNo mR^igadR^ishA.n tAH syuH pashUnAM priyAH || 9713|| ##\EN{MSS@9714@1}##kArkashyalaulyanaivarNya.n hi.nsAchApalyamUrkhatAH | ##\EN{MSS@9714@2}##krodhAvamAnaduHkha.n cha strINA.n svAbhAvikA guNAH || 9714|| ##\EN{MSS@9715@1}##kArNATIkelivATIviTapinavadalAndolanAshcholabAlA\- cha~nchachchAmpeyamAlAnivilaparimalAkarShaNotkarShab hAjaH | ##\EN{MSS@9715@2}##vAtA dAtAra ete malayajamadhurAmodapUraiH pramodAn godAvIchIvinodArjitajaDimaguNAnudvahanto vahanti || 9715|| ##\EN{MSS@9716@1}##kArNATI svarNakarNAbharaNaparimilanmauktikeShvambuleshair yasyAH sampR^iktamAtreShvidamajani mahachchitramuchchaNDameva | ##\EN{MSS@9716@2}##sa~NkIrNe tAmraparNIjalalaharibharairarNave shuktayo yat sArdha.n krIDanti shachyA shamayatu vipado.ahnAya sA jAhnavI naH || 9716|| ##\EN{MSS@9717@1}##kArttike vAtha chaitre vA vijigIShoH prashasyate | ##\EN{MSS@9717@2}##yAnamutkR^iShTavIryasya shatrudeshe na chAnyadA || 9717|| ##\EN{MSS@9718@1}##kArttikyA.n kR^ittikAyoge yaH kuryAt svAmidarshanam | ##\EN{MSS@9718@2}##saptajanma bhaved vipro dhanADhyo vedapAragaH || 9718|| ##\EN{MSS@9719@1}##kArtsnyena nirvarNayitu.n cha rUpam ichChanti tatpUrvasamAgamAnAm | ##\EN{MSS@9719@2}##na cha priyeShvAyatalochanAnA.n samagrapAtIni vilochanAni || 9719|| ##\EN{MSS@9720@1}##kArpaNya.n darpamAnau cha bhayamudvega eva cha | ##\EN{MSS@9720@2}##arthajAni viduH prAj~nA duHkhAnyetAni dehinAm || 9720|| ##\EN{MSS@9721@1}##kArpaNyavR^ittiH svajaneShu nindA kuchelatA nIchajaneShu bhaktiH | ##\EN{MSS@9721@2}##atIva roShaH kaTukA cha vANI narasya chihna.n narakAgatasya || 9721|| ##\EN{MSS@9722@1}##kArpaNyena yashaH, krudhA guNachayo, dambhena satya.n, kShudhA maryAdA, vyasanairdhana.n cha, vipadA sthairya.n, pramAdairdvijaH | ##\EN{MSS@9722@2}##paishunyena kula.n, madena vinayo, dushcheShTayA pauruSha.n dAridryeNa janAdaro, mamatayA chAtmaprakAsho hataH || 9722|| ##\EN{MSS@9723@1}##kArpAsa.n kaTinirmukta.n kausheyaM bhojanAvadhi | ##\EN{MSS@9723@2}##UrNavastra.n sadA shuddham UrNA vAtena shudhyati || 9723|| ##\EN{MSS@9724@1}##kArpAsakR^itakUrpAsashatairapi na shAmyati | ##\EN{MSS@9724@2}##shIta.n shAtodarIpInavakShojAli~Ngana.n vinA || 9724|| ##\EN{MSS@9725@1}##kArpAsakoshojjvalakeshasa.nchayA payodharAli~NgitamanmathAlayA | ##\EN{MSS@9725@2}##gallau jaradgallakasa.nnibhAvubhau tathApi raNDA surata.n na mu~nchati || 9725|| ##\EN{MSS@9726@1}##kArpAsauShadhakR^iShNadhAnyalavaNaklIbAsthitaila.n vasA\- pa~NkA~NgAraguDAhivarmashakR^itakleshAya savyAdhitAH | ##\EN{MSS@9726@2}##vAntonmattajaTIndhanAni cha tR^iNakShutkShAmatakrAdayo muNDyabhyaktavimuktakeshapalitAH kAShAyiNashchAshubhAH || 9726|| ##\EN{MSS@9726A@1}##kArya.n cha ki.n te paradoShadR^iShTyA kArya.n cha ki.n te parachintayA cha | ##\EN{MSS@9726A@2}##vR^iShA katha.n khidyasi bAlabuddhe kuru svakArya.n tyaja sarvamanyAn || ##\EN{MSS@9727@1}##kArya.n cha shAntadIpta.n jAtvA vidvAn vichArayet sarvam | ##\EN{MSS@9727@2}##shAnte shAnta.n grAhya.n dIpte dIpta.n cha gR^ihNIyAt || 9727|| ##\EN{MSS@9728@1}##kArya.n chAvekShya shakti.n cha deshakAlau cha tattvataH | ##\EN{MSS@9728@2}##kurute dharmasiddhyartha.n vishvarUpaM punaH punaH || 9728|| ##\EN{MSS@9729@1}##kArya.n tatsAdhakAdI.nshcha tadvyaya.n suvirnirgamam | ##\EN{MSS@9729@2}##vichintya kurute j~nAnI natnyathA laghvapi kvachit || 9729|| ##\EN{MSS@9730@1}##kArya.n yAvadiva.n karomi vidhivat tAvat kariShyAmyadas tat kR^itvA punaretadadya kR^itavAnetat purA kAritam | ##\EN{MSS@9730@2}##ityAtmIyakuTumbapoShaNaparaH prANI kriyAvyAkulo mR^ityoreti karagraha.n hatamatiH sa.ntyaktadharmakriyaH || 9730|| ##\EN{MSS@9731@1}##kArya.n shaktAvapi prANestrANa.n sharaNamAgate | ##\EN{MSS@9731@2}##nijatR^iShThAnuga.n dhAtuM pradIpaH ki.n na rakShati || 9731|| ##\EN{MSS@9731A@1}##kAryaH kashchidvaro dUtaH sakulashchaturo.api cha | ##\EN{MSS@9731A@2}##kulashIlavihInastu sirddhi nAshayati dhruvam || ##\EN{MSS@9732@1}##kAryakAraNakartR^itve hetuH prakR^itiruchyate | ##\EN{MSS@9732@2}##puruShaH sukhaduHkhAnAM bhoktR^itve heturuchyate || 9732|| ##\EN{MSS@9733@1}##kAryakAle tu samprApte nAvaj~neya.n traya.n sadA | ##\EN{MSS@9733@2}##bIjamauShadhamAhAro yathA lAbhastathA krayaH || 9733|| ##\EN{MSS@9734@1}##kAryakAle vipattau yo bhR^ityo hi yAchate dhanam | ##\EN{MSS@9734@2}##sotsAraNIyaH sapadi nItij~nAvanipAlakaiH || 9734|| ##\EN{MSS@9735@1}##kAryakAlochitA pApairmatibuddhirvihIyate | ##\EN{MSS@9735@2}##sAnukUlA tu vaidaivAt pu.nsaH sarvatra jAyate || 9735|| ##\EN{MSS@9736@1}##kAryagatervaichitryA\- nnIcho.api kvachidala.n na jAtu mahAn | ##\EN{MSS@9736@2}##kA.nsyenaivAdarshaH kriyate rAj~nAmapi na hemnA || 9736|| ##\EN{MSS@9737@1}##kAryaj~naH praShTavyo na punarmAnyo mama priyo veti | ##\EN{MSS@9737@2}##gururapyAsanasevyaH priyAnitambaH kadA mantrI || 9737|| ##\EN{MSS@9738@1}##kAryate yachcha kriyate sachchAsachcha kR^ita.n tataH | ##\EN{MSS@9738@2}##tatrAshvasIta satkR^itvA asatkR^itvA na vishvaset || 9738|| ##\EN{MSS@9739@1}##kAryamAlochitApAyaM matimadbhirvicheShTitam | ##\EN{MSS@9739@2}##na kevala.n hi sampattau vipattAvapi shobhate || 9739|| ##\EN{MSS@9740@1}##kAryamityeva yat karma niyata.n kriyate.arjuna | ##\EN{MSS@9740@2}##sa~Nga.n tyaktvA phala.n chaiva sat tyAgaH sAttviko mataH || 9740|| ##\EN{MSS@9741@1}##kAryasya hi garIyastvAn nIchAnAmapi kAlavit | ##\EN{MSS@9741@2}##sato.api doShAn prachChAdya guNAnapyasato vadet || 9741|| ##\EN{MSS@9742@1}##kAryasyApekShayA bhukta.n viShamapyamR^itAyate | ##\EN{MSS@9742@2}##sarveShAM prANinA.n yatra nAtra kAryA vichAraNA || 9742|| ##\EN{MSS@9743@1}##kAryAkAryamanAryair unmArganirargalairgalanmatibhiH | ##\EN{MSS@9743@2}##nAkarNyate vikarNair nayoktibhiryuktamuktamapi || 9743|| ##\EN{MSS@9744@1}##kAryAkArye kimapi satata.n naiva kartR^itvamasti jIvanmuktasthitiravagato dagdhavastrAvabhAsaH | ##\EN{MSS@9744@2}##eva.n dehe pravilayagate tiShThamAno vimukto nistraiguNye pathi vicharataH ko vidhiH ko niShedhaH || 9744|| ##\EN{MSS@9745@1}##kAryAkArye tulayati sarvas tR^ipto na jAtu tR^iShNArtaH | ##\EN{MSS@9745@2}##svAdu shuchi vA cha toya.n marupathikaH ko vichArayati || 9745|| ##\EN{MSS@9746@1}##kAryAkAryeShu kAkolaH prashastaH syAd yathA kila | ##\EN{MSS@9746@2}##na tathA vAyasA j~neyA grAhyAstu tadabhAvataH || 9746|| ##\EN{MSS@9747@1}##kAryANA.n karmaNA pAra.n yo gachChati sa buddhimAn | ##\EN{MSS@9747@2}##... ... ... ... ... ... || 9747|| ##\EN{MSS@9748@1}##kAryANA.n gatayo bhuja.ngakuTilAH strINAM manashcha~nchala.n naishvarya.n sthitimattara.ngachapala.n n NA.n vayo dhAvati | ##\EN{MSS@9748@2}##sa.nkalpAH samadA~NganAkShitaralA mR^ityuH para.n nishchito matyaivaM matisattamA vidadhatA.n dharme mati.n tattvataH || 9748|| ##\EN{MSS@9749@1}##kAryANyarthopamardena svAnurakto.api sAdhayan | ##\EN{MSS@9749@2}##nopekShyaH sachivo rAj~nA sa taM mathnAtyupekShitaH || 9749|| ##\EN{MSS@9750@1}##kAryANyuttamadaNDasAhasaphalAnyAyAsasAdhyAni ye prItyA sa.nshamayanti nItikushalAH sAmnai.ava te mantriNaH | ##\EN{MSS@9750@2}##niHsArAlpaphalAni ye tvavidhinA vA~nChanti daNDodyamais teShA.n durnayacheShTitairnarapaterAropyate shrIstulAm || 9750|| ##\EN{MSS@9751@1}##kAryA na pratikUlatA na cha bahirgantavyamasmAd gR^ihAt kopashcha kShaNamAtramAhitaruShA kAryaH praNAmAvadhiH | ##\EN{MSS@9751@2}##ityevaM pramadAvrata.n yadi bhavAn gR^ihNAti nAtyantika.n tatrAha.n dayitIbhavAmi shaTha he kopAnubandhena kim || 9751|| ##\EN{MSS@9752@1}##kAryAntaritotkaNTha.n dinaM mayA nItamanatikR^ichChreNa | ##\EN{MSS@9752@2}##avinodadIrghayAmA katha.n nu rAtrirgamayitavyA || 9752|| ##\EN{MSS@9753@1}##kAryAntareShvapyanugamyamAnA shreyaHpradA shAntadishi pradiShTA | ##\EN{MSS@9753@2}##shivA pradIpte tu dishaHpradeshe samAraTantI mahate bhayAya || 9753|| ##\EN{MSS@9754@1}##kAryApekShI janaH prAyaH prItimAviShkarotyalam | ##\EN{MSS@9754@2}##lomArthI shauNDikaH shaShpairmeShaM puShNAti peshalaiH || 9754|| ##\EN{MSS@9755@1}##kAryArambhaH phalollAsam Alokya prAyasho janaiH | ##\EN{MSS@9755@2}##anAnuguNyagaNanA.n kurvANairna vigarhyate || 9755|| ##\EN{MSS@9756@1}##kAryArthinaH kShINatarasya naiva niHsheShakArya.n kuTilasya kuryAt | ##\EN{MSS@9756@2}##doShAkaraH prAptavivR^iddhadarpaH palAyate dUratara.n hi mitrAt || 9756|| ##\EN{MSS@9757@1}##kAryArthino dIrghamivAdhvakheda.n vikrItadAsA iva karmabhAram | ##\EN{MSS@9757@2}##kaShTa.n kaTudravyamivAmayArtAH svabhartR^igeha.n vanitA sahante || 9757|| ##\EN{MSS@9758@1}##kAryArthI bandhujanaH kAryairbahubhirbhavanti mitrANi | ##\EN{MSS@9758@2}##dArAH sutAshcha sulabhA dhanameka.n durlabha.n loke || 9758|| ##\EN{MSS@9759@1}##kAryArthI bhajate loke yAvat kArya.n na sidhyati | ##\EN{MSS@9759@2}##uttIrNe cha pare pAre naukAyAH kiM prayojanam || 9759|| ##\EN{MSS@9760@1}##kAryArthI bhajate loko na priyaH pAramArthikaH | ##\EN{MSS@9760@2}##vatsaH kShIrakShaya.n dR^iShTvA parityajati mAtaram || 9760|| ##\EN{MSS@9761@1}##kAryArthI sa.ngati.n yAti kR^itArthe nAsti sa.ngatiH | ##\EN{MSS@9761@2}##tasmAtsarvANi kAryANi sAvasheShANi kArayet || 9761|| ##\EN{MSS@9762@1}##kAryAvetau hi kAlena dharmo hi vijayAvahaH | ##\EN{MSS@9762@2}##trayANAmapi lokAnAm AlokakaraNo bhavet || 9762|| ##\EN{MSS@9763@1}##kAryAsamarthe mahati na kuryAt parihAsakam | ##\EN{MSS@9763@2}##lambodara.n natyashaktam apreShyo.abhUchChashI hasan || 9763|| ##\EN{MSS@9764@1}##kAryA saikatalInaha.nsamithunA srotovahA mAlinI pAdAstAmabhito niShaNNahariNA gaurIguroH pAvanAH | ##\EN{MSS@9764@2}##shAkhAlambitavalkalasya cha tarornirmAtumichChAmyadhaH shR^i~Nge kR^iShNamR^igasya vAmanayana.n kaNDUyamAnAM mR^igIm || 9764|| ##\EN{MSS@9765@1}##kArya.n karmaNi nirdiShTo yo bahUnyapi sAdhayet | ##\EN{MSS@9765@2}##pUrvakAryAvirodhena sa kArya.n kartumarhati || 9765|| ##\EN{MSS@9766@1}##na hyekaH sAdhako hetuH svalpasyApIha karmaNaH | ##\EN{MSS@9766@2}##yo hyarthaM bahudhA veda sa samartho.arthasAdhane || 9766|| ##\EN{MSS@9767@1}##kAryeNa loke nijadharmagarhaNA vichAracharchAcharaNaistu yairbhuvi | ##\EN{MSS@9767@2}##syAt tanna kArya.n suhitAvahaM bhavad apIha bhavya.n svavichAradR^iShTitaH || 9767|| ##\EN{MSS@9767A@1}##kAryeNApi vilambanaM paragR^ihe shvashrUrna saMmanyate sha~NkAmArachayanti yUni bhavanaM prApte mitho yAtaraH | ##\EN{MSS@9767A@2}##vIthInirgamane.api tarjayati cha kruddhA nanAndA punaH kaShTa.n hanta mR^igIdR^ishAM patigR^ihaM prAyeNa kArAgR^iham || ##\EN{MSS@9768@1}##kArye tu duHkhasAdhye tu kAryo nAtishramo janaiH | ##\EN{MSS@9768@2}##kArye siddhe shramo na syAd asiddhe shrama eva hi || 9768|| ##\EN{MSS@9769@1}##kArye dAsI ratau veshyA bhojane jananIsamA | ##\EN{MSS@9769@2}##vipattau buddhidAtrI cha sA bhAryA sarvadurlabhA || 9769|| ##\EN{MSS@9769A@1}##kArye mahati yu~njAno hIyate.arthapatiH shriyA | ##\EN{MSS@9769A@2}##strIpradhAnAni rAjyAni vidvadbhirvarjitAni cha | ##\EN{MSS@9769A\-3}## mUrkhAmAtyaprataptAni shuShyanti jalabinduvat || ##\EN{MSS@9770@1}##kAryeShu mantrI karaNeShu dAsI bhojyeShu mAtA shayaneShu rambhA | ##\EN{MSS@9770@2}##dharme.anukUlA kShamayA dharitrI bhAryA cha ShADguNyavatIha dhanyA || 9770|| ##\EN{MSS@9771@1}##kAryeShu mantrI karaNeShu dAsI sneheShu mAtA kShamayA dharitrI | ##\EN{MSS@9771@2}##dharmasya patnI shayane cha veshyA ShaTkarmabhiH strI kulamuddharanti || 9771|| ##\EN{MSS@9772@1}##kArye satyapi jAtu yAti na bahirnApyanyamAlokate sAdhvIrapyanukurvatI gurujana.n shvashrU.n cha shushrUShate | ##\EN{MSS@9772@2}##visrambha.n kurute cha patyuradhikaM prApte nishIthe punar nidrANe sakale jane shashimukhI niryAti rantu.n viTaiH || 9772|| ##\EN{MSS@9773@1}##kAryehAnusaraNato vAra.nvAraM paraM pumA.nsamanu | ##\EN{MSS@9773@2}##yatamAnasyAnudina.n bhavati yataH premalakShaNaM bhajanam || 9773|| ##\EN{MSS@9774@1}##kAryopakShepamAdau tanumapi rachaya.nstasya vistAramichChan bIjAnA.n garbhitAnAM phalamatigahana.n gUDhamudbhedaya.nshcha | ##\EN{MSS@9774@2}##kurvan buddhyA vimarshaM prasR^itamapi punaH sa.nharan kAryajAta.n kartA vA nATakAnAmiyamanubhavati kleshamasmadvidho vA || 9774|| ##\EN{MSS@9775@1}##kArshya.n kShutprabhava.n kadannamashana.n shItoShNayoH pAtratA pAruShya.n cha shiroruheShu shayanaM mahyAstale kevale | ##\EN{MSS@9775@2}##etAnyeva gR^ihe vahantyavanati.n yAntyunnati.n kAnane doShA eva guNIbhavanti munibhiryogye pade yojitAH || 9775|| ##\EN{MSS@9776@1}##kArshya.n chet pratipatkalA himanidheH sthUlAtha chet pANDimA lIlA eva mR^iNAlikA yadi ghanA bAShpAH kiyAn vAridhiH | ##\EN{MSS@9776@2}##santApo yadi shItalo hutavahastasyAH kiyad varNyate rAma tvatsmR^itimAtrameva hR^idaye lAvaNyasheSha.n vapuH || 9776|| ##\EN{MSS@9777@1}##kArshyajAgarasantApAn yaH karoti shruto.apyalam | ##\EN{MSS@9777@2}##tameva durlabha.n kAnta.n chetaH kasmAd didR^ikShate || 9777|| ##\EN{MSS@9778@1}##kArShakaH sarvabIjAni samAloDya pravApayet | ##\EN{MSS@9778@2}##utpannabIjasadbhAva.n tva~NkureNa vibhAvayet || 9778|| ##\EN{MSS@9779@1}##kAla.n kapAlamAlA~Nkam ekamandhakasUdanam | ##\EN{MSS@9779@2}##vande varadamIshAna.n shAsanaM puShpadhanvanaH || 9779|| ##\EN{MSS@9780@1}##kAla.n niyamya karmANi hyAcharen nAnyathA kvachit | ##\EN{MSS@9780@2}##gavAdiShvAtmavajj~nAnam AtmAna.n chArthadharmayoH | ##\EN{MSS@9780@3}##niyu~njItAnnasa.nsiddhyai mAtara.n shikShaNe gurum || 9780|| ##\EN{MSS@9781@1}##kAla.n nirIkShya kurute kArya.n tasyAshu sidhyati | ##\EN{MSS@9781@2}##graha.n vichArya krIDAyA.n dIvyato na parAjayaH || 9781|| ##\EN{MSS@9782@1}##kAlaM purA garalamambunidherudasthAd adyendunAma dhavala.n viShamabhyudeti | ##\EN{MSS@9782@2}##adyAdida.n sa girisho yadi hanta hanyAt kArShNya.n svakaNThanihita.n sakhi madbhaya.n cha || 9782|| ##\EN{MSS@9783@1}##kAlaM muhUrtA~NgulimaNDalena dinatriyAmA~njalinA pibantam | ##\EN{MSS@9783@2}##rUpa.n vilokyaiva vapushcha keShA.n bha~Ngena nA~NgAnyalasIbhavanti || 9783|| ##\EN{MSS@9784@1}##kAlaH karoti kAryANi kAla eva nihanti cha | ##\EN{MSS@9784@2}##karomIti vihanmIti mUrkho muhyati kevalam || 9784|| ##\EN{MSS@9785@1}##kAlaH kirAtaH sphuTapadmakasya vadha.n vyadhAdyasya dinadbipasya | ##\EN{MSS@9785@2}##tasyeva sandhyA ruchirAsradhArA tArAshcha kumbhasthalamauktikAni || 9785|| ##\EN{MSS@9786@1}##kAlaH pachati bhUtAni kAlaH sa.nharate prajAH | ##\EN{MSS@9786@2}##kAlaH supteShu jAgarti kAlo hi duratikramaH || 9786|| ##\EN{MSS@9787@1}##kAlaH pachati bhUtAni kAlaH sa.nharati prajAH | ##\EN{MSS@9787@2}##nirdahantaM prajAH kAla.n kAlaH shamayate punaH || 9787|| ##\EN{MSS@9788@1}##kAlaH samprati vartate kaliyuga.n satyA narA durlabhAH deshAshcha pralaya.n gatAH karabharairlobha.n gatAH pArthivAH | ##\EN{MSS@9788@2}##nAnAchauragaNA muShanti pR^ithivImAryo janaH kShIyate putrasyApi na vishvasanti pitaraH kaShTa.n yuge vartate || 9788|| ##\EN{MSS@9789@1}##kAlaH sadAgatirapi sthAyIva paricheShTate | ##\EN{MSS@9789@2}##chaNDamArutavad vishvam adharottarayan kShaNAt || 9789|| ##\EN{MSS@9790@1}##kAlaH samaviShamakaraH paribhavasanmAnakArakaH kAlaH | ##\EN{MSS@9790@2}##kAlaH karoti puruSha.n dAtAra.n yAchitAra.n cha || 9790|| ##\EN{MSS@9791@1}##kAlaH supteShu jAgarti kAlo hi duratikramaH | ##\EN{MSS@9791@2}##kAlaH sarveShu bhUteShu charatyavidhR^itaH samaH || 9791|| ##\EN{MSS@9792@1}##kAlaH sUkShmagatirnitya.n dvividhashcheha bhAvyate | ##\EN{MSS@9792@2}##sthUlasa.ngrahachAreNa sUkShmAchArAntareNa cha || 9792|| ##\EN{MSS@9793@1}##kAlaH mR^ijati bhUtAni kAlaH sa.nharate prajAH | ##\EN{MSS@9793@2}##sarve kAlasya vashagA na kAlaH kasyachid vashe || 9793|| ##\EN{MSS@9794@1}##kAla evAtra kAlena nigrahAnugrahau dadat | ##\EN{MSS@9794@2}##buddhimAvishya bhUtAnA.n dharmArtheShu pravartate || 9794|| ##\EN{MSS@9795@1}##kAlakAlagalakAlakAlamukhakAlakAla! kAlakAla ghanakAlakAla panakAlakAla ! | ##\EN{MSS@9795@2}##kAlakAlasitakAlakA lalanikAlakAla\- kAlakAlagatu kAlakAla! kalikAlakAla! || 9795|| ##\EN{MSS@9796@1}##kAlakUTamadhunApi nihantu.n hanta no vahasi lA~nChanabha~NgyA | ##\EN{MSS@9796@2}##yadbhayAdiva nigIrNamapi tvAm Ashu mu~nchati sudhAkara rAhuH || 9796|| ##\EN{MSS@9797@1}##kAlakUTamiha nindati loko yena shambhurajarAmara eva | ##\EN{MSS@9797@2}##antaka.n virahiNIshu sudhA.nshu.n stautyamu.n tu viralo hi vivekaH || 9797|| ##\EN{MSS@9798@1}##kAlakUTAdayo bhedA viShasya nava santi ye | ##\EN{MSS@9798@2}##chikitsA kathyate teShAM mantrapUrvamavistarAt || 9798|| ##\EN{MSS@9799@1}##kAlakramaM pratyakathaiva tAvat kShaNa.n viyogo maraNena tulyaH | ##\EN{MSS@9799@2}##priyAmukhodvIkShaNalAlasAnAm akShNornimeSho.api hi vighnabhUtaH || 9799|| ##\EN{MSS@9800@1}##kAlakramakamanIya\- kroDeya.n ketakIti kAsha.nsA | ##\EN{MSS@9800@2}##vR^iddhiryathA yathA syAs tathA tathA kaNTakotkarShaH || 9800|| ##\EN{MSS@9801@1}##kAlakramatruTitasa.nshrayabhUH svamUla\- mAtrAshrayI taTataruH sarito.ambupUraiH | ##\EN{MSS@9801@2}##yaiH sha~Nkyate nipatatIti vitIrNamR^iddhis taireva tasya hi bhavet sthitibhumidArDhyam || 9801|| ##\EN{MSS@9802@1}##kAlakrameNa pariNAmavashAdanavyA bhAvA bhavanti khalu pUrvamatIva tuchChAH | ##\EN{MSS@9802@2}##muktAmaNirjaladatoyakaNo.apyaNIyAn sampadyate cha chirakIchakarandhramadhye || 9802|| ##\EN{MSS@9803@1}##kAlakShepo na kartavya AyuryAti dine dine | ##\EN{MSS@9803@2}##nirIkShate yamo rAjA dharmasya vividhA.n gatim || 9803|| ##\EN{MSS@9804@1}##kA lakShmIH padamunnata.n, kimu pada.n yad gaurava.n svAminaH ki.n tad gaurava, mantarAyarahitApUrvaiva gurvI sthitiH | ##\EN{MSS@9804@2}##kA chAsau sthiti, rAtmabhUShaNaparavyApArasambhAvanA kasyaitat sakala.n samasti, shashinaH shrIkaNThachuDAmaNeH || 9804|| ##\EN{MSS@9805@1}##kAla~njarapatishchakre bhImaTaH pa~nchanATakIm | ##\EN{MSS@9805@2}##prApa prabandharAjatva.n teShu svapnadashAnanam || 9805|| ##\EN{MSS@9805A@1}##kAlatraye.api yat ki.nchid Atmapratyayavarjitam | ##\EN{MSS@9805A@2}##evametaditi spaShTa.n na vAchya.n chatureNa tat || ##\EN{MSS@9806@1}##kAlatrayopapannAni janmakarmANi me nR^ipa | ##\EN{MSS@9806@2}##anukramanto naivAnta.n gachChanti paramarShayaH || 9806|| ##\EN{MSS@9807@1}##kAlaprAptaM mahAratna.n yo na gR^ihNAtyabuddhimAn | ##\EN{MSS@9807@2}##anyahastagata.n dR^iShTvA pashchAt sa paritapyate || 9807|| ##\EN{MSS@9808@1}##kAlaprAptamupAdadyAnnArtha.n rAjA prasUchayet | ##\EN{MSS@9808@2}##ahanyahani sanduhyAnmahI.n gAmiva buddhimAn || 9808|| ##\EN{MSS@9809@1}##kAlayApanamAshAnA.n vardhanaM phalakhaNDanam | ##\EN{MSS@9809@2}##virakteshvarachihnAni jAnIyAnmatimAn naraH || 9809|| ##\EN{MSS@9810@1}##kAlarAtrikarAleya.n strIti ki.n vichikitsase | ##\EN{MSS@9810@2}##tajjagattritaya.n trAtu.n tAta tADaya tATakAm || 9810|| ##\EN{MSS@9811@1}##kAlarAtrirmahArAtrirmoharAtrishcha dAruNA | ##\EN{MSS@9811@2}##tva.n shrIstvamIshvarI tva.n hrIstvaM buddhirbodhalakShaNA || 9811|| ##\EN{MSS@9812@1}##kAlavarShI cha parjanyo dharmachArI cha pArthivaH | ##\EN{MSS@9812@2}##sampad yadaiShA bhavati sA bibharti sukhaM prajAH || 9812|| ##\EN{MSS@9813@1}##kAlavidbhirvinirNItaM pANDitya.n yasya rAghava | ##\EN{MSS@9813@2}##anadhyArpita evAsau tajj~nashched daivamuttamam || 9813|| ##\EN{MSS@9814@1}##kAlavidbhivirnirNItA yasyAtichirajIvitA | ##\EN{MSS@9814@2}##sa chejjIvati sa.nchChinnashirAstad daivamuttamam || 9814|| ##\EN{MSS@9815@1}##kAlavyAlahata.n vIkShya patantaM bhAnumambarAt | ##\EN{MSS@9815@2}##oShadhIsha.n samAdAya dhAvatIva pitR^iprasUH || 9815|| ##\EN{MSS@9816@1}##kAlavichChrotriyo rAjA nadI sAdhushcha pa~nchamaH | ##\EN{MSS@9816@2}##ete yatra na vidyante tatra vAsa.n na kArayet || 9816|| ##\EN{MSS@9817@1}##kAlashchAlayati prAyaH paNDitAn pAmarAnapi | ##\EN{MSS@9817@2}##ta.n chechchikIrShasi vashe titikShaiva mahauShadham || 9817|| ##\EN{MSS@9818@1}##kAlashchet karuNAparaH kaliyuga.n yadyadya dharmapriya.n nistri.nsho yadi peshalo viShadharaH santoShadAyI yadi | ##\EN{MSS@9818@2}##agnishchedatishItala.n khalajanaH sarvopakArI sa ched AyuShya.n yadi vA bhaviShyati viSha.n veshyApi tad rAgiNI || 9818|| ##\EN{MSS@9819@1}##kAlasya kAraNa.n rAjA sadasatkarmaNastvataH | ##\EN{MSS@9819@2}##sukAryodyatadaNDAbhyA.n svadharme sthApayet prajAH || 9819|| ##\EN{MSS@9820@1}##... ... ... ... ... ... | ##\EN{MSS@9820@2}##kAlasya sumahadbIrya.n sarvabhUteShu lakShmaNa || 9820|| ##\EN{MSS@9821@1}##kAlasyaiva vasho sarva.n durga.n durgatara.n cha yat | ##\EN{MSS@9821@2}##kAle kruddhe katha.n kAlAt trANa.n no.adya bhaviShyati || 9821|| ##\EN{MSS@9821A@1}##kAlAgarUdgArasugandhigandha\- dhUpAdhivAsAshrayabhUgR^iheShu | ##\EN{MSS@9821A@2}##na tatra surmAghasamIraNebhyaH shyAmAkuchoShmAshrayiNaH pumA.nsaH || ##\EN{MSS@9822@1}##kAlAguruprachurachandanacharchitA~NgyaH puShpAvata.nsasurabhIkR^itakeshapAshAH | ##\EN{MSS@9822@2}##shrutvA dhvani.n jalamuchA.n tvaritaM pradoShe shayyAgR^iha.n gurugR^ihAt pravishanti nAryaH || 9822|| ##\EN{MSS@9823@1}##kAlAgurau surabhitAtishaye.api sa~NgAd Arabhyate surabhitAparapAdape.api | ##\EN{MSS@9823@2}##pATIrapATavamida.n tava sa~NgivAtais tAdAtmyameti kataro na taroH samUhaH || 9823|| ##\EN{MSS@9824@1}##kAlAgnirudra AdhAre shaktiH kuNDalinI tathA | ##\EN{MSS@9824@2}##AnandAkhyA svadhiShThAne shaktyA kAmAkhyayA saha || 9824|| ##\EN{MSS@9825@1}##kAlAtikramaNa.n kuruShva taDitA.n visphUrjitaistrAsaya sphArairbhIShaya garjitairatitarA.n kArShNyaM mukhe darshaya | ##\EN{MSS@9825@2}##yasyAnanyagateH payoda manaso ji.nj~nAsayA chAtaka\- syAdhehi tvamihAkhila.n tadapi na tvattaH para.n yAchate || 9825|| ##\EN{MSS@9826@1}##kAlAtikramaNa.n vR^itteryo na kurvIta bhUpatiH | ##\EN{MSS@9826@2}##kadAchit ta.n na mu~nchanti bhartsitA api sevakAH || 9826|| ##\EN{MSS@9827@1}##kAlAtikramaNe hyeva bhaktavetanayorbhR^itAH | ##\EN{MSS@9827@2}##bhartuH kupyanti duShyanti so.anarthaH sumahAn smR^itaH || 9827|| ##\EN{MSS@9828@1}##kAlAtipAtaH kAryANA.n dharmArthaparipIDanam | ##\EN{MSS@9828@2}##nityAbhyantaravartitvAt sAdhuprakR^itikopanam || 9828|| ##\EN{MSS@9829@1}##rahasyabhedastat pakShAd akAryeShu pravartanam | ##\EN{MSS@9829@2}##IrShyAmarShastathA krodho nirodhaH sAhasAni cha || 9829|| ##\EN{MSS@9830@1}##ityAdi cha strIvyasane yachcha pUrvaM prakIrtitam | ##\EN{MSS@9830@2}##tasmAt strIvyasana.n rAjA rAjyakAmaH parityajet || 9830|| ##\EN{MSS@9831@1}##kAlAt prarohati vishvaM punaH kAlaH pravartate | ##\EN{MSS@9831@2}##sthUlasUkShmagatiH kAlo vividha.n tasya chochyate || 9831|| ##\EN{MSS@9832@1}##kAlAt pravartate bIja.n kAlAd garbhaM pramu~nchati | ##\EN{MSS@9832@2}##kAlo janayate putraM punaH kAlo.api sa.nharet || 9832|| ##\EN{MSS@9833@1}##kAlAd prarohate bIjaM phala.n kAlAt pravartate | ##\EN{MSS@9833@2}##kAlo hi vartayet sR^iShTiM punaH kAlo hi sa.nharet || 9833|| ##\EN{MSS@9834@1}##kAlAnapAsya viShuvAyanasa.nkramAdIn asta.ngate himakare cha divAkare cha | ##\EN{MSS@9834@2}##amba smareyamapi te charaNAravindam AnandalakShaNamapAstasamastabhedam || 9834|| ##\EN{MSS@9835@1}##kAlAnukUlya.n vispaShTa.n rAghavasyArjunasya cha | ##\EN{MSS@9835@2}##anukUle yadA daive kriyAlpA suphalA bhavet || 9835|| ##\EN{MSS@9836@1}##kAlAntare hmanarthAya gR^idhro gehopari sthitaH | ##\EN{MSS@9836@2}##khalo gR^ihasamIpasthaH sadyo.anarthAya dehinAm || 9836|| ##\EN{MSS@9837@1}##kAla~njarAH bhArasahAsteShA.n vakShyAmi lakShaNam | ##\EN{MSS@9837@2}##shatArdhama~NgulAnA.n tu shreShTha.n khaDgaM prakIrtitam || 9837|| ##\EN{MSS@9838@1}##kAlidAsa kalAvAsa dAsavachchAlito yadi | ##\EN{MSS@9838@2}##rAjamArge vrajannatra pareShA.n tatra kA trapA || 9838|| ##\EN{MSS@9839@1}##kAlidAsakavitA nava.n vayo mAhiSha.n dadhi sasharkaraM payaH | ##\EN{MSS@9839@2}##eNamA.nsamabalA cha komalA sambhavantu mama janmajanmani || 9839|| ##\EN{MSS@9840@1}##kAlidAsakavervANI kadAchin madgirA saha | ##\EN{MSS@9840@2}##kalayatyarthasAmya.n ched bhItA bhItA pade pade || 9840|| ##\EN{MSS@9841@1}##kAlindi, brUhi kumbhodbhava, jaladhiraha.n nAma gR^ihNAsi kasmAch Chatrorme, narmadAha.n tvamapi vadasi me nAma kasmAt sapatnyAH | ##\EN{MSS@9841@2}##mAlinya.n tarhi kasmAdanubhavasi, milatkajjalairmAlavInA.n netrAmbhobhiH, kimAsA.n samajani, kupitaH kuntalakShoNipAlaH || 9841|| ##\EN{MSS@9842@1}##kAlindI.n vIkShya yAtA.n sulalitavadano mAtara.n gehagopIH kAryAsaktAH samantAdanugatanayano gorasAgAramantaH | ##\EN{MSS@9842@2}##gatvA bhANDAni bhittvA madhumadhu shanakairgorasaM bhakShamANaH shIghrapratyAptanandAkalitasitamukho nandasUnuH shivAya || 9842|| ##\EN{MSS@9843@1}##kAlindIkalakUlakAnanakR^itakrIDAkalApollasa d\- gogopAlakabAlakaiH pratidisha.n sAnandamAviShTitam | ##\EN{MSS@9843@2}##va.nshInAdavashIkR^itavrajavadhUsvAnta.n sadAhnAdaka.n sadbhaktyA samupAsmahe vayamaghadhva.nsaikadhIraM mahaH || 9843|| ##\EN{MSS@9844@1}##kAlindIkeshapAshaH parilasati mahInAyikAyAstanUjA jahnIH satpuNyasa.ngho guNa iha salila.n yachcha sArasvasa.n tu | ##\EN{MSS@9844@2}##veNI tveShA visheShAdamaravaralasatsnehayuktA viyuktA bandhenetyatra chitra.n vilasati nitarA.n yattamovarNahInA || 9844|| ##\EN{MSS@9845@1}##kAlindIchAruvIchInichaya iti mudA gAhitA naichikIbhir bAlA kAdambinIti pramuditahR^idaya.n vIkShitA nIlakaNThaiH | ##\EN{MSS@9845@2}##utta.nsArtha.n tamAlastabaka iti hR^itA mugdhagopA~NganAbhiH shreyo naH kalpayantAM madhumathanatanusvachChakAntipravAhAH || 9845|| ##\EN{MSS@9846@1}##kAlindIjalaku~njava~njulavanachChAyAniShaNNAtmano rAdhAbaddhanavAnurAgarasikasyotkaNThita.n gAyataH | ##\EN{MSS@9846@2}##tatpAyAdapariskhalajjalaruhApIDa.n kalaspR^i~Nnata\- grIvottAnitakarNatarNakakulairAkarNyamAna.n hareH || 9846|| ##\EN{MSS@9847@1}##kAlindIjalakelilolataruNIrAvItachInA.nshu kA nirgatyA~NgajalAni sAritavatIrAlokya sarvA dishaH | ##\EN{MSS@9847@2}##tIropAntamilanniku~njabhavane gUDha.n chirAt pashyataH shaureH saMbhramayannimA vijayate sAkUtaveNudhvaniH || 9847|| ##\EN{MSS@9847A@1}##kAlindItaTabhedi hAstinapurIdausthyAdibhiH khyApita\- sthemA yasya jayatyakhaNDajagadAnandaikakando bhUjaH | ##\EN{MSS@9847A@2}##muShTyA niShThurayaiSha muShTikashironiShTyUtaraktakChaTAch\- ChadmodvAntaruShA bhinattu bhavatAM bhadretara.n lA~Ngalam || ##\EN{MSS@9848@1}##kAlindInarmadAmbhaHsrutamadasalilotsa~Nginau puShpavantau vibhrANaH kumbhayugma.n gaganatalatataH svardhunIpUrashuNDaH | ##\EN{MSS@9848@2}##ghaNTAlaH sAdhuvAdairanabhimatayasho deva mR^idnan mR^iNAla.n kIrtistomAbhrakumbhI jagadudarasaraHsaMbhramI bambhramIti || 9848|| ##\EN{MSS@9849@1}##kAlindIpulinAntava~njulalatAku~nje kutashchit kramAt suptasyaiva mithaH kathAjuShi shanaiH saMvAhikAmaNDale | ##\EN{MSS@9849@2}##vaidehI.n dashakandharo.apaharatItyAkarNya ka.nsadviSho hu.n hu.n vatsa dhanurdhanurdhanuriti vyagrA giraH pAntu vaH || 9849|| ##\EN{MSS@9850@1}##kAlindIpuline mayA, na na mayA shailopashalye, na na nyagrodhasya tale mayA, na na mayA rAdhApituH prA~NgaNe | ##\EN{MSS@9850@2}##dR^iShTaH kR^iShNa itIritasya sabhaya.n gopairyashodApater vismerasya puro hasan nijagR^ihAnniryan hariH pAtu vaH || 9850|| ##\EN{MSS@9851@1}##kAlindIpulinodareShu musalI yAvad gataH krIDitu.n tAvat karburikApayaH piba hare vArdhiShyate te shikhA | ##\EN{MSS@9851@2}##itthaM bAlatayA pratAraNaparA shrutvA yashodAgiraH pAyAdvaH svashikhA.n spR^ishan pramuditaH kShIre.ardhapIte hariH || 9851|| ##\EN{MSS@9852@1}##kAlindImanukUlakomalarayAmindIvarashyAmalAH shailopAntabhuvaH kadambakusumairAmodinaH kandarAn | ##\EN{MSS@9852@2}##rAdhA.n cha prathamAbhisAramadhurA.n jAtAnutApaH smaran astu dvAravatIpatistribhuvanAmodAya dAmodaraH || 9852|| ##\EN{MSS@9853@1}##kAlindIya.n dviradadali.ntAmbhojinIreNuramyA yasyAH kR^iShNaH shishirapayasastIrakedArachArI | ##\EN{MSS@9853@2}##gAyantInA.n kimapi madhuraM bAlagopAlikAnA.n lIlAlolaH kamalakalikAH karNapUrIchakAra || 9853|| ##\EN{MSS@9854@1}##kAlindIyati kajjalIyati kalAnAthA~NkamAlIyati vyAlIyatyahimaNDalIyati muhuH shrIkaNThakaNThIyati | ##\EN{MSS@9854@2}##shaivAlIyati kokilIyati mahAnIlAbhrajAlIyati brahmANDe ripuduryashastava nR^ipAla.nkArachUDAmaNe || 9854|| ##\EN{MSS@9855@1}##kAlindIrAshirUrdhva.n nanu madhupakulaM mAlatIpu~njaga.n vA sandoha.n vaiNanAbherjayati shashimukhIkeshajAlaM manoj~nam | ##\EN{MSS@9855@2}##bhrAntiM prApnoShi ki.n tvaM bata garaladharAbhoga eSha prachaNDo lokaM pratyakShabhUta.n grasati bata balAd yanna bhUyaHsukhitvam || 9855|| ##\EN{MSS@9856@1}##kAlindIvIchipu~njaiH kuvalayavipinairindranIlachChaTAbhiH shaivAlaiH kajjalaughairalitimirabharairbAlajImUtajAlaiH | ##\EN{MSS@9856@2}##kastUrIkokilAnA.n tatibhiriva sahAchAkachikyaprapa~nchais trailokyaM pUrayantI shamayatu vipadaH shAMbhavI kaNThanAlA || 9856|| ##\EN{MSS@9857@1}##kAlindyAH pulinaM pradoShamaruto ramyAH shashA~NkA.nshavaH santApa.n na harantu nAma nitarA.n kurvanti kasmAt punaH | ##\EN{MSS@9857@2}##sandaShTa.n vrajayoShitAmiha hareH sa.nshR^iNvato.antaHpure niHshvAsA prasR^itA chayanti ramaNIsaubhAgyagarvachChidaH || 9857|| ##\EN{MSS@9858@1}##kAlindyAH pulinendranIlashakalashyAmAmbhaso.antarjale magnasyA~njanapu~njamechakanibhasyAheH kuto.anveShaNam | ##\EN{MSS@9858@2}##tArAbhAH phaNachakravAlamaNayo na syuryadi dyotino yairevonnatimApnuvanti guNinastaireva yAntyApadam || 9858|| ##\EN{MSS@9859@1}##kAlindyAH pulineShu kelikupitAmutsR^ijya rAse rasa.n gachChantImanugachChato.ashrukaluShA.n ka.nsadviSho rAdhikAm | ##\EN{MSS@9859@2}##tatpAdapratimAniveshitapadasyodbhUtaromodgater akShuNNo.anunayaH prasannadayitAdR^ipTasya puShNAtu vaH || 9859|| ##\EN{MSS@9859A@1}##kAlI kalakalarUpA mahiShAsuravinAshinI vIrA | ##\EN{MSS@9859A@2}##shumbhAdAnanishumbhA\- svAdanatoShAvatu tvA.n n pate || ##\EN{MSS@9860@1}##kAlIkelIkalApakramakalitakalAkautukI kundakAntiH kalpAnte kAlakalpaH kratukadanakathAkandalIkUTakandaH | ##\EN{MSS@9860@2}##kAkolakrUrakaNThaH kalitakalakalatklAntakandarpakAntA\- kAruNyAkrAntakAntaH kalayatu kushala.n ki~NkarANA.n kapardI || 9860|| ##\EN{MSS@9861@1}##kAlInAgagrahavyagre shrIkR^iShNe yamunAtaTe | ##\EN{MSS@9861@2}##jhaMpayAdhomukhe jAte viparIta.n jagattrayam || 9861|| ##\EN{MSS@9862@1}##kAlIyakakShodavilepanashriya.n dishad dishAmullasada.nshumaddyuti | ##\EN{MSS@9862@2}##khAta.n khurairmudgabhujA.n vipaprathe gireradhaH kA~nchanabhUmija.n rajaH || 9862|| ##\EN{MSS@9863@1}##kAlIyaiH kuchakA~nchanAchalachamatkAraH kimutsAryate kIdR^ik ku~NkamakesaratviShi mukhe kastUrikAlepanam | ##\EN{MSS@9863@2}##sphIte.asmit jaghane sarojavadane ki.n nIlacholArpaNa.n kasmai sAhasini tvamichChasi vidhervinyAsamanyAdR^isham || 9863|| ##\EN{MSS@9864@1}##kAluShya.n janaya~njaDasya rachayan dharmadrumonsUlana.n klishyannItikR^ipAkShamAkamalinI.n lobhAmbudhi.n vadhaiyan | ##\EN{MSS@9864@2}##maryAdAtaTamudruja~nChubhamanoha.nsapravAsa.n dishan ki.n na kleshakaraH parigrahanadIpUraH pravR^iddhi.n gataH || 9864|| ##\EN{MSS@9865@1}##kAluShyaM payasA.n vilokya shanakairuDDIya ha.nsA gatA dhArAjarjarakesarAsphuTaruchaH padmA nimagnA jale | ##\EN{MSS@9865@2}##sA sarvartusukhAvatArapadavI ChannA tR^iNairnUtanaiH kaShTa.n tAdR^igapi svabhAvavimala.n vR^iddhyaiva naShTa.n saraH || 9865|| ##\EN{MSS@9866@1}##kAluShyamudvIkShya vidhu.n kala~Nkina.n budhA yadAhurmama sa~Ngata.n na tat | ##\EN{MSS@9866@2}##jAne nijA~Nke dayitAsya vartate nishIthinInAthakala~NkitA nahi || 9866|| ##\EN{MSS@9867@1}##kAle kAle na kimupanataM bhu~njate bhojyajAta.n gR^ihNantyambho na kimatha na ki.n sa.nvishanti kShapAsu | ##\EN{MSS@9867@2}##puShNanti svAn na kimu pR^ithukAn strIShu ki.n no ramante kR^ityAkR^ityavyapagatadhiyA.n kastirashchA.n cha bhedaH || 9867|| ##\EN{MSS@9868@1}##kAle kAle virechya.n syAt pAtraM pUrayituM punaH | ##\EN{MSS@9868@2}##sajjIkurmo yadAvAptu.n gurvI.n grahaNashIlatAm | ##\EN{MSS@9868@3}##svAtmano.antastadasmAbhI riktataivAnubhUyate || 9868|| ##\EN{MSS@9868A@1}##kAle katha.nchichcharatA.n dhavAnA.n kAntyA svayA kardamite.antarikShe | ##\EN{MSS@9868A@2}##ambhodharAH shrAntijuShAmabhUvan AlambadaNDA iva vAridhArAH || ##\EN{MSS@9869@1}##kAle khalvAgatA devyaH putre mohamupAgate | ##\EN{MSS@9869@2}##hastasparsho hi mAt NAm ajalasya jalA~njaliH || 9869|| ##\EN{MSS@9869A@1}##kAle taroranupakAri phalaM phalitvA lajjAvashAduchita eva vinAshayogaH | ##\EN{MSS@9869A@2}##etat tu chitramupakR^itya phalaiH parebhyaH prANAn nijAn jhaTiti yat kadalI jahAti || ##\EN{MSS@9870@1}##kAle.adAtA pitA vAchyo vAchyashchAnupayan patiH | ##\EN{MSS@9870@2}##mR^ite bhartari putrastu vAchyo mAturarakShitA || 9870|| ##\EN{MSS@9871@1}##kAle deshe yathAyukta.n naraH kurvannupaiti kAm | ##\EN{MSS@9871@2}##bhuktavantAvalapsyetA.n kimannamakariShyatAm || 9871|| ##\EN{MSS@9872@1}##kAle dharmArthakAmAn yaH saMmantrya sachivaiH saha | ##\EN{MSS@9872@2}##niShevetAtmavA.nlloke na sa vyasanamApnuyAt || 9872|| ##\EN{MSS@9873@1}##kAlena kR^iShNAshcha sitAshcha rAtryaH kAlena chandraH paripUrNabimbaH | ##\EN{MSS@9873@2}##nAkAlataH puShpaphala.n nagAnA.n nAkAlavegAH sarito vahanti || 9873|| ##\EN{MSS@9874@1}##kAlena kShitivArivahnipavanavyomAdiyukta.n jagad brahmAdyAshcha surAH prayAnti vilaya.n vidmo vivArAditi | ##\EN{MSS@9874@2}##pashyAmo.api vinashyate.anavarata.n lokAnanekAn mudhA mAyAmohamayIM bhavapraNayinI.n nAsthA.n jahImo vayam || 9874|| ##\EN{MSS@9875@1}##kAlena yAti krimitAM mahendro mahendrabhAva.n krimirapyupaiti | ##\EN{MSS@9875@2}##ayaM prathIyAnayamapratiShTha ityeSha niShThAnuchito.abhimAnaH || 9875|| ##\EN{MSS@9876@1}##kAlena ripuNA sa.ndhiH kAle mitreNa vigrahaH | ##\EN{MSS@9876@2}##kAryakAraNamAshritya kAla.n kShipati paNDitaH || 9876|| ##\EN{MSS@9877@1}##kAlena shIghrAH pravivAnti vAtAH kAlena vR^iShTirjaladAnupaiti | ##\EN{MSS@9877@2}##kAlena padmotpalavajjala.n cha kAlena puShpanti nagA vaneShu || 9877|| ##\EN{MSS@9878@1}##kAle nIlabalAhake sataDiti prItiprade barhiNA Ashcharya.n kathayAmi vaH shR^iNuta bho yad vR^ittamasmin gR^ihe | ##\EN{MSS@9878@2}##saubhAgyavyayasha~Nkayaikashayane kAntApriyAbhyAmaho mAnibhyAM bata rAtrimeva sakalA.n chIrNaM pravAsivratam || 9878|| ##\EN{MSS@9879@1}##kAle.annasya kShudhamavahito ditsamAno vidhR^itya no bhoktavyaM prathamamatitheryaH sadA tiShThatIti | ##\EN{MSS@9879@2}##tasyAprAptAvapi gatamalaM puNyarAshi.n shrayanta.n ta.n dAtAra.n jinapatimate mukhyamAhurjinedrAH || 9879|| ##\EN{MSS@9880@1}##kAle mahatyanavadhAvapatan kadApi kvApyantime januShi ko.api gati.n labheta | ##\EN{MSS@9880@2}##ittha.n samarthanavidhiH paramAgamAnA.n paryAyasUktividhayA nayana.n na~narthe || 9880|| ##\EN{MSS@9881@1}##kAle mR^iduryo bhavati kAle bhavati dAruNaH | ##\EN{MSS@9881@2}##rAjA lokadvayApekShI tasya lokadvayaM bhavet || 9881|| ##\EN{MSS@9882@1}##kAle mR^iduryo bhavati kAle bhavati dAruNaH | ##\EN{MSS@9882@2}##sa vai sukhamavApnoti loke.amuShminnihaiva cha || 9882|| ##\EN{MSS@9883@1}##kAle mR^iduryo bhavati kAle bhavati dAruNaH | ##\EN{MSS@9883@2}##sa sAdhayati kR^ityAni shatrU.nshchaivAdhitiShThati || 9883|| ##\EN{MSS@9884@1}##kAle bhR^idushcha tIkShNashcha nR^ipaH syAd yadi sUryavat | ##\EN{MSS@9884@2}##udayaH kriyate tasya maNDalenAnurAgiNA || 9884|| ##\EN{MSS@9885@1}##kAle yathAvadhigata\- narapatikopAdyasheShavR^ittAntaH | ##\EN{MSS@9885@2}##nR^ipabhavane natamUrtiH sa.nyatavastraH shanaiH pravishet || 9885|| ##\EN{MSS@9886@1}##kAle vApyathavAkAle sa.ndhyAvandanatatparaH | ##\EN{MSS@9886@2}##avidyo vA savidyo vA brAhmaNo mAmakI tanuH || 9886|| ##\EN{MSS@9887@1}##kAle vAridharANAm apatitayA naiva shakyate sthAtum | ##\EN{MSS@9887@2}##utkaNThitAsi tarale na hi na hi sakhi pichChilaH panthAH || 9887|| ##\EN{MSS@9888@1}##kAle vidyutprabhAjAle shikhitANDavamaNDite | ##\EN{MSS@9888@2}##kAntaH sarvajanAbhIShTo bAlenduH khe na labhyate || 9888|| ##\EN{MSS@9889@1}##kAle sa.ntatavarShiNo jalamuchaH sasyaiH samR^iddhA dharA bhUpAlA nijadharmapAlanaparA viprAstrayInirbharAH | ##\EN{MSS@9889@2}##svAdukShIranatodhasaH pratidina.n gAvo nirastApadaH santaH shAntiparA bhavantu kR^itinaH saujanyabhAjo janAH || 9889|| ##\EN{MSS@9890@1}##kAle sahiShNurgirivad asahiShNushcha vahnivat | ##\EN{MSS@9890@2}##skandhenApi vahechChatrUn priyANi samudAharan || 9890|| ##\EN{MSS@9891@1}##kAle hitaM mitaM brUyAd avisa.nvAdi peshalam | ##\EN{MSS@9891@2}##pUrvAbhibhAShI sumukhaH sushIlaH karuNo mR^iduH || 9891|| ##\EN{MSS@9892@1}##kAle hitamitAhAravihArI vidhasAshanaH | ##\EN{MSS@9892@2}##adInAtmA cha susvapnaH shuchiH syAt sarvadA naraH || 9892|| ##\EN{MSS@9893@1}##kA lokamAtA kimu dehamukhya.n rate kimAdau kurute manuShyaH | ##\EN{MSS@9893@2}##ko daityahantA vada vai krameNa gaurImukha.n chumbati vAsudevaH || 9893|| ##\EN{MSS@9894@1}##kAlo deshaH kriyA kartA karaNa.n kAryamAgamaH | ##\EN{MSS@9894@2}##dravyaM phalamiti brahman navadhokto.ajayA hariH || 9894|| ##\EN{MSS@9895@1}##kAlo daiva.n karma jIvaH svabhAvo dravya.n kShetraM prANa AtmA vikAraH | ##\EN{MSS@9895@2}##tatsa.nghAto bIjarohapravAhas tvanmAyaiShA tanniShedhaM prapadye || 9895|| ##\EN{MSS@9896@1}##kAlopabhoginaH sarve nityamAnanditA narAH | ##\EN{MSS@9896@2}##sarve satyaratA nitya.n sarve dharmaparAyaNAH || 9896|| ##\EN{MSS@9896A@1}##kAlopalabdha.n kalaha.nsanAda\- mAkarNya karNAmR^itamantarikShe | ##\EN{MSS@9896A@2}##salIlamuddhATitavAripUrA sarojinI sAdaramujjagAma || ##\EN{MSS@9897@1}##kAlo.abhyupaiti sakR^ideva nara.n katha.nchit prApnoti ta.n na sa punaH khalu kAlakA~NkShI | ##\EN{MSS@9897@2}##kAlena gocharagatAnanapekShya bhakShyAn mandakramo.apyajagaraH samupaiti siddhim || 9897|| ##\EN{MSS@9898@1}##kAlo madhuH kupita eSha cha puShpadhanvA dhIrA vahanti ratikhedaharAH samIrAH | ##\EN{MSS@9898@2}##kelIvanIyamapi va~njulaku~njama~njur dUre patiH kathaya ki.n karaNIyamadya || 9898|| ##\EN{MSS@9899@1}##kAlo.ayaM bhUtamashakaghu.ndhumAnAM prapAtinAm | ##\EN{MSS@9899@2}##brahmANDodumbarotthAnAM bR^ihatpAdapatA.n gataH || 9899|| ##\EN{MSS@9900@1}##kAlo yAti galatyAyuH kShIyante cha manorathAH | ##\EN{MSS@9900@2}##sukR^ita.n cha kR^ita.n ki.nchit satA.n sa.nsmaraNochitam || 9900|| ##\EN{MSS@9901@1}##kAlo vA kAraNa.n rAj~no rAjA vA kAlakAraNam | ##\EN{MSS@9901@2}##iti te sa.nshayo mA bhUd rAjA kAlasya kAraNam || 9901|| ##\EN{MSS@9902@1}##kAlo vikurute bhAvAn sarvA.nlloke shubhAshubhAn | ##\EN{MSS@9902@2}##kAlaH sa.nkShipate sarvAH prajA visR^ijate punaH || 9902|| ##\EN{MSS@9903@1}##kAlo hetu.n vikurute svArthastamanuvartate | ##\EN{MSS@9903@2}##svArthaM prAj~no.abhijAnAti prAj~na.n loko.anuvartate || 9903|| ##\EN{MSS@9904@1}##kA vidyA kavitA.n vinArthini jane tyAga.n vinA shrIshcha kA ko dharmashcha kR^ipA.n vinA narapatiH ko nAma nIti.n vinA | ##\EN{MSS@9904@2}##kaH sUnurvinaya.n vinA kulavadhUH kA svAmibhakti.n vinA bhogya.n ki.n ramaNI.n vinA kShititale ki.n janma kIrti.n vinA || 9904|| ##\EN{MSS@9905@1}##kA viShamA daivagatiH ki.n laShTa.n yajjano guNagrAhI | ##\EN{MSS@9905@2}##ki.n saukhya.n sukalatra.n ki.n durgrAhya.n khalo lokaH || 9905|| ##\EN{MSS@9906@1}##kAverI.n tA.n samAsAdya vihR^itAmapsarogaNaiH | ##\EN{MSS@9906@2}##tatra snAtvA naro rAjan gosahasraphala.n labhet || 9906|| ##\EN{MSS@9907@1}##kAverI kabarIva bhAmini bhuvo devyAH puro dR^ishyatA.n pUgairnAgalatAshritairupadishatyAshleShavidyAm iva | ##\EN{MSS@9907@2}##karNATIjanamajjaneShu jaghanairyasyAH payaH plAvita.n pItvA nAbhiguhAbhirAttaruchibhiH prAchI.n disha.n nIyate || 9907|| ##\EN{MSS@9908@1}##kAverItIrakarpUraparAgAmodasodarAH | ##\EN{MSS@9908@2}##ratisvedalavAnete purandhrINA.n samIraNAH || 9908|| ##\EN{MSS@9909@1}##kAverItIrabhUmIruhabhujagavadhUbhuktamuktAvashiShTaH karNATIchInapInastanavasanadashAndolanAspa ndamandaH | ##\EN{MSS@9909@2}##lolallATIlalATAlakatilakalatAlAsyalIlAvil olaH kaShTaM bho dAkShiNAtya prachalati pavanaH pAntha kAntAkR^itAntaH || 9909|| ##\EN{MSS@9909A@1}##kAverIramyarAjIvavilasadgandhabandhunA | ##\EN{MSS@9909A@2}##madhumAsasamIreNa vardhate kutra kasya kA || ##\EN{MSS@9910@1}##kAverIvArivellallahariparikarakrIDanakrAntashItAH sphItashrIkhaNDaShaNDabhramaNabharabhava dbhUrisaurabhyagarbhAH | ##\EN{MSS@9910@2}##cholastrIlolachelA~nchalachalanakalAkrAntakAntAstanAnt A vAnti preyoviyogAturatararamaNIvairiNo.amI samIrAH || 9910|| ##\EN{MSS@9910A@1}##kAverIhR^idayAbhirAmapuline puNye jaganma~Ngale chandrAmbhojavatItaTe parisare dhAtrA samArAdhite | ##\EN{MSS@9910A@2}##shrIra~Nge bhujagendrabhogashayane lakShmImahIsevite shete yaH puruShottamaH sa bhagavAn nArAyaNaH pAtu naH || ##\EN{MSS@9910B@1}##kA veshyA ko virodho.aya.n kA prashastishcha sa~Ngare | ##\EN{MSS@9910B@2}##vR^ithA prANajihIrShUNAM mUrkhAnAmIdR^ishI matiH || ##\EN{MSS@9911@1}##kAvya.n karoti sukaviH sahR^idaya eva vyanakti tattattvam | ##\EN{MSS@9911@2}##ratna.n khaniH prasUte rachayati shilpI tu tatsuShamAn || 9911|| ##\EN{MSS@9911A@1}##kAvya.n karotu parijalpatu sa.nskR^ita.n vA sarvAH kalAH samadhigachChatu vAchyamAnAH | ##\EN{MSS@9911A@2}##lokasthiti.n yadi na vetti yathAnurUpA.n sarvasya mUrkhanikarasya sa chakravartI || ##\EN{MSS@9912@1}##kAvya.n karomi na hi chArutara.n karomi yatnAt karomi yadi chArutara.n karomi | ##\EN{MSS@9912@2}##bhUpAlamaulimaNimaNDitapAdapITha he sAhasA~Nka kavayAmi vayAmi yAmi || 9912|| ##\EN{MSS@9913@1}##kAvya.n karoShi kimu te suhR^ido na santi ye tvAmudIrNapavana.n vinivArayanti | ##\EN{MSS@9913@2}##gavya.n ghR^itaM piba nivAtagR^ihaM pravishya vAtAdhikA hi puruShAH kavayo bhavanti || 9913|| ##\EN{MSS@9914@1}##kAvya.n chArvapi rasika\- prItikaraM bhavati naikarasabaddham | ##\EN{MSS@9914@2}##suratamanAhitakalaha.n hariNadR^isho nAbhinandayati || 9914|| ##\EN{MSS@9914A@1}##kAvya.n chet sarasa.n kimarthamamR^ita.n vaktra.n kura~NgIdR^ishA.n chet kandarpavipANDugaNDaphalaka.n rAkAshashA~Nkena kim | ##\EN{MSS@9914A@2}##svAtantrya.n yadi jIvitAvadhi mudhA svarbhUrbhuvo vaibhava.n vaidarbhI yadi baddhayauvanabharA prItyA saratyApi kim || ##\EN{MSS@9915@1}##kAvya.n yadIya.n gR^ihamambara.n vA suvarNachitrojjvalamAvibhAti | ##\EN{MSS@9915@2}##sa nandano nandati kundanasya shrIkR^iShNarAmaH kavirAptakAmaH || 9915|| ##\EN{MSS@9916@1}##kAvya.n yadyapi rasika.n prItikaraM bhavati naikarasabaddham | ##\EN{MSS@9916@2}##suratamanAhitakalaha.n hariNadR^isho nAbhinandayati || 9916|| ##\EN{MSS@9917@1}##kAvya.n yashase.arthakR^ite vyavahAravide shivetarakShataye | ##\EN{MSS@9917@2}##sadyaH paranirvR^itaye kAntAsammitatayopadeshayuje || 9917|| ##\EN{MSS@9918@1}##kAvya.n sudhA rasaj~nAnA.n kAminA.n kAminI sudhA | ##\EN{MSS@9918@2}##dhana.n sudhA salobhAnA.n shAntiH sanyasinA.n sudhA || 9918|| ##\EN{MSS@9919@1}##kAvyaprapa~nchachu~nchU rachayati kAvya.n na sAravid bhavati | ##\EN{MSS@9919@2}##taravaH phalAni suvate vindati sAraM pata~NgasamudAyaH || 9919|| ##\EN{MSS@9920@1}##kAvyamayyo giro yAvachcharanti vishadA bhuvi | ##\EN{MSS@9920@2}##tAvat sArasvata.n sthAna.n kavirAsAdya modate || 9920|| ##\EN{MSS@9921@1}##kAvyashAstravinodena kAlo gachChati dhImatAm | ##\EN{MSS@9921@2}##vyasanena tu mUrkhANA.n nidrayA kalahena vA || 9921|| ##\EN{MSS@9922@1}##kAvyasyAkSharamaitrI\- bhAjo na cha karkashA na cha grAmyAH | ##\EN{MSS@9922@2}##shabdA api puruShA api sAdhava evArthabodhAya || 9922|| ##\EN{MSS@9923@1}##kAvyasyAmraphalasyApi komalasyetarasya cha | ##\EN{MSS@9923@2}##bandhachChAyAvisheSheNa raso.apyanyAdR^isho bhavet || 9923|| ##\EN{MSS@9924@1}##kA.avyAkulitA mAdyati kA~nchanamudrAM manoramAmAhuH | ##\EN{MSS@9924@2}##iha kAlikAvata.nsita\- chandrakalA kAmitA yogyA || 9924|| ##\EN{MSS@9925@1}##kAvyAtmanA manasi paryaNaman purA me pIyUShasArasarasAstava ye vilAsAH | ##\EN{MSS@9925@2}##tAnantareNa ramaNI ramaNIyashIle chetoharA sukavitA bhavitA katha.n naH || 9925|| ##\EN{MSS@9926@1}##kAvyAmR^ita.n durjanarAhunIta.n prApyaM bhaven no sumanojanasya | ##\EN{MSS@9926@2}##sachchakramavyAjavirAjamAna\- taikShNyaprakarSha.n yadi nAma na syAt || 9926|| ##\EN{MSS@9926A@1}##kAvye gAndharve nR^ittashAstre vidhij~na.n dakSha.n dAtAra.n dakShiNa.n dAkShiNAtyam | ##\EN{MSS@9926A@2}##veshyA kA nechChet svAmina.n ko~NkaNAnA.n syAchchedasya strIShvArjavAt sa.nnipAtaH || ##\EN{MSS@9927@1}##kAvyena mUrkhadhaninaM praNayena nIcha.n veshyA.n shrutena shaThashAtravamArjavena | ##\EN{MSS@9927@2}##ichChanti ye jagati ra~njayitu.n vimUDhAs teShAmaraNyaruditena samaH prayAsaH || 9927|| ##\EN{MSS@9928@1}##kAvye bhAvya.n guNaistatra durjanA dUShayanti yat | ##\EN{MSS@9928@2}##na durgatagR^ihe sa.ndhirdIyate jAtu dasyubhiH || 9928|| ##\EN{MSS@9929@1}##kAvye bhavyatame.api vij~nanivahairAsvAdyamAne muhur doShAnveShaNameva matsarajuShA.n naisargiko durgrahaH | ##\EN{MSS@9929@2}##kAsAre.api vikAsipa~Nkajachaye khelanmarAle punaH krau~nchashcha~nchupuTena ku~nchitavapuH shambUkamanveShate || 9929|| ##\EN{MSS@9930@1}##kAvye shubhe virachite khalu no khalebhyaH kashchid guNo bhavati yadyapi sampratIha | ##\EN{MSS@9930@2}##kuryA.n tathApi sujanArthamida.n yataH ki.n yUkAbhayena paridhAnavimokShaNa.n syAt || 9930|| ##\EN{MSS@9931@1}##kAvyeShu nATaka.n ramya.n tatrApi cha shakuntalA | ##\EN{MSS@9931@2}##tatrApi cha chaturtho.a~Nkastatra shlokachatuShTayam || 9931|| ##\EN{MSS@9932@1}##kAvyaikapAtravilasadguNadoShadugdha\- pAthaHsamUhapR^ithaguddharaNe vidagdhAH | ##\EN{MSS@9932@2}##jAnanti kartumabhiyuktatayA vibhAga.n chandrAvadAtamatayaH kavirAjaha.nsAH || 9932|| ##\EN{MSS@9933@1}##kAvyairupahatA vedAH putrA jAmAtR^ibhirhatAH | ##\EN{MSS@9933@2}##ashvairupahatA gAvaH paNyastrIbhiH kulA~NganAH || 9933|| ##\EN{MSS@9934@1}##kA shambhukAntA kimu chandrakAnta.n kAntAmukha.n ki.n kurute bhuja.ngaH | ##\EN{MSS@9934@2}##kaH shrIpatiH kA viShamA samasyA gaurImukha.n chumbati vAsudevaH || 9934|| ##\EN{MSS@9935@1}##kAshA.nshukA vikachapadmamanoj~navaktrA sonmAdaha.nsaravanUpuranAdaramyA | ##\EN{MSS@9935@2}##ApakvashAliruchirA tanugAtrayaShTiH prAtpA sharan navavadhUriva rUparamyA || 9935|| ##\EN{MSS@9936@1}##kAshAH kAshA ivAbhAnti sarA.nsIva sarA.nsi cha | ##\EN{MSS@9936@2}##chetA.nsyAchikShipuryUnA.n nimnagA iva nimnagAH || 9936|| ##\EN{MSS@9937@1}##kAshAH kShIranikAshA dadhisharavarNAni saptaparNAni | ##\EN{MSS@9937@2}##navanItanibhashchandraH sharadi cha takraprabhA jyotsnA || 9937|| ##\EN{MSS@9938@1}##kAshIya.n samala.nkR^itA nirupamasvargApagAsaMbhava\- sthUlottAratara~NgabinduvilasanmuktAphalashreNibhiH | ##\EN{MSS@9938@2}##cha~nchachcha~nchalacha~ncharIkanikarashyAmAmbarA rAjate kAsArasthavinidrapadmanayanA vishveshvarapreyasI || 9938|| ##\EN{MSS@9939@1}##kA shR^i~NgArakathA kutUhalakathA gItAdividyAkayA madyatkumbhikathA tura~NgamakathA kodaNDadIkShAkathA | ##\EN{MSS@9939@2}##ekaivAsti mithaH palAyanakathA tvadbhItarakShaHpater deva shrIraghunAtha tasya nagare svapne.api nAnyA kathA || 9939|| ##\EN{MSS@9940@1}##kAshairmahI shishiradIdhitinA rajanyo ha.nsairjalAni saritA.n kumudaiH sarA.nsi | ##\EN{MSS@9940@2}##saptachChadaiH kusumabhAranatairvanAntAH shuklIkR^itAnyupavanAni cha mAlatIbhiH || 9940|| ##\EN{MSS@9941@1}##kA shailaputrI kimu netraramya.n shukArbhakaH ki.n kurute phalAni | ##\EN{MSS@9941@2}##mokShasya dAtA smaraNena ko vA gaurImukha.n chumbati vAsudevaH || 9941|| ##\EN{MSS@9942@1}##kAshmaryAH kR^itamAlamudgatadala.n koyaShTikaShTIkate tIrAshmantakashimbichumbitamukhA dhAvantyapaH pUrNikAH | ##\EN{MSS@9942@2}##dAtyUhaistinishasya koTaravati skandhe nilIya sthita.n vIrunnIDakapotakUjitamanukrandantyadhaH kukkuTAH || 9942|| ##\EN{MSS@9942A@1}##kAshmIrakardamakaShAyakapolapAlI kahlAradAmakalikAkamanIyachUlI | ##\EN{MSS@9942A@2}##kAchid vihAravishikhAmupayAti cholI pAlIlasatkaratalAmalakastanAlI || ##\EN{MSS@9943@1}##kAshmIragauravapuShAmabhisArikANAm Abaddharekhamabhito ruchima~njarIbhiH | ##\EN{MSS@9943@2}##etat tamAladalanIlatama.n tamisra.n tatpremahemanikaShopalatA.n tanoti || 9943|| ##\EN{MSS@9944@1}##kAshmIradravagauri hanta kimayaM bhUyo.a~NgarAge grahaH ko vA nIlasaroruhAkShi nitarA.n netrA~njane saMbhramaH | ##\EN{MSS@9944@2}##raktAshokadalopameyacharaNe ki.n lAkShayA dattayA no rAgAntaramIhate nijaruchA vibhrAjamAno maNiH || 9944|| ##\EN{MSS@9944A@1}##kAshmIradhUlIkalikAvirAjad\- bAlendurekhAtilakAbhirAmA | ##\EN{MSS@9944A@2}##kR^ikATikAkIlitakeshapAshA sA vaiShNavI sArasapatranetrA || ##\EN{MSS@9945@1}##kAshmIrapa~NkakhachitastanapR^iShThatAmra\- paTTAvakIrNadayitArdranakhAkSharAlI | ##\EN{MSS@9945@2}##eNIdR^ishaH kusumachApanarendradatta\- tAruNyashAsanamiva prakaTIkaroti || 9945|| ##\EN{MSS@9946@1}##kAshmIrIgAtralekhAsu lolallAvaNyavIchiShu | ##\EN{MSS@9946@2}##drAvayitveva vinyasta.n svarNa.n ShoDashavarNakam || 9946|| ##\EN{MSS@9947@1}##kAshmIreNa dihAnamambaratala.n vAmabhruvAmAnana\- dvairAjya.n vidadhAnamindudR^iShadAM bhindAnamambhaHshirAH | ##\EN{MSS@9947@2}##pratyudyatpuruhUtapattanavadhUdattArghadUrvA~Nkura\- kShIvotsa~Ngakura~Ngamaindavamida.n tadvimbamujjR^imbhate || 9947|| ##\EN{MSS@9948@1}##kAshyA.n tiShTha sakhe suparvanivahairnitya.n nutAyAM bhaja shrIkaNTha.n nijabhaktarakShaNavidhau dakSha.n dayAvAridhim | ##\EN{MSS@9948@2}##gA~Nge vAriNi pApahAriNi kuru snAna.n smara shrIpati.n tva.n kaShTena vinaiva mokShapadavIM prANAtyaye prApsyasi || 9948|| ##\EN{MSS@9949@1}##kAshyA.n tu maraNAnmuktirjananAt kamalAlaye | ##\EN{MSS@9949@2}##darshanAdabhrasarasaH smaraNAdaruNAchale || 9949|| ##\EN{MSS@9950@1}##kAshyA.n nipAtaya vapuH shvapachAlaye vA svarga.n naya tvamapavargamadhogati.n vA | ##\EN{MSS@9950@2}##adyaiva vA kuru dayAM punarAyatau vA kaH saMbhramo mama, dhane dhaninaH pramANam || 9950|| ##\EN{MSS@9951@1}##kAshyAmAkR^itimIshiturna labhate hR^idyAhitAtattvadhIr yasya shrIriva sA.a.abhavat priyatamA yA sarvadArAdhikA | ##\EN{MSS@9951@2}##shashvat tadratachetasastava purApuNyAnyagaNyAni yad brahmAdvaitasukhe.api tadbhajanato mandAdara.n te manaH || 9951|| ##\EN{MSS@9952@1}##kA shlAghyA guNinA.n, kShamA, paribhavaH ko, yaH svakulyaiH kR^itaH ki.n duHkha.n, parasa.nshrayo, jagati kaH shlAghyo, ya AshrIyate | ##\EN{MSS@9952@2}##ko mR^ityurvyasana.n, shucha.n jahati ke, yairnirjitAH shatravaH kairvij~nAtamida.n, virATanagare ChannasthitaiH pANDavaiH || 9952|| ##\EN{MSS@9953@1}##kAShAyAnna cha bhojanAdiniyamAnno vA vane vAsato vyAkhyAnAdatha vA munivratabharAchchittodbhavaH kShIyate | ##\EN{MSS@9953@2}##ki.n tu sphItakalindashailatanayAtIreShu vikrIDato govindasya padAravindabhajanArambhasya leshAdapi || 9953|| ##\EN{MSS@9954@1}##kAShTha.n kalpataruH sumerurachalashchintAmaNiH prastaraH sUryastIvrakaraH shashI cha vikalaH kShAro hi vArA.n nidhiH | ##\EN{MSS@9954@2}##kAmo naShTatanurbalirditisuto nandI pashuH kAmago naitA.nste tulayAmi bho raghupate kasyopamA dIyate || 9954|| ##\EN{MSS@9955@1}##kAShTha.n vahnyujjhitamapi bhavechChItashAntyai kapInA.n lomno shuddhyai salilamanalashchAgnishauchaiNakAnAm | ##\EN{MSS@9955@2}##jantorbhAvA vidadhati yathAbhAvinaH kAryasiddhi.n tattva.n teShA.n kvachana sahaja.n vastuto nAsti ki.nchit || 9955|| ##\EN{MSS@9956@1}##kAShTha.n shirasi sa.nsthApya tathA kAShThena tADayet | ##\EN{MSS@9956@2}##luptasmR^iteH smR^itiH sadyo yoginastena jAyate || 9956|| ##\EN{MSS@9957@1}##kAShThagolayuga.n kShipta.n dUramUrdhvapuraHsthitaiH | ##\EN{MSS@9957@2}##aprAptadhAraM pR^iShThena gachChet puchChamukhena hi || 9957|| ##\EN{MSS@9958@1}##kAShThapAShANadhAtUnA.n kR^itvA bhAvena sevanam | ##\EN{MSS@9958@2}##shraddhayA cha tathA siddhistasya viShNuprasAdataH || 9958|| ##\EN{MSS@9958A@1}##kAShThama~NgAratA.n yAti bhasmatA.n gomayAdikam | ##\EN{MSS@9958A@2}##vahnau kIrNa.n suvarNa.n tu suvarNotkarShatA.n vrajet || ##\EN{MSS@9959@1}##kAShThAgni.n nirharechchaiva tathA kUpA.nshcha khAtayet | ##\EN{MSS@9959@2}##sa.nshodhayet tathA kupAn kR^itAn pUrvaM payo.arthibhiH || 9959|| ##\EN{MSS@9960@1}##kAShThAdagnirjAyate mathyamAnAd bhUmistoya.n khanyamAnA dadAti | ##\EN{MSS@9960@2}##sotsAhAnA.n nAstyasAdhya.n narANA.n mArgArabdhAH sarvayatnAH phalanti || 9960|| ##\EN{MSS@9960A@1}##kAShThAdyathAgnirutpannaH svAshraya.n dahati kShaNAt | ##\EN{MSS@9960A@2}##krodhAgnirdehajastadvat tameva dahati dhruvam || ##\EN{MSS@9961@1}##kAShThAnuSha~NgAt parivardhamAne jAgratpratApajvalane tvadIye | ##\EN{MSS@9961@2}##shrIkArtavIryaM prasabhaM patanti pratyarthipR^ithvIpatayaH pata~NgAH || 9961|| ##\EN{MSS@9962@1}##kAShThe.ashvakesha.n sa.nyamya tatra baddhvA varATikAm | ##\EN{MSS@9962@2}##hastena bhrAmyamANA.n cha yo hanti sa dhanurdharaH || 9962|| ##\EN{MSS@9963@1}##kA saMbuddhiH subhaTa bhavato brUhi pR^ichChAmi samyak prAtaH kIdR^ig bhavati vipina.n samprabuddhairviha.ngaiH | ##\EN{MSS@9963@2}##lokaH kasmin prathayati muda.n, kA tvadIyA cha jaitrI prAyo loke sthitamiha sukha.n jantunA kIdR^ishena || 9963|| ##\EN{MSS@9964@1}##kA sa.nsR^itiH kimapachAranibandhaneya.n kIdR^igvidhasya tava ki.n kShatametayeti | ##\EN{MSS@9964@2}##prashne tu nAsmi kushalaH prativaktumeva khedastu me janani ko.apyayamevamAste || 9964|| ##\EN{MSS@9964A@1}##kAsashvAsajvarAjIrNashokatR^iShNAsya pAkayuk | ##\EN{MSS@9964A@2}##na cha kuryAchChironetrahR^itkarNAmayavAnapi || ##\EN{MSS@9965@1}##kAsA.nchid dhavalashchira.n nivasatA.n vitteparAsAM punar nIlo vA kapilo.athavA varavR^iSho rakto.athavA mechakaH | ##\EN{MSS@9965@2}##grAmINairavadhIrito.api shithilaskandho.apyanUrdhvashravAH svAnte me paratantratundilatanurjAgartyaya.n karburaH || 9965|| ##\EN{MSS@9966@1}##... ... ... ... ... ... || ##\EN{MSS@9966@2}##kAsA.n hi nApadA.n heturatilobhAndhabuddhitA || 9966|| ##\EN{MSS@9967@1}##kAsArashoShiNi navodayamAnamugdha\- sadvartikAnivahadAhini dAruNe.api | ##\EN{MSS@9967@2}##madhyandinoShNakiraNe pratipannasakhya\- smera.n sukha.n jayati chitracharitramabjam || 9967|| ##\EN{MSS@9968@1}##kAsAre padminI.ayaM mukulayugamanatyantara.n yatra hR^idyam yasmin sadyaHsamudyadgrahapatikarajavyApR^itiH shlAghanIyA | ##\EN{MSS@9968@2}##tasmAdetad visheShasmR^itikalitamiha prekShya sAkShAdupekShya.n varya.n shaurya.nchanAdau na gamaya samaya.n tva.n vrajastrIhitaj~naH || 9968|| ##\EN{MSS@9969@1}##kAsAre.api payaH pibanti pathikA na kvApi vAri tvayi kShAratvAdudadheH samudra iti te nAmaitadevochitam | ##\EN{MSS@9969@2}##na tvetAni nirarthakAni bhavato nAmAnyanarthAntarANyambhodhirjaladhiH payonidhirudadhirvArA.nnidhirvAridhiH || 9969|| ##\EN{MSS@9970@1}##kAsAre madamattavAraNagaNairAkumbhamagnaM payaH pIta.n yatprabhavoruvIchivalanairvyApta.n samasta.n jagat | ##\EN{MSS@9970@2}##tasminneva raveH prachaNDakiraNashreNInipItAmbhasi prAptAH pAnthanakhaMpachAH pratipadaM madhyasthalIbhUmayaH || 9970|| ##\EN{MSS@9971@1}##kAsAreShu saritsu sindhuShu tathA nIcheShu nIragraha.n dhik tatrApi shironatiH kimapara.n heyaM bhaven mAninAm | ##\EN{MSS@9971@2}##ityAlochya vimuchya chAtakayuvA teShu spR^ihAmAdarAd udgrIvastava vArivAha kurute dhArAdharAlokanam || 9971|| ##\EN{MSS@9971A@1}##kAsAryavarya kalitAmburuhAvata.nsa muktAsamAnajalabindutara~Ngara~Nga | ##\EN{MSS@9971A@2}##kiM bhUShaNa.n tava bakairbahubhiH kurArvair ha.nsairvinA kalaravairnaradevapUjyaiH || ##\EN{MSS@9972@1}##kAsi tva.n vada chauryakAriNi kutaH, kastva.n, puroyAmikaH kiM brUShe, muShitau suvarNakalashau bhUpasya, kena, tvayA | ##\EN{MSS@9972@2}##kutra staH, prakaTau tavA~nchalataTe, kutreti, taptashyatAm ityukte dhR^itavallavIkuchayugastvaM pAtu pItAmbaraH || 9972|| ##\EN{MSS@9973@1}##kAsI vivarjayechchaurya.n nidrAlushcharma.nchaurikAm | ##\EN{MSS@9973@2}##jihvAlaulya.n cha rogADhyo jIvitu.n yo.atra vA~nChati || 9973|| ##\EN{MSS@9974@1}##kAse shvAse tathA shoShe mandAgnau viShamajvare | ##\EN{MSS@9974@2}##pramehe mUtrakR^ichChre cha sevayenmadhupippalIm || 9974|| ##\EN{MSS@9975@1}##kA strI na praNayivashA kA vilasitayo manobhavavihInAH | ##\EN{MSS@9975@2}##ko dharmo nirupashamaH ki.n saukhya.n vallabhena rahitAnAm || 9975|| ##\EN{MSS@9976@1}##kAsvid avaguNThanavatI nAtiparisphuTasharIralAvaNyA | ##\EN{MSS@9976@2}##madhye tapodhanAnA.n kisalayamiva pANDupatrANAm || 9976|| ##\EN{MSS@9977@1}##kAhamasmi guhA vakti prashne.amuShmin kimuttaram | ##\EN{MSS@9977@2}##kathamukta.n na jAnAsi kadarthayasi yat sakhe || 9977|| ##\EN{MSS@9978@1}##kAharnishamanuchintyA samsArAsAratA na tu pramadA | ##\EN{MSS@9978@2}##kA preyasI vidheyA karuNA dAkShiNyamatha maitrI || 9978|| ##\EN{MSS@9979@1}##kA hi tulAmadhirohati bhujagalatAyAH pratAninIShvanyA | ##\EN{MSS@9979@2}##yA khaNDitApi radanair janayati vadane vichakShaNA.n suShamAm || 9979|| ##\medskip\hrule\medskip Available from http://www.sub.uni-goettingen.de/ebene\_{}1/fIndolo/gretil.htm \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}