% Text title : nAradabhaktisUtra % File name : nAradabhaktisUtra.itx % Category : sUtra, major\_works % Location : doc\_z\_misc\_major\_works % Author : Naradamuni % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : Sage Narada@s Aphorism of Devotion % Latest update : February 9, 1998, March 15, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narada Bhakti Sutras ..}## \itxtitle{.. nAradabhaktisUtrANi ..}##\endtitles ## प्रथमोऽध्यायः परभक्तिस्वरूपम् अथातो भक्तिं व्याख्यास्यामः । 1 \- 1\.01 सा त्वस्मिन् परप्रेमरूपा । 2 \- 1\.02 अमृतस्वरूपा च । 3 \- 1\.03 यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति । 4 \- 1\.04 यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति । 5 \- 1\.05 यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति । 6 \- 1\.06 सा न कामयमाना निरोधरूपत्वात् । 7 \- 1\.07 निरोधस्तु लोकवेदव्यापारन्यासः । 8 \- 1\.08 तस्मिन्ननन्यता तद्विरोधिषूदासीनता च । 9 \- 1\.09 अन्याश्रयाणां त्यागोनन्यता । 10 \- 1\.10 लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता । 11 \- 1\.11 भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् । 12 \- 1\.12 अन्यथा पातित्यशङ्कया । 13 \- 1\.13 लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि । 14 \- 1\.14 तल्लक्षणानि वाच्यन्ते नानामतभेदात् । 15 \- 1\.15 पूजादिष्वनुराग इति पाराशर्यः । 16 \- 1\.16 कथादिष्विति गर्गः । 17 \- 1\.17 आत्मरत्यविरोधेनेति शाण्डिल्यः । 18 \- 1\.18 नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति । 19 \- 1\.19 अस्त्येवमेवम् । 20 \- 1\.20 यथा व्रजगोपिकानाम् । 21 \- 1\.21 तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः । 22 \- 1\.22 तद्विहीनं जाराणामिव । 23 \- 1\.23 नास्त्येव तस्मिन् तत्सुखसुखित्वम् । 24 \- 1\.24 द्वितीयोऽध्यायः परभक्तिमहत्त्वम् सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा । 25 \- 2\.01 फलरूपत्त्वात् । 26 \- 2\.02 ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च । 27 \- 2\.03 तस्याः ज्ञानमेव साधनमित्येके । 28 \- 2\.04 अन्योन्याश्रयत्वमित्यन्ये । 29 \- 2\.05 स्वयं फलरूपतेति ब्रह्मकुमारः । 30 \- 2\.06 राजगृहभोजनादिषु तथैव दृष्टत्वात् । 31 \- 2\.07 न तेन राजा परितोषः क्षुच्छान्तिर्वा । 32 \- 2\.08 तस्मात् सैव ग्राह्या मुमुक्षुभिः । 33 \- 2\.09 तृतीयोऽध्यायः भक्तिसाधनानि तस्याः साधनानि गायन्त्याचार्याः । 34 \- 3\.01 तत्तु विषयत्यागात् सङ्गत्यागात् च । 35 \- 3\.02 अव्यावृत्तभजनात् । 36 \- 3\.03 लोकेऽपि भगवद्गुणश्रवणकीर्तनात् । 37 \- 3\.04 मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा । 38 \- 3\.05 महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च । 39 \- 3\.06 लभ्यतेऽपि तत्कृपयैव । 40 \- 3\.07 तस्मिंस्तज्जने भेदाभावात् । 41 \- 3\.08 तदेव साध्यतां तदेव साध्यताम् । 42 \- 3\.09 दुस्सङ्गः सर्वथैव त्याज्यः । 43 \- 3\.10 कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् । 44 \- 3\.11 तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते । 45 \- 3\.12 कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति । 46 \- 3\.13 यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति । 47 \- 3\.14 यः कर्मफलं त्यजति कर्माणि संन्यस्स्यति ततो निर्द्वन्द्वो भवति । 48 \- 3\.15 यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते । 49 \- 3\.16 स तरति स तरति स लोकांस्तारयति । 50 \- 3\.17 चतुर्थोऽध्यायः प्रेमनिर्वचनम् अनिर्वचनीयं प्रेमस्वरूपम् । 51 \- 4\.01 मूकास्वादनवत् । 52 \- 4\.02 प्रकाशते क्वापि पात्रे । 53 \- 4\.03 गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् । 54 \- 4\.04 तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति । 55 \- 4\.05 गौणी त्रिधा गुणभेदाद् आर्तादिभेदाद् वा । 56 \- 4\.06 उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति । 57 \- 4\.07 अन्य मात् सौलभं भक्तौ । 58 \- 4\.08 प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् । 59 \- 4\.09 शान्तिरूपात् परमानन्दरूपाच्च । 60 \- 4\.10 लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् । 61 \- 4\.11 न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च । 62 \- 4\.12 स्त्रीधननास्तिकचरित्रं न श्रवणीयम् । 63 \- 4\.13 अभिमानदम्भादिकं त्याज्यम् । 64 \- 4\.14 तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् । 65 \- 4\.15 त्रिरूपभङ्गपूर्वकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् । 66 \- 4\.16 पञ्चमोऽध्यायः मुख्यभक्तिमहिमा भक्ता एकान्तिनो मुख्याः । 67 \- 5\.01 कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च । 68 \- 5\.02 तीर्थीकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि । 69 \- 5\.03 तन्मयाः । 70 \- 5\.04 मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति । 71 \- 5\.05 नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः । 72 \- 5\.06 यतस्तदीयाः । 73 \- 5\.07 वादो नावलम्ब्यः । 74 \- 5\.08 बाहुल्यावकाशत्वाद् अनियतत्त्वाच्च । 75 \- 5\.09 भक्तिशास्त्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि । 76 \- 5\.19 सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् । 77 \- 5\.11 अहिंसासत्यशौचदयास्तिक्यादिचरित्राणि परिपालनीयानि । 78 \- 5\.12 सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः । 79 \- 5\.13 सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् । 80 \- 5\.14 त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी । 81 \- 5\.15 गुणमाहात्म्यासक्ति\-रूपासक्ति\-पूजासक्ति\-स्मरणासक्ति\-दास्यासक्ति\-सख्यासक्ति\- वात्सल्यसक्ति\-कान्तासक्ति\-आत्मनिवेदनासक्ति\-तन्मयतासक्ति\-परमविरहासक्ति\-रूपा एकधा अपि एकादशधा भवति । 82 \- 5\.16 इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः कुमार\-व्यास\-शुक\-शाण्डिल्य\-गर्ग\-विष्णु\- कौण्डिण्य\-शेषोद्धवारुणि\-बलि\-हनुमद्\-विभीषणादयो भक्त्याचार्याः . 83 \- 5\.17 य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते स भक्तिमान् भवति सः प्रेष्टं लभते सः प्रेष्टं लभते । 84 \- 5\.18 \hrule प्रथमोऽध्यायः \- परभक्तिस्वरूपम् । सूत्र 1\-24 द्वितीयोऽध्यायः \- परभक्तिमहत्त्वम् । सूत्र 25\-33 तृतीयोऽध्यायः \- भक्तिसाधनानि । सूत्र 34\-50 चतुर्थोऽध्यायः \- प्रेमनिर्वचनम् । सूत्र 51\-66 पञ्चमोऽध्यायः \- मुख्यभक्तिमहिमा । सूत्र 67\-84 ## \medskip\hrule\medskip Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}