% Text title : naaTyashaastra adhyaaya 2 % File name : natya02.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : May 24, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 2..}## \itxtitle{.. nATyashAstram adhyAyaH 2 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ भारतीये नाट्यशास्त्रे द्वितीयोऽध्यायः . भरतस्य वचः श्रुत्वा पप्रच्छुर्मुनयस्ततः . भगवन् श्रोतुमिच्छामो यजनं रङ्गसंश्रयम् .. 1.. अथ वा या क्रियास्तत्र लक्षणं यच्च पूजनम् . भविष्यद्भिर्नरैः कार्यं कथं तन्नाट्यवेश्मनि .. 2.. इहादिर्नाट्ययोगस्य नाट्यमण्डप एव हि . तस्मात्तस्यैव तावत्त्वं लक्षणं वक्तुमर्हसि .. 3.. तेषां तु वचनं श्रुत्वा मुनीनां भरतोऽब्रवीत् . लक्षणं पूजनं चैव श्रूयतां नाट्यवेश्मनः .. 4.. दिव्यानां मानसी सृष्टिर्गृहेषूपवनेषु च . (यथा भावाभिनिर्वर्त्याः सर्वे भावास्तु मानुषाः ..) नराणां यत्नतः कार्या लक्षणाभिहिता क्रिया .. 5.. श्रूयतां तद्यथा यत्र कर्तव्यो नाट्यमण्डपः . तस्य वास्तु च पूजा च यथा योज्या प्रयत्नतः .. 6.. इह प्रेक्ष्यागृहं दृष्ट्वा धीमता विश्वकर्मणा . त्रिविधः सन्निवेशश्च शास्त्रतः परिकल्पितः .. 7.. विकृष्टश्चतुरश्रश्च त्र्यश्रश्चैव तु मण्डपः . तेषां त्रीणि प्रमाणानि ज्येष्ठं मध्यं तथाऽवरम् .. 8.. प्रमाणमेषां निर्दिष्टं हस्तदण्डसमाश्रयम् . शतं चाष्टौ चतुःषष्टिर्हस्ता द्वात्रिंशदेव च .. 9.. अष्टाधिकं शतं ज्येष्ठं चतुःषष्टिस्तु मध्यमम् . कनीयस्तु तथा वेश्म हस्ता द्वात्रिंशदिष्यते .. 10.. देवानां तु भवेज्ज्येष्ठं नृपाणां मध्यमं भवेत् . शेषाणां प्रकृतीनां तु कनीयः संविधीयते .. 11.. ##(##प्रेक्षागृहाणां सर्वेषां प्रशस्तं मध्यमं स्मृतम् . तत्र पाठ्यं च गेयं च सुखश्राव्यतरं भवेत् .. प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः . विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः .. कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् . ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ..##)## प्रमाणं यच्च निर्दिष्टं लक्षणं विश्वकर्मणा . प्रेक्षागृहाणां सर्वेषां तच्चैव हि निबोधत .. 12.. अणू रजश्च वालश्च लिक्षा यूका यवस्तथा . अङ्गुलं च तथा हस्तो दण्डश्चैव प्रकीर्तितः .. 13.. अणवोऽष्टौ रजः प्रोक्तं तान्यष्टौ वाल उच्यते . वालास्त्वष्टौ भवेल्लिक्षा यूका लिक्षाष्टकं भवेत् .. 14.. यूकास्त्वष्टौ यवो ज्ञेयो यवास्त्वष्टौ तथाङ्गुलम् . अङ्गुलानि तथा हस्तश्चतुर्विंशतिरुच्यते .. 15.. चतुर्हस्तो भवेद्दण्डो निर्दिष्टस्तु प्रमाणतः . अनेनैव प्रमाणेन वक्ष्याम्येषां विनिर्णयम् .. 16.. चतुःषष्टिकरान्कुर्याद्दीर्घत्वेन तु मण्डपम् . द्वात्रिंशतं च विस्तारन्मर्त्यानां यो भवेदिह .. 17.. अत ऊर्ध्वं न कर्तव्यः कर्तृभिर्नाट्यमण्डपः . यस्मादव्यक्तभावं हि तत्र नाट्यं व्रजेदिति .. 18.. मण्डपे विप्रकृष्टे तु पाठ्यमुच्चारितस्वरम् . अनिस्सरणधर्मत्वाद्विस्वरत्वं भृशं व्रजेत् .. 19.. यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ततां पराम् .. 20.. प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते . यावत्पाठ्यं च गेयं च तत्र श्रव्यतरं भवेत् .. 21.. ##[##प्रेक्षागृहाणां सर्वेषां त्रिप्रकारो विधिः स्मृतः . विकृष्टश्चतुरस्रश्च त्र्यस्रश्चैव प्रयोक्तृभिः ..) कनीयस्तु स्मृतं त्र्यस्रं चतुरस्रं तु मध्यमम् . ज्येष्ठं विकृष्टं विज्ञेयं नाट्यवेदप्रयोक्तृभिः ##]##.. देवानां मानसी सृष्टिर्गृहेषूपवनेषु च . यत्नभावाभिनिष्पन्नाः सर्वे भावा हि मानुषा .. 22.. तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः . मानुषस्य तु गेहस्य सम्प्रवक्ष्यामि लक्षणम् .. 23.. भूमेर्विभागं पूर्वं तु परीक्षेत प्रयोजक . ततो वास्तु प्रमाणेन प्रारभेत शुभेच्छया .. 24.. समा स्थिरा तु कठिना कृष्णा गौरी च या भवेत् . भूमिस्तत्रैव कर्तव्यः कर्तृभिर्नाट्यमण्डपः .. 25.. प्रथमं शोधनं कृत्वा लाङ्गलेन समुत्कृषेत् . अस्थिकीलकपालानि तृणगुल्मांश्च शोधयेत् .. 26.. शोधयित्वा वसुमतीं प्रमाणं निर्दिशेत्ततः . (त्रीण्युत्तराणि सौम्यं च विशाखापि च रेवती ., हस्तितिष्यानुराधाश्च प्रशस्ता नाट्यकर्मणि .) पुष्यनक्षत्रयोगेन शुक्लं सूत्रं प्रसारयेत् .. 27.. कार्पासं बाल्बजं वापि मौञ्जं वाल्कलमेव च . सूत्रं बुधैस्तु कर्तव्यं यस्य च्छेदो न विद्यते .. 28.. अर्धच्छिन्ने भवेत्सूत्रे स्वामिनो मरणं ध्रुवम् . त्रिभागच्छिन्नया रज्वा राष्ट्रकोपो विधीयते .. 29.. छिन्नायां तु चतुर्भागे प्रयोक्तुर्नाश उच्यते . हस्तात्प्रभ्रष्टया वापि कश्चित्वपचयो भवेत् .. 30.. तस्मान्नित्यं प्रयत्नेन रज्जुग्रहणमिष्यते . कार्यं चैव प्रयत्नेन मानं नाट्यगृहस्य तु .. 31.. मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च . ब्राह्मणांस्तर्पयित्वा तु पुण्याहं वाचयेत्ततः .. 32.. शान्तितोयं ततो दत्त्वा ततः सूत्रं प्रसारयेत् . चतुष्षष्टिकरान्कृत्वा द्विधा कुर्यात्पुनश्च तान् .. 33.. पृष्ठतो यो भवेद्भागो द्विधाभूतस्य तस्य तु . सममर्धविभागेन रङ्गशीर्षं प्रकल्पयेत् .. 34.. पश्चिमे च विभागेऽथ नेपथ्यगृहमादिशेत् . विभज्य भागान्विधिवद्ययथावदनुपूर्वशः .. 35.. शुभे नक्षत्रयोगे च मण्डपस्य निवेशनम् . शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवादिभिः .. 36.. सर्वातोद्यैः प्रणुदितैः स्थापनं कार्यमेव तु . उत्सार्याणि त्वनिष्टानि पाषण्ड्याश्रमिणस्तथा .. 37.. काषायवसनाश्चैव विकलाश्चइअव ये नराः . निशायां च बलिः कार्या नानाभोजनसंयुतः .. 38.. गन्धपुष्पफलोपेता दिशो दश समाश्रितः . पूर्वेण शुक्लान्नयुतो नीलान्नो दक्षिणेन च .. 39.. पश्चिमेन बलिः पीतो रक्तश्चैवोत्तरेण तु . यादृशं दिशि यस्यां तु दैवतं परिकल्पितम् .. 40.. तादृशस्तत्र दातव्यो बलिर्मन्त्रपुरस्कृतः . स्थापने ब्राह्मणेभ्यश्च दातव्यं घृतपायसम् .. 41.. मधुपर्कस्तथा राज्ञे कर्तृभ्यश्च गुडौदनम् . नक्षत्रेण तु कर्तव्यं मूलेन स्थापनं बुधैः .. 42.. मुहूर्तेनानुकूलेन तिथ्या सुकरणेन च . एवं तु स्थापनं कृत्वा भित्तिकर्म प्रयोजयेत् .. 43.. भित्तिकर्मणि निर्वृत्ते स्तम्भानां स्थापनं ततः . तिथिनक्षत्रयोगेन शुभेन करणेन च .. 44.. स्तम्भानां स्थापनं कार्यं रोहिण्या श्रवणेन वा . आचार्येण सुयुक्तेन त्रिरात्रोपोषितेन च .. 45.. स्तम्भानां स्थापनं कार्यं प्राप्ते सूर्योदये शुभे . प्रथमे ब्राह्मणस्तम्भे सर्पिस्सर्षपसंस्कृतः .. 46.. सर्वशुक्लो विधिः कार्यो दद्यात्पायसमेव च . ततश्च क्षत्रियस्तम्भे वस्त्रमाल्यानुलेपनम् .. 47.. सर्व रक्तं प्रदातव्यं द्विजेभ्यश्च गुडौदनम् . वैश्यस्तम्भे विधिः कार्यो दिग्भागे पश्चिमोत्तरे .. 48.. सर्वं प्रीतं प्रदातव्यं द्विजेभ्यश्च घृतौदनम् . शूद्रस्तम्भे विधिः कार्यः सम्यक्पूर्वोत्तराश्रये .. 49.. नीलप्रायं प्रयत्नेन कूसरं च द्विजाशनम् . पूर्वोक्तब्राह्मणस्तम्भे शुक्लमाल्यानुलेपने .. 50.. निक्षिपेत्कनकं मूले कर्णाभरणसंश्रयम् . ताम्रं चाधः प्रदातव्यं स्तम्भे क्षत्रियसंज्ञके .. 51.. वैश्यस्तम्भस्य मूले तु रजतं सम्प्रदापयेत् . शूद्रस्तम्भस्य मूले तु दद्यादायसमेव च .. 52.. सर्वेष्वेव तु निक्षेप्यं स्तम्भमूलेषु काञ्चनम् . स्वस्तिपुण्याहघोषेण जयशब्देन चैव हि .. 53.. स्तम्भानां स्थापनं कार्यं पुष्पमालापुरस्कृतम् . रत्नदानैः सगोदानैर्वस्त्रदानैरनल्पकैः .. 54.. ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः . अचलं चाप्यकम्पञ्च तथैवावलितं पुनः .. 55.. स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः . अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् .. 56.. कम्पने परचक्रात्तु भयं भवति दारुणम् . दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम् .. 57.. पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः . शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् .. 58.. मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता . पुरोहितं नृपं चैव भोजयेन्मधुपायसैः .. 59.. कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् . सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः .. 60.. अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः . 'यथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः .. 61.. जयावहो नरेन्द्रस्य तथा त्वमचलो भव .' स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च .. 62.. एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा . रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी .. 63.. चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः . अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी .. 64.. उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् . तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च .. 65.. नानावर्णानि देयानि तथा भूतप्रियो बलिः . आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः .. 66.. भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् . एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी .. 67.. रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा . रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम् .. 68.. कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु . पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः .. 69.. लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् . लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः .. 70.. कर्तारः पुरुषश्चात्र येऽङ्गदोषविविर्जिताः . अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः .. 71.. एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः . कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च .. 72.. शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते . रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः .. 73.. वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा . प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् .. 74.. एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् . ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम् .. 75.. नानासञ्जवनोपेतं बहुव्यालोपशोभितम् . ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् .. 76.. निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् . नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् .. 77.. सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् . नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् .. 78.. एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् . स्तम्भं वा नागदन्तं वा वातायनमथापि वा .. 79.. कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् . कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः .. 80.. मन्दवातायनोपेतो निर्वातो धीरशब्दवान् . तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः .. 81.. गम्भीरस्वरता येन कुतपस्य भविष्यति . भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् .. 82.. सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः . भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः .. 83.. समासु जातशोभासु चित्रकर्म प्रयोजयेत् . चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा .. 84.. लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् . एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः .. 85.. पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् . समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु .. 86.. शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः . यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च .. 87.. विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् . चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च .. 88.. बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा . तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः .. 89.. दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे . स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् .. 90.. इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् . हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः .. 91.. रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् . षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् .. 92.. विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे . अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् .. 93.. स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः . विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् .. 94.. तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे . धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः .. 95.. नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः . द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् .. 96.. जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् . रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु .. 97.. अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः . चतुरश्रं समतलं वेदिकासमलङ्कृतम् .. 98.. पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी . चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः .. 99.. समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् . विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा .. 100.. एवमेतेन विधिना चतुरश्रं गृहं भवेत् . अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् .. 101.. त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः . मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् .. 102.. द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः . द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः .. 103.. विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः . स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः .. 104.. एवमेतेन विधिना कार्या नाट्यगृहा बुधैः . पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः .. 105.. इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयोऽध्यायः .. ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}