% Text title : naaTyashaastra adhyaaya 3 % File name : natya03.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : May 24, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 3..}## \itxtitle{.. nATyashAstram adhyAyaH 3 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ तृतीयोध्यायः . सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे . गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः .. 1.. ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च . मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे .. 2.. यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः . त्रिरात्रोपोषितो भूत्वा नाट्याचार्योऽहताम्बरः .. 3.. नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् . जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा .. 4.. सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् . सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ .. 5.. मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा . मृत्युं च नियतिं चैव कालदण्डं तथैव च .. 6.. विष्णुप्रहरणं चैव नागराजं च वासुकिम् . वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् .. 7.. भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् . असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान् .. 8.. तथा नाट्यकुमारीश्च महाग्रामण्यमेव च . यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च .. 9.. एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः . यथास्थानान्तरगतान्समावाह्य ततो वदेत् .. 10.. भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः . साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः .. 11.. सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च . जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये .. 12.. त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् . निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण .. 13.. नृपस्य विजयं शंस रिपूणां च पराजयम् . गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् .. 14.. एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे . निशायां तु प्रभातायां पूजनं प्रक्रमेदिह .. 15.. आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु . आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् .. 16.. आचार्येण तु युक्तेन शुचिना दीक्षितेन च . रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् .. 17.. दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते . आचम्य तु यथान्यायं देवता वै निवेशयत् .. 18.. रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः . रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् .. 19.. यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः . नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः .. 20.. एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् . आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः .. 21.. समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् . द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् .. 22.. मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे . तयोः कक्ष्याविभागेन दैवतानि निवेशयत् .. 23.. पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् . आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः .. 24.. नारायणो महेन्द्रश्च स्कन्दः सूर्योऽश्विनौ शशी . सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः .. 25.. पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह . विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा .. 26.. दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः . पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयत् .. 27.. नैरृत्यां राक्षसांश्चैव भूतानि च निवेशयत् . पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् .. 28.. वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् . तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह .. 29.. उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् . नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् .. 30.. तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् . ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत् .. 31.. स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च . ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत् .. 32.. अनेनैअव विधानेन यथास्थानं यथाविधि . सुप्रसादानि सर्वाणि दैवतानि निवेशयत् .. 33.. स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः . तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः .. 34.. देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् . गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम् .. 35.. गन्धं माल्यं च धूपं च यथावदनुपूर्वशः . दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः .. 36.. ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् . शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ .. 37.. घृतौदनेन हुतभुक्सोमर्कौ तु गुडौदनैः . विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः .. 38.. यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा . पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् .. 39.. पक्वानेन तु मांसेन सुरासीथुफलासवैः . अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः .. 40.. अनेनैव विधानेन सम्पूज्या मत्तवारणी . पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः .. 41.. सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् . शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः .. 42.. मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा . सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् .. 43.. नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् . वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः .. 44.. मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः . अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् .. 45.. एवमेषां बलिः कार्यो नानाभोजनसंश्रयः . पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते .. 46.. देवदेव महाभाग सर्वलोकपितामह . मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् .. 47.. देवदेव महाभाग गणेश त्रिपुरान्तक . प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः .. 48.. नारायणामितगते पद्मनाभ सुरोत्तम . प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः .. 49.. पुरन्दरामरपते वज्रपाणे शतक्रतो . प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः .. 50.. देवसेनापते स्कन्द भगवन् शङ्करप्रिय . बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् .. 51.. (महादेव महायोगिन्देवदेव सुरोत्तम . संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् .. ) देवि देवमहाभागे सरस्वति हरिप्रिये . प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः .. 52.. नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम् .. 53.. लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः . मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् .. 54.. सर्वभूतानुभावज्ञ लोकजीवन मारुत . प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः .. 55.. देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन . भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् .. 56.. सर्वग्रहाणां प्रवर तेजोराशे दिवाकर . भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् .. 57.. सर्वग्रहपते सोम द्विजराज जगत्प्रिय . प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः .. 58.. महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः . प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः .. 59.. नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् . (भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः .) कामपाल नमो नित्यं यस्यायं ते विधिः कृतः .. 60.. नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः . परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् .. 61.. यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ . इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम् .. 62.. रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः . दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः .. 63.. सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः . पूजितः प्रीतमानस्तु ससमुद्रनदीनदः .. 64.. वैनतेय महासत्व सर्वपक्षिपते विभो . प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः .. 65.. धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः . सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् .. 66.. नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः . सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् .. 67.. रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् . विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् .. 68.. तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ . मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् .. 69.. याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः . मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् .. 70.. अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः . दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः .. 71.. कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् . स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् .. 72.. (आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु . गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् .. पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् . जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः .. 73.. श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि . विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि .. 74.. मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना . सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् .. 75.. आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् . गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत् .. 76.. सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः . विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् .. 77.. अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः . निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः .. 78.. शिरस्ते रक्षतु ब्रह्मा सर्वैर्देवगुणैअः तह . द्वितीयं च हरः पर्व तृतीयं च जनार्दनः .. 79.. चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः . नित्यं सर्वेऽपि पान्तु त्वां सुरार्थे च शिवो भव .. 80.. नक्षत्रेऽभिजिति त्वं हि प्रसूतोऽहितसूदन . जयं चाभ्युदयं चैव पार्थिवस्य समावह .. 81.. जर्जरं पूजयित्वइअवं बलिं सर्वं निविद्य च . अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम् .. 82.. हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् . नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम् .. 83.. अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा . मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् .. 84.. महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः . यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः .. 85.. एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः . नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् .. 86.. सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः . पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः .. 87.. होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् . भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः .. 88.. अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् . भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः .. 89.. भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः . प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् .. 90.. क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः . रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् .. 91.. शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा . सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् .. 92.. तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् . क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् .. 93.. सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् . पुरस्याबालवृद्धस्य तथा जानपदस्य च .. 94.. दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः . नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम् .. 95.. य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् . प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति .. 96.. यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् . अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् .. 97.. पूजिताः पूजयन्त्येते मानिता मानयन्ति च . तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् .. 98.. न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः . यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् .. 99.. शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च . नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ..100.. स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः . मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः .. 101.. इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने . नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः .. 102.. इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयोऽध्यायः समाप्तः . ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}