% Text title : naaTyashaastra adhyaaya 4 % File name : natya04.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : May 24, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 4..}## \itxtitle{.. nATyashAstram adhyAyaH 4 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ चतुर्थोऽध्यायः . एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः . आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् .. 1.. ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् . एतदुत्साहजननं सुरप्रीतिकरं तथा .. 2.. योऽयं समवकारस्तु धर्मकामार्थसाधकः . मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् .. 3.. तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः . हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् .. 4.. कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने .. 5.. ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् . समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः .. 6.. मया समवाकरस्तु योऽयं सृष्टः सुरोत्तम . श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि .. 7.. पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् . ततो मामाह भगवान् सज्जो भव महामते .. 8.. ततो हिमवतः पृष्ठे नानानागसमाकुले . बहुभूतगणाकीर्णे ramyakandaranirzhare .. 9.. पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः . तथा त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः .. 10.. ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् . महादेवश्च सुप्रीतः पितामहमथाब्रवीत् .. 11.. अहो नाट्यमिदं सम्यक् त्वया सृष्टं महामते . यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् .. 12.. मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता . नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् .. 13.. पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् . वर्धमानकयोगेषु गीतेष्वासारितेषु च .. 14.. महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि . यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः .. 15.. एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति . श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयंभुवा .. 16.. प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम . ततस्तण्डुं समाहूय प्रोक्तवान् भुवनेश्वरः .. 17.. प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै . ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना.. 18.. तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् . स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः .. 19.. सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च . आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः .. 20.. विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः . विष्कम्भापसृतश्चइअव मत्ताक्रीडस्तथैव च .. 21.. स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च . वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः .. 22.. मत्तस्खलितकश्चैव मदाद्विलसितस्तथा . गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च .. 23.. परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः . परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः .. 24.. पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च . ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च .. 25.. रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः . आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः .. 26.. अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः . द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः .. 27.. एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् . हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः .. 28.. अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः . सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः .. 29.. तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा . हस्तपादसमायोगो नृत्यस्य करणं भवेत् .. 30.. द्वे नृत्तकरणे चैव भवतो नृत्तमातृका . द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः .. 31.. त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् . पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः .. 32.. षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा . करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः .. 33.. एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् . तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च .. 34.. अपविद्धं समनखं लीनं स्वस्तिकरेचितम् . मण्डलस्वस्तिकं चैव निकुट्टकमथापि च .. 35.. तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च . अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च .. 36.. उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च . दिक्स्वस्तिकमलातं च तथैव च कटीसमम् .. 37.. आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा . अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् .. 38.. भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च . निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि .. 39.. स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् . वलितं घूर्णितं चैव ललितं च तथापरम् .. 40.. दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् . नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् .. 41.. भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च . दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ..42.. कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च . छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् .. 43.. वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् . ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् .. 44.. उरोमण्डलमाक्षिप्तं तथा तलविलासितम् . अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् .. 45.. विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् . विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च .. 46.. गजक्रीडितकं चैव तलसंस्फोटितं तथा . गरुडप्लुतकं चैव गण्डसूचि तथापरम् .. 47.. परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च . गृध्रावलीनकं चैव सन्नतं सूच्यथापि च .. 48.. अर्धसूचीति करणं सूचिविद्धं तथैव च . अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा .. 49.. सर्पितं दण्डपादं च हरिणप्लुतमेव च . प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् .. 50.. प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा . सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च .. 51.. तलसंघट्टितं चैव जनितं चावहित्थकम् . निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च .. 52.. मदस्खलितकं चैव विष्णुक्रान्तमथापि च . सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च .. 53.. वृषभक्रीडितं चैव लोलितं च तथापरम् . नागापसर्पितं चैव शकटास्यं तथैव च .. 54.. गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् . अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् .. 55.. नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे . गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् .. 56.. यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः . प्रायेण करणे कार्यो वामो वक्षःस्थितः करः .. 57.. चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः . हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् .. 58.. उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत . यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च .. 59.. सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् . कटी कर्णसमा यत्र कोर्परांसशिरस्तथा .. 60.. समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् . वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः .. 61.. तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् . कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ .. 62.. हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् . शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ .. 63.. उरू च वलितौ यस्मिन्वलितोरुकमुच्यते . आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् .. 64.. वामहतश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् . श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ .. 65.. देहः स्वाभाविको यत्र भवेत्समनखं तु तत् . पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् .. 66.. निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् . स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ .. 67.. यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् . स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ .. 68.. तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् . निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे .. 69.. पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् . अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः .. 70.. निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् . पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ .. 71.. पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् . अपविद्धकरः सूच्या पादश्चैव निकुट्टितः .. 72.. संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् . स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ .. 73.. निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् . आञ्चितेन तु पादेन रेचितौ तु करौ यदा .. 74.. उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः . हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा .. 75.. तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः . विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा .. 76.. अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् . पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् .. 77.. स्वस्तिकौ हस्तपादाभ्यां तद्दिक्स्वस्तिकमुच्यते . अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् .. 78.. ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् . स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ .. 79.. पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् . हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ..80.. रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् . विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः .. 81.. यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः . स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् .. 82.. वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् . व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा .. 83.. अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् . कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् .. 84.. कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् . कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् .. 85.. प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् . वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् .. 86.. नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् . वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ..87.. उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् . स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः .. 88.. सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् . रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः .. 89.. दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् . कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ .. 90.. सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके . अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च .. 91.. तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् . वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः .. 92.. स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् . करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः .. 93.. बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः . ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् .. 94.. दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः . भुजङ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ .. 95.. वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् . त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ .. 96.. नूपुर्श्च तथा पादः karaNE नूपुरे न्यसेत् . रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता .. 97.. वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् . आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा .. 98.. त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् . अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु .. 99.. दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् . भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः .. 100.. लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् . विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् .. 101.. रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् . वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ .. 102.. विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् . सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् .. 103.. रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते . अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः .. 104.. लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् . अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी .. 105.. वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् . वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ .. 106.. रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् . बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा .. 107.. दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् . आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ .. 108.. ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् . हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः .. 109.. यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् . वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु .. 110.. ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् . पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः .. 111.. आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः . आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः .. 112.. उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् . प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च .. 113.. अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् . स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा .. 114.. उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् . आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः .. 115.. आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः . ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः .. 116.. प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते . पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च .. 117.. तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् . विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा .. 118.. एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् . प्रसार्य कुञ्चितं पादं पुनरावर्तयेत् द्रुतम् .. 119.. प्रयोगवशगौ हस्तौ तदावर्तमुदाहृतम् . कुञ्चितं पादमुत्क्षिप्य पार्श्वात्पार्श्वं तु डोलयेत् .. 120.. प्रयोगवशगौ हस्तौ डोलापादं तदुच्यते . आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तयेत् .. 121.. रेचितौ च तथा हस्तौ विवृत्ते करणे द्विजाः . सूचीविद्धं विधायाथ त्रिकं तु विनिवर्तयेत् .. 122.. करौ च रेचितौ कार्यौ विनिवृत्ते द्विजोत्तमः . पार्श्वक्रान्तक्रमं कृत्वा पुरस्तादथ पातयेत् .. 123.. प्रयोगवशगौ हस्तौ पार्श्वक्रान्तं तदुच्यते . पृष्ठतः कुञ्चितः पादौ वक्षश्चैव समुन्नतम् .. 124.. तिलके च करः स्थाप्यस्तन्निस्तम्भितमुच्यते . पृष्ठतो वलितं पादं शिरोघृष्टं प्रसारयेत् .. 125.. सर्वतो मण्डलाविद्धं विद्युद्भ्रान्तं तदुच्यते . अतिक्रान्तक्रमं कृत्वा पुरस्तात्सम्प्रसारयेत् .. 126.. प्रयोगवशगौ हस्तावतिक्रान्ते प्रकीर्तितौ . आक्षिप्तं हस्तपादं च त्रिकं चैव विवर्तितम् .. 127.. द्वितीयो रेचितो हस्तो विवर्तितकमेव तत् . कर्णेऽञ्चितः करो वामो लताहस्तश्च दक्षिणः .. 128.. दोलापादस्तथा चैव गजक्रीडितकं भवेत् . द्रुतमुत्क्षिप्य चरणं पुरस्तादथ पातयेत् .. 129.. तलसंस्फोटितौ हस्तौ तलसंस्फोटिते मतौ . पृष्ठप्रसारितः पादः लतारेचितकौ करौ .. 130.. समुन्नतं शिरश्चैव गरुडप्लुतकं भवेत् . सूचिपादो नतं पार्श्वमेको वक्षःस्थितः करः .. 131.. द्वितीयश्चाञ्चितो गण्डे गण्डसूची तदुच्यते , ऊर्ध्वापवेष्टितौ हस्तौ सूचीपादो विवर्तितः .. 132.. परिवृत्तत्रिकं चैव परिवृत्तं तदुच्यते . एकः समस्थितः पाद ऊरुपृष्ठे स्थितोऽपरः .. 133.. मुष्टिहस्तश्च वक्षःस्थः पार्श्वजानु तदुच्यते . पृष्ठप्रसारितः पादः किञ्चितञ्चित जानुकः .. 134.. यत्र प्रसारितो बाहू तत्स्यात् गृध्रावलीनकम् . उत्प्लुत्य चरणौ कार्यावग्रतः स्वस्तिकस्थितौ .. 135.. सन्नतौ च तथा हस्तौ सन्नतं तदुदाहृतम् . कुञ्चितं पादमुत्क्षिप्य कुर्यादग्रस्थितं भुवि .. 136.. प्रयोगवशगौ हस्तौ सा सूची परिकीर्तिता . अलपद्मः शिरोहस्तः सूचीपादश्च दक्षिणः .. 137.. यत्र तत्करणं ज्ञेअयमर्धसूचीति नामतः . पादसूच्या यदा पादो द्वितीयस्तु प्रविध्यते .. 138.. कटिवक्षःस्थितौ हस्तौ सूचीविधं तदुच्यते . कृत्वोरुवलितं पादमपक्रान्तक्रमं न्यसेत् .. 139.. प्रयोगवशगौ हस्तवपक्रान्तं तदुच्यते . वृश्चिकं चरणं कृत्वा रेचितौ च तथा करौ .. 140.. तथा त्रिकं विवृत्तं च मयूरललितं भवेत् . अञ्चितापसृतौ पादौ शिरश्च परिवाहितम् .. 141.. रेचितौ च तथा हस्तौ तत्सर्पितमुदाहृतम् . नूपुरं चरणं कृत्वा दण्डपादं प्रसारयेत् .. 142.. क्षिप्राविद्धकरं चैव दण्डपादं तदुच्यते . अतिक्रान्तक्रमं कृत्वा समुत्प्लुत्य निपातयेत् .. 143.. जङ्घाञ्चितोपरि क्षिप्ता तद्विद्याद्धरिणप्लुतम् .## (see the cluster ~NghA. A new ligature may be added to represent this cluster)## डोलापादक्रमं कृत्वा समुत्प्लुत्य निपातयेत् ..144.. परिवृत्तत्रिकं चैव तत्प्रेङ्खोलितमुच्यते . भुजावूर्ध्वविनिष्क्रान्तौ हस्तौ चाभि ##( ##धो ##)## मुखाङ्गुली .. 145.. बद्धा चारी तथ चैव नितम्बे करणे भवेत् . दोलापादक्रमं कृत्वा हस्तौ तदनुगावुभौअ .. 146.. रेचितौ घूर्णितौ वापि स्खलितं करणं भवेत् . एको वक्षःस्थितो हस्तः प्रोद्वेष्टिततलोऽपरः .. 147.. अञ्चितश्चरणश्चैव प्रयोज्यः करिहस्तके . एकस्तु रेचितो हस्तो लताख्यस्तु तथा परः .. 148.. प्रसर्पिततलौ पादौ प्रसर्पितकमेव तत् . अलातं च पुरःकृत्वा द्वितीयं च द्रुतक्रमम् .. 149.. हस्तौ पादानुगौ चापि सिंहविक्रीडिते स्मृतौ . पृष्ठप्रसर्पितः पादस्तथा हस्तौ निकुञ्चितौ .. 150.. पुनस्तथैव कर्तव्यौ सिंहाकर्ष्तके द्विजाः . आक्षिप्तहस्तमाक्षिप्तदेहमाक्षिप्तपादकम् .. 151.. अद्वृत्तगात्रमित्येतदुद्वृतां करणं स्मृतम् . आक्षिप्तचरणश्चैको हस्तौ तस्यैव चानुगौ .. 152.. आनतं च तथ गात्रं तयोपसृतकं भवेत् दोलापादक्रमं कृत्वा तलसङ्घट्टितौ करौ .. 153.. रेचयेच्च करं वामं तलसङ्घट्टिते सदा . एको वक्षःस्थितो हस्तो द्व्तीयश्च प्रलम्बितः .. 154.. तलाग्रसंस्थितः पादो जनिते करणे भवेत् . जनितं करणं कृत्वा हस्तौ चाभिमुखाङ्गुली .. 155.. शनैर्निपतितो चैव ज्ञेयं तदवहित्थकम् . करौ वक्षःस्थितौ कार्यावुरौ निर्भुग्नमेव च .. 156.. मण्डलस्थानकं चैव निवेशं करणं तु तत् . तलसञ्चरपादाभ्यामुत्प्लुत्य पतनं भवेत् ..157.. संनतं वलितं गात्रमेलकाक्रीडितं तु तत् . करमावृत्तकरणमूरुपृष्ठेऽञ्चितं न्यसेत् .. 158.. जङ्घाञ्चिता तथोद्वृत्ता ह्यूरूद्वृत्तं तु तद्भवेत् . करौ प्रलम्बितौ कार्यो शिरश्च परिवाहितम् .. 159.. पादौ च वलिताविध्दौअ मदस्खलितके द्विजाः . पुरः प्रसारितः पादः कुञ्चितो गगनोन्मुखः .. 160.. करौ च रेचितौ यत्र विष्णुक्रान्तं तदुच्यते . करमावर्तितं कृत्वा ह्यूरुपृष्ठे निकुञ्चयेत् ..161.. ऊरुश्चैव तथाविद्धः सम्भ्रान्तं करणं तु तत् . अपविद्धः करः सूच्या पादश्चैव निकुट्टितः .. 162.. वक्षःस्थश्च करो वामो विष्कम्भे करणे भवेत् . पादावुद्धट्टितौ कार्यौ तलसङ्घट्टितौ करौ .. 163.. नतश्च पार्श्वं कर्तव्यं बुधैरुद्धट्टिते सदा . प्रयुज्यालातकं पूर्वं हस्तौ चापि हि रेचयेत् .. 164.. कुञ्चितावञ्चितौ चैव वृषभक्रीडिते सदा . रेचितावञ्चितौ हस्तौ लोलितं वर्तितं शिरः .. 165.. उभयोःपार्श्वयोर्यत्र तल्लोलितमुदाहृतम् . स्वस्तिकापसृतौ पादौ शिरश्च परिवाहितम्.. 166.. रेचितौ च तथा हस्तौ स्यातां नागापसर्पिते . निषण्णाङ्गस्तु चरणं प्रसार्य तलसञ्चरम् .. 167.. उद्वाहितमुरः कृत्वा शकटास्यं प्रयोजयेत् . ऊर्ध्वाङ्गुलितलौ पादौ त्रिपताकावधोमुखौ .. 168.. हस्तौ शिरस्सन्नतं च गङ्गावतरणं त्विति . यानि स्थानानि याश्चार्यो व्यायामे कथितानि तु .. 169.. पादप्रचारस्त्वेषां तु करणानामयं भवेत् . ये चापि नृत्तहस्तास्तु गदिता नृत्तकर्मणि .. 170.. तेषां समासतो योगः करणेषु विभाव्यते . प्रायेण करणे कार्यो वामो वक्षःस्थितः करः .. 171.. चरणश्चानुगश्चापि दक्षिणस्तु भवेत्करः . चार्यश्चैव तु याः प्रोक्ता नृत्तहस्तास्तथैव च .. 172.. सा मातृकेति विज्ञेया तद्भेदात्करणानि तु . अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् .. 173.. अतः परं प्रवक्ष्यामि ह्यङ्गहारविकल्पनम् . प्रसार्योत्क्षिप्य च करौ समपादं प्रयोजयेत् .. 174.. व्यंसितापसृतं सव्यं हस्तमूर्ध्वं प्रसारयेत् . प्रत्यालीढं ततः कुर्यात् तथैव च निकुट्टकम् .. 175.. ऊरूद्वृत्तं ततः कुर्यादक्षिप्तं स्वस्तिकं ततः . नितम्बं करि हस्तं च कटिच्छिन्नं च योगतः .. 176.. स्थिरहस्तो भवेदेष त्वङ्गहारो हरप्रियः . तलपुष्पापविद्धे द्वे वर्तितं संनिकुट्टिकम् .. 177.. ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च . नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. 178.. एष पर्यस्तको नाम ह्यङ्गहारो हरोद्भवः . अलपल्लवसूचीं च कृत्वा विक्षिप्तमेव च ..179.. आवर्तितं ततः कुर्यात्तथैअव च निकुट्टकम् . ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च .. 189.. करिहस्तं कटिच्छिन्नं सूचीविद्धो भवेदयम् . अपविद्धं तु करणं सूचीविद्धं तथैव च .. 181.. उद्वेष्टितेन हस्तेन त्रिकं तु परिवर्तयेत् . उरोमण्डलकौ हस्तौ कटिच्छिन्नं तथैव च .. 182.. अपविद्धोऽङ्गहाराश्च विज्ञेयोऽयं प्रयोक्तृभिः . करणं नूपुरं कृत्वा विक्षिप्तालातके पुनः .. 183.. पुनराक्षिप्तकं कुर्यादुरोमण्डलकं तथा . नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. 184.. आक्षिप्तकः स विज्ञेयो ह्यङ्गहारः प्रयोक्तृभिः . उद्वेष्टितापविद्धस्तु करः पादो निकुट्टितः .. 185.. पुनस्तैनैव योगेन वामपार्श्वे भवेदथ . उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् .. 186 कर्तव्यं सकटिच्छिन्नं नृत्ये तूद्धट्टिते सदा . पर्यायोद्वेष्टितौ हस्तौ पादौ चैव निकुट्टितौ .. 187.. कुञ्चितावञ्चितौअ चैव ह्यूरूद्वृत्तं तथैव च . चतुरश्रं करं कृत्वा पादेन च निकुट्टकम् .. 188.. भुजङ्गत्रासितं चैव करं चोद्विष्टितं पुनः . परिच्छिन्नं च कर्तव्यं त्रिकं भ्रमरकेण तु .. 189.. करिहस्तं कटिच्छिन्नं विष्कम्भे परिकीर्तितम् . दण्डपादं करं चैव विक्षिप्याक्षिप्य चैव हि .. 190.. व्यंसितं वामहस्तं च सह पादेन सर्पयेत् . निकुट्टकद्वयं कार्यमाक्षिप्तं मण्डलोरसि .. 191.. करिहस्तं कटिच्छिन्नं कर्तव्यमपराजिते . कुट्टितं करणं कृत्वा भुजङ्गत्रासितं तथा .. 192.. रेचितेन तु हस्तेन पताकं हस्तमादिशेत् . आक्षिप्तकं प्रयुञ्जीत ह्युरोमण्डलकं तथा .. 193.. लताख्यं सकटकच्छिन्नं विष्कम्भापसृते भवेत् . त्रिकं सुवलितं कृत्वा नूपुरं करणं तथा .. 194.. भुजङ्गत्रासितं सव्यं तथा वैशाखरेचितम् . आक्षिप्तकं ततः कृत्वा परिच्छिन्नं तथैव च .. 195.. बाह्यभ्रमरकं कुर्यादुरोमण्डलमेव च . नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. 196.. मत्ताक्रीडो भवेदेष ह्यङ्गहारो हरप्रियः . रेचितं हस्तपादं च कृत्वा वृश्चिकमेव च .. 197.. पुनस्तेनैव योगेन वृश्चिकं सम्प्रयोजयेत् . निकुट्टकं तथा चैव सव्यासव्यकृतं क्रमात् ..198.. लताख्यः सकटिच्छेदो भवेत्स्वस्तिकरेचिते . पार्श्वे तु स्वस्तिकं बद्ध्वा कार्यं त्वथ निकुट्टकम् .. 199.. द्वितीयस्य च पार्श्वस्य विधिः स्याद्यमेव हि . ततश्च करमावर्त्य ह्यूरूपृष्ठे निपातयेत् .. 200.. ऊरूद्वृत्तं ततः कुर्यादाक्षिप्तं पुनरेव हि . नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. 201.. पार्श्वस्वस्तिक इत्येष ह्यङ्गहारः प्रकीर्तितः . वृश्चिकं करणं कृत्वा लताख्यं हस्तमेव च .. 202.. तमेव च करं भूयो नासाग्रे सन्निकुञ्चयेत् . तमेवोद्वेष्टितं कृत्वा नितम्बं परिवर्तयेत् .. 203.. करिहस्तं कटिच्छिन्नं वृश्चिकापसृते भवेत् . कृत्वा नूपुरपादं तु तथाक्षिप्तकमेव च .. 204.. परिच्छिन्नं च कर्तव्यं सूचीपादं तथैव च . नितम्बं करिहस्तं चाप्युरोमण्डलकं तथा .. 205 .. कटीच्छिन्नं ततश्चैव भ्रमरः स तु संज्ञितः . मतल्लिकरणं कृत्वा करमावर्त्य दक्षिणम् .. 106.. कपोलस्य प्रदेशे तु कार्यं सम्यङ्निकुञ्चितम् अपविद्धं द्रुतं चैव तलसंस्फोटसंयुतम् .. 207.. करिहस्तं कटिच्छिन्नं मत्तस्खलितके भवेत् . दोलैः करैः प्रचलितैः स्वस्तिकापसृतैः पदैः .. 208.. अञ्चितैर्वलितैर्हस्तैस्तलसङ्घट्टितैस्तथा . निकुट्टितं च कर्तव्यमूरूद्वृतं तथैव च .. 209.. करिहस्तं कटिच्छिन्नं मदाद्विलसिते भवेत् . मण्डलं स्थानकं कृत्वा तथा हस्तौ च रेचितौ .. 210.. उद्घट्टितेन पादेन मत्तल्लिकरणं भवेत् . आक्षिप्तं करणं चैव ह्युरोमण्डलमेव च .. 211.. कटिच्छिन्नं तथा चैव भवेत्तु गतिमण्डले . समपादं प्रयुज्याथ परिच्छिन्नं त्वनन्तरम् .. 212.. आविद्धेन तु पादेन बाह्यभ्रमरकं तथा . वामसूच्या त्वतिक्रान्तं भुजङ्गत्रासितं तथा .. 213.. करिहस्तं कटिच्छिन्नं परिच्छिन्ने विधीयते . शिरसस्तूपरि स्थाप्यौ स्वस्तिअकौ विच्युतौ करौ . 214.. ततः सव्यं करं चापि गात्रमानम्य रेचयेत् . पुनरुत्थापयेत्तत्र गात्रमुन्नम्य रेचितम् .. 215.. लताख्यौ च करौ कृत्वा वृश्चिकं सम्प्रयोजयेत् . रेचितं करिहस्तं च भुजङ्गत्रासितं तथा .. 216.. आक्षिप्तकं प्रयुञ्जीत स्वस्तिकं पादमेव च . पराङ्ग्मुखविधिर्भूय एवमेव भवेदिह .. 217.. करिहस्तं कटिच्छिन्नं परिवृत्तकरेचिती . रेचितौ सह गात्रेण ह्यपविद्धौ करौ यदा .. 218.. पुनस्तेनैव देशेन गात्रमुन्नम्य रेचयेत् . कुर्यान्नूपुरपादं च भुजङ्गत्रासितं तथा .. 219.. रेचितं मण्डलं चैव बाहुशीर्षे निकुञ्चयेत् . ऊरूद्वृत्तं तथाक्षिप्तमुरोमण्डलमेव च .. 220.. करिहस्तं कटिच्छिन्नं कुर्याद्वैशाखरेचिते . आद्यं तु जनितं कृत्वा पादमेकं प्रसारयेत् ..221.. तथैवालातकं कुर्यात् त्रिकं तु परिवर्तयेत् . अञ्चितं वामहस्तं च गण्डदेशे निकुट्टयेत् .. 222.. कटिच्छिन्नं तथा चैव परावृत्ते प्रयोजयेत् . स्वस्तिकं करणं कृत्वा व्यंसितौ च करौ पुनः .. 223.. अलातकं प्रयुञ्जीत ह्यूर्ध्वजानु निकुञ्चितम् . अर्धसूची च विक्षिप्तमुद्वृत्ताक्षिप्तके तथा .. 224.. करिहस्तं कटिच्छिन्नमङ्गहारे ह्यलातके . निकुट्य वक्षसि करावूर्ध्वजानु प्रयोजयेत् .. 225.. आक्षिप्तस्वस्तिकं कृत्वा त्रिकं तु परिवर्तयेत् . उरोमण्डलकौ हस्तौ नितम्बं करिहस्तकम् .. 226.. कटिच्छिन्नं तथा चैव पार्श्वच्छेदे विधीयते . सूचीवामपदं दध्याद्विद्युद्भ्रान्तं च दक्षिणम् .. 227.. दक्षिणेन पुनः सूची विद्युद्भ्रान्तं च वामतः . परिच्छिन्नं तथा चैव ह्यतिक्रान्तं च वामकम् .. 228.. लताख्यं सकटिच्छिन्नं विद्युद्भ्रान्तश्च स स्मृतः . कृत्वा नूपुरपादं तु सव्यवामौ प्रलम्बितौ .. 229.. करौ पार्श्वे ततस्ताभ्यां विक्षिप्तं सम्प्रयोजयेत् . ताभ्यां सूची तथा चैव त्रिकं तु परिवर्तयेत् .. 230.. लताख्यं सकटिच्छिन्नं कुर्तादुद्वृत्तके सदा . आलीढव्यंसितौ हस्तौ बाहुशीर्षे निकुट्टयेत् .. 231.. नूपुरश्चरणो वामस्तथालातश्च दक्षिणः . तेनैवाक्षिप्तकं कुर्यादुरोमण्डलकौ करौ ..232.. करिहस्तं कटिच्छिन्नमालीढे सम्प्रयोजयेत् . हस्तं तु रेचितं कृत्वा पार्श्वमानस्य रेचयेत् .. 233.. पुनस्तेनैव योगेन गात्रमानस्य रेचयेत् . रेचितं करणं कार्यमुरोमण्डलमेव च .. 234.. कटिच्छिन्नं तु कर्तव्यमङ्गहारे तु रेचिते . नूपुरं चरणं कृत्वा त्रिकं तु परिवर्तयेत् ..235.. व्यंसितेन तु हस्तेन त्रिकमेव विवर्तयेत् . वामं चालातकं कृत्वा सूचीमत्रैव योजयेत् ..236.. करिहस्तं कटिच्छिन्नं कुर्यादाच्छुरिते सदा . रेचितौ स्वस्तिकौ पादौ रेचितौ स्वस्तिकौ करौ .. 237.. कृत्वा विश्लेषमेवं तु तेनैव विधिना पुनः . पुनरुत्क्षेपणं चैव रेचितैरेव कारयेत् .. 238.. उद्वृत्ताक्षिप्तके चैव ह्युरोमण्डलमेव च . नितम्बं करिहस्तं च कटिच्छिन्नं तथैव च .. 239.. आक्षिप्तरेचितो ह्येष करणानां विधिः स्मृतः . विक्षिप्त करणं कृत्वा हस्तपादं मुखागमम् .. 240.. वामसूचिसहकृतं विक्षिपेद्वामकं करम् . वक्षःस्थाने भवेत्सव्यो वलितं त्रिकमेव च .. 241.. नूपुराक्षिप्तके चैव ह्यर्धस्वस्तिकमेव च . नितम्बं करिहस्तं च ह्युरोमण्डलकं तथा .. 242.. कटिच्छिन्नं च कर्तव्यं सम्भ्रान्ते नृत्तयोक्तृभिः . अपक्रान्तक्रमं कृत्वा व्यंसितं हस्तमेव च .. 243.. कुर्यादुद्वेष्टितं चैव ह्यर्धसूचीं तथैव च . विक्षिप्तं सकटिच्छिन्नमुद्वृत्ताक्षिप्तके तथा .. 244.. करिहस्तं कटिच्छिन्नं कर्तव्यमपसर्पिते . कृत्वा नूपुरपादं च द्रुतमाक्षिप्य च क्रमम् .. 245.. पादस्य चानुगौ हस्तौ त्रिकं च परिवर्तयेत् . निकुट्य करपादं चाप्युरोमण्डलकं पुनः .. 246.. करिहस्तं कटिच्छिन्नं कार्यमर्धनिकुट्टके . द्वात्रिंशदेते सम्प्रोक्ता ह्यङ्गहारा द्विजोत्तमाः .. 247.. चतुरो रेचकांश्चापि गदतो मे निबोधत . पादरेचक एकः स्यात् द्वितीयः कटिरेचकः .. 248.. कररेचकस्तृतीयस्तु चतुर्थः कण्ठरेचकः . ##[##रेचिताख्यः पृथग्भावे वलने चाभिधीयते .. उद्वाहनात्पृथग्भावाच्चलनाच्चापि रेचकः . पार्श्वात्पार्श्वे तु गमनं स्खलितैश्चलितैः पदैः .. विविधैश्चैव पादस्य पादरेचक उच्यते . त्रिकस्योद्वर्तनं चैव छटीवलनमेव च .. तथाऽपसर्पणं चैव कटिरेचक उच्यते . उद्वर्तनं परिक्षेपो विक्षेपः परिवर्तनम् .. विसर्पणं च हस्तस्य हस्तरेचक उच्यते . उद्वाहनं सन्नमनं तथा पार्श्वस्य सन्नतिः .. भ्रमणं चापि विज्ञेयो ग्रीवाया रेचको बुधैः . ##]## रेचकैरङ्गहारैश्च नृत्यन्तं वीक्ष्य शङ्करम् .. 249.. सुकुमारप्रयोगेण नृत्यन्तीं चैव पार्वतीम् . मृदङ्गभेरीपटहैर्भाण्डडिण्डिमगोमुखैः ..250.. पणवैर्ददुरैश्चैव सर्वातोद्यैः प्रवादितैः . दक्षयज्ञे विनिहते सन्ध्याकाले महेश्वरः .. 251.. नानाङ्गहारैः प्रानृत्यल्लयतालवशानुगैअः . पिण्डिबन्धांस्ततो दृष्ट्वा नन्दिभद्रमुखा गणाः .. 252.. चक्रुस्ते नाम पिण्डीनां बन्धमासां सलक्षणम् . ईश्वरस्येश्वरी पिण्डी नन्दिनश्चापि पट्टसी .. 253.. चण्डिकाया भवेत्पिण्डी तथा वै सिंहवाहिनी . तार्क्ष्यपिण्डी भवेद्विष्णोः पद्मपिण्डी स्वयंभुवः .. 254.. शक्रस्यैरावती पिण्डी झषपिण्डी तु मान्मथी . शिखिपिण्डी कुमारस्य रूपपिण्डी भवेच्छ्रियः .. 255.. धारापिण्डी च जाह्नव्याः पाशपिण्डी यमस्य च .. वारुणी च नदीपिण्डी याक्षी स्याद्धनदस्य तु .. 256.. हलपिण्डी बलस्यापि सर्पपिण्डी तु भोगिनाम् . गाणेश्वरी महापिण्डी दक्षयज्ञविमर्दिनी..257.. त्रिशूलाकृतिसंस्थाना रौद्री स्यादन्धकद्विषः . एवमन्यास्वपि तथा देवतासु यथाक्रमम् .. 258.. ध्वजभूताः प्रयोक्तव्याः पिण्डीबन्धाः सुचिह्निताः . रेचका अङ्गहाराश्च पिण्डीबन्धातस्थैव च .. 259.. सृष्ट्वा भगवता दत्तास्तण्डवे मुनये तदा . तेनापि हि ततः सम्यग्गानभाण्डसमन्वितः .. 260.. नृत्तप्रयोगः सृष्टो यः स ताण्डव इति स्मृतः . ऋषय ऊचुः - यदा प्राप्त्यर्थमर्थानां तज्ज्ञैरभिनयः कृतः .. 261.. कस्मानृत्तं कृतं ह्येतत्कं स्वभावमपेक्षते . न गीतकार्थसम्बद्धं न चाप्यर्थस्य भावकम् .. 262.. कस्मान्नृत्तं कृतं ह्येतद्गीतेष्वासारितेषु च . भरतः - अत्रोच्यते न खल्वर्थं कञ्चिन्नृत्तमपेक्षते .. 263.. किं तु शोभां प्रजनयेदिति नृत्तं प्रवर्तितम् . प्रायेण सर्वलोकस्य नृत्तमिष्टं स्वभावतः .. 264.. मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् . विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु .. 265.. विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् . अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः.. 266.. ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः. देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् .. 267.. गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् . प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ..268.. सुकुमारप्रयोगश्च शृङ्गाररससम्भवः . तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम्..269.. वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् . कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् .. 270.. लयस्य वर्धनाच्चापि वर्धमानकमुच्यते . कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः .. 271.. आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः . तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् .. 272.. कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः . विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ..273.. गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् . वैशाखस्थानकेनेह सर्वरेचकचारिणी .. 274.. पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् . पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च .. 275.. प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् . यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् .. 276.. अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते . समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ..277.. नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे . प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः .. 278.. अनेनैव विधानेन प्रविशन्त्यपराः पृथक् . अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः .. 279.. तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते . पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः .. 280.. पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः . पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् .. 281.. तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि . ततश्चासारितं भूयो गायनं तु प्रयोजयेत् .. 282.. पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी . गीतकार्थं त्वभिनयेद् द्वितीयासारितस्य तु .. 283.. तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् . आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः .. 284.. पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि . एवं पदे पदे कार्यो विधिरासारितस्य तु .. 285.. भाण्डवाद्यकृते चैव तथा गानकृतेऽपि च . एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च .. 286.. तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् . पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः .. 287.. पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः . पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत् .. 288.. जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः . पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे .. 289.. मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः . पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा .. 290.. शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः . एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः .. 291.. गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् . यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु .. 292.. गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः . तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् .. 293.. क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् . प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् .. 294 तदेव च पुनर्वस्तु नृत्तीनापि प्रदर्शेयत् . यो विधिः पूर्वमुक्तस्तु नृत्ताभिनयवादिते .. 295.. आसारितविधौ स स्याद्गीतानां वस्तुकेष्वपि . एवं वस्तुनिबन्धानां गीतकानां विधिः स्मृतः .. 296.. शृणुताङ्गनिबद्धानां गीतानामपि लक्षणम् . य एव वस्तुकविधिर्नृत्ताभिनयवादिते .. 297.. तमेवाङ्गनिबद्धेषु च्छन्दकेष्वपि योजयेत् . वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च .. 298.. मुखे सोपोहने कुर्याद्वर्णानां विप्रकर्षतः . यदा गीतिवशादङ्गं भूयो भूयो निवर्तते .. 299.. तत्राद्यमभिनेयं स्याच्छेषं नृत्तेन योजयेत् . यदा गीतिवशादङ्गं भूयो भूयो निवर्तते .. 300.. त्रिपाणिलयसंयुक्तं तत्र वाद्यं प्रयोजयेत् . यथा लयस्तथा वाद्यं कर्तव्यमिह वादकैः .. 301.. ##[## ततं चानुगतं चापि ओघं च करणान्वितम् . स्थिरे तत्त्वं ##(##तं##)## प्रयोक्तव्यं मध्ये चानुगतं भवेत् .. भूयश्चौघः प्रयोक्तव्यस्त्वेष वाद्यगतो विधिः . छन्दोगीतकमासाद्य त्वङ्गानि परिवर्तयेत् .. एष कार्यो विधिर्नित्यं नृत्ताभिनयवादिते . यानि वस्तुनिबद्धानि तेषामन्ते ग्रहो भवेत् .. अङ्गानां तु परावृत्तावादावेव ग्रहो मतः ..##]## एवमेष विधिः कार्यो गीतेष्वासारितेष्वपि . देवस्तुत्याश्रयं ह्येतत्सुकुमारं निबोधत .. 302.. स्त्रीपुंसयोस्तु संलापो यस्तु कामसमुद्भवः . तज्ज्ञेयं सुकुमारं हि शृङ्गाररससम्भवम् .. 303.. यस्यां यस्यामवस्थायां नृत्तं योज्यं प्रयोक्तृभिः . तत्सर्वंं सम्प्रवक्ष्यामि तच्च मे शृणुत द्विजाः .. 304.. अङ्गवस्तुनिवृत्तौ तु तथा वर्णनिवृत्तिषु . तथा चाभुदयस्थाने नृत्तं तज्ज्ञः प्रयोजयेत् .. 305.. यत्तु संदृश्यते किञ्चिद्दम्पत्योर्मदनाश्रयम् . नृत्तं तत्र प्रयोक्तव्यं प्रहर्षार्थगुणोद्भवम् .. 306.. यत्र सन्निहिते कान्ते ऋतुकालादिदर्शनम् . गीतकार्थाभिसंबद्धं नृत्तं तत्रापि चेष्यते .. 307.. खण्डिअता विप्रलब्धा वा कलहान्तरितापि वा . यस्मिन्नङ्गे तु युवतिर्न नृत्तं तत्र न योजयेत् ..308.. सखीप्रवृत्ते संलापे तथाऽसन्निहिते प्रिये . न हि नृत्तं प्रयोक्तव्यं यस्या न प्रोषितः प्रियः .. 309.. ##[## दूत्याश्रयं यदा तु स्यादृतुकालादि दर्शनम् . औत्सुक्यचिन्तासंबद्धं न नृत्तं तत्र योजयेत् ..##]## यस्मिन्नङ्गे प्रसादं तु गृह्नीयान्नायिका क्रमात् . ततःप्रभृति नृत्तं तु शेषेष्वङ्गेषु योजयेत् .. 310.. देवस्तुत्याश्रयकृतं यदङ्गं तु भवेदथ . माहेश्वरैरङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ..311.. यत्तु शृङ्गारसंबद्धं गानं स्त्रीपुरुषाश्रयम् . देवीकृतैरङ्गहारैर्ललितैस्तत्प्रयोजयेत् .. 312.. चतुष्पदा नर्कुटके खञ्जके परिगीतके . विधानं सम्प्रवक्ष्यामि भाण्डवाद्यविधिं प्रति .. 313.. खञ्जनर्कुटसंयुक्ता भस्वेद्या तु चतुष्पदा . पादान्ते सन्निपाते तु तस्या भाण्डग्रहो भवेत् .. 314.. या ध्रुवा छन्दसा यक्ता समपादा समाक्षरा . तस्याः पादावसाने तु प्रदेशिन्या ग्रहो भवेत् ..315.. कृत्वैकं परिवर्तं तु गानस्याभिनयस्य च . पुनः पादनिवृत्तिं तु भाण्डवाद्येन योजयेत् ..316.. a~~NgavastunivR^itau तु वर्णान्तरनिवृत्तिषु . तथोपस्थापने चैव भाण्डवाद्यं प्रयोजयेत् .. 317.. येऽपि चान्तरमार्गास्स्युः तन्त्रिवाक्करणैः कृताः . तेषु सूची प्रयोक्तव्या भाण्डेन सह ताण्डवे .. 318 महेश्वरस्य चरितं य इदं सम्प्रयोजयेत् सर्वपापविशुद्धात्मा शिवलोकं स गच्छति .. 319.. एवमेष विधिः सृ##(##र्दृ##)##ष्टस्ताण्डवस्य प्रयोगतः . भूयः किं कथ्यतामन्यन्नाट्यवेदविधिं प्रति .. 320.. इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थोऽध्यायः .. ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}