% Text title : naaTyashaastra adhyaaya 5 % File name : natya05.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : May 24, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 5..}## \itxtitle{.. nATyashAstram adhyAyaH 5 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ पूर्वरङ्गविधानो नाम पञ्चमोऽध्यायः . भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् . पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः .. 1.. यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः . विघ्नानां शमनं चैव दैवतानां च पूजनम् .. 2.. तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् . निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः .. 3.. पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् . यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि .. 4.. तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः . प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति .. 5.. पूर्वरङ्गं महाभागा गदतो मे निबोधत . पादभागाः कलाश्चैव परिवर्तास्तथैव च .. 6.. यस्माद्रङ्गे प्रयोगोऽयं पूर्वमेव प्रयुज्यते . तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः .. 7.. अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः . तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा .. 8.. प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च . आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना .. 9.. सङ्घोटना ततः कार्या मार्गासारितमेव च . ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च .. 10.. एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः . प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ..11.. ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् . विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु .. 12.. गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् . वर्धमानमथापीह ताण्डवं यत्र युज्यते .. 13.. ततश्चोत्थापनं कार्यं परिवर्तनमेव च . नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च .. 14.. चारि चैव ततः कार्या महाचारी तथैव च . त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि .. 15.. एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः . एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः .. 16.. कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः . तथावतरणं प्रोक्तं गायिकानां निवेशनम् .. 17.. परिगीतक्रियारम्भ आरम्भ इति कीर्तितः . आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः .. 18.. वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते . तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना .. 19.. तथा पाणिविभागार्थं भवेत्संघोटनाविधिः . तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते .. 20.. कलापातविभागार्थं भवेदासारितक्रिया . कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा .. 21.. ##[##अतः परं प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम् .##]## यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः . पूर्वमेव तु रङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् .. 22.. यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् . वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् .. 23.. आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते . देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता .. 24.. अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः . तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता .. 25.. यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते . रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् .. 26.. शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता . रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता .. 27.. विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः . यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् .. 28.. उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया . सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना .. 29.. अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् . बहिर्गीतविधौ सम्यगुत्पत्तिं कारणं तथा .. 30.. चित्रदक्षिणवृतौ तु सप्तरूपे प्रवर्तिते . सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते .. 31.. नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः . निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम् .. 32.. तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम् अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः .. 33.. सम्प्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः . निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् ..34.. सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् . वयं गृह्णीम निर्गीतं तुष्यामोऽत्रैव सर्वदा .. 35.. ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः . रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् .. 36.. एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः . प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् .. 37.. देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् . धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु .. 38.. किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् . भविष्यतीदं निर्गीतं सप्तरूपविधानतः .. 39.. निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः . न क्षोभं न विघातं च करिष्यन्तीह तोषिताः .. 40.. एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः . देवानां बहुमानेन बहिर्गीतमिति स्मृतम् .. 41.. धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् . वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ.. 42.. निर्गीतं गेयते यस्मादपदं वर्णयोजनात् . असूयया च देवानां बहिर्गीतमिदं स्मृतम् ..43.. निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् . उत्थापनादिकं यच्च तस्य कारणमुच्यते .. 44.. आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः . वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः .. 45.. परिघट्टनया तुष्टा युक्तायां राक्षसां गणाः . सङ्घोटनक्रियायां च तुष्यन्त्यपि च गुह्यकाः .. 46.. मार्गासारितमासाद्य तुष्टा यक्षा भवन्ति हि . गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः ..47.. वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः . तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह .. 48.. तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने . नान्दीप्रयोगेऽथ कृते प्रीतो भवति चन्द्रमाः .. 49.. युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि . तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ..50.. रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह . जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः .. 51.. तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह . महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत् .. 52.. आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् . पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् .. 53.. देवस्तुष्यन्ति यो येन यस्य यन्मनसः प्रियम् . तत्तथा पूर्वरङ्गे तु मया प्रोकं द्विजोत्तमाः .. 54.. सर्वदैवतपूजार्हं सर्वदैवतपूजनम् . धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ..55.. दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् . निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु .. 56.. ##[##या विद्या यानि शिल्पानि या गतिर्यश्च चेष्टितम् . लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये .. ##]## निर्गीतानां सगीतानां वर्धमानस्य चैव हि . ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि .. 57.. प्रयुज्य गीतकविधिं वर्धमानमथापि च . गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा .. 58.. अदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा . गुर्वक्षराणि जानीयत्पादे ह्येकादशे तथा .. 59.. चतुष्पदा भवेत्सा तु चतुरश्रा तथैव च . चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा .. 60.. परिवर्ताश्च चत्वारः पाणयस्त्रय एव च . जात्या चैव हि विश्लोका तां च तालेन योजयेत् .. 61.. शम्या तु द्विकला कार्या तलो द्विकल एव च . पुनश्चैककला शम्या सन्निपातः कलात्रयम् .. 62.. एवमष्टकलः कार्यः सन्निपातो विअचक्षणैः . चत्वारः सन्निपाताश्च परिवर्तः स उच्यते .. 63.. पूर्वं स्थितलयः कार्यः परिवर्तो विचक्षणैः . तृतीये सन्निपाते तु तस्या भाण्डग्रहो भवेत् .. 64.. एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके . कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् .. 65.. पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः . शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः .. 66.. स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् . दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः .. 67.. भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ . मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत् .. 68.. पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया . पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः .. 69.. त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः .. 70.. एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः . सूचीं वामपदे दद्याद्विक्षेपं दक्षिणेन च .. 71.. पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मेऽथ मण्डले . रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः .. 72.. ततः सललितैर्हस्तैरभिवन्द्य पितामहम् . अभिवादानि कार्याणि त्रीणि हस्तेन भूतले .. 73.. कालप्रकर्षहेतोश्च पादानां प्रविभागतः . सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः .. 74.. द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः . ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ..75.. भवेदाचमनं चैव जर्जरग्रहणं तथा . उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् ..76.. वेधं तेनैव कुर्वीत विक्षेपं वामकेन च . पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् .. 77.. ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च . इत्यनेन विधानेन सम्यक्कृत्वा प्रदिक्षणम् .. 78.. भृङ्गारभृतमाहूय शौचं चापि समाचरेत् . यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया .. 79.. आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् . प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः .. 80.. सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः . प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः ..81.. तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये . गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत् .. 82.. वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च . ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः .. 83.. वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु . जर्जरग्रहणाद्योऽयं कुतपाभिमुखान्तकः .. 84.. चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः . करपादनिपातास्तु भव्न्त्यत्र तु षोडश .. 85.. त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः . वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले .. 86.. आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते . एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् .. 87.. चतुरश्रं लये मध्ये सन्निपातैरथाष्टभिः . यस्या लघूनि सर्वाणि केवलं नैधनं गुरु .. 88.. भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी . वार्तिकेन तु मार्गेण वाद्येनानुगतेन च .. 89.. ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् . द्विकलं पादपतनं पादचार्या गतं भवेत् . 90.. वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः . द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च .. 91.. ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ . ततोऽभिवादनं कुर्याद्देवतानां यथादिशम् ..92.. वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् . द्वितीयां दक्षिणामाशां वन्देत यमदेवताम् .. 93.. वन्देत पश्चिमामाशां ततो वरुणदैवताम् . चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् .. 94.. दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् . दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ..95.. प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः . त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् .. 96.. दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् . पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् .. 97.. वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् . नपुंसक्पदेनापि तथैवाम्बुजसम्भवम् .. 98.. परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः . चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् .. 99.. यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु . कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि .. 100.. तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः . न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् .. 101.. चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् . ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा .. 102.. गुरुप्राया तु सा कार्या तथा चैवावपाणिका . स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता .. 103.. ##[##चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा . लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता .. ##]## सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः . नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् .. 104.. नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा . जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च .. 105.. ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा . प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् .. 106.. राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु . प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः .. 107.. काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् . इज्यया चानया नित्यं प्रीयन्तां देवता इति .. 108.. नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः . वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ .. 109.. एवं नान्दी विधातव्या यथावल्लक्षणान्विता . ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका .. 110.. नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् . शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः .. 111.. यथा ##-## दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् . कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः .. 112.. ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् . देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते .. 113.. राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् . गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् .. 114.. पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् . जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत् .. 115.. पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् . अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता .. 116.. चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः . आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु .. 117.. यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वङ्किता बुधैः . अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः .. 118.. सहोमया क्रीडितवान्नानाभावविचेष्टतैः . कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् .. 119.. चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः . नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् .. 120.. वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः . गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः .. 121.. वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च . शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः .. 122.. चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् . तैरेव च पदः कार्यं पश्चिमेनापसर्पणम् .. 123.. पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् . महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि .. 124.. चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता . चतुर्भिस्सन्निपातैश्च कला ह्यष्टौ प्रमाणतः .. 125.. आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु . लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत् .. 126.. ##(##यथा##-)## पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् . ताण्डवनृत्यमिदं प्रलयान्ते पातु जगत्सुखदायि हरस्य .. 127.. भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः . सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् .. 128.. अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः . त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः .. 129.. तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च . तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् .. 130.. पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु . ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च .. 131.. ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् . तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ .. 132.. तयोरागमने कार्यं गानं नर्कुटकं बुधैः . तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत् .. 133.. विदूषकस्त्वेकपदां सुत्रधारस्मितावहाम् . असम्बद्धकथाप्रायां कुर्यात्कथनिका ततः .. 134.. ##(##वितण्डां गण्डसंयुक्तां तालिकाञ्च प्रयोजयेत् . कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् .. पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः . स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते ..##)## प्ररोचना च कर्तव्या सिद्धेनोपनिमत्रणम् . रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् .. 135.. सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ . पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः .. 136.. एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि . चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत .. 137.. अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि . तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत् .. 138.. शम्या तु द्विकला कार्या तालो ह्येककलस्तथा . पुनश्चैककला शम्या सन्निपातः कलाद्वयम् .. 139.. अनेन हि प्रमाणेन कलाताललयान्वितः . कर्तव्यः पूर्वरङ्गस्तु त्र्यश्रोऽप्युत्थापनादिकः .. 140.. आद्यं चतुर्थं दशममष्टमं नैधनं गुरु . यस्यास्तु जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा .. 141.. वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च . संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः .. 142.. वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् . विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम् .. 143.. हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः . चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु .. 144.. त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः . एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः .. 145.. केवलं परिवर्ते तु गमने त्रिपदी भवेत् . दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते .. 146.. आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः . तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः .. 147.. एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः . त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः .. 148.. एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः . चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः .. 149.. वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने . चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते .. 150.. उदात्तैर्गानैर्गन्धर्वैः परिगीते प्रमाणतः . देवदुन्दुभयश्चैव निनदैयुर्भृशं यतः .. 151.. सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः . अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः .. 152.. यस्ताण्डवविधिः प्रोक्तो नृते पिण्डीसमन्वितः . रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः .. 153.. नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् . प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः .. 154.. एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः . ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम् .. 155.. ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः . निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् .. 156.. पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम् . एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः .. 157.. कार्यो नातिप्रसङ्गोऽत्र नृतागीतविधिं प्रति . गीते वाद्ये च नृत्ते च प्रवृत्तेऽतिप्रसङ्गतः .. 158.. खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च . खिन्नानां रसभावेषु स्पष्टता नोपजायते .. 159.. ततः शेषप्रयोगस्तु न रागजनको भवेत् . ##(##लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् .. लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते .. ##)## त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा .. 160.. प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधार्ः सहानुगः . ##(##देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् .. कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् . लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् .. अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः . आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् .. पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः .##)## प्रयुज्य विधिनैवं तु pUrvara~gaM प्रयोगतः .. 161.. स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः . स्थानं तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् .. 162.. प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् . श्थापक्स्य प्रवेशे तु kartavya.arthAnugA ध्रुवा .. 163.. त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता . कुर्यादनन्तरं चारीं देवरह्मणशंसिनीम् .. 164.. सुवाक्यमधुरैः श्लोकेर्नानाभसवरसान्वितैः . प्रसाद्य रङ्गं विधिवत्कवेर्नाम च कीर्तयेत् .. 165.. प्रस्तवा. ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् . उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम् ..166.. दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः . दिव्यमानुषसंयोगे दिव्यो वा मानुषोऽपि वा .. 167.. मुखबीजानुसदॄशं नानामार्गसमाश्रयम् . आविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् ..168.. प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः . एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि .. 169.. य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् . नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति .. 170.. यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् . प्राप्नोत्यपचयं घोरं तिर्यग्ग्योनिं च गच्छति .. 171.. न तथाऽग्निः प्रदहति प्रभञ्जनसमीरतः . यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात् .. 172.. इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्रमागधैः . कर्तव्य पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः .. 173.. एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः . भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति .. 174.. इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमोऽध्यायः . ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}