% Text title : naaTyashaastra adhyaaya 8 % File name : natya08.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : August 22, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 8..}## \itxtitle{.. nATyashAstram adhyAyaH 8 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अष्टमोऽध्यायः ऋषयः ऊचुः . भावानां च रसां च समुत्थानं यथाक्रमम् . त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ..1.. नाट्ये कतिविधः कार्यः तज्ज्ञैरभिनयक्रमः . कतं वाभिनयो ह्येष कतिभेदस्तु कीर्तितः .. 2.. सर्वमेतद्यथातत्त्वं कथयस्व महामुने . यो यथाभिनयो यस्मिन् योक्तव्यः सिद्धिमिच्छता .. 3.. तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः . प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान् प्रति .. 4.. अहं वः कथयिष्यामि निखिलेन तपोधनाः . यस्मादभिनयो ह्येष विधिवत् समुदाहृतम् .. 5.. यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः . अत्राह ##--## अभिनय इति कस्मात् . अत्रोच्यते ##--## अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः . अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् . एतच्च धात्वर्थानुवचनेनावधार्यं भवति . अत्र श्लोकौ ##--## अभिपूर्वस्तु णीञ् धातुराभिमुख्यार्थनिर्णये . यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः .. 6.. विभावयति यस्माच्च नानार्थान् हि प्रयोगतः . शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः .. 7.. चतुर्विधश्चैव भवेन्नाट्यस्याभिनयो द्विजाः . अनेकभेदवाहूयं नाट्यं ह्यस्मिन् प्रतिष्ठितम् .. 8.. आङ्गिको वाचिकश्चैव ह्याहार्यः सात्त्विकस्तथा . ज्ञेयस्त्वभिनयो विप्राः चतुर्धा परिकल्पितः .. 9.. सात्त्विकः पूर्वमुक्तस्तु भावैश्च सहितो मया . अङ्गाभिनयमेवादौ गदतो मे निबोधत .. 10.. त्रिविधस्त्वाङ्गिको द्य्नेयः शारीरो मुखजस्तथा . तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः .. 11.. शिरोहस्तकटीदक्षः पार्श्वपादसमन्वितः . अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसंग्रहः .. 12.. तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि . नेत्रभ्रूनासाधरकपोलचिबुकान्युपाङ्गानि .. 13.. अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च . वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः .. 14.. आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् . अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् .. 15.. मुखजेऽभिनये विप्रा##!## नानाभावरसाश्रये . शिरसः प्रथमं कर्म गदतो मे निबोधत .. 16.. आकम्पितं कम्पितं च धूतं विधुतमेव च . परिवाहितमाधूतमवधूतं तथाञ्चितम् .. 17.. निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् . लोलितं चैव विज्ञेयं त्रयोदशविधं शिरः .. 18.. शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् . द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः .. 19.. ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् . बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते .. 20.. संज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा . निर्देशावाहने चैव भवेदाकम्पितं शिरः .. 21.. रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने . प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते .. 22.. शिरसो रेचनं यत्तु शनैस्तद् धुतमिष्यते . द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः..23.. अनीप्सिते विषादे च विस्मये प्रत्ययं तथा . पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः .. 24.. शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा . पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः .. 25.. पर्यायशः पार्श्वगतं शिरः स्यात् परिवाहितम् . आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तु यत् .. 26.. साधने विस्मये हर्षे स्मिते चामर्षिते तथा . विचारे विहृते चैव लीलायां परिवाहितम् .. 27.. गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे आधुतं तु शिरो ज्ञेयमात्मसम्भावनादिषु .. 28.. यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः . सन्देशावाहनालापसंज्ञादिषु नदिष्यते .. 29.. किञ्चित् पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् . व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणम् .. 30.. उत्क्षिपांसावसक्तं यत्कुञ्चितभ्रूलतं शिरः . निहञ्चितं तु विज्ञेयं स्त्रीणामेतत् प्रयोजयेत् .. 31.. गर्वे माने विलासे च बिव्वोके किलकिञ्चिते . मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् .. 32.. परावृत्तानुकरणात् परावृत्तमिहोच्यते . तत् स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु .. 33.. उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः . प्रांशुदिव्यास्त्रयोगेषु स्यादुत्क्षिप्तं प्रयोगतः .. 34.. अधोमुखं स्थितं चापि बुधाः प्राहुरधोगतम् . लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः .. 35.. सर्वतो भ्रमणाच्चैव शिरः स्यात् परिलोलितम् . मूर्च्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ..36.. ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् . मंगल्याध्ययनध्यानस्वभावजयकर्मसु .. 37.. एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रिताः . ते च लोकस्वभावेन प्रयोक्तव्या प्रयोक्तृभिः .. 38.. त्रयोदशविधं ह्येतच्छिरःकर्म मयोदितम् . अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् .. 39.. कान्ता भयानका हास्या करुणा चाद्भुता तथा . रौद्रो वीरा च बीभत्सा विज्ञेया रसदृष्टयः .. 40.. स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता . जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः .. 41.. शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा . ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा .. 42.. कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा . वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा .. 43.. आकेकरा विकोशा च त्रस्ता च मदिरा तथा . षट्त्रिंशद् दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् .. 44.. अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् . लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः .. 45.. हर्षप्रसादजनिता कान्तात्यर्थं समन्यथा . सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते .. 46.. प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका . दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके .. 47.. क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका . हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति .. 48.. पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका . नासाग्रानुगता दृष्टिः करुणा करुणे रसे .. 49.. या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्धत्ततारका . सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते.. 50 क्रूरा रूक्षारुणोद्वृतनिष्टब्धपुटतारका . भ्रुकुटीकुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता .. 51.. दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका . उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया .. 52.. निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका . संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते .. 53.. नासाग्रसक्ता निमिषा तथाधोभागचारिणी . आकेकरपुटा शान्ते शान्ता दृष्टिर्भवेदसौ .. 54.. रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विता . अतः परं प्रवक्ष्यामि स्थायिभावसमाश्रयाः .. 55.. व्याकोशमध्या मधुरा स्थितताराभिलाषिणी . सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं रतिभावजा .. 56.. चला हसितगर्भा च विशत्तारानिमेषिणी . किञ्चिदाकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता .. 57.. अवस्रस्तोत्तरपुटा किञ्चित्सरंब्धतारका . मन्दसञ्चारिणी दीना सा शोके दृष्टिरिष्यते .. 58.. रूक्षा स्थिरोद्धतपुटा निष्टब्धोद्धृत्ततारका . कुटिला भ्रुकुटिर्दृष्टिः क्रुद्धा क्रोधे विधीयते .. 59.. संस्थिते तार्के यस्याः स्थिता विकसिता तथा . सत्त्वमुद्गिरती दृप्ता दृष्टिरुत्साहसंभवा .. 60.. विस्फारितोभयपुटा भयकम्पिततारका . निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता .. 61.. संकोचितपुटाध्यामा दृष्टिर्मीलिततारका . पक्ष्मोद्देशात् समुद्विग्ना जुगुप्सायां जुगुप्सिता .. 62.. भृशमुद्वृत्ततारा च नष्टोभयपुटान्विता . समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता .. 63.. स्थायिभावाश्रया ह्येता विज्ञेयाः दृष्टयो बुधैः . संचारिणीनां दृष्टीनां सम्प्रवक्ष्यामि लक्षणम् .. 64.. समतारा समपुटा निष्कम्पा शून्यदर्शना . बाह्यार्थाग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता .. 65.. प्रस्पन्दमानपक्ष्माग्रा नात्यर्थमुकुलैः पुटैः . मलिनान्ता च मलिना दृष्टिर्विस्मिततारका .. 66.. श्रमप्रम्लापितपुटा क्षामा कुञ्चितलोचना . सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता .. 67.. किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया . त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा .. 68.. म्लानभ्रुपुटपक्ष्मा या शिथिला मन्दचारिणी . क्रमप्रवृष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता..69.. किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता . गूढा चकिततारा च शङ्किता दृष्टिरिष्यते..70.. विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी . किञ्चिन्निष्टब्धतारा च कार्या दृष्टीर्विषादिनी .. 71.. स्फुरदाश्लिष्टपक्ष्माग्रा मुकुलोर्ध्वपुटाञ्चिता . सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते..72.. आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा . संनिकुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते .. 73.. मन्दायमानतारा या पुटैः प्रचलितैस्तथा . सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा .. 74.. लम्बिताकुञ्चितपुटा शनैस्तिर्यङ्{} निरीक्षिणी . निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता .. 75.. मधुराकुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता . सममन्यविकारा च दृष्टिः सा ललिता स्मृता .. 76.. वितर्कोद्वर्तितपुटा तथैवोत्फुल्लतारका . अधोगतविचारा च दृष्टिरेषा वितर्किता..77.. अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटैः . स्मितार्शमुकुला दृष्टिः किञ्चिल्लुलिततारका .. 78.. अनवस्थिततारा च विभ्रान्ताकुलदर्शना . विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते .. 79.. पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः . विलुप्तोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता .. 80.. आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी . मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता .. 81.. विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी . अनवस्थितसञ्चारा विकोशा दृष्टिरुच्यते .. 82.. त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका . सन्त्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता .. 83.. आघुर्णमानमध्या या क्षामान्ताञ्चितलोचना . दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे .. 84.. ki~nchidAku~chitapuTA ह्यनवस्थिततारका . तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे भवेत् .. 85.. सनिमेषानिमेषा च किञ्चिद् दर्शिततारका . अधोभागचरी दृष्टिरधमे तु मदे स्मृता .. 86.. इत्येवं लक्षिता ह्येता षटत्रिंशद् दृष्टयो मया . रसजा सहजाश्चासां विनियोगं निबोधत .. 87.. रसजास्स्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः . शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः .. 88.. शून्या दृष्टिस्तु चिन्तायां स्तम्भे चापि प्रकीर्तिता . निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते .. 89.. श्रान्ता श्रमार्ते स्वेदे च लजायां ललिता तथा . अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते .. 90.. शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी . निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते .. 91.. कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथाषु च . अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः .. 92.. जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा . धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता .. 93.. आह्लादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु . विभ्रान्ता दृष्टिरावेगे सम्भ्रमे विभ्रमे तथा .. 94.. विलुप्ता चपलोन्माददुःखार्तिमरणादिषु . आकेकरा दुरालोके विच्छेदप्रेअक्षितेषु च .. 95.. विबोधगर्वामर्शउग्र्यमतिषु स्याद्विकोशिता . त्रस्ता त्रासे भवेद् दृष्टिर्मदिरा च मदेष्विति .. 96.. षटत्रिंशद् दृष्टयो ह्येता यथावत् समुदाहृताः . रसजानां तु दृष्टीनां भावजानां तथैअव च .. 97.. तारापुटभ्रुवां कर्म गदतो मे निबोधत . भ्रमणं वलनं पातश्चलनं सम्प्रवेशनम् .. 98.. विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा . पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् .. 99.. वलनं गमनं त्र्यस्रं पातनं स्रस्तता तथा . चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् .. 100.. विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः . निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् .. 101.. अथैषां रसभावेषु विनियोगं निबोधत . भ्रमणं चलनोद्वृत्ते निष्क्रामो वीररौद्रयोः .. 102.. निष्क्रामणं संवलनं कर्तव्यं तु भयानके . हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते .. 103.. पातनं करुणे कार्यं निष्क्रामणमथाद्भुते . प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् .. 104.. स्वभावसिद्धमेवैतत् कर्मं लोकक्रियाश्रयम् . एवं रसेषु भावेषु ताराकर्माणि योजयेत् .. 105.. अथाऽत्रैव प्रवक्ष्यामि प्रकारन् दर्शनस्य तु . समं साचय्नुवृत्ते च ह्यालोकितविलोकिते .. 106.. प्रलोकितोल्लोकिते चाप्यवलोकितमेव च . समतारं च सौम्यं च यद्दृष्टं तत् समं स्मृतम् .. 107.. पक्ष्मान्तरगततारं च त्र्यस्रं साचीकृतं तु तत् . रूपनिर्वर्णना युक्तमनुवृत्तमिति स्मृतम् .. 108.. सहसा दर्शनं यत् स्यात्तदालोकितमुच्यते . विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् .. 109.. ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः . इत्येषु दर्शनविधिः सर्वभावरसाश्रयः .. 110.. ताराकृतोऽस्यानुगतं पुटकर्म निबोधत . उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् .. 111.. विवर्तितं स स्फुरितं पिहितं सविताडितम् . विश्लेषः पुटयोर्यस्तु स तून्मेषः प्रकीर्तितः .. 112.. समागमो निमेषः स्यादायामः प्रसृतं भवेत् . Aku~chita.n कुञ्चितं स्यात् समं स्वाभाविकं स्मृतम् .. 113.. विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा . स्थगितं पिहितं प्रोक्तमाहतं तु विताडितम् .. 114.. अथैषं रसभावेषु विनियोगं निबोधत . क्रोधे विवर्तितं कार्यो निमेषोन्मेषणैः सह .. 115.. विस्मयार्थेषु हर्षे च वीरे च प्रसृतं स्मृतम् . अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् .. 116.. शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा . सुप्तमूर्च्छितवातोष्णधूमवर्षाञ्जनार्तिषु .. 117.. नेत्ररोगे च पिहितमभिघाते विताडितम् . इत्येवं रसभावेषु तारकापुटयोर्विधिः .. 118.. कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत . उत्क्षेपः पातनश्चैव भ्रुकुटी चतुरं भ्रुवोः ..119.. कुञ्चितं रेचितं चैव सहजं चेति सप्तधा . भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा..120.. अनेनैव क्रमेणैव पातनं स्यादधोमुखम् . भ्रुवोर्मूलसमुत्क्षेपात् भ्रुकुटी परिकीर्तिता .. 121.. चतुरं ki~chiduchCh.hvAsAnmadhurAyatayA भ्रुवोः . एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम् .. 122.. एकस्या एव ललितादुत्क्षेपाद्रेचितं भ्रुवः . सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् .. 123.. अथैषां सम्प्रवक्ष्यामि रसभावप्रयोजनम् . कोपे वितर्के हेलायां लीलादौ सहजे तथा .. 124.. श्रवणे दर्शने चैव भ्रुवमेकां समुत्क्षिपेत् . उत्क्षेपो विस्मये हर्षे रोषे चइअव द्वयोरपि .. 125.. आसूयितजुगुप्सायां हास्ये घ्राणे च पातनम् . क्रोधस्थानेषु दीप्तेषु योजयेत् भ्रुकुटिं बुधः .. 126.. शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने . एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् .. 127.. स्त्रीपुरुषयोश्च संलापे नानावस्थान्तरात्मके . मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते .. 128.. निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् . अनाविद्धेषु भावेषु विद्यात् स्वाभाविकं बुधः..129.. इत्येवं तु भ्रुवः प्रोक्तं नासाकर्म निबोधत . नता मन्दा विकृष्टा च सोच्छ्वासा च विकूणिता .. 130.. स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता . नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता .. 131.. विकृष्टोत्फुल्लितपुटा सोच्छ्वासा कृष्टमारुता . विकूणिता संकुचिता समा स्वाभाविका स्मृता .. 132.. नासिकालक्षणं ह्येतत् विनियोगं निबोधत . मदोत्कम्पसमायुक्ते नारीणामनुरोधने .. 133.. निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः . विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता .. 134.. निर्वेगौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् . तीव्रगन्धे विकृष्टां तौ रौद्रे वीरे तथैव च .. 135.. इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत् . विकूणिता च कर्तव्या जुगुप्सायामसूयादिषु .. 136.. कार्या शेषु भावेषु तज्ञैः स्वाभाविका तथा . क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् .. 137.. षड्विधं गण्डमुद्दिष्टं तस्य लक्षणमुच्यते . क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् .. 138.. विततं घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् . स्यात् कुञ्चितं संकुञ्चितं समं प्राकृतमुच्यते .. 139.. गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत . क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च .. 140.. पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् . कुञ्चितं च सरोमाञ्चं स्पर्शे शीते भये ज्वरे.. 141.. प्राकृतं शेषभावेषु गण्डकर्म भवेदिति . विवर्तनं कम्पनं च विसर्गो विनिगूहनम्..142.. सन्दष्टकं समुद्गं च षट् कर्माण्यधरस्य तु . विकूणितं विवर्तस्तु वेपनं कम्पनं स्मृतम् .. 143.. विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् . सन्दष्टकं द्विजइअर्दष्टं समुद्गः सहजोन्नति .. 144.. इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत . असूयावेदनावज्ञाभयादिषु विवर्तनम् .. 145.. कम्पनं वेपनं शीतभयरोषजवादिषु . स्त्रीअणां विलासे विव्वोके विसर्गो रञ्जने तथा .. 146.. विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु . समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने ..147.. इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत . कुट्टनं खण्डनं छिन्नं चुक्कितं लेहनं समम् .. 148.. दष्टं च दन्तक्रियया चिबुकं त्विह लक्ष्यते . कुट्टनं दन्तसंघर्षः संस्फोटः खण्डनं मुहुः .. 149.. छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः . लेहनं जिह्वया लेहः किञ्चित् श्लेषः समं भवेत् ..150.. दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् . भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् .. 151.. जपाध्ययनसंलापभक्ष्ययोगे च खण्डनम् . छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते .. 152.. जृम्भणे चुक्कितं कार्यं तथा लेह्ये च लेहनम् . समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु .. 153.. इति दन्तोष्ठजिह्वानां करणाच्चिबुकक्रिया . विधुतं विनिवृत्तं च निर्भुग्नं भुग्नमेव च .. 154.. विवृतं च तथोद्वाहि कर्माण्यत्रास्यजानि तु . व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम्.. 155.. अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् . विश्लिष्टोष्ठं च विवृतमुद्वाह्युत्क्षिप्तमेव च .. 156.. विनिवृत्तमसूयायामीर्ष्याक्रोधकृतेन च . अवज्ञाविवृतादौ च स्त्रीणा कार्या प्रयोक्तृभिः .. 157.. विधुतं वारणे चैव नैवमित्येवमादिषु . निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु .. 158.. भुग्नं लजान्विते योज्यं यतीनां तु स्वभावजम् . निर्वेदौत्सुक्यचिन्तासु नये च विनिमन्त्रणे .. 159.. विवृत्तं चापि विज्ञेयं हास्यशोकभयादिषु . स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ..160.. एव नामेति कार्यं च कोपवाक्ये विचक्षणैः . समं साच्यनुवृत्तादि यच्च दृष्टिविकल्पितम् .. 161.. तज्ज्ञैस्तेनानुसारेण कार्यं तदनुगं मुखम् . अथातो मुखरागस्तु चतुर्धा परिकीर्तितः .. 162.. स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः . स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः .. 163.. मध्यस्थादिषु भावेषु मुखरागः प्रयोक्तृभिः . प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा .. 164.. वीररौद्रमदाद्येषु रक्तः स्यात् करुणे तथा . भयानके सबीभत्से श्यामं सञ्जायते मुखम् .. 1655.. एवं भावरसार्थेषु मुखरागं प्रयोजयेत् . शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः .. 166.. मुखरागविहीनस्तु नैव शोभान्वितो भवेत् . शरीराभिनयोऽल्पोऽपि मुखरागसम्न्वितः .. 167.. द्विगुणां लभते शोभां रात्राविव निशाकरः . नयनाभिनयोऽपि स्यान्नानाभावरसास्फुटः .. 168.. मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् . यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुतम् .. 169.. तथा भावरसोपेतं मुखरागं प्रयोजयेत् . इत्येवं मुखरागस्तु प्रोक्तो भावरसाश्रयः .. 170.. अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः ##!## . समा नतोन्नता त्र्यस्रा रेचिता कुञ्चिताञ्चिता .. 171.. वलिता च निवृत्ता च ग्रीवा नवविधार्थतः . समा स्वाभाविकी ध्यानस्वभाजपकर्मसु .. 172.. नता नतास्यालङ्कारबन्धे कण्ठावलम्बने , उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वनिवेशने .. 173.. त्र्यस्रा पार्श्वगता ज्ञेया स्कन्धभारेऽति दुःखिते . रेचिता विधुतभ्रान्ता हावे मथनृत्तयोः .. 174.. कुञ्चिताकुञ्चिते मूर्ध्नि धारिते गलरक्षणे . अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने .. 175.. पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभेदैश्च वीक्षणे . निवृताभिमुखीभूता स्वस्थानाभिमुखादिषु .. 176.. इत्यादि लोकभावार्था ग्रीवाभङ्गैरनेकधा . ग्रीवाकर्माणि सर्वाणि शिरः कर्मानुगानि हि ..177.. शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते . इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् . अङ्गकर्माणि शेषाणि गदतो मे निबोधत .. 179.. इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानं नाम अष्टमोऽध्यायः . ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}