% Text title : naaTyashaastra adhyaaya 21 % File name : natya21.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : October 6, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 21..}## \itxtitle{.. nATyashAstram adhyAyaH 21 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकविंशोऽध्यायः . आहार्याभिनयं विप्रा व्याख्यास्याम्यनुपूर्वशः . य्स्मात् प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः .. 1.. नानावस्था प्रकृतय पूर्वं नैपथ्यसाधिताः . अङ्गादिभिरभिव्यक्तिमुपगच्छन्त्ययत्नतः .. 2.. आहार्याभिनयो नाम ज्ञेयो नेपथ्यजो विधिः . तत्र कार्यः प्रयत्नस्तु नाट्यस्य शुभमिच्छता .. 3.. ##[##तस्मिन्यत्नस्तु कर्तव्यो नैपथ्ये सिद्धिमिच्छता . नाट्यस्येह त्वलङ्कारो नैपथ्यं यत्प्रकीर्तितम् ..##]## .. 4.. चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च . तथाङ्करचना चैव ज्ञेयं सज्जीवमेव च .. 5.. पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः . सन्धिमो व्याजिमश्चैव वेष्टिमश्च प्रकीर्तितः .. 6.. किलिञ्जचर्मवस्त्राद्यैर्यद्रूपं क्रियते बुधैः . सन्धिमो नाम विज्ञेयः पुस्तो नाटकसंस्श्रयः .. 7.. व्याजिमो नाम विज्ञेअयो यन्त्रेण क्रियते तु यः . वेष्ट्यते चैव यद्रुपं वेष्टिमः स तु संज्ञितः .. 8.. शैलयानविमानानि चर्मवर्मध्वजा नगाः . ये क्रियन्ते हि नाट्ये तु स पुस्त इति संज्ञितः .. 9.. अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् . नानाविधः समायोगोऽप्यङ्गोपाङ्गविधिः स्मृतः .. 10.. वेष्टिमं विततं चैव संघात्यं ग्रन्थिमं तथा . प्रालम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ..11.. चतुर्विधं तु विज्ञेयं नाट्ये ह्याभरणं बुधैः . आवेध्यं बन्धनीयं च क्षेप्यमारोप्यमेव च .. 12.. आवेध्यं कुण्डलादीह यत्स्याच्छ्रवणभूषणम् . आरोप्यं हेमसूत्रादि हाराश्च विविधाश्रयाः .. 13.. श्रोणीसूत्राङ्गदे मुक्ताबन्धनीयानि सर्वदा . प्रक्षेप्य नूपुरं विद्याद्वस्त्राभरणमेव च .. 14.. भूषणानां विकल्पं हि पुरुषस्त्रीसमाश्रयम् . नाविधं प्रवक्ष्यामि देशजातिसमुद्भवम् ..15.. चूडामणिः समुकुटः शिरसो भूषणं स्मृतम् . कुण्डलं मोचकं कीला कर्णाभरणमिष्यते .. 16.. मुक्तावली हर्षकं च सूत्रकं कण्ठभूषणम् . वेतिकाङ्गुलिमुद्रा च स्यादङ्गुलिविभूषणम् ..17.. हस्तली वलयं चैव बाहुनालीविभूषणम् . रुचकश्चूलिका कार्या मणिबन्धविभूषणम् .. 18.. केयूरे अङ्गदे चैव कूर्परोपरिभूषणे . त्रिसरश्चैव हारश्च तथा वक्षोविभूषणम् .. 19.. व्यालम्बमौक्तिको हारो माला चैवाङ्गभूषणम् . तलकं सूत्रकं चैव भवेत्कटिविभूषणम् .. 20.. अयं पुरुषनिर्योगः कार्यस्त्वाभरणाश्रयः . देवानां पार्थिवानां च पुनर्वक्ष्यामि योषिताम् .. 21.. शिखापाशं शिखाव्यालं पिण्डीपत्रं तथैव च . चूडामणिर्मकरिका मुक्ताजालगवाक्षिकम् ..22.. शिरसो भूषणं चैव विचित्रं शीर्षजोलकम् . कण्डकं शिखिपत्रं च वेणीपुच्छः सदोरकः .. 23.. ललाटतिलकं चैव नानाशिल्पप्रयोजितम् . भ्रूगुच्छोपरिगुच्छश्च कुसुमानुकृतिस्तथा .. 24.. कर्णिका कर्णवलयं तथा स्यात्पत्रकर्णिका . कुण्डलं कर्णमुद्रा च कर्णोत्कीलकमेव च .. 25.. नानारत्नविचित्राणि दन्तपत्राणि चैव हि . कर्णयोर्भूषणं ह्येतत्कर्णपूरस्तथैव च .. 26.. तिलकाः पत्रलेखाश्च भवेद्गण्डविभूषणम् . त्रिवणी चैव विज्ञेयं भवेद्वक्षोविभूषणम् .. 27.. नेत्रयोरञ्जनं ज्ञेयमधरस्य च रञ्जनम् . दन्तानां विविधो रागश्चतुर्णां शुक्लतापि वा .. 28.. रागान्तरविकल्पोऽथ शोभनेनाधिकोज्वलः . मुग्धानां सुन्दरीणां च मुक्ताभासितशोभनाः .. 29.. सुरक्ता वापि दन्ता स्युःः पद्मपल्लवरञ्जनाः . अश्मरागोद्द्योतितः स्यादधरः पल्लवप्रभः .. 30.. विलासश्च भवेत्तासां सविभ्रान्तनिरीक्षितम् . मुक्तावली व्यालपङ्क्तिर्मञ्जरी रत्नमालिका .. 31.. रत्नावली सूत्रकं च ज्ञेयं कण्ठविभूषणम् . द्विसरस्त्रिसरश्चैव चतुस्सरकमेव च ..32.. तथा शृङ्खलिका चैव भवेत्कण्ठविभूषणम् . अङ्गदं वलयं चैव बाहुमूलविभूषणम् .. 33.. नानाशिल्पकृताश्चैव हारा वक्षोविभूषणम् . मणिजालावनद्धं च भवेत् स्तनविभूषणम् .. 34.. खर्जूरकं सोच्छितिकं बाहुनालीविभूषणम् . कलापी कटकं शङ्खो हस्तपत्रं सपूरकम् .. 35.. मुद्राङ्गुलीयकं चैव ह्यङ्गुलीनां विभूषणम् . मुक्ताजालाढ्यतलकं मेखला काञ्चिकापि वा .. 36.. रशना च कलापश्च भवेच्छ्रोणीविभूषणम् . एकयष्टिर्भवेत्काञ्ची मेखला त्वष्टयष्टिका .. 37.. द्विरष्टयष्टि रशना कलापः पञ्चविंशकः . द्वात्रिंशच्च चतुःषष्टिः शतमष्टोत्तरं तथा .. 38.. मुक्ताहारा भवन्त्येते देवपार्थिवयोषिताम् . नूपुरः किङ्किणीकाश्च घण्टिका रत्नजालकम् ..39.. सघोषे कटके चैव गुल्फोपरिविभूषाणम् . जङ्घयोः पादपत्रं स्यादङ्गुलीष्वङ्गुलीयकम् .. 40.. अङ्गुष्ठतिलकाश्चैव पादयोश्च विभूषणम् . तथालक्तकरागश्च नानाभक्तिनिवेशितः .. 41.. अशोकपलावच्छायः स्यात् स्वाभाविक एव च . एतद्विभूषणं नार्या आकेशादानखादपि .. 42.. यथाभवरसावस्थं विज्ञेयं द्विजसत्तमाः . आगमश्च प्रमाणं च रूपनिर्वर्णनं तथा .. 43.. विश्वकर्ममतात्कार्यं सुबुद्ध्यापि प्रयोक्तृभिः . न हि शक्यं सुवर्णेन मुक्ताभिर्मणिभिस्तथा .. 44.. स्वाधीनमिति रुच्यैव कर्तुमङ्गस्य भूषणम् . विभागतोऽभिप्रयुक्तमङ्गशोभाकरं भवेत् .. 45.. यथा स्थानान्तरगतं भूषणं रत्नसंयुतम् . न तु नाट्यप्रयोगेषु कर्तव्यं भूषणं गुरु .. 46.. खेदं जनयते तद्धि सव्यायतविचेष्टनात् . गुरुभावावसन्नस्य स्वेदो मूर्छा च जायते .. 47.. गुर्वाभरणसन्नो हि चेष्टां न कुरुते पुनः . तस्मात्तनुत्वचकृतं सौवर्णं भूषणं भवेत् .. 48.. रत्नवज्जतुबद्धं वा न खेदजननं भवेत् . स्वेच्छया भूषणविधिर्दिव्यानामुपदिश्यते .. 49.. यत्नभावविनिष्पन्नं मानुषाणां विभूषणम् . ##[##वेष्टितं विततं चैव संघात्यं ग्रथिमं तथ .. 50.. लम्बशोभि तथा चैव माल्यं पञ्चविधं स्मृतम् . आच्छादनं बहुविधं नानापत्तनसंभवम् .. 51.. तज्ज्ञेयं त्रिप्रकारं तु शुद्धं रक्तं विचित्रितम्##]## . दिव्यानां भूषणविधिर्य एष परिकीर्तितः .. 52.. मानुषाणां तु कर्तव्यो नानादेशसमाश्रयः . भूषणैश्चापि वेषैश्च नानावस्थासमाश्रयैः .. 53.. दिव्याङ्गनानां कर्तव्या विभक्तिः स्वस्वभूमिजा . विद्याधरीणां यक्षीणामप्सरोनागयोषिताम् .. 54.. ऋषिदैवतकन्यानां वेषैर्नानात्वमिष्यते . तथा च सिद्धगन्धर्वराक्षसासुरयोषिताम् .. 55.. दिव्यानां नरनारीणां तथैव च शिखण्डकम् . शिखापुटशिखण्डं तु मुक्ताभूयिष्ठभूषणम् .. 56.. विद्याधरीणां कर्तव्यः शुद्धो वेषपरिच्छदः . यक्षिण्योऽप्सरश्चैव कर्या रत्नविभूषणाः .. 57.. समस्तानां भवेद्वेषो यक्षीणा केवलं शिखा . दिव्यनामिव कर्तव्यं नागस्त्रीणां विभूषणम् .. 58.. मुक्तामणिलताप्रायाः फणास्तासां तु केवलाः . कार्यं तु मुनिकन्यानामेकवेणीधरं शिरः .. 59.. न चापि विभूषणविधिस्तासां वेषो वनोचितः . मुक्तामरकतप्रायं मण्डनं सिद्धयोषिताम् .. 60.. तासां तु चैव कर्तव्यं पीतवस्त्रपरिच्छदम् . पद्मरागमणिप्रायं गन्धर्वीणां विभूषणम् .. 61.. वीणाहस्तश्च कर्तव्यः कौसुम्भवसनस्तथा . इन्द्रनीलैस्तु कर्तव्यं राक्षसीणां विभूषणम् .. 62.. सितदंष्ट्रा च कर्तव्या कृष्णवस्त्रपरिच्छदम् . वैडूर्यमुक्ताभरणाः कर्तव्या सुरयोषिताम् .. 63.. शुकपिञ्छनिभैअर्वस्त्रैः कार्यस्तासां परिच्छदः . पुष्यरागैस्तु मणिभिः क्वचिद्वैडूर्यभूषितैः .. 64.. दिव्यवानरनारीणां कार्यो नीलपरिच्छदः . एवं शृङ्गारिणः कार्या वेषा दिव्याङ्गनाश्रयाः .. 65.. अवस्थान्तमासाद्य शुद्धाः कार्याः पुनस्तथा . मानुषीणां तु कर्तव्या नानादेशसमुद्भवाः .. 66.. वेषाभरणसंयोगान् गदतस्तान्निबोधत . आवन्त्ययुवतीनां तु शिरस्सालककुन्तलम् .. 67.. गौडीयानामलकप्रायं सशिखापाशवेणिकम् . आभीरयुवतीनां तु द्विवेणीधर एव तु .. 68.. शिरः परिगमः कार्यो नीलप्रायमथाम्बरम् . तथा पूर्वोतरस्त्रीणां समुन्नद्धशिखण्डकम् .. 69.. आकेशाच्छादनं तासां देशकर्मणि कीर्तितम् . तथैव दक्षिणस्त्रीणां कार्यमुल्लेख्यसंश्रयम् .. 70.. कुम्भीबन्धकसंयुक्तं तथावर्तललाटिकम् . ##[##गणिकानां तु कर्तव्यमिच्छाविच्छित्ति मण्डनम्##]## .. 71.. देशजातिविधानेन शेषाणामपि कारयेत् . वेषं तथा चाभरणं क्षुरकर्म परिच्छदम् .. 72.. ##[##आगमं चापि नैपथ्ये नाट्यस्यैवं प्रयोजयेत्##]## . अदेशयुक्तो वेषो हि न शोभां जनयिष्यति .. 73.. मेखलोरसि बद्धा तु हास्यं समुपपादयेत् . तथा प्रोषितकान्तासु व्यसनाभिहतासु च .. 74.. वेषो वै मलिनः कार्य एकवेणीधरं शिरः . विप्रलम्भे तु नार्यास्तु शुद्धो वेषो भवेदिह .. 75.. नात्याभरणसंयुक्तो न चापि मृजयान्वितः . एवं स्त्रीणां भवेद्वेषो देशावस्थासमुद्भवः .. 76.. पुरुषाणां पुनश्चैव वेषान्वक्ष्यामि तत्त्वतः . तत्राङ्करचना पूर्वं कर्तव्या नाट्ययोक्तृभिः .. 77.. ततः परं प्रयोक्तव्या वेषा देशसमुद्भवाः . सितो नीलश्च पीतश्च चतुर्थो रक्त एव च .. 78.. एते स्वभावजा वर्णा यैः कार्यं त्वङ्गवर्तनम् . संयोगजाः पुनश्चान्ये उपवर्णा भवन्ति हि ..79.. तानहं सम्प्रवक्ष्यामि यथाकार्यं प्रयोक्तृभिः . सितनीलसमायोगे कारण्डव इति स्मृतः .. 80.. सितपीतसामायोगात्पाण्डुवर्णः प्रकीर्तितः . सितिअरक्तसमायोगे पद्मवर्णः प्रकीर्तितः .. 81.. पीतनीलसमायोगाद्धरितो नाम जायते . नीलरक्तसमायोगात्कषायो नाम जायते .. 82.. रक्तपीतसमायोगाद्गौरवर्ण इति स्मृतः . एते संयोगजा वर्णा ह्युपवर्णास्तथापरे .. 83.. त्रिचतुर्वर्णसंयुक्ता बहवः सम्प्रकीर्तिताः . बलस्थो यो भवेद्वर्णस्तस्य भागो भवेत्ततः .. 84.. दुर्बलस्य च भागौ द्वौ नीलं मुक्त्वा प्रदापयेत् . नीलस्यैको भवेद्भागश्चत्वारोऽन्ये तु वर्णके .. 85.. बलवान्सर्ववर्णानां नील एव प्रकीर्तितः . एवं वर्णविधिं ज्ञात्वा नानासंयोगसंश्रयम् .. 86.. ततः कुर्याद्यथायोगमङ्गानां वर्तनं बुधः . वर्तनच्छादनं रूपं स्ववेषपरिवर्जितम् .. 87.. नाट्यधर्मप्रवृत्तं तु ज्ञेयं तत्प्रकृतिस्थितम् . स्ववर्णमात्मनश्छाद्यं वर्णकैर्वेषसंश्रयैः .. 88.. आकृतिस्तस्य कर्तव्या यस्य प्रकृतिरास्थिता . यथा जन्तुः स्वभावं स्वं परित्यज्यान्यदैहिकम् ..89.. तत्स्वभावं हि भजते देहान्तरमुपाश्रितः . वेषेण वर्णकैश्चैव च्छादितः पुरुषस्तथा .. 90.. परभावं प्रकुरुते यस्य वेषं समाश्रितः . देवदानवगन्धर्वयक्षराक्षसपन्नगाः .. 91.. प्राणिसंज्ञाः स्मृता ह्येते जीवबन्धाश्च येऽपरे . ##[##स्त्रीभावाः पर्वताः नद्यः समुद्रा वाहनानि च .. 92.. नानाशस्त्राण्यपि तथा विज्ञेयाः प्राणिसंज्ञया##]## . शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा .. 93.. नानाप्रहरणाद्याश्च तेऽप्राणिन इति स्मृताः . अथवा कारणोपेता भवन्त्येते शरीरिणः .. 94.. वेषभाषाश्रयोपेता नाट्यधर्ममवेक्ष्य तु . वर्णानां तु विधिं ज्ञात्वा वयः प्रकृतिमेव च .. 95.. कुर्यादङ्गस्य रचनां देशजातिवयःश्रितताम् . देवा गौरास्तु विज्ञेया यक्षाश्चाप्सरस्तथा .. 96.. रुद्रार्कद्रुहिणस्कन्दास्तपनीयप्रभाः स्मृताः . सोमो बृहस्पतिः शुक्रो वरुणस्तारकागणाः .. 97.. समुद्रहिमवद्गङ्गाः श्वेता हि स्युर्बलस्तथा . रक्तमङ्गारकं विद्यात् पीतौ बुधहुताशनौ .. 98.. नारायणो नरश्चैव श्यामो नागश्च वासुकिः . दैत्याश्च दानवाश्चैव राक्षसा गुह्यका नगाः .. 99.. पिशाचा जलमाकाशमसितानि तु वर्णतः . भवन्ति षट्सु द्वीपेषु पुरुषश्चैव वर्णतः .. 100.. कर्तव्या नाट्ययोगेन निष्टप्तकनकप्रभाः . जाम्बूद्वीपस्य वर्षे तु नानावर्णाश्रया नराः .. 101.. उत्तरांस्तु कुरुस्त्यक्त्वा ते चापि कनकप्रभाः . भद्राश्वपुरुषाः श्वेताः कर्तव्या वर्णतस्तथा .. 102.. केतुमाले नरा नीला गौराः शेषेषु कीर्तिताः . नानावर्णाः स्मृता भूता गन्धर्वा यक्षपन्नगाः .. 103.. विद्याधरास्तथा चैव पितरस्तु समा नराः . पुनश्च भारते वर्षे तांस्तान्वर्णान्निबोधत .. 104.. राजानः पद्मवर्णास्तु गौराः श्यामास्तथैव च . ये चापि सुखिनो मर्त्या गौरा कार्यास्तु वैः बुधैः .. 105.. कुकर्मिणो ग्रहग्रस्ताः व्याधितास्तपसि स्थिताः . आयस्तकर्मिणश्चैव ह्यसिताश्च कुजातयः .. 106.. ऋष्ययश्चैव कर्तव्या नित्यं तु बदरप्रभाः . तपःस्थिताश्च ऋषयो नित्यामेवासिता बुधैः .. 107.. कारणव्यपदेशेन तथा चात्मेच्छया पुनः . वर्णस्तत्र प्रकर्तव्यो देशजतिवशानुगः .. 108.. देशं कर्म च जातिं च पृथिव्युद्देशसंश्रयम् . विज्ञाय वर्तना कार्या पुरुषाणां प्रयोगतः .. 109.. किरातबर्बरान्ध्राश्च द्रविडाः काशिकोसलाः . पुलिन्दा दाक्षिणात्याश्च प्रायेण त्वसिताः स्मृताः .. 110.. शकाश्च यवनाश्चैव पह्लवा वाह्लिकाश्च ये . प्रायेण गौराः कर्तव्या उत्तरा ये श्रिता दिशम् .. 111.. पाञ्चालाः शौरसेनाश्च माहिषाश्चौड्रमागधाः . अङ्गा वङ्गाः कलिङ्गाश्च श्यामाः कार्यास्तु वर्णतः .. 112.. ब्राह्मणाः क्षत्रियाश्चैव गौराः कार्यास्तथैव हि . वैश्याः शूद्रास्तथा चैव श्यामाः कार्यास्तु वर्णतः .. 113.. एवं कृत्वा यथान्यायं मुखाङ्गोपाङ्गवर्तनाम् . श्मश्रुकर्म प्रयुञ्जीत देशकालवयोऽनुगम् ..114.. शुद्धं विचित्रं श्यामं च तथा रोमशमेव च . भवेच्चतुर्विधं श्मश्रु नानावस्थान्तरात्मकम् .. 115.. शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् . मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः .. 116.. दिव्या ये पुरुषाः केचित्सिद्धविद्याधरादयः . पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः .. 117.. शृङ्गारिणश्च ये मर्त्या यौवनोन्मादिनश्च ये . तेषां विचित्रं कर्तव्यं श्मश्रु नाट्यप्रयोक्तृभिः .. 118.. अनिस्तीर्णप्रतिज्ञानां दुःखितानां तपस्विनाम् . व्यसनाभिहतानां च श्यामं श्मश्रु प्रयोजयेत् .. 119.. ऋषीणां तापसानां च ये च दीर्घव्रता नराः . तथा च चीरबद्धानां रोमशं श्मश्रु कीर्तितम् .. 120.. एवं नानाप्रकारं तु श्मश्रु कार्यं प्रयोक्तृभिः . अत ऊर्ध्वं प्रवक्ष्यामि वेषान्नानाप्रयोगजान् .. 121.. शुद्धो विचित्रो मलिनस्त्रिविधो वेष उच्यते . तेषां नियोगं वक्ष्यामि यथावदनुपूर्वशः .. 122.. देवाभिगमने चैव मङ्गले नियमस्थिते . तिथिनक्षत्रयोगे च विवाहकरणे तथा .. 123.. धर्मप्रवृत्तं यत्कर्म स्त्रियो वा पुरुषस्य वा . वेषस्तेषां भवेच्छुद्धो ये च प्रायत्निका नराः .. 124.. देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् . नृपाणां कर्कशानां च चित्रो वेष उदाहृतः .. 125.. वृद्धानां ब्राह्मणानां च श्रेष्ठ्यमात्यपुरोधसाम् . वणिजां काञ्चुकीयानां तथा चैव तपस्विनाम् .. 126.. विप्रक्षेत्रियवैश्यानां स्थानीया ये च मानवाः . शुद्धो वस्त्रविधिस्तेषां कर्तव्यो नाटकाश्रयः .. 127.. उन्मत्तानां प्रमत्तानामध्वगानां तथैव च . व्यसनोपहतानां च मलिनो वेष उच्यते .. 128.. शुद्धरक्तविचित्राणि वासांस्यूर्ध्वाम्बराणि च . योजयेन्नाट्यतत्त्वज्ञो वेषयोः शुद्धचित्रयोः .. 129.. कुर्याद्वेषे तु मलिने मलिनं तु विचक्षणः . मुनिनिर्ग्रन्थशाक्येषु यतिपाशुपतेषु च .. 130.. व्रतानुगस्तु कर्तव्यो वेषो लोकस्वभावतः . चीरवल्कलचर्माणि तापसानां तु योजयेत् .. 131.. परिवाण्मुनिष्क्यानां वासः काषायमिष्यते . नानाचित्राणि वासांसि कुर्यात्पाशुपतेष्वथ .. 132.. कुजातयश्च ये प्रोक्तास्तेषां चैव यथार्हतः . अन्तःपुरप्रवेशे च विनियुक्ता हि ये नराः .. 133.. काषायकञ्चुकपटाः कार्यास्तेऽपि यथाविधि . अवस्थानतरतश्चैव नृणां वेषो भवेदथ .. 134.. वेषः सांग्रामिकश्चैव शूराणां संप्रकीर्तितः . विचित्रशस्त्रकवचो बद्धतूणो धनुर्धरः .. 135.. चित्रो वेषस्तु कर्तव्यो नृपाणां नित्यमेव च . केवलस्तु भवेच्छुद्धो नक्षत्रोत्पातमङ्गले .. 136.. एवमेष भवेद्वेषो देशजातिवयोऽनुगः . उत्तमाधममध्यानां स्त्रीणां नृणामथापि च .. 137.. एवं वस्त्रविधिः कार्यः प्रयोगे नाटकाश्रये . नानावस्थां समासाद्य शुभाशुभकृतस्तथा .. 138.. तथा प्रतिशिरश्चापि कर्तव्यं नाटकाश्रयम् . दिव्यानां मानुषाणां च देशजातिवयःश्रितम् .. 139.. पार्श्वागता मस्तकिनस्तथा चैव किरीटिनः . त्रिविधो मुकुटो ज्ञेयो दिव्यपार्थिवसंश्रितः .. 140.. देवगन्धर्वयक्षाणां पन्नगानां सरक्षसाम् . कर्तव्या नैकविहिअत मुकुटाः पार्श्वमौलयः .. 141.. उत्तमा ये च दिव्यानां ते च कार्याः किरीटिनः . मध्यमा मौलिनश्चैव कनिष्ठाः षिर्षमौलिनः .. 142.. नराधिपानां कर्तव्या मस्तके मुकुटा बुधैः . विद्याधराणां च सिद्धानां चारणानां तथैव च .. 143.. ग्रन्थिमत्केशमुकुटाः कर्तव्यास्तु प्रयोक्तृभिः . राक्षोदानवदैत्यानां पिङ्गकेशेक्षणानि हि .. 144.. हरिच्छ्श्मश्रूणि च तथा मुकुटास्यानि कारयेत् . उत्तमश्चापि ये तत्र ते कार्याः पार्श्वमौलिनः .. 145.. कस्मात्तु मुकुटाः सृष्टाः प्रयोगे दिव्य्पार्थिवे . केशानां छेदनं दृष्टं वेदवादे यथाश्रुति .. 146.. भद्रीकृतस्य वा यज्ञे शिरसश्छादनेच्छया . केशानामप्यदीर्घत्वात्स्मृतं मुकुटधारणम् .. 147.. सेनापतेः पुनश्चापि युवराजस्य चैव हि . योजयेदर्धमुकुटं महामात्राश्च ये नराः .. 148.. अमात्यानां कञ्चुकिनां तथा श्रेष्ठिपुरोधसाम् . वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् .. 149.. पिशाचोन्मत्तभूतानां साधकानां तपस्विनाम् . अनिस्तीर्णप्रतिज्ञानां लम्बकेशं भवेच्छिरः .. 150.. शाक्यश्रोत्रियनिर्ग्रन्थपरिव्राड्दीक्षितेषु च . शिरोमुण्डं तु कर्तव्यं यज्ञदीक्षान्वितेषु च .. 151.. तथा व्रतानुगं चैव शेषानां लिङ्गिनां शिरः . मुण्डं वा कुञ्चितं वापि लम्बकेशमथापि वा .. 152.. धूर्तानां चैव कर्तव्यं ये च रात्र्युपजीविनः . शृङ्गारचित्ताः पुरुषास्तेषां कुञ्चितमूर्धजाः .. 153.. बालानामपि कर्तव्यं त्रिशिखण्डविभूषितम् . जटामकुटबद्धं च मुनीनां तु भवेच्छिरः .. 154.. चेटानामपि कर्तव्यं त्रिशिखं मुण्डमेव वा . विदूषकस्य खलतिः स्यात्काकपदमेव वा .. 155.. शीषाणामर्थयोगेन देशजातिसमाश्रयम् . शिरः प्रयोक्तृभिः कार्यं नानावस्थान्तराश्रयम् .. 156.. भूषणैर्वर्णकैर्वस्त्रैर्माल्यैश्चैव यथाविधि . एवं नानाप्रकारैस्तु बुद्ध्या वेषान्प्रकल्पयेत् .. 157.. पूर्वं तु प्रकृतिं स्थाप्य प्रयोगगुणसंभवाम् . स्त्रीणां वा पुरुषाणां वाप्यवस्थां प्राप्य तादृशीम् .. 158.. सर्वे भावाश्च दिव्यानां कार्या मानुषसंश्रयाः . तेषां चानिमिषत्वादि नैव कार्यं प्रयोक्तृभिः .. 159.. इह भावरसाश्चैव दृष्टिभिः सम्प्रतिष्ठिताः . दृष्ट्यैव स्थापितो ह्यर्थः पश्चादङ्गैर्विभाव्यते .. 160.. एवं ज्ञीयाङ्गरचना नानाप्रकृतिसंभवा . सजीव इति यः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् .. 161.. यः प्राणिनां प्रवेशो वै सजीव इति संज्ञितः . चतुष्पदोऽथ द्विपदस्तथा चैवापदः स्मृतः .. 162.. उरगानपदान् विद्याद् द्विपदान्खगमानुषान् . ग्राम्या आरण्याः पशवो विज्ञेयाः स्युश्चतुष्पदाः .. 163.. ये ते तु यद्धसंफेटैरुपरोधैस्तथैव च . नानाप्रहरणोपेताः प्रयोज्या नाटके बुधैः .. 164.. आयुधानि च कार्याणि पुरुषाणां प्रमाणतः . तान्यहं वर्तयिष्यामि यथापुस्तप्रमाणतः .. 165.. भिण्डिर्द्वादशतालः स्याद्दश कुन्तो भवेदथ . अष्टौ शतघ्नी शूलं च तोमरः शक्तिरेव वा .. 166.. अष्टौ ताला धनुर्ज्ञेयमायामोऽस्य द्विहस्तकः . शरो गदा च वज्रा च चतुस्तालं विधीयते .. 167.. अङ्गुलानि त्वसिः कार्यश्चत्वारिंशत्प्रमाणतः . द्वादशाङ्गुलकं चक्रं ततोऽर्धं प्रास इष्यते .. 168.. प्रासवत्पट्टसं विद्याद्दण्डश्चैव तु विंशतिः . विंशतिः कणयश्चैव ह्यङ्गुलानि प्रमाणतः .. 169.. शोडषाङ्गुलविस्तीर्णं सबलं सम्प्रघण्टिकम् . त्रिंशदङ्गुलिमानेन कर्तव्यं खेटकं बुधैः .. 170.. जर्जरो दण्डकाष्ठं च तथैव प्रतिशीर्षकम् . छत्रं चामरं चैव ध्वजो शृङ्गार एव च .. 171.. यत्किञ्चिन्मानुषे लोके द्रव्यं पुंसां प्रयोजकम् . यच्चोपकरणं सर्वे नाट्ये तत्सम्प्रकीर्तितम् .. 172.. यद्यस्य विषयप्राप्तं तेनोह्यं तस्य लक्षणम् . जर्जरे दण्डकाष्ठे च सम्प्रवक्ष्यामि लक्षणम् .. 173.. माहेन्द्रा वै dhvajAJ प्रोक्ता लक्षणैर्विश्वकर्मणा . एषान्यतमं कुर्याज्जर्जरं दारुकर्मतः .. 174.. अथवा वृक्षयोनिः स्यात्प्ररोहो वापि जर्जरः . वेणुरेव भवेच्छ्रेष्ठस्तस्य वक्ष्यामि लक्षणम् ..175.. श्वेतभूम्यां तु यो जातः पुष्यनक्षत्रजस्तथा . संग्राह्यो वै भवेद्वेणुर्जर्जरार्थे प्रयत्नतः .. 176.. प्रमाणमङ्गुलानां तु शतमष्टोत्तर