% Text title : naaTyashaastra adhyaaya 25 % File name : natya25.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : November 23, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 25..}## \itxtitle{.. nATyashAstram adhyAyaH 25 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् पञ्चविंशोऽध्यायः . अङ्गाभिनयस्यैव यो विशेषः क्वचित् क्वचित् . अनुक्त उच्यते चित्रः चित्राभिनयस्स्मृतः .. 1.. उत्तानौ तु करौ कृत्वा स्वस्तिकौ पार्श्वसंस्थितौ . उद्वाहितेन शिरसा तथा चोर्ध्वनिरीक्षणात् .. 2.. प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा . ऋतून् घनान् वनान्तांश्च विस्तीर्णांश्च जलाशयान् .. 3.. दिशो ग्रहान् सनक्षत्रान् किञ्चित् स्वस्थं च यद्भवेत् . तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः .. 4.. एभिरेव करैर्भूयस्तेनैव शिरसा पुनः . अधो निरीक्षणेनाथ भूमिस्थान् सम्प्रदर्शयेत् .. 5.. स्पर्शस्य ग्रहणेनैव तथोल्लुकसनेन च . चन्द्रज्योस्त्नां सुखं वायुं रसं गन्धं च निर्दिशेत् .. 6.. वस्त्रावकुण्ठनात्सूर्यं रजोधूमानिलांस्तथा . भूमितापमथोष्णं च कुर्याच्छायाभिलाषतः .. 7.. ऊर्ध्वाकेकरदृष्टिस्तु मध्याह्ने सूर्यमादिशेत् . उदयास्तगतं चैव विस्मयार्थैः प्रदर्शयेत् ..8.. यानि सौम्यार्थयुक्तानि सुस्वभावकृतानि च . गात्रस्पर्शैस्सरोमाञ्चैस्तेषामभिनयो भवेत् .. 9.. यानि स्युस्तीक्ष्णरूपाणि तानि चाभिनयेत्सुधीः . असंस्पर्शैस्तथोद्वेगैस्तथा मुखविकुण्ठनैः .. 10.. गम्भीरोदातसंयुक्तानर्थानभिनयेद्बुधः . साटोपैश्च सगर्वैश्च गात्रैः सौष्ठवसंयुतैः .. 11.. यज्ञोपवीतदेशस्थमरालं हासमादिशेत् . स्वस्तिकौ विच्युतौ हारस्रग्दामार्थान् निदर्शयेत् .. 12.. भ्रमणेन प्रदर्शिन्या दृष्टेः परिगमेन च . अलपद्मकपीडायाः सर्वार्थग्रहणं भवेत् .. 13.. श्रव्यं श्रवणयोगेन दृश्यं दृष्टिविलोकनैः . आत्मस्थं परसंस्थं वा मध्यस्थं वा विनिर्दिशेत् .. 14.. विद्युदुल्काघनरवाविष्फुलिंगार्चिषस्तथा . त्रस्तांगाक्षिनिमेषैश्च तेऽभिनेयाः प्रयोक्तृभिः .. 15.. उद्वेष्टितकरावृत्तौ करौ कृत्वा नतं शिरः . असंस्पर्शे तथानिष्टे जिह्मदृष्टेन कारयेत् .. 16.. वायुमुष्णं तमस्तेजो मुखप्रच्छादनेन च . रेणुतोयपतंगांश्च भ्रमरांश्च निवारयेत् .. 17.. कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ . सिअंहर्क्षवानरव्याघ्रश्वापदांश्च निरूपयेत् ..18.. स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने . खटकस्वस्थिकौ चापि प्रतोदग्रहणे स्मृतौ .. 19.. एकं द्वि त्रीणि चत्वारि पञ्च षट् सप्त चाष्टधा . नव वा दश वापि स्युर्गणनांगुलिभिर्भवेत् .. 20.. दशाख्याश्च शताख्याश्च सहस्राख्यास्तथैव च . पताकाभ्यां तु हस्ताभ्यां प्रयोज्यास्ताः प्रयोक्तृभिः .. 21.. दशाख्यगणनायास्तु परतो या भवेदिह . वाक्यार्थेनैव साध्यासौ परोक्षाभिनयेन च .. 22.. छत्रध्वजपताकाश्च निर्देश्या दण्डधारणात् . नानाप्रहरणं चाथ निर्देश्यं धारणाश्रयम् .. 23.. एकचित्तो ह्यधोदृष्टिः किञ्चिन्नतशिरास्तथा . सव्यहस्तश्च संदंशः स्मृते ध्याने वितर्किते .. 24.. उद्वाहितं शिरः कृत्वा हंसपक्षौ प्रदक्षिणौ . अपत्यरूपणे कार्यावुछ्रयौ च प्रयोक्तृभिः .. 25.. उद्वाहितं शिरः कृत्वा हंसवक्त्रं तथोर्ध्वगम् . प्रसादयच्च यं मानं दीर्घसत्वं च निर्दिशेत् .. 26.. अरालं च शिरस्थाने समुद्वाह्य तु वामकम् . गते निर्वृत्ते ध्वस्ते च श्रान्तवाक्ये च योजयेत् .. 27.. सर्वेन्द्रियस्वस्थतया प्रसन्नवदनस्तथा . विचित्रभूतलालोकैः शरदन्तु विनिर्दिशेत् .. 28.. गात्रसंकोचनाच्चापि सूर्याग्निपटुसेवनात् . हेमन्तस्त्वभिनेतव्यः पुरुषैर्मध्यमाधमैः .. 29.. शिरोदन्तोष्ठकम्पेन गात्रसंकोचनेन च . कूजितैश्च सशीत्कारैरधमश्शीतमादिशेत् .. 30.. अवस्थान्तरमासाद्य कदाचित्तूत्तमरैरपि . शीताभिनयनं कूर्याद्देवाद्व्यसनसंभवम् .. 31.. ऋतुजानां तु पुष्पाणां गन्धघ्राणैस्तथैव च . रूक्षस्य वायोः स्पर्शाच्च शिशिरं रूपयेद्बुधः .. 32.. प्रमोदजननारंभैरुपभोगैः पृथग्विधिः . वसन्तस्त्वभिनेतव्यो नानापुष्पप्रदर्शनात् .. 33.. स्वेद प्रमार्जनैश्चैव भूमितापैः सवीजनैः . उष्णस्य वायोः स्पर्शेन ग्रीष्मं त्वभिनयेद्बुधः .. 34.. कदम्बनीपकुटपैः शाद्वलैः सेन्द्रगोपकैः . मेघवातैः सुखस्पर्शैः प्रावृट्कालं प्रदर्शयेत् .. 35.. मेघौघनादैर्गम्भीरैर्धाराप्रपतनैस्तदा . विद्युन्निर्घातघोषैश्च वर्षारात्रं समादिशेत् .. 36.. यद्यस्य चिह्नं वेषो वा कर्म वा रूपमेव वा . निर्देश्यः स ऋतुस्तेन इष्टानिष्टार्थदर्शनात् .. 37.. एतानृतूनर्थवशाद्दर्शयेद्धि रसानुगान् . सुखिनस्तु सुखोपेतान् सुःखार्थान् दुःखसंयुतान् .. 38.. यो येन भावेनाविष्टः सुखदेनेतरेअन वा . स तदाहितसंकारः सर्वं पश्यति तन्मयम् .. 39.. भावाभिनयनं कुर्याद्विभावानां निदर्शनैः . तथैव चानुभावानां भावसिद्धिः प्रवर्तिता .. 40.. विभावेनाहृतं कार्यमनुभावेन नीयते . आत्मानुभवनं भावो विभावः परदर्शनम् .. 41.. गुरुर्मित्रं सखा स्निग्धः संबन्धी बन्धुरेव वा . आवेद्यते हि यः प्राप्तः स विभाव इति स्मृतः .. 42.. यत्त्वस्य संभ्रमोत्थानैरर्घ्यपाद्यासनादिभिः . पूजनं क्रियते भक्त्या सोऽनुभावः प्रकीर्तितः .. 43.. एवमन्येष्वपि ज्ञेयो नानाकार्यप्रदर्शनात् . विभावो वापि भावो वा विज्ञेयोऽर्थवशाद्बुधैः .. 44.. यस्त्वपि प्रतिसंदेशो दूतस्येह प्रदीयते . सोऽनुभाव इति ज्ञेयः प्रतिसन्देशदर्शितः .. 45.. एवं भावो विभावो वाप्यनुभावश्च कीर्तितः . पुरुषैरभिनेयः स्यात्प्रमदाभिरथापि वा .. 46.. स्वभावाभिनये स्थानं पुंसां कार्यं तु वैष्णवम् . आयतं वावहित्थं वा स्त्रीणां कार्यं स्वभावतः .. 47.. प्रयोजनवशाच्चैव शेषाण्यपि भवन्ति हि . नानाभवाभिनयनैः प्रयोगैश्च पृथग्विधैः .. 48.. धैर्यलीलाङ्गसम्पन्नं पुरुषाणां विचेष्टितम् . मृदुलीलाङ्गहारैश्च स्त्रीणां कार्यं तु चेष्टितम् .. 49.. करपादाङ्गसञ्चारास्स्त्रीणां तु ललिताः स्मृताः . सुधीरश्चोद्धतश्चैव पुरुषाणां प्रयोक्तृभिः .. 50.. यथा रसं यथा भावं स्त्रीणां भावप्रदर्शनम् . नराणां प्रमदानां च भावाभिनयनं पृथक् .. 51.. भावानुभावनं युक्तं व्याख्यास्याम्यनुपूर्वशः . आलिङ्गनेन गात्राणां सस्मितेन च चक्षुषा .. 52.. तथोल्लुकसानच्चापि हर्षं संदर्शयेन्नरः . क्षिप्रस!न्जातरोमाञ्चात् बाष्पेणावृतलोचना .. 53.. कुर्वीत नर्तकी हर्षं प्रीत्या वाक्यैश्च सस्मितैः . उद्वृत्तरक्तनेत्रश्च सन्दष्टाधर एव च .. 54.. निश्वासकंपितांगश्च क्रोधं चाभिनयेन्नरः . नेत्राभ्यां बाष्पपूर्णाभ्यां चिबुकौष्ठप्रकंपनात् .. 55.. शिरसः कंपनाच्चैव भ्रुकुटीकरणेन च . मौनेनाङ्गुलिभङ्गेन माल्याभरणवर्जनात् .. 56.. आयतकस्थानकक्षाया ईर्ष्या क्रोधे भवेत्स्त्रियाः . निश्वासोच्छ्वासबहुलैरधोमुखविचिन्तनैः .. 57.. आकाशवचनाच्चापि दुःखं पुंसां तु योजयेत् . रुदितैः श्वसितैश्चैव शिरोभिहननेन च .. 58.. भूमिपाताभिघातैश्च दुःखं स्त्रीषु प्रयोजयेत् . आनन्दजं चार्तिजं वा ईर्ष्यासंभूतमेव वा .. 59 .. यत्पूर्वमुक्तं रुदितं तत्स्त्रीनीचेषु योजयेत् . संभ्रमावेगचेष्टाभिश्शस्त्रसम्पातनेन च .. 60 .. पुरुषाणां भयं कार्यं धैर्यावेगबलादिभिः . चलतारकनेत्रत्वाद्गात्रैः स्फुरितकम्पितैः .. 61.. सन्त्रस्तहृदयत्वाच्च पार्श्वाभ्यामवलोकनैः . भर्तृरन्वेषणाच्चैवमुच्चैराक्रन्दनादपि .. 62.. प्रियस्यालिंगनाच्चैव भयं कार्यं भवेत्स्त्रियाः . मदा येऽभिहिताः पूर्वं ते स्त्रीनीचेषु योजयेत् .. 63.. मृदुभिः स्खलितैर्नित्यमाकाशस्यावलंबनात् . नेत्रावघूर्णनैश्चैव सालस्यैः कथितैस्तथा .. 64.. गात्राणां कंपनैश्चैव मदः कार्यो भवेत्स्त्रियाः . अनेन विधिना कार्यः प्रयोगाः कारणोत्थिताः .. 65.. पौरुषः स्त्रीकृतो वापि भावा ह्यभिनयं प्रति . सर्वे सललिता भावास्स्त्रीभिः कार्याः प्रयत्नतः .. 66.. धैर्यमाधुर्यसम्पन्ना भावाः कार्यास्तु पौरुषाः . त्रिपताकाङ्गुलीभ्यां तु वलिताभ्यां प्रयोजयेत् .. 67.. शुकाश्च सारिकाश्चैव सूक्ष्मा ये चापि पक्षिणः . शिखिसारसहंसाद्याः स्थूला येऽपि स्वभावतः .. 68.. रेचकैरङ्गहारैश्च तेषामभिनयो भवेत् . खरोष्ट्राश्वतरासिंहव्याघ्रगोमहिषादय .. 69.. गतिप्रचरैरङ्गैश्च तेऽभिनेयाः प्रयोक्तृभिः . भूताः पिशाचा यक्षाश्च दानवाः सहराक्षसैः .. 70.. अङ्गहारैरविनिर्देश्या नामसंकीर्तनादपि . अङ्गहारैर्विनिर्देश्या अप्रत्यक्षा भवन्ति ये .. 71.. प्रत्यक्षास्त्वभिनेतव्या भयोद्वेगैः सविस्मयैः . देवाश्च चिह्नैश्च प्रणामकरणैर्भावैश्च विचेष्टितैः .. 72.. अभिनेयो ह्यर्थवशादप्रत्यक्षाः प्रयोगज्ञैः . सव्योत्थितेन हस्तेन ह्यरालेन शिरः स्पृशेत् .. 73.. नरेऽह्यभिवादनं ह्येतदप्रत्यक्षे विधीयते . खटकावर्धमानेन कपोताख्येन वा पुनः .. 74.. दैवतानि गुरूंश्चैव प्रमदाश्चाभिवादयेत् . दिवौकसश्च ये पूज्याः प्रत्यक्षाश्च भवन्ति ये .. 75.. तान् प्रमाणैः प्रभावैश्च गंभीरार्थैश्च योजयेत् . महाजनं सखीवर्गं विटधूर्तजनं तथा .. 76.. परिमण्डलसंस्थेन हस्तेनाभिनयेनन्नरः . पर्वतान् प्रांशुयोगेन वृक्षांश्चैव समुच्छ्रितान् .. 77.. प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्ताभ्यां प्रयोजयेत् . समूहसागरं सेना बहुविस्तीर्णमेव च .. 78.. पताकाभ्यां तु हस्ताभ्यामुत्क्षिप्ताभ्यां प्रदर्शयेत् . शौर्यं धैर्यं च गर्वं च दर्पमौदार्यमुच्छ्रयम् .. 79.. ललाटदेशस्थानेन त्वरालेनाभिदर्शयेत् . वक्षोदेशादपाविद्धौ करौ तु मृगशीर्षकौ .. 80.. विस्तीर्णप्रद्रुतोत्क्षेपौ योज्यौ यस्यादपावृतम् . अधोमुखोत्तानतलौ हस्तौ किञ्चित्प्रसारितौ .. 81.. कृत्वा त्वभिनयेद्वेलां बिलद्वारं गृहं गुहान् . कामं शापग्रहग्रस्तान् ज्वरोपहतचेतसः .. 82.. एतेषां चेष्टितं कुर्यादङ्गाद्यैः सदृशैर्बुधैः . दोलाभिनयनं कुर्याद्दोलायास्तु विलोकनैः .. 83.. संभोक्षेण च गात्राणां रज्वश्वाग्रहणेन च . यदा चाङ्गवती डोला प्रत्यक्षा पुस्तजा भवेत् .. 84.. आसनेषु प्रविष्टानां कर्तव्यं तत्र डोलनम् . आकाशवचनानीह वक्ष्याम्यात्मगतानि च .. 85.. अपवारितकं चैव जनान्तिकमथापि च . दूरस्थाभाषणं यत्स्यादशरीरनिवेदनम् .. 86.. परोक्षान्तरितं वाक्यमाकाशवचनं तु तत् . तत्रोत्तरकृतैर्वाक्यैः संलापं सम्प्रयोजयेत् .. 87.. नानाकारणसंयुक्तैः काव्यभावसमुत्थितैः . हृदयस्य वचो यत्तू तदात्मगतमीष्यते .. 88.. सवितर्कं च तद्योज्यं प्रायशो नाटकादिषु . निगूढभावसंयुक्तमपवारितकं स्मृतम् .. 89.. कार्यवशादश्रवणं पार्श्वगतैर्यज्जनान्तिकं तत्स्यात् . हृदयस्थं सविकल्पं भावस्थं चात्मगतमेव .. 90.. इति गूढार्थयुक्तानि वचनानीह नाटके . जनान्तिकानि कर्णे तु तानि योज्यानि योक्तृभिः .. 91.. पूर्ववृत्तं तु यत्कार्यं भूयः कथ्यं तु कारणात् . कर्णप्रदेशे तद्वाच्यं मागात्तत्पुनरुक्तताम् ..82.. अव्यभिचारेण पठेदाकाशजनान्तिकात्मगतपाठ्यम् . प्रत्यक्षपरोक्षकृतानामात्मसमुत्थान् परकृतांश्च .. 93.. हस्तमन्तरितं कृत्वा त्रिपताकं प्रयोक्तृभिः . जनान्तिकं प्रयोक्तव्यमपवारितकं तथा .. 94.. स्वप्नायितवाक्यार्थैस्त्वभिनेयो न खलु हस्तसंचारैः . सुप्ताभिहितैरेव तु वाक्यार्थैः सोऽभिनेयः स्यात् .. 95.. मन्दस्वरसञ्चारैर्व्यक्ताव्यक्तं पुनरुक्तवचनार्थम् . पूर्वानुस्मरणकृतं कार्यं स्वप्नाञ्चिते पाठ्यम् .. 96.. प्रशिथिलगुरुकरुणाक्षरघण्टानुस्वरितवाक्यगद्गदजैः . हिक्काश्वसोपेतां काकुं कुर्यान्मरणकाले .. 97.. हिक्काश्वासोपेतां मूर्च्छोपगमे मरणवत्कथयेत् . अतिमत्तेष्वपि कार्यं तद्वत्स्वप्नायिते यथा पाठ्यम् .. 98.. वृद्धानां योजयेत्पाठ्यं गद्गदस्खलिताक्षरम् . असमाप्ताक्षरं चैव बालानां तु कलस्वनम् .. 99.. नानाभावोपगतं मरणाभिनये बहुकीर्तितं तु . विक्षिप्तहस्तपादैर्निभृतैः सन्नैस्तथा कार्यम् .. 100.. व्याधिप्लुते च मरणं निषण्णगात्रैस्तु सम्प्रयोक्तव्यम् . हिक्काश्वासोपेतं तथा पराधीनगात्रसंचारम् .. 101.. विषपीतेऽपि च मरणं कार्यं विक्षिप्तगात्रकरचरणम् . विषवेगसम्प्रयुक्तं विस्फुरितांगक्रियोपेतम् .. 102.. प्रथेमे वेगे कार्श्यं त्वभिनेये वेपथुर्द्वितीये तु . दाहस्तथा तृतीये विलल्लिका स्याच्चतुर्थे तु .. 103.. फेनस्तु पञ्चमस्थे तु ग्रीवा षष्ठे तु भज्यते . जडता सप्तमे तु स्यान्मरणं त्वष्टमे भवेत् .. 104.. तत्र प्रथमवेगे तु क्षामवक्रकपोलता . कृशत्वेऽभिनयः कार्यो वाक्यानामल्पभाषणम् .. 105.. सर्वाङ्गवेपथुं च कण्डूयनं तथाङ्गानाम् . विक्षिप्तहस्तगात्रं दाहं चैवाप्यभिनयेत्तु .. 106.. उद्वृत्तनिमेषत्वादुद्गारच्छर्दनैस्तथाक्षेपैः . अव्यक्ताक्षरकथनैः विलल्लिकामभिनयेदेवम् .. 107.. उद्गारवमनयोगैः शिरसश्च विलोलनैरनेकविधैः . फेनस्त्वभिनेतव्यो निःसंज्ञतया निमेषैश्च .. 108.. अंसकपोलस्पर्शः शिरसोऽथ विनामनं शिरोऽपाङ्गः . सर्वेन्द्रिअयसंमोहाज्जडतामेवं त्वभिनयेत्तु .. 109.. संमीलितनेत्रत्वात् व्याधिविवृद्धौ भुजङ्गदशनाद्वा . एवं हि नाट्यधर्मे मरणानि बुधैः प्रयोज्यानि .. 110.. संभ्रमेष्वथ रोषेषु शोकावेशकृतेषु च . यानि वाक्यानि युज्यन्ते पुनरुक्तं न तेष्विह .. 111.. साध्वहो मां च हेहेति किं त्वं मामावदेति च . एवंविधानि कार्याणि द्वित्रिसंख्यानि कारयेत् .. 112.. प्रत्यङ्गहीनं यत्काव्यं विकृतं च प्रयुज्यते . न लक्षणकृतस्तत्र कार्यस्त्वभिनयो बुधैः .. 113.. भावो यत्रोत्तमानां तु न तं मध्येषु योजयेत् . यो भावश्चैव मध्यानां न ते नीचेषु योजयेत् .. 114.. पृथक् पृथग्भावरसैरात्मचेष्टासमुत्थितैः . ज्येष्ठमध्यमनीचेषु नाट्यं रागं हि गच्छति .. 115.. एतेऽभिनयविशेषाः कर्तव्याः सत्त्वभावसंयुक्ताः . अन्ये तु लौकिका ये तु ते सर्वे लोकवत्कार्याः .. 116.. नानाविधैर्यथा पुष्पैर्मालां ग्रथ्नाति माल्यकृत् . अंगोपांगै रसैर्भावैस्तथा नाट्यं प्रयोजयेत् .. 117.. या यस्य लीला नियता गतिश्च रङ्गप्रविष्टस्य निधानयुक्तः . तामेव कुर्यादविमुक्तसत्त्वो यावन्नरङ्गात्प्रतिनिर्वृतः स्यात् .. 118.. एवमेते मया प्रोक्ता नाट्ये चाभिनयाः क्रमात् . अन्ये तु लौकिका ये ते लोकाद्ग्राह्याः सदा बुधैः .. 119.. लोको वेदस्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम् . वेदाध्यात्मपदार्थेषु प्रायो नाट्यं प्रतिष्ठितम् .. 120.. वेदाध्यात्मोपपन्नं तु शब्दच्छन्दस्समन्वितम् . लोकसिद्धं भवेत्सिद्धं नाट्यं लोकात्मकं तथा .. 121.. न च शक्यं हि लोकस्य स्थावरस्य चरस्य च . शास्त्रेण निर्णयं कर्तुं भावचेष्टाविधिं प्रति .. 122.. नानाशीलाः प्रकृतयः शीले नाट्यं प्रतिष्ठिअतम् . तस्माल्लोकप्रमाणं हि विज्ञेयं नाट्ययोक्तृभिः .. 123.. एतान् विधींश्चाभिनयस्य सम्यग्विज्ञाय रङ्गे मनुजः प्रयुङ्क्ते . स नाट्यतत्त्वाभिनयप्रयोक्ता संमानमग्र्यं लभते हि लोके .. 124.. एवमेते ह्यभिनया वाङ्नेपथ्याङ्गसंभवाः प्रयोगज्ञेन कर्तव्या नाटके सिद्धिमिच्छता .. 125.. इति भारतीये नाट्यशास्त्रे चित्राभिनयो नाम पञ्चविंशोऽध्यायः .. ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}