% Text title : pArshvAbhyudayam Narrating the life of the 23rd Tirthankara Lord PArshvanAtha % File name : pArshvAbhyudayam.itx % Category : major\_works, jaina % Location : doc\_z\_misc\_major\_works % Author : AchArya Jinasena % Description/comments : Narrating the life of the 23rd Tirthankara Lord PArshvanAtha using meghadUta % Latest update : August 1, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. pArshvAbhyudayam ..}## \itxtitle{.. pArshvAbhyudayam ..}##\endtitles ## ## "pArshvAbhyudayam" meghadUtaveShTita kAvyaM by AchArya jinasena Jinasena was a ninth century Digambara Jain monk, best known for his work "Adi purANa". Very little is known about his personal life. Jinasena is also well-known in the sanskrit poetic literature for his work, pArshvAbhyudayam" (The Arising of pArshva), which he wrote before 783 AD. This work is about the life story of the 23rd Jain Saint PArshvanAtha, and the troubles created by SambarAsura, the brother of the former birth of PArshva. In his work, "PArshvAbhyudayam" Jinasena has performed the wonderful feat of utilising each line of the love poem "MeghadUtam" of KAlidAsa for narrating the life of the 23rd Tirthankara Lord PArshvanAtha. The whole work of MeghadUtam is incorporated in this work, and the simple story of MeghadUtam is altogether changed and the incident of Parshav's harassment caused by Sambara is narrated in a very scholarly manner. What sets this work apart from other similar biographies is that the author ingeniously incorporated "each" of the 480 line from "every" one of the 120 shloka-s of "MeghadUtam", in the form of a "samasyA pUrana" exercise. Since the conventions of a Samasya Purana requires that the adopted text not to be changed, scholars feel that this work reflects the authentic version of KAlidAsa's MeghadUtam vogue during his period. (Ref: K B Pathak: KAlidAsa's MeghadUtam (as embodied in the PArshvAbhyudayam). The poetical metre of this work is, of course, mandAkrAntA, as is expected. This poetic work PArshvAbhyudayam consisting of 364 shloka-s in chaste sanskrit. While most of the shloka-s employ the fourth line as the samasyA from KAlidAsa's MeghadUtam, some shloka-s have used the first or second or third line from KAlidAsa, and in several instances, two lines are taken from KAlidAsa's MeghadUtam. The 364 shloka-s are distributed in four Sargas: Sarga 1 - 118, Sarga 2 - 118, Sarga 3 - 57, Sarga 4 - 71. But the last six shloka-s (in Sarga 4) do not use lines from KAlidAsa, and employ metre different from MandAkrAntA, and are the author's concluding remarks. So, the work uses KAlidAsa's lines only in 358 shloka-s. Among these, Jinasena uses one line of MeghadUtam in 246 shloka-s, and two lines of Meghadutam in 117 (= 234 lines), thus totalling 480 lines of all 120 shloka-s of MeghadUtam that are found in all standard editions of MeghadUtam. It is not clear why all these 4 sargas have the same name: bhagavatkaivalyavarNanaM, as mentioned in this commentary of this work. Reference: shrIjinasenAchAryavirachitaM pArshvAbhyudayam (bhAratIya shruti-darshana kendra, jayapura) 1965 (843 pages), with a commentary in Sanskrit, BAlabodhini, written by Muktendu Varma. NOTE: Since the ordering of varuious shloka-s in MeghadUtam differ from book to book, and also there are many prakShipta shloka-s scattered here and there in many editions, for the sake of a uniform numbering of the variouis lines of MeghadUtam that appears in this present work, I have used the following text as a basis. "Complete Works of Kalidasa", edited by V P Joshi and published by E T Brill, Leiden, Netherlands (1976) Hence all numberings such as (Megha 32c) refer to shlokams in this book, the letters a,b,c,d indicating the pAda number in each shloka. ADDITIONAL NOTE: There is a smaller work of the same flavour, "MeghadUta shlokamslekhaH" of Meghavijaya. In this Jain work, the author is sending a message to his Jain Guru through Megha. He has taken 4th line of each shloka of Kalidasa's MeghadUtam as a samasyA, and composed three more lines to complete the samasyA shloka-s, as a samasyA pUrana. Thus, the 4th line of each shlokam in both kAvyas are identical, though the stories are entirely different. ## \chapter{|| shrIpArshvAbhyudayam ||} || shrIjinasenAchAryavirachitam || \section{|| prathamaH sargaH ||} shrImanmUrtyA marakatamayastambhalakShmIM vahantyA yogaikAgnyAstimitatarayA tasthivAMsaM nidadhyau | pArshvaM daityo nabhasi viharan baddhavaireNa dagdhaH kashchit kAntAvirahaguruNA svAdhikArAtpramattaH || 1 || ##(Megha 1a)## tanmAhAtmyAtsthitavati sati svevimAne samAna: prekShA~nchakrebhrukuTiviShamaM labdasa~nj~no vibhAgAt | jyAyAnbhrAturviyutapatinA prAk kalatreNa yo.abhUt shApenAsta~NgamitamahimA varShabhogyeNa bhartuH || 2 || ##(Megha 1b)## yo nirbhatsaiH paramaviShamairghATito bhrAtari sve baddhvA vairaM kapaTamanasA hA ! tapasvI tapasyAm | sindhostIre kaluShaharaNe puNyapaNyeShu lubdho yakShashchakre janakatanayAsnAnapuNyodakeShu || 3 || ##(Megha 1c)## tasyAstIre muhurupalavAnUrdhvashoShaM prashuShyan udbAhussan paruShamananaH pa~nchatApaM tapo yaH| kurvanna sma smarati jaDadhIstApasAnAM manoj~nAM snigdhachChAyAtaruShu vasatiM rAmagiryAshrameShu || 4|| ##(Megha 1d)## yasmin grAvA sthapuTitatalo dAvadagdhAH pradeshAH shuShkA vR^ikShA vividhavR^itayo nopabhogyA na gamyAH | yaH sma graiShmAn nayati divasA~nshuShkavairAgyahetoH tasminnadrau katichidabalAviprayuktaH sa kAmI || 5|| ##(Megha 2a)## yaM chA.anviShyan vanamatha nadImuttarArohashailAn atyudbhrAntAshchiramanushayAdbhrAtR^ibhaktaH kanIyAn | shokAddehe kadichidavashAdatyanUchAnavR^ittyA nItvA mAsAn kanakavalayabhraMshariktaprakoShThaH ||6|| ##(Megha 2b)## yaM chA.apashyadgirivananadIH paryaTanso.api kR^ichChrAt adhvashrAntaH katipayathakairvAsarairadriku~nje | dUrAddhUmapratatavapuShaM nIlaleshyaM yathochchaiH AShADhasya prathamadivase meghamAshliShTasAnum || 7|| ##(Megha 2c)## ##var## prashamadivase yashchAvaddhabhrukuTikuTilabhrUtaTo jihvavaktraH krodhAveshAjjvaladapaghano bhrAtaraM taM tadAnIm | snehodrekAchcharaNapatitaM nA.apadR^iShTirvirUkShaM vaprakrIDApariNatagajaprekShaNIyaM dadarsha || 8|| ##(Megha 2d)## so.asau jAlmaH kapaTahR^idayo daityapAsho hatAshaH smR^itvA vairaM munimapaghR^iNo hantukAmo nikAmam | krodhAtsphUrjannavajalamuchaH kAlimAnaM dadhAnaH tasya sthitvA kathamapi puraH kautukAdhAnahetoH || 9|| ##(Megha 3a)## ##var## ketakAdhAnahetoH ki~nchitpashyanmunipamanaghaM svAtmayoge niviShTaM gADhAsUyAM manasi nidadhattadvadhopAyamichChan | krUro mR^ityuH svayamiva vahan svedabindUn sa roShAt antarbAShpashchiramanucharo rAjarAjasya dadhyau || 10|| ##(Megha 3b)## meghaistAvatstanitamukharairvidyududyotahAsaiH chittakShobhAndviradasadR^ishairasya kurve nikurvan | pashchAchchainaM prachalitadhR^itiM hI haniShyAmi chitraM meghAloke bhavati sukhino.apyanyathAvR^itti chetaH || 11 || ##(Megha 3c)## dhyAyannevaM munipamabhaNInniShThurAlApashauNDo bho bho bhikSho bhANatu sa bhavAn svAntamantarnirundhan | kShINAkleshe sipidhuShi matiM kiM nidhatte.a~Ngitatve kaNThAshleShapraNayini jane kiM punardUrasaMsthe || 12|| ##(Megha 3d)## ityuktvA.ado muhurupavavahan nishchitAtmopasargo baddhakrodhaH sarabhasamasau bhImajImUtamAyAm | srAgasrAkShInmunipamabhito nomanAgapyasUriH pratyAsanne nabhasi dayitAjIvitAlambanArthI || 13 || ##(Megha 4a)## ##var## manasi, dayitAjIvitAlambanArthAM,dayitAjIvitAlambanArthaM vidyunmAlAsphuritaruchire meghajAte natAshe sphUrjadvajre jhaTiti kamaTho vR^iShTipAtaM sasarja | kAlenA.asau kila jalabhR^itAM yoginaM taM vitanvan jImUtena svakushalamayIM hArayiShyan pravR^ittim || 14 || ##(Megha 4b)## evaM prAyAM nikR^itimadhamaH kartumArabdha bhUyo mAyAshIlashchiraparichitAdvairabandhAt prakupyan | siddhaistAnniShkramaNasamaye yogine bhaktinamraiH sa pratyagraiH kuTajakusumaiH kalpitArghAya tasmai || 15 || ##(Megha 4c)## ##var## sampratyagraiH parjanyAnAM dhvanimanu sakaH sphAvayan siMhanAdAn AkroshaiH svairmuniparisarAt tarjayannAshadaityaH | hA dhi~N mUDhaM bhagavati munau pUrvabandhau na chochchaiH \- prItaH prItipramukhavachanaM svAgataM vyAjahAra || 16 || ##(Megha 4d)## kvA.ayaM yogI bhuvanamahito durvila~NghyasvashaktiH kvA.asau kShudraH kamaThadanujaH kvebharAjaH kva daMshaH| kvA.a.asaddhyAnaM chiraparichitadhyeyamAkAliko.asau dhUmajyotiH salilamarutAM sannipAtaH kva meghaH || 17 || ##(Megha 5a)## kvA.ayaM devo vilasadaNimAdyaShTabhedasthitarddhiH kvAlpArddhitvAdgurusurapashuH kvAdrirAT kvopalaughaH | kvAsyodyogaH kva nu muniguNo durvibhedAH kva mUkaH sandeshArthAH kva paTukaraNaiH prANibhiH prApaNIyAH || 18 || ##(Megha 5b)## satyapyevaM paribhavapathe yojayan svaM durAtmA matyauddhatyAt svayamupavahan vArivAhachChalena | mAyAyuddhaM munipamupamAkShINako durjayo.ayaM ityautsukyAdaparigaNayan guhyakastaM yayAche || 19|| ##(Megha 5c)## jAtA ramyA sapadi viralairindragopaistadA bhUH sevyA kekidhvanitamasurA bhUbhR^itAM ku~njadeshA:| yogI tasmi~njaladasamaye prAskhalannAtmadhairyAt kAmArtA hi prakR^itikR^ipaNAshchetanAchetaneShu || 20 || ##(Megha 5d)## Urdhvaj~nuM taM munimatighanaiH kALameghaiH prayukto dhArAsAro bhuvi namayituM nAshakad duHsaho.api | jAtyAshvAnAmiva bahuguNe bhUbhR^itAmugranAmnAM jAtaM vaMshe bhuvanavidite puShkarAvartakAnAm || 21 || ##(Megha 6a)## bhUyaH kShobhaM gamayitumanAH svAntavR^ittiM munIndo\- rvAchATatvaM prachikaTayiShurdhIramevaM jajR^imbhe| bho bho vIra sphuTamiti bhavAN mayyagAdalpamR^ityuM jAnAmi tvAM prakR^itipuruShaM kAmarUpaM maghonaH || 22 || ##(Megha 6b)## yenA.amuShninbhavajalanidhau paryaTan naikadhA mAM stryarthestryartheparibhavapadaM prApipastvaM pramattam | kR^ichChrAllabdhe punariti chirAdvairaniryAtanAyAM tenA.arthitvaM tvayi vidhivashAddUrabandhurgato.aham || 23 || ##(Megha 6c)## tasmAdvIraprathamagaNanAmAptukAstvakaM chet pUrvaprItyA subhaTa ! saphalAM prArthanAM me vidhatsva | kAlAdyAcheparamapuruShaM tvA.abhiyAyA.adya yuddhaM yAch~nA moghA varamadhiguNe nAdhame labdhakAmA || 24|| ##(Megha 6d)## jetuM shakto yadi cha samare mAmabhIka prahR^itya svargastrINAmabhayasubhagaM bhAvukatvaM nirasyan | pR^ithvyA bhaktyA chiramiha vahan rAjayuddhveti rUDhiM santaptAnAM tvamasi sharaNaM tat payodapriyAyAH || 25 || ##(Megha 7a)## yAchedevaM madasihatibhiH prApya mR^ityuM nikArAt mukto vIrashriyamanubhava svargaloke.apsarobhiH| naivaM dAkShyaM yadi tava tataH preShyatAmetya tUrNIM sandeshaM me hara dhanapatikrodhavishleShitasya || 26 || ##(Megha 7b)## AdyaH kalpastava na sukaro durghaTastvAnna chAntyaH shlAghyo dainyAnmunimata tato madhyakalpAshrayaste| shreyAMstasmin sukhamanubhaverapsarobhistaduchchai: gantavyA te vasatiralakA nAma yakSheshvarANAm || 27 || ##(Megha 7c)## yasyAM rAtrerapi cha vigame dampatInAM vidhatte prItiM prAtastananidhuvanaglAnimuchchairharantI | dR^iShTA sAsraM satatavirahotkaNThitaishchakravAkaiH bAhyodyAnasthitaharashirashchandrikA dhautaharmyA || 28 || ##(Megha 7d)## matto mR^ityuM samadhigatavAn yAsyasIShTAM gatIM tAM yasmin kAle vidhutasakalopaplavastvaM sukhena | draShTAro.adhoniyamitadR^isho divyayoShAstatoShA: tvAmArUDhaM pavanapadavImudgR^ihItAlakAntAH || 29 || ##(Megha 8a)## divye yAne tridivavanitAli~NgitaM vyomamArge sanmANikyAbharaNakiraNAdyotitA~NgaM tadAnIm | gAM gachChandaM navajaladharAsha~NkayA.adhaH sthitAstvAM prekShiShyante pathikavanitAH pratyayAdAshvasantyaH || 30 || ##(Megha 8b)## syAdAkUtaM mama na purataH svasthavIrAgraNIryaH tiShThedekaM kShaNamiti na taM sAmprataM hantumIshaH| nanveSho.ahaM vada bhaTamataH kIrtilakShmIpriyo vA kaH sannaddhe virahavidhurAM tvayyupekSheta jAyAm || 31 || ##(Megha 8c)## shrutvA.apyevaM bahunigatitaM jopamevA.ayamAset yogIyogAnna chalatitarAM pashya dhIratvamasya | strImmanyo vAbhayaparavashaH so.ayamAste dhigastu na syAdanyo.apyahamiva jano yaH parAdhInavR^ittiH || 32|| ##(Megha 8d)## vittanighnaH smarapavashAM vallabhAM kA~nchidekAM dhyAnavyAjAt smarati ramaNIM kAmuko nUnameShaH | aj~nAtaM vA smarati sudatI yAmayAdUShitA.a.asIt tAM chA.avashyaM divasagaNanAtatparAmekapatnIm || 33|| ##(Megha 9a)## jAnAsi tvaM prathamavayasi svIkR^itAM tAM navoDhAM tyaktvA yAsyasyavanipatinA sAkamekAkinIM yan | pratyAvR^ittaH kathamapi satIM jIvitaM dhArayantI\- mavyApannAmavihatagatirdrakShyasi bhrAtR^ijAyAm || 34|| ##(Megha 9b)## chitraM tanme yadupayamanAnantaraM viprayuktA tvattaH sAdhvI suratarasikA sA tadA jIvati sma | manye rakShatyasunirasanAddhAtumApadgatAnAM AshAbandhaH kusumasadR^ishaM prAyasho hya~NganAnAm || 35|| ##(Megha 9c)## tachchAshcharyaM yadahamabhajaM tvadviyoge.api kAmAn prANairArtaH kimanukurute jIvaloko hatAshaH | puMsAM dhairya: kimuda suhR^idAM kiM punaHsa~NgamAshA sadyaHpAti praNayihR^idayaM viprayoge ruNaddhi ?|| 36|| ##(Megha 9d)## ityuktA.atho punarapi suraH sAmabhedau vyatAnIt yo.antaHsnehastvayi chiramabhUtpUrvabandhostadA me | dhikkArastaM tirayatitarAM tvatkR^ito.asmAn sa hantum | mandaM mandaM nudati pavanashchAnukUlo yathA tvAm || 37|| ##(Megha 10a)## tasmAdyogaM shithilaya mune dehi yuddhakShaNaM me dAnAdanyanna khalu sukR^itaM dehinAM shlAghyamasti | shaMsantIdaM nanu vanagajA dAnashIlAstathAbdA vAmashchAyaM nadati madhuraM chAtakaste sagandhaH || 38|| ##(Megha 10b)## yuddhe shauNDo yadi cha bhagavAn vIrashayyAM shritaH syAH svargastrINAmahamahamikAM sa.nvidhAsyaMstadA tvAm | vidyAdharyo nabhasi vR^iNate puNyapAkAdvina~NkShya\- dgarbhAdhAnakShaNaparichayAnnUnamAbaddhamAlAH || 39|| ##(Megha 10c)## mUrchChAsuptaM tridashanihitAmlAnamandAramAlaM tUryadhvAnastanitamukharaM divyayAnAdhirUDham | dyAmudyantaM sajalajaladAsha~NkayA.a.abaddhamAlAH seviShyante nayanasubhagaM khe bhavantaM balAkAH || 40 || ##(Megha 10d)## yogin pashyaMstvadatuladhR^iterbha~NgahetUn payodAM\- stadgambhIradhvanitamapi cha shrotumarhasyakAle| kekodgrIvA~nshikhariShu chiraM nartayeyanmayUrAn kartuM yachcha prabhavati mahImuchChilIndhrAmavandhyAm || 41|| ##(Megha 11a)## pashyottrastA dhavalitadisho mandamandaM prayAntaH dR^ishyante.amI gaganamabhito mandasAnAH svanantaH | baddhotkaNThodvigalitamadAH prAvR^iSheNyAmbudAnAM tachChrutvA te shravaNasubhagaM garjitaM mAnasotkAH || 42|| ##(Megha 11b)## te chA.avashyaM navajaladharairunmanIbhUya haMsA matprAmANyAttava jigamiShordhAma yakSheshvarANAm | sa~NgachChante pathi jalamuchAmApatantaH samantAt AkailAsAdbisakisalayachChedapAtheyavantaH || 43|| ##(Megha 11c)## sphItotkaNThAvigalitamadA mandamandAyamAnA mUkIbhUtAH skhalitagayo.anunmukhAssantatAshAH | tvAmanvete pavanapadavImAshrayanto.anurUpAH sampatsyante nabhasi bhavato rAjahaMsAH sahAyAH || 44|| ##(Megha 11d)## bhoktuM divyashriyamanumatAM yAtukAmo dyulokaM kAlakShepaduparama raNe ma~NkShu sannahya bhikSho | yenA.amutra spR^ihayasi dive yashcha sa.nrakShati tvAM ApR^ichChasva priyasakhamamuM tu~NgamAli~Ngya shailam || 45|| ##(Megha 12a)## bhUyashchAnusmara siShidhuShaH kAryasiddhyai prayatya prAyeNeShTA mahati vidhure devatAnusmR^itirnaH | siddhikShetraM sharaNamathavA gachCha taM rAmashailaM vandyaiH puMsAM raghupatipadaira~NkitaM mekhalAsu || 46|| ##(Megha 12b)## snAto dhautAmbaranivasano divyagandhAnuliptaH sragvI dantachChadavirachitAraktatAmbUlarAgaH | khaDgI yuddhe kR^itaparikaraH kShAlitAgaHparAgaH kAle kAle bhavati bhavato yasya sa.nyogametya || 47|| ##(Megha 12c)## pashchAttApAdvyuparitamaho mayyapi prItimehi bhrAtaH prauDhapraNayapulako mAM nigUh svadorbhyAm | tatte snigdhe mayaki janitatA shlAghanIyA janaiH syAt snehavyaktishchiravirahajaM mu~nchato bAShpamuShNam || 48|| ##(Megha 12d)## kiM vA vairIndhanadahi mayi prauDhamAnastvameta\- nnAbhipreyAH kimaparamaho no vilambena tiShTha | tvAmadyaivAntakamukhabilaM prApayAmi tvakaM me mArgaM mattaH shruNu kathayatastvatprayANAnurUpam || 49|| ##(Megha 13a)## ##var*## tAvachChR^iNu shreyomArgAnna hi jinamatAdbhraMshitasyaika eva mArgo.asahyAdasukhaviShadhernArakAttArako yaH | taM muktvA te shrutisukhapadaM vachmi yatra priyAyAH sandeshaM me tadanu jalada shroShyasi shravyabandham || 50|| ##(Megha 13b)## ##var## shrotrapeyam tatrA.apyeko.anR^ijurR^ijurataH ko.api panthAstayoryo vakro.api tvA nayati sukhatastaM shR^iNu prochyamAnam | nAnApuShpadrumasumanasAM saurabheNAtateShu khinnaH khinnaH shikhariShu padaM nyasya gantAsi yatra || 51|| ##(Megha 13c)## yasmin ramyAH kR^itakagirayaH sevyasAnupradeshAH nAnAvIrudvitatisubhagA: puShpashayyAchitAntAH | tena vrajyA tava sukhakarI tatra yAyAH sukhena kShINa: kShINaH parilaghupayaH srotasAM chopabhujya || 52|| ##(Megha 13d)## kAmaM yAyAH pathi nigadite kAmagatyA vimAnaM prItyArUDhaH prathitamahimA vArivAhIva bandho | dR^iShTodyoge nabhasi virahan khecharIbhistvamuchchai\- radreH shR^i~NgaM harati pavanaH kiMsvidityunmukhIbhi: || 53|| ##(Megha 14a)## mayyAmuktasphuritakavache nIlameghAyamAne manye yuktaM madanukR^itaye vArivAhAyitaM te | meghIbhUto vraja laghu tataH pAtasha~NkAkulAbhiH dR^iShTotsAhashchakitachakitaM mugdhasiddhA~NganAbhiH || 54|| ##(Megha 14b)## tasmAdvidyutprasavasamaye prApya siddhiM vadhUnAM sadyaH kR^itvA samuchitamado divyajImUtarUpam | divyAnbhogAn samanubhavituM kAmukaH kAmachAre sthAnAdasmAtsarasanichulAdutpatoda~NmukhaH kham || 55|| ##(Megha 14c)## digbhyo bibhyatkathamiva pumAn bhIlukastatra gachChe\- dulla~NghyAdrIn viShamasarito durgamAMshcha pradeshAn | tanmA rodIrvraja sunipuNaM vyomamArgAnusArI di~NnAgAnAM pathi pariharan sthUlahastAvalepAn || 56|| ##(Megha 14d)## prasthAne te virachitamitastoraNaM nUnamuchchaiH kA~nchIdAma shlathitamathavA svargalakShmyA kimetat | varNopaghnaM dhanuruta samAvirbhavatyatyudagraM ratnachChAyAvyatikara iva prekShyametatpurastAt || 57|| ##(Megha 15a)## nUnaM bhUmyAntaritavisaraM bhogimUrdhanyaratna\- jyotishchakraM viyati kimito dR^ishyate bhUmirandhrAt | prAyeNedaM dinakarakarAshliShTameghAshritaM yad\- valmIkAgrAtprabhavati dhanu: khaNDamAkhaNDalasya || 58|| ##(Megha 15b)## khaDgasyaikaM kathamapi dR^iDhaM me sahasva prahAraM vakShobhAge kulishakaThine prochChaladraktadhAram | vidyuddaNDasphuritaruchinA vAridasyeva bhUyo yena shyAmaM vapuratitarAM kAntimApatsyate te || 59|| ##(Megha 15c)## sha~NkorekaM prahR^itamathavA dhatsva shUrAgraNirme pichChopAgrapratatiruchiraM yena shobhA.atikA te | krIDAhetorvirachitatanorindranIlatviSha: syAd barheNeva sphuritaruchinA gopaveShasya viShNoH || 60|| ##(Megha 15d)## AstAM tAvatpraharaNakathA svaryayA.arjya tavA.ayaM mArgaH svarjo viyadabhipateH prAgamuShmAtpradeshAt | jImUtatvaM dadhadanugataH kShetriNAM dR^iShTipAtaiH tvayyAyattaM kR^iShiphalamiti bhrUvilAsAnabhij~naiH || 61|| ##(Megha 16a)## vidyunmAlAkR^itaparikaro bhAsvadindrAyudhashrI\- rudyanmandrastanitasubhagaH snigdhanIlA~njanAbhaH | shIghraM yAyAH kR^itakajalada tvatpayobindupAta\- prItisnigdhairjanapadavadhUlochanaiH pIyamAnaH || 62|| ##(Megha 16b)## dR^ishyAndeshA~njalada sakalAnprekShya siMhAvalokAt\- tatratyAnAM janapadabhuvAM tApamAhR^itya pashchAt | prItyAsannaM janapadamimaM la~NghayAlaM vilambya sadyaHsIrotkaShaNasurabhikShetramAruhya mAlam || 63|| ##(Megha 16c)## yadyautsukyaM tava janapadaprekShaNe dIrghakAlaM pratyAvR^ittasvaviShayaraterasti bhikSho kadAchit | tatpepIyasva parisaritaM dakShiNAshAM bhramitvA ki~nchitpashchAd vraja laghugatirbhUya evottareNa || 64|| ##(Megha 16d)## vakShyatyuchchaiH pathagatiparishrAntitAntaM nitAntaM tu~Ngo.adriH svairbahuvilasitairnirjharairAttakAntiH | pratyudyAto dhutataTavanopAntadeshairmarudbhiH tvAmAsAraprashamitavanopadravaM sAdhu mUrdhnA || 65|| ##(Megha 17a)## ##var## vanopaplavaM tvayyAsanne viralaviralAn prAvR^iSheNyodabindUn vastraknopaM visR^ijati tathA.apyashmaveshmodareShu | siddhadvandvaM suratarasikaM prAntaparyastavINaM vakShyatyadhvashramaparigataM sAnumAnAmrakUTaH || 66|| ##(Megha 17b)## tvAmuttu~NgaiH shikharatarubhiH sa~NgrahIShyatyavashyaM vishrAntyartha priyamupagataM so.achalastu~NgavR^ittiH| prAptaM kAle praNayinamaho kartumarhatyapAshaM na kShudro.api prathamasukR^itApekShayA sa.nshrayAya || 67|| ##(Megha 17c)## manye maitrIM gurubhirachalairvAridAnAmahAryA yaM pratyeti vidadhati dhR^itiM tasya te bandhukR^ityam | kuryAdadrirbhR^ishamasuhR^ido.atyuttamasnigdhavR^ittiH prApte mitre bhavati vimukhaH kiM punaryastathochchaiH || 68|| ##(Megha 17d)## sevyaH so.adriH khacharavanitAdhyAsidodagrashR^I~NgaH tvAM vishrAntyai tvarayati purA ramyasAnupradeshaH | siddhopAsyaH kusumitalatAvIrudhAM sanniveshyaH ChannopAntaH pariNataphaladyotibhiH kAnanAmraiH || 69|| ##(Megha 18a)## kR^iShNAhiH kiM valayitatanurmadhyamasyAtishete kiM vA nIlotpalavirachitaM shekharaM bhUbhR^itaH syAt | ityAsha~NkAM janayati purA mugdhavidyAdharINAM tvayyArUDhe shikharamachalaH snigdhaveNIsavarNe || 70|| ##(Megha 18b)## adhyAsInaH kShaNamiva bhavAnasya shailasya ku~njaM lakShmIM ramyAM muhurupaharannidranIlopalasya | khenonmukto bhuvamiva gataH shlakShNanirmokakhaNDo nUnaM yAsyatyamaramithunaprekShaNIyAmavasthAm || 71|| ##(Megha 18c)## tvayyAnIlatvipi girirasau shekharatvaM dadhAne shobhAmeShyatyamaramithunashlAghanIyAM tadAnIm | nAnApuShpadrumashabalitopatyakaH sotimAtraM madhye shyAmaH stana iva bhuvaH sheShavistArapANDuH || 72|| ##(Megha 18d)## ramyashroNIrvikaTadashanAH prothinIdarghighoNA: pInottu~NgastanataTabharAnmandamandaM prayAntIH| grAvakShuNNAprashithilanakhA vAjivaktrAH prapashye tasmin sthitvA vanacharavadhUbhuktaku~nje muhUrtam || 73|| ##(Megha 19a)## ##var## sthitvA tasmin tasmAdadreH kathamapi bhavAnmuktaku~njaH prayAyAt ramyasthanaM tyajati na mano durvidhAnaM pratIhi | kAlakShepaM visR^ija garimAlambanaM yAhi sadyaH toyotsargadrutataragatistatparaM vartma tIrNaH || 74|| ##(Megha 19b)## gatvodIchIM bhuva iva pR^ithuM hArayaShTiM vibhaktAM vanyebhAnAM radanahatibhirbhinnaparyantavaprAm | vInAM vR^indairmadhuravirutairAttatIropasevAM revAM drakShyasyupalaviShame vindhyapAde vishIrNAm || 75|| ##(Megha 19c)## tAM tasyAdrerupataTavanaM viprakIrNapravAhAM tIropAntaskhalanaviShamodvR^ittaphenAM samInAm | pashya prItyA giritaTagajakShobhabhinnormimAlAM bhaktichChedairiva virachitAM bhUtima~Nge gajasya || 76|| ##(Megha 19d)## dattaM vanyairiva kalabhakaiH puShkareNotkShipadbhiH prAyogyaM te munimata chiraM vAsanAvAsitasya | grAvachchuNNochchalitamathavA tvaM harervAryavArya yasyAstiktairvanagajamadairvAsitaM vAntavR^iShTiH || 77|| ##(Megha 20a)## ##var## tasyAstiktaiH tatsvAdIyaH surabhi shishiraM prArthanIyaM munInAM nijantutvAdupalanipatannirjharAmbha:prakAsham | tasyAH kShuNNaM vanakarikarAghaTTanairapyajasraM jambUku~njapratihatarayaM toyamAdAya gachCheH|| 78|| ##(Megha 20b)## hR^itvA tasyA rasamapahR^itAsheShamArgashramastvaM vyomavrajyAM punaravihataprakramAM sandadhIthAH| prAptasthairya sapadi jalavAnapyasau yadgarIyAn antaHsAraM ghana tulayituM nA.anilaH shakShyati tvAm || 79|| ##(Megha 20c)## mArge mArge punarapi jalAnyAharestvaM dhunInAM yena sthemA bhavati bhavato vIra dUraM prayAtaH | utsR^ijyAlaM laghimaghaTitAM riktatAmedhi pUrNo riktaH sarvo bhavati hi laghuH pUrNatA gauravAya || 80|| ##(Megha 20d)## kAryAlli~NgAt svayamadhigatAt kAraNasyA.anumAnaM rUDhaM yeShAM tadiyamabhimA ktarupeti manye | tvatsAnnidhyaM yadanumimate yoShitaH proShitAnAM nIpaM dR^iShTvA haritakapishaM kesarairardharUDhaiH || 81|| ##(Megha 21a)## madhyevindhyaM vanabhuvamiyA yatra dR^iShTvA shilIndhrAn adhyArUDhAnanuvanamamI parvatIyA manuShyAH | tvAmAyAtaM kalayitumalaM tvatpayobindupAtaiH AvirbhUtaprathamamukulAH kandalIshchAnukachCham || 82|| ##(Megha 21b)## tvAmAsannaM sapadi pathikA j~nAtumarhantyakAle shrutvA kekAdhvanimanuvanaM kekinAmunmadAnAm | barhakShepaM naTitamapi cha prekShya teShAM salIlaM dagdhAraNyeShvadhikasurabhiM gandhamAghrAya chorvyAH || 83|| ##(Megha 21c)## puShpAmodairaviralamamI sampatanto vanAnte baddhautsukyAt sarasavidalatkandalaishchAnuku~njam | dagghAraNyasthalaparimalaishchAnukR^iShTA yathAstvaM sAra~NgAste jalalavamuchaH sUchayiShyanti mArgam || 84|| ##(Megha 21d)## gambhIratvaM yadidamadhunA lakShyate dhyAnahetoH sa~NkShobhANAM virachanashatairapyadhR^iShyaM madIyaiH| tad dR^iShTvA.ahaM tava ghanatayA mAndyamevA.atidhairyA\- dutpashyAmi drutamapi sakhe matpriyArthaM yiyAsoH || 85|| ##(Megha 22a)## bhUyashchAhaM navajaladharAdhautasAnupradeshe nR^ityatkekidhvanimukharite svAgataM tanvatIva | pAdyaM chochchairvahati shirasA nirjharAmbho.abhisha~Nke kAlakShepaM kakubhasurabhau parvate parvate te || 86|| ##(Megha 22b)## niHsa~Ngo.api vrajitumanalaM tatra tatra kShitidhre labdhAtithyaH priya iva bhavAnuhyamAnaH shirobhiH| abhyudyAtaistvadupagamanAdunmanIbhUya bhUyaH shuklApA~NgaiH sajalanayanaiH svAgatIkR^itya kekAH || 87|| ##(Megha 22c)## tasyotkaNThAvirutimukharasyotpatiShNoH katha~nchit pratyAsannatvadupagamanasyA.antarArdrasvabhAve| snehavyaktiM tvayi ghanayataH kekivR^indasya manye pratyudyAtaH kathamapi bhavAn gantumAshu vyavasyet || 88|| ##(Megha 22d)## vindhyopAntAttava gatavato nA.atidUre dashArNAH ramyArAmA nayanaviShaye sampatiShyanti sadyaH| tvatsAnnidhyAt kaluShitapayaHpUrNashAleyavaprAH pANDuchChAyopavanavR^itayaH ketakaiH sUchibhinnaiH || 89|| ##(Megha 23a)## teShAmAviShkR^itajalalave tvayyupAsannavR^ittau sImoddeshA nayanasubhagAH sAmisaMrUDhasasyAH | sa~njAyerannavaparikarA mUkapuMskokilAshcha nIDArambhairgR^ihabalibhujAmAkulagrAmachaityAH || 90|| ##(Megha 23b)## bhUyasteShAmupavanabhuvastu~NgashAkhAgraghR^iShTa\- vyomotsa~NgairnijataruvarairAttashobhAH phalADhyAH | sampadyeranvividhavihagairAkulA nIDakR^idbhiH tvayyAsanne pariNataphalashyAmajambUvanAntAH || 91|| ##(Megha 23c)## ityabhyarNe bhavati vilasadvidyududdAmahAse muktAsAraprakaTitarave kekinAmunmadAnAm | nR^ityArambhaM ghaTayati muhurnUnamudbhUtapa~NkAH sampatsyante katipayadinasthAyihaMsA dashArNAH || 92|| ##(Megha 23d)## gatvA pashyeH pavanavichalatketuhastairabhIkShNaM dUrAduchchairbhavanashikharairAhvayantImiva tvAm | sAlodagrAM shriyamiva bhuvo rUpiNIM nAbhibhUtAM teShAM dikShu prathitavidishAlakShaNAM rAjadhAnIm || 93|| ##(Megha 24a)## saudhotsa~Nge kShaNamupaniShattR^iShNa tUNNIM niShaNNo jAlodgIrNaiH surabhitatanurdhUpadhUmairmanoj~naiH | vArastrINAM nidhuvanaratiM prekShamANastvamenAM gatvA sadyaH phalamapi mahatkAmukatvasya labdhA || 94|| ##(Megha 24b)## ##var*## phalamavikalaM vishrAntiste subhaga vipulA tatra yAtasya manye kalhArA~NkaM surabhi shishiraM svachChamutphullapadmam | vAtAkIrNaiH kuvalayadalairvAsitaM dIrghikAmbhaH tIropAntastanitasubhagaM pAsyasi svAdu yatra || 95|| ##(Megha 24c)## ##var## yasmAt , yattat pAtavyaM te rasika sarasaM prANayAtrAnimittaM tasyAM lIlAsphuritashapharAghaTTanairAttapa~Nkam | rodhaHprAnte vihagakalabhairbaddhaDiNDIrapiNDaM sabhrUbha~NgaM mukhamiva payo vetravatyAshchalormi || 96|| ##(Megha 24d)## pItvA tasyAM salilamamalaM jIvikAM kR^itya ki~nchit nItvA.ahastvaM kvachidanumate harmyapR^iShTheniShaNNaH | dR^iShTvA dR^ishyaM vilasitamado nAgarANAM dinAnte nIchairAkhyaM girimadhivasestatra vishrAntihetoH || 97|| ##(Megha 25a)## ##var## vishrAmahetoH tvaM sevethAH shikhariNamamuM tAM nishAM muktasha~Nko vidyuddAmasphuritaruchimaddIpikAdyotitAshaH| siddhastrINAM ratiparimalairvAsitAdhityakAntaM tvatsamparkAtpulakitamiva prauDhapuShpaiH kadambaiH || 98|| ##(Megha 25b)## so.asAvadrirbhavatu nitarAM prItaye te samagra\- grAvopAgrairgrahagaNamivopagR^ihItuM khamudyan | bhogedrekaM kathayati latAveshmakaiH sopahAraiH yaH paNyastrIratiparimalodgAribhirnAgarANAm || 99|| ##(Megha 25c)## premA.amuShmiMstava samuchitaM viddhi shaile shilAgraiH vyomotsa~NgaM parimR^ijati vA pushayyAchitAntaiH| srastasragbhirnidhuvanavidhau krIDatAM dampatInAM uddAmAni prathayati shilAveshmabhiryauvanAni || 100|| ##(Megha 25d)## ramyotsa~Nge shikharanipatannirjharArAvahR^idye paryArUDhadrumaparigatopatyake tatra shaile | vishrAntaH sanvraja vananadItIrajAnAM nipi~ncha\- ##(Megha 26a)## ##var*## tIrajAtAni si~nchan nnudyAnAnAM navajalakaNairyUthikAjAlakAni || 101|| ##(Megha 26b)## adhyArUDhetapati tapane puShpgulmAvakIrNA tasyAstIrakShitimatipaternAtivegAddayAlu: | gaNDasvedApanayanarujAklAntakarNotpalAnAM ##(Megha 26c)## ChAyAdAnAtkShaNaparichitaH puShpalAvImukhAnAm || 102|| ##(Megha 26d)## vakro.apyadhvA jagati sa mato yatra lAbho.astyapUrvo yAtuM shakyaM nanu vanapathAt kAsikAgrArjunAntAt | vakraH panthA yadapi bhavataH prasthitasyottarAshAM ##(Megha 27a)## saudhotsa~NgapraNayavimukho mA sma bhUrujjayinyAH || 103|| ##(Megha 27b)## jaitrairbANaiH kusumadhanuSho dUrapAtairamoghaiH marmAvidbhirdR^iDhaparichitabhrUdhanuryaShTimuktaiH | vidyuddAmasphuritachakitairyatra paurA~NganAnAM ##(Megha 27c)## ##var## chakitaistatra lolApA~Ngairyadi na ramase lochanairva~nchitaH syAH || 104|| ##(Megha 27d)## ##var## lochanairva~nchito.asi srotaH pashyan vraja pathi luThanmInalolAyatAkShyAH nirvindhyAyAH kimapi kimapi vya~njitAkUtavR^ittiH| vIchikShobhastanitavihagashreNikA~nchIguNAyAH ##(Megha 28a)## saMsarpantyAH skhalitasubhagaM darshitAvartanAbheH || 105|| ##(Megha 28b)## tvayyautsukyaM sphuTamiva vinA.apyakSharairvya~njayantyAH ki~nchilla~njAvalitamiva sandarshitAptAgamAyAH | nirvindhyAyAH pathi bhava rasAbhyantaraH sannipatya ##(Megha 28c)## strINAmAdyaM praNayavachanaM vibhramo hi priyeShu || 106|| ##(Megha 28d)## haMsashreNIkalavirutibhistvAmivopAhvayantI dhR^iShTA mArge shithilavasanevA~NganA dR^ishyate te | veNIbhUtapratanusalilA tAmatItasya sindhuH ##(Megha 29a)## ##var ## sAvatItasya pANDuchChAyAtaTaruhatarubhraMshibhirjIrNaparNaiH || 107||##(Megha 29b)## kShAmA.a.apANDuH pratanusalilA veNikAM dhArayantI haMsasvAnairiva vidadhatI prArthanAchATumeShA | saubhAgyaM te subhaga ! virahAvasthayA vya~njayantI ##(Megha 29c)## kArshyaM yena tyajati vidhinA sa tvayaivopapAdyaH || 108|| ##(Megha 29d)## satyapyevaM pathi bahuvidhe sa.nvidhAnAnuSha~Nge mukhyasvArthapratihatibhayAdAshu gatvA.adhvasheSham | prApyAvantInudayanakathAkovidagrAmavR^iddhAn ##(Megha 30a)## pUrvoddiShTAmanusara purIM shrIvishAlAM vishAlAm || 109|| ##(Megha 30b)## vyAvarNyAlaM bhuvanamahitAM tAM purImuttamArddhi lakShmyAH shashvannivasanabhuvaM sampadAmekasUtim | svalpIbhUte sucharitaphale svargiNAM gAM gatAnAM ##(Megha 30c)## sheShaiH puNyairhR^itamiva divaH kAntimatkhaNDamekam || 110|| ##(Megha 30d)## yasyAmuchchairupavanatarUnnAmayanmAtarishvA vIchIkShobhAdadhikashishiraH sa~ncharatyapkaNaudhaiH | dIrghIkurvanpaTu madakalaM kUjitaM sArasAnAM ##(Megha 31a)## pratyUSheShu sphuTitakamalAmodamaitrIkaShAyaH || 111|| ##(Megha 31b)## kallolAntarvalanashishiraH shIkarAsaravAhI dhUtodyAno madamadhulihAM vya~njayan si~nchitAni | yatra strINAM harati surataglAnima~NgAnukUlaH ##(Megha 31c)## shiprAvAtaH priyatama iva prArthanAchATukAraH || 112|| ##(Megha 31d)## ##var## siprAvAtaH tIkShNasyA.areH sa kila kalahe yuddhashauNDo muruNDaH pradyotasya priya ! duhitaraM vatsarjo.atra jahre | ##(Megha 33a)## haimaM tAladrumabhavanamabhUdatra tasyaiva rAj~na ##(Megha 33b)## hAsAlApairiti ramayati strIjano yatra bAlAn || 113|| shailaM shailapramitavapuShA pIDayannunmadiShNUn nighnan vyAlAn kupitasamavartIva meghaM marudvat | atrodbhrAntaH kila nalagiriH stambhamutpATya darpA\- ##(Megha 33c)## dityAgantUn ramayati jano yatra bandhUnabhij~naH || 114|| ##(Megha 33d)## yasyAM bibhratyavanipapathA ratnarAshInudagrA~n\- shUrponmeyA~njaladhaya ivApItatoyA yugAnte | hArAMstArAMstaralaguTikAnkoTishaH sha~NkashuktIH ##(Megha 32a)## shaShpashyAmAnmarakatamaNInunmayUkhaprarohAn || 115|| ##(Megha 32b)## bhUyo nAnAbharaNarachanAyogyaratnapravekA~n\- jyotirlekhArachitaruchimachChakrachApAnukArAn | dR^iShTvA yasyA vipaNirachitAnvidrumANAM cha bha~NgAn ##(Megha 32c)## saMlakShyante salilanidhayastoyamAtrAvasheShAH || 116|| ##(Megha 32d)## vishramyochchairvalabhiShu purIM prApya tAmuttamArddhi svargAvAsapraNayamurarIkR^itya saudhaistathA.asyAH | jAlodgIrNairupachitavapuH keshasaMskAradhUpai\- ##(Megha 34a)## rbandhuprItyA bhavanashikhibhirdattanR^ittyopahAraH || 117|| ##(Megha 34b)## svaHsaudheShu praNayamachirAtsaMhariShyasyavashyaM mandrAtodyadhvaniShu satatArabdhasa~NgItakeShu | harmyeShvasyAH kusumasurabhiShvadhvakhinnAntarAtmA ##(Megha 34c)## ##var## kusumasurabhiShvadhvakhedaM nayethA nItvA khedaM lalitavanitApAdarAgA~NkiteShu || 118|| ##(Megha 34d)## ##var## nItvA rAtriM, lakShmIM pashyaMllalitavanitApAdarAgA~NkiteShu || ityamoghavarShaparameshvaraparamagurushrIjinasenachAryavirachitameghadUtaveShTite pArshvAbhyudaye bhagavatkaivalyavarNanaM nAma prathamaH sargaH || \section{|| atha dvitIyaH sargaH ||} vishramyA.atha kShaNamiva bhavAn paryatetsandidR^ikShuH shobhAM tasyAM shatamakhapurIM hrepayantyAH svabhUtyAH| snigdhashyAmaM vapurupavahannAgarANAM phaNAbhR^i\- dbhartuH kaNThachChaviriti gaNaiH sAdaraM vIkShyamANaH || 1 || ##(Megha 35a)## pUrvaM tAvaddhavalitanabhobhAgamabhraMlihAgraM kailAsAdrishriyamiva hasanmohashatrornihantuH| karmArINAM vijitamadanasyA.arhata: sa~nchichIShu: puNyaM yAyAstribhuvanagurordhAma chaNDIshvarasya || 2 || ##(Megha 35b)## taM sevethAH kR^itaparigatirvyAkiranpuShpavarShaM stotrIkurvan stanitamabhito dundubhisvAnamandram | vAtoddhUtairanibhR^itatarairuttara~NgaiH payobhi\- rdhUtodyAnaM kuvalayarajogandhibhirgandhavatyAH || 3 || ##(Megha 35c)## satyanyasmin surabhishishirasvachChatoyahradAdau nAnAsvAdau payasi pavite pItanastvadvinodaH | vyAdhUtaistaiH kathamiva bhavedvAribhirgandhavatyAH toyakrIDAniratayuvatisnAnatiktairmarudbhiH || 4|| ##(Megha 35d)## draShTuM vA~nChA yadi cha bhavati pretagoShThIM vichitrAM tiShThAtiShThannuparinipatadgR^idhravaddhAndhakAre | doShAmanye.apyahani nitarAM pretagoShThIti rAtre\- rapyanyasmi~njaladhara ! mahAkAlamAsAdya kAle || 5 || ##(Megha 36a)## tasmAjjIrNadrumashatabR^ihatkoTarAntaHprabaddha\- dhvAnolUkapratibhayarave pretashophAtiraudre | tasyopAnte pariNatashivArabdhasAMrAviNogre sthAtavyaM te nayanaviShayaM yAvadatyeti bhAnuH || 6 || ##(Megha 36b)## vidyAsiddhiM prati niyamino dhautavastrasya mantrai\- rhruMphu~NkAraiH pitR^ivanamabhi bhrAmyataH svairviribdhaiH| pUjAmAptAsyanaghamadhuraiH sAdhakaughasya tasmin kurvan sandhyAbalipaTahatAM shUlinaH shlAghanIyAm || 7 || ##(Megha 36c)## tatrA.astyantarvaNamapabhiyAmAsitaM sanmunInAM jainaM veshma stutikalakalAdAttatannAmarUDhi | taM sevitvA stanitapahairuchcharardbhistamuchchai\- rAmandrANAM phalamavikalaM lapsyase garjitAnAm || 8|| ##(Megha 36d)## sAyAhne chettadupagatavAn dhAma tatkAlapUjA\- sa~NgItAnte shramajalakaNairAchitA~NgIH sukaNThIH | mandaM yAntIshchaturagaNikAH shIkaraiH sannayestvaM pAdanyAsakvaNitarasanAstatra lIlAvadhUtai || 9 || ##(Megha 37a)## ##var## pAdanyAsaiH kvaNitarashanA tAstatrAharmaNImayaraNannUpurAH paNyayoShAH prodgAyantIH sulalitapadanyAsamudbhrUvilAsAH | pashyotpashyA navajalakaNadvitrasiktA vilolA ratnachChAyAkhachitavalibhishchAmaraiH klAntahastAH || 10 || ##(Megha 37b)## tvAM tatrA.arhadbhavanavalabherUrdhvabhAge niShaNNaM sandhyArAgachChuritavapuShaM vidyududbhAsidaNDam | drakShyante tA virachitamiva vyomni lIlAvitAnaM veshyAstvatto nakhapadasukhAn prApya varShAgrabindUn || 11 || ##(Megha 37c)## bhUyashcha tvatstanitachakitAHkiMsvidityAttasha~NkAH ki~nchittiryagvalitavadanAstatra paNyA~NganAstA: | baddotkampastanataTaluThallolahArAH salIlAn AmokShyante tvayi madhukarashreNidIrghAn kaTAkShAn || 12|| ##(Megha 37d)## itthaM bhaktiprakaTanapaTustatra chAtodyagoShThIM kR^itvA mandrastanitamuravadhvAnamAvirvitanvan | vandArUNAM shR^iNu sunibhR^itaH stotrapAThaM munInAM pashchAduchchairbhujataruvanaM maNDalenA.abhi lInaH || 13 || ##(Megha 38a)## ##var## maNDalenAbhilInaH tasminkAle jaladharapathe svaM vitatya praharShA\- dvidyuddIpairjinamupaharanbhaktibhArAvanamraH | draShTAsi tvaM dadhadiva muhuH svAmisevAnurAgaM sAndhyaM tejaH pratinavajapApuShparaktaM dadhAnaH || 14 || ##(Megha 38b)## bhaktiM kurva~nshatamakha ivA.a.avirbhavaddivyarUpa\- shchitrAM vR^ittiM svarasarachitAM shaikhinIM vA manoj~nAm | kaNThachChAyAM svavapuShi vahanmA yan sAdhuvAdaM nR^ityArambhe hara pashupaterArdranAgAjinechChAm || 15 || ##(Megha 38c)## nATyaM tanvansuruchiratanurnATaya vyomara~Nge tArApuShpaprakararuchire saumyavidyunnaTIM tAm | nAyaM raudro mR^iduriti chiraM sAdhuvAdaiH priyAnte shAntodvegastimitanayanaM dR^iShTabhaktirbhavAnyA || 16|| ##(Megha 38d)## ## text of shloka No. 17 not visible cearly in page 155 of the book ## gachChantInAM ramaNavasatiM yoShitAM tatra naktam || 17 || ##(Megha 39a)## garjatyuchchairbhavati pihitavyomamArge ramaNyo gADhotkaNThA madanavivashAH puMsu sa~NketagoShThIm | ekAkinyaH kathamiva ratau gantumIshA nishIthe ruddhAloke narapatipathe sUchibhedyaistamobhiH || 18 || ##(Megha 39b)## ##text of shlokam No. 19 not visible cearly in page 157 of the book ## saudAminyA kanakanikaShasnigdhayA darshayorvIm || 19 || ##(Megha 39c)## krIDAhetoryadi cha bhavato garjanenotsukatvaM mandaM mandaM stanaya vanitAnUpurArAvahR^idyam | tAsAmantarmaNitasubhagaM sambhR^itAsAradhAraH toyotsargastanitamukharo mA sma bhUrviklavAstAH || 20|| ##(Megha 39d)## bhrAntvA kR^itsnAM puramiti chiraM rAtrisambhogadhUpai\- rlabdhAmodaH sukhamanubhava tvaM garIyAnasheShAm | tAM kasyA~nchidbhavanavalabhau suptapArAvatAyA ##(Megha 40a)## nItvA rAtrIM chiravilasanAt khinnavidyutkalatraH || 21|| ##(Megha 40b)## yadyapyasyAM kShaNaparichayaH svargavAsAtishAyI tatrA.a.asaktiM sapadi shithilIkR^itya vairaM cha yogAt | dR^iShTe sUrye punarapi bhavAn vAhayedadhvashiShTaM ##(Megha 40c)## ##var## vAhayedadhvasheShaM mandAyante na khalu suhR^idAmabhyupetArthakR^ityAH || 22|| ##(Megha 40d)## rudre bhAnau nayanaviShayaM nopayAti tvayA.asau bhAso bha~NgAdaghanirasanaM mA sma bhUttvannimittam | tasminkAle nayanasalilaM yoShitAM khaNDitAnAM ##(Megha 41a)## shAntiM neyaM praNayibhirato vartma bhAnostyajAshu || 23|| ##(Megha 41b)## anyachchAnyavyasanavidhureNA.a.arya mitreNa bhAvyaM tanmA bhAnoH priyakamalinIsaMstavaM tvaM nirundhAH | prAleyAsraM kamalavadanAtso.api hartuM nalinyAH ##(Megha 41c)## pratyAvR^ittastvayi kararudhi syAdanalpAbhyasUyaH || 24|| ##(Megha 41d)## gambhIreti tvamapi subhagAM tAM dhunIM mA.avasaMsthAH gatvA tasyA rasamanubhava tvayyatisvachChavR^itteH | gambhIrAyAH payasi saritashchetasIva prasanne ##(Megha 42a)## ChAyAtmA.api prakR^itisubhago lapsyate te pravesham || 25|| ##(Megha 42b)## tasmAdevaM praNayaparatAM tvayyabhivya~njayantI lIlAhAsAniva vidadhatI sA dhunI shIkarotthAn | tasmAdasyAH kumudavishadAnyarhasi tvaM na dhairyA\- ##(Megha 42c)## ##var## tasmAt tasyAH nmoghIkartuM chaTulashapharodvartanaprekShitAni || 26|| ##(Megha 42d)## j~nAsyasyuchchaiHpulinajaghanAduchcharanpakShimAlA\- bhAsvatkA~nchImadhuraraNitAt kAmasevAprakarSham | tasyAH ki~nchitkaradhR^itamiva prAptavAnIrashAkhaM ##(Megha 43a)## hR^itvA nIlaM salilavasanaM muktarodhonitambam || 27|| ##(Megha 43b)## ##var## nItvA tAmutphullapratatalatikAgUDhaparyantadeshAM kAmAvasthAmiti bahurasaM darshayantIM nipadya | prasthAnaM te kathamapi sakhe lambamAnasya bhAvi ##(Megha 43c)## j~nAtAsvAdo vivR^itajaghanA ko vihAtuM samarthaH || 28|| ##(Megha 43d)## ##var## vivR^itajaghanAM uttIryAmUM kathamapi tato gantumudyachChamAnaM tvAmunnepyatyanuvanamasau gandhavAhaH sugandhaH | tvanniShyandochChvasitavasudhAgandhasamparkaramyaH ##(Megha 44a)## srotorandhradhvanitamadhuraM dantibhiH pIyamAnaH || 29|| ##(Megha 44b)## ##var## srotorandhradhvanitasubhagaM gatvA ki~nchichChramaparijuShastvatklamachChedadakShaH pratyudyAsuH priyasuhR^idivArUDhasaugandhyayogaH | nIchairvAsyatyupajigamiShordeva pUrvaM giriM te ##(Megha 44c)## shIto vAyuH pariNamayitA kAnanodumbarANAm || 30|| ##(Megha 44d)## IshomAbhyAmapachitapadaM taM puputrIyipubhyAM pUjAM jainIM virirachayipuM svaukasi prAjyabhaktyA | tatra skandaM niyatavasatiM puShpameghIkR^itAtmA ##(Megha 45a)## puShpAsAraiH snapayatu bhavAnvyomaga~NgAjalArdraiH || 31|| ##(Megha 45b)## pUjyaM devairjinapatimajaM pUjayantaM sadainaM dR^iShTvA pUtaM tvamapi bhavatAddevavR^inde divA.agnyam | rakShAhetornavashashibhR^itA vAsavInAM chamUnA\- ##(Megha 45c)## matyAdityaM hutavahamukhe sa.nbhR^itaM taddhi tejaH || 32|| ##(Megha 45d)## so.api tvattaH shrutipathasukhaM garjitaM prApya barhI tuShTaH kekAH prativikurute vAhanaM tasya bhartuH | jyotirlekhAvalayi galitaM yasya barhaM bhavAnI ##(Megha 46a)## putrapremNA kuvalayapadaprApi karNe karoti || 33|| ##(Megha 46a)## yaH saddharmAtsakalajagatAM pAvakAllabdhajanmA tasya prItyA prathamamuchitAM satsaparyA vidhehi | dhautApA~NgaM harashashiruchA pAvakestaM mayUraM ##(Megha 46c)## pashchAdadrigrahaNagurubhirgarjitairnartayethAH || 34|| ##(Megha 46d)## hR^idye svachChesarasi vipule dharmasa~nj~ne bhavatvA\- llabdhAbhikhyaM bhuvanajanatAmAnanIyaM vrajA.a.ashu | ArAdhyainaM sharavaNabhavaM devamulla~NghitAdhvA ##(Megha 47a)## siddhadvandvairjalakaNabhayAdvINibhirmuktamArgaH || 35|| ##(Megha 47b)## gatvA tasmAdaviralagalannirjharAntarmalAM tAM prApyA.akIrti janavadanajAM kShAlayanpuNyatoyaiH| vyAlambethAH surabhitanayAlambhajAM mAnayiShyan ##(Megha 47c)## srotomUrtyA bhuvi pariNatAM rantidevasya kIrtim || 36|| ##(Megha 47d)## tasyA madhyejalamupajitAmbhonikAye muhUrta ChAyAM kR^iShNAjinamadaharAM sandadhAne samagrAm | manye yuktaM sariti sutarAM tatra charmaNvatIti tvayyAdAtuM jalamavanate shAr~NgiNo varNachaure || 37|| ##(Megha 48a)## tvayyabhyarNe harati salilaM tatra rAhossavarNe nUnaM jyotsnAvisaravimalaM tarkayeyurnabhogA: | madhye nIlaM sitamiva dukUlottarIyaM pR^ithivyAH tasyAH sindhoH pR^ithumapi tanuM dUrabhAvAtpravAham || 38|| ##(Megha 48b)## ## two pages in the original text (pages 182, 183) missing, so unable to get the shloka-s 39 and 40; the fourth lines of the missing shlokams are given below ## prekShiShyante gaganagatayo nUnamAvarjya dR^iShTIH || 39|| ##(Megha 48c)## ekaM muktAguNamiva bhuvaH sthUlamadhyendranIlam || 40|| ##(Megha 48d)## evamprAyAM salilavihR^itiM tatra kR^itvA muhUrtaM vArAM puNyAM suragaja iva vyomamArgAnusArI | lIlAM pashyan prajavipavanoddhUtavIchIchayAnAM tAmuttIrya vraja parichitabhrUlatAvibhramANAm || 41|| ##(Megha 49a)## tasyAH sindhoranuvanamudaktIrabhAjAM latAnA\- mutphullAnAM tatamadhulihAM muktadhArAM pravarShan | sItApUraM vraja laghu tato jAtahArdastu mAnAt pakShmotkShepAduparivilasatkR^iShNasharaprabhANAm || 42|| ##(Megha 49b)## gachChanmArge priyamupahareH prANanAthopayAna\- pratyAshvAsAdviyati sudR^ishAM kR^iShNashArodarANAm | lakShIkurvan pathikavanitAlochanollAsakAnAM kundakShepAnugamadhukarashrImuShAmAtmabimbam || 43|| ##(Megha 49c)## tasminnadhvanyanatichirayannadhvanInaH prayAyAH yasminyAtrAphalamavikalaM lapsyase daivayogAt | jaitreShUNAmiva hR^idishayasyAyatAnAM svabimbaM pAtrIkurvandashapuravadhUnetrakautUhalAnAm || 44|| ##(Megha 49d)## ramyAndeshAniti bahuvidhAnsAdaraM vIkShamANaH deshAtithyaM vrajatu sa bhavAMstatra tatrA.api varShan | sasyakShetre giriShu saritAmantike cha sthale cha brahmAvartaM janapadamatha chChAyayA gAhamAnaH || 45|| ##(Megha 50a)## ##var## janapadamadhashChAyayA yasminnadyaH kShatajakaluShAH kauravINAM chamUnAM prAvartanta pratiyuyudhire yatra chAmoghashastrAH| pANDoH putrAH pratihananataH pApabhItAH sasha~NkaM kShetraM kShatrapradhanapishunaM kauravaM tad bhajethAH || 46|| ##(Megha 50b)## vIrakShoNIM bhuvanaviditAM tAM kShaNena vyatIyAH kShAtraM tejaH pratibhayabhaTastambhanaiH sUchayantIm | rAjanyAnAM shitasharashatairyatra gANDIvadhanvA ##(Megha 50c ## dhArApAtaistvamiva kamalAnyabhyavarShanmukhAni || 47|| ##(Megha 50d)## puNyakShetraM tadapi bhajanIyaM hi tasyopakaNThe yasminso.asthAttapasi halabhR^it prAttarAjarShivR^ittaH | shAr~NgiNyastaM gatavati mahIniHspR^iho manmathIyAM hitvA hAlAmabhimatarasAM revatIlochanA~NkAm || 48|| ##(Megha 51a)## tAste puNyaM vidadhati purA bhUmayo dR^iShTamAtrAH vandyAH puMsAM parigamanatastvAM punantyeva sadyaH | pR^ithvImenAM sa kila viharannAttadIkShaH prajAsu bandhusnehAtsamaravimukho lA~NgalI yAH siSheve || 49|| ##(Megha 51b)## ##var## bandhuprItyA sadbhistIrNAH pravimalatarAH puShkalAH suprasannAH hR^idyAH sadyaH kalimalamuSho yAH satInAM sadR^ikShAH | kR^itvA tAsAmabhigamamapAM saumya sArasvatInAM ##(Megha 51c)## antaHshuddhastvamapi bhavitA varNamAtreNa kR^iShNaH || 50|| ##(Megha 51d)## yAstA nadyaH kulagiribhavAH svardhunIrUDhibhAjaH tAsAmetAH pratinidhitayA tatsamAkhyAH kunadyaH| tIrthAloke tvamupasara tAM jAhnavIM yanmayoktaM tasmAdgachCheranukanakhalaM shailarAjAvatIrNAm || 51|| ##(Megha 52a)## mopekShiShThAstvAmupanadiketyAshu gatvA pravishya prAhustIrthapratinidhimapi kShAlanaM kashmalAnAm | tAM sevethAH subhaga surasAM lokarUDheH pratItAM jahnoH kanyAM sagaratanayasvargasopAnapa~Nktim || 52|| ##(Megha 52b)## tAmevainAM kalaya saritaM tvaM prapAte himAdreH ga~NgAdevyAH pratinidhigatasyAdidevasya bhartuH | gaurI vaktrabhrukuTirachanAM yA vihasyeva phenaiH ##(Megha 52c)## shambhoH keshagrahaNamakarodindulagnormihastA || 53|| ##(Megha 52d)## svAdu svachChaM shuchi himashilAsambhavaM hAri nIraM prAptAmodaM taTavanapatatpupaki~njalkavAsaiH| adhvashrAntiM shlathayitumadhaH prAptamAtro.adhyavasyeH tasyAH pAtuM suragaja iva vyomni pUrvArdhalambI || 54|| ##(Megha 53a)## tIvrodanyAshramaparigato na tvakaM chettadanIM tUShNIM sthitvA kShaNamiva gatAdhvashramo jAtavarShaH | madhyega~NgaM hR^idamadhivaserbhUri tasyAH prapAtuM tvaM chedachChasphaTikavishadaM tarkayestiryagambhaH || 55|| ##(Megha 53b)## tiShThatvekaM kShaNamiva bhavAnidranIlasya lakShmI\- mAtanvAnaH svavapuShi bhR^ishaM pItatoyo.api yena | saMsarpantyA sapadi bhavataH srotasi chChAyayA sA ##(Megha 53c)## ##var## ChAyayAsau syAdasthAnopagatayamunAsa~NgamevAbhirAmA || 56|| ##(Megha 53d)## puNyAmbUnAmiti bhR^ititaraM charmapUraM prapUrNaH ki~nchidgatvA himavadachalasyA.anupAdaM niShIda | tatparyante vanaparikaraM prekShaNiyaM prapashya\- nnAsInAnAM surabhitashilaM nAbhigandhairmR^igANAm || 57|| ##(Megha 54a)## vishramyA.atho ghana ghanapatholla~NghikUTaM himA~NkaM pashyodagreH shikharatarubhistvAbhivopAntayantam | svasyAHkIrteriva vidhurucho nAkabhAjAM sravantyA\- stasyA eva prabhavamachalaM prApya gauraM tuShAraiH || 58|| ##(Megha 54b)## AruhyAvirmadakalamayUrAravaiH kR^iShyamANaH ku~nje ku~nje dadhi ghanamiva prekShamANo himAnIm | vakShyasyadhvashramavinayane tasya shR^i~Nge niShaNNaH ##(Megha 54c)## shobhAM shubhratrinayanavR^iShotkhAtapa~NkopameyAm || 59|| ##(Megha 54d)## adhvakShAmaM shithilitatanuM shailamArgAdhirohA\- tvAmaulla~Nghye ghaTayitumasau shaknuyAdeva vahniH | dhUmaiH sAndrairvanaviTapijairnAtivarShannupeyAH taM chedvAyau sarati saralaskandhasa~NghaTTajanmA || 60|| ##(Megha 55a)## AshR^i~NgAgraM kavachitamivArUDhamUrtiM himAnyA tvatsAnnidhyAdupahitarasaishchauShadhInAM sahasraiH| AkIrNAntaM sarasagahanaM shailarAjaM na chainaM bAdhetolkAkShapitachamarIbAlabhAro davAgniH || 61|| ##(Megha 55b)## tvatto niryansa yadi sahasA vidyuto jAtavedAH prAleyAdriM satuhunavanaM nirdidhakShettadA svaiH| arhasyenaM shamayitumalaM vAridhArAsahasrai\- ##(Megha 55c)## rApannArtiprashamanaphalAH sampado hyuttamAnAm || 62|| ##(Megha 55d)## mochchaistatra stanitaninadAnAdriku~nje tathAstvaM maiShAM tadbhUdbhayamasuharaM shauryadarpoddhurANAm | ye sa.nrambhotpatanarabhasAssvA~Ngabha~NgAya tasmin ##(Megha 56a)## muktAdhvAnaM sapadi sharabhA la~Nghayeyurbhavantam || 63|| ##(Megha 56b)## yadyapyete stanitarabhasAdutpateyurbhavantaM tairyagyonA bhR^ishamapadhiyaH svA~Ngabha~NgaikaniShThAH | tAnkurvIthAstumulakarakAvR^iShTihAsAvakIrNAn ##(Megha 56c)## keShAM na syuH paribhavapadaM niShphalArambhayatnAH || 64|| ##(Megha 56d)## ##var## ke vA na syuH tatra vyaktaM dR^iShadi charaNanyAsamardhendumaule\- ##(Megha 57a)## rarchyaM bhartistribhuvanagurorarhataH satsaparyaiH| shashvatsiddhairupahR^itabaliM bhaktinamraH parIyAH ##(Megha 57b) ## pApApAye prathamamuditaM kAraNaM bhaktireva || 65|| yasmindR^iShTe karaNavigamAdUrdhvamuddhUtapApAH ##(Megha 57c)## siddhakShetraM vidadhati padaM bhaktibhAjastamenam | dR^iShTvA pUtastvamapi bhavatAdvai pinardUrato.amuM kalpiShyante sthiragaNapadaprAptaye shraddadhAnAH || 66|| ##(Megha 57d)## ##var## sa.nkalpante tasyopante rirachayipavo nUnamAtodyagoShThIM shabdAyante madhuramanilaiH kIchakAH pUryamANAH ##(Megha 58a)## tatrAsevAM vititanuShubhirlokabharturjinasya saMraktAbhistripuravijayo gIyate kinnarIbhiH || 67|| ##(Megha 58b)## veNuShveShu sphuTamiti tadA mandratAraM dhvanatsu prodgAyantIShvatikalakalaM tajjayaM kinnarIShu | nirhrAdI te murava iva chetkandarIShu dhvaniH syAt ##(Megha 58c)## ##var## muraja iva chetkandarIShu sa~NgItArtho nanu pashupatestatra bhAvI samastaH || 68|| ##(Megha 58d)## ##var## samagraH prAleyAdrerupataTamatikramya tAMstAn visheShAn ##(Megha 59a)## tasyA.adUre kukavitAkalpitaM tatrpratIyA: | haMsadvAraM bhR^igupatiyashovartma yat krau~ncharandhram | ##(Megha 59b)## daNDenA.a.aviShkR^itamiva guhAdvArakaM vaijayArdham || 69|| bahvAshcharye himavati kR^itAlokanatvAdasa~NgaH tenodIchIM dishamanusarestiryagAyAmashobhI | ##(Megha 59c)## kR^iShNaH sarpo gururiva girergahvarAniShpatAshu shyAmaH pAdo baliniyamane.abhyudyatasyeva viShNoH || 70|| ##(Megha 59d)## tasmAddhUmaprachaya iva niHsR^itya shailasya randhrAd\- gatvA chordhvaM dashamukhabhujochChvAsitaprasthasandheH | ##(Megha 60a)## shubhrAdabhrasphaTikaghaTanAshobhigaNDopalasya kailAsasya tridashavanitAdarpaNasyAtithiH syAH || 71|| ##(Megha 60b)## kShIrAdachChachChavibhirabhitaH prochchalannirjharaughaiH shR^i~NgochChrAyaiH kumudavishadairyo vitatya sthitaH kham | ##(Megha 60c)## nR^ittArambhe pratikR^itigatasyAdibhartuH purastAd\- rAshIbhUtaH pratidinamiva tryambakasyATTahAsaH || 72|| ##(Megha 60d)## utpashyAmi tvayi taTagate snigdhabhinnA~njanAbhe ##(Megha 61a)## shobhAmadrervaTatarumato maNDalabhrAjitasya | sadyaHkR^ittadviradadashanachChedagaurasya tasya ##(Megha 61b)## prAleyAMshorgrasitumanasA rAhuNevAshritasya || 73|| tvayyarUDheshikharamabhiti.adhityakAM tasya manye pArshvAgre vA punarapi dashAsyAvatAraprapa~ncham | lIlAmadreH stimitanayanaprekShaNIyAM bhavitrI\- ##(Megha 61c)## ##var## ##var## shobhAmadreH maMsanyaste sati halabhR^ito mechake vAsasIva || 74|| ##(Megha 61d)## tasminhitvA bhujagavalayaM shambhunA dattahastA ##(Megha 62a)## ##var## hitvA tasmin samprApyochchairvirachita ivAnIlaratnastvayIm | krIDAshaile yadi cha viharetpAdachAreNa gaurI ##(Megha 62b)## ##var## vicharet mA sma sphUrjaH sitiphaNibhayAnmA sma sa~NkledinI bhUt || 75|| indrANI chedupagatavatI jainagehAnupAtaM tasminnijyAM rachayitumanA devabhaktyA tadAsyAH| bha~NgIbhaktyA virachitavapuH stambhitAntarjalaughaH ##(Megha 62c )## sopAnaM tvaM kuru maNitaTArohaNAyAgrachArI || 76|| ##(Megha 62d)## ##var## maNitaTArohaNAyAgrayAyI antastoyochchalanasubhagAM bhAvinIM tAmavasthAM manvAnAMstAssunibhR^itataraM sAnudeshe niShaNNam | tatrAvashyaM valayakulishoddhaTTanodgIrNatoyaM ##(Megha 63a)## neShyanti tvAM surayuvatayo yantradhArAgR^ihatvam || 77|| ##(Megha 63b)## AkarShantayo dR^itimiva sarastoyapUrNAmadhastAt krIDiShyanti tridashavanitAstvAmitashchAmutashcha | tAbhyo mokSho yadi tava sakhe gharmalabdhasya na syAt ##(Megha 53c)## ##var## mokShastava yadi sakhe krIDAlolAH shravaNaparuShairgarjitaibhIShayestAH || 78|| ##(Megha 63d)## ##var## bhAryayestAH kR^ichChrAnmukto vividhakaraNaistatra rantvA.atha tAbhi\- rbhUyaH shaile vihara gamito vAyunA.a.aptavraNA~Ngam | hemAmbhojaprasavi salilaM mAnasasyA.a.adadAnaH ##(Megha 64)## kurvankAmaM kShaNamukhapaTaprItimairAvaNasya || 79|| ##(Megha 64b)## ##var## kurvankAmAt, airAvatasya krIDAdrINAM kanakashikharANyAvasaMstatra pashyan svargastrINAM nidhuvanalatAgehasambhogadeshAn | dhunvankalpadrumakisalayAnyaMshukAni svavAtaiH##(Megha 64c)## ##var## ashukAnIva vAtaiH nAnAcheShTairjalada lalitairnirvishestaM nagendram ||80|| ##(Megha 64d)## vidyuddAmnA valayitatanustatra vardhryeva riddho dIrghaM stitvA sarati pavane mandamandaM dinAnte | tasmAdadreravatara purIM sveShTakAmo dhanIshAM tasyotsa~Nge praNayina iva srastaga~NgAdukUlAm || 81|| ##(Megha 65a)## dR^iShTAdhyAtmasthitiradhigatAsheShavedyaH savidyaH yogAbhyAsAdbhuvanamakhilaM sa~ncharandUradarshI | lakShmyA sUtiM bhuvanaviditAM tAM purIM tatra sAkShA\- nna tvaM dR^iShTvA na punaralakAM j~nAsyase kAmachArin || 82|| ##(Megha 65b)## nirvANArtha titipasiShavo.amI svayaM kleshayanti vyarthodyogA mayi tu vitR^iShaH kinnu matto.adhikaM tat | ityAkUtAdvihasitamivAmbhomuchAmindushubhraM yA vaH kAle vahati salilodgAramuchchairvimAnA || 83|| ##(Megha 65c)## saudheyAgrairgaganapariShatketumAlAbalAkaM ratnodagradyutivirachitendrAyudhaM prAvR^iSheNyam | dhatte yA.asau sajalakaNikAsAramabhraMlihaiH svaiH muktAjAlagrathitamalakaM kAminIvAbhravR^indam || 84|| ##(Megha 65d)## yatrAnIlaM harimaNimayAH kShudrashailA nabhogaM prodyaddevadrumaparisaraddhUpadhUmAnubandhAH | prAsAdAshcha prathayitumalaM sarvadA meghakAlaM vidyutvantaM lalitavanitAH sendrachApaM sachitrAH || 85|| ##(Megha 66a)## prochchaiH kekAravamukharitAnnartayanto mayUrAn haMsAnudyatkaruNavirutAnmAnase mlAnayantaH | yatrA.akAle vidadhanitarAM devadiNNyeShu sandhyA\- sa~NgItAya prahatamurajAH snigdhaparjanyaghoSham || 86|| ##(Megha 66b)## ##var## snigdhagambhIraghoSham yatrAkIrNa vitatashikharAH sAnakA mandraghoShaM vidyudbhAsA virachitatanuM ratnadIpAnuyAtAH| saudhAbhogAstulayitumalaM shashvadoghaM ghanAnA\- mantastoyaM maNimayabhuvastu~NgamabhraMlihAgrAH || 87|| ##(Megha 66c)## kUTochChAyaistuhinavishadaiH shAradAnambudaughAn mandrAtodyadhvanibhirudadhInuchcharadvArivelAn | ratnodaMshuprasararuchirairbhittibhAgaiH kulAdrIn prAsAdAstvAM tulayitumalaM yatra taistairvisheShaiH || 88|| ##(Megha 66d)## pa~NkIbhUtAH shramajalakaNairAdrataprastarAntA baddhotkaNThastanataTaparAmR^iShTavarNAvishIrNAH| sambhogAnte shramamupachitaM sUchayantya~NgarAgAH yatra strINAM priyatamabhujochChAsitAli~NgitAnAm || 89|| ##(Megha 75a)## ##var## priyatamabhujAli~NganochChvAsitAnAM yasyAmindoranaticharato nAtisAndraM patanto gaurIbharturvirachitajaTAmaulibhAjo mayUkhAH| netuM sadyo vilayamamalAH shaknuyurdampatInA\- ma~NgaglAniM suratajanitAM tantujAlAvalambAH || 90|| ##(Megha 75b)## ekAkinyo madanavivashA nIlavAsovaguNThAH prAptAkalpA ramaNavasatIryAtukAmAstaruNyaH| yatrApAste tamasi vipaNIrAshrayantyutpathebhya\- stvatsaMrodhApagamavishadaishchandrapAdairnishIthe || 91|| ##(Megha 75c)## tAsAM pAdyaM vitaritumivopahvare niShkuTAnAM dhautopAntA bhavanavalabherindupAdAbhivarShAt | yasyAM rAtrau shramamapathake prastutAH kAmukInAM vyAlumpanti sphuTajalalavasyandinashchandrakAntAH || 92|| ##(Megha 75d)## sMlakShyante chirayati manovallabhe kAminInAM gachChantInAM skhalitaviShamaM rAtrisambhogahetoH| saubhAgyA~Nkairiva vilasitairAtatA rAjamArgAH gatyutkampAdalakapatitairyatra mandArapuShpaiH || 93|| ##(Megha 76a)## yatrodyAne kusumitalatAmaNDapeShu sthitAnAM shayyopAntairvitatamadhupairAttasambhogagandhaiH| nIlottaMsairnidhuvanapadaM sUchyate dampatInAM klR^iptachChedaiH kanakakamalaiH karNavibhraMshibhishcha || 94|| ##(Megha 76b)## ##var## patrachChedaiH mandAkinyAstaTavanamanu krIDatAM dampatInAM puShpAstIrNAH pulinarachitA yatra sambhogadeshAH| saMsUchyante bahutaraphalaiH ku~NkumAraktashobhai\- rmuktAjAlaiH stanaparisarachChinnasUtraishcha hAraiH || 95|| ##(Megha 76c)## gatyAyAsAdgalitakabarIbandhamuktaiH sabhR^i~NgaiH kIrNaiH puShpaiH kusumadhanuSho bANapAtAyamAnaiH | lAkShArAgaishcharaNanihitairapyadhikShoNi yasyAM naisho mArgaH saviturudaye sUchyate kAminInAm || 96|| ##(Megha 76d)## manye yasyA jagati sakalo.apyasti naupamyamanya\- tsarvaupamyapraNihitadhiyA vedhasA nirmitAyAH | yAmadhyAste kamalanilayA sampadashcha prajAnA\- mAnandotthaM nayanasalilaM yatra nA.anyairnimittaiH || 97|| ##(Megha 70a)## yatratyAnAM na paraparatA chittabhartuH paratra nAnyo bha~NgaH praNayini jane mAnabha~NgaM vihAya | nA.anyo bandhaH priyajanatayA sa~NgamAshAnubandhA\- nnAnyastApaH kusumasharajAdiShTasaMyogasAdhyAt || 98|| ##(Megha 70b)## yatrAkalpAnnidhiShu sakalAneva sampAdayatsu nArthI kashchinna khalu kR^ipaNo nApi niHsvo jano.asti | dharmaH sAkShAnnivasati satIM yAmala~NkR^itya yasmA\- nnApyanyatra praNayakalahAdviprayogopapattiH || 99|| ##(Megha 70c)## ##var## nApyanyasmAt yasyai shakraH spR^ihayatitarAmiShTasarvArddhibhAje yatrAsInAH shatamakhapurIM vismarantyeva sadyaH | nAnyachchintyaM viharaNabhayAdyatra mR^ityu~njayAnAM vitteshAnAM na cha khalu vayo yauvanAdanyadasti || 100|| ##(Megha 70d)## nUnaM kalpadrumasahacharAstatsadharmANa ete sa~njAtAH syuH ShadR^itukusumAnyekasho yatpradadyuH| akShINarddhi dhruvamupagatAH pallavollAsitA ye yatronmattabhramaramukharAH pAdapA nityapuShpAH || 101|| ##(Megha 69a)## tatsAnnidhyAdiva vanalatAH shikShitAstanniyogaM nAnAbhedaM vitaritumalaM tAshcha divyaM prasUnam | tAbhiH spardhA.nmiva cha gamitA yatra bhR^i~NgopagItA haMsashreNIrachitarashanA nityapadmA nalinyaH || 102|| ##(Megha 69b)## yasyAM nityaprahatamuravAmbhodanAdaiH pratItA nR^ityantyuchchairvirachitalayaM tANDavaishchitrapichChAH| nANAratnairiva cha nidhayo nirmitA ja~NgamAste kekotkaNThA bhavanashikhino nityabhAsvatkalApAH || 103|| ##(Megha 69c)## jyotsna.nmanyeShvamaravasatiM vyAhasatsu svabhUtyA harmyeShUdyadvalabhiShu sudhApa~NkadhauteShu yasyAH | nirvishyante nidhibhugadhipaiH strIsahAyairvitanva\- nnityajyotsnApratihatatamovR^ittiramyAH pradoShAH || 104|| ##(Megha 69d)## ##var## nityajyotsnAH pratihata dR^iShTvA yasyAH prakR^itichaturAmAkR^itiM sundarINAM trailokye.api prathamagaNanAmIyuShIM jAtalajjA| manye lakShmIH sapadi visR^ijedeva sa.nluchya keshAn haste lIlAkamalamalake bAlakundAnuviddham || 105|| ##(Megha 68a)## yatra strINAM smitaruchilasajjyotsnayA.a.abaddhashobhA prAleyAMshoH shriyamupahasatyastadoShA.akala~NkA | bhUyo lakShmIM himamahimajAM mAnayantIbhirAbhi\- rnItA lodhraprasavarajasA pANDutAmAnanashrIH || 106 || ##(Megha 68b)## ##var## pANDutAmAnane shrIH yatrAkalpe svaruchirachite kalpavR^ikShaprasUte satyeva syAtpriyamabhinavaprItimAdR^itya ki~nchit | yakShastrINAM yadupanihitaM tAbhirAttAnurAgaM chUDApAshe navakurabakaM chAru karNe shirISham || 107 || ##(Megha 68c)## pANau padmaM kurabakayutaM svochite dhAmni kundaM laudhro reNuH stanaparisare hAri karNe shirISham | vyaktivyaktaM vyatikaramaho tatra ShaNNAmR^itUnAM sImante cha tvadupagamajaM yatra nIpaM vadhUnAm || 108 || ##(Megha 68d)## shakrammanyAH pariNatasharachchandrikAnirmalAni prottu~NgAni praNayavivashAH svApateyoShmavanti | AkrIDante priyayuvatibhiH sarvakAmAbhitR^iptA yasyAM yakShAH sitamaNimayAnyetya harmyasthalAni || 109 || ##(Megha 71a)## yatra jyotsnAvimalitatalAnyAshritAH kuTTimAni prAsAdAnAM harimaNimayAnyAsavAmodavanti | raMramyante draviNapatayaH pUrNakAmAH nikAmaM jyotishChAyAkusumarachanAnyuttamastrIsahAyAH || 110 || ##(Megha 71b)## ##var## kusumarachitAnyuttamastrIsahAyAH lolApA~NgAH surasarasikAH pronnatabhrUvikArAH prANeshAnAM rahasi madanAchAryakaM kartumIshAH| svAdhIne.arthe viphalamiti vA vAmanetrA na yasyA\- mAsevante madhu ratiphalaM kalpavR^ikShaprasUtam || 111 || ##(Megha 71c)## gehe gehe dhanadasachivairyatra dharmAnurAgAt divyairgandhaiH surabhikusumaiH sAkShatairdhUpadIpaiH| sa~NgItAdyairapi jinamaho vartyate puNyakAmai\- stvadgambhIradhvaniShu madhuraM puShkareShvAhateShu || 112 || ##(Megha 71d)## ##var## stvadgambhIradhvaniShu shanakaiH vAsaH kShaumaM jigaliShu shanairnUnamAdeShTukAmaM yUnAM kAmaprasavabhavanaM hAri nAbheradhastAt | kA~nchIdAmnA kimapi vidhR^itaM lakShyate kAminInAM nIvIbandhochChvasitashithilaM yatra bimbAdharANAm || 113 || ##(Megha 73a)## yasyAM kAmadvipamukhapaTachChAyamAsrastanIvI shrImachChroNIpulinavaraNaM vAri kA~nchIvibha~Ngam | pUrvaM lajjA vigalati tato gharmatoyaM vadhUnAM kShaumaM rAgAdanibhR^itakareShvAkShipatsu priyeShu || 114 || ##(Megha 73b)## AkShitpeShu priyatamakarairaMshukeShu pramohA\- dantarlIlAtaralitadR^isho yatra nA.alaM navoDhAH| shayyotthAyaM vadanamarutA.apAsituM dhAvamAnA archistu~NgAnabhimukhamapi prApya ratnapradIpAn || 115 || ##(Megha 73c)## ##var## archiShTu~NgAnabhimukhamapi vastrApAye jaghanamabhito dR^iShTipAtaM niroddhuM yUnAM klR^iptA surabhirachitA yatra mugdhA~NganAnAm | kampAyattAtkarakisalayAdantarAle nipatya hrImUDhAnAM bhavati viphalapreraNA chUrNamuShTiH || 116 || ##(Megha 73d)## ##var## viphalapreraNachchUrNamuShTiH pratyAsannaiH shikharakhachitairunmayUkhairvichitrai\- shchitrA ratnairnabhasi vitatAH shakrachApAnukAraiH | bibhratyuchchaiH sajalajaladA sadvitAnasya lIlAM netrA nItAH satatagatinA yadvimAnAgrabhUmIH || 117 || ##(Megha 74a)## adhyAsInA bhavanavalabhiM shAradI meghamAlA yatrA.a.amuktapratanuvisarachChIkarAsAradhArA | bhItvevA.a.alaM vrajati vilayaM pashyatAmeva sAkShAt AlekhyAnAM svajalakaNikAdoShamutpAdya sadyaH || 118 || ##(Megha 74b)## ##var## navajalakaNairdoShamutpAdya || ityamoghavarShaparameshvaraparamagurushrIjinasenachAryavirachitameghadUtaveShTite pArshvAbhyudaye bhagavatkaivalyavarNanaM nAma dvitIyaH sargaH || \section{|| atha tR^itIyaH sargaH ||} vegAsantarbhavanavalabheH sampraviShTAH katha~nchit sUkShmIbhUtAH suratarasikau dampatI tatra dR^iShTvA| sha~NkAspR^iShTA iva jalamuchastvAdR^ishA yatra jAlai\- ##(Megha 74c)## ##var## jAlamArgaiH rdhUmodgArAnukR^itinipuNA jarjarA niShpatanti || 1|| ##(Megha 74d)## strIbhiH sArdhaM kanakakadalIShaNDabhAjAmupAnte krIDAdrINAM nidhibhugadhipA yatra dIvyantyabhIkShNam | mandAkinyAH salilashishiraiH sevyamAnA marudbhiH ##(Megha 72a)## mandArANAM taTavanaruhAM ChAyayA vAritoShNAH || 2|| ##(Megha 72b)## ##var## mandArANAmanutaTaruhAM saundaryasya prathamakalikAM strImayIM sR^iShTimanyAM vyAtanvAnA jayakadalikA mInaketorjigIShoH | anveShTavyaiH kanakasikatamuShTinikShepagUDhaiH ##(Megha 72c)## sa~NkrIDante maNibhiramaraprArthitA yatra kanyAH || 3|| ##(Megha 72d)## iShTAn kAmAnupanayati yaH prAktanaM puNyapAkaM taM shaMsanti sphuTamanucharA rAjarAjasya tR^iptAH| akShayyAntarbhavananidhayaH pratyahaM raktakaNThai\- ##(Megha 77a)## rudgAyadbhirdhanapatiyashaH kinnarairyatra sArdham || 4|| ##(Megha 77b)## yasyAM mandrAnakapaTuravairbodhitA vittabhartu\- rbhR^ityA bhR^i~NgaiH samamupahitaprItayaH kAmadAyi | vaibhrAjAkhyaM vibudhavanitAvAramukhyAsahAyAH ##(Megha 77c)## baddhAlApA bahirupavanaM kAmino nirvishanti || 5 || ##(Megha 77d)## yasmin kalpadrumaparikaraH sarvalokopabhogyA \- niShTAnbhogAnsukR^itini jane shamphalAnpamphulIti | vAsashchitraM madhu nayanayorvibhramAdeshadakShaM ##(Megha 78a)## puShpodbhedaM saha kisalayairbhUShaNAnaM vikalpam || 6 || ##(Megha 78b)## ruchyAhAraM rasamabhimataM sragvikalpaM vipa~nchI\- mAhAryANi svaruchirachitAnyaMshukAnya~NgarAgam | lAkShArAgaM charaNakamalanyAsayogyaM cha yasmin ##(Megha 78c)## ##var## yasyAM ekaH sUte sakalamabalAmaNDanaM kalpavR^ikShaH || 7 || ##(Megha 78d)## bhUmiM spraShTuM drutamukhakhurA gahlamAnA ivA.amI patrashyAmA dinakarahayaspardhino yatra vAhAH ##(Megha 67a)## mandAkrAntA digibhavibhubhiH spardhamAnA ivochchaiH shailodagrAstvamiva kariNo vR^iShTimantaH prabhedAt || 8|| ##(Megha 67b )## manye te.api smaraparavashAH kAminIdR^iShTibANai\- rjAyeranye tvamiva munayo dhIdhanA yatra ke.amI | yodhAgraNyaH pratidashamukhaM sa.nyuge tasthivAMsaH ##(Megha 67c)## pratyAdiShTAbharaNaruchayashchandrahAsavraNA~NkaiH || 9|| ##(Megha 67d)## kAmasyaivaM prajananabhuvaM tAM purIM pashya gatvA mithyA loko vadati jaDadhIrnAnvidaM lokamUDham | matvA devaM dhanapatisakhaM yatra sAkShAdvasantaM ##(Megha 79a)## prAyashchApaM na vahati bhayAnmanmathaH ShaTpadajyam || 10|| ##(Megha 79b)## syAdvA satyaM kukavirachitaM kAvyadharmAnurodhAt satyapyevaM sakalamuditaM jAghaTItyeva yasmAt | sabhrUbha~NgaprahitanayanaiH kAmilakShyeShvamoghai\- ##(Megha 79c)## stasyA.a.arambhashchaturavanitAvibhramaireva siddhaH || 11|| ##(Megha 79d)## syAdArekA bahunigatitaM kastavedaM pratIyAt sadvA.asadvA taditi nanu bho: pratyayaM te karomi | tatrAgAraM dhanapatigR^ihAnuttareNA.asmadIyaM ##(Megha 80a)## dUrAllakShyaM surapatidhanushchAruNA toraNena || 12|| ##(Megha 80b)## puShpodgandhirmR^idukisalayo bhR^i~Ngasa~NgItahArI sAndrachChAyaH saliladharaNopAntapustaiNashAvaH| yasyodyAne kR^itakatanayo varddhitaH kAntayA me ##(Megha 80c)## ##var## yasyopAnte kR^itakatanayaH kAntayA vardhito me hastaprApyastabakanamito bAlamandAravR^ikShaH || 13|| ##(Megha 80d)## nA.ahaM daityo na khalu divijaH kinnaraH pannago vA vAstavyo.ahaM dhanadanagare guhyako.ayaM madIyA| vApI chA.asminmarakatashilAbaddhasopAnamArgA ##(Megha 81a)## haimaiH sphItA vikachakamalairdIrghavaidUryanAlaiH || 14|| ##(Megha 81b)## ##var## haimaishChannA vikachakamalaiH snigdhavaidUryanAlaiH tAM jAnIyAH kamalarajasA dhvastatApaM tatApAM matpuNyAnAM sR^itimiva satIM vApikAM vistR^itormIm | tasyAstoye kR^itavasatayo mAnasaM sannikR^iShTaM ##(Megha 81c)## ##var## yasyAstoye nAdhyAsyanti vyapagatashuchastvAmapi prekShya haMsAH || 15|| ##(Megha 81d)## ##var## na dhyAsyanti anyachchAsminnupavanaghane madgR^ihopAntade syAdAkhyeyaM mayaki sutarAM pratyayo yena te syAt | tasyAstIre vihishikharaH peshalairindranIlaiH ##(Megha 82a)## ##var## rachitashikharaH krIDAshailaH kanakakadalIveShTanaprekShaNIyaH || 16|| ##(Megha 82b)## ratyAdhAro ratikara ivottu~NgamUrtirvinIlaH shailo mUle kanakaparidhirme mano.adyA.anushAsAt | madgehinyA priya iti sakhe chetasA kAtareNa ##(Megha 82c)## prekShyopAntasphuritataDitaM tvAM tameva smarAmi || 17|| ##(Megha 82d)## tanme vAkyAdapagatabhayastvaM vyavasyA.a.atmanInaM tIrthe dhvA~NkSha sthitamapanudansyAH sthirAtmA madukte | tatraivA.a.aste tava cha dayitA lapsyate labdhajanmA tanvI shyAmA shikharadashanA pakkabimbAdharoShThI || 18|| ##(Megha 87a)## ##var## pakvabimbAdharoShThI yasyA hetostava cha mama cha pragbhave.abhUdvirodhaH tatrotpannA nivasati satI sA.adhunA kinnarANAm | dR^iShTA saumyaM sajalanayanA tvaM smarantI smarArtA madhye kShAmA chakitahariNIprekShaNA nimnanAbhiH || 19|| ##(Megha 87b)## dR^iShTA bhUyaH smaraparavashA chandrakAntopalAnte dhyAyantI tvAM sahasahacharaM sandidR^ikShurlikhitvA | yAntI tasmAnnayanasalilairdR^iShTimArge niruddhe shroNIbhArAdalasagamanA stokanamrA stanAbhyAm || 20|| ##(Megha 87c)## kAmAvasthAmiti bahutithIM dhArayantI tvayA.asau j~neyA sAkShAdratiriva manohAriNI tatra gatvA| nAnAveShe bahuvilasite kinnarastrIsamAje yA tatra syAdyuvativiShayA sR^iShTirAdyeva dhAtuH || 21|| ##(Megha 87d)## sAdhvIM chitte vidhiniyamitAmanyapauMsne nirAshAM kanyAvasthAM tvadupagamane baddhakAmAM sakhInAm | bhrAturvAkyAtpraNayavivashAM tvaM vitarkyAnyAthA.alaM tAM jAnIyAH parimitakathAM jIvitaM me dvitIyam || 22|| ##(Megha 88a)## ##var## jAnIthAH sakhyAnItaiH sarasakadalIgarbhapAtropavIjyaiH labdhvAshvAsaM kimapi kimapi mliShTavarNaM lapantIm | shIrNaprAyAM virahavidhurAmAvayorbaddhasAmyA\- ddUrIbhUte mayi sahachare chakravAkImivaikAm || 23|| ##(Megha 88b)## mayyAyAte karakisalayanyastavaktrendumugdhA tvAmevAharnishamabhimanAshchintayantI viyogAt | yAtA nUnaM bata tava dashAmAshu martavyasheShAM gADhotkaNThAguruShu divaseShveShu gachChatsu bAlA || 24|| ##(Megha 88c)## ##var## gADhotkaNThA guruShu tasyAH pInastanataTabharAtsAminamrAgrabhAgA nishvAsoShNapradavitamukhAmbhojakAntirvirUkShA | chittAveshAttanurapachitA sAlasApA~NgavIkShA jAtA manye shishiramathitAM padminIvAnyarUpA || 25|| ##(Megha 88d)## ##var## padminIM vAnyarUpAm nidrApAyAdrajaniShu muhustAvakaM samprayogaM didhyAsoH syAdvadanamaparaM tvindubimbAnukAri | nUnaM tasyAH prabalaruditochChUnanetraM bahUnAM ##(Megha 89a)## ##var## priyAyA nishvAsAnAmashishiratayA bhinnavarNAdharoShTham || 26|| ##(Megha 89b)## ##var## niHshvAsAnAmashishiratayA tvAM dhyAyantyA virahashayanAbhogamuktAkhilA~NgyAH sha~Nke tasyA mR^idutalamavaShTabhya gaNDopadhAnam | hastanyastaM mukhamasakalavyakti lambAlakatvA\- ##(Megha 89c)## dindordainyaM tvadupasaraNakliShTakAnterbibharti || 27|| ##(Megha 89d)## ##var## tvadanusaraNakliShTakAnterbibharti tasyAH pIDAM rahayitumalaM tau cha manye mR^igAkShyAH madgehinyAH saha sahacharI sevate yau dvitIyA| raktAshokashchalakisalayaH kesarashchAtra kAntaH ##(Megha 83a)## pratyAsannau kurabakavR^itermAdhavImaNDapasya || 28|| ##(Megha 83b)## kAmasyaikaM prasavabhavanaM viddhi tau manniveshe madgehinyA virachitatalau sevanIyau priyAyAH | ekaH sakhyAstava saha mayA vAmapAdAbhilAShI ##(Megha 83c)## kA~NkShatyanyo vadanamadirAM dohadachChadmanA.asyAH || 29|| ##(Megha 83d)## mUlaM vochchairmanasi nihitaM lakShyate tvadviyogA\- ttasyA sAdyAdhyavasitamR^iterbarhiNAdhiShThitAgrA| tanmadhye cha sphaTikaphalakA kA~nchanI vAsayaShTi\- ##(Megha 84a)## rmUle baddhA maNibhiranatiprauDhavaMshaprakAshaiH || 30|| ##(Megha 84b)## tAM kAminyAH kusumadhanuSho vaijayantImivaikAM matvArchanti prabalaruditA sApi sAdhvI tvadAptyai | tAlaiH shi~njAvalayasubhagaiH kAntayA nartito me ##(Megha 84c)## ##var## shi~njAvalayasubhagairnartitaH kAntayA me yAmadhyAste divasavigame nIlakaNThaH suhR^idvaH || 31|| ##(Megha 84d)## prItistasyA mama cha yuvaternirvivekA tato.ahaM jAnAmyenAM vyasanapatitAM madgR^ihe tachcharo.aham | ebhiH sAdho hR^idayanihitairlakShaNairlakShayethAH ##(Megha 85a)## dvAropAnte likhitavapuShau sha~Nkhapadmau cha dR^iShTvA || 32|| ##(Megha 85b)## tasyA duHkhaprashamanavidhau vyApR^ite matkalatre mUkIbhUte.apyanucharajane mandamandAyamAne | kShAmachChAyaM bhavanamadhunA madviyogena nUnaM ##(Megha 85c)## sUryApAye na khalu kamalaM puShyati svAmabhikhyAm || 33|| ##(Megha 85d)## pashyAmuShyAmupavanabhuvi preyasIM tAM dadhAnA\- mAdhiM tvatto virahavidhurAM madvachaHpratyayena | gatvA sadyaH kalabhatanutA shIghrasampAtahetoH ##(Megha 86a)## ##var## kalabhatanutAM krIDAshaile prathamakathite ramyasAnau niShaNNaH || 34|| ##(Megha 86b)## ##var## ramyasANau no chedantargR^ihamadhivasetsA dashAmudvahantI gUDhaM dR^iShTuM samabhilaShitAM tAM tadA tatstha eva | arhasyantarbhavanapatitAM kartumalpAlpabhAsaM ##(Megha 86c)## khadyotAlIvilasitanibhAM vidyudunmeShadR^iShTim || 35|| ##(Megha 86d)## Aloke te nipatati purA sA balivyAkulA vA ##(Megha 90a)## tvatsamprAptyai vihitaniyamAn devatAbhyo bhajantI | buddhyArUDhaM chiraparichitaM tvadgataM j~nAtapUrvaM matsAdR^ishyaM virahatanu vA bhAvagamyaM likhantI || 37|| ##(Megha 90b)## AlikhyA.ato bhavadanukR^itiM chakShurunmIlya kR^ichChrA\- tpashyantI vA sajalanayanaM prAktanIM manyamAnA| pR^ichChantI vA madhuravachanAM sArikAM pa~njarasthAM ##(Megha 90c)## ##var## shArikAM kachchitbhartuH smarasi rasike tvaM hi tasya priyeti || 37|| ##(Megha 90d)## utsa~Nge vA malinavasane saumya nikShipya vINAM ##(Megha 91a)## ##var## somya gADhotkaNThaM karuNavirutaM vipralApAyamAnam | madgotrA~NkaM virachitapadaM geyamudgAtukAmA | ##(Megha 91b)## tvAmuddishya prachaladalakaM mUrchChanAM bhAvayantI || 38|| tantrIrArdrA nayanasalilaiH sArayitvA katha~nchit ##(Megha 91c)## ##var## tantrImArdrAM svA~NgulyagraiH kusumamR^idubhirvallakImAspR^ishantI | dhyAyaM dhyAyaM tvadupagamanaM shUnyachintAnukaNThI bhUyo bhUyaH svayamapi kR^itAM mUrchChanAM vismarantI || 39|| ##(Megha 91d)## sheShAnmAsAn virahadivasasthApitasyA.avadhervA ##(Megha 92a)## janmAnyatve.apyadhigatimitAn devabhAvAnubhAvAt | vinyasyantI bhuvi gaNanayA dehalImuktapuShpaiH ##(Megha 92b)## ##var## dehalIdattapuShpaiH smR^ityArUDhAn sphuTayitumiva svAtmano mR^ityusandhIn || 40|| budhyadhyAsAt svapana iva vispaShTabhUyaM tvayA.amA sambhogaM vA hR^idayanihitArambhamAsvAdayantI | ##(Megha 92c)## ##var## (saMyogaM) matsa~NgaM vA mUrchChAsuptA sabhayamathavA.a.ashvAsyamAnA sakhIbhiH prAyeNaite ramaNaviraheShva~NganAnAM vinodAH || 41|| ##(Megha 92d)## [ShaDbhiH kulakam] savyAlApaiH sukhavirutibhistadvinodaistathA.anyaiH savyApArAmahani na tathA pIDayedviprayogaH | ##(Megha 93a)## ##var## pIDayenmadviyogaH svApApAyAddhR^idayanihitaM tvAmajasraM smarantI sha~Nke rAtrau gurutarashuchaM nirvinodAM sakhIM te || 42|| ##(Megha 93b)## evaM prAyaistvayi subhagatAM vya~njayadbhiryathArthai\- rmatsandeshaiH sukhayitumataH pashya sAdhvIM nishIthe | ##(Megha 93c)## ##var## sukhayitumalaM paryastA~NgIM kusumashayane nissukhAmAdhiruddhAM tAmunnidrAmavanishayanAM saudhavAtAyanasthaH || 43|| ##(Megha 93d)## chitranyastAmiva savapuShaM manmathIyAmavasthA\- mAdhikShAmAM virahashayane sanniShaNNaikapArshvAm | ##(Megha 94a)## tApApAstyai hR^idayanihitAM hArayaShTIM dadhAnaM prAchImUle tanumiva kalAmAtrasheShAM himAMshoH || 44|| ##(Megha 94b)## matkAminyA praNayarasikaiH sannidhau tvatpriyAyA nItA rAtriH kShaNa iva mayA sArdhamichChAratairyA | ##(Megha 94c)## ##var## kShaNamiva nidrAdviDbhirmuhurupachitaiH pakShmarudbhirgaladbhi\- stAmevoShNairvirahamahatImashrubhiryApayantIm || 45|| ##(Megha 94d)## antastApaM prapishunayatayA svaM kavoShNena bhUyo niHshvAsenA.adharakisalayakleshinA vikShipantIm | ##(Megha 96a)## shuddhasnAnAt paruShamalakaM nUnamAgaNDalambaM ##(Megha 96b)## vishliShTaM vA hariNarachitaM lA~nChanaM tanmukendoH || 46|| madvishleShAdupahitashucho dUradeshasthitasya prANeshasya svayamanuchitAna~NgabAdhasya jAtu | matsamyogaH kathamupanamet svapnajo.apIti nidrA\- ##(Megha 96c)## ##var## matsambhogaH kathamupanayet mAkA~NkShantIM nayanasalilotpIDaruddhAvakAshAm || 47|| ##(Megha 96d)## Adye baddhA virahadivase yA shikhA dAma hitvA ##(Megha 97a)## janmanyasmAdvyavahitatare veNikA smaryamANA | shApasyA.ante vigalitashuchA tAM mayodveShTanIyAM ##(Megha 97b)## svAM nindantIM virahavapuShaM sa~NgamaM vA vihAya || 48|| tAM vaktrendugrasanarasikAM rAhumUrtiM shritaM vA vyomachChAyAM madanashikhino dhUmayaShTIyamAnAm | sparshakliShTAmayamitanakhenA.asakR^itsArayantIM ##(Megha 97c)## ##var## sparshadviShTAmayamitanakhenAsakR^it gaNDAbhogAtkaThinaviShamAmekaveNIM kareNa || 49|| ##(Megha 97d)## pAdAnindoramR^itashishirA~njAlamArgapraviShTA\- ##(Megha 95a)## niShTAnbandhUniva mR^igayituM sa.nshritAn sa~NgrahItum | pUrvaprItyA gatamabhimukhaM sannivR^ittaM tathaiva ##(Megha 95b)## pratyAhR^itya svanayanayugaM chetasA dhUyamAnAm || 50|| bhUyobhUyaH shishirakiraNe svAnkarA~njAlamArgai\- rAtanvAne punarapi gatAbhyAgataiH klishyamAnam | khedAchchakShuH salilagurubhiH pakShmabhishChAdayantIM ##(Megha 95c)## ##var## chakShuH khedAt sAbhre.ahnIva sthalakamalinIM naprabuddhAM nasuptAm || 51|| ##(Megha 95d)## ##var## na prabuddhAM na suptAm [navabhi kulakam ] sA sanyastAbharaNamabalA pelavaM dhArayantI ##(Megha 98a)## ##var## peshalaM vItAhArA nayanasalilairAplutApANDugaNDam | shayyotsa~Nge nihitamasakR^id duHkhaduHkhena gAtraM ##(Megha 98b)## tvAmapyantarvichalitadhR^itiM tAM dashAM netumarhet || 52|| shayyopAnte bhR^ishamapasukhA matsyalolaM lulantI baddhotkampashvasitavivashA kAmapAtrAyitA sA | tvAmapyasraM navajalamayaM mochayiShyatyavashyaM ##(Megha 98c)## prAyaH sarvo bhavati karuNAvR^ittirArdrAntarAtmA || 53|| ##(Megha 98d)## bandhuprItiM gurujana ivAdR^itya kAntAdvitIye jAne sakhyAstava mayi manaH sa.nmbhR^itasnehamasmAt | ##(Megha 99a)## saMvAsAchcha vyatikaramimaM tattvato vedmi tasmA\- ditthambhUtAM prathamavirahe tAmahaM tarkayAmi || 54|| ##(Megha 99b)## tanme satyaM sakalamuditaM nishchinu svArthasiddhyai snigdhAM vR^ittiM manasi ghaTayan yena sAdhyAnuviddham | vAchAlaM mAM na khalu subhagammanyabhAvaH karoti ##(Megha 99c)## pratyakShaM te nikhilamachirAdbhrAtaruktaM mayA yat || 55|| ##(Megha 99d)## bhUyaH prItyai bhavatu sudatI sA madAj~nAkR^itaste snigdhaM chakShustvayi nidadhatI dR^iShTamAtre purA yat | ruddhApA~Ngaprasaramalakaira~njanasnehashUnyaM ##(Megha 100a)## pratyAdeshAdapi cha madhuno vismR^itabhrUvilAsam || 56|| ##(Megha 100b)## matprAmANyAdasunirasane nishchitAtmA tvamenAM bhoktuM yAyA dhanadanagarIM tatpramANAya sajje | tvayyAsanne nayanamuparispandi sha~Nke mR^igAkShyA ##(Megha 100c)## mInakShobhAchchalakuvalayashrItulAmeShyatIti || 57|| ##(Megha 100d)## ityamoghavarShaparameshvaraparamagurushrIjinasenAchAryavirachite meghadUtaveShTitaveShTite shrIpArshvAbhyudaye bhagavatkaivalyavarNanaM nAma tR^itIyaH sargaH | \section{|| atha chaturthaH sargaH ||} sandiShTaM cha praNayamadhuraM kAntayA me dvitIyaiH prANaiH prANA navanavavaraH sannitiH tvAM pratIdam | tatkartuM tvaM tvaraya laghu naH kiM kimevaM na kuryAH vAmashchAsyAH kararuhapadairmuchyamAno madIyaiH || 1|| ##(Megha 101a)## bhobho bhikSho mayi saharuShi kva prayAsyasyavashyaM tvAmuddhetipraNipatanakaiH sArayiShye tadagram | na prANAnsvAnghaTayitumalaM tAvako nirNayo vA muktAjAlaM chiraparichitaM tyAjito daivagatyA || 2|| ##(Megha 101b)## kiM te vairidviradanaghaTAkumbhasambhedaneShu prAptasthemA samaravijayI vIralakShmyAH karo.ayam | nA.asmatkhaDgaH shritipathamagAdraktapAnotsavAnAM sambhogAnte mama samuchito hastasaMvAhanAnAm || 3|| ##(Megha 101c)## asyudgIrNe mayi surabhaTAste.api bibhyatyasabhyaH kastvaM sthAtuM bhaNa mama puraH kiM na jihvepi bhikSho | bhAvatko.ayaM madasivitatAkhaNDanAttatpurastAd\- yAsyatyUruH sarasakadalIstambhagaurashchalatvam || 4|| ##(Megha 101d)## yasminpuMsAM paribhavakala~NkA~NkanaM syadvipakShA\- dvIrAlApe sati madavato vIragoShThIShu vaktram | vidvanmanyo bhaNatu sa bhavAneva mAnonnatAnAM tasminkAle jalada yadi sA labdhanidrAsukhA syAt || 5|| ##(Megha 102a)## yA te buddhirmadapacharitAdbibhyatI luptasa~nj~nA mUkAvasthAM tvayi vidadhatI rundhatI sattvavR^ittim | sAvaShTambhaM bhava bhaTataro vArdhayuddhe.asthiraH sa\- nnvAsyainAM stanitavimukho yAmamAtraM sahasva || 6|| ##(Megha 102b)## mAbhUdbhItistava surabhaTatrAsigarjorjite.asi\- prApte yoddhuM mayi kimabhiyAne mR^itirvIralakShmyAH| vIrammanye tvayi mayi tathA.anyatra vA premabha~Ngo mA bhUdasyAH praNayini jane svapnalabdhe katha~nchit || 7|| ##(Megha 102c)## ##var## praNayini mayi nissa~NgastvaM na hi bhuvi bhayasyA.a~Ngama~NgA~Ngasa~NgAt kiM vA jIvanmataka bhavato.apyasti bhIra~NganAnAm | kR^itvA yuddhe vidadhati matiM nAnvime yodhamukhyAH sadyaH kaNThachyutabhujalatAgranthi gADhopagUDham || 8|| ##(Megha 102d)## lakShmIM kShINAM svavapuShi satImudyamAkhyena doShA protthApyA.alaM bhava yudhi satAmAshritAnugraho.arthaH | shaMsantIdaM nanu navaghanA dharmataptakShatAM kShmAM protthApyainAM svajalakaNikAshItalenA.anilena || 9|| ##(Megha 103a)## ##var## tAmutthApya kIrtiM cha svAM kuru kusumitAM svodyamAmbuprasekaiH sadvallIM vA pradhanaviShayairunnatAnAM kramo.ayam | kuryAt kinno navajalamuchAM kuM kShatAntAmanehA pratyAshvastAM samamabhinavairjAlakairmAlatInAm || 10|| ##(Megha 103b)## matprAtIpyaM samarashirasi prApya dR^iShTAvadAnaH kShINAyustvaM kuru suravadhUM kA~nchidApUrNakAmAm | dyAmArohansahajamaNibhAbhUShito.ambhoda yA vidyudgarbhaH stimitanayanAM tvatsanAthe gavAkShe || 11|| ##(Megha 103c)## yadyetatte.adhyavasitamatiprauDhamAnoddhurasya dhyAnAbhyAsaM shithilaya tato yoddhukAmo nikAmam | asyutkhAtaH paTutaragiraM projjhya vAchaMyamatvaM vaktuM dhIraM stanitavachano mAninIM prakramethAH || 12||##(Megha 103d)## ##var## dhIrastanitavachanairmAninIM bhIte shastraM yadi bhaTamate vAvahImyastrashUnye strImmanye vA charaNapatite kShINake vA sa kashchit | pAdaspR^iShTyA shapathayati vA jAtu hiMsAM bhujiShyaM bharturmitraM priyamabhidadhe viddhi mAmambuvAham || 13||##(Megha 104a)## ##var## priyamavidhave tanmA bhaiShIrvihatagarimA hastamutkShipya pAdA\- vAshliShya tvaM mama yadi cha te jIvane.astyutsukatvam | ki~nchitprItyai priyayuvatito mA.anyathA tvaM gR^ihIrmA tatsandeshairmanasi nihitairAgataM tvatsamIpam || 14##(Megha 104b)## ##var## tatsandeshaihR^idayanihitairAgataM sadyaH kLLipto jaladasamayo yo mayAkAlameghai\- rAruddhadyurvyavadhi sahasA so.apyanenAtmashaktyA| dhvAntasyaiva pratinidhiraho yoShitAM jIvanArthaM yo vR^indAni tvarayati pathi shrAmyatAM proShitAnAm || 15|| ##(Megha 104c)## so.ayaM yogI prakaTamahimA lakShyate durvibhedo vidyAsiddho dhruvamabhimanA yanmamApyAttanAshA | kartuM shaktA navaghanaghaTA yA manAMsyadhvagAnAM mandrasnigdhairdhvanibhirabalAveNimokShotsukAni || 16|| ##(Megha 104d)## ityAdhyAyanpunarapi muniM so.abhaNIdyuddhashauNDo vIrashrIstvAmiha vanatarau manmathAkleshamuktA | pashyantyAste dashamukhapurodyAnavR^ikShe satI syA\- dityAkhyAte pavanatanayaM maithilIvonmukhI sA || 17|| ##(Megha 105a)## sa~Nkhye sa~NkhyaM subhaTaviShayAM pUrayannasmadIye hitvA bhItiM tvamadhishayito vIrashayyAM yadA syAH | pratyAsIdatyapihitarasA vIralakShmIstadaiShA tvAmutkaNThochChvasitahR^idayA vIkShya sambhAvya chaiva || 18|| ##(Megha 105b)## manye shrotraM paruShapavanairdUShitaM te maduktAM vyaktAkUtAM samaraviShayAM sa~NkathAM no shR^iNoti | tatpAruShyapraharaNamidaM bheShajaM viddhi geyaM shroShyatyasmAtparamavahitaM saumya sImantinInAm || 19|| ##(Megha 105c)## ##var## shroShyatyasmAtparamavahitA shravyaM geyaM nayanasubhagaM rUpamAlokanIyaM peyastAsAM vadanasurabhiH spR^ishyamAghrAyama~Ngam | kAmA~NgaM te samuchitamidaM sa~NgamaM sAnubandhaM kAntopAntAtsuhR^idupagamaH sa~NgamAtki~nchidUnaH || 20|| ##(Megha 105d)## ##var## kAntodantaH suhR^idupanataH tasmAdvAsaH kisalayamR^idu tvaM mukhasthAyi divyaM tAmbUlaM cha praNayamachirAdyoShitAM mAnayochchaiH| vyarthakleshAM visR^ija virasAmAryavR^ittiM munInAM tAmAyuShmanmama cha vachanAdAtmanashchopakartum || 21|| ##(Megha 106a)## shreyomArgaH kila munivaraiH sevyate mokShahetoH saukhyaM dvedhA surayuvatijaM muktilakShmyAshrayaM cha | dUre muktiH sulabhamitaratsevamanyo.api vidvAn brUyAdevaM tava sahacharo rAmagiryAshramasthaH || 22|| ##(Megha 106b)## vidyudvallIvilasitanibhAHsampadashcha~nchalatvAt labdhAbhogAH niyatavipadastatkShaNAdeva bhogAH | tasmAllokaH praNayini jane sthAsnubhAvavyapAyAt avyApannaH kushalamabale pR^ichChati tvAM viyuktaH || 23|| ##(Megha 106c)## tadbhoktavye svayamupanate shItakatvaM samujjhe\- rmR^ityuvyAghro drutamanupadI vAmamanvichChatIta: | AyuShmatvaM kushalakalitaM nanvihAshAdhi nityaM pUrvAshAsyaM sulabhavipadAM prANinAmetadeva || 24|| ##(Megha 106d)## ##var## pUrvAbhAShyaM saiShA bAlA prathamakathitA pUrvajanmapriyA te pashyAyAtA rahasi parirabhyA.anumodaM nayettvAm | a~NgenA~NgaM tanu cha tanunA gADhataptena taptaM ##(Megha 107a)## ##var## pratanu tanunA sAsreNAsradravamaviratotkaNThamutkaNThitena || 25|| ##(Megha 107b)## ##var## sAsreNAshrudrutamaviratotkaNThamutkaNThitena dUrAgADhpraNayadivaso manmathenA.atibhUmiM nIto bibhyattvadabhisaraNAdutsukaH strIjanstvAm | uShNochChvAsaM samadhikatarochChvAsinA dUravartI ##(Megha 107c)## sa~Nkalpaistairvishati vidhinA vairiNA ruddhamArgaH || 26|| ##(Megha 107d)## so.ayaM tvattaH praNayakaNikAmapyalabdhvA vilakSho dUrAtsevAM tava vitanute pashya sArtho vadhUnAm | shabdAkhyeyaM yadapi kila te yaH sakhInAM purastAt ##(Megha 108a)## karNe lolaH kathayitumabhUdAnanasparshalobhAt || 27|| ##(Megha 108b)## yo.asau strINAM praNayamadhuro bhAvagamyo.adhikAraH kAmAbhikhyAM dadhadavirataM lokarUDhA prasiddhiH| so.atikrAntaH shravaNaviShayaM lochanAbhyAmadR^iShTa\- ##(Megha 108c)## stvAmutkaNThAvirachitapadaM manmukhenedamAha || 28|| ##(Megha 108d)## yogin ! yogapraNihitamanAH kintarAM dhyeyashUnyaM dhyAyasyevaM smara nanu dhiyA.adyakShavedyaM mataM naH | shyAmAsva~NgaM chakitahariNIprekShaNe dR^iShTipAtaM ##(Megha 109a)## vaktrachChAyA shashini shikhinAM barhabhAreShu keshAn || 29|| ##(Megha 109b)## ##var## vaktrachChAyAM pashyA.a.amuShminnavakisalaye pANishobhAM nakhAnAM ChAyAmasmin kuravakavane saprasUne smitAnAm | lIlAmudyatkusumitalatAma~njarIShvasmadIyA\- mutpashyAmi pratanuShu nadIvIchiShu bhrUvilAsAn || 30|| ##(Megha 109c)## sAdR^ishyaM naH sphuTamiti yathA dR^ishyate sarvagAmi dhyeyaM sAkShAtsukhaphalamidaM yoginAM kAmadAyi | mithyAdhyAtermuniShu vidhaye he tapolakShmi tadvad hantaikasthaM kvachidapi na te chaNDi sAdR^irshyamasti || 31|| ##(Megha 109d)## ##var## hantaikasminkvachidapi na te chaNDi sAdrshyamasti hA dhi~N mUDhiM yadayamR^iShipaH tvAmasAdhvImajAnan tvayyAsaktiM muhurupagato.asmAsvanAdaryabhUchcha | chetomayyAM yadanukamitAM dhyAyati preyasIM vA tvAmAlikhya praNayakupitAM dhAturAgaiH shilAyAm || 32||##(Megha 110a)## ##var## praNayakupitA bho bho sAdho mama kuru dayAM dehi dR^iShTiM prasIda prAyaH sAdhurbhavati karuNArdrIkR^itasvAntavR^ittiH | yogaM tAvachChithilaya manAk prArthanAchATukAraiH AtmAnaM te charaNapatitaM yAvadichChAmi kartum || 33|| ##(Megha 110b)## tvatsAdR^ishyaM manasi guNitaM kAmukInAM manohR^it kAmAbAdhAM laghayitumatho draShTukAmA vilikhya | yAvatprItyA kila bahurasaM nAtha pashyAmi koShNai\- rasraistAvanmuhurupachitairdR^iShTirAlupyate me || 34|| ##(Megha 110c)## tIvrAvasthe tapati madane puShpabANairmada~NgaM talpe.analpaM dahati cha muhuH puShpabhedaiH prakLLipte | tIvrApAyA tvadupagamanaM svapnamAtre.api nA.a.apaM krUrastasminnapi na sahate sa~NgamaM nau kR^itAntaH || 35|| ##(Megha 110d)## mAmAkAshapraNihitabhujaM nirdayAshleShaheto\- ##(Megha 111a)## ruttiShThAsuM tvadupagamanapratyayAtsvapnajAtAt | sakhyo dR^iShTvA sakaruNamR^iduvyAvahAsIM dadhAnAH kAmonmugdhAHsmarayitumaho sa.nshrayante vibuddhAm || 36|| nidrAsa~NgAdupahitaratergADhamAshleShavR^itte \- rlabdhAyAste kathamapi mayA svapnasandarshaneShu ##(Megha 111b)## vishleShassyAdvihitaruditairAdhijairAshubodhaiH kAmo.asahyaM ghaTayatitarAM vipralambhAvatArAm || 37|| tAM tAM cheShTAM rahasi nihitAM manmathenA.asmada~Nge tvatsamparkasthiraparichayAvAptaye bhAvyamAnAm | pashyantInAM na khalu bahusho na sthalIdevatAnAM ##(Megha 111c)## muktAsthUlAstarukisalayeShvashruleshAH patanti || 38|| ##(Megha 111d)## sa~NkShipyeta kShaNamiva kathaM dIrghayAmA triyAmA ##(Megha 113a)## ##var## kShaNa iva prANAdhIshe vidhivighaTite dUravartinyabhIShTe | itthaM kAmAkulitahR^idayA chintayantI bhavantaM prANArakShaM shvasimi bahushashchakravAkIva taptA || 39|| jyotsnApAtaM mama vipahituM notarAM shaknuvantyAH sarvAvasthAsvaharapi kathaM mandamandAtapaM syAt | ##(Megha 113b)## AchitteshaprathamaparirambhodayAdityabhIkShNaM dhyAyAmIdaM madanaparatAsarvachintAnidAnam || 40|| kAmAvesho mahati vihitotkaNThamAbAdhamAne tvayyAsaktiM gatamanugataprANametaddvayaM cha | itthaM chetashchaTulanayane durlabhaprArthanaM me ##(Megha 113c)## gADhoShNAbhiH kR^itamasharaNaM tvadviyogavyathAbhiH || 41|| ##(Megha 113d)## ##var## gADhoShmAbhiH tAnaprAkShaM madanavivashA yuShmadIyapravR^ittiM pratyAvR^ittAn himavadanilAn kAtarA matsamIpam | bhittvA sadyaH kisalayapuTAndevadArudrumANAM ##(Megha 112a)## ye tatkShIrasrutisurabhayo dakShiNena pravR^ittAH || 42|| ##(Megha 112b)## iShTe vastunyatiparichitaM yattadapya~NganAnAM prIterheturbhavati niyataM yattvada~NgAnurodhAt | Ali~Ngyante guNavati mayA te tuShArAdrivAtAH ##(Megha 112c)## pUrvaM spR^iShTaM yadi kila bhaveda~Ngamebhistaveti || 43|| ##(Megha 112d)## ##var## pUrvaspR^iShTaM tanme vIra prativachanakaM dehi yuktaM vR^ithAshAM mA kArShIrmA yadi cha ruchitaM te tadAbhAShyametat | nanvAtmAnaM bahu vigaNayannAtmanaivA.avalambe ##(Megha 114a)## tatkalyANi tvamapi nitarAM mA gamaH kAtaratvam || 44|| ##(Megha 114b)## evaM prAyAM nikR^itimasuraH strImayImAshu kurvan vyarthodyogaH samajani munau pratyutA.agAtsa duHkham | kasyaikAntaM sukhamupanataM duHkhamekAntato vA ##(Megha 114c)## ##var## kasyAtyantaM nIchairgachChatyupari cha dashA chakranemikrameNa || 45|| ##(Megha 114d)## yasminkAle samajani muneH kevalaj~nAnasampa\- dyasmindaityo girimudaharanmUrdhni chikShepsurasya | tatkAle sA sharadudabhavadvaktukAmeti vochchaiH shApAnto me bhujagashayanAdutthite shAr~NgapANau || 46|| ##(Megha 115a)## jyotsnAhAsaM dishi dishi sharattanvatI prAdurAsI\- ddaityasyA.asya prahasitumivAj~nAnavR^ittiM durantAm | vaimalyena sphutamiti dishAM rundhatIvoShNakAlaM mAsAnanyAngamaya chaturo lochane mIlayitvA || 47|| ##(Megha 115b)## ##var## sheShAnmAsAn gamaya jAtAkampAsananiyamitaH sAvadhirnAgarAjaH kAntAM smA.a.aha prathamamadhipaM pUjayAvo.adya gatvA | pashchAdAvAM virahaguNitaM taM tamAtmAbhilAShaM ##(Megha 115c)## nirvekShyAvaH pariNatasharachchandrikAsu kShapAsu || 48|| ##(Megha 115d)## prasthAne.asya prahatapaTahe divyayAnAvakIrNe kashchitkAntAM tadanugajanaH sasmitaM vIkShate sma | bhUyashchAha tvamapi shayane kaNThalagnA purA me ##(Megha 116a)## nidrAM gatvA kimapi rudatI sasvanaM viprabuddhA || 49|| ##(Megha 116b)## yattadvR^ittaM smarasi mAmupAlabdhukAmA manye tvIShatkupitamiva me darshayantI prapAsi | sAntarhAsaM kathitamasakR^itpR^ichChato.asi tvayA me ##(Megha 116c)## ##var## kathitamasakR^itpR^ichChatashcha drShTaH svapne kitava ramayankAmapi tvaM mayeti || 50|| ##(Megha 116d)## dR^iShTvA.ahIndraM sthitamadhijinaM satsaparya sajAniM prArebhe.asau sabhayamasuro muktashailo.apayatum | ruddhashchaivaM dharaNapatinA bho bhavAnmA.apayAsI\- detasmAnmAM kushalinamabhij~nAnadAnAdviditvA || 51|| ##(Megha 117a)## devasyA.asya priyasahajakaH pUrvajanmanyabhUstvaM strIkAmyaMstaM prasabhamavadhIrvairakAmyaMstadainam | tatte mauDhyAtkR^itamanuchitaM marShitaM na tvayA.api mA kaulInAdasitanayane mayyavishvAsinI bhUH || 52|| ##(Megha 117b)## ##var## kaulInAchchakitanayane dhikkR^ityainaM muhuratha sajUkR^itya taM so.ahirAjo bhaktyA bhartushcharaNayugale prANamatsnehanighnaH | snehAnAhuH kimapi virahe hrAsinaste.apyabhogA\- ##(Megha 117c)## ##var## dhvaMsinaste tvabhogAd diShTe vastunyupachitarasAH premarAshIbhavanti || 53|| ##(Megha 117d)## sa~NkShepAchcha stutimuragarAT kartumArabdha bhartuH shreyassUte bhavati bhagavanbhaktiralpApyanalpam | shreyaskAmA vayamata ito bhoginI no.anukUlA\- mAshvAsyainAM prathamavirahe shokadaShTaM sakhIM te || 54##(Megha 118a)## ##var## AshvAsyaivaM prathamavirahodagrashokAM saiShA sevAM tvayi vidadhataH shreyase me durApaM yanmAhAtmyAtpadamadhigataM kAntayA.amA mayedam | yasmAchchainaM tadanucharaNenA.ahamujjhanvihAraM tasmAdadrestrinayanavR^iShotkhAtakUTAnnivR^ittaH || 55||##(Megha 118b)## ##var## shailAdAshu trinayavR^iShotkhAtakUTAnnivR^ittaH tanme deva shriyamuparimAM tanvatIyaM tvada~Nghryo\- rbhaktirbhUyAnnikhilasukhadA janmanIhA.apyamutra | kAntAsa~NgairalamaghavashAd gR^idhnutaM vardhayadbhiH sAbhij~nAnaM prahitavachanaistatra yuktairmamA.api || 56|| ##(Megha 118c)## ##var## sAbhij~nAnaprahitakushalaistadvachobhirmamApi bhUyo yAche suranuta mune tvAmupArUDhabhaktau daitye chA.asminpraNayamadhurAM dehi dR^iShTiM prasIda | chittodvegairanushayakR^itaishchAsya gAtrAtprapitsu prAtaH kundaprasavashithilaM jIvitaM dhArayedam || 57|| ##(Megha 118d)## stutyante.asau vyarachayadiva chChatramuchchaiH phaNAliM bharturbhaktyA dadhadadhishiraH svAM vitatya pramodAt | vyAttairvaktrairdhruvamiti muniM vaktukAmastadAnIM kachchitsomya vyavasitamidaM bandhukR^ityaM tvayA me || 58|| ##(Megha 119a)## devI chA.asya prachaladalakA lolanetrenduvaktrA divyaM ChatraM vyarachadaho dhairyamityAlapantI | daityasyA.adreryadabhidalanaM shaktiyoge.api kartuM pratyAdeshAnna khalu bhavato dhIratAM kalpayAmi || 59|| ##(Megha 119b)## tachChAyAyAM samadhikaruchiM devamutpannabodhaM baddhAsthAnaM sharaNamakR^ita tyaktavairaH sa daityaH| shreyo.asmabhyaM samabhilaShitaM vArivAho yathA tvaM niHshabdo.api pradishasi jalaM yAchitashchAtakebhyaH || 60|| ##(Megha 119c)## pratyutkIrNo yadi cha bhagavanbhavyalokaikamitrAt tvattaH shreyaH phalamabhimataM prApnuyAdeva bhaktaH | pratyuktaiH kiM phalati jagate kalpavR^ikShaH phalAni pratyuktaM hi praNayiShu satAmIpsitArthakriyaiva || 61|| ##(Megha 119d)## sahrIkaste kathamapi puro vartituM sandhaTe.ahaM dUrAdvaktuM nikR^itibahulaH pApakR^idvairadagdhaH | saujanyasya prakaTaya parAM koTimAtmanyasa~NgAt etatkR^itvA priyamanuchitaM prArthanAdAtmano me || 62|| ##(Megha 120a)## ##var## priyamanuchitaprArthanAvartmano atrANaM mAmapaghR^iNamatiprauDhamAyaM durIhaM pashchAttApAchcharaNapatitaM sarvasattvAnukampa | pApApetaM kuru sakaruNaM tvA.adya yAche vinamraH sauhardAdvA vidhura iti vA mayyanukroshabuddhyA || 63|| ##(Megha 120b)## ittha~NkAraM kamaThadanujaH svApakAraM pramArjan bhUyaH smA.a.aha prakaTitamahAbhogabhogIndragUDhaH| lokAhlAdI nava iva ghano deva dharmAmbu varSha\- nniShTAndeshAnvichara jalada prAvR^iShA sa.nbhR^itashrIH || 64|| ##(Megha 120c)## yattanmauDhyAdbahuvilasitaM nyAyamulla~Nghya vAchAM tanme mithyA bhavatu cha mune duShkR^itaM ninditasvam | bhaktyA pAdau jina vinamataH pArsha me tatprasAdAt mA bhUdevaM kShaNamapi cha te vidyutA viprayogaH || 65|| ##(Megha 120d)## ## Here ends the SamasyA part from MeghadUtam ## anunayati satIthaM bhaktinamreNa mUrdhnA kamaThadanujanAthe nAgarAjanyasAkShAt | dhruvamanushayataptAdvairabandhashchirAttaH sma galati nijachittAtsantatAshruchChalena || 66|| atha surabhisamIrAndolitaiH kalpavR^ikShaiH samamamaranikAyAH puShpavR^iShTiM vitenuH| aviralanipatadbhiH svarvimAnairniruddhA navajaladaviliptevekShyatA.asau tadA dyauH || 67|| sapadi jaladamuktaiH sAndragandhAmbupAtaiH madhupagaNavikIrNairAshvasatkShmA kShatoShmA\- viyati madhuramuchchairdundubhInAM cha nAdaH surakaratalagUDhAsphAlitAnAM jajR^imbhe || 68|| iti viditamahArddhiM dharmasAmrAjyamindrAH jinamavanatibhAjo bhejire nAkabhAjAm | shithilitavanavAsAH prAktanIM projjhya vR^ittiM sharaNamupayuyustaM tApAsA bhaktinamrAH || 69|| iti virachitametatkAvyamAveShTya meghaM bahuguNamapadoShaM kAlidAsasya kAvyam | malinitaparakAvyaM tiShThatAdAshashA~NkaM bhuvanamavatu devassarvadA ghavarShaH || 70|| shrIvIrasenamunipAdapayojabhR^i~NgaH shrImAnabhUdvinayasenamunirgarIyAn | tachchoditena jinasenamunIshvareNa kAvyaM vyadhAyi pariveShTitameghadUtam || 71|| || ityamoghavarShaparameshvaraparamagurushrIjinasenachAryavirachitameghadUtaveShTite shrIpArshvAbhyudaye bhagavatkaivalyavarNano nAma chaturthaH sargaH || ## Based on this work, the following is the version of KAlidAsa's MeghadUtam, that was vogue during that period. Here, "Megha" refers to the book: "Complete Works of Kalidasa", edited by V P Joshi ## kashchit kAntAvirahaguruNA svAdhikArAtpramattaH || 1 || ##(Megha 1a)## shApenAsta~NgamitamahimA varShabhogyeNa bhartuH || 2 || ##(Megha 1b)## yakShashchakre janakatanayAsnAnapuNyodakeShu || 3 || ##(Megha 1c)## snigdhachChAyAtaruShu vasatiM rAmagiryAshrameShu || 4|| ##(Megha 1d)## tasminnadrau katichidabalAviprayuktaH sa kAmI || 5|| ##(Megha 2a)## nItvA mAsAn kanakavalayabhraMshariktaprakoShThaH ||6|| ##(Megha 2b)## AShADhasya prathamadivase meghamAshliShTasAnum || 7|| ##(Megha 2c)## vaprakrIDApariNatagajaprekShaNIyaM dadarsha || 8|| ##(Megha 2d)## tasya sthitvA kathamapi puraH kautukAdhAnahetoH || 9|| ##(Megha 3a)## antarbAShpashchiramanucharo rAjarAjasya dadhyau || 10|| ##(Megha 3b)## meghAloke bhavati sukhino.apyanyathAvR^itti chetaH || 11 || ##(Megha 3c)## kaNThAshleShapraNayini jane kiM punardUrasaMsthe || 12|| ##(Megha 3d)## pratyAsanne nabhasi dayitAjIvitAlambanArthI || 13 || ##(Megha 4a)## jImUtena svakushalamayIM hArayiShyan pravR^ittim || 14 || ##(Megha 4b)## sa pratyagraiH kuTajakusumaiH kalpitArghAya tasmai || 15 || ##(Megha 4c)## prItaH prItipramukhavachanaM svAgataM vyAjahAra || 16 || ##(Megha 4d)## dhUmajyotiH salilamarutAM sannipAtaH kva meghaH || 17 || ##(Megha 5a)## sandeshArthAH kva paTukaraNaiH prANibhiH prApaNIyAH || 18 || ##(Megha 5b)## ityautsukyAdaparigaNayan guhyakastaM yayAche || 19|| ##(Megha 5c)## kAmArtA hi prakR^itikR^ipaNAshchetanAchetaneShu || 20 || ##(Megha 5d)## jAtaM vaMshe bhuvanavidite puShkarAvartakAnAm || 21 || ##(Megha 6a)## jAnAmi tvAM prakR^itipuruShaM kAmarUpaM maghonaH || 22 || ##(Megha 6b)## tenA.arthitvaM tvayi vidhivashAddUrabandhurgato.aham || 23 || ##(Megha 6c)## yAch~nA moghA varamadhiguNe nAdhame labdhakAmA || 24|| ##(Megha 6d)## santaptAnAM tvamasi sharaNaM tat payodapriyAyAH || 25 || ##(Megha 7a)## sandeshaM me hara dhanapatikrodhavishleShitasya || 26 || ##(Megha 7b)## gantavyA te vasatiralakA nAma yakSheshvarANAm || 27 || ##(Megha 7c)## bAhyodyAnasthitaharashirashchandrikA dhautaharmyA || 28 || ##(Megha 7d)## tvAmArUDhaM pavanapadavImudgR^ihItAlakAntAH || 29 || ##(Megha 8a)## prekShiShyante pathikavanitAH pratyayAdAshvasantyaH || 30 || ##(Megha 8b)## kaH sannaddhe virahavidhurAM tvayyupekSheta jAyAm || 31 || ##(Megha 8c)## na syAdanyo.apyahamiva jano yaH parAdhInavR^ittiH || 32|| ##(Megha 8d)## tAM chA.avashyaM divasagaNanAtatparAmekapatnIm || 33|| ##(Megha 9a)## mavyApannAmavihatagatirdrakShyasi bhrAtR^ijAyAm || 34|| ##(Megha 9b)## AshAbandhaH kusumasadR^ishaM prAyasho hya~NganAnAm || 35|| ##(Megha 9c)## sadyaHpAti praNayihR^idayaM viprayoge ruNaddhi ?|| 36|| ##(Megha 9d)## mandaM mandaM nudati pavanashchAnukUlo yathA tvAm || 37|| ##(Megha 10a)## vAmashchAyaM nadati madhuraM chAtakaste sagandhaH || 38|| ##(Megha 10b)## dgarbhAdhAnakShaNaparichayAnnUnamAbaddhamAlAH || 39|| ##(Megha 10c)## seviShyante nayanasubhagaM khe bhavantaM balAkAH || 40 || ##(Megha 10d)## kartuM yachcha prabhavati mahImuchChilIndhrAmavandhyAm || 41|| ##(Megha 11a)## tachChrutvA te shravaNasubhagaM garjitaM mAnasotkAH || 42|| ##(Megha 11b)## AkailAsAdbisakisalayachChedapAtheyavantaH || 43|| ##(Megha 11c)## sampatsyante nabhasi bhavato rAjahaMsAH sahAyAH || 44|| ##(Megha 11d)## ApR^ichChasva priyasakhamamuM tu~NgamAli~Ngya shailam || 45|| ##(Megha 12a)## vandyaiH puMsAM raghupatipadaira~NkitaM mekhalAsu || 46|| ##(Megha 12b)## kAle kAle bhavati bhavato yasya sa.nyogametya || 47|| ##(Megha 12c)## snehavyaktishchiravirahajaM mu~nchato bAShpamuShNam || 48|| ##(Megha 12d)## mArgaM mattaH shruNu kathayatastvatprayANAnurUpam || 49|| ##(Megha 13a)## sandeshaM me tadanu jalada shroShyasi shravyabandham || 50|| ##(Megha 13b)## khinnaH khinnaH shikhariShu padaM nyasya gantAsi yatra || 51|| ##(Megha 13c)## kShINa: kShINaH parilaghupayaH srotasAM chopabhujya || 52|| ##(Megha 13d)## radreH shR^i~NgaM harati pavanaH kiMsvidityunmukhIbhi: || 53|| ##(Megha 14a)## dR^iShTotsAhashchakitachakitaM mugdhasiddhA~NganAbhiH || 54|| ##(Megha 14b)## sthAnAdasmAtsarasanichulAdutpatoda~NmukhaH kham || 55|| ##(Megha 14c)## di~NnAgAnAM pathi pariharan sthUlahastAvalepAn || 56|| ##(Megha 14d)## ratnachChAyAvyatikara iva prekShyametatpurastAt || 57|| ##(Megha 15a)## valmIkAgrAtprabhavati dhanu: khaNDamAkhaNDalasya || 58|| ##(Megha 15b)## yena shyAmaM vapuratitarAM kAntimApatsyate te || 59|| ##(Megha 15c)## barheNeva sphuritaruchinA gopaveShasya viShNoH || 60|| ##(Megha 15d)## tvayyAyattaM kR^iShiphalamiti bhrUvilAsAnabhij~naiH || 61|| ##(Megha 16a)## prItisnigdhairjanapadavadhUlochanaiH pIyamAnaH || 62|| ##(Megha 16b)## sadyaHsIrotkaShaNasurabhikShetramAruhya mAlam || 63|| ##(Megha 16c)## ki~nchitpashchAd vraja laghugatirbhUya evottareNa || 64|| ##(Megha 16d)## tvAmAsAraprashamitavanopadravaM sAdhu mUrdhnA || 65|| ##(Megha 17a)## vakShyatyadhvashramaparigataM sAnumAnAmrakUTaH || 66|| ##(Megha 17b)## na kShudro.api prathamasukR^itApekShayA sa.nshrayAya || 67|| ##(Megha 17c)## prApte mitre bhavati vimukhaH kiM punaryastathochchaiH || 68|| ##(Megha 17d)## ChannopAntaH pariNataphaladyotibhiH kAnanAmraiH || 69|| ##(Megha 18a)## tvayyArUDhe shikharamachalaH snigdhaveNIsavarNe || 70|| ##(Megha 18b)## nUnaM yAsyatyamaramithunaprekShaNIyAmavasthAm || 71|| ##(Megha 18c)## madhye shyAmaH stana iva bhuvaH sheShavistArapANDuH || 72|| ##(Megha 18d)## tasmin sthitvA vanacharavadhUbhuktaku~nje muhUrtam || 73|| ##(Megha 19a)## toyotsargadrutataragatistatparaM vartma tIrNaH || 74|| ##(Megha 19b)## revAM drakShyasyupalaviShame vindhyapAde vishIrNAm || 75|| ##(Megha 19c)## bhaktichChedairiva virachitAM bhUtima~Nge gajasya || 76|| ##(Megha 19d)## yasyAstiktairvanagajamadairvAsitaM vAntavR^iShTiH || 77|| ##(Megha 20a)## jambUku~njapratihatarayaM toyamAdAya gachCheH|| 78|| ##(Megha 20b)## antaHsAraM ghana tulayituM nA.anilaH shakShyati tvAm || 79|| ##(Megha 20c)## riktaH sarvo bhavati hi laghuH pUrNatA gauravAya || 80|| ##(Megha 20d)## nIpaM dR^iShTvA haritakapishaM kesarairardharUDhaiH || 81|| ##(Megha 21a)## AvirbhUtaprathamamukulAH kandalIshchAnukachCham || 82|| ##(Megha 21b)## dagdhAraNyeShvadhikasurabhiM gandhamAghrAya chorvyAH || 83|| ##(Megha 21c)## sAra~NgAste jalalavamuchaH sUchayiShyanti mArgam || 84|| ##(Megha 21d)## dutpashyAmi drutamapi sakhe matpriyArthaM yiyAsoH || 85|| ##(Megha 22a)## kAlakShepaM kakubhasurabhau parvate parvate te || 86|| ##(Megha 22b)## shuklApA~NgaiH sajalanayanaiH svAgatIkR^itya kekAH || 87|| ##(Megha 22c)## pratyudyAtaH kathamapi bhavAn gantumAshu vyavasyet || 88|| ##(Megha 22d)## pANDuchChAyopavanavR^itayaH ketakaiH sUchibhinnaiH || 89|| ##(Megha 23a)## nIDArambhairgR^ihabalibhujAmAkulagrAmachaityAH || 90|| ##(Megha 23b)## tvayyAsanne pariNataphalashyAmajambUvanAntAH || 91|| ##(Megha 23c)## sampatsyante katipayadinasthAyihaMsA dashArNAH || 92|| ##(Megha 23d)## teShAM dikShu prathitavidishAlakShaNAM rAjadhAnIm || 93|| ##(Megha 24a)## gatvA sadyaH phalamapi mahatkAmukatvasya labdhA || 94|| ##(Megha 24b)## tIropAntastanitasubhagaM pAsyasi svAdu yatra || 95|| ##(Megha 24c)## sabhrUbha~NgaM mukhamiva payo vetravatyAshchalormi || 96|| ##(Megha 24d)## nIchairAkhyaM girimadhivasestatra vishrAntihetoH || 97|| ##(Megha 25a)## tvatsamparkAtpulakitamiva prauDhapuShpaiH kadambaiH || 98|| ##(Megha 25b)## yaH paNyastrIratiparimalodgAribhirnAgarANAm || 99|| ##(Megha 25c)## uddAmAni prathayati shilAveshmabhiryauvanAni || 100|| ##(Megha 25d)## vishrAntaH sanvraja vananadItIrajAnAM nipi~ncha\- ##(Megha 26a)## nnudyAnAnAM navajalakaNairyUthikAjAlakAni || 101|| ##(Megha 26b)## gaNDasvedApanayanarujAklAntakarNotpalAnAM ##(Megha 26c)## ChAyAdAnAtkShaNaparichitaH puShpalAvImukhAnAm || 102|| ##(Megha 26d)## vakraH panthA yadapi bhavataH prasthitasyottarAshAM ##(Megha 27a)## saudhotsa~NgapraNayavimukho mA sma bhUrujjayinyAH || 103|| ##(Megha 27b)## vidyuddAmasphuritachakitairyatra paurA~NganAnAM ##(Megha 27c)## lolApA~Ngairyadi na ramase lochanairva~nchitaH syAH || 104|| ##(Megha 27d)## vIchikShobhastanitavihagashreNikA~nchIguNAyAH ##(Megha 28a)## saMsarpantyAH skhalitasubhagaM darshitAvartanAbheH || 105|| ##(Megha 28b)## nirvindhyAyAH pathi bhava rasAbhyantaraH sannipatya ##(Megha 28c)## strINAmAdyaM praNayavachanaM vibhramo hi priyeShu || 106|| ##(Megha 28d)## veNIbhUtapratanusalilA tAmatItasya sindhuH ##(Megha 29a)## pANDuchChAyAtaTaruhatarubhraMshibhirjIrNaparNaiH || 107||##(Megha 29b)## saubhAgyaM te subhaga ! virahAvasthayA vya~njayantI ##(Megha 29c)## kArshyaM yena tyajati vidhinA sa tvayaivopapAdyaH || 108|| ##(Megha 29d)## prApyAvantInudayanakathAkovidagrAmavR^iddhAn ##(Megha 30a)## pUrvoddiShTAmanusara purIM shrIvishAlAM vishAlAm || 109|| ##(Megha 30b)## svalpIbhUte sucharitaphale svargiNAM gAM gatAnAM ##(Megha 30c)## sheShaiH puNyairhR^itamiva divaH kAntimatkhaNDamekam || 110|| ##(Megha 30d)## dIrghIkurvanpaTu madakalaM kUjitaM sArasAnAM ##(Megha 31a)## pratyUSheShu sphuTitakamalAmodamaitrIkaShAyaH || 111|| ##(Megha 31b)## yatra strINAM harati surataglAnima~NgAnukUlaH ##(Megha 31c)## shiprAvAtaH priyatama iva prArthanAchATukAraH || 112|| ##(Megha 31d)## pradyotasya priya ! duhitaraM vatsarjo.atra jahre | ##(Megha 33a)## haimaM tAladrumabhavanamabhUdatra tasyaiva rAj~na ##(Megha 33b)## atrodbhrAntaH kila nalagiriH stambhamutpATya darpA\- ##(Megha 33c)## dityAgantUn ramayati jano yatra bandhUnabhij~naH || 114|| ##(Megha 33d)## hArAMstArAMstaralaguTikAnkoTishaH sha~NkashuktIH ##(Megha 32a)## shaShpashyAmAnmarakatamaNInunmayUkhaprarohAn || 115|| ##(Megha 32b)## dR^iShTvA yasyA vipaNirachitAnvidrumANAM cha bha~NgAn ##(Megha 32c)## saMlakShyante salilanidhayastoyamAtrAvasheShAH || 116|| ##(Megha 32d)## jAlodgIrNairupachitavapuH keshasaMskAradhUpai\- ##(Megha 34a)## rbandhuprItyA bhavanashikhibhirdattanR^ittyopahAraH || 117|| ##(Megha 34b)## harmyeShvasyAH kusumasurabhiShvadhvakhinnAntarAtmA ##(Megha 34c)## nItvA khedaM lalitavanitApAdarAgA~NkiteShu || 118|| ##(Megha 34d)## dbhartuH kaNThachChaviriti gaNaiH sAdaraM vIkShyamANaH || 1 || ##(Megha 35a)## puNyaM yAyAstribhuvanagurordhAma chaNDIshvarasya || 2 || ##(Megha 35b)## rdhUtodyAnaM kuvalayarajogandhibhirgandhavatyAH || 3 || ##(Megha 35c)## toyakrIDAniratayuvatisnAnatiktairmarudbhiH || 4|| ##(Megha 35d)## rapyanyasmi~njaladhara ! mahAkAlamAsAdya kAle || 5 || ##(Megha 36a)## sthAtavyaM te nayanaviShayaM yAvadatyeti bhAnuH || 6 || ##(Megha 36b)## kurvan sandhyAbalipaTahatAM shUlinaH shlAghanIyAm || 7 || ##(Megha 36c)## rAmandrANAM phalamavikalaM lapsyase garjitAnAm || 8|| ##(Megha 36d)## pAdanyAsakvaNitarasanAstatra lIlAvadhUtai || 9 || ##(Megha 37a)## ratnachChAyAkhachitavalibhishchAmaraiH klAntahastAH || 10 || ##(Megha 37b)## veshyAstvatto nakhapadasukhAn prApya varShAgrabindUn || 11 || ##(Megha 37c)## AmokShyante tvayi madhukarashreNidIrghAn kaTAkShAn || 12|| ##(Megha 37d)## pashchAduchchairbhujataruvanaM maNDalenA.abhi lInaH || 13 || ##(Megha 38a)## sAndhyaM tejaH pratinavajapApuShparaktaM dadhAnaH || 14 || ##(Megha 38b)## nR^ityArambhe hara pashupaterArdranAgAjinechChAm || 15 || ##(Megha 38c)## shAntodvegastimitanayanaM dR^iShTabhaktirbhavAnyA || 16|| ##(Megha 38d)## gachChantInAM ramaNavasatiM yoShitAM tatra naktam || 17 || ##(Megha 39a)## ruddhAloke narapatipathe sUchibhedyaistamobhiH || 18 || ##(Megha 39b)## saudAminyA kanakanikaShasnigdhayA darshayorvIm || 19 || ##(Megha 39c)## toyotsargastanitamukharo mA sma bhUrviklavAstAH || 20|| ##(Megha 39d)## tAM kasyA~nchidbhavanavalabhau suptapArAvatAyA ##(Megha 40a)## nItvA rAtrIM chiravilasanAt khinnavidyutkalatraH || 21|| ##(Megha 40b)## dR^iShTe sUrye punarapi bhavAn vAhayedadhvashiShTaM ##(Megha 40c)## mandAyante na khalu suhR^idAmabhyupetArthakR^ityAH || 22|| ##(Megha 340d)## tasminkAle nayanasalilaM yoShitAM khaNDitAnAM ##(Megha 41a)## shAntiM neyaM praNayibhirato vartma bhAnostyajAshu || 23|| ##(Megha 41b)## prAleyAsraM kamalavadanAtso.api hartuM nalinyAH ##(Megha 41c)## pratyAvR^ittastvayi kararudhi syAdanalpAbhyasUyaH || 24|| ##(Megha 41d)## gambhIrAyAH payasi saritashchetasIva prasanne ##(Megha 42a)## ChAyAtmA.api prakR^itisubhago lapsyate te pravesham || 25|| ##(Megha 42b)## tasmAdasyAH kumudavishadAnyarhasi tvaM na dhairyA\- ##(Megha 42c)## nmoghIkartuM chaTulashapharodvartanaprekShitAni || 26|| ##(Megha 42d)## tasyAH ki~nchitkaradhR^itamiva prAptavAnIrashAkhaM ##(Megha 43a)## hR^itvA nIlaM salilavasanaM muktarodhonitambam || 27|| ##(Megha 43b)## prasthAnaM te kathamapi sakhe lambamAnasya bhAvi ##(Megha 43c)## j~nAtAsvAdo vivR^itajaghanA ko vihAtuM samarthaH || 28|| ##(Megha 43d)## tvanniShyandochChvasitavasudhAgandhasamparkaramyaH ##(Megha 44a)## srotorandhradhvanitamadhuraM dantibhiH pIyamAnaH || 29|| ##(Megha 44b)## nIchairvAsyatyupajigamiShordeva pUrvaM giriM te ##(Megha 44c)## shIto vAyuH pariNamayitA kAnanodumbarANAm || 30|| ##(Megha 44d)## tatra skandaM niyatavasatiM puShpameghIkR^itAtmA ##(Megha 45a)## puShpAsAraiH snapayatu bhavAnvyomaga~NgAjalArdraiH || 31|| ##(Megha 45b)## rakShAhetornavashashibhR^itA vAsavInAM chamUnA\- ##(Megha 45c)## matyAdityaM hutavahamukhe sa.nbhR^itaM taddhi tejaH || 32|| ##(Megha 45d)## jyotirlekhAvalayi galitaM yasya barhaM bhavAnI ##(Megha 46a)## putrapremNA kuvalayapadaprApi karNe karoti || 33|| ##(Megha 46a)## dhautApA~NgaM harashashiruchA pAvakestaM mayUraM ##(Megha 46c)## pashchAdadrigrahaNagurubhirgarjitairnartayethAH || 34|| ##(Megha 46d)## ArAdhyainaM sharavaNabhavaM devamulla~NghitAdhvA ##(Megha 47a)## siddhadvandvairjalakaNabhayAdvINibhirmuktamArgaH || 35|| ##(Megha 47b)## vyAlambethAH surabhitanayAlambhajAM mAnayiShyan ##(Megha 47c)## srotomUrtyA bhuvi pariNatAM rantidevasya kIrtim || 36|| ##(Megha 47d)## tvayyAdAtuM jalamavanate shAr~NgiNo varNachaure || 37|| ##(Megha 48a)## tasyAH sindhoH pR^ithumapi tanuM dUrabhAvAtpravAham || 38|| ##(Megha 48b)## prekShiShyante gaganagatayo nUnamAvarjya dR^iShTIH || 39|| ##(Megha 48c)## ekaM muktAguNamiva bhuvaH sthUlamadhyendranIlam || 40|| ##(Megha 48d)## tAmuttIrya vraja parichitabhrUlatAvibhramANAm || 41|| ##(Megha 49a)## pakShmotkShepAduparivilasatkR^iShNasharaprabhANAm || 42|| ##(Megha 49b)## kundakShepAnugamadhukarashrImuShAmAtmabimbam || 43|| ##(Megha 49c)## pAtrIkurvandashapuravadhUnetrakautUhalAnAm || 44|| ##(Megha 49d)## brahmAvartaM janapadamatha chChAyayA gAhamAnaH || 45|| ##(Megha 50a)## kShetraM kShatrapradhanapishunaM kauravaM tad bhajethAH || 46|| ##(Megha 50b)## rAjanyAnAM shitasharashatairyatra gANDIvadhanvA ##(Megha 50c ## dhArApAtaistvamiva kamalAnyabhyavarShanmukhAni || 47|| ##(Megha 50d)## hitvA hAlAmabhimatarasAM revatIlochanA~NkAm || 48|| ##(Megha 51a)## bandhusnehAtsamaravimukho lA~NgalI yAH siSheve || 49|| ##(Megha 51b)## kR^itvA tAsAmabhigamamapAM saumya sArasvatInAM ##(Megha 51c)## antaHshuddhastvamapi bhavitA varNamAtreNa kR^iShNaH || 50|| ##(Megha 51d)## tasmAdgachCheranukanakhalaM shailarAjAvatIrNAm || 51|| ##(Megha 52a)## jahnoH kanyAM sagaratanayasvargasopAnapa~Nktim || 52|| ##(Megha 52b)## gaurI vaktrabhrukuTirachanAM yA vihasyeva phenaiH ##(Megha 52c)## shambhoH keshagrahaNamakarodindulagnormihastA || 53|| ##(Megha 52d)## tasyAH pAtuM suragaja iva vyomni pUrvArdhalambI || 54|| ##(Megha 53a)## tvaM chedachChasphaTikavishadaM tarkayestiryagambhaH || 55|| ##(Megha 53b)## saMsarpantyA sapadi bhavataH srotasi chChAyayA sA ##(Megha 53c)## syAdasthAnopagatayamunAsa~NgamevAbhirAmA || 56|| ##(Megha 53d)## nnAsInAnAM surabhitashilaM nAbhigandhairmR^igANAm || 57|| ##(Megha 54a)## stasyA eva prabhavamachalaM prApya gauraM tuShAraiH || 58|| ##(Megha 54b)## vakShyasyadhvashramavinayane tasya shR^i~Nge niShaNNaH ##(Megha 54c)## shobhAM shubhratrinayanavR^iShotkhAtapa~NkopameyAm || 59|| ##(Megha 54d)## taM chedvAyau sarati saralaskandhasa~NghaTTajanmA || 60|| ##(Megha 55a)## bAdhetolkAkShapitachamarIbAlabhAro davAgniH || 61|| ##(Megha 55b)## arhasyenaM shamayitumalaM vAridhArAsahasrai\- ##(Megha 55c)## rApannArtiprashamanaphalAH sampado hyuttamAnAm || 62|| ##(Megha 55d)## ye sa.nrambhotpatanarabhasAssvA~Ngabha~NgAya tasmin ##(Megha 56a)## muktAdhvAnaM sapadi sharabhA la~Nghayeyurbhavantam || 63|| ##(Megha 56b)## tAnkurvIthAstumulakarakAvR^iShTihAsAvakIrNAn ##(Megha 56c)## keShAM na syuH paribhavapadaM niShphalArambhayatnAH || 64|| ##(Megha 56d)## tatra vyaktaM dR^iShadi charaNanyAsamardhendumaule\- ##(Megha 57a)## shashvatsiddhairupahR^itabaliM bhaktinamraH parIyAH ##(Megha 57b)## yasmindR^iShTe karaNavigamAdUrdhvamuddhUtapApAH ##(Megha 57c)## kalpiShyante sthiragaNapadaprAptaye shraddadhAnAH || 66|| ##(Megha 57d)## shabdAyante madhuramanilaiH kIchakAH pUryamANAH ##(Megha 58a)## saMraktAbhistripuravijayo gIyate kinnarIbhiH || 67|| ##(Megha 58b)## nirhrAdI te murava iva chetkandarIShu dhvaniH syAt ##(Megha 58c)## sa~NgItArtho nanu pashupatestatra bhAvI samastaH || 68|| ##(Megha 58d)## prAleyAdrerupataTamatikramya tAMstAn visheShAn ##(Megha 59a)## haMsadvAraM bhR^igupatiyashovartma yat krau~ncharandhram | ##(Megha 59b)## tenodIchIM dishamanusarestiryagAyAmashobhI | ##(Megha 59c)## shyAmaH pAdo baliniyamane.abhyudyatasyeva viShNoH || 70|| ##(Megha 59d)## gatvA chordhvaM dashamukhabhujochChvAsitaprasthasandheH | ##(Megha 60a)## kailAsasya tridashavanitAdarpaNasyAtithiH syAH || 71|| ##(Megha 60b)## shR^i~NgochChrAyaiH kumudavishadairyo vitatya sthitaH kham | ##(Megha 60c)## rAshIbhUtaH pratidinamiva tryambakasyATTahAsaH || 72|| ##(Megha 60d)## utpashyAmi tvayi taTagate snigdhabhinnA~njanAbhe ##(Megha 61a)## sadyaHkR^ittadviradadashanachChedagaurasya tasya ##(Megha 61b)## lIlAmadreH stimitanayanaprekShaNIyAM bhavitrI\- ##(Megha 61c)## maMsanyaste sati halabhR^ito mechake vAsasIva || 74|| ##(Megha 61d)## tasminhitvA bhujagavalayaM shambhunA dattahastA ##(Megha 62a)## krIDAshaile yadi cha viharetpAdachAreNa gaurI ##(Megha 62b)## bha~NgIbhaktyA virachitavapuH stambhitAntarjalaughaH ##(Megha 62c )## sopAnaM tvaM kuru maNitaTArohaNAyAgrachArI || 76|| ##(Megha 62d)## tatrAvashyaM valayakulishoddhaTTanodgIrNatoyaM ##(Megha 63a)## neShyanti tvAM surayuvatayo yantradhArAgR^ihatvam || 77|| ##(Megha 63b)## tAbhyo mokSho yadi tava sakhe gharmalabdhasya na syAt ##(Megha 53c)## krIDAlolAH shravaNaparuShairgarjitaibhIShayestAH || 78|| ##(Megha 63d)## hemAmbhojaprasavi salilaM mAnasasyA.a.adadAnaH ##(Megha 64)## kurvankAmaM kShaNamukhapaTaprItimairAvaNasya || 79|| ##(Megha 64b)## dhunvankalpadrumakisalayAnyaMshukAni svavAtaiH##(Megha 64c)## nAnAcheShTairjalada lalitairnirvishestaM nagendram ||80|| ##(Megha 64d)## tasyotsa~Nge praNayina iva srastaga~NgAdukUlAm || 81|| ##(Megha 65a)## nna tvaM dR^iShTvA na punaralakAM j~nAsyase kAmachArin || 82|| ##(Megha 65b)## yA vaH kAle vahati salilodgAramuchchairvimAnA || 83|| ##(Megha 65c)## muktAjAlagrathitamalakaM kAminIvAbhravR^indam || 84|| ##(Megha 65d)## vidyutvantaM lalitavanitAH sendrachApaM sachitrAH || 85|| ##(Megha 66a)## sa~NgItAya prahatamurajAH snigdhaparjanyaghoSham || 86|| ##(Megha 66b)## mantastoyaM maNimayabhuvastu~NgamabhraMlihAgrAH || 87|| ##(Megha 66c)## prAsAdAstvAM tulayitumalaM yatra taistairvisheShaiH || 88|| ##(Megha 66d)## yatra strINAM priyatamabhujochChAsitAli~NgitAnAm || 89|| ##(Megha 75a)## ma~NgaglAniM suratajanitAM tantujAlAvalambAH || 90|| ##(Megha 75b)## stvatsaMrodhApagamavishadaishchandrapAdairnishIthe || 91|| ##(Megha 75c)## vyAlumpanti sphuTajalalavasyandinashchandrakAntAH || 92|| ##(Megha 75d)## gatyutkampAdalakapatitairyatra mandArapuShpaiH || 93|| ##(Megha 76a)## klR^iptachChedaiH kanakakamalaiH karNavibhraMshibhishcha || 94|| ##(Megha 76b)## rmuktAjAlaiH stanaparisarachChinnasUtraishcha hAraiH || 95|| ##(Megha 76c)## naisho mArgaH saviturudaye sUchyate kAminInAm || 96|| ##(Megha 76d)## mAnandotthaM nayanasalilaM yatra nA.anyairnimittaiH || 97|| ##(Megha 70a)## nnAnyastApaH kusumasharajAdiShTasaMyogasAdhyAt || 98|| ##(Megha 70b)## nnApyanyatra praNayakalahAdviprayogopapattiH || 99|| ##(Megha 70c)## vitteshAnAM na cha khalu vayo yauvanAdanyadasti || 100|| ##(Megha 70d)## yatronmattabhramaramukharAH pAdapA nityapuShpAH || 101|| ##(Megha 69a)## haMsashreNIrachitarashanA nityapadmA nalinyaH || 102|| ##(Megha 69b)## kekotkaNThA bhavanashikhino nityabhAsvatkalApAH || 103|| ##(Megha 69c)## nnityajyotsnApratihatatamovR^ittiramyAH pradoShAH || 104|| ##(Megha 69d)## haste lIlAkamalamalake bAlakundAnuviddham || 105|| ##(Megha 68a)## rnItA lodhraprasavarajasA pANDutAmAnanashrIH || 106 || ##(Megha 68b)## chUDApAshe navakurabakaM chAru karNe shirISham || 107 || ##(Megha 68c)## sImante cha tvadupagamajaM yatra nIpaM vadhUnAm || 108 || ##(Megha 68d)## yasyAM yakShAH sitamaNimayAnyetya harmyasthalAni || 109 || ##(Megha 71a)## jyotishChAyAkusumarachanAnyuttamastrIsahAyAH || 110 || ##(Megha 71b)## mAsevante madhu ratiphalaM kalpavR^ikShaprasUtam || 111 || ##(Megha 71c)## stvadgambhIradhvaniShu madhuraM puShkareShvAhateShu || 112 || ##(Megha 71d)## nIvIbandhochChvasitashithilaM yatra bimbAdharANAm || 113 || ##(Megha 73a)## kShaumaM rAgAdanibhR^itakareShvAkShipatsu priyeShu || 114 || ##(Megha 73b)## archistu~NgAnabhimukhamapi prApya ratnapradIpAn || 115 || ##(Megha 73c)## hrImUDhAnAM bhavati viphalapreraNA chUrNamuShTiH || 116 || ##(Megha 73d)## netrA nItAH satatagatinA yadvimAnAgrabhUmIH || 117 || ##(Megha 74a)## AlekhyAnAM svajalakaNikAdoShamutpAdya sadyaH || 118 || ##(Megha 74b)## sha~NkAspR^iShTA iva jalamuchastvAdR^ishA yatra jAlai\- ##(Megha 74c)## rdhUmodgArAnukR^itinipuNA jarjarA niShpatanti || 1|| ##(Megha 74d)## mandAkinyAH salilashishiraiH sevyamAnA marudbhiH ##(Megha 72a)## mandArANAM taTavanaruhAM ChAyayA vAritoShNAH || 2|| ##(Megha 72b)## anveShTavyaiH kanakasikatamuShTinikShepagUDhaiH ##(Megha 72c)## sa~NkrIDante maNibhiramaraprArthitA yatra kanyAH || 3|| ##(Megha 72d)## akShayyAntarbhavananidhayaH pratyahaM raktakaNThai\- ##(Megha 77a)## rudgAyadbhirdhanapatiyashaH kinnarairyatra sArdham || 4|| ##(Megha 77b)## vaibhrAjAkhyaM vibudhavanitAvAramukhyAsahAyAH ##(Megha 77c)## baddhAlApA bahirupavanaM kAmino nirvishanti || 5 || ##(Megha 77d)## vAsashchitraM madhu nayanayorvibhramAdeshadakShaM ##(Megha 78a)## puShpodbhedaM saha kisalayairbhUShaNAnaM vikalpam || 6 || ##(Megha 78b)## lAkShArAgaM charaNakamalanyAsayogyaM cha yasmin ##(Megha 78c)## ##var## yasyAM ekaH sUte sakalamabalAmaNDanaM kalpavR^ikShaH || 7 || ##(Megha 78d)## patrashyAmA dinakarahayaspardhino yatra vAhAH ##(Megha 67a)## shailodagrAstvamiva kariNo vR^iShTimantaH prabhedAt || 8|| ##(Megha 67b )## yodhAgraNyaH pratidashamukhaM sa.nyuge tasthivAMsaH ##(Megha 67c)## pratyAdiShTAbharaNaruchayashchandrahAsavraNA~NkaiH || 9|| ##(Megha 67d)## matvA devaM dhanapatisakhaM yatra sAkShAdvasantaM ##(Megha 79a)## prAyashchApaM na vahati bhayAnmanmathaH ShaTpadajyam || 10|| ##(Megha 79b)## sabhrUbha~NgaprahitanayanaiH kAmilakShyeShvamoghai\- ##(Megha 79c)## stasyA.a.arambhashchaturavanitAvibhramaireva siddhaH || 11|| ##(Megha 79d)## tatrAgAraM dhanapatigR^ihAnuttareNA.asmadIyaM ##(Megha 80a)## dUrAllakShyaM surapatidhanushchAruNA toraNena || 12|| ##(Megha 80b)## yasyodyAne kR^itakatanayo varddhitaH kAntayA me ##(Megha 80c)## hastaprApyastabakanamito bAlamandAravR^ikShaH || 13|| ##(Megha 80d)## vApI chA.asminmarakatashilAbaddhasopAnamArgA ##(Megha 81a)## haimaiH sphItA vikachakamalairdIrghavaidUryanAlaiH || 14|| ##(Megha 81b)## tasyAstoye kR^itavasatayo mAnasaM sannikR^iShTaM ##(Megha 81c)## nAdhyAsyanti vyapagatashuchastvAmapi prekShya haMsAH || 15|| ##(Megha 81d)## tasyAstIre vihishikharaH peshalairindranIlaiH ##(Megha 82a)## krIDAshailaH kanakakadalIveShTanaprekShaNIyaH || 16|| ##(Megha 82b)## madgehinyA priya iti sakhe chetasA kAtareNa ##(Megha 82c)## prekShyopAntasphuritataDitaM tvAM tameva smarAmi || 17|| ##(Megha 82d)## tanvI shyAmA shikharadashanA pakkabimbAdharoShThI || 18|| ##(Megha 87a)## madhye kShAmA chakitahariNIprekShaNA nimnanAbhiH || 19|| ##(Megha 87b)## shroNIbhArAdalasagamanA stokanamrA stanAbhyAm || 20|| ##(Megha 87c)## yA tatra syAdyuvativiShayA sR^iShTirAdyeva dhAtuH || 21|| ##(Megha 87d)## tAM jAnIyAH parimitakathAM jIvitaM me dvitIyam || 22|| ##(Megha 88a)## ddUrIbhUte mayi sahachare chakravAkImivaikAm || 23|| ##(Megha 88b)## gADhotkaNThAguruShu divaseShveShu gachChatsu bAlA || 24|| ##(Megha 88c)## jAtA manye shishiramathitAM padminIvAnyarUpA || 25|| ##(Megha 88d)## nUnaM tasyAH prabalaruditochChUnanetraM bahUnAM ##(Megha 89a)## nishvAsAnAmashishiratayA bhinnavarNAdharoShTham || 26|| ##(Megha 89b)## hastanyastaM mukhamasakalavyakti lambAlakatvA\- ##(Megha 89c)## dindordainyaM tvadupasaraNakliShTakAnterbibharti || 27|| ##(Megha 89d)## raktAshokashchalakisalayaH kesarashchAtra kAntaH ##(Megha 83a)## pratyAsannau kurabakavR^itermAdhavImaNDapasya || 28|| ##(Megha 83b)## ekaH sakhyAstava saha mayA vAmapAdAbhilAShI ##(Megha 83c)## kA~NkShatyanyo vadanamadirAM dohadachChadmanA.asyAH || 29|| ##(Megha 83d)## tanmadhye cha sphaTikaphalakA kA~nchanI vAsayaShTi\- ##(Megha 84a)## rmUle baddhA maNibhiranatiprauDhavaMshaprakAshaiH || 30|| ##(Megha 84b)## tAlaiH shi~njAvalayasubhagaiH kAntayA nartito me ##(Megha 84c)## yAmadhyAste divasavigame nIlakaNThaH suhR^idvaH || 31|| ##(Megha 84d)## ebhiH sAdho hR^idayanihitairlakShaNairlakShayethAH ##(Megha 85a)## dvAropAnte likhitavapuShau sha~Nkhapadmau cha dR^iShTvA || 32|| ##(Megha 85b)## kShAmachChAyaM bhavanamadhunA madviyogena nUnaM ##(Megha 85c)## sUryApAye na khalu kamalaM puShyati svAmabhikhyAm || 33|| ##(Megha 85d)## gatvA sadyaH kalabhatanutA shIghrasampAtahetoH ##(Megha 86a)## krIDAshaile prathamakathite ramyasAnau niShaNNaH || 34|| ##(Megha 86b)## arhasyantarbhavanapatitAM kartumalpAlpabhAsaM ##(Megha 86c)## khadyotAlIvilasitanibhAM vidyudunmeShadR^iShTim || 35|| ##(Megha 86d)## Aloke te nipatati purA sA balivyAkulA vA ##(Megha 90a)## matsAdR^ishyaM virahatanu vA bhAvagamyaM likhantI || 37|| ##(Megha 90b)## pR^ichChantI vA madhuravachanAM sArikAM pa~njarasthAM ##(Megha 90c)## kachchitbhartuH smarasi rasike tvaM hi tasya priyeti || 37|| ##(Megha 90d)## utsa~Nge vA malinavasane saumya nikShipya vINAM ##(Megha 91a)## madgotrA~NkaM virachitapadaM geyamudgAtukAmA | ##(Megha 91b)## tantrIrArdrA nayanasalilaiH sArayitvA katha~nchit ##(Megha 91c)## bhUyo bhUyaH svayamapi kR^itAM mUrchChanAM vismarantI || 39|| ##(Megha 91d)## sheShAnmAsAn virahadivasasthApitasyA.avadhervA ##(Megha 92a)## vinyasyantI bhuvi gaNanayA dehalImuktapuShpaiH ##(Megha 92b)## sambhogaM vA hR^idayanihitArambhamAsvAdayantI | ##(Megha 92c)## prAyeNaite ramaNaviraheShva~NganAnAM vinodAH || 41|| ##(Megha 92d)## savyApArAmahani na tathA pIDayedviprayogaH | ##(Megha 93a)## sha~Nke rAtrau gurutarashuchaM nirvinodAM sakhIM te || 42|| ##(Megha 93b)## rmatsandeshaiH sukhayitumataH pashya sAdhvIM nishIthe | ##(Megha 93c)## tAmunnidrAmavanishayanAM saudhavAtAyanasthaH || 43|| ##(Megha 93d)## mAdhikShAmAM virahashayane sanniShaNNaikapArshvAm | ##(Megha 94a)## prAchImUle tanumiva kalAmAtrasheShAM himAMshoH || 44|| ##(Megha 94b)## nItA rAtriH kShaNa iva mayA sArdhamichChAratairyA | ##(Megha 94c)## stAmevoShNairvirahamahatImashrubhiryApayantIm || 45|| ##(Megha 94d)## niHshvAsenA.adharakisalayakleshinA vikShipantIm | ##(Megha 96a)## shuddhasnAnAt paruShamalakaM nUnamAgaNDalambaM ##(Megha 96b)## matsamyogaH kathamupanamet svapnajo.apIti nidrA\- ##(Megha 96c)## mAkA~NkShantIM nayanasalilotpIDaruddhAvakAshAm || 47|| ##(Megha 96d)## Adye baddhA virahadivase yA shikhA dAma hitvA ##(Megha 97a)## shApasyA.ante vigalitashuchA tAM mayodveShTanIyAM ##(Megha 97b)## sparshakliShTAmayamitanakhenA.asakR^itsArayantIM ##(Megha 97c)## gaNDAbhogAtkaThinaviShamAmekaveNIM kareNa || 49|| ##(Megha 97d)## pAdAnindoramR^itashishirA~njAlamArgapraviShTA\- ##(Megha 95a)## pUrvaprItyA gatamabhimukhaM sannivR^ittaM tathaiva ##(Megha 95b)## khedAchchakShuH salilagurubhiH pakShmabhishChAdayantIM ##(Megha 95c)## sAbhre.ahnIva sthalakamalinIM naprabuddhAM nasuptAm || 51|| ##(Megha 95d)## sA sanyastAbharaNamabalA pelavaM dhArayantI ##(Megha 98a)## shayyotsa~Nge nihitamasakR^id duHkhaduHkhena gAtraM ##(Megha 98b)## tvAmapyasraM navajalamayaM mochayiShyatyavashyaM ##(Megha 98c)## prAyaH sarvo bhavati karuNAvR^ittirArdrAntarAtmA || 53|| ##(Megha 98d)## jAne sakhyAstava mayi manaH sa.nmbhR^itasnehamasmAt | ##(Megha 99a)## ditthambhUtAM prathamavirahe tAmahaM tarkayAmi || 54|| ##(Megha 99b)## vAchAlaM mAM na khalu subhagammanyabhAvaH karoti ##(Megha 99c)## pratyakShaM te nikhilamachirAdbhrAtaruktaM mayA yat || 55|| ##(Megha 99d)## ruddhApA~Ngaprasaramalakaira~njanasnehashUnyaM ##(Megha 100a)## pratyAdeshAdapi cha madhuno vismR^itabhrUvilAsam || 56|| ##(Megha 100b)## tvayyAsanne nayanamuparispandi sha~Nke mR^igAkShyA ##(Megha 100c)## mInakShobhAchchalakuvalayashrItulAmeShyatIti || 57|| ##(Megha 100d)## vAmashchAsyAH kararuhapadairmuchyamAno madIyaiH || 1|| ##(Megha 101a)## muktAjAlaM chiraparichitaM tyAjito daivagatyA || 2|| ##(Megha 101b)## sambhogAnte mama samuchito hastasaMvAhanAnAm || 3|| ##(Megha 101c)## yAsyatyUruH sarasakadalIstambhagaurashchalatvam || 4|| ##(Megha 101d)## tasminkAle jalada yadi sA labdhanidrAsukhA syAt || 5|| ##(Megha 102a)## nnvAsyainAM stanitavimukho yAmamAtraM sahasva || 6|| ##(Megha 102b)## mA bhUdasyAH praNayini jane svapnalabdhe katha~nchit || 7|| ##(Megha 102c)## sadyaH kaNThachyutabhujalatAgranthi gADhopagUDham || 8|| ##(Megha 102d)## protthApyainAM svajalakaNikAshItalenA.anilena || 9|| ##(Megha 103a)## pratyAshvastAM samamabhinavairjAlakairmAlatInAm || 10|| ##(Megha 103b)## vidyudgarbhaH stimitanayanAM tvatsanAthe gavAkShe || 11|| ##(Megha 103c)## vaktuM dhIraM stanitavachano mAninIM prakramethAH || 12||##(Megha 103d)## bharturmitraM priyamabhidadhe viddhi mAmambuvAham || 13||##(Megha 104a)## tatsandeshairmanasi nihitairAgataM tvatsamIpam || 14##(Megha 104b)## yo vR^indAni tvarayati pathi shrAmyatAM proShitAnAm || 15|| ##(Megha 104c)## mandrasnigdhairdhvanibhirabalAveNimokShotsukAni || 16|| ##(Megha 104d)## dityAkhyAte pavanatanayaM maithilIvonmukhI sA || 17|| ##(Megha 105a)## tvAmutkaNThochChvasitahR^idayA vIkShya sambhAvya chaiva || 18|| ##(Megha 105b)## shroShyatyasmAtparamavahitaM saumya sImantinInAm || 19|| ##(Megha 105c)## kAntopAntAtsuhR^idupagamaH sa~NgamAtki~nchidUnaH || 20|| ##(Megha 105d)## tAmAyuShmanmama cha vachanAdAtmanashchopakartum || 21|| ##(Megha 106a)## brUyAdevaM tava sahacharo rAmagiryAshramasthaH || 22|| ##(Megha 106b)## avyApannaH kushalamabale pR^ichChati tvAM viyuktaH || 23|| ##(Megha 106c)## pUrvAshAsyaM sulabhavipadAM prANinAmetadeva || 24|| ##(Megha 106d)## a~NgenA~NgaM tanu cha tanunA gADhataptena taptaM ##(Megha 107a)## sAsreNAsradravamaviratotkaNThamutkaNThitena || 25|| ##(Megha 107b)## uShNochChvAsaM samadhikatarochChvAsinA dUravartI ##(Megha 107c)## sa~Nkalpaistairvishati vidhinA vairiNA ruddhamArgaH || 26|| ##(Megha 107d)## shabdAkhyeyaM yadapi kila te yaH sakhInAM purastAt ##(Megha 108a)## karNe lolaH kathayitumabhUdAnanasparshalobhAt || 27|| ##(Megha 108b)## so.atikrAntaH shravaNaviShayaM lochanAbhyAmadR^iShTa\- ##(Megha 108c)## stvAmutkaNThAvirachitapadaM manmukhenedamAha || 28|| ##(Megha 108d)## shyAmAsva~NgaM chakitahariNIprekShaNe dR^iShTipAtaM ##(Megha 109a)## vaktrachChAyA shashini shikhinAM barhabhAreShu keshAn || 29|| ##(Megha 109b)## mutpashyAmi pratanuShu nadIvIchiShu bhrUvilAsAn || 30|| ##(Megha 109c)## hantaikasthaM kvachidapi na te chaNDi sAdR^irshyamasti || 31|| ##(Megha 109d)## tvAmAlikhya praNayakupitAM dhAturAgaiH shilAyAm || 32||##(Megha 110a)## AtmAnaM te charaNapatitaM yAvadichChAmi kartum || 33|| ##(Megha 110b)## rasraistAvanmuhurupachitairdR^iShTirAlupyate me || 34|| ##(Megha 110c)## krUrastasminnapi na sahate sa~NgamaM nau kR^itAntaH || 35|| ##(Megha 110d)## mAmAkAshapraNihitabhujaM nirdayAshleShaheto\- ##(Megha 111a)## rlabdhAyAste kathamapi mayA svapnasandarshaneShu ##(Megha 111b)## pashyantInAM na khalu bahusho na sthalIdevatAnAM ##(Megha 111c)## muktAsthUlAstarukisalayeShvashruleshAH patanti || 38|| ##(Megha 111d)## sa~NkShipyeta kShaNamiva kathaM dIrghayAmA triyAmA ##(Megha 113a)## sarvAvasthAsvaharapi kathaM mandamandAtapaM syAt | ##(Megha 113b)## itthaM chetashchaTulanayane durlabhaprArthanaM me ##(Megha 113c)## gADhoShNAbhiH kR^itamasharaNaM tvadviyogavyathAbhiH || 41|| ##(Megha 113d)## bhittvA sadyaH kisalayapuTAndevadArudrumANAM ##(Megha 112a)## ye tatkShIrasrutisurabhayo dakShiNena pravR^ittAH || 42|| ##(Megha 112b)## Ali~Ngyante guNavati mayA te tuShArAdrivAtAH ##(Megha 112c)## pUrvaM spR^iShTaM yadi kila bhaveda~Ngamebhistaveti || 43|| ##(Megha 112d)## nanvAtmAnaM bahu vigaNayannAtmanaivA.avalambe ##(Megha 114a)## tatkalyANi tvamapi nitarAM mA gamaH kAtaratvam || 44|| ##(Megha 114b)## kasyaikAntaM sukhamupanataM duHkhamekAntato vA ##(Megha 114c)## nIchairgachChatyupari cha dashA chakranemikrameNa || 45|| ##(Megha 114d)## shApAnto me bhujagashayanAdutthite shAr~NgapANau || 46|| ##(Megha 115a)## mAsAnanyAngamaya chaturo lochane mIlayitvA || 47|| ##(Megha 115b)## pashchAdAvAM virahaguNitaM taM tamAtmAbhilAShaM ##(Megha 115c)## nirvekShyAvaH pariNatasharachchandrikAsu kShapAsu || 48|| ##(Megha 115d)## bhUyashchAha tvamapi shayane kaNThalagnA purA me ##(Megha 116a)## nidrAM gatvA kimapi rudatI sasvanaM viprabuddhA || 49|| ##(Megha 116b)## sAntarhAsaM kathitamasakR^itpR^ichChato.asi tvayA me ##(Megha 116c)## drShTaH svapne kitava ramayankAmapi tvaM mayeti || 50|| ##(Megha 116d)## detasmAnmAM kushalinamabhij~nAnadAnAdviditvA || 51|| ##(Megha 117a)## mA kaulInAdasitanayane mayyavishvAsinI bhUH || 52|| ##(Megha 117b)## snehAnAhuH kimapi virahe hrAsinaste.apyabhogA\- ##(Megha 117c)## diShTe vastunyupachitarasAH premarAshIbhavanti || 53|| ##(Megha 117d)## mAshvAsyainAM prathamavirahe shokadaShTaM sakhIM te || 54##(Megha 118a)## tasmAdadrestrinayanavR^iShotkhAtakUTAnnivR^ittaH || 55||##(Megha 118b)## sAbhij~nAnaM prahitavachanaistatra yuktairmamA.api || 56|| ##(Megha 118c)## ##var## prAtaH kundaprasavashithilaM jIvitaM dhArayedam || 57|| ##(Megha 118d)## kachchitsomya vyavasitamidaM bandhukR^ityaM tvayA me || 58|| ##(Megha 119a)## pratyAdeshAnna khalu bhavato dhIratAM kalpayAmi || 59|| ##(Megha 119b)## niHshabdo.api pradishasi jalaM yAchitashchAtakebhyaH || 60|| ##(Megha 119c)## pratyuktaM hi praNayiShu satAmIpsitArthakriyaiva || 61|| ##(Megha 119d)## etatkR^itvA priyamanuchitaM prArthanAdAtmano me || 62|| ##(Megha 120a)## sauhardAdvA vidhura iti vA mayyanukroshabuddhyA || 63|| ##(Megha 120b)## nniShTAndeshAnvichara jalada prAvR^iShA sa.nbhR^itashrIH || 64|| ##(Megha 120c)## mA bhUdevaM kShaNamapi cha te vidyutA viprayogaH || 65|| ##(Megha 120d)## ## Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}