पञ्चतन्त्रम्

पञ्चतन्त्रम्

कथा-मुखम्

ओं नमः श्री-शारदा-गणपति-गुरुभ्यः । महा-कविभ्यो नमः । ब्रह्मा रुद्रः कुमारो हरि-वरुण-यमा वह्निरिन्द्रः कुबेरश् चन्द्रादित्यौ सरस्वत्युदधि-युग-नगा वायुरुर्वी-भुजङ्गाः । सिद्धा नद्योऽश्विनौ श्रीर्दितिरदिति-सुता मातरश्चण्डिकाद्या वेदास्तीर्थानि यक्षा गण-वसु-मुनयः पान्तु नित्यं ग्रहाश्च ॥ मनवे वाचस्पतये शुक्राय पराशराय ससुताय । चाणक्याय च विदुषे नमोऽस्तु नय-शास्त्र-कर्तृभ्यः ॥ ०.१॥ सकलार्थ-शास्त्र-सारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥ ०.२॥ तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थि-सार्थ-कल्प-द्रुमः प्रवर-नृप-मुकुट-मणिमजरीचयचर्चितचरण-युगलः सकल-कल्प-पारङ्गतोऽमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परम-दुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो बभूवुः । अथ राजा तान् शास्त्र-विमुखान् आलोक्य सचिवान् आहूय प्रोवाच-भोः ज्ञातमेतद्भवद्भिर्यन् ममैते त्रयोऽपि पुत्राः शास्त्र-विमुखा विवेक-हीनाश्च । तदेतान् पश्यतो मे महदपि राज्यं न सौख्यमावहति । अथवा साध्विदमुच्यते- अजात-मृत-मूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्प-दुःखाय यावज्-जीवं जडो दहेत् ॥ ०.३॥ वरं गर्भ-स्रवो वरं ऋतुषु नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यैव जनिता । वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर् न चाविदग्धान् रूप-द्रविण-गुण-युक्तोऽपि तनयः ॥ ०.४॥ किं तया क्रियते धेन्वा या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ॥ ०.५॥ तदेतेषां यथा बुद्धि-प्रबोधनं भवति तथा कोऽपुपायोऽनुष्ठीयताम् । अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति । तत्रैकः प्रोवाच-देव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्म-शास्त्राणि मन्वादीनि अर्थ-शास्त्राणि चाणक्यादीनि काम-शास्त्राणि वात्स्यायनादीनि । एवं च ततो दर्मार्थ-काम-शास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति । अथ तन्-मध्यतः सुमतिर्नाम सचिवः प्राह-अशाश्वतोऽयं जीवितव्य-विषयः । प्रभूत-काल-ज्ञेयानि शब्द-शास्त्राणि । तत् सङ्क्षेप-मात्रं शास्त्रं किञ्चिदेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तं च यतः- अनन्तपारं किल शब्द-शास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः । सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुध्यात् ॥ ०.६॥ तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकल-शास्त्र-पारङ्गमश्छात्र-संसदि लब्ध-कीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक् प्रबुद्धान् करिष्यति इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच-भो भगवन् मदनुग्रहार्थमेतानर्थ-शास्त्रं प्रति द्राग्यथानन्य-सदृशान् विदधासि तथा कुरु । तदाहं त्वां शासन-शतेन योजयिष्यामि । अथ विष्णु-शर्मा तं राजानमाह-देव श्रूयतां मे तथ्य-वचनम् । नाहं विद्या-विक्रयं शासन-शतेनापि करोमि । पुनरेतांस्तव पुत्रान् मास-षट्केन यदि नीति-शास्त्रज्ञान् न करोमि ततः स्व-नाम-त्यागं करोमि । अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तान् आदाय तदर्थं मित्र-भेद-मित्र-प्राप्ति-काकोलूकीय-लब्ध-प्रणाश-अपरीक्षित-कारकाणि चेति पञ्च-तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तानधीत्य मास-षट्केन यथोक्ताः संवृत्ताः । ततः प्रभृतेतत् पञ्चतन्त्रकं नाम नीति-शास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना- अधीते य इदं नित्यं नीति-शास्त्रं श‍ृणोति च । न पराभवमाप्नोति शक्रादपि कदाचन ॥ ०.७॥ इति कथा-मुखम् ।

१. मित्र-भेदः

वर्धमान-वृत्तान्तः अथातः प्रारभ्यते मित्र-भेदो नाम प्रथमं तन्त्रम् । यस्यायमादिमः श्लोकः- वर्धमानो महान् स्नेहः सिंह-गो-वृषयोर्वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १.१॥ तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जित-भूरि-विभवो वर्धमानको नाम वणिक्-पुत्रो बभूव । तस्य कदाचिद्रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । तत् प्रभूतेऽपि वित्तेऽर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति । यत उक्तं च- नहि तद्विद्यते किञ्चिद्यदर्थेन न सिद्ध्यति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२॥ यस्यार्थ्यास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमां लोके यस्यार्थाः स च पण्डितः ॥ १.३॥ न सा विद्या न तद्दानं न तच्छिल्पं न सा कला । न तत् स्थैर्यं हि धनिनां याचकैर्यन् न गीयते ॥ १.४॥ इह लोके हि धनिनां परोऽपि स्वजनायते । स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ १.५॥ अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्य इतस्ततः । प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥ १.६॥ पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥ १.७॥ अशनादिन्द्रियाणीव स्युः कार्याण्यखिलानपि । एतस्मात् कारणाद्वित्तं सर्व-साधनमुच्यते ॥ १.८॥ अर्थार्थी जीव-लोकोऽयं श्मशानमपि सेवते । त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥ १.९॥ गत-वयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः । अर्थे तु ये हीना वृद्धास्ते यौवनेऽपि स्युः ॥ १.१०॥ स चार्थः पुरुषाणां षड्भ्रुपायैर्भवति भिक्षाया नृप-सेवया कृषि-कर्मणा विद्योपार्जनेन व्यवहारेण वणिक्-कर्मणा वा । सर्वेषामपि तेषां वाणिज्येनातिरस्कृतोऽर्थ-लाभः स्यात् । उक्तं च यतः- कृता भिक्षानेकैर्वितरति नृपो नोचितमहो कृषिः क्लिष्टा विद्या गुरु-विनय-वृत्त्यातिविषमा । कुसीदाद्दारिद्र्यं परकरगत-ग्रन्थि-शमनान् न मन्ये वाणिज्यात् किमपि परमं वर्तनमिह ॥ १.११॥ उपायानां च सर्वेषामुपायः पण्य-सङ्ग्रहः । धनार्थं शस्यते हे एकस्तदन्यः संशयात्मकः ॥ १.१२॥ तच्च वाणिज्यं सप्त-विधमर्थागमाय स्यात् । तद्यथा गान्धिक-व्यवहारः, निक्षेप-प्रवेशः, गोष्ठिक-कर्म, परिचित-ग्राहकागमः, मिथ्या-क्रय-कथनम्, कूट-तुला-मानम्, देशान्तराद्भाण्डानयनं चेति । उक्तं च- पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिभिः । यत्रैकेन च यत् क्रीतं तच्छतेन प्रदीयते ॥ १.१३॥ निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्व-देवताम् । निक्षेपी म्रियते तुभ्यं प्रदास्यामुपयाचितम् ॥ १.१४॥ गोष्ठिक-कर्म-नियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः । वसुधा वसु-सम्पूर्णा मयाद्य लब्धा किमन्येन ॥ १.१५॥ परिचितमागच्छन्तं ग्राहकमुत्कण्ठ्या विलोकयासौ । हृष्यति तद्धन-लब्धो यद्वत् पुत्रेण जातेन ॥ १.१६॥ अन्यच्च- पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम् । मिथ्या-क्रयस्य कथनं प्रकृतिरियं स्यात् किरातानाम् ॥ १.१७॥ द्विगुणं त्रिगुणं वित्तं भाण्ड-क्रय-विचक्षणाः । प्राप्नुवन्तुद्यमाल्लोका दूर-देशान्तरं गताः ॥ १.१८॥ इतेवं सम्प्रधार्य मथुरा-गामीनि भाण्डानादाय शुभायां तिथौ गुरु-जनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गल-वृषभ सञ्जीवक-नन्दक-नामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोरेकः सञ्जीवकाभिधानो यमुना-कच्छमवतीर्णः सम्पङ्क-पूरमासाद्य कलित-चरणो युग-भङ्गं विधाय विषसाद । अथ तं तदवस्थमालोक्य वर्धमानः परं विषादमागमत् । तदर्थं च स्नेहार्द्र-हृदयस्त्रि-रात्रं प्रयाण-भङ्गमकरोत् । अथ तं विषण्णमालोक्य साऋथिकैरभिहितम्- भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंह-व्याघ्र-समाकुले बह्वपायेऽस्मिन् वने समस्त-सार्थस्त्वया सन्देहे नियोजितः । उक्तं च- न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः । एतदेवात्र पाण्डित्यं यत् स्वल्पाद्भूरि-रक्षणम् ॥ १.१९॥ अथासौ तदवधार्य सञ्जीवकस्य रक्षा-पुरुषान् निरूप्याशेष-सार्थं नीत्वा प्रस्थितः । अथ रक्षा-पुरुषा अपि बह्वपायं तद्वनं विदित्वा सञ्जीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस्तं सार्थवाहं मिथ्याहुः- स्वामिन्, मृतोऽसौ सञ्जीवकः । अस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति । तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्र-हृदयस्तस्यौर्ध्व-देहिक-क्रिया वृषोत्सर्गादिकाः सर्वाश्चकार । सञ्जीवकोऽपायुः-शेषतया यमुना-सलिल-मिश्रैः शिशिरतरवातैराप्यायित-शरीरः कथञ्चिदपुत्थाय यमुना-तटमुपपेदे । तत्र मरकत-सदृशानि बाल-तृणाग्राणि भक्षयन् कतिपयैरहोभिर्हर-वृषभ इव पीनः ककुद्मान् बलवांश्च संवृत्तः । प्रत्यहं वल्मीक-शिखराग्राणि श‍ृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदमुच्यते- अरक्षितं तिष्ठति देव-रक्षितं सुरक्षितं देव-हतं विनश्यति । जीवतनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे विनश्यति ॥ १.२०॥ अथ कदाचित् पिङ्गलको नाम सिंहः सर्व-मृग-परिवृतः पिपासाकुल उदक-पानार्थं यमुना-तटमवतीर्णः सञ्जीवकस्य गम्भीरतर-रावं दूरादेवाश‍ृणोत् । तच्छ्रुत्वाऽतीव व्याकुल-हृदयः ससाध्वसमाकारं प्रच्छाद्य बट-तले चतुर्मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्विदं- सिंहः सिंहानुयायिनः काकरवाः किवृत्ता इति । अथ तस्य करटक-दमनक-नामानौ द्वौ श‍ृगालौ मन्त्रि-पुत्रौ भ्रष्टाधिकारौ सदानुयायिनावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत्- भद्र करटक, अयं तावदस्मत्-स्वामी पिङ्गलक उदक-ग्रहणार्थं यमुना-कच्छमवतीर्य स्थितः । स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूह-रचनां विधाय दौर्मनस्येनाभिभूतोऽत्र बट-तले स्थितः । करटक आह- भद्र किमावयोरनेन व्यापारेण उक्तं च यतः- अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति । स एव निधनं याति कीलोत्पाटीव वानरः ॥ १.२१॥

कथा १ कीलोत्पाटि-वानर-कथा

कस्मिंश्चिन् नगराभ्याशे केनापि वणिक्-पुत्रेण तरु-खण्ड-मध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थापनादयः । ते मध्याह्न-बेलायामाहारार्थं नगर-मध्ये गच्छन्ति । अथ कदाचित् तत्रानुषङ्गिकं वानर-यूथमितश्चेतश्च परिभ्रमदागतम् । तत्रैकस्य कस्यचिच्छिल्पिनोऽर्ध-स्फाटितोऽञ्जन-वृक्ष-दारुमयः स्तम्भः खदिर-कीलकेन मध्य-निहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरास्तरु-शिखर-प्रसाद-श‍ृङ्ग-दारु-पर्यन्तेषु यथेच्छया क्रीडितुमारब्धाः । एकश्च तेषां प्रत्यासन्न-मृत्युश्चापल्यात् तस्मिन्नर्ध-स्फोटित-स्तम्भे उपविश्य पाणिभ्यां कीलकं सङ्गृह्य यावदुत्पादयितुमारेभे तावत् तस्य स्तम्भ-मध्य-गत-वृषणस्य स्व-स्थानाच्चलित-कीलकेन यद्वृत्तं तत् प्रागेव निवेदितम् । अतोऽहं ब्रवीमि- अव्यापारेषु इति । आवयोर्भक्षित-शेष आहारोऽस्तेव । तत् किमनेन व्यापारेण । दमनक आह तत् किं भवान् आहारार्थी केवलमेव । तन् न युक्तम् । उक्तं च- सुहृदामुपकारणाद्द्विषतामपपकारणात् । नृप-संश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ १.२२॥ किं च- यस्मिञ्जीवन्ति जीवन्ति बहवः सोऽत्र जीवतु । वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदर-पूरणम् ॥ १.२३॥ तथा च- यज् जीव्यते क्षणमपि प्रथितं मनुष्यैर् विज्ञान-शौर्य-विभवार्य-गुणैः समेतम् । तन् नाम जीवितमिह प्रवदन्ति तज्-ज्ञाः काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ १.२४॥ यो नात्मना न च परेण च बन्धु-वर्गे दीने दयां न कुरुते न च मर्त्य-वर्गे । किं तस्य जीवित-फलं हि मनुष्य-लोके काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ १.२५॥ सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः । सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १.२६॥ किं च- किं तेन जातु जातेन माटुर्यौवन-हारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥ १.२७॥ परिवर्तिनि संसारे मृतः को वा न जायते । जातस्तु गण्यते सोऽत्र यः स्फुरेच्च श्रियाधिकः ॥ १.२८॥ किं च- जातस्य नदी-तीरे तस्यापि तृणस्य जन्म-साफल्यम् । यत् सलिल-मज्जनाकुल-जन-हस्तालम्बनं भवति ॥ १.२९॥ तथा च- स्तिमितोन्नत-सञ्चारा जन-सन्ताप-हारिणः । जायन्ते विरला लोके जलदा इव सज्जनाः ॥ १.३०॥ निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः । यत् कमपि वहति गर्भं महतामपि यो गुरुर्भवति ॥ १.३१॥ अप्रकटीकृत-शक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते । निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥ १.३२॥ करटक आह- आवां तावदप्रधानौ तत् किमावयोरनेन व्यापरेण । उक्तं च- अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः । न केवलमसम्मानं लभते च विडम्बनम् ॥ १.३३॥ तथा च- वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायी भवति चात्यन्तं रागः शुक्ल-पटे यथा ॥ १.३४॥ दमक आह- मा मैवं वद । अप्रधानः प्रधानः स्यात् सेवते यदि पार्थिवम् । प्रधानोऽपप्रधानः स्याद्यदि सेवा-विवर्जितः ॥ १.३५॥ यत उक्तं च- आसन्नमेव नृपतिर्भजते मनुष्यं विद्या-विहीनमकुलीनमसंस्कृतं वा । प्रायेण भूमि-पतयः प्रमदा लताश्च यत् पार्श्वतो भवति तत् परिवेष्टयन्ति ॥ १.३६॥ तथा च- कोप-प्रसाद-वस्तूनि ये विचिन्वन्ति सेवकाः । आरोहन्ति शनैः पश्चाद्धुन्वन्तमपि पार्थिवम् ॥ १.३७॥ विद्यावतां महेच्छानां शिल्प-विक्रम-शालिनाम् । सेवा-वृत्ति-विदां चैव नाश्रयः पार्थिवं विना ॥ १.३८॥ ये जात्यादि-महोत्साहान् नरेन्द्रान् नोपयान्ति च । तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥ १.३९॥ ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः । प्रमादालस्य-जाड्यानि ख्यापितानि निजानि तैः ॥ १.४०॥ सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर्वशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ १.४१॥ राजानमेव संश्रित्य विद्वान् याति परां गतिम् । विना मलयमन्यत्र चन्दनं न प्ररोहति ॥ १.४२॥ धवलानातपत्राणि वाजिनश्च मनोरमाः । सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥ १.४३॥ करटक आह- अथ भवान् किं कर्तुमनाः ? सोऽब्रवीत्- अद्यास्मत्-स्वामी पिङ्गलको भीतो भीत-परिवारश्च वर्तते । तदैनं गत्वा भय-कारणं विज्ञाय सन्धि-विग्रह-यान-आसन-संश्रय-द्वैधी-भावानामेकतमेन संविधास्ये । करटक आह- कथं वेत्ति भवान् यद्भयाविष्टोऽयं स्वामी ? सोऽब्रवीत्- ज्ञेयं किमत्र ? यत उक्तं च- उदीरितोऽर्थः पशुनापि गृहते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्तमपूहति पण्डितो जनः परेङ्गित-ज्ञान-फ्जला हि बुद्धयः ॥ १.४४॥ तथा च मनुः (८.२६)- आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्र-वक्त्र-विकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥ १.४५॥ तदद्यैनं भयाकुलं प्राप्य स्व-बुद्धि-प्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्य-पदवीं समासादयिष्यामि । करटक आह- अनभिज्ञो भवान् सेवा-धर्मस्य । तत् कथमेनं वशीकरिष्यसि ? सोऽब्रवीत्- कथमहं सेवानभिज्ञः ? मया हि तातोत्सङ्गे क्रीडताभ्यागत-साधूनां नीति-शास्त्रं पठता यच्छ्रुतं सेवा-धर्मस्य सारं तधृदि स्थापितम् । श्रूयतां तच्चेदम्- सुवर्ण-पुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः । शूरश्च कृत-विद्यश्च यश्च जानाति सेवितुम् ॥ १.४६॥ सा सेवा या प्रभु-हिता ग्राह्या वाक्य-विशेषतः । आश्रयेत् पार्थिवं विद्वांस्तद्द्वारेणैव नान्यथा ॥ १.४७॥ यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात् फलं किञ्चित् सुकृष्टादूषरादिव ॥ १.४८॥ द्रव्य-कृति-हीनोऽपि सेव्यः सेव्य-गुणान्वितः । भवताजीवनं तस्मात् फलं कालान्तरादपि ॥ १.४९॥ अपि स्थाणुवदासीनः शुष्यन् परिगतः क्षुधा । न त्वज्ञानात्म-सम्पन्नाद्वृत्तिमीहते पण्डितः ॥ १.५०॥ सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् । आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥ १.५१॥ यस्याश्रित्य विश्रामं क्षुधार्ता यान्ति सेवकाः । सोऽर्कवन् नृपतिस्त्याज्यः सदा पुष्प-फलोऽपि सन् ॥ १.५२॥ राज-मातरि देव्यां च कुमारे मुख्य-मन्त्रिणि । पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ॥ १.५३॥ जीवेति प्रब्रुवन् प्रोक्तः कृत्याकृत्य-विचक्षणः । करोति निर्विकल्पं यः स भवेद्राज-वल्लभः ॥ १.५४॥ प्रभु-प्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् । वस्त्राद्यं च दधातङ्गे स भवेद्राज-वल्लभः ॥ १.५५॥ अन्तः-पुर-चरैः सार्धं यो न मन्त्रं समाचरेत् । न कलत्रैर्नरेन्द्रस्य स भवेद्राज-वल्लभः ॥ १.५६॥ द्यूतं यो यम-दूताभं हालां हालाहलोपमम् । पश्येद्दारान् वृथाकारान् स भवेद्राज-वल्लभः ॥ १.५७॥ युद्ध-कालेऽग्रणीर्यः स्यात् सदा पृष्ठानुगः पुरे । प्रभोर्द्वाराश्रितो हर्म्ये स भवेद्राज-वल्लभः ॥ १.५८॥ सम्मतोऽहं विभोर्नित्यमिति मत्वा व्यतिक्रमेत् । कृच्छ्रेष्वपि न मर्यादां स भवेद्राज-वल्लभः ॥ १.५९॥ द्वेषि-द्वेष-परो नित्यमिष्टानामिष्ट-कर्म-कृत् । यो नरो नर-नाथस्य स भवेद्राज-वल्लभः ॥ १.६०॥ प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुना न यः । न समीपे हसतुच्चैः स भवेद्राज-वल्लभः ॥ १.६१॥ उप् रणं शरणं तद्वन् मन्यते भय-वर्जितः । प्रवासं स्व-पुरावासं स भवेद्राज-वल्लभः ॥ १.६२॥ न कुर्यान् नरनाथस्य योषिद्भिः सह सङ्गतिम् । न निन्दां न विवादं च स भवेद्राज-वल्लभः ॥ १.६३॥ करटक आह- अथ भवांस्तत्र गत्वा किं तावत् प्रथमं वक्ष्यति तत् तावदुच्यताम् । दमनक आह- उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते । सुवृष्टि-गुण-सम्पन्नाद्बीजाद्बीजमिवापरम् ॥ १.६४॥ अपाय-सन्दर्शनजां विपत्तिं उपाय-सन्दर्शनजां च सिद्धिम् । मेधाविनो नीति-गुण-प्रयुक्तां पुरः स्फुरन्तीमिव वर्णयन्ति ॥ १.६५॥ एकेषां वाचि शुकवदन्येषां हृदि मूकवत् । हृदि वाचि तथान्येषां वल्गु वल्गन्तिउ सूक्तयः ॥ १.६६॥ न च अहमप्राप्त-कालं वक्ष्ये । आकर्णितं मया नीति-सारं पितुः पूर्वमुत्सङ्गं हि निषेवता । अप्राप्त-कालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बह्ववज्ञानमपमानं च पुष्कलम् ॥ १.६७॥ करटक आह- दुराराध्या हि राजानः पर्वता इव सर्वदा । व्यालाकीर्णाः सुविषमाः कठिना दुष्ट-सेविताः ॥ १.६८॥ तथा च- भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूर-चेष्टिताः । सुदुष्टा मन्त्र-साध्याश्च राजानः पन्नगा इव ॥ १.६९॥ द्वि-जिह्वाः क्रूर-कर्माणोऽनिष्ठाश्छिद्रानुसारिणः । दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ॥ १.७०॥ स्वल्पमपपकुर्वन्ति येऽभीष्टा हि महीपतेः । ते वह्नाविव दह्यन्ते पतङ्गाः पाप-चेतसः ॥ १.७१॥ दुरारोहं पदं राज्ञां सर्व-लोक-नमस्कृतम् । स्वल्पेनापपकारेण ब्राह्मण्यमिव दुष्यति ॥ १.७२॥ दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः । तिष्ठन्ताप इवाधारे चिरमात्मनि संस्थिताः ॥ १.७३॥ दमनक आह- सत्यमेतत् परम् । किन्तु- यस्य यस्य हि यो भावस्तेन तेन समाचरेत् । अनुप्रविश्य मेधावी क्षिप्रमात्म-वशं नयेत् ॥ १.७४॥ भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् । राक्षसाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥ १.७५॥ सरुषि नृपे स्तुति-वचनं तदभिमते प्रेम तद्द्विषि द्वेषः । तद्दानस्य च शंसा अमन्त्र-तन्त्रं वशीकरणम् ॥ १.७६॥ करटक आह- यदेवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु । यथाभिलषितमनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे । अथागच्छन्तं दमनकमालोक्य पिङ्गलको द्वास्थमब्रवीत्- अपसार्यतां वेत्र-लता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्याहत-प्रवेशः । तत् प्रवेश्यतां द्वितीय-मण्डल-भागी । इति । स आह- यथावादीद्भवान् इति । अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नक-कुलिशालङ्कृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरः-सरमुवाच- अपि शिवं भवतः । कस्माच्चिराद्दृष्टोऽसि ? दमनक आह- न किञ्चिद्देव-पादानामस्माभिः प्रयोजनम् । परं भवतां प्राप्त-कालं वक्तव्यं यत उत्तम-मध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तं च- दन्तस्य निष्कोषणकेन नित्यं कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किमाङ्ग वाग्घ-स्तवता नरेण ॥ १.७७॥ तथा वयं देव-पादानामन्वयागता भृत्या आपत्स्वपि पृष्ठ-गामिनो यद्यपि स्वमधिकारं न लभामहे तथापि देव-पादानामेतद्युक्तं न भवति । उक्तं च- स्थानेष्वेव नियोक्तव्या भृत्या आभरणानि च । न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ १.७८॥ यतः- अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते । धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥ १.७९॥ उक्तं च- असमैः समीयमानः समैश्च परिहीयमाण-सत्-कारः । धुरि यो न युज्यमानस्त्रिभिर् अर्थ-पतिं त्यजति भृत्यः ॥ १.८०॥ यच्चाविवेकितया राज्ञा भृत्यानुत्तम-पद-योग्यान् हीनाधम-स्थाने नियोजयति, न ते तत्रैव स भूपतेर्दोषो न तेषाम् । उक्तं च- कनक-भूषण-सङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । न स विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥ १.८१॥ यच्च स्वामेवं वदति चिराद्दृश्यते । तदपि श्रूयताम्- सव्य-दक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः । कस्तत्र क्षणमप्यार्यो विद्यमान-गतिर्भवेत् ॥ १.८२॥ काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते । न तेषां सन्निधौ भृत्यो नाम-मात्रोऽपि तिष्ठति ॥ १.८३॥ परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि । आभीर-देशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः ॥ १.८४॥ लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् । यत्र नास्ति कथं तत्र क्रियते रत्न-विक्रयः ॥ १.८५॥ निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते । तत्रोद्यम-समर्थानामुत्साहः परिहीयते ॥ १.८६॥ न विना पार्थिवो भृत्यैर्न भृत्याः पार्थिवं विना । तेषां च व्यवहारोऽयं परस्पर-निबन्धनः ॥ १.८७॥ भृत्यैर्विना स्वयं राजा लोकानुग्रह-कारिभिः । मयूखैरिव दीप्तांशुस्तेजस्वपि न शोभते ॥ १.८८॥ अरैः सन्धार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामि-सेवकयोरेवं वृत्ति-चक्रं प्रवर्तते ॥ १.८९॥ शिरसा विधृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥ १.९०॥ राजा तुष्टो हि भृत्यानामर्थ-मात्रं प्रयच्छति । ते तु सम्मान-मात्रेण प्राणैरपुपकुर्वते ॥ १.९१॥ एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः । कुलीनाः शौर्य-संयुक्ताः शक्ता भक्ताः क्रमागताः ॥ १.९२॥ यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम् । लज्जया वक्ति नो किञ्चित् तेन राजा सहायवान् ॥ १.९३॥ यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा । आस्यते सेवकः स स्यात् कलत्रमिव चापरम् ॥ १.९४॥ योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा । पृष्ठः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम् ॥ १.९५॥ अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः । यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥ १.९६॥ ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा । यो न चिन्तयते पापं स भृत्योऽर्हो महीभुजाम् ॥ १.९७॥ न गर्वं कुरुते माने नापमाने च तप्यते । स्वाकारं रक्षयेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥ १.९८॥ न क्षुधा पीड्यते यस्तु निद्रया न कदाचन । न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥ १.९९॥ श्रुत्वा साङ्ग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति । प्रसन्नास्यो भवेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥ १.१००॥ सीमा वृद्धिं समायाति शुक्ल-पक्ष इवोडुराट् । नियोग-संस्थिते यस्मिन् स भृत्योऽर्हो महीभुजाम् ॥ १.१०१॥ सीमा सङ्कोचमायाति वह्नौ चर्म इवाहितम् । स्थिते यस्मिन् स तु त्याज्यो भृत्यो राज्यं समीहता ॥ १.१०२॥ तथा श‍ृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यदवज्ञा क्रियते तदपयुक्तम् । उक्तं च यतः- कौशेयं कृमिजं सुवर्णमुपलाद्दुर्वापि गोरोमतः पङ्कात् तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गो-पित्ततो रोचना प्राकाश्यं स्व-गुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥ १.१०३॥ मूषिका गृह-जातापि हन्तव्या स्वाप-कारिणी । भक्ष्य-प्रदानैर्जारो हितकृत् प्राप्यते जनैः ॥ १.१०४॥ एरण्ड-भिण्डार्क-नलैः प्रभूतैरपि सञ्चितैः । दारु-कृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥ १.१०५॥ किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा । भक्तं शक्तं च मां राजन् नावज्ञातुं त्वमर्हसि ॥ १.१०६॥ पिङ्गलक आह- भवत्वेवं तावत् । असमर्थः समर्थो वा चिरन्तनस्त्वमस्माकं मन्त्रि-पुत्रः । तद्विश्रब्धं ब्रूहि यत् किञ्चिद्वक्तुकामः । दमनक आह- देव जिज्ञाप्यं किञ्चिदस्ति । पिङ्गलक आह- तन् निवेदयाभिप्रेतम् । सोऽब्रवीत्- अपि स्वल्पतरं कार्यं यद्भवेत् पृथिवी-पतेः । तन् न वाच्यं सभा-मध्ये प्रोवाचेदं बृहस्पतिः ॥ १.१०७॥ तदैकान्तिके मद्विज्ञाप्यमाकर्णयन्तु देव-पादाः । यतः- षट्-कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् । तस्मात् सर्व-प्रयत्नेन षट्कर्णं वर्जयेत् सुधीः ॥ १.१०८॥ अथ पिङ्गलकाभिप्रायज्ञा व्याघ्र-द्वीपि-वृक-पुरःसरा सर्वेऽपि तद्वचः समाकर्ण्य संसदि तत्-क्षणादेव दूरीभूताः । ततश्च दमनक आह- उदक-ग्रहणार्थं प्रवृत्तस्य स्वामिनः किमिह निवृत्त्यावस्थानम् । पिङ्गलक आह सविलक्ष-स्मितम्- न किञ्चिदपि । सोऽब्रवीत्- देव यदनाख्येयं तत् तिष्ठतु । उक्तं च- दरिषु किञ्चित् स्वजनेषु किञ्चिद् गोप्यं वयस्येषु सुतेषु किञ्चित् । युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन् महतोऽनुरोधात् ॥ १.[*१००] तच्छ्रुत्वा पिङ्गलकश्चिन्तयामास- योग्योऽयं दृश्यते । तत् कथयामेतस्याग्रे आत्मनोऽभिप्रायम् । उक्तं च- स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये । सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ॥ १.[*१०१] भो दमनक श‍ृणोषि शब्दं दूरान् महान्तम् । सोऽब्रवीत्- स्वामिन् श‍ृणोमि । तत् किम् । पिङ्गलक आह- भद्र अहमस्माद्वनाद्गन्तुमिच्छामि । दमनक आह- कस्मात् । पिङ्गलक आह - यतोऽद्यस्मद्वने किमपपूर्वं सत्त्वं प्रविष्टं यस्यायं महा-शब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यमिति । दमनक आह- यच्छब्द-मात्रादपि भयमुपगतः स्वामी तदपयुक्तम् । उक्तं च- अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽपरक्षितः । पैशुन्याद्भिद्यते स्नेहो भिद्यते वाग्भिरातुरः ॥ १.१११॥ तन् न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् । यतो भेरी-वेणु-वीना-मृदङ्ग-ताल-पटह-शङ्ख-काहलादि-भेदेन शब्दा अनेक-विधा भवन्ति । तन् न केवलाच्छब्द-मात्रादपि भेतव्यम् । उक्तं च- अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते । धैर्यं यस्य महीनाथो न स याति पराभवम् ॥ १.११२॥ दर्शित-भयेऽपि धातरि धैर्य-ध्वंसो भवेन् न धीराणाम् । शोषित-सरसि निदाघे नितरामेवोद्धतः सिन्धुः ॥ १.११३॥ तथा च- यस्य न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥ १.११४॥ तथा च- शक्ति-वैकल्य-नम्रस्य निःसारत्वाल्लघीयसः । जन्निमो मानहीनस्य तृणस्य च समा गतिः ॥ १.११५॥ अपि च- अन्य-प्रतापमासाद्य यो दृढत्वं न गच्छति । जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥ १.११६॥ तदेवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द-मात्राद्भेतव्यम् । अपि च- पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा । अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥ १.११७॥ पिङ्गलक आह- कथमेतत् । सोऽब्रवीत्-

कथा २ श‍ृगाल-दुन्दुभि-कथा

कश्चिद्गोमायुर्नाम श‍ृगालः क्षुत्क्षाम-कण्ठः इतस्ततः परिभ्रमन् वने सैन्य-द्वय-सङ्ग्राम-भूमिमपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायु-वशाद्वल्ली-शाखाग्रैर्हन्यमानस्य शब्दमश‍ृणोत् । अथ क्षुभित-हृदयश्चिन्तयामास अहो विनष्टोऽस्मि । तद्यावन् नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि तावदन्यतो व्रजामि । अथवा नैतद्युज्यते सहसैव । भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगान् न स सन्तापमाप्नुयात् ॥ १.११८॥ तत् तावज् जानामि कस्यायं शब्दः । धैर्यमालम्ब्य विमर्शयन् यावन् मन्दं मन्दं गच्छति तावद्दुन्दुभिमपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयमेव कौतुकादताडयत् । भूयश्च हर्षादचिन्तयत्- अहो चिरादेतदस्माकं महोद्भोजनमापतितम् । तन् नूनं मांस-मेदोऽसृग्भिः परिपूरितं भविष्यति । ततः परुष-चर्मावगुण्ठितं तत् कथमपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्ट-मना मध्ये प्रविष्टः । परं चर्म-विदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस्तद्दारु-शेषमवलोक्य श्लोकमेनमपठत् पूर्वमेव मया ज्ञातमिति । अतो न शब्द-मात्राद्भेतव्यम् । पिङ्गलक आह- भोः पश्यायं मम सर्वोऽपि परिग्रहो भय-व्याकुलित-मनाः पलायितुमिच्छति । तत् कथमहं धैर्यादवष्टम्भं करोमि । सोऽब्रवीत्- स्वामिन् नैषामेष दोषः । यतः स्वामि-सदृशा एवं भवन्ति भृत्याः । उक्तं च- अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुष-विशेषं प्राप्ता भवन्तयोग्याश्च योग्याश्च ॥ १.११९॥ तत्-पौरुषावष्टं कृत्वा त्वं तावदत्रैव प्रतिपालय यावदहमेतच्छब्द-स्वरूपं ज्ञात्वागच्छामि । ततः पश्चाद्यथोचितं कार्यमिति । पिङ्गलक आह- किं तत्र भवान् गन्तुमुत्सहते । स आह- किं स्वाम्यादेशात् सद्भृत्य कृत्याकृत्यमस्ति । उक्तं च- स्वाम्यादेशात् सुभृत्यस्य न भोः सञ्जायते क्वचित् । प्रविशेन् मुखमाहेयं दुस्तरं वा महार्णवम् ॥ १.१२०॥ तथा च- स्वाम्यादिष्टस्तु यो भृत्यः समं विषममेव च । मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता ॥ १.१२१॥ पिङ्गलक आह- भद्रं, यदेवं तद्गच्छ । शिवास्ते पन्थानः सन्तु इति । दमनकोऽपि तं प्रणम्य सञ्जीवक-शब्दानुषरी प्रतस्थे । अथ दमनके गते भय-व्याकुल-मनाः पिङ्गलकश्चिन्तयामास- अहो न शोभनं कृतं मया । यत् तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद्दमनकोऽयमुभय-वेतनो भूत्वा ममोपरि दुष्ट-बुद्धिः स्याद्भ्रष्टाधिकारत्वात् । उक्तं च- ये भवन्ति महीपस्य सम्मानित-विमानिताः । यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥ १.१२२॥ तत् तावदस्य चिकीर्षितं वेत्तुमन्यत् स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिच्छति । उक्तं च- न बध्यन्ते हविश्वस्ता बलिभिर्दुर्बला अपि । विश्वस्तास्त्वेव बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ १.१२३॥ बृहस्पतेरपि प्राज्ञो न विश्वासे व्रजेन् नरः । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥ १.१२४॥ शपथैः सन्धितस्यापि न विश्वासे व्रजेद्रिपोः । राज्य-लाभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥ १.१२५॥ न विश्वासं विना शत्रुर्देवानामपि सिद्ध्यति । विश्वासात् त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥ १.१२६॥ एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनक-मार्गमवलोकयन्न् एकाकी तस्थौ । दमनकोऽपि सञ्जीवक-सकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्ट-मना व्यचिन्तयत्- अहो शोभनमापतितम् । अनेनैतस्य सन्धि-विग्रह-द्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च- न कौलीन्यान् न सौहार्दान् नृपो वाक्ये प्रवर्तते । मन्त्रिणां वावदभ्येति व्यसनं शोकमेव च ॥ १.१२७॥ सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् । अतएव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम् ॥ १.१२८॥ यथा नेच्छति नीरोगः कदाचित् सुचिकित्सकम् । तथापद्रहितो राजा सचिवं नाभिवाञ्छति ॥ १.१२९॥ एवं विचिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलकोऽपि तमायान्तं प्रेक्ष्य स्वाकारं रक्षन् यथा-पूर्व-स्थितः दमनकोऽपि पिङ्गलक-सकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह - किं दृष्टं भवता तत् सत्त्वम् ? दमनक आह- दृष्टं स्वामि-प्रसादात् । पिङ्गलक आह- अपि सत्यम् । दमनक आह- किं स्वामि-पादानामग्रेऽसत्यं विज्ञाप्यते । उक्तं च- अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् । देवानां च विनश्यते स द्रुतं सुमहानपि ॥ १.१३०॥ तथा च- सर्व-देव-मयो राजा मनुना सम्प्रकीर्तितः । तस्मात् तं देववत् पश्येन् न व्यलीकेन कर्हिचित् ॥ १.१३१॥ सर्व-देवमयस्यापि विशेषो नृपतेरयम् । शुभाशुभ-फलं सद्यो नृपाद्देवाद्भवान्तरे ॥ १.१३२॥ पिङ्गलक आह- सत्यं दृष्टं भविष्यति भवता । न दीनिपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः- तृणानि नोन्मूलयति प्रभञ्जनो म्र्डूनि नीचैः प्रणतानि सर्वतः । स्वभाव एवोन्नत-चेतसामयं महान् महत्स्वेव करोति विक्रमम् ॥ १.१३३॥ अपि च- गण्डस्थलेषु मद-वारिषु बद्ध-राग- मत्त-भ्रमद्भ्रमर-पाद-तलाहतोऽपि । कोपं न गच्छति नितान्त-बलोऽपि नागस् तुल्ये बले तु बलवान् परिकोपमेति ॥ १.१३४॥ दमनक आह- अस्त्वेवं स महात्मा । वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि । पिङ्गलक आह सोच्छ्वासम्- किं भवान् शक्नोतेवं कर्तुम् । दमनक आह- किमसाध्यं बुद्धेरस्ति । उक्तं च- न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न पदातिभिः । कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥ १.१३५॥ पिङ्गलक आह- यदेवं तर्हमात्य-पदेऽध्यारोपितस्त्वम् । अद्य-प्रभृति प्रसाद-निग्रहादिकं त्वयेव कार्यमिति निश्चयः । अथ दमनकः सत्वरं गत्वा साक्षेपं तमिदमाह- एहेहीतो दुष्ट-वृषभ । स्वामी पिङ्गलकस्त्वामाकारयति । किं निःशङ्को भूत्वा मुहुर्मुहुर्नदसि वृथा इति । तच्छ्रुत्वा सञ्जीवकोऽब्रवीत्- भद्र कोऽयं पिङ्गलकः । दमनक आह- किं स्वामिनं पिङ्गलकमपि न जानासि ? तत्-क्षणं प्रतिपालय । फलेनैव ज्ञास्यसि । नन्वयं सर्व-मृग-परिवृतो बट-तले स्वामी पिङ्गलक-नामा सिंहस्तिष्ठति । तच्छ्रुत्वा गतायुषमिवात्मानं मन्यमानः सञ्जीवकः परं विषादमगमत् । आह च- भद्र भवान् साधु-समाचारो वचन-पटुश्च दृश्यते । तद्यदि मामवश्यं तत्र नयसि तदभय-प्रदानेन स्वामिनः सकाशात् प्रसादः कारयितव्यः । दमनक आह-भोः सत्यमभिहितं भवता । नीतिरेषा यतः- पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि । न कथञ्चिन् महीपस्य चित्तान्तः केनचित् क्वचित् ॥ १.१३६॥ तत्त्वमत्रैव तिष्ठ यावदहं तं समये दृष्ट्वा ततः पश्चात् त्वामनयामि इति । तथानुष्ठिते दमनकः पिङ्गलक-सकाशं गत्वेदमाह-स्वामिन् न तत् प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहन-भूतो वृषभ इति । मया पृष्ट इदमूचे । महेश्वरेण परितुष्टेन कालिन्दी-परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनमिदम् । पिङ्गलक आह सभयम्-सत्यं ज्ञातं मयाधुना । न देवता-प्रसादं विना शष्प-भोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्का नन्दतो भ्रमन्ति । ततस्त्वया किमभिहितम् । दमनक आह-स्वामिन् एतदभिहितं मया यदेतद्वनं चण्डिका-वाहन-भूतस्य पिङ्गलकस्य विषयीभूतम् । तद्भवानभ्यागतः प्रियोऽतिथिः । तत् तस्य सकाशं गत्वा भ्रातृ-स्नेहेनैकत्र भक्षण-पान-विहरण-क्रियाभिरेक-स्थानाश्रयेण कालो नेयः इति । ततस्तेनापि सर्वमेतत् प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशादभय-दक्षिणा दापयितव्या इति । तदत्र स्वामी प्रमाणम् । तच्छ्रुत्वा पिङ्गलक आह-साधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह सम्मन्त्र्य भवएदमभिहितम् । तद्दत्ता मया तस्याभय-दक्षिणा । परं सोऽपि मदर्थेऽभय-दक्षिणां याचयित्वा द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते- अन्तः-सारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः । मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ १.१३७॥ तथा च- मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ १.१३८॥ दमनकोऽपि तं प्रणम्य सञ्जीवक-सकाश प्रस्थितः सहर्षमचिन्तयत्- अहो प्रसाद-सम्मुखी नः स्वामी वचन-वशगश्च संवृत्तः । तन् नास्ति धन्यतरो मम । उक्तं च- अमृतं शिशिरे वह्निरमृतं प्रिय-दर्शनम् । अमृतं राज-सम्मानममृतं क्षीर-भोजनम् ॥ १.१३९॥ अथ सञ्जीवक-सकाशमासाद्य सप्रश्रयमुवाच-भो मित्र प्रार्थितोऽसौ मया भवदर्थे स्वाम्यभय-प्रदानम् । तद्विश्रब्धं गम्यतामिति । परं त्वया राज-प्रसादमासाद्य मया सह समय-धर्मेण वर्तितव्यम् । न गर्वमासाद्य स्व-प्रभुतया विचरणीयम् । अहमपि तव सङ्केतेन सर्वा राज्य-धुरममात्य-पदवीमाश्रित्योद्धरिष्यामि । एवं कृते द्वयोरपावयो राज-लक्ष्मी-भाग्या भविष्यति । यतः- आखेटकस्य धर्मेण विभवाः स्युर्वशे नॄणाम् । नृ-प्रजाः प्रेरयतेको हन्तन्योऽत्र मृगान् इव ॥ १.१४० ॥ तथा च- यो न पूजयते गर्वादुत्तमाधम-मध्यमान् । नृपासन्नान् स मान्योऽपि भ्रश्यते दन्तिलो यथा ॥ १.१४१॥ सञ्जीवक आह-कथमेतत् ? सोऽब्रवीत्-

कथा ३ दन्तिल-गोरम्भ-कथा

अस्तत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नाना-भाण्ड-पतिः सकल-पुर-नायकः प्रतिवसति स्म । तेन पुर-कार्यं नृप-कार्यं च कुर्वता तुष्टिं नीतास्तत्-पुर-वासिनो लोका नृपतिश्च । किं बहुना, न कोऽपि तादृक् केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यमेतदुक्तम्- नरपति-हित-कर्ता द्वेष्यतां याति लोके जनपद-हित-कर्ता त्यज्यते पार्थिवेन्द्रैः । इति महति विरोधे वर्तमाने समाने नृपति-जन-पदानां दुर्लभः कार्य-कर्ता ॥ १.१४२॥ अथैवं गच्छति काले दनित्लस्य कदाचिद्विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुर-निवासिनो राज-सन्निधि-लोकाश्च सम्मान-पुरःसरमामन्त्र्य भोजिता वस्त्रादिभिः सत्-कृताश्च । ततो विवाहानन्तरं राजा सान्तःपुरः स्व-गृहमानीयाभ्यर्चितः । अथ तस्य नृपतेर्गृह-सम्मार्जन-कर्ता गोरम्भो नाम राज-सेवको गृहायातोऽपि तेनानुचित-स्थान उपविष्टोऽवज्ञायार्ध-चन्द्रं दत्त्वा निःसारितः । सोऽपि ततः प्रभृति निश्वसन्नपमानान् न रात्रावपधिशेते । कथं मया तस्य भाण्डपते राज-प्रसाद-हानिः कर्तव्या इति चिन्तयन्न् आस्ते । अथवा किमनेन वृथा शरीर-शोषणेन । न किञ्चिन् मया तस्यापकर्तुं शक्यमिति । अथवा साध्विदमुच्यते- यो हपकर्तुमशक्तः कुप्यति किमसौ नरोऽत्र निर्लज्जः । उत्पतितोऽपि हि चणकः शक्तः किं भ्राष्ट्रकं भङ्क्तुम् ॥ १.१४३॥ अथ कदाचित् प्रत्यूषे योग-निद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्न् इदमाह-अहो दन्तिलस्य महद्दृप्तत्वं यद्राज-महिषीमालिङ्गति । तच्छ्रुत्वा राजा ससम्भ्रममुत्थाय तमुवाच-भो भो गोरम्भ । सत्यमेतत् यत् त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति । गोरम्भः प्राह-देव ! रात्रि-जागरणेन द्यूतासक्तस्य मे बलान् निद्रा समायाता । तन् न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्व-गतमेष तावदस्मद्गृहेऽप्रतिहत-गतिस्तथा दन्तिलोऽपि । तत् कदाचिदनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदमभिहितम् । उक्तं च- यद्वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा । तत् स्वप्नेऽपि तदभ्यासाद्ब्रूते वाथ करोति वा ॥ १.१४४॥ तथा च- शुभं वा यदि पापं यन् नॄणां हृदि संस्थितम् । सुगूढमपि तज् ज्ञेयं स्वप्न-वाक्यात् तथा मदात् ॥ १.१४५॥ अथवा स्त्रीणां विषये कोऽत्र सन्देहः । जल्पन्ति सार्धमन्येन पश्यन्तन्यं सविभ्रमाः । हृद्गतं चिन्तयन्तन्यं प्रियः को नाम योषिताम् ॥ १.१४६॥ अन्यच्च- एकेन स्मित-पाटलाधर-रुचो जल्पन्तनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्-कुमुदिनी-फुल्लोल्लसल्-लोचनाः । दूरोदार-चरित्र-चित्र-विभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वाम-भ्रुवाम् ॥ १.१४७॥ तथा च- नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ॥ १.१४८॥ रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥ १.१४९॥ यो मोहान् मन्यते मूढो रक्तेयं मम कामिनी । स तस्या वशगो नित्यं भवेत् क्रीडा-शकुन्तवत् ॥ १.१५०॥ तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूणपि । करोति सः कृतैर्लोके लघुत्वं याति सर्वतः ॥ १.१५१॥ स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति । ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ १.१५२॥ अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥ १.१५३॥ नासां कश्चिदगम्योऽस्ति नासां च वयसि स्थितिः । विरूपं रूपवन्तं वा पुमान् इतेव भुज्यते ॥ १.१५४॥ रक्तो हि जायते भोग्यो नारीणां शाटिका यथा । घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः ॥ १.१५५॥ अलक्तिको यथा रक्तो निष्पीड्य पुरुषस्तथा । अबलाभिर्बलाद्रक्तः पाद-मूले निपात्यते ॥ १.१५६॥ एवं स राजा बहुविधं विलप्य तत्-प्रभृति दन्तिलस्य प्रसाद-पराङ्मुखः सञ्जातः । किं बहुना राज-द्वार-प्रवेशोऽपि तस्य निवारितः । दन्तिलोऽपकस्मादेव प्रसाद-पराङ्मुखमवनिपतिमवलोक्य चिन्तयामास-अहो साधु चेदमुच्यते- कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः । कः कालस्य न गोचरान्तर-गतः कोऽर्थी गतो गौरवं को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥ १.१५७॥ तथा च- काके शौचं द्यूत-कारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्व-चिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ १.१५८॥ अपरं मयास्य भूपतेरथवान्यस्यापि कस्यचिद्राज-सम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत् किमेतत्-पराङ्मुखो मां प्रति भूपतिः इति । एवं तं दन्तिलं कदाचिद्राज-द्वारे विष्कम्भितं विलोक्य सम्मार्जन-कर्ता गोरम्भो विहस्य द्वारपालान् इदमूचे-भो भो द्वारपालाः ! राज-प्रसादाधिष्ठितोऽयं दन्तिलः स्वयं निग्रहानुग्रह-कर्ता च । तदनेन निवारितेन यथाहं तथा यूयमपर्ध-चन्द्र-भाजिनो भविष्यथ । तच्छ्रुत्वा दन्तिलश्चिन्तयामास-नूनमिदमस्य गोरम्भस्य चेष्टितम् । अथवा साध्विदमुच्यते- अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते । अपि सम्मानहीनोऽपि स सर्वत्र प्रपूज्यते ॥ १.१५९॥ अपि कापुरुषो भीरुः स्याच्चेन् नृपति-सेवकः । तथापि न पराभूतिं जनादाप्नोति मानवः ॥ १.१६०॥ एवं स बहु-विधं विलप्य विलक्ष-मनाः सोद्वेगो गत-प्रभावः स्व-गृहं निशामुखे गोरम्भमाहूय वस्त्र-युगलेन सम्मान्येदमुवाच-भद्र ! मया न तदा त्वं राग-वशान् निःसारितः । यतस्त्वं ब्राह्मणानामग्रतोऽनुचित-स्थाने समुपविष्टो दृष्ट इतपमानितः । तत् क्षम्यताम् । सोऽपि स्वर्ग-राज्योपमं तद्वस्त्र-युगलमासाद्य परं परितोषं गत्वा तमुवाच-भोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तदस्य सम्मानस्य कृते पश्य मे बुद्धि-प्रभावं राज-प्रसादं च । एवमुक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदमुच्यते- स्तोकेनोन्नतिमायाति स्तोकेनायातधो-गतिम् । अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च ॥ १.१६१॥ ततश्चान्ये-द्युः स गोरम्भो राज-कुले गत्वा योग-निद्रां गतस्य भूपतेः सम्मार्जन-क्रियां कुर्वन्न् इदमाह-अहो अविवेकोऽस्मद्भूपतेः । यत् पुरीषोत्सर्गमाचरंश्चर्भटी-भक्षणं करोति । तच्छ्रुत्वा राजा सविस्मयं तमुवाच-रे रे गोरम्भ ! किमप्रस्तुतं लपसि । गृह-कर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिदहमेवंविधं कर्म समाचरन् दृष्टः ? सोऽब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणेन सम्मार्जनं कुर्वाणस्य मम बलान् निद्रा समायाता । तयाधिष्ठितेन मया किञ्चिज् जल्पितम् । तन् न वेद्मि । तत् प्रसादं करोतु स्वामी निद्रा-परवशस्य इति । एवं श्रुत्वा राजा चिन्तितवान्-यन् मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद्यथायं व्यतिकरोऽसम्भाव्यो ममानेन मूढेन व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन् मया न युक्तं कृतं यत् स वराकः सम्मानेन वियोजितः । न तादृक्-पुरुषाणामेवंविधं चेष्टितं सम्भाव्यते । तदभावेन राज-कृत्यानि पौर-कृत्यानि न सर्वाणि शिथिलतां व्रजन्ति । एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्ग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि यो न पूजयते गर्वात् इति । सञ्जीवक आह-भद्र एवमेवैतत् । यद्भवताभिहितं तदेव मया कर्तव्यमिति । एवमभिहिते दमनकस्तमादाय पिङ्गलक-सकाशमगमत् । आह च-देव एष मयानीतः स सञ्जीवकः । अधुना देवः प्रमाणम् । सञ्जीवकोऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः । पिङ्गलकोऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालङ्कृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरःसरमुवाच-अपि शिवं भवतः । कुतस्त्वमस्मिन् वने विजने समायातोऽसि ? तेनापात्मक-वृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः सञ्जातस्तथा सर्वं निवेदितम् । तच्छ्रुत्वा पिङ्गलकः सादरतरं तमुवाच-वयस्य न भेतव्यम् । मद्भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच्च नित्यं मत्-समीप-वर्तिना भाव्यम् । यतः कारणाद्बह्वपायं रौद्र-सत्त्व-निषेवितं वनं गुरूणामपि सत्त्वानामसेव्यम् । कुतः शष्प-भोजिनाम् । एवमुक्त्वा सकल-मृग-परिवृतो यमुना-कच्छमवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः । ततश्च करकट-दमनक-निक्षिप्त-राज्य-भारः सञ्जीविकेन सह सुभाषित-गोष्ठीमनुभवन्न् आस्ते । अथवा साध्विदमुच्यते- यदृच्छयापुपनतं सकृत् सज्जन-सङ्गतम् । भवतजरमत्यन्तं नाभ्यास-क्रममीक्षते ॥ १.१६२॥ सञ्जीवकेनापनेक-शास्त्रावगाहनादुत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैरेवाहोभिर्मूढ-मतिः पिङ्गलको धीमांस्तथा कृतो यथारण्य-धर्माद्वियोज्य ग्राम्य-धर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलक-सञ्जीवकावेव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृग-जनो दूरीभूतस्तिष्ठति । करटक-दमनकावपि प्रवेशं न लभेते । अन्यच्च सिंह-पराक्रमाभावात् सर्वोऽपि मृग-जनस्तौ च श‍ृगालौ क्षुधा-व्याधि-बाधिता एकां दिशमाश्रित्य स्थिताः । उक्तं च- फल-हीनं नृपं भृत्याः कुलीनमपि चोन्नतम् । सन्तज्यानत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः ॥ १.१६३॥ तथा च- अपि सम्मान-संयुक्ताः कुलीना भक्ति-तत्-पराः । वृत्ति-भङ्गान् महीपालं त्यजन्तेव हि सेवकाः ॥ १.१६४॥ अन्यच्च- कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः । कदाचित् तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥ १.१६५॥ तथा च केवलं सेवका इत्थम्भूता यावत् समस्तमपेतज् जगत् परस्परं भक्षणार्थं सामादिभिरुपायैस्तिष्ठति । तद्यथा- देशानामुपरि क्ष्माभृदातुराणां चिकित्सकाः । वणिजो ग्राहकाणां च मूर्खाणामपि पण्डिताः ॥ १.१६६॥ प्रमादिनां तथा चौरा भिक्षुका गृह-मेधिनाम् । गणिकाः कामिनां चैव सर्व-लोकस्य शिल्पिनः ॥ १.१६७॥ सामादि-सज्जितैः पाशैः प्रतीक्षन्ते दिवा-निशम् । उपजीवन्ति शक्त्या हि जलजा जलदान् इव ॥ १.१६८॥ अथवा साध्विदमुच्यते- सर्पाणां च खलानां च पर-द्रव्यापहारिणाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥ १.१६९॥ अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्तः फणी तं च क्रौञ्च-रिपोः शिखी गिरि-सुता-सिंहोऽपि नागाशनम् । इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे तत्रापस्य कथं न भावि जगतो यस्मात् स्वरूपं हि तत् ॥ १.१७०॥ ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कण्ठौ परस्परं करटक-दमनकौ मन्त्रयेते । तत्र दमनको ब्रूते-आर्य करटक । आवां तावदप्रधानतां गतौ । एष पिङ्गलकः सञ्जीवकानुरक्तः स्व-व्यापार-पराङ्मुखः सञ्जातः । सर्वोऽपि परिजनो गतः । तत् किं क्रियते । करटक आह-यद्यपि त्वदीय-वचनं न करोति तथापि स्वामी स्व-दोष-नाशाय वाच्यः । उक्तं च- अश‍ृन्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवी-पतिः । यथा स्व-दोष-नाशाय विदुरेणाम्बिकासुतः ॥ १.१७१॥ तथा च- मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः । उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः ॥ १.१७२॥ तत् त्वयैष शष्प-भोजी स्वामिनः सकाशमानीतः । तत् स्वहस्तेनाङ्गाराः कर्षिताः । दमनक आह-सत्यमेतत् । ममायं दोषः । न स्वामिनः । उक्तं च- जम्बूको हुडु-युद्धेन वयं चाषाढ-भूतिना । दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः ॥ १.१७३॥ करटक आह-कथमेतत् ? सोऽब्रवीत्-

कथा ४ देवशर्म-परिव्राजक-कथा

अस्ति कस्मिंश्चिद्विविक्त-प्रदेशे मठायतनम् । तत्र देव-शर्मा नाम परिव्राजकः पर्तिवसति स्म । तस्यानेक-साधु-जन-दत्त-सूक्ष्म-वस्त्र-विक्रय-वशात् कालेन महती वित्त-मात्रा सञ्जाता । ततः स न कस्यचिद्विश्वसिति । नक्तं दिनं कक्षान्तरात् तां मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते- अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थाः कष्ट-संश्रयाः ॥ १.१७४॥ अथाषाढ-भूतिर्नाम पर-वित्तापहारी धूर्तस्तामर्थ-मात्रां तस्य कक्षान्तर-गतां लक्षयित्वा व्यचिन्तयत्-कथं मयास्येयमर्थ-मात्रा हर्तव्या इति । तदत्र मठे तावद्दृढ-शिला-सञ्चय-वशाद्भित्ति-भेदो न भवति । उच्चैस्तरत्वाच्च द्वारे प्रवेशो न स्यात् । तदेनं माया-वचनैर्विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद्विश्वासमेति । उक्तं च- निस्पृहो नाधिकारी स्यान् नाकामी मण्डन-प्रियः । नाविदग्धः प्रियं ब्रूयात् स्फुट-वक्ता न वञ्चकः ॥ १.१७५॥ एवं निश्चित्य तस्यान्तिकमुपगम्य-ओं नमः शिवाय-इति प्रोच्चार्य साष्टाङ्गं प्रणम्य च सप्रश्रयमुवाच-भगवनसारः संसारोऽयम् । गिरि-नदी-वेगोपमं यौवनम् । तृणाग्नि-समं जीवितम् । शरदभ्र-च्छाया-सदृशा भोगाः स्वप्न-सदृशो मित्र-पुत्र-कलत्र-भृत्य-वर्ग-सम्बन्धः । एवं मया सम्यक् परिज्ञातम् । तत् किं कुर्वतो मे संसार-समुद्रोत्तरणं भविष्यति । तच्छ्रुत्वा देव-शर्मा सादरमाह-वत्स ! धन्योऽसि यत् प्रथमे वयसेवं विरक्ती-भावः । उक्तं च- पूर्वं वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ १.१७६॥ आदौ चित्ते ततः काये सतां सञ्जायते जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥ १.१७७॥ यच्च मां संसार-सागरोत्तरणोपायं पृच्छसि । तच्छ्रूयताम्- शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः । दीक्षितः शिव-मन्त्रेण स भस्माङ्गी शिवो भवेत् ॥ १.१७८॥ षड्-अक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् । लिङ्गस्य मूर्ध्नि यो दद्यान् न स भूयोऽभिजायते ॥ १.१७९॥ तच्छ्रुत्वाषाढ-भूतिस्तत्-पादौ गृहीत्वा सप्रश्रयमिदमाह-भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु । देवशर्मा आह-वत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठ-मध्ये न प्रवेष्टव्यम् । यत्-कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च- दुर्मन्त्रान् नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालसाद् विप्रोऽनध्ययनात् कुलं कुतनयाच्छीलं खलोपासनात् । मैत्री चाप्रणयात् समृद्धिरनयात् स्नेहः प्रवासाश्रयात् स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागात् प्रमादाद्धनम् ॥ १.१८०॥ तत् त्वया व्रत-ग्रहणानन्तरं मठ-द्वारे तृण-कुटीरके शयितव्यमिति । स आह-भगवन् ! भवदादेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् । अथ कृत-शयन-समयं देवशर्म-निग्रहं कृत्वा शास्त्रोक्त-विधिना शिष्यतामनयत् । सोऽपि हस्त-पादावमर्दनादि-परिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान् मात्रां न मुञ्चति । अथैवं गच्छति काले आषाढ-भूतिश्चिन्तयामास-अहो, न कथञ्चिदेष मे विश्वासमागच्छति । तत् किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशु-धर्मेण व्यापादयामि ? इति । एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्य-पुत्रः कश्चिद्ग्रामादामन्त्रणार्थं समायातः । प्राह च-भगवन्, पवित्रारोपण-कृते मम गृहमागम्यतामिति । तच्छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्ट-मनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन् नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्था-मध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमाषाढभूतिमिदमाह-भो आषाढभूते ! यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावदेषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इतुक्त्वा गतः । आषाढभूतिरपि तस्मिन्नदर्शनी-भूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति तावत् सुवर्ण-रोम-देह-यूथ-मध्ये हुडु-युद्धमपश्यत् । अथ रोष-वशाद्धुडु-युगलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य लालट-पट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वा-लौल्येन रङ्ग-भूमिं प्रावेश्यास्वादयति । देवशर्मापि तदालोक्य व्यचिन्तयत्-अहो मन्द-मतिरयं जम्बूकः । यदि कथमपनयोः सङ्घट्टे पतिष्यति तन् नूनं मृत्युमवाप्स्यतीति वितर्कयामि । क्षणान्तरे च तथैव रक्तास्वादन-लौल्यान् मध्ये प्रविशंस्तयोः शिरः-सम्पाते पतिओत् मृतश्च श‍ृगालः । देवशर्मापि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत् कन्थामालोकयति तावन् मात्रां न पश्यति । ततश्च-हा हा मुषितोऽस्मि इति जल्पन् पृथिवी-तले मूर्च्छया निपपात । ततः क्षणाच्चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्कर्तुमारब्धः-भो आषाढभूते ! क्व मां वञ्चयित्वा गतोऽसि ? तद्देहि मे प्रतिवचनम् । एवं बहु विलप्य तस्य पद-पद्धतिमन्वेषयन् शनैः शनैः प्रस्थितः । अथैव गच्छन् सायन्तन-समये कञ्चिद्ग्राममाससाद । अथ तस्माद्ग्रामात् कश्चित् कौलिकः सभार्ह्यो मद्य-पान-कृते समीप-वर्तिनि नगरे प्रस्थितः । देवशर्मापि तमालोक्य प्रोवाच-भो भद्र वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः । न कमपत्र ग्रामे जानीमः । तद्गृह्यतामतिथि-धर्मः । उक्तं च- सम्प्राप्तो योऽतिथिः सायं सूर्योढे गृह-मेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृह-मेधिनः ॥ १.१८१॥ तथा च- तृणानि भूमिरुदकं वाक्-चतुर्थी च सूनृता । सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥ १.१८२॥ स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः । पाद-शौचेन पितरः अर्घाच्छम्भुस्तथातिथेः ॥ १.१८३॥ कौलिकोऽपि तच्छ्रुत्वा भार्यामाह-प्रिये, गच्छ त्वतिथिमादाय गृहं प्रति पाद-शौच-भोजन-शयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूत-मद्यमानेष्यामि । एवमुक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तमादाय प्रहसित-वदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते- दुर्दिवसे घन-तिमिरे दुःसञ्चारासु नगर-वीथीषु । पत्युर्विदेश-गमने परम-सुखं जघन-चपलायाः ॥ १.१८४॥ तथा च- पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्य-रत-लुब्धाः ॥ १.१८५॥ तथा च- केलिं प्रदहति लज्जा श‍ृङ्गारोऽस्थीनि चाटवः कटवः । वन्ध-त्रयाः परितोषो न किञ्चिदिष्टं भवेत् पत्यौ ॥ १.१८६॥ कुल-पतनं जन-गर्हां बन्धनमपि जीवितव्य-सन्देहम् । अङ्गीकरोति कुलटा सततं पर-पुरुष-संसक्ता ॥ १.१८७॥ अथ कौलिक-भार्या गृहं गत्वा देव-शर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदमाह-भो भगवन् ! यावदहं स्व-सखीं ग्रामादभ्यागतां सम्भाव्य द्रुतमागच्छामि तावत् त्वया मद्गृहेऽप्रमत्तेन भाव्यम् । एवमभिधाय श‍ृङ्गार-विधिं विधाय यावद्देवदत्तमुद्दिश्य व्रजति तावत् तद्भर्ता सम्मुखो मद-विह्वलाङ्गो मुक्त-केशः पदे पदे प्रस्खलन् गृहीत-मद्य-भाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्व-गृहं प्रविश्य नुक्त-श‍ृङ्गार-वेशा यथा-पूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुत-श‍ृङ्गारां विलोक्य प्रागेव कर्ण-परम्परया तस्याः श्रुतावपवाद-क्षुभित-हृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश्च तथाविधं चेष्टितमवलोक्य दृष्ट-प्रत्ययः क्रोध-वशगो गृहं प्रविश्य तामुवाच-आः पापे पुंश्चलि ! क्व प्रस्थितासि ? सा प्रोवाच-अहं त्वत्-सकाशादागता न कुत्रचिदपि निर्गता । तत् कथं मद्य-पान-वशादप्रस्तुतं वदसि ? अथवा साध्विदमुच्यते- वैकल्यं धरणी-पातमयथोचित-जल्पनम् । सन्निपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥ १.१८८॥ कर-स्पन्दोऽम्बर-त्यागस्तेजो-हानिः सरागता । वारुणी-सङ्गजावस्था भानुनापनुभूयते ॥ १.१८९॥ सोऽपि तच्छ्रुत्वा प्रतिकूल-वचनं वेश-विपर्ययं चावलोक्य तमाह-पुंश्चलि ! चिर-कालं श्रुतो मया तवापवादः । तदद्य स्वयं सञ्जात-प्रत्ययस्तव यथोचितं निग्रहं करोमि । इतभिधाय लगुड-प्रहारैस्तां जर्जरित-देहां विधाय स्थूणया सह दृढ-बन्धनेन बद्ध्वा सोऽपि मद-विह्वलो विज्ञाय तां गत्वेदमाह-सखि ! स देवदत्तस्तस्मिन् स्थाने त्वां प्रतीक्षते । तच्छीघ्रमागम्यतामिति । सा चाह-पश्य ममावस्थाम् । तत् कथं गच्छामि ? तद्गत्वा ब्रूहि तं कामिनं यदस्यां रात्रौ न त्वया सह समागमः । नापिती प्राह-सखि, मा मैवं वद । नायं कुलटा-धर्मः । उक्तं च- विषम-स्थ-स्वादु-फल-ग्रहण-व्यवसाय-निश्चयो येषाम् । उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥ १.१९०॥ तथा च- सन्दिग्धे पर-लोके जनापवादे च जगति बहु-चित्रे । स्वाधीने पर-रमणे धन्यास्तारुण्य-फल-भाजः ॥ १.१९१॥ अन्यच्च- यदि भवति देव-योगात् पुमान् विरूपोऽपि बन्धको रहसि । न तु कृच्छ्रादपि भद्रं निज-कान्तं सा भजतेव ॥ १.१९२॥ साब्रवीत्-यदेवं तर्हि कथय कथं दृढ-बन्धन-बद्धा सती तत्र गच्छामि । सन्निहितश्चायं पापात्मा मत्-पतिः । नापिताह-सखि, मद-विह्वलोऽयं सूर्य-कर-स्पृष्टः प्रबोधं यास्यति । तदहं त्वमुन्मोचयामि । मामात्म-स्थाने बद्ध्वा द्रुततरं देव-दत्तं सम्भाव्यागच्छ । साब्रवीत्-एवमस्तु इति । तदनु सा नापिती तां स्व-सखीं बन्धनाद्विमोच्य तस्याः स्थाने यथा-पूर्वमात्मानं बद्ध्वा तां देवदत्त-सकाशे सङ्केत-स्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित् क्षणे समुत्थाय किञ्चिद्गत-कोपो विमदस्तामाह-हे परुष-वादिनि ! यदद्य-प्रभृति गृहान् निष्क्रमणं न करोषि, न च परुषं वदसि, ततस्त्वामुन्मोचयामि । नापितपि स्वर-भेद-भयाद्यावन् न किञ्चिदूचे, तावत् सोऽपि भूयो भूयस्तां तदेवाह । अथ सा यावत् प्रत्युत्तरं किमपि न ददौ, तावत् स प्रकुपितस्तीक्ष्ण-शस्त्रमादाय नासिकामच्छिनत् । आह च-रे पुंश्चलि ! तिष्ठेदानीम् । त्वां भूयस्तोषयिष्यामि । इति जल्पन् पुनरपि निद्रा-वशमगात् । देवशर्मापि वित्त-नाशात् क्षुत्क्षाम-कण्ठो नष्ट-निद्रस्तत् सर्वं स्त्री-चरित्रमपश्यत् । सापि कौलिक-भार्या यथेच्छया देवदत्तेन सह सुरत-सुखमनुभूय कस्मिंश्चित् क्षणे स्व-गृहमागतय तां नापितीमिदमाह-अयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः । नापिताह-शिवं नासिकया विना शेषस्य शरीरस्य । तद्द्रुतं तां मोचय बन्धनाद्यावन् नायं मां पश्यति, येन स्व-गृहं गच्छामि । तथानुष्ठिते भूयोऽपि कौलिक उत्थाय तामाह-पुंश्चलि ! किमद्यापि न वदसि ? किं भूयोऽपतो दुष्टतरं निग्रहं कर्ण-च्छेदेन करोमि ? अथ सा सकोपं साधिक्षेपमिदमाह-धिङ्महा-मूढ ! को मां महा-सतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ? तच्छृण्वन्तु सर्वेऽपि लोक-पालाः । आदित्य-चन्द्र-हरि-शङ्कर-वासवाद्याः शक्ता न जेतुमतिदुःख-कराणि यानि । तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस्त एके ॥ १.१९३॥ तद्यदि मम सतीत्वमस्ति, मनसापि पर-पुरुषो नाभिलषितः, ततो देवा भूयोऽपि मे नासिकां तादृग्-रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते पर-पुरुषस्य भ्रान्तिरपि भवति, मां भस्मसान् नयन्तु । एवमुक्त्वा भूयोऽपि तमाह-भो दुरात्मन् ! पश्य मे सतीत्व-प्रभावेण तादृशेव नासिका संवृत्ता । अथासावुल्मुकमादाय यावत् पश्यति, तावत् तद्रूपां नासिकां च भूतले रक्त-प्रवाहं च महान्तमपश्यत् । अथ स विस्मित-मनास्तां बन्धनाद्विमुच्य शय्यायामारोप्य च चाटु-शतैः पर्यतोषयत् । देवशर्मापि तं सर्व-वृत्तान्तमालोक्य विस्मित-मना इदमाह- शम्बरस्य च या माया या माया नमुचेरपि । बलेः कुम्भीनसश्चैव सर्वास्ता योषितो विदुः ॥ १.१९४॥ हसन्तं प्रहसन्तेता रुदन्तं प्ररुदन्तपि । अप्रियं प्रिय-वाक्यैश्च गृह्णन्ति काल-योगतः ॥ १.१९५॥ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । स्त्री-बुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥ १.१९६॥ अनृतं सत्यमिताहुः सत्यं चापि तथानृतम् । इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥ १.१९७॥ अन्यत्रापुक्तम्- नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद्बलं स्त्रीषु विवर्धमानम् । अतिप्रसक्तैः पुरुषैर्यतस्ताः क्रीडन्ति काकैरिव लून-पक्षैः ॥ १.१९८॥ सुमुखेन वदन्ति वगुना प्रहरन्तेव शितेन चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालाहलं महद्विषम् ॥ १.१९९॥ अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते । पुरुषैः सुख-लेश-वञ्चितैर्मधु-लुब्धैः कमलं यथालिभिः ॥ १.२००॥ अपि च- आवर्तः संशयानामविनय-भवनं पत्तनं साहसानां दोषाणां सन्निधानं कपट-शत-मयं क्षेत्रमप्रत्ययानाम् । स्वर्ग-द्वारस्य विघ्नं नरक-पुर-मुखं सर्व-माया-करण्डं स्त्री-यन्त्रं केन सृष्टं विषममृत-मयं प्राणि-लोकस्य पाशः ॥ १.२०१॥ कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कच-सञ्चये च वचने मान्द्यं त्रिके स्थूलता । भीरुत्वं हृदये सदैव कथितं माया-प्रयोगः प्रिये यासां दोष-गणो गुणो मृग-दृशां ताः स्युर्नराणां प्रियाः ॥ १.२०२॥ एता हसन्ति च रुदन्ति च कार्य-हेतोर् विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान् नरेण कुल-शील-समन्वितेन नार्यः श्मशान-घटिका इव वर्जनीयाः ॥ १.२०३॥ तस्मान् नरेण कुलशीलवता सदैव नार्यः श्मशान-वटिका इव वर्जनीयाः । व्यकीर्ण-केसर-कराल-मुखा मृगेन्द्रा नागाश्च भूरि-मद-राज-विराजमानाः ॥ १.२०४॥ कुर्वन्ति तावत् प्रथमं प्रियाणि यावन् न जानन्ति नरं प्रसक्तम् । ज्ञात्वा च तं मन्मथ-पाश-बद्धं ग्रस्तामिषं मीनमिवोद्धरन्ति ॥ १.२०५॥ समुद्र-वीचीव चल-स्वभावाः सन्ध्याभ्र-रेखेव मुहूर्त-रागाः । स्त्रियः कृतार्थाः पुरुषं निरर्थं निष्पीडोतालक्तकवत् त्यजन्ति ॥ १.२०६॥ अनृतं साहसं माया मूर्खत्वमतिलुब्धता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ १.२०७॥ सम्मोहयन्तिमदयन्ति विडम्बयन्ति निर्भर्स्तयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सरलं हृदयं नराणां किं वा न वाम-नयना न समाचरन्ति ॥ १.२०८॥ अन्तर्विष-मया हेता बहिश्चैव मनोरमाः । गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥ १.२०९॥ एवं चिन्तयतस्तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्न-नासिका स्व-गृहं गत्वा चिन्तयामास-किमिदानीं कर्तव्यम् ? कथमेतन् महच्छिद्रं स्थगयितव्यम् ? अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्य-वशाद्राज-कुले पर्युषितः प्रत्यूषे च स्व-गृहमभ्युपेत्य द्वार-देश-स्थो विविध-पौर-कृत्योत्सुकतया तामाह-भद्रे शीघ्रमानीयतां क्षुर-भाण्डं येन क्षौर-कर्म-करणाय गच्छामि । सापि छिन्ननासिका गृह-मध्य-स्थितैव कार्य-करणापेक्षया क्षुर-भाण्डात् क्षुरमेकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितोऽपुत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन् तदभिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टोर्ध्व-बाहू विधाय फुतकर्तु-मना गृहान् निश्चक्राम । अहो पश्यत पापेनानेन मम सदाचार-वर्तिन्याः नासिका-च्छेदो विहितः । तत्-परित्रायतां परित्रायताम् । अत्रान्तरे राज-पुरुषाः समभ्येत्य तं नापितं लगुड-प्रहारैर्जर्जरीकृत्य दृढ-बन्धनैर्बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरण-स्थानं नीत्वा सभ्यान् ऊचुः-श‍ृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्री-रत्नमेतद्व्यङ्गितम् । तदस्य यद्युज्यते तत् क्रियताम् । इतभिहिते सभ्या ऊचुः-रे नापित ! किमर्थं त्वया भार्या व्यङ्गिता । किमनया पर-पुरुषोऽभिलषितः । उन्त स्वित् प्राण-द्रोहः कृतः, किं वा चौर्य-कर्माचरितम् । तत् कथ्यतामस्या अपराधः ? नापितोऽपि प्रहार-पीडित-तनुर्वक्तुं न शशाक । अथ तं तूष्णीम्भूतं दृष्ट्वा पुनरूचुः-अहो, सत्यमेतद्राज-पुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च- भिन्न-स्वर-मुख-वर्णः शङ्कित-दृष्टिः समुत्पतित-तेजाः । भवति हि पापं कृत्वा स्व-कर्म-सन्त्रासितः पुरुषः ॥ १.२१०॥ तथा च- आयाति स्खलितैः पादैर्मुख-वैवर्ण्य-संयुतः । ललाट-स्वेद-भाग्भूरि-गद्गदं भाषते वचः ॥ १.२११॥ अधो-दृष्टिर्वदेत् कृत्वा पापं प्राप्तः सभां नरः । तस्माद्यत्नात् परिज्ञेयाश्चिह्नैरेतैर्विचक्षणैः ॥ १.२१२॥ अन्यच्च- प्रसन्न-वदनो दृष्टः स्पष्ट-वाक्यः सरोष-दृक् । सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः ॥ १.२१३॥ तदेष दुष्ट-चरित्र-लक्षणो दृश्यते । स्त्री-धर्सणाद्वध्य इति । तच्छूलीयामारोप्यतामिति । अथ वध्य-स्थाने नीयमानं तमवलोक्य देव-शर्मा तान् धर्माधिकृतान् गत्वा प्रोवाच-भो भोः, अन्यान्येनैष वराको वध्यते नापितः । साधु-समाचार एषः । तच्छ्रूयतां मे वाक्यम्-जम्बूको हुडु-युद्धेन इति । अथ ते सभ्या ऊचुः-भो भगवन् ! कथमेतत् ? ततो देवशर्मा तेषां त्रयाणामपि वृत्तान्तं विस्तरेणाकथयत् । तदाकर्ण्य सुविस्मित-मनसस्ते नापितं विमोच्य मिथः प्रोचुः-अहो ! अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः । येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ १.२१४॥ तदस्या नासिका-च्छेदः स्व-कर्मणा हि संवृत्तः । ततो राज-निग्रहस्तु कर्ण-च्छेदः कार्यः । तथानुष्ठिते देवशर्मापि वित्त-नाश-समुद्भूत-शोक-रहितः पुनरपि स्वकीयं मठायतनं जगाम । अतोऽहं ब्रवीमि-जम्बूको हुडु-युद्धेन (१.१७४) इति । करटक आह-एवं-विधे व्यतिकरे किं कर्तव्यमावयोः ? दमनकोऽब्रवीत्-एवं-विधेऽपि समये मम बुद्धि-स्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर्विश्लेषयिष्यामि । उक्तं च, यतः- एकं हन्यान् न वा हन्यादिषुः क्षिप्तो धनुष्मता । प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भ-गतानपि ॥ १.२१५॥ तदहं माया-प्रपञ्चेन गुप्तमाश्रित्य तं स्फोटयिष्यामि । करटक आह-भद्र, यदि कथमपि तव माया-प्रवेशं पिङ्गलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव । सोऽब्रवीत्-तात, मैवं वद । गूढ-बुद्धिभिरापत्-काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस्त्याज्यः । कदाचिद्घुणाक्षर-न्यायेन बुद्धेः साम्राज्यं भवति । उक्तं च- त्याज्यं न धैर्यं विधुरेऽपि दैवे धैर्यात् कदाचित् स्थित्माप्नुयात् सः । याते समुद्रेऽपि हि पोत-भङ्गे सांयात्रिको वाञ्छति कर्म एव ॥ १.२१६॥ तथा च- उद्योगिनं सततमत्र समेति लक्ष्मीर् दैवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ १.२१७॥ तदेवं ज्ञात्वा सुगूढ-बुद्धि-प्रभावेण यथा तौ द्वावपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि । उक्तं च- सुप्रयुक्तस्य दम्भस्य ब्रह्मापन्तं न गच्छति । कौलिको विष्णु-रूपेण राज-कन्यां निषेवते ॥ १.२१८॥ करटक आह-कथमेतत् ? सोऽब्रवीत्-

कथा ५ कौलिक-रथकार-कथा

कस्मिंश्चिदधिष्ठाने कौलिक-रथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्-प्रभृति सहचारिणौ परस्परमतीव स्नेह-परौ सदैक-स्थान-विहारिणौ कालं नयतः । अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद्देवायतने यात्रा-महोत्सवः संवृत्तः । तत्र च नट-नर्तक-चारण-सङ्कुले नाना-देशागत-जनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद्राज-कन्यां करेणुकारूढां सर्व-लक्षण-सनाथां कञ्चुकि-वर्ष-धर-परिवारितां देवता-दर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्ट-ग्रह-गृहीत ईव काम-शरैर्हन्यमानः सहसा भूतले निपपात । अथ तं तदवस्थमवलोक्य रथकारस्तद्दुःख-दुःखित आप्त-पुरुषैस्तं समुत्क्षिप्य स्व-गृहमानाययत् । तत्र च विविधैः शीतोपचारैश्चिकित्सकोपदिष्टैर्मन्त्र-वादिभिरुपचर्यमाणैश्चिरात् कथञ्चित् सचेतनो बभूव । ततो रथकारेण पृष्टः-भो मित्र ! किमेवं त्वमकस्माद्विचेतनः सञ्जातः ? तत् कथ्यतामात्म-स्वरूपम् ? स आह-वयस्य ! यदेवं तच्छृणु मे रहस्यं येन सर्वामात्म-वेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः काष्ठ-प्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद्वा किञ्चित् प्रणय्>अतिरेकादयुक्तं तव मयानुष्ठितम् । सोऽपि तदाकर्ण्य बाष्प-पिहित-नयनः सगद्गदमुवाच-वयस्य, यत् किञ्चिद्दुःख-कारणं तद्वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम् । उक्तं च- औषधार्थ-सुमन्त्राणां बुद्धेश्चैव महात्मनाम् । असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम् ॥ १.२१९॥ तदेषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि । कौलिक आह-वयस्य, एतेषामन्येषामपि सहस्राणामुपायानामसाध्यं तन् मे दुःखम् । तस्मान् मम मरणे मा काल-क्षेपं कुरु । रथकार आह-भो मित्र ! यद्यपसाध्यं तथापि निवेदय येनाहमपि तदसाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणमपि त्वद्वियोगं सहिष्ये । एष मे निश्चयः । कौलिक आह-वयस्य, यासौ राज-कन्या करेणुमारूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकर-ध्वजेन ममेयमवस्था विहिता । तन् न शक्नोमि तद्वेदनां सोढुम् । तथा चोक्तम्- मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे तस्याः पयोधर-युगे रति-खेद-खिन्नः । वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती स्वप्स्ये कदा क्षणमवाप्य तदीय-सङ्गम् ॥ १.२२०॥ तथा च- रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् । कुर्वत्वेतानि नाम प्रसभमिह मनश्चिन्तितानाशु खेदं यन् मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम् ॥ १.२२१॥ रथकारोऽपेवं सकामं तद्वचनमाकर्ण्य सस्मितमिदमाह-वयस्य ! यदेवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तदद्यैव तया सह समागमः क्रियतामिति । कौलिक आह-वयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत् किं मामसत्य-वचनेन विडम्बयसि ? रथकार आह-मित्र, पश्य मे बुद्धि-बलम् । एवमभिधाय तत्-क्षणात् कील-सञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शङ्ख-चक्र-गदा-पद्मान्वितं सकिरीट-कौस्तुभमघटयन् । ततस्तस्मिन् कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच-वयस्य, अनेन विष्णु-रूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्त-भूमिक-प्रासाद-प्रान्त-गतां मुग्ध-स्वभावां त्वां वासुदेवं मन्यमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज । कौलिकोऽपि तदाकर्ण्य तथा-रूपस्तत्र गत्वा तामाह-राज-पुत्रि, सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात् सानुरागो लक्ष्मीं विहायैवागतः । तत् क्रियतां मया सह समागमः इति । सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य सविस्मया शयनादुत्थाय प्रोवाच-भगवन् ! अहं मानुषी कीटिकाशुचिः । भगवांस्त्रैलोक्य-पावनो वन्दनीयश्च । तत् कथमेतद्युज्यते । कौलिक आह-सुभगे, सत्यमभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत् । सा त्वमत्रावतीर्णा । तेनाहमत्रायातः । इतुक्ता सा प्राह-भगवन्, यदेवं तन् मे तातं प्रार्थय । सोऽपविकल्पं मां तुभ्यं प्रयच्छति । कौलिक आह-सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि । किं पुनरालाप-करणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच्छापं दत्त्वा सान्वयं ते पितरं भस्मसात् करिष्यामि इति । एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायामानयत् । ततश्च रात्रि-शेषं यावद्वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहमलक्षितो जगाम । एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित् कञ्चुकिनस्तस्या अधरोष्ठ-प्रवाल-खण्डनं दृष्ट्वा मिथः प्रोचुः-अहो ! पश्यतास्या राज-कन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत् कथमयं सुरक्षितेऽपस्मिन् गृह एवंविधो व्यवहारः । तद्राज्ञे निवेदयामः । एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः-देव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तः-पुरे कश्चित् प्रविशति । तद्देवः प्रमाणमिति । तच्छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिन्तयत्- पुत्रीति जाता महतीह चिन्ता कस्मै प्रदेयेति महान् वितर्कः । दत्त्वा सुखं प्राप्स्यति वा न वेति कन्या-पितृत्वं खलु नाम कष्टम् ॥ १.२२२॥ नद्यश्च नार्यश्च सदृक्-प्रभावास् तुल्यानि कूलानि कुलानि तासाम् । तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुलानि नार्यः ॥ १.२२३॥ जननी-मनो हरति जातवती परिवर्धते सह शुचा सुहृदाम् । पर-सात्कृतापि कुरुते मलिनं दुरित-क्रमा दुहितरो विपदः ॥ १.२२४॥ एवं बहु-विधं विचिन्त्य देवीं रहः-स्थां प्रोवाच-देवि, ज्ञायतां किमेते कञ्चुकिनो वदन्ति ? तस्य कृतान्तः कुपितो येनैतदेवं क्रियते । देवपि तदाकर्ण्य व्याकुली-भूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नख-विलिखित-शरीरावयवां दुहितरमपश्यत् । आह च-आः पापे ! कुल-कलङ्क-कारिणि ! किमेव शील-खण्डनं कृतम् । कोऽयं कृतान्तावलोकितस्त्वत्-सकाशमभ्येति । तत् कथ्यतां ममाग्रे सत्यम् । इति कोपाटोप-विसङ्कटं वदत्यां मातरि राज-पुत्री भय-लज्जानताननं प्रोवाच-अम्ब, साक्षान् नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेदसत्यं मम वाक्यम्, तत् स्व-चक्षुषा विलोकयतु निगुढतरा निशीथे भगवन्तं रमा-कान्तम् । तच्छ्रुत्वा सापि प्रहसित-वदना पुलकाङ्कित-सर्वाङ्गी सत्वरं राजानमूचे-देव, दिष्ट्या वर्धसे । नित्यमेव निशीथे भगवान् नारायणः कन्यका-पार्श्वेऽभ्येति । तेन गान्धर्व-विवाहेन सा विवाहिता । तदद्य त्वया मया च रात्रौ वातायन-गताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति । तच्छ्रुत्वा हर्षितस्य राज्ञस्तद्दिनं वर्ष-शत-प्रायमिव कथञ्चिज् जगाम । ततस्तु रात्रौ निभृतो भूत्वा राज्ञी-सहितो राजा वातायनस्स्थो गगनासक्त-दृष्टिर्यावत् तिष्ठति, तावत् तस्मिन् समये गरुडारूढं तं शङ्क-चक्र-गदा-पद्म-हस्तं यथोक्त-चिह्नाङ्कितं व्योम्नोऽवतरन्तं नारायणमपश्यत् । ततः सुधा-पूर-प्लावितमिवात्मानं मन्यमानस्तामुवाच-प्रिये ! नास्तन्यो धन्यतरो लोके मत्तस्त्वत्तश्च । तत् प्रसूतिं नारायणो भजते । तत्-सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृ-प्रभावेण सकलामपि वसुमतीं वश्यां करिष्यामि । एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादा-व्यतिक्रममकरोत् । ते च तं मर्यादा-व्यतिक्रमेण वर्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः । अत्रान्तरे स राजा देवी-मुखेन तां दुहितरमुवाच-पुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत् किमेवं युज्यते यत् सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत् सम्बोध्योऽद्य त्वया निज-भर्ता, यथा मम शत्रून् व्यापादयति । ततस्तया स कौलिको रात्रौ सविनयमभिहितः-भगवन्, त्वयि जामातरि स्थिते मम तातो यच्छत्रुभिः परिभूयते तन् न युक्तम् । तत् प्रसादं कृत्वा सर्वांस्तान् शत्रून् व्यापादय । कौलिक आह-सुभगे ! कियन्-मात्रास्त्वेते तव पितुः शत्रवः । तद्विश्वस्ता भव । क्षणेनापि सुदर्शन-चक्रेण सर्वांस्तिलशः खण्डयिष्यामि । अथ गच्छता कालेन सर्व-देशं शत्रुभिरुद्वास्य स राजा प्राकार-शेषः कृतः । तथापि वासुदेव-रूप-धरं कौलिकमजानन् राज नित्यमेव विशेषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशेषान् नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पेयांश्च प्रेषयन् दुहितृ-मुखेन तमूचे-भगवन्, प्रभाते नूनं स्थान-भङ्गो भविष्यति । यतो यवसेन्धन-क्षयः सञ्जातस्तथा सर्वोऽपि जनः प्रहारैर्जर्जरित-देहः संवृत्तो योद्धुमक्षमः प्रचुरो मृतश्च । तदेवं ज्ञात्वात्र काले यदुचितं भवति तद्विधेयमिति । तच्छ्रुत्वा कौलिकोऽपचिन्तयत्-स्थान-भङ्गे जाते ममानया सह वियोगो भविष्यति एॅ तस्माद्गरुडमारुह्य सायुधमात्मानमाकाशे दर्शयामि । कदाचिन् मां वासुदेवं मन्यमानास्ते साशङ्का राज्ञो योद्धृभिर्हन्यते । उक्तं च- निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषं भवतु वा माभूत् फणाटोपो भयङ्करः ॥ १.२२५॥ अथ यदि मम स्थानार्थमुद्यतस्य मृत्युर्भविष्यति तदपि सुन्दरतरम् । उक्तं च- गवामर्थे ब्राह्मणार्थे स्वाम्यर्थे स्वीकृतेऽथवा । स्थानार्थे यस्त्यजेत् प्राणांस्तस्य लोकाः सनातनाः ॥ १.२२६॥ चन्द्रे मण्डल-संस्थे विगृह्यते राहुणा दिनाधीशः । शरणागतेन सार्धं विपदपि तेजस्विना श्लाघ्या ॥ १.२२७॥ एवं निश्चित्य प्रत्यूषे दन्त-धावनं कृत्वा तां प्रोवाच-सुभगे ! समस्तैः शत्रुभिर्हतैरन्नं पानं चास्वादयिष्यामि । किं बहुना, त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस्त्वयात्म-पिता यत् प्रभाते प्रभूतेन सैन्येन सह नगरान् निष्क्रम्य योद्धव्यम् । अहं चाकाश-स्थित एव सर्वांस्तान् निस्तेजसः करिष्यामि । पश्चात् सुखेन भवता हन्तव्याः यदि पुनरहं तान् स्वयमेव सूदयामि तत् तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात् ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति । सापि तदाकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्ध-सैन्यो युद्धार्थं निश्चक्राम । कौलिकोऽपि मरणे कृत-निश्चयश्चाप-पाणिर्गगन-गतिर्गरुडारूढो युद्धाय प्रस्थितः । अत्रान्तरे भगवता नारायणेनातीतानागत-वर्तमान-वेदिना, स्मृत-मात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तः-भो गरुत्मन् ! जानासि त्वं यन् मम रूपेण कौलिको दारु-मय-गरुडे समारूढो राज-कन्यां कामयते । सोऽब्रवीत्-देव, सर्वं ज्ञायते तच्चेष्टितम् । तत् किं कुर्मः साम्प्रतम् ? श्री-भगवान् आह-अद्य कौलिको मरणे कृत-निश्चयो विहित-नियमो युद्धार्थे विनिर्गतः स नूनं प्रधान-क्षत्रियैर्मिलित्वा वासुदेवो गरुडश्च निपातितः । ततः परं लोकोऽयमावयोः पूजां न करिष्यति । ततस्त्वं द्रुततरं तत्र दारु-मय-गरुडे सङ्क्रमणं कुरु । अहमपि कौलिक-शरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्यापादयति । ततश्च शत्रु-वधादावयोर्माहात्म्य-वृद्धिः स्यात् । अथ गरुडे तथेति प्रतिपन्ने श्री-भगवन्-नारायणस्तच्छरीरे सङ्क्रमणमकरोत् । ततो भगवन्-माहात्म्येन गगन-स्थः स कौलिकः शङ्ख-चक्र-गदा-चाप-चिह्नितः क्षणादेव लीलयैव समस्तानपि प्रधान-क्षत्रियान् निस्तेजसश्चकारर्ततस्तेन राज्ञा स्व-सैन्य-परिवृतेन सङ्ग्रामे जिता निहताश्च ते सर्वेऽपि शत्रवः । जातश्च लोक-मध्ये प्रवादो, यथा-अनेन विष्णु-जामातृ-प्रभावेण सर्वे शत्रवो निहता इति । कौलिकोऽपि तान् हतान् दृष्ट्वा प्रमुदित-मना गगनादवतीर्णः सन्, यावद्राजामात्य-पौर-लोकास्तं नगर-वास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किमेतदिति । ततः सोऽपि मूलादारभ्य सर्वं प्राग्-वृत्तान्तं न्यवेदयत् । ततश्च कौलिक-साहसानुरञ्जित-मनसा शत्रु-वधादवाप्त-तेजसा राज्ञा सा राज-कन्या सकल-जन-प्रत्यक्षं विवाह-विधिना तस्मै समर्पिता देशश्च प्रदत्तः । कौलिकोऽपि तया सार्धं पञ्च-प्रकारं जीव-लोक-सारं विषय-सुखमनुभवन् कालं निनाय । अतस्तूच्यते सुप्रयुक्तस्य दम्भस्य (२१८) इति । तच्छ्रुत्वा करटक आह-भद्र, अस्तेवम् । परं तथापि महन् मे भयम् । यतो बुद्धिमान् सञ्जीवको रौद्रश्च सिंहः । यद्यपि ते बुद्धि-प्रागल्भ्यं तथापि त्वं पिङ्गलकात् तं वियोजयितुमसमर्थ एव । दमनक आह-भ्रातः ! असमर्थोऽपि समर्थ एव । उक्तं च- उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काकी कनक-सूत्रेण कृष्ण-सर्पमघातयत् ॥ १.२२८॥ करटक आह-कथमेतत् ? सोऽब्रवीत्-

कथा ६ वायस-दम्पति-कथा

अस्ति कस्मिंश्चित् प्रदेशे महान् न्यग्रोध-पादपः । तत्र वायस-दम्पती प्रतिवसतः स्म । अथ तयोः प्रसव-काले वृक्ष-विवरान् निष्क्रम्य कृष्ण-सर्पः सदैव तदपत्यानि भक्षयति । ततस्तौ निर्वेदादन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं श‍ृगालं गत्वोचतुः-भद्र ! किमेवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद्दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान् निर्गत्यावयोर्बालकान् भक्षयति । तत् कथ्यतां तद्रक्षार्थं कश्चिदुपायः । यस्य क्षेत्रं नदी-तीरे भार्या च पर-सङ्गता । स-सर्पे च गृहे वासः कथं स्यात् तस्य निर्वृतिः ॥ १.२२९॥ अन्यच्च- सर्प-युक्ते गृहे वासो मृत्युरेव न संशयः । यद्ग्रामान्ते वसेत् सर्पस्तस्य स्यात् प्राण-संशयः ॥ १.२३०॥ अस्माकमपि तत्र-स्थितानां प्रतिदिनं प्राण-संशयः । स आह-नात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् । उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः । उपाय-ज्ञोऽल्प-कायोऽपि न शूरैः परिभूयते ॥ १.२३१॥ तथा च- भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् । अतिलौल्याद्बकः कश्चिन् मृतः कर्कटक-ग्रहात् ॥ १.२३२॥ तावूचतुः-कथमेतत् ? सोऽब्रवीत्-

कथा ७ बक-कुलीरक-कथा

अस्ति कस्मिंश्चिद्वन-प्रदेशे नाना-जल-चर-सनाथं महत् सरः । तत्र च कृताश्रयो बक एको वृद्ध-भावमुपागतो मत्स्यान् व्यापादयितुमसमर्थः । ततश्च क्षुत्क्षाम-कण्ठः सरस्तीरे उपविष्टो मुक्ता-फल-प्रकर-सदृशैरश्रु-प्रवाहैर्धरा-तलमभिषिञ्चन् रुरोद । एकः कुलीरको नाना-जल-चर-समेतः समेत्य तस्य दुःखेन दुःखितः सादरमिदमूचे-माम ! किमद्य त्वया नाहार-वृत्तिरनुष्ठीयते ? केवलमश्रु-पूर्ण-नेत्राभ्यां सनिःश्वासेन स्थीयते । स आह-वत्स ! सत्यमुपलक्षितं भवता । मया हि मत्स्यादनं प्रति परम-वैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतानपि मत्स्यान् न भक्षयामि । कुलीरकस्तच्छ्रुत्वा प्राह-माम, किं तद्वैराग्य-कारणम् ? स प्राह-वत्स, अहमस्मिन् सरसि जातो वृद्धिं गतश्च । तन् मयैतच्छ्रुतं यद्द्वादश-वर्षिक्यानावृष्टिः सम्पद्यते लग्ना । कुलीरक आह-कस्मात् तच्छ्रुतम् ? बक आह-दैवज्ञ-मुखादेष शनैश्चरो हि रोहिणी-शकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तं च वराह-मिहिरेण- यदि भिन्ते सूर्य-सुतो रोहिण्याः शकटमिह लोके । द्वादश वर्षाणि तदा नहि वर्षति वासवौ भूमौ ॥ १.२३३॥ तथा च- प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा । भस्मास्थि-शकलाकीर्णा कापालिकमिव व्रतं धत्ते ॥ १.२३४॥ तथा च- रोहिणी-शकटमर्क-नन्दनश्चेद् भिन्नत्ति रुधिरोऽथवा शशी । किं वदामि तदनिष्ट-सागरे सर्व-लोकमुपयाति सङ्क्षयः ॥ १.२३५॥ रोहिणी-शकट-मध्य-संस्थिते चन्द्रमस्य शरणी-कृता जनाः । क्वापि यान्ति शिशुपाचिताशनाः सूर्य-तप्त-भिदुराम्बु-पायिनः ॥ १.२३६॥ तदेतत् सरः स्वल्प-तोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सहाहं वृद्धिं गतः, सदैव क्रीडितश्च, ते सर्वे तोयाभावान् नाशं यास्यन्ति । तत् तेषां वियोगं द्रष्टुमहमसमर्थः । तेनैतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्प-जलाशयानां जलचरा गुरु-जलाशयेषु स्व-स्वजनैर्नीयन्ते । केचिच्च मकर-गोधा-शिशुमार-जलहस्ति-प्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति, तेनाहं विशेषाद्रोदिमि यद्बीज-शेस-मात्रमपत्र नोद्धरिष्यति । ततः स तदाकर्ण्यान्येषामपि जलचराणां तत् तस्य वचनं निवेदयामास । अथ ते सर्वे भय-त्रस्त-मनसो मत्स्य-कच्छप-प्रभृतयस्तमभ्युपेत्य पप्रच्छुः-माम ! अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति ? बक आह-अस्तस्य जलाशयस्य नातिदूरे प्रभूत-जल-सनाथं सरः पद्मिनी-खण्ड-मण्डितं यच्चतुर्विंशतपि वर्षाणामवृष्ट्या न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति, तदहं तं तत्र नयामि । अथ ते तत्र विश्वासमापन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहं पूर्वमहं पूर्वमिति समन्तात् परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचर्णाणां मिथ्या-वार्ता-सन्देशकैर्मनांसि रञ्जयन् नित्यमेवाहार-वृत्तिमकरोत् । अन्यस्मिन् दिने च कुलीरकेणोक्तः-माम ! मया सह ते प्रथमः स्नेह-सम्भाषः सञ्जातः । तत् किं मां परित्यज्यान्यान् नयसि ? तस्मादद्य मे प्राण-त्राणं कुरु । तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान्-निर्विण्णोऽहं मत्स्य-मांसादनेन तदद्यैनं कुलीरकं व्यञ्जन-स्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्य-शिलामुद्दिश्य प्रस्थितः । कुलीरकोऽपि दूरादेवास्थि-पर्वतं शिलाश्रयमवलोक्य मस्त्यास्थीनि परिज्ञाय तमपृच्छत्-माम, कियद्दूरे स जलाशयः ? मदीय-भारेणातिश्रान्तस्त्वम् । तत् कथय । सोऽपि मन्द-धीर्जलचरोऽयमिति मत्वा स्थले न प्रभवतीति सस्मितमिदमाह-कुलीरक, कुतोऽन्यो जलाशयः ? मम प्राण-यात्रेयम् । तस्मात् स्मर्यतामात्मनोऽभीष्ट-देवता । त्वामपन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इतुक्तवति तस्मिन् स्व-वदन-दंश-द्वयेन मृणाल-नाल-धवलायां मृदु-ग्रीवायां गृहीतो मृतश्च । अथ स तां बक-ग्रीवां समादाय शनैः शनैस्तज् जलाशयमाससाद । ततः सर्वैरेव जलचरैः पृष्टः-भोः कुलीरक ! किं निवृत्तस्त्वम् ? स मातुलोऽपि नायातः । तत् किं चिरयति ? वयं सर्वे सोत्क्सुकाः कृत-क्षणास्तिष्ठामः । एवं तैरभिहिते कुलीरकोऽपि विहस्योवाच-मूर्खाः ! सर्वे जलचरास्तेन मिथ्या-वादिना वञ्चयित्वा नातिदूरे शिला-तले प्रक्षिप्य भक्षिताः । तन् ममायुः-शेषतया तस्य विश्वास-घातकस्याभिप्रायं ज्ञात्वा ग्रीवेयमानीता । तदलं सम्भ्रमेण । अधुना सर्व-जल-चराणां क्षेमं भविष्यति । अतोऽहं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इति । वायस आह-भद्र ! तत् कथय कथं स दुष्ट-सर्पो वधमुपैष्यति । श‍ृगाल आह-गच्छतु भवान् कञ्चिन् नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनक-सूत्रं हारं वा गृहीत्वा तत्-कोटरे प्रक्षिप, येन सर्पस्तद्ग्रहणेन वध्यते । तत्-क्षणात् काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चित् सरः प्राप्य यावत् पश्यति, तावत् तन्-मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्नं न्यस्त-कनक-सूत्रं मुक्त-मुक्ताहार-वस्त्राभरणं जल-क्रीडां कुरुते । अथ सा वायसी कनक-सूत्रमेकमादाय स्व-गृहाभिमुखं प्रतस्थे । ततश्च कञ्चुकिनो वर्ष-वराश्च तन्-नीयमानमुपलक्ष्य गृहीत-लगुडाः सत्वरमनुययुः । काकपि सर्प-कोटरे तत्-कनक-सूत्रं प्रक्षिप्य सुदूरमवस्थिता । अथ यावद्राज-पुरुषास्तं वृक्षमारुह्य तत्-कोटरमवलोकयन्ति, तावत् कृष्ण-सर्पः प्रसारित-भोगस्तिष्ठति । ततस्तं लगुड-प्रहारेण हत्वा कनक-सूत्रमादाय यथाभिलषितं स्थानं गताः । वायस-दम्पती अपि ततः परं सुखेन वसतः । अतोऽहं ब्रवीमि-उपायेन हि यत् कुर्यात् इति । तन् न किञ्चिदिह बुद्धिमतामसाध्यमस्ति । उक्तं च- यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥ १.२३७॥ करटक आह-कथमेतत् ? स आह-

कथा ८ भासुरकाख्य-सिंह-कथा

कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान् नित्यमेवानेकान् मृग-शशकादीन् व्यापादयन् नोपरराम । अथान्येद्युस्तद्वनजाः सर्वे सारङ्ग-वराह-महिष-शशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः-स्वामिन् ! किमनेन सकल-मृग-वधेन नित्यमेव, यतस्तवैकेनापि मृगेण तृप्तिर्भवति तत् क्रियतामस्माभिः सह समय-धर्मः । अद्य-प्रभृति तवात्रोपविष्टस्य जाति-क्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत् प्राण-यात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राज-धर्मोऽनुष्ठीयताम् । उक्तं च- शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथा-बलम् । रसायनमिव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥ १.२३८॥ विधिना मन्त्र-युक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥ १.२३९॥ प्रजानां पालनं शस्यं स्वर्ग-कोशस्य वर्धनम् । पीडनं धर्म-नाशाय पापायायशसे स्थितम् ॥ १.२४०॥ गोपालेन प्रजाधेनोर्वित्त-दुग्धं शनैः शनैः । पालनात् पोषणाद्ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥ १.२४१॥ अजामिव प्रजां मोहाद्यो हन्यात् पृथिवी-पतिम् । तस्यैका जायते तृप्तिर्न द्वितीया कथञ्चन ॥ १.२४२॥ फलार्थी नृपतिर्लोकान् पालयेद्यत्नमास्थितः । दान-मानादि-तोयेन मालाकारोऽङ्कुरान् इव ॥ १.२४३॥ नृप-दीपो धन-स्नेहं प्रजाभ्यः संहरन्नपि । आन्तर-स्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥ १.२४४॥ यथा गौर्दुह्यते काले पाल्यते च तथा प्रजाः । सिच्यते चीयते चैव लता पुष्प-फल-प्रदा ॥ १.२४५॥ यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः । फल-प्रदो भवेत् काले तद्वल्लोकः सुरक्षितः ॥ १.२४६॥ हिरण्य-धान्य-रत्नानि यानानि विविधानि च । तथान्यदपि यत् किञ्चित् प्रजाभ्यः स्यान् महीपतेः ॥ १.२४७॥ लोकानुग्रह-कर्तारः प्रवर्धन्ते नरेश्वराः । लोकानां सङ्क्षयाच्चैव क्षयं यान्ति न संशयः ॥ १.२४८॥ अथ तेषां तद्वचनमाकर्ण्य भासुरक आह-अहो सत्यमभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः श्वापदः समागमिष्यति । तन् नूनं सर्वानपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृति-भाजस्तत्रैव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्य-युक्तो वा, शोक-ग्रस्तो वा, पुत्र-कलत्र-नाश-भीतो वा, तेषां मध्यात् तस्य भोजनार्थं मध्याह्न-समय उपतिष्ठते । अथ कदाचिज् जाति-क्रमाच्छशकस्यावसरः समायातः । स समस्त-मृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वाव्याकुलित-हृदयो यावद्गच्छति तावन्-मार्गे गच्छता कूपः सन्दृष्टः । यावत् कूपोपरि पाति तावत् कूप-मध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्-यद्भाव्य उपायोऽस्ति । अहं भासुरकं प्रकोप्य स्व-बुद्ध्यास्मिन् कूपे पातयिष्यामि । अथासौ दिन-शेषे भासुरक-समीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षाम-कण्ठः कोपाविष्टः सृक्कणी परिलेलिहद्व्यचिन्तयत्-अहो ! प्रताराहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्न् आह-रे शशकाधम एकस्तावत् त्वं लघुः प्राप्तोऽपरतो वेलातिक्रमेण । तदस्मादपराधात् त्वां निपात्य प्रातः सकलानपि मृग-कुलानुच्छेदयिष्यामि । अथ शशकः सविनयं प्रोवाच-स्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच्छ्य्रूतां कारणम् । सिंह आह-सत्वरं निवेदय यावन् मम दंष्ट्रान्तर्गतो न भवान् भविष्यति इति । शशक आह-स्वामिन्, समस्त-मृगैरद्य जाति-क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्च-शशकैः समं प्रेषितः । ततश्चाहमागच्छेन्नन्तराले महता केनचिदपरेण सिंहेन विवरान् निर्गत्याभिहितः-अभीष्ट-देवतां स्मरत । ततो मयाभिहितम्-वयं स्वामिनोन् भासुरक-सिंहस्य सकाशमाहारार्थं समय-धर्मेण गच्छामः । ततस्तेनाभिहितम्-यदेवं तर्हि मदीयमेतद्वनम् । मया सह समय-धर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चोर-रूपी स भासुरकः । अथ यदि सोऽत्र राजा । विश्वास-स्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्छ । येन यः कश्चिदावयोर्मध्यात् पराक्रमेण राजा भविष्यति स सर्वान् एतान् भक्षयिष्यति इति । ततोऽहं तेनादिष्टः स्वामि-सकाशमभ्यागतः । एतद्वेला व्यतिक्रम-कारणम् । तदत्र स्वामी प्रमाणम् । तच्छ्रुत्वा भासुरक आह-भद्र, यदेवं तत् सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च- भूमिर्मित्रं हिरण्यं च विग्रहस्य फल-त्रयम् । नास्तेकमपि यदेषां न तं कुर्यात् कथञ्चन ॥ १.२४९॥ यत्र न स्यात् फलं भूरि यत्र चस्यात् पराभवः । न तत्र मतिमान् युद्धं समुत्पाद्य समाचरेत् ॥ १.२५०॥ शशाक आह-स्वामिन् ! सत्यमिदम् । स्व-भूमि-हेतोः परिभवाच्च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान् निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च- न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत् कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥ १.२५१॥ शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥ १.२५२॥ पुरा गुरोः समादेशाद्धिरण्यकशिपोर्भयात् । शक्रेण विहितं दुर्गं प्रभावाद्विश्वकर्मणः ॥ १.२५३॥ तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः । विजयी स्यात् ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥ १.२५४॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥ १.२५५॥ तच्छ्रुत्वा भासुरक आह । भद्र दुर्गस्थमपि दर्शय तं चौर-सिंहं येन व्यापादयामि । उक्तं च- जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ १.२५६॥ तथा च- उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ १.२५७॥ अपि च- उपेक्षितः क्षीण-बलोऽपि शत्रुः प्रमाद-दोषात् पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसावसाध्यतां व्याधिरिव प्रयाति ॥ १.२५८॥ तथा च- आत्मनः शक्तिमुद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून् हन्ति स एकोऽपि क्षत्रियान् भार्गवो यथा ॥ १.२५९॥ शशक आह-अस्तेतत् । तथापि बलवान् स मया दृष्टः । तन् न युज्यते स्वामिनस्तस्य तस्य सामर्थ्यमविदित्वा गन्तुम् । उक्तं च- अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥ १.२६०॥ यो बलात् प्रोन्नतं याति निहन्तुं सबलोऽपरिम् । विमदः स निवर्तेत शीर्ण-दन्तो गजो यथा ॥ १.२६१॥ भासुरक आह-भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थमपि । अथ शशक आह-यदेवं तर्हागच्छतु स्वामी । एवमुक्त्वाग्रे व्यवस्थितः । ततश्च तेनागच्छता यः कूपो दृष्टोऽभूत् तमेव कूपमासाद्य भासुरकमाह-स्वामिन् कस्ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतोऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ यथा दर्शयामीति । भासुरक आह-दर्शय मे दुर्गम् । तदनु दर्शितस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिम्बं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच । ततः प्रतिशब्देन कूप-मध्याद्द्वि-गुणतरो नादः समुत्थितः । अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्ट-मनाः सर्व-मृगान् आनन्द्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म । अतोऽहं ब्रवीमि-यस्य बुद्धिर्बलं तस्य इति । तद्यदि भवान् कथयति तत् तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि । करटक आह-भद्र ! यदेवं तर्हि गच्छ । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयताम् । अथ दमनकः सञ्जीवक-वियुक्तं पिङ्गलकमवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलकोऽपि तमाह-भद्र, किं चिराद्दृष्टः ? दमनक आह-न कञ्चिद्देव-पादानामस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राज-प्रयोजन-विनाशमवलोक्य सन्दह्यमान-हृदयो व्याकुलतया स्वयमेवाभ्यागतो वक्तुम् । उक्तं च- प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् । अपृष्टोऽपि हितं वक्ष्येद्यस्य नेच्छेत् पराभवम् ॥ १.२६२॥ अथ तस्य साभिप्रायं वचनमाकर्ण्य पिङ्गलक आह-किं वक्तु-मना भवान् ? तत् कथ्यतां यत् कथनीयमस्ति । स प्राह-देव सञ्जीवको युष्मत्-पादानामुपरि द्रोह-बुद्धिरिति । विश्वास-गतस्य मम विजने इदमाह-भो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तदहमेनं हत्वा सकल-मृगाधिपत्यं त्वत्-साचिव्य-पदवी-समन्वितं करिष्यामि । पिङ्गलकोऽपि तद्वज्र-सार-प्रहार-सदृशं दारुणं वचः समाकर्ण्य मोहमुपगतो न किञ्चिदपुक्तवान् । दमनकोऽपि तस्य तमाकारमालोक्य चिन्तितवान्-अयं तावत् सञ्जीवक-निबद्ध-रागः । तन् नूनमनेन मन्त्रिणा राजा विनाशमवाप्स्यति इति । उक्तं च- एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ १.२६३॥ तत् किमत्र युक्तमिति । पिङ्गलकोऽपि चेतनां समासाद्य कथमपि तमाह-सञ्जीवकस्तावत् प्राण-समो भृत्यः । स कथं ममोपरि द्रोह-बुद्धिं करोति । दमनक आह-देव, भृत्योऽभृत्य इतनेकान्तिकमेतत् । उक्तं च- न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् । अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते ॥ १.२६४॥ पिङ्गलक आह-भद्र, तथापि मम तस्योपरि चित्त-वृत्तिर्न विकृतिं याति । अथवा साध्विदमुच्यते- अनेक-दोष-दुष्टस्य कायः कस्य न वल्लभः । कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥ १.२६५॥ दमनक आह-अत एवायं दोषः । उक्तं च- यस्मिन्न् एवाधिकं चक्षुरारोपयति पार्थिवः । अकुलीनः कुलीनो वा स श्रिया भाजनं नरः ॥ १.२६६॥ अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकमपि निकटे धारयति । अथ देव, यदेवं चिन्तयसि महा-कायोऽयम् । अनेन रिपून् व्यापादयिष्यामि । तदस्मान् न सिध्यति, यतोऽयं शष्प-भोजी । देव-पादानां पुनः शत्रवो मांसाशिनः । तद्रिपु-साधनमस्य साहाय्येन न भवति । तस्मादेनं दूषयित्वा हन्यतामिति । पिङ्गलक आह- उक्तो भवति यः पूर्वं गुणवान् इति संसदि । तस्य दोषो न वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥ १.२६७॥ अन्यच्च । मयास्य तव वचनेनाभय-प्रदानं दत्तम् । तत् कथं स्वयमेव व्यापादयामि । सर्वथा सञ्जीवकोऽयं सुहृदस्माकम् । न तं प्रति कश्चिन् मन्युरिति । उक्तं च- इतः स दैत्यः प्राप्त-श्रीर्नेत एवार्हति क्षयम् । विष-वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ १.२६८॥ आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ १.२६९॥ उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ १.२७०॥ तद्द्रोह-बुद्धेरपि मयास्य न विरुद्धमाचरणीयम् । दमनक आह-स्वामिन् ! नैष राज-धर्मो यद्द्रोह-बुद्धिरपि क्षम्यते । उक्तं च- तुल्यार्थं तुल्य-सामर्थ्यं मर्मज्ञं व्यवसायिनम् । अर्ध-राज्य-हरं भृत्यं यो न हन्यात् स हन्यते ॥ १.२७१॥ अपरं त्वयास्य सखित्वात् सर्वोऽपि राज-धर्मः परित्यक्तः राज-धर्माभावात् सर्वोऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्प-भोजी । भवान् मांसादः । तव प्रकृतयश्च यत् तवावध्यव्यसाय-बाह्यं कुतस्तासां मांसाशनम् । यद्रहितास्त्वां त्यक्त्वा यास्यन्ति । ततोऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस्ते न कदाचिदाखेटके मतिर्भविष्यति । उक्तं च- यादृशैः सेव्यते भृत्यैर्यादृशांश्चोपसेवते । कदाचिन् नात्र सन्देहस्तादृग्भवति पूरुषः ॥ १.२७२॥ तथा च- सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्त-कारतया तदेव नलिनी-पत्र-स्थितं राजते । स्वातौ सागर-शुक्ति-कुक्षि-पतितं तज् जायते मौक्तिकं प्रायेणाधम-मध्यमोत्तम-गुणः संवासतो जायते ॥ १.२७३॥ तथा च- असतां सङ्ग-दोषेण सती याति मतिर्भ्रमम् । एक-रात्रि-प्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥ १.२७४॥ अत एव सन्तो नीच-सङ्गं वर्जयन्ति । उक्तं च- न हविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः । मत्-कुणस्य च दोषेण हता मन्द-विसर्पिणी ॥ १.२७५॥ पिङ्गलक आह--कथमेतत् ? सोऽब्रवीत्-

कथा ९ मन्द-विसर्पिणी-नाम-यूका-कथा

अस्ति कस्यचिन् महीपतेर्मनोरमं शयन-स्थानम् । तत्र श्वेततर-पट-युगल-मध्य-संस्थिता मन्द-विसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्ये-द्युश्च तत्र शयने क्वचिद्भ्राम्यन्नग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्ण-वदना प्रोवाच । भोऽग्निमुख कुतस्त्वमत्रानुचित-स्थाने समायातः । तद्यावन् न कश्चिद्वेत्ति तावच्छीघ्रं गम्यतामिति । स आह-भगवति गृहागतस्यासाधोरपि नैतद्युज्यते वक्तुम् । उक्तं च- एहागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्तादरात् तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥ १.२७६॥ अपरं मयानेक-मानुषाणामनेक-विधानि रुधिराणास्वादितानाहार-दोषात् कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन् मधुर-रक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोषि तदस्य नृपतेर्विविध-व्यञ्जनान्न-पान-चोष्य-लेह्य-स्वाद्वाहार-वशादस्य शरीरे यन् मिष्टं रक्तं सञ्जातं तदास्वादनेन सौख्यं सम्पादयामि जिह्वाया इति । उक्तं च- रङ्कस्य नृपतेर्वापि जिह्वा-सौख्यं समं स्मृतम् । तन्-मात्रं च स्मृतं सारं तदर्थं यतते जनः ॥ १.२७७॥ यदेव न भवेल्लोके कर्म जिह्वा-प्रतुष्टिदम् । तन् न भृत्यो भवेत् कश्चित् कस्यचिद्वशगोऽथ वा ॥ १.२७८॥ यदसत्यं वदेन् मर्त्यो यद्वासेव्यं च सेवते । यद्गच्छति विदेशं च तत् सर्वमुदरार्थतः ॥ १.२७९॥ तन् मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्-सकाशाद्भोजनमर्थनीयम् । तन् न त्वयैकाकिन्यास्य भूपते रक्त-भोजनं कर्तुं युज्यते । तच्छ्रुत्वा मन्दविसर्पिणाह-भो मत्कुण ! अस्य नृपतेर्निद्रा-वशं गतस्य रक्तमास्वादयामि । पुनस्त्वमग्निमुखश्चपलश्च-तद्यदि मया सह रक्त-पानं करोषि तत् तिष्ठ । अभीष्टतर-रक्तमास्वादय । सोऽब्रवीत्-भगवतेवं करिष्यामि । यावत् त्वं नास्वादयसि प्रथमं नृप-रक्तं तावन् मम देव-गुरु-कृतः शपथः स्याद्यदि तदास्वादयामि । एवं तयोः परस्परं वदतोः स राजा तच्छयनमासाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वा-लौल्योत्कृष्टौत्सुक्याज् जाग्रतमपि तं मही-पतिमदशत् । अथ वा साध्विदमुच्यते । स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥ १.२८०॥ यदि स्याच्छीतलो वह्निः शीतांशुर्दहनात्मकः । न स्वभावोऽत्र मर्त्यानां शक्यते कर्तुमन्यथा ॥ १.२८१॥ अथासौ महीपतिः सूच्यग्र-विद्ध इव तच्छयनं त्यक्त्वा तत्-क्षणादेवोत्थितः । अहो ज्ञायतामत्र प्रच्छादन-पटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस्तत्र स्थितास्ते सत्वरं प्रच्छादन-पटं गृहीत्वा सूक्ष्म-दृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश्चापल्यात् खट्वान्तं प्रविष्टः सा मन्दविसर्पिणपि वस्त्र-सन्ध्यन्तर्गता तैर्दृष्टा व्यापादिता च । अतोऽहं ब्रवीमि-न हविज्ञात-शीलस्य इति । एवं ज्ञात्वा त्वयिष वध्यः । नो चेत् त्वां व्यापादयिष्यतीति । उक्तं च- त्यक्ताश्चाभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः । स एव मृत्युमाप्नोति यथा राजा ककुद्द्रुमः ॥ १.२८२॥ पिङ्गलक आह--कथमेतत् ? सोऽब्रवीत्-

कथा १० चण्डरव-नाम-श‍ृगाल-कथा

अस्ति कस्मिंश्चिद्वनोद्देशे चण्डरवो नाम श‍ृगालः प्रतिवसति स्म । स कदाचित् क्षुधाविष्टो जिह्वा-लौल्यान् नगर-मध्ये प्रविष्टः । अथ तं नगर-वासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-दंष्टृआग्रैर्भक्षितुमारब्धाः । सोऽपि तैर्भक्ष्यमाणः प्राण-भयात् प्रत्यासन्न-रजक-गृहं प्रविष्टः । तत्र नीली-रस-परिपूर्णं महा-भाण्डं सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्ड-मध्ये पतितः । अथ यावन् निष्क्रान्तस्तावन् नीली-वर्णः सञ्जातः । तत्रापरे सारमेयास्तं श‍ृगालमजानन्तो यथाभीष्ट-दिशं जग्मुः । चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नील-वर्णेन कदाचिन् निज-रङ्गस्त्यज्यते । उक्तं च- वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोर्यथा ॥ १.२८३॥ अथ तं हर-गल-गरल-तमाल-सम-प्रभमपूर्वं सत्त्वमवलोक्य सर्वे सिंह-व्याघ्र-द्वीपि-वृक-प्रभृतयोऽरण्य-निवासिनो भय-व्याकुलित-चित्ताः समन्तात् पलायन-क्रियां कुर्वन्ति । कथयन्ति च-न ज्ञायतेऽस्य कीदृग्विचेष्टितं पौरुषं च । तद्दूरतरं गच्छामः । उक्तं च- न यस्य चेष्टितं विद्यान् न कुलं न पराक्रमम् । न तस्य विश्वसेत् प्राज्ञो यदीच्छेच्छ्रियमात्मनः ॥ १.२८४॥ चण्डरवोऽपि भय-व्याकुलितान् विज्ञायेदमाह-भो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव सन्त्रस्ता व्रजथ । तन् न भेतव्यम् । अहं ब्रह्मणाद्य स्वयमेव सृष्ट्वाभिहितः-यच्छ्वापदानां कश्चिद्राजा नास्ति, तत् त्वं मयाद्य सर्व-श्वापद-प्रभुत्वेऽभिषिक्तः ककुद्द्रुमाभिधः । ततो गत्वा क्षिति-तले तान् सर्वान् परिपालयेति । ततोऽहमत्रागतः । तन् मम च्छत्र-च्छायायां सर्वैरपि श्वापदैर्वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः । तच्छ्रुत्वा सिंह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन् प्रभो समादिशेति वदन्तस्तं परिवव्रुः । अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता । व्याघ्रस्य शय्या-पालकत्वम् । द्वीपिनस्ताम्बूलाधिकारः । वृकस्य द्वार-पालकत्वम् । ये चात्मीयाः श‍ृगालास्तैः सहालाप-मात्रमपि न करोति । श‍ृगालाः सर्वेऽपधर्म-चन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्य-क्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्-पुरतः प्रक्षिपन्ति । सोऽपि प्रभु-धर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति । एवं गच्छति काले कदाचित् तेन समागतेन दूर-देशे शब्दायमानस्य श‍ृगाल-वृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रुत्वा पुलकित-तनुरानन्दाश्रु-पूर्ण-नयन उत्थाय तार-स्वरेण विरोतुमारब्धवान् । अथ ते सिंहादयस्तं तार-स्वरमाकर्ण्य श‍ृगालोऽयमिति मत्वा लज्जायाधो-मुखाः क्षणं स्थित्वा प्रोचुः-भोः ! वाहिता वयमनेन क्षुद्र-श‍ृगालेन । तद्वध्यतामिति । सोऽपि तदाकर्ण्य पलायितुमिच्छंस्तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश्च । अतोऽहं ब्रवीमि-त्यक्ताश्चाभ्यन्तरा येन इति । तदाकर्ण्य पिङ्गलक आह-भो दमनक ! कः प्रत्ययोऽत्र विषये यत् स ममोपरि दुष्ट-बुद्धिः । स आह-यदद्य ममाग्रे तेन निश्चयः कृतो यत् प्रभाते पिङ्गलकं वधिष्यामि । तदत्रैव प्रत्ययः । प्रभातेऽवसर-वेलायामारक्त-मुख-नयनः स्फुरिताधरो दिशोऽवलोकयन्ननुचित-स्थानोपविष्टस्त्वां क्रूर-दृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यदुचितं तत् कर्तव्यम् । इति कथयित्वा सञ्जीवक-सकाशं गतस्तं प्रणम्योपविष्टः । सञ्जीवकोऽपि सोद्वेगाकारं मन्द-गत्या समायान्तं तमुद्वीक्ष्य सादरतरमुवाच-भो मित्र ! स्वागतम् । चिराद्दृष्टोऽसि । अपि शिवं भवतः । तत् कथय येनादेयमपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च- ते धन्यास्ते विवेक-ज्ञास्ते सभ्या इह भूतले । आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥ १.२८५॥ दमनक आह-भोः ! कथं शिवं सेवक-जनस्य । सम्पत्तयः परायत्ताः सदा चित्तमनिर्वृतम् । स्व-जीवितेऽपविश्वासस्तेषां ये राज-सेवकाः ॥ १.२८६॥ तथा च- सेवया धनमिच्छद्भिः सेवकैः पश्य यत् कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ १.२८७॥ तावज् जन्माति-दुःखाय ततो दुर्गतता सदा । तत्रापि सेवया वृत्तिरहो दुःख-परम्परा ॥ १.२८८॥ जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः प्रवासी नित्य-सेवकः ॥ १.२८९॥ नाश्नाति स्वच्छयोत्सुक्याद्विनिद्रो न प्रबुध्यते । न निःशङ्कं वचो ब्रूते सेवकोऽपत्र जीवति ॥ १.२९०॥ सेवा श्व-वृत्तिराख्याता यैस्तैर्मिथ्या प्रजल्पितम् । स्वच्छन्दं चरति स्वात्र सेवकः पर-शासनात् ॥ १.२९१॥ भू-शय्या ब्रह्मचर्यं च कृशत्वं लघु-भोजनम् । सेवकस्य यतेर्यद्वद्विशेषः पाप-धर्मजः ॥ १.२९२॥ शीतातपादि-कष्टानि सहते यानि सेवकः । धनाय तानि चाल्पानि यदि धर्मान् न मुच्यते ॥ १.२९३॥ मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा । मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥ १.२९४॥ सञ्जीवक आह-अथ भवान् किं वक्तु-मनाः ? सोऽब्रवीत्-मित्र, सचिवानां मन्त्र-भेदं न युज्यते । उक्तं च- यो मन्त्रं स्वामिनो भिद्यात् साचिव्ये सन्-नियोजितः । स हत्वा नृप-कार्यं तत् स्वयं च नरकं व्रजेत् ॥ १.२९५॥ येन यस्य कृतो भेदः सचिवेन महीपतेः । तेनाशस्त्र-वधस्तस्य कृत इताह नारदः ॥ १.२९६॥ तथापि मया तव स्नेह-पाश-बद्धेन मन्त्र-भेदः कृतः । यतस्त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश्च । उक्तं च- विश्रम्भाद्यस्य यो मृत्युमवाप्नोति कथञ्चन । तस्य हत्या तदुत्था सा प्राहेदं वचनं मनुः ॥ १.२९७॥ तत् तवोपरि पिङ्गलकोऽयं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश्चतुष्कर्णतया-यत् प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात् तृप्तिं नेष्यामि । ततः स मयोक्तः-स्वामिन् ! न युक्तमिदं यन् मित्र-द्रोहेण जीवनं क्रियते । उक्तं च- अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति । तदर्थेन विचीर्णेन न कथञ्चित् सुहृद्द्रुहः ॥ १.२९८॥ ततस्तेनाहं समर्षेणोक्तः-भो दुष्ट-बुद्धे, सञ्जीवकस्तावच्छष्प-भोजी, वयं मांसाशिनः । तदस्माकं स्वाभाविकं वैरमिति कथं रिपुरुपेक्ष्यते ? तस्मात् सामादिभिरुपायैर्हन्यते । न च हते तस्मिन् दोषः स्यात् । उक्तं च- दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता । अन्योपायैरशक्यो यो हते दोषो न विद्यते ॥ १.२९९॥ कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः ॥ १.३००॥ तदहं तस्य निश्चयं ज्ञात्वा त्वत्-सकाशमिहागतः । साम्प्रतं मे नास्ति विश्वास-घातक-दोषः । मया सुगुप्त-मन्त्रस्तव निवेदितः । अथ यत् ते प्रतिभाति तत् कुरुष्व इति । अथ सञ्जीवकस्तस्य तद्वज्र-पात-दारुणं वचनं श्रुत्वा मोहमुपगतः । अथ चेतनां लब्ध्वा सवैराग्यमिदमाह-भो साध्विदमुच्यते- दुर्जन-गम्या नार्यः प्रायेणास्नेहवान् भवति राजा । कृपणानुसारि च धनं मेघो गिरि-दुर्ग-वर्षी च ॥ १.३०१॥ अहं हि सम्मतो राज्ञो य एवं मन्यते कुधीः । बलीवर्दः स विज्ञेयो विषाण-परिवर्जितः ॥ १.३०२॥ वरं वनं वरं भैक्षं वरं भारोपजीवनम् । वरं व्याधिर्मनुष्याणां नाधिकारेण सम्पदः ॥ १.३०३॥ तद्युक्तं मया कृतं तदनेन सह मैत्री विहिता । उक्तं च- ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च न तु पुष्ट-विपुष्टयोः ॥ १.३०४॥ तथा च- मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरगैः । मूर्खाश्च मूर्खैः सुधियः सुधीभिः समान-शील-व्यसनेन सख्यम् ॥ १.३०५॥ तद्यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । उक्तं च- निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रशाम्यति । अकारण-द्वेष-परो हि यो भवेत् कथं नरस्तं परितोषयति ॥ १.३०६॥ अहो साधु चेदमुच्यते- भक्तानामुपकारिणां पर-हित-व्यापार-युक्तात्मनां सेवा-संव्यवहार-तत्त्व-विदुषां द्रोह-च्युतानामपि । व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा तस्मादम्बुपतेरिवावनि-पतेः सेवा सदा शङ्किनी ॥ १.३०७॥ तथा च- भाव-स्निग्धैरुपकृतमपि द्वेष्यतां याति लोके साक्षादन्यैरपकृतमपि प्रीतये चोपयाति । दुर्ग्राह्यत्वान् नृपति-मनसां नैक-भावाश्रयाणां सेवा-धर्मः परम-गहनो योगिनामपगम्यः ॥ १.३०८॥ तत् परिज्ञातं मया मत्-प्रसादमसहमानैः समीपवर्तिभिरेष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्यापेवं वदति । उक्तं च- प्रभोः प्रसादमन्यस्य न सहन्तीह सेवकाः । सपत्न्य इव सङ्क्रुद्धाः सपत्न्याः सुकृतैरपि ॥ १.३०९॥ भवति चैवं यद्गुणवत्सु समीप-वर्तिषु गुण-हीनानां न प्रसादो भवति । उक्तं च- गुणवत्तर-पात्रेण छाद्यन्ते गुणिनां गुणाः । रात्रौ दीप-शिखा-कान्तिर्न भानावुदिते सति ॥ १.३१०॥ दमनक आह-भो मित्र ! यदेवं तन् नास्ति ते भयम् । प्रकोपितोऽपि स दुर्जनैस्तव वचन-रचनया प्रसादं यास्यति । स आह-भोः ! न युक्तमुक्तं भवता । लघूनामपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तं च- बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः । कुर्युः कृत्यमकृत्यं वा उष्ट्रे काकादयो यथा ॥ १.३११॥ दमक आह--कथमेतत् ? सोऽब्रवीत्-

कथा ११ मदोत्कट-सिंह-कथा

अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवस ति स्म । तस्य चानुचरा अन्ये द्वीपि-वायस-गोमायवः सन्ति । अथ कदाचित् तैरितस्ततो भ्रमद्भिः सार्थाद्भ्रष्टः क्रथनको नामोष्त्रो दृष्टः । अथ सिंह आह-अहो अपूर्वमिदं सत्त्वम् । तज् ज्ञायतां किमेतदारण्यकं ग्राम्यं वेति । तच्छ्रुत्वा वायस आह-भोः स्वामिन् ! ग्राम्योऽयमुष्ट्र-नामा जीव-विशेषस्तव भोज्यः । तद्व्यापाद्यताम् । सिंह आह-नाहं गृहमागतं हन्मि । उक्तं च- गृहं शत्रुमपि प्राप्तं विश्वस्तमकुतोभयम् । यो हन्यात् तस्य पापं स्याच्छतब्राह्मणघातजम् ॥ १.३१२॥ तदभय-प्रदानं दत्त्वा मत्-सकाशमानीयतां येनास्यागम-कारणं पृच्छामि । अथासौ सर्वैरपि विश्वास्याभय-प्रदानं दत्त्वा मदोत्कट-सकाशमानीतः प्रणम्योपविष्टश्च । ततस्तस्य पृच्छतस्तेनात्म-वृत्तान्तः सार्थ-भ्रंश-समुद्भवो निवेदितः । ततः सिंहेनोक्तम्-भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहन-कष्ट-भागी भूयाः । तदत्रैवारण्ये निर्विशङ्को मरकत-सदृशानि शष्पाग्राणि भक्षयन् मया सह सदैव वस । सोऽपि तथेतुक्त्वा तेषां मध्ये विचरन् न कुतोऽपि भयमिति सुखेनास्ते । तथान्येद्युर्मदोत्कटस्य महा-गजेनारण्य-चारिणा सह युद्धमभवत् । ततस्तस्य दन्त-मुसल-प्रहारैर्व्यथा सञ्जाता । व्यथितः कथमपि प्राणैर्न वियुक्तः । अथ शरीरासामर्थ्यान् न कुत्रचित् पदमपि चलितुं शक्नोति । ते सर्वे काकादयोऽपप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः । अथ तान् सिंहः प्राह-भोः ! अन्विष्यतां कुत्रचित् किञ्चित् सत्त्वं येनाहमेतामपि दशां प्राप्तस्तद्धत्वा युष्मद्भोजनं सम्पादयामि । अथ ते चत्वारोऽपि भ्रमितुमारब्धा यावन् न किञ्चित् सत्त्वं पश्यन्ति तावद्वायस-श‍ृगालौ परस्परं मन्त्रयतः । श‍ृगाल आह-भो वायस ! किं प्रभूत-भ्रान्तेन । अयमस्माकं प्रभोः क्रथनको विश्वस्तस्तिष्ठति । तदेनं हत्वा प्राण-यात्रां कुर्मः । वायस आह-युक्तमुक्तं भवता । परं स्वामिना तस्याभय-प्रदानं दत्तमास्ते न वध्योऽयमिति । श‍ृगाल आह-भो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत् तिष्ठन्तु भवन्तोऽत्रैव, यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा चागच्छामि । एवमभिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः । अथ सिंहमासाद्येदमाह-स्वामिन् ! समस्तं वनं भ्रान्त्वा वयमागताः । न किञ्चित् सत्त्वमासादितम् । तत् किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदमेकमपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । तद्यदि देवादेशो भवति तत् क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते । अथ सिंहस्तस्य तद्दारुणं वचनमाकर्ण्य सकोपमिदमाह-धिक् पापाधम ! यदेवं भूयोऽपि वदसि । ततस्त्वां तत्-क्षणमेव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत् कथं व्यापादयामि । उक्तं च- न गो-प्रदानं न मही-प्रदानं न चान्न-दानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं सर्व-प्रदानेष्वभय-प्रदानम् ॥ १.३१३॥ तच्छ्रुत्वा श‍ृगाल आह-स्वामिन् यदभयप्रदानं दत्त्वा वधः क्रियते तदेष दोषो भवति । पुनर्यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन् न दोषः । ततो यदि स स्वयमेवात्मानं वधाय नियोजयति तद्वध्योऽन्यथास्माकं मध्यादेकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधादन्त्यां दशां यास्यन्ति । तत् किमेतैः प्राणैरस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चादपस्माभिर्वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानां किञ्चिदनिष्टं भविष्यति । उक्तं च- यस्मिन् कुले यः पुरुषः प्रधानः स सर्व-यत्नैः परिरक्षणीयः । तस्मिन् विनष्टे स्व-कुलं विनष्टं न नाभि-भङ्गे हरका वहन्ति ॥ १.३१४॥ तदाकर्ण्य मदोत्कट आह-यदेवं तत् कुरुष्व यद्रोचते । तच्छ्रुत्वा स सत्वरं गत्वा तान् आह-भोः ! स्वामिनो महतवस्था वर्तते । तत् किं पर्यटितेन ? तेन विना कोऽत्रास्मान् रक्षयिष्यति ? तद्गत्वा तस्य क्षुद्रोगात् पर-लोकं प्रस्थितस्यात्म-शरीर-दानं कुर्मो येन स्वामि-प्रसादस्य अनृणतां गच्छामः । उक्तं च- आपदं प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः । प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥ १.३१५॥ तदनन्तरं ते सर्वे बाष्प-पूरित-दृशो मदोत्कटं प्रणम्योपविष्टाः । तान् दृष्ट्वा मदोत्कट आह-भोः ! प्राप्तं दृष्टं वा किञ्चित् सत्त्वम् । अथ तेषां मध्यात् काकः प्रोवाच-स्वामिन् ! वयं तावत् सर्वत्र पर्यटिताः परं न किञ्चित् सत्त्वमासादितं दृष्टं वा । तदद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्ग-प्राप्तिरिति । उक्तं च- स्वाम्यर्थे यस्त्यजेत् प्राणान् भृत्यो भक्ति-समन्वितः । स परं पदमाप्नोति जरा-मरण-वर्जितम् ॥ १.३१६॥ तच्छ्रुत्वा श‍ृगाल आह-भोः ! स्वल्प-कायो भवान् । तव भक्षणात् स्वामिनस्तावत् प्राण-यात्रा न भवति । अपरो दोषश्च तावत् समुत्पद्यते । उक्तं च- काक-मांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलम् । भक्षितेनापि किं तेन येन तृप्तिर्न जायते ॥ १.३१७॥ तद्दर्षिता स्वामि-भक्तिर्भवता गतं च आनृण्यं भर्तृ-पिण्डस्य प्राप्तश्चोभय-लोके साधु-वादः । तदपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते श‍ृगालः सादरं प्रणम्योपविष्टः प्राह-स्वामिन् ! मां भक्षयित्वाद्य प्राण-यात्रां विधाय ममोभय-लोक-प्राप्तिं कुरु । उक्तं च- स्वाम्यायत्ताः सदा प्राणा भृत्यानामर्जिता धनैः । यतस्ततो न दोषोऽस्ति तेषां ग्रहण-सम्भवः ॥ १.३१८॥ अथ तच्छ्रुत्वा द्वीपाह-भोः साधूक्तं भवता पुनर्भवानपि स्वल्प-कायः स्व-जातिश्च नखायुधत्वादभक्ष्य एव । उक्तं च- नाभक्ष्यं भक्षयेत् प्राज्ञः प्राणैः कण्ठ-गतैरपि । विशेषात् तदपि स्तोकं लोक-द्वय-विनाशकम् ॥ १.३१९॥ तद्दर्शितं त्वयात्मनः कौलीन्यम् । अथ वा साधु चेदमुच्यते- एतदर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदि-मध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥ १.३२०॥ तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटमाह-स्वामिन् ! क्रियतामद्य मम प्राणैः प्राण-यात्रा । दीयतामक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षिति-तले प्रभूतं यशः । तन् नात्र विस्मयः कार्यः । उक्तं च- मृतानां स्वामिनः कार्ये भृत्यानामनुवर्तिनाम् । भवेत् स्वर्गे अक्षयो वासः कीर्तिश्च धरणी-तले ॥ १.३२१॥ तच्छ्रुत्वा क्रथनकश्चिन्तयामास-एतैस्तावत् सर्वैरपि शोभा-वाक्यानुक्तानि न चैकोऽपि स्वामिना विनाशितः । तदहमपि प्राप्त-कालं वक्ष्यामि चित्रकं येन मद्वचनमेते त्रयोऽपि समर्थयन्ति । इति निश्चित्य प्रोवाच-भोः सत्यमुक्तं भवता परं भवानपि नखायुधः । तत् कथं भवन्तं स्वामी भक्षयति । उक्तं च- मनसापि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तानेव इह लोके परत्र च ॥ १.३२२॥ तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनकोऽग्रे स्थित्वा प्रणम्योवाच-स्वामिन् ! एतेऽभक्ष्यास्तव तन् मम प्राणैः प्राण-यात्रा विधीयतां येन ममोभय-लोक-प्राप्तिर्भवति । उक्तं च- न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झित-प्राणाः स्वाम्यर्थे सेवकोत्तमाः ॥ १.३२३॥ एवमभिहिते ताभ्यां श‍ृगाल-चित्रकाभ्यां विदारितोभय-कुक्षिः क्रथनकः प्राणानत्याक्षीत् । ततश्च तैः क्षुद्र-पण्डितैः सर्वैर्भक्षितः । अतोऽहं ब्रवीमि-बहवः पण्डिताः क्षुद्राः इति । तद्भद्र, क्षुद्र-परिवारोऽयं ते राजा मया सम्यग्जातः । सतामसेव्यं च । उक्तं च- अशुद्ध-प्रकृतौ राज्ञि जनता नानुरज्यते । यथा गृध्र-समासन्नः कलहंसः समाचरेत् ॥ १.३२४॥ तथा च- गृध्राकारोऽपि सेव्यः स्याद्धंसाकारैः सभासदैः । हंसाकारोऽपि सन्त्याज्यो गृध्राकारैः स तैर्नृपः ॥ १.३२५॥ तन् नूनं ममोपरि केनचिद्दुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवतेतत् । उक्तं च- मृदुना सलिलेन खन्यमा नान्यवद्धृष्यन्ति गिरेरपि स्थलानि । उपजापविदां च कर्ण-जापैः किमु चेतांसि मृदूनि मानवानाम् ॥ १.३२६॥ कर्ण-विषेण च भग्नः किं किं न करोति बालिशो लोकः । क्षपणकतामपि धत्ते पिबति सुरां नरक-पालेन ॥ १.३२७॥ अथवा साध्विदमुच्यते- पादाहतोऽपि दृढ-दण्ड-समाहतोऽपि यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः । कोऽपेष एव पिशुनोग्र-मनुष्य-धर्मः कर्णे परं स्पृशति हन्ति परं समूलम् ॥ १.३२८॥ तथा च- अहो खल-भुजङ्गस्य विपरीतो वध-क्रमः । कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ॥ १.३२९॥ तदेवं गतेऽपि किं कर्तव्यमितहं त्वां सुहृद्भावात् पृच्छामि । दमनक आह-तद्देशान्तर-गमनं युज्यते । नैवं-विधस्य कुस्वामिनः सेवां विधातुम् । उक्तं च- गुरोरपवलिप्तस्य कार्याकार्यमजानतः । उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥ १.३३०॥ सञ्जीवक आह-अस्माकमुपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानामपि निर्वृतिर्भवति । उक्तं च- महतां योऽपराध्येन दूरस्थोऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥ १.३३१॥ तद्युद्धं मुक्त्वा मे नान्यदसित् श्रेयस्करम् । उक्तं च- न तान् हि तीर्थैस्तपसा च लोकान् स्वर्गैषिणो दान-शतैः सुवृत्तैः । क्षणेन यान् यान्ति रणेषु धीराः प्राणान् समुज्झन्ति हि ये सुशीलाः ॥ १.३३२॥ मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिरुत्तमा । तदुभावपि शूराणां गुणावेतौ सुदुर्लभौ ॥ १.३३३॥ ललाट-देशे रुधिरं स्रवत् तु शूरस्य यस्य प्रविशेच्च वक्त्रे । तत् सोमपानेन समं भवेच्च सङ्ग्राम-यज्ञे विधिवत् प्रदिष्टम् ॥ १.३३४॥ तथा च- होमार्थैर्विधिवत् प्रदान-विधिना सद्विप्र-वृन्दार्चनैर् यज्ञैर्भूरि-सुदक्षिणैः सुविहितैः सम्प्राप्यते यत् फलम् । सत्-तीर्थाश्रम-वास-होम-नियमैश्चान्द्रायणाद्यैः कृतैः पुम्भिस्तत्-फलमाहवे विनिहितैः सम्प्राप्यते तत्-क्षणात् ॥ १.३३५॥ तदाकर्ण्य दमनकश्चिन्तयामास-युद्धाय कृत-निश्चयोऽयं दृश्यते दुरात्मा । तद्यदि कदाचित् तीक्ष्ण-श‍ृगालाभ्यां स्वामिनं प्रहरिष्यति तन् महाननर्थः सम्पत्स्यते । तदेनं भूयोऽपि स्व-बुद्ध्या प्रबोध्य तथा करोमि, यथा देशान्तर-गमनं करोति । आह च-भो मित्र ! सम्यगभिहितं भवता । परं कः स्वामि-भृत्ययोः सङ्ग्रामः । उक्तं च- बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् । बलवद्भिश्च कर्तव्या शरच्चन्द्र-प्रकाशता ॥ १.३३६॥ अन्यच्च- शत्रोर्विक्रममज्ञात्वा वैरमारभते हि यः । स पराभवमाप्नोति समुद्रष् टिट्टिभाद्यथा ॥ १.३३७॥ सञ्जीवक आह--कथमेतत् ? सोऽब्रवीत्-

कथा १२ टिट्टिभ-दम्पती-कथा

कस्मिंश्चित् समुद्रैक-देशे टिट्टिभ-दम्पती वसतः । ततो गच्छति काल ऋतु-समयमासाद्य टिट्टिभी गर्भमाधत्त । आसन्न-प्रसवा सती सा टिट्टिभमूचे-भोः कान्त ! मम प्रसव-समयो वर्तते । तद्विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्राहमण्डक-मोक्षणं करोमि । टिट्टिभः प्राह-भद्रे रम्योऽयं समुद्र-प्रदेशः । तदत्रैव प्रसवः कार्यः । सा प्राह-अत्र पूर्णिमा-दिने समुद्र-वेला चरति । सा मत्त-गजेन्द्रानपि समाकर्षति । तद्दूरमन्यत्र किञ्चित् स्थानमन्विष्यताम् । तच्छ्रुत्वा विहस्य टिट्टिभ आह-भद्रे न युक्तमुक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या- बद्ध्वाम्बर-चर-मार्गं व्यपगत-धूमं सदा महद्भयदम् । मन्द-मतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः ॥ १.३३८॥ मत्तेभ-कुम्भ-विदलन-कृत-श्रमं सुप्तमन्तक-प्रतिमम् । यम-लोक-दर्शनेच्छुः सिंहः बोधयति को नाम ॥ १.३३९॥ को गत्वा यम-सदनं स्वयमन्तकमादिशतजात-भयः । प्राणानपहर मत्तो यदि शक्तिः काचिदस्ति तव ॥ १.३४०॥ प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे । गुण-दोष-ज्ञः पुरुषो जलेन कः शीतमपनयति ॥ १.३४१॥ तस्माद्विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च- यः पराभव-सन्त्रस्तः स्व-स्थानं सन्त्यजेन् नरः । तेन चेत् पुत्रिणी माता तद्वन्ध्या केन कथ्यते ॥ १.३४२॥ तच्छ्रुत्वा समुद्रश्चिन्तयामास-अहो गर्वः पक्षि-कीटस्यास्य । अथ वा साध्विदमुच्यते- उत्क्षिप्य टिट्टिभः पादावास्ते भ गभयाद्दिवः । स्व-चित्त-कल्पितो गर्वः कस्य नात्रापि विद्यते ॥ १.३४३॥ तन् मयास्य प्रमाणं कुतूहलादपि द्रष्टव्यम् । किं ममैषोऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाष् टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डानपजहार । अथायाता सा टिट्टिभी प्रसवस्थानं शून्यमवलोक्य प्रलपन्ती टिट्टिभमूचे-भो मूर्ख ! कथितमासीन् मया ते यत् समुद्रवेलया अण्डानां विनाशो भविष्यति तद्दूरतरं व्रजावः परं मूढतयाहङ्कारमाश्रित्य मम वचनं न करोषि । अथवा साध्विदमुच्यते । सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥ १.३४४॥ टिट्टिभ आह-कथमेतत् ? साब्रवीत्-

कथा १३ कम्बुग्रीवाख्य-कूर्म-कथा

अस्ति कस्मिंश्चिज् जलाशये कम्बु-ग्रीवो नाम कच्छपः । तस्य च सङ्कट-विकट-नाम्नी मित्रे हंस-जातीये परम-स्नेह-कोटिमाश्रिते नित्यमेव सरस्तीरमासाद्य तेन सहानेक-देवर्षि-महर्षीणां कथाः कृत्वास्त-मय-वेलायां स्व-नीडा-संश्रयं कुरुतः । अथ गच्छता कालेनावृष्टि-वशात् सरः शनैः शनैः शोषमगमत् । ततस्तद्दुःख-दुःखितौ तावूचतुः-भो मित्र ! जम्बाल-शेषमेतत्-सरः सञ्जातम् । तत् कथं भवान् भविष्यतीति व्याकुलत्वं नो हृदि वर्तते । तच्छ्रुत्वा कम्बुग्रीव आह-भोः, साम्प्रतं नास्तस्माकं जीवितव्यं जलाभावात् । तथापुपायश्चिन्त्यतामिति । उक्तं च- त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात् कदाचिद्गतिमाप्नुयात् सः । यथा समुद्रेऽपि च पोत-भङ्गे सांयात्रिको वाञ्छति तर्तुमेव ॥ १.३४५॥ अपरं च- मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा । जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥ १.३४६॥ तदानीयतां काचिद्दृढ-रज्जुर्लघु-काष्ठं वा । अन्विष्यतां च प्रभूत-जल-सनाथं सरः, येन मया मध्य-प्रदेशे दन्तैर्गृहीते सति युवां कोटि-भागयोस्तत्-काष्ठं मया सहितं सङ्गृह्य तत्-सरो नयथः । तावूचतुः-भो मित्र ! एवं करिष्यावः । परं भवता मौन-व्रतेन स्थातव्यम् । नो चेत् तव काष्ठात् पातो भविष्यति । तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभाग-व्यवस्थितं किञ्चित् पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदमूचुः-अहो चक्राकारं किमपि पक्षिभ्यां नीयते । पश्यत पश्यत । अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह-भोः ! किमेष कोलाहलः ? इति वक्तु-मना अर्धोक्ते पतितः पौरैः खण्डशः कृतश्च । अतोऽहं ब्रवीमि-सुहृदां हित-कामानामिति । तथा च- अनागत-विधाता च प्रत्युत्पन्न-मतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ १.३४७॥ टिट्टिभ आह-कथमेतत् ? साब्रवीत्-

कथा १४ अनागत-विधातादि-मत्स्य-त्रय-कथा

कस्मिंश्चिज् जलाशयेऽनागत-विधाता प्रत्युत्पन्न-मतिर्यद्भविष्यश्चेति त्रयो मत्स्याः सन्ति । अथ कदाचित् तं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्य-जीविभिरुक्तम्-यदहो बहु-मत्स्योऽयं ह्रदः । कदाचिदपि नास्माभिरन्वेषितः । तदद्य तावदाहार-वृत्तिः सञ्जाता । सन्ध्या-समयश्च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः । अतस्तेषां तत्-कुलिश-पातोपमं वचः समाकर्ण्यानागत-विधाता सर्वान् मत्स्यान् आहूयेदमूचे-अहो, श्रुतं भवद्भिर्यन् मत्स्य-जीविभिरभिहितम् । तद्रात्रावपि गम्यतां किञ्चिन् निकटं सरः । उक्तं च- अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् । संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ॥ १.३४८॥ तन् नूनं प्रभात-समये मत्स्य-जीविनोऽत्र समागम्य मत्स्य-सङ्क्षयं करिष्यन्ति । एतन् मम मनसि वर्तते । तन् न युक्तं साम्प्रतं क्षणमपत्रावस्थातुम् । उक्तं च- विद्यमाना गतिर्येषामन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देह-भङ्गं कुल-क्षयम् ॥ १.३४९॥ तदाकर्ण्य प्रत्युत्पन्न-मतिः प्राह-अहो सत्यमभिहितं भवता । ममापभीष्टमेतत् । तदन्यत्र गम्यतामिति । उक्तं च- पर-देश-भयात् भीता बहु-माया नपुंसकाः । स्व-देशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १.३५०॥ यस्यास्ति सर्वत्र गतिः स कस्मात् स्व-देश-रागेण हि याति नाशम् । तातस्य कूपोऽयमिति ब्रुवाणाः क्षार-जलं कापुरुषाः पिबन्ति ॥ १.३५१॥ अथ तत् समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच-अहो, न भवद्भ्यां मन्त्रितं सम्यगेतदिति, यतः किं वाङ्-मात्रेणापि तेषां पितृ-पैतामहिकमेतत् सरस्त्यक्तुं युज्यते । यदायुः-क्षयोऽस्ति तदन्यत्र गतानामपि मृत्युर्भविष्यतेव । उक्तं च- अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवतनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे न जीवति ॥ १.३५२॥ तदहं न यास्यामि भवद्भ्यां च यत् प्रतिभाति तत् कर्तव्यम् । अथ तस्य तं निश्चयं ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश्च निष्क्रानौ सह परिजनेन । अथ प्रभाते तैर्मत्स्य-जीविभिर्जालैस्तज् जलाशयमालोड्य यद्भविष्येण सह तत्-सरो निर्मत्स्यतां नीतम् । अतोऽहं ब्रवीमि-अनागत-विधाता चेति । तच्छ्रुत्वा टिट्टिभ आह-भद्रे, किं मां यद्भविष्य-सदृशं सम्भावयसि । तत् पश्य मे बुद्धि-प्रभावं यावदेनं दुष्ट-समुद्रं स्व-चञ्च्वा शोषयामि । टिट्टिभाह-अहो कस्ते समुद्रेण सह विग्रहः । तन् न युक्तमस्योपरि कोपं कर्तुम् । उक्तं च- पुंसामसमर्थानामुपद्रवायात्मनो भवेत् कोपः । पिठरं ज्वलदतिमात्रं निज-पार्श्वान् एव दहतितराम् ॥ १.३५३॥ तथा च- अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥ १.३५४॥ टिट्टिभ आह-प्रिये, मा मैवं वद । येषामुत्साह-शक्तिर्भवति ते स्वल्पा अपि गुरून् विक्रमन्ते । उक्तं च- विशेषात् परिपूर्णस्य याति शत्रोरमर्षणः । आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः ॥ १.३५५॥ तथा च- प्रमाणादधिकस्यापि गण्ड-श्याम-मद-च्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥ १.३५६॥ तथा च- बालस्यापि रवेः पादाः पतन्तुपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ १.३५७॥ हस्तौ स्थूलतरः स चाङ्कुश-वशः किं हस्ति-मात्रोऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीप-मात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्र-मात्रो गिरिस् तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ॥ १.३५८॥ तदनया चञ्च्वास्य सकलं तोयं शुष्क-स्थलतां नयामि । टिट्टिभाह-भोः कान्त ! यत्र जाह्नवी नव-नदी-शतानि गृहीत्वा नित्यमेव प्रविशति, तथा सिन्धुश्च । तत् कथं त्वमष्टादश-नदी-शतैः पूर्यमाणं तं विप्रुष-वाहिन्या चञ्च्वा शोषयिष्यसि ? तत् किमश्रद्धो येनोक्तेन । टिट्टिभ आह-प्रिये ! अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोह-सन्निभा । अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥ १.३५९॥ दुरधिगमः पर-भागो यावत् पुरुषेण पौरुषं न कृतम् । जयति तुलामधिरूढो भास्वानपि जलद-पटलानि ॥ १.३६०॥ टिट्टिभाह-यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् । तदन्यानपि विहङ्गमान् आहूय सुहृज्-जन-सहित एवं समाचर । उक्तं च- बहूनामपसाराणां सम्वायो हि दुर्जयः । तृणैरावेष्ट्यते रज्जुर्यथा नागोऽपि बद्ध्यते ॥ १.३६१॥ तथा च- चटकाकाष्ठ-कूटेन मक्षिका-दर्दुरैस्तथा । महाजन-विरोधेन कुञ्जरः प्रलयं गतः ॥ १.३६२॥ टिट्टिभ आह-कथमेतत् ? सा प्राह-

कथा १५ कुञ्जर-चटक-दम्पती-कथा

कस्मिंश्चिद्वनोद्देशे चटक-दम्पती तमाल-तरु-कृत-निलयौ प्रतिवसतः स्म । अथ तयोर्गच्छता कालेन सन्ततिरभवत् । अन्यस्मिन्नहनि प्रमत्तो वन-गजः कश्चित् तं तमाल-वृक्षं घर्मार्तश्छायार्थी समाश्रितः । ततो मदोत्कऋषात् तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुः-शेषतया च चटकौ कथमपि प्राणैर्न वियुक्तौ । अथ चटका साण्ड-भङ्गाभिभूता प्रलापान् कुर्वाणा न किञ्चित् सुखमाससाद । अत्रान्तरे तस्यास्तान् प्रलापान् श्रुत्वा काष्ठ-कूटो नाम पक्षी तस्याः परम-सुहृत्-तद्दुःख-दुःखितोऽभ्येत्य तामुवाच-भगवति ! किं वृथा प्रलापेन । उक्तं च- नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥ १.३६३॥ तथा च- अशोच्यानीह भूतानि यो मूढस्तानि शोचति । तद्दुःखाल्लभते दुःखं द्वावनर्थौ निषेवते ॥ १.३६४॥ अन्यच्च- श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । तस्मान् न रोदितव्यं हि क्रियाः कार्याश्च शक्तितः ॥ १.३६५॥ चटका प्राह-अस्त्वेतत् । परं दुष्ट-गजेन मदान् मम सन्तान-क्षयः कृतः । तद्यदि मम त्वं सुहृत्-सत्यस्तदस्य गजापसदस्य कोऽपि वधोपायश्चिन्त्यताम् । यस्यानुष्ठानेन मे सन्तति-नाश-दुःखमपसरति । उक्तं च- आपदि येनोपकृतं येन च हसितं दशासु विषमासु । उपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ १.३६६॥ काष्ठ-कूट आह-भगवति, सत्यमभिहितं भवत्या । उक्तं च- स सुहृद्व्यसने यः स्यादन्य-जात्युद्भवोऽपि सन् । वृद्धौ सर्वोऽपि मित्रं स्यात् सर्वेषामेव देहिनाम् ॥ १.३६७॥ स सुहृद्व्यसने यः स्यात् स पुत्रो यस्तु भक्तिमान् । स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः ॥ १.३६८॥ तत् पश्य मे बुद्धि-प्रभावम् । परं ममापि सुहृद्भूता वीणारवा नाम मक्षिकास्ति । तत् तामाहूयागच्छामि, येन स दुरात्मा दुष्ट-गजो बध्यते । अथासौ चटकया सह मक्षिकामासाद्य प्रोवाच-भद्रे, ममेष्टेयं चटका केनचिद्दुष्ट-गजेन पराभूताण्ड-स्फोटनेन । तत् तस्य वधोपायमनुतिष्ठतो मे साहाय्यं कर्तुमर्हसि । मक्षिकापाह-भद्र ! किमुच्यतेऽत्र विषये । उक्तं च- पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् । यत् पुनर्मित्र-मित्रस्य कार्यं मित्रैर्न किं कृतम् ॥ १.३६९॥ सत्यमेतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति । तमपाहूय यथोचितं कुर्मः । उक्तं च- हितैः साधु-समाचारैः शास्त्रज्ञैर्मति-शालिभिः । कथञ्चिन् न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥ १.३७०॥ अथ ते त्रयोऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-कियन् मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन् मदीयो मन्त्रः कर्तव्यः । मक्षिके, त्वं गत्वा मध्याह्न-समये तस्य मदोद्धतस्य गजस्य कर्णे वीणा-रव-सदृशं शब्दं कुरु । येन श्रवण-सुख-लालसो निमीलित-नयनो भवति । ततश्च काष्ठ-कूट-चञ्च्वा स्फोटित-नयनोऽन्धीभूतस्तृषार्तो मम गर्त-तटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्तमासाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैर-साधनं भवति । अथ तथानुष्ठिते स मत्त-गजो मक्षिका-गेय-सुखान् निमीलित-नेत्रः काष्ठ-कूट-हृत-चक्षुर्मध्याह्न-समये भ्राम्यन् मण्डूक-शब्दानुसारी गच्छन् महतीं गर्तमासाद्य पतितो मृतश्च । अतोऽहं ब्रवीमि-चटका काष्ठ-कूटेन इति । टिट्टिभ आह-भद्रे, एवं भवतु । सुहृद्वर्ग-समुदायेन सह समुद्रं शोषयिष्यामि । इति निश्चित्य बक-सारस-मयूरादीन् समाहूय प्रोवाच-भोः पराभूतोऽहं समुद्रेणाण्डकापहरेण । तच्चिन्त्यतामस्य शोषणोपायः । ते सम्मन्त्र्य प्रोचुः-अशक्ता वयं समुद्र-शोषणे । तत् किं वृथा प्रयासेन । उक्तं च- अबलः प्रोन्नतं शत्रुं यो याति मद-मोहितः । युद्धार्थं स निवर्तेत शीर्ण-दन्तो यथा गजः ॥ १.३७१॥ तदस्माकं स्वामी वैनतेयोऽस्ति । तस्मै सर्वमेतत्-परिभव-स्थानं निवेद्यताम्, येन स्वजाति-परिभव-कुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तं च- सुहृदि निरन्तर-रचिते गुणवति भृत्येऽनुवर्तिनि कलत्रे । स्वामिनि शक्ति-समेते निवेद्य दुःखं सुखी भवति ॥ १.३७२॥ तद्यामो विनतेय-सकाशं यतोऽसावस्माकं स्वामी । तथानुष्ठिते सर्वे ते पक्षिणो विषण्ण-वदना बाष्प-पूरित-दृशो वैनतेय-सकाशमासाद्य करुण-स्वरेण फूत्कर्तुमारब्धाः-अहो ! अब्रह्मण्यमब्रह्मण्यम् ! अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डानपहृतानि तत्-प्रनष्टमधुना पक्षि-कुलम् । अन्येऽपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते । उक्तं च- क्व कस्य कर्म संवीक्ष्य करोतन्योऽपि गर्हितम् । गतानुगतिको लोको न लोकः पारमार्थिकः ॥ १.३७३॥ चाटु-तस्कर-दुर्वृत्तैस्तथा साहसिकादिभिः । पीड्यमानाः प्रजा रक्ष्याः कटूच्छद्मादिभिस्तथा ॥ १.३७४॥ प्रजानां धर्म-षड्-भागो राज्ञो भवति रक्षितुः । अधर्मादपि षड्-भागो जायते यो न रक्षति ॥ १.३७५॥ प्रजा-पीडन-सन्तापात् समुद्भूतो हुताशनः । राज्ञः श्रियं कुलं प्राणान् नादग्ध्वा विनिवर्तते ॥ १.३७६॥ राजा बन्धुरबन्धूनां राजा चक्षुरचक्षुषाम् । राजा पिता च माता च सर्वेषां न्याय-वर्तिनाम् ॥ १.३७७॥ फलार्थी पार्थिवो लोकान् पालयेद्यत्नमास्थितः । दान-मानादि-तोयेन मालाकारोऽङ्कुरान् इव ॥ १.३७८॥ यथा बीजाङ्कुरः सूक्ष्मः प्रत्नेनाभिरक्षितः । फल-प्रदो भवेत् काले तद्वल्लोकः सुरक्षितः ॥ १.३७९॥ हिरण्य-धान्य-रत्नानि यानानि विविधानि च । तथान्यदपि यत् किञ्चित् प्रजाभ्यः स्यान् नृपस्य तत् ॥ १.३८०॥ अथैवं गरुडः समाकर्ण्य तद्दुःख-दुःखितः कोपाविष्टश्च व्यचिन्तयत्-अहो ! सत्यमुक्तमेतैः पक्षिभिः । तदद्य गत्वा तं समुद्रं शोषयामः । एवं चिन्तयतस्तस्य विष्णु-दूतः समागत्याह-भो गरुत्मन् ! भगवता नारायणेनाहं तव पार्श्वे प्रेषितः । देव-कार्याय भगवानमरावत्यां यास्यतीति । तत् सत्वरमागम्यताम् । तच्छ्रुत्वा गरुडः साभिमानं प्राह-भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद्गत्वा तं वद यदन्यो भृत्यो वाहनाय्समत्-स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तं च- यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । न हि तस्मात् फलं किञ्चित् सुकृष्टादूषरादिव ॥ १.३८१॥ दूत आह-भो वैनतेय ! कदाचिदपि भगवन्तं प्रति त्वया नैतदभिहितमीदृक् । तत् कथय, किं ते भगवतापमान-स्थानं कृतम् ? गरुड आह-भगवदाश्रय-भूतेन समुद्रेणास्मट् टिट्टिभाण्डानपहृतानि । तद्यदि निग्रहं न करोति तदहं भगवतो न भृत्य इतेष निश्चयस्त्वया वाच्यः । तद्द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम् । अथ दूत-मुखेन प्रणय-कुपितं वैनतेयं विज्ञाय सम्मान-पुरःसरं तमानयामि । उक्तं च- भक्तं शक्तं कुलीनं च न भृत्यमवमानयेत् । पुत्रवल्लालयेन् नित्यं य इच्छेच्छ्रियमात्मनः ॥ १.३८२॥ अन्यच्च- राजा तुष्टोऽपि भृत्यानामर्थ-मात्रं प्रयच्छति । ते तु सम्मानितास्तस्य प्राणैरपुपकुर्वते ॥ १.३८३॥ इतेवं सम्प्रधार्य रुक्म-पुरे वैनतेय-सकाशं सत्वरमगमत् । वैनतेयोऽपि गृहागतं भगवन्तमवलोक्य त्रपाधोमुखः प्रणम्योवाच-भगवन् ! त्वदाश्रयोन्मत्तेन समुद्रेण मम भृत्यास्याण्डानपहृत्य ममापमानो विहितः । परं भगवल्-लज्जया मया विलम्बितम् । नो चेदेनमहं स्थलान्तरमद्यैव नयामि । यतः स्वामि-भयाच्छ्रवणोऽपि प्रहारो न दीयते । उक्तं च- येन स्याल्लघुता वाथ पीडा चित्ते प्रभोः क्वचित् । प्राण-त्यागेऽपि तत् कर्म न कुर्यात् कुल-सेवकः ॥ १.३८४॥ तच्छ्रुत्वा भगवान् आह-भो वैनतेय ! सत्यमभिहितं भवता । उक्तं च- भृत्यापराधजो दण्डः स्वामिनो जायते यतः । तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः ॥ १.३८५॥ तदागच्छ येनाण्डानि समुद्रादादाय टिट्टिभं सम्भावयावः । अमरावतीं च गच्छावः । तथानुष्ठिते समुद्रो भगवता निर्भर्स्याग्नेयं शरं सन्ध्यायाभिहितः-भो दुरात्मन् ! दीयन्तां टिट्टिभाण्डानि । नो चेत् स्थलतां त्वां नयामि । ततः समुद्रेण सभयेन टिट्टिभाण्डानि तानि प्रदत्तानि । टिट्टिभेनापि भार्यायै समर्पितानि । अतोऽहं ब्रवीमि-शत्रोर्बलमविज्ञाय इति । तस्मात् पुरुषेणोद्यमो न त्याज्यः । तदाकर्ण्य सञ्जीवकस्तमेव भूयोऽपि पप्रच्छ-भो मित्र ! कथं ज्ञेयो मयासौ दुष्ट-बुद्धिरिति । इयन्तं कालं यावदुत्तरोत्तर-स्नेहेन प्रसादेन चाहं दृष्टः । न कदाचित् तद्विकृतिर्दृष्टा । तत् कथ्यतां येनाहमात्म-रक्षार्थं तद्वधायोद्यमं करोमि । दमनक आह-भद्र, किमत्र ज्ञेयम् ? एष ते प्रत्ययः । यदि रक्त-नेत्रस्त्रिशिखां भ्रूकुटिं दधानः सृक्कणी परिलेलिहन् त्वां दृष्ट्वा भवति, तद्दुष्ट-बुद्धिः । अन्यथा सुप्रसादश्चेति । तदाज्ञापय माम् । स्वाश्रयं प्रति गच्छामि । त्वया च यथायं मन्त्र-भेदो न भवति तथा कार्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि तद्देश-त्यागः कार्यः । यतः- त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ १.३८६॥ आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १.३८७॥ बलवताभिभूतस्य विदेश-गमनं तदनुप्रवेशो वा नीतिः । तद्देश-त्यागः कार्यः । अथवात्मा सामादिभिरुपायैराभरक्षणीयः । उक्तं च- अपि पुत्र-कलत्रैर्वा प्राणान् रक्षेत पण्डितः । विद्यमानैर्यतस्तैः स्यात् सर्वं भूयोऽपि देहिनाम् ॥ १.३८८॥ तथा च- येन केनापुपायेन शुभेनापशुभेन वा । उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ १.३८९॥ यो मायां कुरुते मूढः प्राण-त्यागे धनादिषु । तस्य प्राणाः प्रणश्यन्ति तैर्नष्टैर्नष्टमेव तत् ॥ १.३९०॥ एवमभिधाय दमनकः करटक-सकाशमगमत् । करटकोऽपि तमायान्तं दृष्ट्वा प्रोवाच-भद्र ! किं कृतं तत्रभवता ? दमनक आह-मया तावन् नीति-बीज-निर्वापणं कृतम् । परतो दैव-विहितायत्तम् । उक्तं च- पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्यं विपश्चिता । आत्म-दोष-विनाशाय स्व-चित्त-स्तम्भनाय च ॥ १.३९१॥ तथा च- उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ १.३९२॥ करटक आह-तत् कथय कीदृक् त्वया नीति-बीजं निर्वापितम् । सोऽब्रवीत्-मयान्योन्यं ताभ्यां मिथ्या-प्रजल्पेन भेदस्तथा विहितो यथा भूयोऽपि मन्त्रयन्तावेक-स्थान-स्थितौ न द्रक्ष्यसि । करटक आह-अहो, न युक्तं भवता विहितं यत् परस्परं तौ स्नेहार्द्र-हृदयौ सुखाश्रयौ कोप-सागरे प्रक्षिप्तौ । उक्तं च- अविरुद्धं सुख-स्थं यो दुःख-मार्गे नियोजयेत् । जन्म-जन्मान्तरे दुःखी स नरः स्यादसंशयम् ॥ १.३९३॥ अपरं त्वं यद्भेद-मात्रेणापि हृष्टस्तदपयुक्तम्, यतः सर्वतोऽपि जनो विरूप-करणे समर्थो भवति नोपकर्तुम् । उक्तं च- घातयितुमेव नीचः पर-कार्यं वेत्ति न प्रसादयितुम् । पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ॥ १.३९४॥ दमनक आह-अनभिज्ञो भवान् नीति-शास्त्रस्य, तेनैतद्ब्रवीषि । उक्तं च यतः- जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महा-बलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ १.३९५॥ तच्छत्रु-भूतोऽयमस्माकं मन्त्रि-पदाहरणात् । उक्तं च- पितृ-पैतामहं स्थानं यो यस्यात्र जिगीषते । स तस्य सहजः शत्रुरुच्छेद्योऽपि प्रिये स्थितः ॥ १.३९६॥ तन् मया स उदासीनतया समानीतोऽभय-प्रदानेन यावत् तावदहमपि तेन साचिव्यात् प्रच्यावितः । अथवा साध्विदमुच्यते- दद्यात् साधुर्यदि निज-पदे दुर्जनाय प्रवेशं तन्-नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुल-मतिभिर्नावकाशोऽधमानां जारापि स्याद्गृह-पतिरिति श्रूयते वाक्यतोऽत्र ॥ १.३९७॥ तेन मया तस्योपरि वधोपाय एव विरच्यते । देश-त्यागाय वा भविष्यति । तच्च त्वां मुक्त्वान्यो न ज्ञास्यति । तदुक्तमेतत् ते स्वार्थायानुष्ठितम् । उक्तं च- निस्त्रिंशं हृदयं कृत्वा वाणीमिक्षु-रसोपामाम् । विकल्पोऽत्र न कर्तव्यो हन्यात् तत्रापकारिणम् ॥ १.३९८॥ अपरं मृतोऽपस्माकं भोज्यो भविष्यति । तदेकं तावद्वर-साधनम् । अपरं साचिव्यं च भविष्यति तृप्तिश्चेति । तद्गुण-त्रयेऽस्मिन्न् उपस्थिते कस्मान् मां दूषयसि त्वं जाड्य-भावात् । उक्तं च- परस्य पीडनं कुर्वन् स्वार्थ-सिद्धिं च पण्डितः । मूढ-बुद्धिर्न भक्षेत वने चतुरको यथा ॥ १.३९९॥ करटक आह-कथमेतत् ? स आह-

कथा १६ वज्र-दंष्ट्र-नाम-सिंह-कथा

अस्ति कस्मिंश्चिद्वनोद्देशे वज्र-दंष्ट्रो नाम सिंहः । तस्य चतुरक-क्रव्यमुख-नामानौ श‍ृगाल-वृकौ भृत्य-भूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथान्य-दिने सिंहेन कदाचिदासन्न-प्रसवा प्रसव-वेदनया स्व-यूथाद्भ्रष्टोष्ट्रुपविष्टा कस्मिंश्चिद्वन-गहने समासादिता । अथ तां व्यापाद्य यावदुदरं स्फोटयति, तावज् जीवन् लघु-दासेरक-शिशुर्निष्क्रान्तः । सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिमुपागतः । परं स्नेहाद्बाल-दासेकं त्यक्तं गृहमानीयेदमुवाच-भद्र, न तेऽस्ति मृत्योर्भयं मत्तो नान्यस्मादपि । ततः स्वेच्छयात्र वने भ्राम्यतामिति । यतस्ते शङ्कु-सदृशौ कर्णौ । ततः शङ्कुकर्णो नाम भविष्यति । एवमनुष्ठिते चत्वारोऽपि न एक-स्थाने विहारिणः परस्परमनेक-प्रकार-गोष्ठी-सुखमनुभवन्तस्तिष्ठन्ति । शङ्कुकर्णोऽपि यौवन-पदवीमारूढः क्षणमपि न तं सिंहं मुञ्चति । अथ कदाचिद्वज्र-दंष्ट्रस्य केनचिद्वन्येन मत्त-गजेन सह युद्धमभवत् । तेन मद-वीर्यात् स दन्त-प्रहारैस्तथा क्षत-शरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्-क्षाम-कण्ठस्तान् प्रोवाच-भोः ! अन्विष्यतां किञ्चित् सत्त्वं येनाहमेवं स्थितोऽपि तं व्यापाद्यात्मनो युष्माकं च क्षुत्-प्रणाशं करोमि । तच्छ्रुत्वा ते त्रयोऽपि वने सन्ध्या-कालं यावद्भ्रान्ताः, परं न किञ्चित् सत्त्वमासादितम् । अथ चतुरकश्चिन्तयामास-यदि शङ्कुकर्णोऽयं व्यापाद्येत ततः सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति । परं नैनं स्वामी मित्रत्वादाश्रय-समाश्रितत्वाच्च विनाशयिष्यति । अथवा बुद्धि-प्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति । उक्तं च- अवध्यं वाथवागम्यमकृत्यं नास्ति किञ्चन । लोके बुद्धिमतामत्र तस्मात् तां योजयामहम् ॥ १.४००॥ एवं विचिन्त्य शङ्कुकर्णमिदमाह-भोः शङ्कुकर्ण ! स्वामी तावत् पथ्यं विना क्षुधया परिपीड्यते । स्वाम्य-भावादस्माकमपि ध्रुवं विनाश एव । ततो वाक्यं किञ्चित् स्वाम्यर्थे वदिष्यामि । तच्छ्रूयताम् । शङ्कुकर्ण आह-भोः शीघ्रं निवेद्यतां, येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनोहिते कृते मया सुकृत-शतं कृतं भविष्यति । अथ चतुरक आह-भो भद्र ! आत्म-शरीरं द्विगुण-लाभेन स्वामिने प्रयच्छ, येन ते द्विगुणं शरीरं भवति । स्वामिनः पुनः प्राण-यात्रा भवति । तदाकर्ण्य शङ्कुकर्णः प्राह-भद्र ! यदेवं तन् मदीय-प्रयोजनमेतदुच्यताम् । स्वाम्यर्थः क्रियतामिति । परमत्र धर्मः प्रतिभूः इति । ते विचिन्त्य सर्वे सिंह-सकाशमाजग्मुः । ततश्चतुरक आह-देव ! न किञ्चित् सत्त्वं प्राप्तम् । भगवान् आदित्योऽपस्तं गतः । तद्यदि स्वामी द्विगुणं शरीरं प्रयच्छति । ततः शङ्कुकर्णोऽयं द्विगुण-वृद्ध्या स्व-शरीरं प्रयच्छति धर्म-प्रतिभुवा । सिंह आह-भोः, यदेवं तत् सुन्दरतरम् । व्यवहारस्यास्य धर्मः प्रतिभूः क्रियतामिति । अथ सिंह-वचनानन्तरं वृक-श‍ृगालाभ्यां विदारितोभय-कुक्षिः शङ्कुकर्णः पञ्चत्वमुपागतः । अथ वज्र-दंष्ट्रश्चतुरकमाह-भोश्चतुरक ! यावदहं नदीं गत्वा स्नानं देवतार्चन-विधिं कृत्वागच्छामि, तावत् त्वयात्रापमत्तेन भाव्यमितुक्त्वा नद्यां गतः । अथ तस्मिन् गते चतुरकश्चिन्तयामास-कथं ममैकाकिनो भोज्योऽयमुष्ट्रो भविष्यति इति विचिन्त्य क्रव्यमुखमाह-भोः क्रव्यमुख ! क्षुधालुर्भवान् । तद्यावदसौ स्वामी नागच्छति, तावत् त्वमस्योष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि । सोऽपि तच्छ्रुत्वा यावत् किञ्चिन् मांसमास्वादयति तावच्चतुरकेणोक्तम्-भोः क्रव्यमुख ! समागच्छति स्वामी । तत् त्यक्त्वैनं दूरे तिष्ठ, येनास्य भक्षणं न विकल्पयति । तथानुष्ठिते सिंहः समायातो यावदुष्ट्रं पश्यति तावद्रिक्तीकृत-हृदयो दासेरकः । ततो भृकुटिं कृत्वा परुषतरमाह-अहो केनैष उष्ट्र उच्छिष्टतां नीतो, येन तमपि व्यापादयामि । एवमभिहिते क्रव्यमुखश्चतुरक-मुखमवलोकयति । अथ चतुरको विहस्योवाच-भोः ! मामनादृत्य पिशितं भक्षयित्वाधुना मन्-मुखमवलोकयसि । तदास्वादयास्य दुर्णय-तरोः फलमिति । तदाकर्ण्य क्रव्यमुखो जीव-नाश-भयाद्दूर-देशं गतः । एतस्मिन्नन्तरे तेन मार्गेण दासेरक-सार्थो भाराक्रान्तः समायातः । तस्याग्रेसरोष्ट्रस्य कण्ठे महती घण्टा बद्धा । तस्याः शब्दं दुरतोऽपाकर्ण्य सिंहो जम्बुकमाह-भद्र, ज्ञायतां किमेष रौद्रः शब्दः श्रूयतेऽश्रुत-पूर्वः ? तच्छ्रुत्वा, चतुरकः किञ्चिद्वनान्तरं गत्वा सत्वरमभ्युपेत्य प्रोवाच-स्वामिन् ! गम्यतां गम्यतां यदि शक्नोषि गन्तुम् । सोऽब्रवीत्-भद्र, किमेवं मां व्याकुलयसि । तत् कथय किमेतत् ? इति चतुरक आह-स्वामिन्, एष धर्मराजस्तवोपरि कुपितः । यदनेनाकाले दासेरकोऽयं मदीयो व्यापादितः । तत् सहस्र-गुणमुष्ट्रमस्य सकाशाद्ग्रहीष्यामि । इति निश्चित्य बृहन्-मानमादायाग्रेसरस्योष्ट्रस्य ग्रीवायां घण्टां बद्ध्वा बध्य-दासेरक-सक्तानपि पितृ-पितामहान् आदाय वैर-निर्यातनार्थमायात एव । सिंहोऽपि तच्छ्रुत्वा सर्वतो दूरादेवावलोक्य मृतमुष्ट्रं परित्यज्य प्राण-भयात् प्रणष्टः । चतुरकोऽपि शनैः शनैस्तस्योष्ट्रस्य मांसं भक्षयामास । अतोऽहं ब्रवीमि-परसय पीडनं कुर्वन् (३९९) इति । अथ दमनके गते सञ्जीवकश्चिन्तयामास-अहो किमेतन् मया कृतम् ? यच्छष्पादोऽपि मांसाशितस्तस्यानुगः संवृत्तः । अथवा साध्विदमुच्यते- अगम्यानि पुमान् याति योऽसेव्यांश्च निषेवते । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ १.४०१॥ तत् किं करोमि ? क्व गच्छामि ? कथं मे शान्तिर्भविष्यति ? अथवा तमेव पिङ्गलकं गच्छामि । कदाचिन् मां शरणागतं रक्षति । प्राणैर्न वियोजयति । यत उक्तं च- धर्मार्थं यततामपीह विपदो देवाद्यदि स्युः क्वचित् तत् तासामुपशान्तये सुमतिभिः कार्यो विशेषान् नयः । लोके ख्यातिमुपागतात्र सकले लोकोक्तिरेषा यतो दग्धानां किल वह्निना हित-करः सेकोऽपि तस्योद्भवः ॥ १.४०२॥ तथा च- लोकेऽथवा तनु-भृतां निज-कर्म-पाकं नित्यं समाश्रितवतां सुहित-क्रियाणाम् । भावार्जितं शुभमथापशुभं निकामं यद्भावि तद्भवति नात्र विचार-हेतुः ॥ १.४०३॥ अपरं चान्यत्र गतस्यापि मे कस्यचिद्दुष्ट-सत्त्वस्य मांसाशिनः सकाशान् मृत्युर्भविष्यति । तद्वरं सिंहात् । उक्तं च- महद्भिः स्पर्धमानस्य विपदेव गरीयसी । दन्त-भङ्गेऽपि नागानां श्लाघ्यो गिरि-विदारणे ॥ १.४०४॥ तथा च- महतोऽपि क्षयं लब्ध्वा श्लाघ्यं नीचोऽपि गच्छति । दानार्थी मधुपो यद्वद्गज-कर्ण-समाहतः ॥ १.४०५॥ एवं निश्चित्य स स्थलित-गतिं मन्दं गत्वा सिंहाश्रयं पश्यन्नपठत्-अहो, साध्विदमुच्यते- अन्तर्लीन-भुजङ्गमं गृहमिवान्तःस्थोग्र-सिंहं वनं ग्राहाकीर्णमिवाभिराम-कमल-च्छाया-सनाथं सरः । कालेनार्य-जनापवाद-पिशुनैः क्षुद्रैरनार्यैः श्रितं दुःखेन प्रविगाह्यते सचकितं राज्ञां मनः सामयम् ॥ १.४०६॥ एवं पठन् दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृत-शरीरो दूरतरं प्रणाम-कृतिं विनापुपविष्टः । पिङ्गलकोऽपि तथाविधं तं विलोक्य दमनक-वाक्यं श्रद्दधानः कोपात् तस्योपरि पपात । अथ सञ्जीवकः खर-नख-विकर्तित-पृष्ठः श‍ृङ्गाभ्यां तदुदरमुल्लिख्य कथमपि तस्मादपेतः श‍ृङ्गाभ्यां हन्तुमिच्छन् युद्धायावस्थितः । अथ द्वावपि तौ पुष्पित-पलाश-प्रतिमौ परस्पर-वध-काङ्क्षिणौ दृष्ट्वा करटको दमनकमाह-भो मूढ-मते ! अनयोर्विरोधं वितन्वता त्वया साधु न कृतम् । न च त्वं नीति-तत्त्वं वेत्सि । नीतिविद्भिरुक्तं च- कार्याणुत्तम-दण्ड-साहस-फलानायास-साध्यानि ये प्रीत्या संशमयन्ति नीति-कुशलाः साम्नैव ते मन्त्रिणः । निःसाराल्प-फलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैस् तेषां दुर्नय-चेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १.४०७॥ तद्यदि स्वाम्यभिघातो भविष्यति तत् किं तव्दीय-मन्त्र-बुद्ध्या क्रियते । अथ सञ्जीवको न बध्यते तथापभव्यम् । यतः प्राण-सन्देहात् तस्य च वधः । तन् मूढ ! कथं त्वं मन्त्रि-पदमभिलषसि । साम-सिद्धिं न वेत्सि । तद्वृथा मनोरथोऽयं ते दण्डरुचेः । उक्तं च- सामादि-दण्ड-पर्यन्तो नयः प्रोक्तः स्वयम्भुवा । तेषां दण्डस्तु पापीयांस्तं पश्चाद्विनियोजयेत् ॥ १.४०८॥ तथा च- साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥ १.४०९॥ तथा च- आदौ साम प्रयोक्तव्यं पुरुषेण विजानता । साम-साध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥ १.४१०॥ न चन्द्रेण न चाउषध्या न सूर्येण न वह्निना । साम्नैव विलयं याति विद्वेष-प्रभवं तमः ॥ १.४११॥ तथा यत् त्वं मन्त्रित्वमभिलषसि, तदपयुक्तम् । यतस्त्वं मन्त्रि-गतिं न वेत्सि । यतः पञ्च-विधो मन्त्रः । स च कर्मणामारम्भोपायः, पुरुष-द्रव्य-सम्पत्, देश-काल-विभागः, विनिपात-प्रतीकारः, कार्य-सिद्धिश्चेति । सोऽयं स्वाम्यमात्ययोरेकतमस्य किं वा द्वयोरपि विनिपातः समुत्पद्यते लग्नः । तद्यदि काचिच्छक्तिरस्ति तद्विचिन्त्यतां विनिपात-प्रतीकारः । भिन्न-सन्धाने हि मन्त्रिणां बुद्धि-परीक्षा । तन् मूर्ख ! तत् कर्तुमसमर्थत्वं यतो विपरीत-बुद्धिरसि । उक्तं च- मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥ १.४१२॥ अन्यच्च- घातयितुमेव नीचः पर-कार्यं वेत्ति न प्रसाधयितुम् । पातयितुमेव शक्तिर्नाखोरुद्धर्तुमन्न-पिटकम् ॥ १.४१३॥ अथवा न ते दोषोऽयम् । स्वामिनो दोषः । यस्ते वाक्यं श्रद्दधाति । उक्तं च- नराधिपा नीच-जनानुवर्तिनो बुधोपदिष्टेन पथा न यान्ति ये । विशन्ततो दुर्गम-मार्ग-निर्गमं समस्त-सम्बाधमनर्थ-पञ्जरम् ॥ १.४१४॥ तद्यदि त्वमस्य मन्त्री भविष्यसि तदान्योऽपि कश्चिन् नास्य समीपे साधु-जनः समेष्यति । उक्तं च- गुणालयोऽपसन् मन्त्री नृपतिर्नाधिगम्यते । प्रसन्न-स्वादु-सलिलो दुष्ट-ग्राह्यो यथा ह्रदः ॥ १.४१५॥ तथा च शिष्ट-जन-रहितस्य स्वामिनोऽपि नाशो भविष्यति । उक्तं च- चित्रास्वाद-कथैर्भृत्यैरनायासित-कार्मुकैः । ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ १.४१६॥ तत् किं मूर्खोपदेशेन । केवलं दोषो न गुणः । उक्तं च- नानाम्यं नमते दारु नाश्मनि स्यात् क्षुर-क्रिया । सूची-मुखं विजानीहि नाशिष्यायोपश्यते ॥ १.४१७॥ दमनक आह--कथमेतत् ? सोऽब्रवीत्-

कथा १७ वानर-यूथ-कथा

अस्ति कस्मिंश्चित् पर्वतैक-देशे वानर-यूथम् । तच्च कदाचिद्धेमन्त-समयेऽतिकठोर-वात-संस्पर्श-वेपमान-कलेवरं तुषार-वर्षोद्धत-प्रवर्ष-घन-धारा-निपात-समाहतं न कथञ्चिच्छान्तिमगमत् । अथ केचिद्वानरा वह्नि-कण-सदृशानि गुञ्जा-फलानवचित्य वह्नि-वाञ्छया फूत्कुर्वन्तः समन्तात् तस्थुः । अथ सुचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच-भोः, सर्वे मूर्खा यूयम् । नैते वह्नि-कणाः गुञ्जा-फलानि एतानि । तत् किं वृथा श्रमेण । नैतस्माच्छीत-रक्षा भविष्यति । तदन्विष्यतां कश्चिन् निर्वातो वन-प्रदेशो गुहा गिरि-कन्दरं वा । अद्यापि सटोपा मेधा दृश्यन्ते । अथ तेषामेकतमो वृद्ध-वानरस्तमुवाच-भो मूर्ख ! किं तावदनेन व्यापारेण । तद्गम्यताम् । उक्तं च- मुहुर्विघ्नित-कर्माणं द्यूत-कारं पराजितम् । नालापयेद्विवेक-ज्ञो यदीच्छेत् सिद्धिमात्मनः ॥ १.४१८॥ तथा च- आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् । समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥ १.४१९॥ सोऽपि तमनादृत्य भूयोऽपि वानराननवरतमाह-भोः ! किं वृथा क्लेशेन ? अथ यावदसौ न कथञ्चित् प्रलपन् विरमति तावदेकेन वानरेण व्यर्थ-श्रमत्वात् कुपितेन पक्षाभ्यां गृहीत्वा शिलायामास्फालित उपरतश्च । अतोऽहं ब्रवीमि-नानम्यं नमते दारु इतादि । तथा च- उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् ॥ १.४२०॥ अन्यच्च- उपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥ १.४२१॥ दमनक आह-कथमेतत् ? सोऽब्रवीत्-

कथा १८ शमी-वृक्षस्थ-चटक-दम्पती-कथा

कस्मिंश्चिद्वने शमी-वृक्ष-शाखालम्बित-वसथं कृत्वारण्य-चटक-दम्पती प्रतिवसतः स्म । अथ कदाचित् तयोः सुख-संस्थयोर्हेमन्त-मेघो मन्दं मन्दं वर्षितुमारब्धः । अत्रान्तरे कश्चिच्छाखा-मृगो वातासार-समाहतः प्रोद्धूषित-शरीरो दन्तवीणां वादयन् वेपमानस्तस्याः शम्या मूलमासाद्योपविष्टः । अथ तं तादृषमवलोक्य चटका प्राह-भो भद्र ! हस्त-पाद-समोपेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ कथं न कुरुषे गृहम् ॥ १.४२२॥ एतच्छ्रुत्वा तां वानरः सकोपमाह-अधमे कस्मान् न त्वं मौन-व्रता भवसि ? अहो धार्ष्ट्यमस्याः । अद्य मामुपहसति- सूची-मुखि दुराचारा रण्डा पण्डित-वादिनी । नाशङ्कते प्रजल्पन्ती तत् किमेनां न हन्महम् ॥ १.४२३॥ एवं प्रलप्य तामाह-मुग्धे ! किं मम चिन्तया तव प्रयोजनम् ? उक्तं च- वाच्यं श्रद्धा-समेतस्य पृच्छतेश्च विशेषतः । प्रोक्तं श्रद्धा-विहीनस्य अरण्य-रुदितोपमम् ॥ १.४२४॥ तत् किं बहुना तावत् । कुलाय-स्थितया तया पुनरपभिहितः । स तावत् तां शमीमारुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि-उपदेशो न दातव्यः इति । तन् मूर्ख ! शिक्षापितोऽपि न शिक्षितस्त्वम् । अथवा न ते दोषोऽस्ति, यतः साधोः शिक्षा गुणाय सम्पद्यते, नासाधोः । उक्तं च- किं करोतेव पाण्डित्यमस्थाने विनियोजितम् । अन्धकार-प्रतिच्छन्ने घटे दीप इवाहितः ॥ १.४२५॥ तद्व्यर्थ-पाण्डित्यमाश्रित्य मम वचनमश‍ृण्वन्न् आत्मनः शान्तिमपि वेत्सि । तन् नूनमपजातस्त्वम् । उक्तं च- जातः पुत्रोऽनुजातश्च अतिजातस्तथैव च । अपजातश्च लोकेऽस्मिन् मन्तव्याः शास्त्र-वेदिभिः ॥ १.४२६॥ मातृ-तुल्य-गुणो जातस्त्वनुजातः पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥ १.४२७॥ अपात्मनो विनाशं गणयति न खलः पर-व्यसन-हृष्टः । प्रायो मस्तक-नाशे समर-मुखे नृत्यति कबन्धः ॥ १.४२८॥ अहो, साध्विदमुच्यते- धर्म-बुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थ-पाण्डित्यात् पिता धूमेन घातितः ॥ १.४२९॥ दमनक आह--कथमेतत् ? सोऽब्रवीत्-

कथा १९ धर्म-बुद्धि-पाप-बुद्धि-कथा

कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः । अथ कदाचित् पापबुद्धिना चिन्तितं यदहं तावन् मूर्खो दारिद्र्योपेतश्च । तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वा अस्याश्रयेणार्थोपार्जनां कृत्वैनमपि वञ्चयित्वा सुखीभवामि । अथान्यस्मिन्नहनि पापबुद्धिर्धर्मबुद्धिं प्राह-भो मित्र ! वार्धक-भावे किं त्वात्म-विचेष्टितं स्मरसि । देशान्तरमदृष्ट्वा कां शिष्ट-जनस्य वार्त्तां कथयिष्यसि ? उक्तं च- देशान्तरेषु बहु-विध-भाषा-वेषादि येन न ज्ञातम् । भ्रमता धरणी-पीठे तस्य फलं जन्मनो व्यर्थम् ॥ १.४३०॥ तथा च- विद्यां वित्तं शिल्पं तावन् नाप्नोति मानवः सम्यक् । यावद्व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ॥ १.४३१॥ अथ तस्य तद्वचनमाकर्ण्य प्रहृष्ट-मनास्तेनैव सह गुरु-जनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धि-प्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तमासादितम् । ततश्च तौ द्वावपि प्रभूतोपार्जित-द्रव्यौ प्रहृष्टौ स्व-गृहं प्रतौत्सुक्येन प्रस्थितौ । उक्तं च- प्राप्त-विद्यार्थ-शिल्पानां देशान्तर-निवासिनाम् । क्रोश-मात्रोऽपि भू-भागः शत-योजनवद्भवेत् ॥ १.४३२॥ अथ स्व-स्थान-समीप-वर्तिना पापबुद्धिना धर्मबुद्धिरभिहितः-भद्र ! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते । यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते । तदत्रैव वन-गहने क्वापि भूमौ निक्षिप्य किञ्चिन् मात्रमादाय गृहं प्रविशावः । भूयोऽपि प्रयोजने सञ्जाते तन्-मात्रं समेत्यास्मात् स्थानान् नेष्यावः । उक्तं च- न वित्तं दर्शयेत् प्राज्ञः कस्यचित् स्वल्पमपहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ १.४३३॥ तथा च- यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ १.४३४॥ तदाकर्ण्य धर्मबुद्धिराह-भद्र एवं क्रियताम् । तथानुष्ठिते द्वावपि तौ स्व-गृहं गत्वा सुखेन संस्थितवन्तौ । अथान्यस्मिन्नहनि पापबुद्धिर्निशीथेऽटव्यां गत्वा तत् सर्वं वित्तं समादाय गर्तं पूरयित्वा स्व-भवनं जगाम । अथान्येद्युर्धर्मबुद्धिं समेत्य प्रोवाच-सखे बहु-कुटुम्बा वयं वित्ताभावात् सीदामः । तद्गत्वा तत्र स्थाने किञ्चिन् मात्रं धनमानयावः । सोऽब्रवीत्-भद्र, एवं क्रियताम् । अथ द्वावपि गत्वा तत् स्थानं यावत् खनतस्तावद्रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस्ताडयन् प्रोवाच-भो धर्मबुद्धे ! त्वया हृतमेतद्धनं, नान्येन । यतो भूयोऽपि गर्तापूरणं कृतम् । तत् प्रयच्छ मे तस्यार्धम् । अन्यथाहं राज-कुले निवेदयिष्यामि । स आह-भो दुरात्मन् ! मा मैवं वद । धर्मबुद्धिः खल्वहम् । नैतच्चौर-कर्म करोमि । उक्तं च- मातृवत् पर-दाराणि पर-द्रव्याणि लोष्टवत् । आत्मवत् सर्व-भूतानि वीक्षन्ते धर्म-बुद्धयः ॥ १.४३५॥ एवं द्वावपि विवदमानौ धर्माधिकारिणं गतौ ? प्रोचतुश्च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठित-पुरुषैर्दिव्यार्थं यावन् नियोजितौ तावत् पापबुद्धिराह- अहो न सम्यग्-दृष्टो न्यायः । उक्तं च- विवादे अन्विष्यते पत्रं तदभावेऽपि साक्षिणः । साक्षभावात् ततो दिव्यं प्रवदन्ति मनीषिणः ॥ १.४३६॥ तदत्र विषये मम वृक्ष-देवताः साक्षि-भूतास्तिष्ठन्ति । ता अपावयोरेकतरं चौरं साधुं वा करिष्यन्ति । अथ तैः सर्वैरभिहितम्-भो युक्तमुक्तं भवता । उक्तं च- अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते । न तत्र युज्यते (विद्यते) दिव्यं किं पुनर्वन-देवताः ॥ १.४३७॥ तदस्माकमपत्र विषये महत् कौतूहलं वर्तते । प्रत्यूष-समये युवाभ्यामपस्माभिः सह तत्र वनोद्देशे गन्तव्यमिति । एतस्मिन्नन्तरे पापबुद्धिः स्व-गृहं गत्वा स्व-जनकमुवाच-तात, प्रभूतोऽयं मयार्थो धर्मबुद्धेश्चोरितः । स च तव वचनेन परिणतिं गच्छति । अन्यथास्माकं प्राणैः सह यास्यति । स आह-वत्स, द्रुतं वद येन प्रोच्य तद्द्रव्यं स्थिरतां नयामि । पापबुद्धिराह-तात, अस्ति तत्-प्रदेशे महा-शमी । तस्यां महत् कोटरमस्ति । तत्र त्वं साम्प्रतमेव प्रविश । ततः प्रभाते यदाहं सत्य-श्रावणं करोमि, तदा त्वया वाच्यं यद्धर्मबुद्धिश्चौर इति । तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धि-पुरः-सरो धर्माधिकरणकैः सह तां शमीमभ्येत्य तार-स्वरेण प्रोवाच । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ १.४३८॥ भगवति वन-देवते ! आवयोर्मध्ये यश्चौर तत् कथयत । अथ पापबुद्धि-पिता शमी-कोटर-स्थः प्रोवाच-भो, धर्मबुद्धिना हृतमेतद्धनम् । तदाकर्ण्य सर्वे ते राज-पुरुषा विस्मयोत्फुल्ल-लोचना यावद्धर्मबुद्धेर्वित्त-हरणोचितं निग्रहं शास्त्र-दृष्ट्यावलोकयन्ति तावद्धर्मबुद्धिना तच्छमी-कोटरं वह्नि-भोज्य-द्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिन् शमी-कोटरेऽर्ध-दग्ध-शरीरः स्फुटितेक्षणः करुणं परिदेवयन् पापबुद्धि-पिता निश्चक्राम । ततश्च तैः सर्वैः पृष्टः-भो किमिदम् ? इतुक्ते इदं सर्वं कुकृत्यं पापबुद्धेः कारणाज् जातमितुक्त्वा मृतः । ततस्ते राज-पुरुषाः पापबुद्धिं शमी-शाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशंस्येदमूचुः- अहो साध्विदमुच्यते- उपायं चिन्तयेत् प्राज्ञस्तथापायमपि चिन्तयेत् । पश्यतो बक-मूर्खस्य नकुलैर्भक्षिताः सुताः ॥ १.४३९॥ धर्म-बुद्धिः प्राह-कथमेतत् ? ते प्रोचुः-

कथा २० कृष्ण-सर्प-कथा

अस्ति कस्मिंश्चिद्वनोद्देशे बहु-बक-सनाथो वट-पादपः । तस्य कोटरे कृष्ण-सर्पः प्रतिवसति स्म । स च बक-बालकानजात-पक्षानपि सदैव भक्षयन् कालं नयति । अथैको बकस्तेन भक्षितानपत्यानि दृष्ट्वा शिशु-वैराग्यात् सरस्तीरमासाद्य बाष्प-पूरैत-नयनोऽधो-मुखस्तिष्ठति । तं च तादृक्-चेष्टितमवलोक्य कुलीरकः प्रोवाच-माम किमेवं रुद्यते भवताद्य ? स आह-भद्र किं करोमि ? मम मन्द-भाग्यस्य बालकाः कोटर-निवासिना सर्पेण भक्षिताः । तद्दुःख-दुःखितोऽहं रोदिमि । तत् कथय मे यदस्ति कश्चिदुपायस्तद्विनाशाय । तदाकर्ण्य कुलीरकश्चिन्तयामास-अयं तावदस्मत्-सहज-वैरी । तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येऽपि बकाः सर्वे सङ्क्षयमायान्ति । उक्तं च- नवनीत-समां वाणीं कृत्वा चित्तं तु निर्दयम् । तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा ॥ १.४४०॥ आह च-माम, यदेवं तन् मत्स्य-मांस-खण्डानि नकुलस्य बिल-द्वारात् सर्प-कोटरं यावत् प्रक्षिप यथा नकुलस्तन्-मार्गेण गत्वा तं दुष्ट-सर्पं विनाशयति । अथ तथानुष्ठिते मत्स्य-मांसानुसारिणा नकुलेन तं कृष्ण-सर्पं निहत्य तेऽपि तद्वृक्षाश्रयाः सर्वे बकाश्च शनैः शनैर्भक्षिताः । अतो वयं ब्रूमः-उपायं चिन्तयेदिति । एवं मूढ ! त्वयापपायश्चिन्तितो नोपायः पाप-बुद्धिवत् । तन् न भवसि त्वं सज्जनः । केवलं पाप-बुद्धिरसि । ज्ञातो मया स्वामिनः प्राण-सन्देहानयनात् । प्रकटीकृतं त्वया स्वयमेवात्मनो दुष्टत्वं कौटिल्यं च । अथवा साध्विदमुच्यते- यत्नादपि कः पश्येच्छिखिनामाहार-निःसरण-मार्गम् । यदि जलद-ध्वनि-मुदितास्त एव मूढा न नृत्येयुः ॥ १.४४१॥ यदि त्वं स्वामिनमेनां दशां नयसि तदस्मद्विधस्य का गणना ? तस्मान् ममासन्नेन भवता न भाव्यम् । उक्तं च- तुलां लोह-सहस्रस्य यत्र खादन्ति मूषकाः । राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ १.४४२॥ दमनक आह--कथमेतत् ? सोऽब्रवीत्-

कथा २१ जीर्णधन-नाम-वणिक्-पुत्र-कथा

अस्ति कस्मिंश्चिदधिष्ठाने जीर्णधनो नाम वणिक्-पुत्रः । स च द्रव्य-क्षयाद्देशान्तर-गमन-मना व्यचिन्तयत्- यत्र देशे अथ वा स्थाने भोगान् भुक्त्वा स्ववीर्यतः । तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः ॥ १.४४३॥ तथा च- येनाहङ्कारयुक्तेन चिरं विलसितं पुरा । दीनं वदति तत्रैव यः परेषां स निन्दितः ॥ १.४४४॥ तस्य च गृहे सहस्र-लोह-भार-घटिता पूर्व-पुरुषोपार्जिता तुलासीत् । तां च कस्यचिद्छ्रेष्टिनो गृहे निक्षेप-भूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्व-पुरमागत्य तं श्रेष्ठिनमुवाच-भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेप-तुला । स आह-भो ! नास्ति सा त्वदीया तुला । मूषिकैर्भक्षिता । जीर्णधन आह-भोः श्रेष्ठिन् ! नास्ति दोषस्ते यदि मूषिकैर्भक्षितेति । ईदृगेवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थं गमिष्यामि । तत् त्वमात्मीयं शिशुमेनं धनदेव-नामानं मया सह स्नानोपकरण-हस्तं प्रेषयेति । सोऽपि चौर्य-भयात् तस्य शङ्कितः स्व-पुत्रमुवाच-वत्स, पितृव्योऽयं तव स्नानार्थं नद्यां यास्यति । तद्गम्यतामनेन सार्धं स्नानोपकरणमादायेति । अहो साध्विदमुच्यते- न भक्त्या कस्यचित् कोऽपि प्रियं प्रकुरुते नरः । मुक्त्वा भयं प्रलोभं वा कार्य-कारणमेव वा ॥ १.४४५॥ तथा च- अत्यादरो भवेद्यत्र कार्य-कारण-वर्जितः । तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥ १.४४६॥ अथासौ वणिक्-शिशुः स्नानोपकरणमादाय प्रहृष्ट-मनास्तेनाभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदी-गुहायां प्रक्षिप्य तद्द्वारं बृहच्छिलयाच्छाद्य सत्वरं गृहमागतः । पृष्टश्च तेन वणिजा-भोऽभ्यागत तत् कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः इति । स आह-नदी-तटात् स श्येनेन हृत इति । श्रेष्ठाह-मिथ्या-वादिन् ! किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति ? तत् समर्पय मे सुतम्, अन्यथा राज-कुले निवेदयिष्यामीति । स आह-भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोह-भार-घटितां तुलां न भक्षयन्ति । तदर्पय मे तुलां यदि दारकेण प्रयोजनम् । एवं विवदमानौ द्वावपि राज-कुलं गतौ । तत्र श्रेष्ठी तार-स्वरेण प्रोवाच-भोऽब्रह्मण्यमब्रह्मण्यम् । मम शिशुरनेन चौरेणापहृतः । अथ धर्माधिकारिणस्तमूचुः-भोः समर्प्यतां श्रेष्ठि-सुतः । स आह-किं करोमि ? पश्यतो मे नदी-तटाच्छ्येनेनापहृतः शिशुः । तच्छ्रुत्वा ते प्रोचुः-भो न सत्यमभिहितं भवता । किं श्येनः शिशुं हर्तुं समर्थो भवति ? स आह-भो भोः श्रूयतां मद्वचः । तुलां लोह-सहस्रस्य यत्र खादन्ति मूषिकाः । राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ १.४४७॥ ते प्रोचुः-कथमेतत् ? ततः श्रेष्ठी सभ्यानामग्रे सर्वं वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तौ परस्परं सम्बोध्य तुला-शिशु-प्रदानेन सन्तोषितौ । अतोऽहं ब्रवीमि-तुलां लोह-सहस्रस्य इति । तन् मूर्ख ! सञ्जीवक-प्रसादमसहमानेन त्वयैतत् कृतम् । अहो साध्विदमुच्यते- प्रायेणात्र कुलान्वितं कुकुलजाः श्री-वल्लभं दुर्भगा दातारं कृपणा ऋजूननृजवो वित्ते स्थितं निर्धनाः । वैरूप्योपहृताश्च कान्त-वपुषं धर्माश्रयं पापिनो नाना-शास्त्र-विचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा ॥ १.४४८॥ तथा च- मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः । व्रतिनः पाप-शीलानामसतीनां कुल-स्त्रियः ॥ १.४४९॥ तन् मूर्ख त्वया हितमपहितं कृतम् । उक्तं च- पण्डितोऽपि वरं शत्रुर्न मूर्खो हित-कारकः । वानरेण हतो राजा विप्राश्चीरेण रक्षिताः ॥ १.४५०॥ दमनक आह--कथमेतत् ? सोऽब्रवीत्-

कथा २२ नृप-सेवक-वानर-कथा

कस्यचिद्राज्ञो नित्यं वानरोऽतिभक्ति-परोऽङ्ग-सेवकोऽन्तः-पुरे अपप्रतिषिद्ध-प्रसरोऽतिविश्वास-स्थानमभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तत्र एवोपविशति । ततस्तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्माच्चिरायुरिच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः । अपरमेकस्मिन् नगरे कोऽपि विप्रो महा-विद्वान् परं पूर्व-जन्म-योगेन चौरो वर्तते । तस्मिन् पुरेऽन्य-देशादागतांश्चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्-अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथवा साध्विदमुच्यते- असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ १.४५१॥ अथ तस्मिन् सेवां कुर्वति तैर्विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि । ततस्तानि जङ्घा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्त-विप्रस्तान् विप्रान् गन्तुमुद्यतान् प्रेक्ष्य चिन्ता-व्याकुलित-मनाः सञ्जातः- अहो धनमेतन् न किञ्चिन् मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान् निहत्य सर्व-रत्नानि गृह्णामि । इति विचिन्त्य तेषामग्रे सकरुणं विलप्येदमाह-भो मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः । तन् मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहाय-भूतं मामपि सहैव नयत । तद्वचः श्रुत्वा ते करुणार्द्र-चित्तास्तेन सममेव स्व-देशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानामपि पल्ली-पुर-मध्ये व्रजतां ध्वाङ्क्षाः कथयितुमारब्धाः-रे रे किराताः ! धावत धावत । सपाद-लक्ष-धनिनो यान्ति । एतान् निहत्य धनं नयत । ततः किरातैर्ध्वाङ्क्ष-वचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर्जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किञ्चिन् न लब्धम् । तदा तैः किरातैरभिहितम्-भोः पान्थाः ! पुरा कदापि ध्वाङ्क्ष-वचनमनृतं नासीत् । ततो भवतां सन्निधौ क्वापि धनं विद्यते तदर्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः । तदा तेषामीदृशं वचनमाकर्ण्य चौर-विप्रेण मनसि चिन्तितम्-यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्यैतान् मुञ्चामि । उक्तं च- मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति । अद्य वाब्द-शतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ १.४५२॥ तथा च- गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः । सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥ १.४५३॥ इति निश्चित्याभिहितं-भोः किराताः ! यदेवं ततो मां पूर्वं निहत्य विलोकयत । ततस्तैस्तथानुष्ठिते तं धन-रहितमवलोक्यापरे चत्वारोऽपि मुक्ताः । अतोऽहं ब्रवीमि-पण्डितोऽपि वरं शत्रुः इति । अथैवं संवदतोः सञ्जीवकः क्षणमेकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर्वसुन्धरा-पीठे निपपात । अथ तं गतासुमवलोक्य पिङ्गलकस्तद्गुण-स्मरणार्द्र-हृदयः प्रोवाच-भोः, अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वास-घातादन्यन् नास्ति पापतरं कर्म । उक्तं च- मित्र-द्रोही कृतघ्नश्च यश्च विश्वास-घातकः । ते नरा नरकं यान्ति यावच्चन्द्र-दिवाकरौ ॥ १.४५४॥ भूमि-क्षये राज-विनाश एव भृत्यस्य वा बुद्धिमतो विनाशे । नो युक्तमुक्तं हनयोः समत्वं नष्टापि भूमिः सुलभा न भृत्याः ॥ १.४५५॥ तथा मया सभा-मध्ये स सदैव प्रशंसितः । तत् किं कथयिष्यामि तेषामग्रतः । उक्तं च- उक्तो भवति यः पूर्वं गुणवान् इति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥ १.४५६॥ एवं-विधं प्रलपन्तं दमनकः समेत्य सहर्षमिदमाह-देव, कातरतमस्तवैष न्यायो यद्द्रोह-कारिणं शष्प-भुजं हत्वेत्थं शोचसि । तन् नैतदुपपन्नं भूभुजाम् । उक्तं च- पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् । प्राण-द्रोहं यदा गच्छेद्धन्तव्यो नास्ति पातकम् ॥ १.४५७॥ तथा च- राजा घृणी ब्राह्मणः सर्व-भक्षी स्त्री चात्रपा दुष्टमतिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रसादी त्याज्या अमी यश्च कृतं न वेत्ति ॥ १.४५८॥ अपि च- सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुरपि चार्थ-परा वदान्या । भूरि-व्यथा प्रचुर-वित्त-समागमा च वेश्याङ्गनेव नृप-नीतिरनेक-रूपा ॥ १.४५९॥ अपि च- अकृतोपद्रवः कश्चिन् महानपि न पूज्यते । पूजयन्ति नरा नागान् न तार्क्ष्यं नाग-घातिनम् ॥ १.४६०॥ तथा च- अशोच्यानन्वशोचस्त्वं प्रज्ञा-वादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ १.४६१॥ एवं तेन सम्बोधितः पिङ्गलकः सञ्जीवक-शोकं त्यक्त्वा दमनक-साचिव्येन राज्यमकरोत् । इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-भेदो नाम प्रथमं तन्त्रम् ॥१॥

२. मित्र-सम्प्राप्तिः

अथ मित्र-सम्प्राप्तिः अथेदमारभ्यते मित्र-सम्प्राप्तिर्नाम द्वितीयं तन्त्रम् । यस्यायमाद्यः श्लोकः- असाधना अपि प्राज्ञा बुद्धिमनोत् बहु-श्रुताः । साधयन्ताशु कार्याणि काकाखु-मृग-कूर्मवत् ॥ २.१॥ तद्यथानुश्रूयते- प्रस्तावना-कथा लघुपतनक-चित्रग्रीव-वृत्तान्तः अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान् नाना-विहङ्गोपभुक्त-फलः कीटैरावृत-कोटरश्छायाश्वासित-पथिक-जन-समूहो न्यग्रोध-पादपो महान् । अथवा युक्तम्- छाया-सुप्त-मृगः शकुन्त-निवहैर्विष्वग्-विलुप्त-च्छदः कीटैरावृत-कोटरः कपि-कुलैः स्कन्धे कृत-प्रश्रयः । विश्रब्धं मधुपैर्निपीत-कुसुमः श्लाघ्यः स एव द्रुमः सर्वाङ्गैर्बहु-सत्त्व-सङ्ग-सुखदो भू-भार-भूतोऽपरः ॥ २.२॥ तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्राण-यात्रार्थं पुरमुद्दिश्य प्रचलितो यावत् पश्यति, तावज् जाल-हस्तोऽतिकृष्ण-तनुः स्फुटित-चरण ऊर्ध्व-केशो यम-किङ्कराकारो नरः सम्मुखो बभूव । अथ तं दृष्ट्वा शङ्कित-मना व्यचिन्तयत्-यदयं दुरात्माद्य ममाश्रय-वट-पादप-सम्मुखोऽभ्येति । तन् न ज्ञायते किमद्य वट-वासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा । एवं बहुविधं विचिन्त्य तत्-क्षणान् निवृत्य तमेव बट-पादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच-भोः ! अयं दुरात्मा लुब्धको जाल-तण्डुल-हस्तः समभ्येति । तत् सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तण्डुलान् प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैरपि कालकूट-सदृशा द्रष्टव्याः । एवं वदतस्तस्य स लुब्धकस्तत्र बट-तल आगत्य जालं प्रसार्य सिन्दु-वार-सदृशांस्तण्डुलान् प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस्तत्र स्थितास्ते लघु-पतनक-वाक्यार्गलया निवारितास्तांस्तण्डुलान् हालाहालाङ्कुरान् इव वीक्षमाणा निभृतास्तस्थुः । अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्र-परिवारः प्राण-यात्रार्थ-परिभ्रमंस्तांस्तण्डुलान् दूरतोऽपि पश्यन् लघुपतनकेन निवार्यमाणोऽपि जिह्वा-लौल्याद्भक्षणार्थमपतत् । सपरिवारो निबद्धश्च । अथवा साध्विदमुच्यते- जिह्वा-लौल्य-प्रसक्तानां जल-मध्य-निवासिनाम् । अचिन्तितो वधोऽज्ञानां मीनानामिव जायते ॥ २.३॥ अथवा दैव-प्रतिपतिकूलतया भवतेवम् । न तस्य दोषोऽस्ति । उक्तं च- पौलस्त्यः कथमन्य-दार-हरणे दोषं न विज्ञातवान् रामेणापि कथं न हेम-हरिणस्यासम्भवो लक्षितः । अक्षैश्चापि युधिष्ठिरेण सहसा प्राप्तो हनर्थः कथं प्रत्यासन्न-विपत्ति-मूढ-मनसां प्रायो मतिः क्षीयते ॥ २.४॥ तथा च- कृतान्त-पाश-बद्धानां दैवोपहत-चेतसाम् । बुद्धयः कुब्ज-गामिन्यो भवन्ति महतामपि ॥ २.५॥ अत्रान्तरे लुब्धकस्तान् बद्धान् विज्ञाय प्रहृष्ट-मनाः प्रोद्यत-यष्टिस्तद्वधार्थं प्रधावितः । चित्रग्रीवोऽपात्मानं सपरिवारं बद्धं मत्वा लुब्धकमायान्तं दृष्ट्वा तान् कपोतान् ऊचे-अहो, न भेतव्यम् । उक्तं च- व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति तत्-प्रभावादसंशयम् ॥ २.६॥ सम्पत्तौ च विपत्तौ च महतामेक-रूपता । उदये सविता रक्तो रक्तश्चास्त-मये तथा ॥ २.७॥ तत् सर्वे वयं हेलयोड्डीय सपाश-जाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः । नो चेद्भय-विक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ । ततो मृत्युमवाप्स्यथ । उक्तं च- तन्तवोऽपायता नित्यं तन्तवो बहुलाः समाः । बहून् बहुत्वादायासान् सहन्तीतुपमा सताम् ॥ २.८॥ तथानुष्ठिते लुब्धको जालमादायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थोऽपि पर्यधावत् । तत ऊर्ध्वानन्ः श्लोकमेनमपठत् । जालमादाय गच्छन्ति संहताः पक्षिणोऽपमी । यावच्च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥ २.९॥ लघुपतनकोऽपि प्राण-यात्रा-क्रियां त्यक्त्वा किमत्र भविष्यन्तीति कुतूहलात् तत्-पृष्ठतोऽनुसरति । अथ दृष्टेरगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकमपठन् निवृत्तश्च- नहि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतल-गतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥ २.१०॥ तथा च- पराङ्मुखे विधौ चेत् स्यात् कथञ्चिद्द्रविणोदयः । तत् सोऽन्यदपि सङ्गृह्य याति शङ्ख-निधिर्यथा ॥ २.११॥ तदास्तां तावद्विहङ्गामिष-लोभो यावत् कुटुम्ब-वर्तनोपाय-भूतं जालमपि मे नष्टम् । चित्रग्रीवोऽपि लुब्धकमदर्शनीभूतं ज्ञात्वा तान् उवाच-भोः ! निवृत्तः स दुरात्मा लुब्धकः । तत् सर्वैरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्राग्-उत्तर-दिग्-भागे । तत्र मम सुहृद्धिरण्यको नाम मूषकः सर्वेषां पाश-च्छेदं करिष्यति । उक्तं च- सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते । वाङ्-मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे ॥ २.१२॥ एवं ते कपोताश्चित्रग्रीवेण सम्बोधिता महिलारोप्ये नगरे हिरण्यक-बिल-दुर्गं प्रापुः । हिरण्यकोऽपि सहस्र-मुख-बिल-दुर्गं प्रविष्टः सन्नकुतोभयः सुखेनास्त । अथवा साध्विदमुच्यते- दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः । सर्वेषां जायते वश्यो दुर्ग-हीनस्तथा नृपः ॥ २.१३॥ तथा च- न गजानां सहस्रेण न च लक्षेण वाजिनाम् । तत् कर्म सिध्यते राज्ञां दुरेणैकेन यद्रणे ॥ २.१४॥ शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीति-शास्त्र-विदो जनाः ॥ २.१५॥ अथ चित्रग्रीवो बिलमासाद्य तार-स्वरेण प्रोवाच-भो भो मित्र हिरण्यक ! सत्वरमागच्छ । महती मे व्यसनावस्था वर्तते । तच्छ्रुत्वा हिरण्यकोऽपि बिल-दुर्गान्तर्गतः सन् प्रोवाच-भोः ! को भवान् ? किमर्थमायातः ? किं कारणम् ? कीदृक् ते व्यसनावस्थानाम् ? तत् कथ्यतामिति । तच्छ्रुत्वा चित्रग्रीव आह-भोः ! चित्रग्रीवो नाम कपोत-राजोऽहं ते सुहृत् । तत् सत्वरमागच्छ । गुरुतरं प्रयोजनमस्ति । तदाकर्ण्य पुलकित-तनुः प्रहृष्टात्मा स्थिर-मनास्त्वरमाणो निष्क्रान्तः । अथवा साध्विदमुच्यते- सुहृदः स्नेह-सम्पन्ना लोचनानन्द-दायिनः । गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम् ॥ २.१६॥ आदित्यस्योदयं तात ताम्बूलं भारती कथा । इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥ २.१७॥ सुहृदो भवने यस्य समागच्छन्ति नित्यशः । चित्ते च तस्य सौख्यस्य न किञ्चित् प्रतिमं सुखम् ॥ २.१८॥ अथ चित्रं ग्रीवं सपरिवारं पाश-बद्धमालोक्य हिरण्यकः सविषादमिदमाह-भोः, किमेतत् ? स आह-भोः, जानन्नपि किं पृच्छसि ? उक्तं च यतः- यस्माच्च येन च यदा च यथा च यच्च यावच्च यत्र च शुभाशुभमात्म-कर्म । तस्माच्च तेन च तदा च तथा च तच्च तावच्च तत्र च कृतान्त-वशादुपैति ॥ २.१९॥ तत् प्राप्तं मयैतद्बन्धनं जिह्वा-लौल्यात् । साम्प्राप्तं त्वं सत्वरं पाश-विमोक्षं कुरु । तदाकर्ण्य हिरण्यकः प्राह- अर्धार्धाद्योजन-शतादामिषं वीक्षते खगः । सोऽपि पार्श्व-स्थितं दैवाद्बन्धनं न च पश्यति ॥ २.२०॥ तथा च- रवि-निशाकरयोर्ग्रह-पीडनं गज-भुजङ्ग-विहङ्गम-बन्धनम् । मतिमतां च निरीक्ष्य दरिद्रता विधिरहो बलवान् इति मे मतिः ॥ २.२१॥ तथा च- व्योमैकान्त-विचारिणोऽपि विहगाः सम्प्राप्नुवन्तापदं बध्यन्ते निपुणैरगाध-सलिलान् मीनाः समुद्रादपि । दुर्नीतं किमिहास्ति किं च सुकृतं कः स्थान-लाभे गुणः कालः सर्व-जनान् प्रसारित-करो गृह्णाति दूरादपि ॥ २.२२॥ एवमुक्त्वा चित्रग्रीवस्य पाशं छेत्तुमुद्यतं स तमाह-भद्र, मा मैवं कुरु । प्रथमं मम भृत्यानां पाश-च्छेदं कुरु । तदनु ममापि च । तच्छ्रुत्वा कुपितो हिरण्यकः प्राह-भोः ! न युक्तमुक्तं भवता । यतः स्वामिनोऽनन्तरं भृत्याः । स आह-भद्र, मा मैवं वद । मदाश्रयाः सर्व एते वराकाः । अपरं स्व-कुटुम्बं परित्यज्य समागताः । तत् कथमेतावन्-मात्रमपि सम्मानं न करोमि । उक्तं च- यः सम्मानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥ २.२३॥ तथा च- विश्वासः सम्पदां मूलं तेन यूथपतिर्गजः । सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥ २.२४॥ अपरं मम कदाचित् पाश-च्छेदे कुर्वतस्ते दन्त-भङ्गो भवति । अथवा दुरात्मा लुब्धकः सम्भ्येति । तन् नूनं नरक-पात एव । उक्तं च- सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः । सुखी स्यान् नरकं याति परत्रेह च सीदति ॥ २.२५॥ तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह-भोः, वेद्महं राज-धर्मम् । परं मया तव परीक्षा कृता । तत् सर्वेषां पूर्वं पाश-च्छेदं करिष्यामि । भवानपनेन बहु-कपोत-परिवारेण भविष्यति । उक्तं च- कारुण्यं संविभागश्च यथा भृत्येषु लक्ष्यते । चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥ २.२६॥ एवमुक्त्वा सर्वेषां पाश-च्छेदं कृत्वा हिरण्यकश्चित्रग्रीवमाह-मित्र, गम्यतामधुना स्वाश्रयं प्रति । भूयोऽपि व्यसने प्राप्ते समागन्तव्यमिति । तान् सम्प्रेष्य पुनरपि दुर्गं प्रविष्टः । चित्रग्रीवोऽपि सपरिवारः स्वाश्रयमगमत् । अथवा साध्विदमुच्यते- मित्रवान् साधयतर्थान् दुःसाध्यानपि वै यतः । तस्मान् मित्राणि कुर्वीत समानानेव चात्मनः ॥ २.२७॥ लघुपतनकोऽपि वायसः सर्वं तं चित्रग्रीव-बन्धु-मोक्षमवलोक्य विस्मितमना व्यचिन्तयत्-अहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्ग-सामग्री च । तदीदृगेव विधि-विहङ्गानां बन्धन-मोक्षात्मकः । अहं च न कस्यचिद्विश्वसिमि चल-प्रकृतिश्च । तदापेनं मित्रं करोमि । उक्तं च- अपि सम्पूर्णता-युक्तैः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥ २.२८॥ एवं सम्प्रधार्य पादपादवतीर्य बिल-द्वारमाश्रित्य चित्रग्रीववच्छब्देन हिरण्यकं समाहूतवान्-एहेहि भो हिरण्यक, एहि । तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्-किमन्योऽपि कश्चित् कपोतो बन्धन-शेषस्तिष्ठति येन मां व्याहरति । आह च-भोः ! को भवान् ? स आह-अहं लघुपतनको नाम वायसः । तच्छ्रुत्वा विशेषादन्तर्लीनो हिरण्यक आह-भोः ! द्रुतं गम्यतामस्मात् स्थानात् । वायस आह-अहं तव पार्श्वे गुरु-कार्येण समागतः । तत् किं न क्रियते मया सह दर्शनम् ? हिरण्यक आह-न मेऽस्ति त्वया सह सङ्गमेन प्रयोजनमिति । स आह-भोः ! चित्रग्रीवस्य मया तव सकाशात् पाश-मोक्षणं दृष्टम् । तेन मम महती प्रीतिः सञ्जाता । तत् कदाचिन् ममापि बन्धने जाते तव पार्श्वान् मुक्तैर्भविष्यति । तत् क्रियतां मया सह मैत्री । हिरण्यक आह-अहो त्वं भोक्ता । अहं ते भोज्य-भूतः । तत् का त्वया सह मम मैत्री ? तद्गम्यताम् । मैत्री विरोध-भावात् कथम् ? उक्तं च- ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च न तु पुष्ट-विपुष्टयोः ॥ २.२९॥ तथा च- यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः । हीनं वापधिकं वापि हास्यतां यातसौ जनः ॥ २.३०॥ तद्गम्यतामिति । वायस आह-भो हिरण्यक ! एषोऽहं तव दुर्ग-द्वार उपविष्टः । यदि त्वं मैत्री न करोषि ततोऽहं प्राण-मोक्षणं तवाग्रे करिष्यामि । अथवा प्रायोपवेशनं मे स्यात् इति । हिरण्यक आह-भोः ! त्वया वैरिणा सह कथं मैत्रीं करोमि ? उक्तं च- वैरिणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयतेव पावकम् ॥ २.३१॥ वायस आह-भोः ! त्वया सह दर्शनमपि नास्ति । कुतो वैरम् ? तत् किमनुचितं वदसि ? हिरण्यक आह-द्विविधं वैरं भवति । सहजं कृत्रिमं च । तत् सहज-वैरी त्वमस्माकम् । उक्तं च- कृत्रिमं नाशमभ्येति वैरं द्राक् कृत्रिमैर्गुणैः । प्राण-दानं विना वैरं सहजं याति न क्षयम् ॥ २.३२॥ वायस आह-भोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुमिच्छामि । तत् कथ्यताम् । हिरण्यक आह-भोः ! कारणेन निर्वृतं कृत्रिमम् । तत्-तदर्होपकार-करणाद्गच्छति । स्वाभाविकं पुनः कथमपि न गच्छति । तद्यथा नकुल-सर्पाणां, शष्पभुङ्-नखायुधानां, जल-वह्न्योः, देव-दैत्यानां, सारमेय-मार्जराणां, ईश्वर-दरिद्राणां, सपत्नीनां, सिंह-गजानां, लुब्धक-हरिणानां, श्रोत्रिय-भ्रष्ट-क्रियाणां, मूर्क-पण्डितानां, पतिव्रता-कुलटानां, सज्जन-दुर्जनानाम् । न कश्चित् केनापि व्यापादितः, तथापि प्राणान् सन्तापयन्ति । वायस आह-भोः ! अकारणमेतत् । श्रूयतां मे वचनम्- कारणान् मित्रतामेति कारणाद्याति शत्रुताम् । तस्मान् मित्रत्वमेवात्र योज्यं वैरं न धीमता ॥ २.३३॥ तस्मात् कुरु मया सह समागमं मित्र-धर्मार्थम् । हिरण्यक आह-भोः, श्रूयतां नीति-सर्वस्वम्- सकृद्दुष्टमपीष्टं यः पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ २.३४॥ अथवा गुणवानहं, न मे कश्चिद्वैर-यातनां करिष्यति । एतदपि न सम्भाव्यम् । उक्तं च- सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् पिर्यान् पाणिनेर् मीमांसा-कृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् । छन्दो-ज्ञान-निधिं जघान मकरो वेला-तटे पिङ्गलं अज्ञानावृत-चेतसामतिरुषा कोऽर्थस्तिरश्चां गुणैः ॥ २.३५॥ वायस आह-अस्तेतत् । यथापि श्रूयताम्- उपकाराच्च लोकानां निमित्तान् मृग-पक्षिणाम् । भयाल्लोभाच्च मूर्खाणां मैत्री स्याद्दर्शनात् सताम् ॥ २.३६॥ मृद्घट इव सुख-भेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनक-घट इव दुर्भेदः सुकर-सन्धिश्च ॥ २.३७॥ इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रस-विशेषः । तद्वत् सज्जन-मैत्री-विपरीतानां तु विपरीता ॥ २.३८॥ तथा च- आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्जनानाम् ॥ २.३९॥ तत् साधुरहम् । अपरं त्वां शपथादिभिर्निर्भयं करिष्यामि । स आह-न मेऽस्ति ते शपथैः प्रत्ययः । उक्तं च- शपथैः सन्धितस्यापि न विश्वासं व्रजेद्रिपोः । श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः ॥ २.४०॥ न विश्वासं विना शत्रुर्देवानामपि सिध्यति । विश्वासात् त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥ २.४१॥ अन्यच्च- बृहस्पतेरपि प्राज्ञस्तस्मान् नैवात्र विश्वसेत् । य इच्छेदात्मनो बुद्धिमायुष्यं च सुखानि च ॥ २.४२॥ तथा च- सुसूक्ष्मेणापि रन्ध्रेण प्रविश्याभ्यन्तरं रिपुः । नाशयेच्च शनैः पश्चात् प्लवं सलिल-पूरवत् ॥ २.४३॥ न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलानपि निकृन्तति ॥ २.४४॥ न बध्यते हविश्वस्तो दुर्बलोऽपि बलोत्कटैः । विश्वस्ताश्चाशु बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ २.४५॥ सुकृत्यं विष्णु-गुप्तस्य मित्राप्तिर्भार्गवस्य च । बृहस्पतेरविश्वासो नीतिर्सन्धिस्त्रिधा स्थितः ॥ २.४६॥ तथा च- महतापर्थ-सारेण यो विश्वसिति शत्रुषु । भार्यासु सुविरक्तासु तदन्तं तस्य जीवितम् ॥ २.४७॥ तच्छ्रुत्वा लघुपतनकोऽपि निरुत्तरश्चिन्तयामास-अहो, बुद्धि-प्रागल्भ्यमस्य नीति-विषये । अथवा स एवास्योपरि मैत्री-पक्षपातः । स आह-भो हिरण्यक ! सतां साप्तपदं मैत्रमिताहुर्विबुधा जनाः । तस्मात् त्वं मित्रतां प्राप्तो वचनं मम तच्छृणु ॥ २.४८॥ दुर्गस्थेनापि त्वया मया सह नित्यमेवालापो गुण-दोष-सुभाषित-गोष्ठी-कथाः सर्वदा कर्तव्याः, यदेवं न विश्वसिषि । तच्छ्रुत्वा हिरण्यकोऽपि व्यचिन्तयत्-विदग्ध-वचनोऽयं दृश्यते लघुपतनकः सत्य-वाक्यश्च तद्युक्तमनेन मैत्री-करणम् । परं कदाचिन् मम दुर्गे चरण-पातोऽपि न कार्यः । उक्तं च- भीत-भीतैः पुरा शत्रुर्मन्दं मन्दं विसर्पति । भूमौ प्रहेलया पश्चाज् जार-हस्तोऽङ्गनास्विव ॥ २.४९॥ तच्छ्रुत्वा वायस आह-भद्र, एवं भवतु । ततः-प्रभृति तौ द्वावपि सुभाषित-गोष्ठी-सुखमनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनकोऽपि मांस-शकलानि मेध्यानि बलिशेषाणन्यानि वात्सल्याहृतानि पक्वान्न-विशेषाणि हिरण्यकार्थमानयति । हिरण्यकोऽपि तण्डुलानन्यांश्च भक्ष्य-विशेषाल्लघुपतनकार्थं रात्रावाहृत्य तत्-कालायातस्यार्पयति । अथवा युज्यते द्वयोरपेतत् । उक्तं च- ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजायते चैव षड्-विधं प्रीति-लक्षणम् ॥ २.५०॥ नोपकारं विना प्रीतिः कथञ्चित् कस्यचिद्भवेत् । उपयाचित-दानेन यतो देवा अभीष्टदाः ॥ २.५१॥ तावत् प्रीतिर्भवेल्लोके यावद्दानं प्रदीयते । वत्सः क्षीर-क्षयं दृष्ट्वा परित्यजति मातरम् ॥ २.५२॥ पश्य दानस्य माहात्म्यं सद्यः प्रत्यय-कारकम् । यत्-प्रभावादपि द्वेषो मित्रतां याति तत्-क्षणात् ॥ २.५३॥ पुत्रादपि प्रियतरं खलु तेन दानं मन्ये पशोरपि विवेक-विवर्जितस्य । दत्ते खले तु निखिलं खलु येन दुग्धं नित्यं ददाति महिषी ससुतापि पश्य ॥ २.५४॥ किं बहुना- प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नख-मांसवत् । मूषको वायसश्चैव गतौ कृत्रिम-मित्रताम् ॥ २.५५॥ एवं स मूषकस्तदुपकार-रञ्जितस्तथा विश्वस्तो यथा तस्य पक्ष-मध्ये प्रविष्टस्तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्नहनि वायसोऽश्रु-पूर्ण-नयनः समभ्येत्य सगद्गदं तमुवाच-भद्र हिरण्यक, विरक्तिः सञ्जाता मे साम्प्रतं देशस्यास्योपरि तदन्यत्र यास्यामि । हिरण्यक आह-भद्र किं विरक्तेः कारणम् । स आह-भद्र, श्रूयताम् । अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वाज् जनो बुभुक्षा-पीडितः कोऽपि बलि-मात्रमपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षित-जनैर्विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहमपायुः-शेषतया पाशेन बद्ध उद्धरितोऽस्मि । एतद्विरक्तेः कारणमे तेनाहं विदेशं चलित इति बाष्प-मोक्षं करोमि । हिरण्यक आह-अथ भवान् क्व प्रस्थितः ? स आह-अस्ति दक्षिणा-पथे वन-गहन-मध्ये महासरः । तत्र त्वत्तोऽधिकः परम-सुहृत् कूर्मो मन्थरको नाम । स च मे मत्स्य-मांस-खण्डानि दास्यति । तद्भक्षणात् तेन सह सुभाषित-गोष्ठी-सुखमनुभवन् सुखेन कालं नेष्यामि । नाहमत्र विहङ्गानां पाश-बन्धनेन क्षयं द्रष्टुमिच्छामि । उक्तं च- अनावृष्टि-हते देशे सस्ये च प्रलयं गते । धन्यास्तात न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥ २.५६॥ कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥ २.५७॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्व-देशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ २.५८॥ हिरण्यक आह-यदेवं तदहमपि त्वया सह गमिष्यामि । ममापि महद्दुःखं वर्तते । वायस आह-भोः ! तव किं दुःखम् ? तत् कथय । हिरण्यक आह-भोः ! बहु वक्तव्यमस्तत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि । वायस आह-अहं तावदाकाश-गतिः । तत् कथं भवतो मया सह गमनम् ? स आह-यदि मे प्राणान् रक्षसि तदा स्व-पृष्ठमारोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिरस्ति । तच्छ्रुत्वा सानन्दं वायस आह-यदेवं तद्धन्योऽहं यद्भवतापि सह तत्र कालं नयामि । अहं सम्पातादिकानषावुड्डीन-गति-विशेषान् वेद्मि । तत् समारोह मम पृष्ठं, येन सुखेन त्वां तत्-सरः प्रापयामि । हिरण्यक आह-उड्डीनानां नामानि श्रोतुमिच्छामि । स आह- सम्पातं विप्र-पातं च महा-पातं निपातनम् । वक्रं तिर्यक् तथा चोर्ध्वमष्टमं लघु-संज्ञकम् ॥ २.५९॥ तच्छ्रुत्वा हिरण्यकस्तत्-क्षणादेव तदुपरि समारूढः । सोऽपि शनैः शनैस्तमादाय सम्पातोड्डीन-प्रस्थितः क्रमेण तत्-सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देश-काल-विद-सामान्य-काकोऽयमिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोऽपि तीरस्थ-तरु-कोटरे हिरण्यकं मुक्त्वा शाखाग्रमारुह्य तार-स्वरेण प्रोवाच-भो मन्थरक ! आगच्छागच्छ । तव मित्रमहं लघुपतनको नाम वायसश्चिरात् सोत्कण्ठः समायातः । तदागत्यालिङ्गय माम् । उक्तं च- किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः । सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ॥ २.६०॥ तथा च- केनामृतमिदं सृष्टं मित्रमितक्षर-द्वयम् । आपदां च परित्राणं शोक-सन्ताप-भेषजम् ॥ २.६१॥ तच्छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान् निष्क्रम्य पुलकित-तनुरानन्दाश्रु-पूरित-नयनो मन्थरकः प्रोवाच-एहेहि मित्र, आलिङ्गय माम् । चिर-कालान् मया त्वं न सम्यक् परिज्ञातः । तेनाहं सलिलान्तः-प्रविष्टः । उक्तं च- यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् । न तेन सङ्गतिं कुर्यादितुवाच बृहस्पतिः ॥ २.६२॥ एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साध्विदमुक्तम्- अमृतस्य प्रवाहैः किं काय-क्षालन-सम्भवैः । चिरान् मित्र-परिष्वङ्गो योऽसौ मूल्य-विवर्जितः ॥ २.६३॥ एवं द्वावपि तौ विहितालिङ्गितौ परस्परं पुलकित-शरीरी वृक्षादधः समुपविष्टौ प्रोचतुरात्म-चरित्र-वृत्तान्तम् । हिरण्यकोऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकमाह-भोः हिरण्यको नाम मूषकोऽयम् । मम सुहृद्द्वितीयमिव जीवितम् । तत् किं बहुना- पर्जन्यस्य यथा धारा यथा च दिवि तारकाः । सिकता-रेणवो यद्वत् सङ्ख्यया परिवर्जिता ॥ २.६४॥ गुणाः सङ्ख्या-परित्यक्तास्तद्वदस्य महात्मनः । परं निर्वेदमापन्नः सम्प्राप्तोऽयं तवान्तिकम् ॥ २.६५॥ मन्थरक आह-किमस्य वैराग्य-कारणम् ? वायस आह-पृष्टो मया, परमनेनाभिहितं, यद्बहु वक्तव्यमिति । तत् तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र हिरण्यक ! इदानीं निवेद्यतामुभयोरपावयोस्तदात्मनो वैराग्य-कारणम् । सोऽब्रवीत्-

कथा १ हिरण्यक-ताम्रचूड-कथा

अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य । तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति । भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्भिक्षा-पात्रं नागदन्तेऽवलम्ब्य पश्चाद्रात्रौ स्वपिति । प्रत्यूषे च तदन्नं कर्मकराणां दत्त्वा सम्यक् तत्रैव देवतायतने सम्मार्जनोपलेपन-मण्डनादिकं समाज्ञापयति । अन्यस्मिन्नहनि मम बान्धवैर्निवेदितम्-स्वामिन्, मठायतने सिद्धमन्नं मूषक-भयात् तत्रैव भिक्षा-पात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद्वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनरागम्य किमपि नास्ति । तत् किं वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् । तदाकर्ण्याहं सकल-यूथ-परिवृतस्तत्-क्षणादेव तत्र गतः । उत्पत्य च तस्मिन् भिक्षा-पात्रे समारूढः । तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात् स्वयमेव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि । एवं नित्यमेव तदन्नं भक्षयामि । परिव्राजकोऽपि यथा-शक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि । अथ कदाचित् तेन मम रक्षणार्थं महान् यत्नः कृतः । जर्जर-वंशः समानीतः । तेन सुप्तोऽपि मम भयाद्भिक्षा-पात्रं ताडयति । अहमपभिक्षितेऽपन्ने प्रहार-भयादपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति । अथान्यस्मिन्नहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस्तस्य सुहृत् तीर्थ-यात्रा-प्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थान-विधिना सम्भाव्य प्रतिपत्ति-पूर्वकमभ्यागत-क्रियया नियोजितः । ततश्च रात्रावेकत्र कुश-संस्तरे द्वावपि प्रसुप्तौ धर्म-कथां कथयितुमारब्धौ । अथ बृहस्फिक्-कथा-गोष्ठीषु स ताम्रचूडो मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं ताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्-मयो न किञ्चिदुदाहरति । अथासावभ्यागतः परं कोपमुपागतस्तमुवाच-भोस्ताम्रचूड ! परिज्ञातः न त्वं सम्यक् सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्रात्रावपि त्वदीयं मठं त्यक्त्वान्यत्र मञ्हे यास्यामि । उक्तं च- एहागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्तादरात् तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥ २.६६॥ गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वापधः । तत्र ये सदने यान्ति ते श‍ृङ्ग-रहिता वृषाः ॥ २.६७॥ साभ्युत्थान-क्रिया यत्र नालापा मधुराक्षराः । गुण-दोष-कथा नैव तत्र हर्म्यं न गम्यते ॥ २.६८॥ तदेक-मठ-प्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्-स्नेहः । नैतद्वेत्सि यत् त्वया मठाश्रय-व्याजेन नरकोपार्जनं कृतम् । उक्तं च- नरकाय मतिस्ते चेत् पौरोहित्यं समाचार । वर्षं यावत् किमन्येन मठ-चिन्तां दिन-त्रयम् ॥ २.६९॥ तन्-मुखं, शोचितव्यस्त्वं गर्वं गतः । तदहं त्वदीयं मठं परित्यज्य यास्यामि । अथ तच्छ्रुत्वा भय-त्रस्त-मनास्ताम्रचूडस्तमुवाच-भो भगवन् ! मैवं वद । न त्वत्-समोऽन्यो मम सुहृत् कश्चिदस्ति । परं तच्छ्रूयतां गोष्ठी-शैथिल्य-कारणम् । एष दुरात्मा मूषकः प्रोन्नत-स्थाने धृतमपि भिक्षा-पात्रमुत्प्लुत्यारोहति, भिक्षा-शेषञ्च तत्रस्थं भक्षयति । तदभावादेव मठे मार्जन-क्रियापि न भवति । तन् मूषक मुहुर्मुहुस्ताडयामि । नान्यत् कारणमिति । अपरमेतत् कुतूहलं पश्यास्य दुर्तात्मनो यन् मार्जार-मर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन । बृहत्स्फिगाह-अथ ज्ञायते तस्य बिलं कस्मिंश्चित् प्रदेशे । ताम्रचूड आह-भगवन् न वेद्मि सम्यक् । स आह-नूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च- ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् । किं पुनस्तस्य सम्भोगस्त्याग-धर्म-समन्वितः ॥ २.७०॥ तथा च- नाकस्माच्छाण्डिली मातर्विक्रीणाति तिलैस्तिलान् । लुञ्चितान् इतरैर्येन हेतुरत्र भविष्यति ॥ २.७१॥ ताम्रचूड आह-कथमेतत् ? स आह-

कथा २ तिलचूर्ण-विक्रय-कथा

यदाहं कस्मिंश्चित् स्थाने प्रावृट्-काले व्रत-ग्रहण-निमित्तं कञ्चिद्ब्राह्मणं वासार्थं प्रार्थितवान् । ततश्च तद्वचनात् तेनापि शुश्रूषितः सुखेन देवार्चन-परस्तिष्ठामि । अथान्यस्मिन्नहनि प्रत्यूषे प्रबुद्धोऽहं ब्राह्मण-ब्राह्मणी-संवादे दत्तावधानः श‍ृणोमि । तत्र ब्राह्मण आह-ब्राह्मणि, प्रभाते दक्षिणायन-सङ्क्रान्तिरनन्त-दान-फलदा भविष्यति । तदहं प्रतिग्रहार्थं ग्रामान्तरं यास्यामि । त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्योद्देशेन किञ्चिद्भोजनं दातव्यमिति । अथ तच्छ्रुत्वा ब्राह्मणी परुषतर-वचनैस्तं भर्त्सयमाना प्राह-कुतस्ते दारिद्र्योपहतस्य भोजन-प्राप्तिः । तत् किं लज्जस एवं ब्रुवाणः । अपि च न मया तव हस्त-लग्नया क्वचिदपि लब्धं सुखम् । न मिष्ठान्नस्यास्वादनम् । न च हस्त-पाद-कण्ठादि-भूषणम् । तच्छ्रुत्वा भय-त्रस्तोऽपि विप्रो मन्दं मन्दं प्राह-ब्राह्मणि ! नैतद्युज्यते वक्तुम् । उक्तं च- ग्रासादपि तदर्धं च कस्मान् नो दीयतेऽर्थिषु । इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ २.७२॥ ईश्वरा भूरि-दानेन यल्लभन्ते फलं किल । दरिद्रस्तच्च काकिण्या प्राप्नुयादिति न श्रुतिः ॥ २.७३॥ दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या । कूपोऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः ॥ २.७४॥ तथा च- अकृत-त्याग-महिम्नां मिथ्या किं राज-राज-शब्देन । गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥ २.७५॥ अपि च- सदा दान-परिक्षीणः शस्त एव करीश्वरः । अदानः पीन-गात्रोऽपि निन्द्य एव हि गर्दभः ॥ २.७६॥ सुशीलोऽपि सुवृत्तोऽपि यातदानादधो घटः । पुनः कुब्जापि काणापि दानादुपरि कर्कटी ॥ २.७७॥ यच्छन् जलमपि जलदो वल्लभतामेति सकल-लोकस्य । नित्यं प्रसारित-करो मित्रोऽपि न वीक्षितुं शक्यः ॥ २.७८॥ एवं ज्ञात्वा दरिद्र्याभिभूतैरपि स्वल्पात् स्वल्पतरं काले पात्रे च देयम् । उक्तं च- सत्-पात्रं महती श्रद्धा देशे काले यथोचिते । यद्दीयते विवेक-ज्ञैस्तदनन्ताय कल्पते ॥ २.७९॥ तथा च- अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य शिखा भवति मस्तके ॥ २.८०॥ ब्राह्मणाह-कथमेतत् ? स आह-

कथा ३ शवर-शूकर-कथा

अस्ति कस्मिंश्चिद्वनोद्देशे कश्चित् पुलिन्दः । स च पापर्द्धिं कर्तुं वनं प्रति प्रस्थितः । अथ तेन प्रसर्पता महानञ्जन-पर्वत-शिखराकारः क्रोडः समासादितः । तं दृष्ट्वा कर्णान्ताकृष्ट-निशित-सायकेन समाहतः । तेनापि कोपाविष्टेन चेतसा बालेन्दु-द्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर्भूतलेऽपतत् । अथ लुब्धकं व्यापाद्य शूकरोऽपि शर-प्रहार-वेदनया पञ्चत्वं गतः । एतस्मिन्नन्तरे कश्चिदासन्न-मृत्युः श‍ृगाल इतस्ततो निराहारतया पीडितः परिभ्रमंस्तं प्रदेशमाजगाम । यावद्वराह-पुलिन्दौ द्वावपि पश्यति तावत् प्रहृष्टो व्यचिन्तयत्-भोः ! सानुकूलो मे विधिः । तेनैतदपचिन्तितं भोजनमुपस्थितम् । अथवा साध्विदमुक्तम्- अकृतेऽपुद्यमे पुंसामन्य-जन्म-कृतं फलम् । शुभाशुभं समभ्येति विधिना सन्नियोजितम् ॥ २.८१॥ तथा च- यस्मिन् देशे च काले च वयसा यादृशेन च । कृतं शुभाशुभं कर्म तत् तथा तेन भुज्यते ॥ २.८२॥ तदहं तथा भक्षयामि यथा बहूनहानि मे प्राण-यात्रा भवति । तत् तावदेनं स्नायु-पाशं धनुष्कोटि-गतं भक्षयामि । उक्तं च- शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् । रसायनमिव प्राज्ञैर्हेलया न कदाचन ॥ २.८३॥ इतेवं मनसा निश्चित्य चाप-घटित-कोटिं मुख-मध्ये प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः । ततश्च त्रुटिते पाशे तालु-देशं विदार्य चाप-कोटिर्मस्तक-मध्येन निष्क्रान्ता । सोऽपि तद्वदेनया तत्-क्षणान्तन् मृतः । अतोऽहं ब्रवीमि-अतितृष्णा न कर्तव्या इति । स पुनरपाह-ब्राह्मणि, न श्रुतं भवत्या । आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ २.८४॥ अथैवं सा तेन प्रबोधिता ब्राह्मणाह-यदेवं तदस्ति मे गृहे स्तोकस्तिल-राशिः । ततस्तिलान् लुञ्चित्वा तिल-चूर्णेन ब्राह्मणं भोजयिष्यामि इति । ततस्तद्वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः । सापि तिलानुष्णोदकेन सम्मर्द्य कुटित्वा सूर्यातपे दत्तवती । अत्रान्तरे तस्या ग्र्ह-कर्म-व्यग्रायास्तिलानां मध्ये कश्चित् सारमेयो मूत्रोत्सर्गं चकार । तं दृष्ट्वा सा चिन्तितवती-अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेः । यदेते तिला अभोज्याः कृताः । तदहमेतान् समादाय कस्यचित् गृहं गत्वा लुञ्चितैरलुञ्चितान् आनयामि । सर्वोऽपि जनोऽनेन विधिना प्रदास्यति इति । अथ यस्मिन् गृहेऽहं भिक्षार्थं प्रविष्टस्तत्र गृहे सापि तिलान् आदाय प्रविष्टा विक्रयं कर्तुम् । आह च-गृह्णातु कश्चिदलुञ्चितैर्लुञ्चितांस्तिलान् । अथ तद्गृह-गृहिणी-गृहं प्रविष्टा यावदलुञ्चितैर्लुञ्चितान् गृह्णाति तावदस्याः पुत्रेण कामन्दकी-शास्त्रं दृष्ट्वा व्याहृतम्-मातः ! अग्राह्याः खल्विमे तिलाः । नास्या अलुञ्चितैर्लुञ्चिता ग्राह्याः । कारणं किञ्चिद्भविष्यति । तेनैषालुञ्चितैर्लुञ्चितान् प्रयच्छति । तच्छ्रुत्वा अया परित्यक्तास्ते तिलाः । अतोऽहं ब्रवीमि-नाकस्माच्छाण्डिली-मातः इति । एतदुक्त्वा स भूयोऽपि प्राह-अथ ज्ञायते तस्य क्रमण-मार्गः । ताम्रचूड आह-भगवन्, ज्ञायते । यत एकाकी न समागच्छति, किन्त्वसङ्ख्य-यूथ-परिवृतः पश्यतो मे परिभ्रमन्न् इतस्ततः सर्व-जनेन सहागच्छति याति च । अभ्यागत आह-अस्ति किञ्चित् खनित्रकम् । स आह-बाढमस्ति । एषा सर्व-लोह-मयी स्व-हस्तिका । अभ्यागत आह-तर्हि प्रत्यूषे त्वया मया सह स्थातव्यम् । येन द्वावपि जन-चरण-मलिनायां भूमौ तत्-पदानुसारेण गच्छावः । मयापि तद्वचनमाकर्ण्य चिन्तितमहो विनष्टोऽस्मि, यतोऽस्य साभिप्राय-वचांसि श्रूयन्ते । नूनं, यथा निधानं ज्ञातं तथा दुर्गमपस्माकं ज्ञास्यति । एतदभिप्रायादेव ज्ञायते । उक्तं च- सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । हस्त-तुलयापि निपुणाः पल-प्रमाणा विजानन्ति ॥ २.८५॥ वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसां यदन्य-तनुजं त्वशुभं शुभं वा । विज्ञायते शिशुरजात-कलाप-चिह्नः प्रत्युद्गतैरपसरन् सरलः कलापी ॥ २.८६॥ ततोऽहं भय-त्रस्त-मनाः सपरिवारो दुर्ग-मार्गं परित्यज्यान्य-मार्गेण गन्तुं प्रवृत्तः । सपरिजनो यावदग्रतो गच्छामि तावत् सम्मुखो बृहत्कायो मार्जारः समायाति । स च मूषक-वृन्दमवलोक्य तन्-मध्ये सहसोत्पपात । अथ ते मूषका मां कुमार्ग-गामिनमवलोक्य गर्हयन्तो हत-शेषा रुधिर-प्लावित-वसुन्धरास्तमेव दुर्गं प्रविष्टाः । अथवा साध्विदमुच्यते- छित्त्वा पाशमपास्य कूट-रचनां भङ्क्त्वा बलाद्वागुरां पर्यन्ताग्नि-शिखा-कलाप-जटिलान् निर्गत्य दूरं वनात् । व्याधानां शर-गोचरादपि जवेनोत्पत्य धावन् मृगः कूपान्तः-पतितः करोतु विधुरे किं वा विधौ पौरुषम् ॥ २.८७॥ अथाहमेकोऽन्यत्र गतः । शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः । अत्रान्तरे स दुष्ट-परिव्राजको रुधिर-बिन्दु-चर्चितां भूमिमवलोक्य तेनैव दुर्ग-मार्गेणागत्योपस्थितः । यदुत्साही सदा मर्त्यः पराभवति यज् जनान् । यदुद्धतं वदेद्वाक्यं तत् सर्वं वित्तजं बलम् ॥ २.८८॥ अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षा-पात्रमुद्दिश्य विशेषादुत्कूर्दितोऽप्राप्त एव भूमौ निपतितः । तच्छ्रूत्वासौ मे शत्रुर्विहस्य ताम्रचूडमुवाच-भोः ! पश्य पश्य कौतूहलम् । आह च- अर्थेन बलवान् सर्वोऽपर्थ-युक्तः स पण्डितः । पश्यैनं मूषकं व्यर्थं सजातेः समतां मतम् ॥ २.८९॥ तत् स्वपिहि त्वं गत-शङ्कः । यदस्योत्पतन-कारणं तदावयोर्हस्त-गतं जातम् । अथवा साध्विदमुच्यते- दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः । तथार्थेन विहीनोऽत्र पुरुषो नाम-धारकः ॥ २.९०॥ तच्छ्रुत्वाहं मनसा विचिन्तितवान्-यतोऽङ्गुलि-मात्रमपि कूर्दन-शक्तिर्नास्ति, तद्धिगर्थ-हीनस्य पुरुषस्य जीवितम् । उक्तं च- अर्थेन च विहीनस्य पुरुषस्याल्प-मेधसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ २.९१॥ यथा काक-यवाः प्रोक्ता यथारण्य-भवास्तिलाः । नाम-मात्रा न सिद्धौ हि धन-हीनास्तथा नराः ॥ २.९२॥ सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥ २.९३॥ न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः । यथा द्रव्याणि सम्प्राप्य तैर्विहीनोऽसुखे स्थितः ॥ २.९४॥ शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः । तरोरपूषरस्थस्य वरं जन्म न चार्थिनः ॥ २.९५॥ शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता । उपकर्तुमपि हि प्राप्तं निःस्वं सन्त्यज्य गच्छति ॥ २.९६॥ उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः । पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ॥ २.९७॥ व्यक्तेऽपि वासरे नित्यं दौर्गत्य-तमसावृतः । अग्रतोऽपि स्थितो यत्नान् न केनापीह दृश्यते ॥ २.९८॥ एवं विलप्याहं भग्नोत्साहस्तन्-निधानं गण्डोपधानीकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः । ततश्च मद्भृत्याः प्रभाते गच्छन्तो मिथो जल्पन्ति-अहो, असमर्थोऽयमुदर-पूरणेऽस्माकम् । केवलमस्य पृष्ठ-लग्नानां विडालादि-विपत्तयः तत् किमनेनाराधितेन ? उक्तं च- यत्-सकाशान् न लाभाः स्यात् केवलाः स्युर्विपत्तयः । स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥ २.९९॥ एवं तेषां वचांसि श्रुत्वा स्व-दुर्गं प्रविष्टोऽहम् । यावन् न कश्चिन् मम सम्मुखेऽभ्येति तावन् मया चिन्तितम्-धिगियं दरिद्रता । अथवा साध्विदमुच्यते- मृतो दरिद्रः पुरुषो मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणम् ॥ २.१००॥ व्यथयन्ति परं चेतो मनोरथ-शतैर्जनाः । नानुष्ठानैर्धनैर्हीनाः कुलजाः विधवा इव ॥ २.१०१॥ दौर्गत्यं देहिनां दुःखमपमान-करं परम् । येन स्वैरपि मन्यन्ते जीवन्तोऽपि मृता इव ॥ २.१०२॥ दैन्यस्य पात्रतामेति पराभृतेः परं पदम् । विपदामाश्रयः शश्वद्दौर्गत्य-कलुषी-कृतः ॥ २.१०३॥ लज्जन्ते बान्धवास्तेन सम्बन्धं गोपयन्ति च । मित्राणमित्रतां यान्ति यस्य न स्युः कपर्दकाः ॥ २.१०४॥ मूर्तं लाघवमेवैतदपायानामिदं गृहम् । पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम् ॥ २.१०५॥ अजा-धूलिरिव त्रस्तैर्मार्जनी-रेणुवज् जनैः । दीप-खट्वोत्थ-च्छायेव त्यज्यते निर्धनो जनः ॥ २.१०६॥ शौचावशिष्टयापस्ति किञ्चित् कार्यं क्वचिन् मृदा । निर्धनेन जनेनैव न तु किञ्चित् प्रयोजनम् ॥ २.१०७॥ अधनो दातु-कामोऽपि सम्प्राप्तो धनिनां गृहम् । मन्यते याचकोऽयं धिग्दारिद्र्यं खलु देहिनाम् ॥ २.१०८॥ स्व-वित्त-हरणं दृष्ट्वा यो हि रक्षतसून् नरः । पितरोऽपि न गृह्णन्ति तद्दत्तं सलिआञ्जलिम् ॥ २.१०९॥ तथा च- गवार्थे ब्राह्मणार्थे च स्त्री-वित्त-हरणे तथा । प्राणांस्त्यजति यो युद्धे तस्य लोकाः सनातनाः ॥ २.११०॥ एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशमुपागतस्य पेटायां मया छिद्रं कृतं यावत्, तावत् प्रबुद्धो दुष्ट-तापसः । ततश्च जर्जर-वंश-प्रहारेण शिरसि ताडितः कथञ्चिदायुः-शेषतया निर्गतोऽहम्, न मृतश्च । उक्तं च- प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मान् न शोचामि न विस्मयो मे यदस्मदीयं न हि तत् परेषाम् ॥ २.१११॥ काक-कूर्मौ पृच्छतः-कथमेतत् ? हिरण्यक आह-

कथा ४ सागरदत्त-कथा

अस्ति कस्मिंश्चिन् नगरे सागरदत्तो नाम वणिक् । तत्-सूनुना रूपक-शतेन विक्रीयमाणं पुस्तकं गृहीतम् । तस्मिंश्च लिखितमस्ति- प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मान् न शोचामि न विस्मयो मे यदस्मदीयं न हि तत् परेषाम् ॥ २.१११॥ तद्दृष्ट्वा सागरदत्तेन तनुजः पृष्टः-पुत्र, कियता मूल्येनैतत् पुस्तकं गृहीतम् ? सोऽब्रवीत्-रूपक-शतेन । तच्छ्रुत्वा सागरदत्तोऽब्रवीत्-धिङ्मूर्ख ! त्वं लिखितैक-श्लोकं रूपक-शतेन यद्गृह्णासि, एतया बुद्ध्या कथं द्रव्योपार्जनं करिष्यसि । तदद्य-प्रभृति त्वया मे गृहे न प्रवेष्टव्यम् । एवं निर्भर्त्स्य गृहान् निःसारितः । स च तेन निर्वेदेन विप्रकृष्टं देशान्तरं गत्वा किमपि नगरमासाद्यावस्थितः । अथ कतिपय-दिवसैस्तन्-नगर-निवासिना केनचिदसौ पृष्टः-कुतो भवान् आगतः ? किं नाम-धेयो वा ? इति । असावब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्य इति । अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम् । एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्ध-नाम जातम् । अथ राज-कन्या चन्द्रवती नामाभिनव-रूप-यौवन-सम्पन्ना सखी-द्वितीयैकस्मिन् महोत्सव-दिवसे नगरं निरीक्षमाणास्ति । तत्रैव च कश्चिद्राज-पुत्रोऽतीव-रूप-सम्पन्नो मनोरमश्च कथमपि तस्या दृष्टि-गोचरे गतः । तद्दर्शन-सम-कालमेव कुसुम-बाणाहतया तया निज-सख्यभिहिता-सखि ! यथा किलानेन सह समागमो भवति तथाद्य त्वया यतितव्यम् । एवं च श्रुत्वा सा सखी तत्-सकाशं गत्वा शीघ्रमब्रवीत्-यदहं चन्द्रवत्या तवान्तिकं प्रेषिता । भणितं च त्वां प्रति तया यन् मम त्वद्दर्शनान् मनोभवेन पश्चिमावस्था कृता । तद्यदि शीघ्रमेव मदन्तिके न समेष्मसि तदा मे मरणं शरणम् । इति श्रुत्वा तेनाभिहितं-यदवश्यं मया तत्रागन्तव्यं, तत् कथय केनोपायेन प्रवेष्टव्यम् ? अथ सख्याभिहितम्-रात्रौ सौधावलम्बितया दृढ-वरत्रया त्वया तत्रारोढव्यम् । सोऽब्रवीत्-यदेवं निश्चयो भवत्यास्तदहमेवं करिष्यामि । इति निश्चित्य सखी चन्द्रवती-सकाशं गता । अथागतायां रजन्यां स राज-पुत्रः स्व-चेतसा व्यचिन्तयत्-अहो महदकृत्यमेतत् । उक्तं च- गुरोः सुतां मित्र-भार्यां स्वामि-सेवक-गेहिनीम् । यो गच्छति पुमांल्लोके तमाहुर्ब्रह्म-घातिनम् ॥ २.११२॥ अपरं च- अयशः प्राप्यते येन येन चाधो-गतिर्भवेत् । स्वार्थाच्च भ्रश्यते येन तत् कर्म न समाचरेत् ॥ २.११३॥ इति सम्यग्विचार्य तत्-सकाशं न जगाम । अथ प्राप्तव्यमर्थः पर्यटन् धवल-गृह-पार्श्वे रात्राववलम्बित-वरत्रां दृष्ट्वा कौतुकाविष्ट-हृदयस्तामालम्ब्याधिरूढः । तया च राज-पुत्र्या स एवायमिताश्वस्त-चित्तया स्नान-खादन-पानाच्छादनादिना सम्मान्य तेन सह शयन-तलमाश्रितया तदङ्ग-संस्पर्श-सञ्जात-हर्ष-रोमाञ्चित-गात्रयोक्तं-युष्मद्दर्शन-मात्रानुरक्तया मयात्मा प्रदत्तोऽयम् । त्वद्वर्जमन्यो भर्ता मनसपि मे न भविष्यति इति । तत् कस्मानम्या सह न ब्रवीषि ? सोऽब्रवीत्- प्राप्तव्यमर्थं लभते मनुष्यः । इतुक्ते तयान्योऽयमिति मत्वा धवल-गृहादुत्तार्य मुक्तः । स तु खण्ड-पाशकः प्राप्तः । तावदसौ खण्ड-देव-कुले गत्वा सुप्तः । अथ तत्र कयाचित् स्वैरिण्या दत्त-सङ्केतको यावद्दण्ड-पाशकः प्राप्तः, तावदसौ पूर्व-सुप्तस्तेन दृष्टो रहस्य-संरक्षणार्थमभिहितश्च-को भवान् ? सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः । इति श्रुत्वा दण्ड-पाशकेनाभिहितम्-यच्छून्यं देव-गृहमिदम् । तदत्र मदीय-स्थाने गत्वा स्वपिहि । तथा प्रतिपद्य स मतिर्विपर्यासादन्य-शयने सुप्तः । अथ तस्य रक्षकस्य कन्या विनयवती नाम रूप-यौवन-सम्पन्ना कस्यापि पुरुषस्यानुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एवायमस्मद्वल्लभ इति रात्रौ घनतरान्धकार-व्यामोहितोत्थाय भोजनाच्छादनादि-क्रियां कारयित्वा गान्धर्व-विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसित-वदन-कमला तमाह-किमद्यापि मया सह विश्रब्धं भवान् न ब्रवीति । सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः । इति श्रुत्वा तया चिन्तितम्-यत् कार्यमसमीक्षितं क्रियते तस्येदृक्-फल-विपाको भवति इति । एवं विमृश्य सविषादया तया निःसारितोऽसौ । स च यावद्वीथी-मार्गेण गच्छति तावदन्य-विषय-वासी वर-कीर्तिर्नाम वरो महता वाद्य-शब्देनागच्छति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः । अथ यावत् प्रत्यासन्ने लग्न-समये राज-मार्गासन्न-श्रेष्ठि-गृह-द्वारे रचित-मण्डप-वेदिकायां कृत-कौतुक-मङ्गल-वेशा वणिक्-सुतास्ति, तावन् मद-मत्तो हस्त्यारोहकं हत्वा प्रणश्यज्-जन-कोलाहलेन लोकमाकुलयंस्तमेवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः । अथास्मिन्नवसरे भय-तरल-लोचनामेकाकिनीं कन्यामवलोक्य-मा भैषीः । अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिण-पाणौ सङ्गृह्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर्हस्तिनं निर्भर्त्सितवान् । ततः कथमपि दैव-योगादपाये हस्तिनि ससुहृद्बान्धवेनातिक्रान्त-लग्न-समये वर-कीर्तिर्नागत्य तावत् तां कन्यामन्य-हस्त-गतां दृष्ट्वाभिहितम्-भोः श्वशुर, विरुद्धमिदं त्वयानुष्ठितं यन् मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति । सोऽब्रवीत्-भोः ! अहमपि हस्ति-भय-पलायितोभवद्भिः सहायातो न जाने किमिदं वृतमितभिधाय दुहितरं प्रष्टुमारब्धः-वत्से, न त्वया सुन्दरं कृतम् । तत् कथ्यतां कोऽयं वृत्तान्तः । सोऽब्रवीत्-यदहमनेन प्राण-संशयाद्रक्षिता, तदेनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति इति । अनेन वार्ता-व्यतिकरेण रजनी व्युष्टा । अथ प्रातस्तत्र सञ्जाते महा-जन-समवाये वार्ता-व्यतिकरं श्रुत्वा राज-दुहिता तमुद्देशमागता । कर्ण-परम्परया श्रुत्वा दण्डपाशक-सुतापि तत्रैवागता । अथ तं महाजन-अमवायं श्रुत्वा राजापि तत्र एवाजगाम । प्राप्तव्यमर्थं प्राह-भोः विश्रब्धं कथय । कीदृशोऽसौ वृत्तान्तः ? अथ सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः इति । राज-कन्या स्मृत्वा प्राह-देवोऽपि तं लङ्घयितुं न शक्त इति । ततो दण्डपाशक-सुताब्रवीत्-तस्मान् न शोचामि न विस्मयो मे इति । तमखिललोक-वृत्तान्तमाकर्ण्य वणिक्-सुताब्रवीत्-यदस्मदीयं न हि तत् परेषामिति । ततोऽभय-दानं दत्त्वा राजा पृथक् पृथग्वृत्तान्तान् ज्ञात्वावगत-तत्त्वस्तस्मै प्राप्तव्यमर्थाय स्व-दुहितरं सबहु-मानं ग्राम-सहस्रेण समं सर्वालङ्कार-परिवार-युतां दत्त्वा त्वं मे पुत्रोऽसीति नगर-विदितं तं यौवराज्येऽभिषिक्तवान् । दण्ड-पासकेनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना सम्भाव्य प्राप्तव्यमर्थाय प्रदत्ता । अथ प्राप्तव्यमर्थेनापि स्वीय-पितृ-मातरौ समस्त-कुटुम्बावृतौ तस्मिन् नगरे सम्मान-पुरःसरं समानीतौ । अथ सोऽपि स्व-गोत्रेण सह विविध-भोगानुपभुञ्जानः सुखेनावस्थितः । अतोऽहं ब्रवीमि-प्राप्तव्यमर्थं लभते मनुष्यः इति । तदेतत् सकलं सुख-दुःखमनुभूय परं विषादमुपागतोऽनेन मित्रेण त्वत्-सकाशमानीतः । तदेतन् मे वैराग्य-कारणम् । मन्थरक आह-भद्र, भवति सुहृदयमसन्दिग्धं यः क्षुत्-क्षामोऽपि शत्रु-भूतं त्वां भक्ष्य-स्थाने स्थितमेवं पृष्ठमारोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः- विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात् सर्व-काले च कारयेन् मित्रमुत्तमम् ॥ २.११४॥ विद्वद्भिः सुहृदामत्र चिह्नैरेतैरसंशयम् । परीक्षा-करणं प्रोक्तं होमाग्नेरिव पण्डितैः ॥ २.११५॥ तथा च- आपत्-काले तु सम्प्राप्ते यन् मित्रं मित्रमेव तत् । वृद्धि-काले तु सम्प्राप्ते दुर्जनोऽपि सुहृद्भवेत् ॥ २.११६॥ तन् ममापद्यास्य विषये विश्वासः समुत्पन्नो यतो नीति-विरुद्धेयं मैत्री मांसाशिभिर्वायसैः सह जलचराणाम् । अथवा साध्विदमुच्यते- मित्रं कोऽपि न कस्यापि नितान्तं न च वैर-कृत् । दृश्यते मित्र-विध्वस्तात् कार्याद्वैरी परीक्षितः ॥ २.११७॥ तत् स्वागतं भवतः । स्व-गृह-वदास्यतामत्र सरस्तीरे । यच्च वित्त्-नाशो विदेश-वासश्च ते सञ्जातस्तत्र विषये सन्तापो न कर्तव्यः । उक्तं च- अभ्रच्छाया खल-प्रीतिः समुद्रान्ते च मेदिनी । अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥ २.११८॥ अत एव विवेकिनो जितात्मानो धन-स्पृहां न कुर्वन्ति । उक्तं च- सुसञ्चितैर्जीवनवत् सुरक्षितैर् निजेऽपि देहे न वियोजितैः क्वचित् । पुंसो यमान्तं व्रजतोऽपि निष्ठुरैर् एतैर्धनैः पञ्चपदी न दीयते ॥ २.११९॥ अन्यच्च- यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ २.१२०॥ निर्दोषमपि वित्ताढ्य दोषैर्योजयते नृपः । निधनः प्राप्त-दोषोऽपि सर्वत्र निरुपद्रवः ॥ २.१२१॥ अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा । भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥ २.१२२॥ अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन् मोक्षमाप्नुयात् ॥ २.१२३॥ को धीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहु-प्रतापार्जितम् । यद्दंष्ट्रानखलाङ्गुल-प्रहरणैः सिंहो वनं गाहते तस्मिन् एव हत-द्विपेन्द्र-रुधिरैस्तृष्णां छिनत्तात्मनः ॥ २.१२४॥ अर्थ-हीनः परे देशे गतोऽपि यः प्रज्ञावान् भवति स कथञ्चिदपि न सीदति । उक्तं च- कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुव्द्यानां कः परः प्रिय-वादिनाम् ॥ २.१२५॥ तत् प्रज्ञा-निधिर्भवान् न प्राकृत-पुरुष-तुल्यः । अथवा- उत्साह-सम्पन्नमदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥ २.१२६॥ अपरं प्राप्तोऽपर्थः कर्म-प्राप्त्या नश्यति । तदेतावन्ति दिनानि त्वदीयमासीत् । मुहूर्तमपनात्मीयं भोक्तुं न लभ्यते । स्वयमागतमपि विधिनापह्रियते । अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ २.१२७॥ हिरण्यक आह--कथमेतत् ? स आह-

कथा ५ सोमिलक-कथा

अस्ति कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म । सोऽनेक-विध-पट्ट-रचनारञ्जितानि पार्थिवोचितानि सदैव वस्त्राणुत्पादयति । परं तस्य चानेक-विध-पट्ट-रचन-निपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथमपर्थ-मात्रं सम्पद्यते । अथान्ये तत्र सामान्य-कौलिकाः स्थूल-वस्त्र-सम्पादन-विज्ञानिनो महर्धि-सम्पन्नाः । तानवलोक्य स स्व-भार्यामाह-प्रिये ! पश्यैतान् स्थूल-पट्ट-कारकान् धन-कनक-समृद्धान् । तदधारणकं ममैतत् स्थानम् । तदन्यत्रोपार्जनाय गच्छामि । सा प्राह-भोः प्रियतम ! मिथ्या प्रलपितमेतद्यदन्यत्र-गतानां धनं भवति, स्व-स्थाने न भवति । उक्तं च- उत्पतन्ति यदाकाशे निपतन्ति महीतले । पक्षिणां तदपि प्राप्त्या नादत्तमुपतिष्ठति ॥ २.१२८॥ तथा च- न हि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन । कर-तल-गतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥ २.१२९॥ यथा धेनु-सहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्व-कृतं कर्म कर्तारमनुगच्छति ॥ २.१३०॥ शेते सह शयानेन गच्छन्तमनुगच्छति । नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना ॥ २.१३१॥ यथा छाया-तपौ नित्यं सुसम्बद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥ २.१३२॥ कौलिक आह-प्रिये ! न सम्यगभिहितं भवत्या । व्यवसायं विना न कर्म फलति । उक्तं च- यथैकेन न हस्तेन तालिका सम्प्रपद्यते । तथोद्यम-परित्यक्तं न फलं कर्मणः स्मृतम् ॥ २.१३३॥ पश्य कर्म-वशात् प्राप्तं भोज्यकालेऽपि भोजनम् । हस्तोद्यमं विना वक्त्रे प्रविशेन् न कथञ्चन ॥ २.१३४॥ तथा च- उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ २.१३५॥ तथा च- उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥ २.१३६॥ उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः । कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ २.१३७॥ स्व-शक्त्या कुर्वतः कर्म न चेत् सिद्धिं प्रयच्छति । नोपालभ्यः पुमांस्तत्र दैवान्तरित-पौरुषः ॥ २.१३८॥ तन् मयावश्यं देशान्तरं गन्तव्यम् । इति निश्चित्य वर्धमान-पुरं गत्वा तत्र वर्ष-त्रयं स्थित्वा सुवर्ण-शत-त्रयोपार्जनं कृत्वा भूयः स्व-गृहं प्रस्थितः । अथार्ध-पथे गच्छतस्तस्य कदाचिदटव्यां पर्यटतो भगवान् रविरस्तमुपागतः । तत्र च व्याल-भयात् स्थूलतर-वट-स्कन्ध आरूह्य प्रसुप्तो यावत् तिष्ठति तावन् निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्तावश‍ृणोत् । तत्रैक आह-भोः कर्तः त्वं किं सम्यङ्न वेत्सि यदस्य सोमिलकस्य भोजनाच्छादनादृतेऽधिका समृद्धिर्नास्ति । तत् किं त्वयास्य सुवर्ण-शत-त्रयं दत्तम् । स आह-भोः कर्मन् मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस्त्वदायत्तेति । अथ यावदसौ कौलिकः प्रबुद्धः सुवर्ण-ग्रन्थिमवलोकयति तावद्रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास । अहो किमेतत् ? महता कष्टेनोपार्जितं वित्तं हेलया क्वापि गतम् । यद्व्यर्थ-श्रमोऽकिञ्चनः कथं स्व-पत्न्या मित्राणां च मुखं दर्शयिष्यामि । इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्ष-मात्रेणापि सुवर्ण-शत-पञ्चकमुपार्ज्य भूयोऽपि स्व-स्थानं प्रति प्रस्थितः । यावदर्ध-पथे भूयोऽटवी-गतस्य भगवान् भानुरस्तञ्जगामाथ सुवर्ण-नाश-भयात् सुश्रान्तोऽपि न विश्राम्यति केवलं कृत-गृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ तादृषौ दृष्टि-देशे समागच्छन्तौ जल्पन्तौ च श‍ृणोति । तत्रैकः प्राह-भोः कर्तः ! किं त्वयैतस्य सुवर्ण-शत-पञ्चकं दत्तम् ? तत् किं न वेत्सि यद्भोजनाच्छादनाभ्यधिकमस्य किञ्चिन् नास्ति । स आह-भोः कर्मन् ! मयावश्यं देयं व्यवसायिनाम् । तस्य परिणामस्त्वदायत्तः । तत् किं मामुपालम्भयसि ? तच्छ्रुत्वा सोमिलको यावद्ग्रन्थिमवलोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्यचिन्तयत्-अहो किं मम धन-रहितस्य जीवितेन ? तदत्र वट-वृक्ष आत्मानमुद्बध्य प्राणांस्त्यजामि । एवं निश्चित्य दर्भ-मयीं रज्जुं विधाय स्व-कण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यावत् प्रक्षिपति तावदेकः पुमान् आकाश-स्थ एवेदमाह-भो भोः सोमिलक ! मैवं साहसं कुरु । अहं ते वित्तापहारको न ते भोजनाच्छादनाभ्यधिकं वराटिकामपि सहामि । तद्गच्छ स्व-गृहं प्रति । अन्यच्च भवदीय-साहसेनाहं तुष्टः । तथा मे न स्याद्व्यर्थं दर्शनम् । तत् प्रार्थ्यतामभीष्टो वरः कश्चित् । सोमिलक आह-यदेवं तद्देहि मे प्रभूतं धनम् । स आह-भोः ! किं करिष्यसि भोग-रहितेन धनेन यतस्तव भोजनाच्छादनाभ्यधिका प्राप्तिरपि नास्ति ? उक्तं च- किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ २.१३९॥ सोमिलक आह-यदपि भोगो नास्ति तथापि भवतु मे धनम् । उक्तं च- कृपणोऽपकुलीनोऽपि सदा संश्रित-मानुषैः । सेव्यते स नरो लोके यस्य स्याद्वित्त-सञ्चयः ॥ २.१४०॥ तथा च- शिथिलौ च सुबद्धौ च पततः पततो न वा । निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च ॥ २.१४१॥ पुरुष आह-किमेतत् ? सोऽब्रवीत्-

कथा ६ तीक्ष्ण-विषाण-श‍ृगाल-कथा

कस्मिंश्चिदधिष्ठाने तीक्ष्णविषाणो नाम महा-वृषभो वसति । स च मदातिरेकात् परित्यक्त-निज-यूठः श‍ृङ्गाभ्यां नदी-तटानि विदारयन् स्वेच्छया मरकत-सदृशानि शष्पाणि भक्षयन्नरण्य-चरो बभूव । अथ तत्रैव वने प्रलोभको नाम श‍ृगालः प्रतिवसति स्म । स कदाचित् स्व-भार्यया सह नदी-तीरे सुखोपविष्टस्तिष्ठति । अत्रान्तरे स तीक्ष्णविषाणो जलार्थं तदेव पुलिनमवतीर्णः । ततश्च तस्य लम्बमानौ वृषणावालोक्य श‍ृगाल्या श‍ृगालोऽभिहितः-स्वामिन् ! पश्यास्य वृषभस्य मांस-पिण्डौ लम्बमानौ यथा स्थितौ । ततः क्षणेन प्रहरेण वा पतिष्यतः । एवं ज्ञात्वा भवता पृष्ठ-यायिना भाव्यम् । श‍ृगाल आह-प्रिये ! न ज्ञायते कदाचिदेतयोः पतनं भविष्यति वा न वा । तत् किं वृथा श्रमाय मां नियोजयसि ? अत्र-स्थस्तावज् जलार्थमागतान् मूषकान् भक्षयिष्यामि समं त्वया । मार्गोऽयं यतस्तेषाम् । अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिदेतत् स्थानं समाश्रयिष्यति । नैतद्युज्यते कर्तुम् । उक्तं च- यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ २.१४२॥ श‍ृगालाह-भोः कापुरुषस्त्वं यत् किञ्चित् प्राप्तं तेनापि सन्तोषं करोषि । उक्तं च- सुपूरा स्यात् कुनदिका सुपूरो मूषिकाञ्जलिः । सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ २.१४३॥ तस्मात् पुरुषेण सदैवोत्साहवता भाव्यम् । उक्तं च- यत्रोत्साह-समारम्भो यत्रालस्य-विनिग्रहः । नय-विक्रम-संयोगस्तत्र श्रीरचला ध्रुवम् ॥ २.१४४॥ तद्दैवमिति सञ्चिन्त्य त्यजेन् नोद्योगमात्मनः । अनुयोगं विना तैलं तिलानां नोपजायते ॥ २.१४५॥ अन्यच्च- यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः । तस्य भाग्य-विहीनस्य दत्ता श्रीरपि मार्ज्यते ॥ २.१४६॥ यच्च त्वं वदसि । एतौ पतिष्यतो न वेति । तदपयुक्तम् । उक्तं च- कृत-निश्चयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते । चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः ॥ २.१४७॥ अपरं मूषक-मांसस्य निर्विण्णाहम् । एतौ च मांस-पिण्डौ पतन-प्रायौ दृश्येते । तत् सर्वथा नान्यथा कर्तव्यमिति । अथासौ तदाकर्ण्य मूषक-प्राप्ति-स्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत् । अथ वा साध्विदमुच्यते- तावत् स्यात् सर्व-कृत्येषु पुरुषोऽत्र स्वयं प्रभुः । स्त्री-वाक्याङ्कुश-विक्षुण्णो यावन् नो ध्रियते बलात् ॥ २.१४८॥ अकृत्यं मन्यते कृत्यं अगम्यं मन्यते सुगम् । अभक्ष्यं मन्यते भक्ष्यं स्त्री-वाक्य-प्रेरितो नरः ॥ २.१४९॥ एवं स तस्य पृष्ठतः सभार्यः परिभ्रमंश्चिर-कालमनयत् । न च तयोः पतनमभूत् । ततश्च निर्वेदात् पञ्चदशे वर्षे श‍ृगालः स्वभार्यामाह-शिथिलौ च सुबद्धौ च (१४१) इत्यादि । तयोस्तत्-पश्चादपि पातो न भविष्यति । तत् तदेव स्व-स्थानं गच्छावः । अतोऽहं ब्रवीमि-शिथिलौ च सुबद्धौ च (१४१) इति । पुरुष आह-यदेवं तद्गच्छ भूयोऽपि वर्धमान-पुरम् । तत्र द्वौ वणिक्-पुत्रौ वसतः । एको गुप्त-धनः । द्वितीय उपभुक्त-धनः । ततस्तयोः स्वरूपं बुद्ध्वैकस्य वरः प्रार्थनीयः । यदि ते धनेन प्रयोजनमभक्षितेन ततस्त्वामपि गुप्त-धनं करोमि । अथवा दत्त-भोग्येन धनेन ते प्रयोजनं तदुपभुक्त-धनं करोमीति । एवमुक्त्वादर्शनं गतः । सोमिलकोऽपि विस्मित-मना भूयोऽपि वर्धमान-पुरं गतः । अथ सन्ध्या-समये श्रान्तः कथमपि तत्-पुरं प्राप्तो गुप्तधन-गृहं पृच्छन् कृच्छ्राल्लब्ध्वास्तमित-सूर्ये प्रविष्टः । अथासौ भार्या-पुत्र-समेतेन गुप्तधनेन निर्भर्त्स्यमानो हठाद्गृहं प्रविश्योपविष्टः । ततश्च भोजन-वेलायां तस्यापि भक्ति-वर्जितं किञ्चिदशनं दत्तम् । ततश्च भुक्त्वा तत्रैव यावत् सुप्तो निशीथे पश्यति तावत् तावपि द्वौ पुरुषौ परस्परं मन्त्रयतः । तत्रैक आह-भोः कर्तः ! किं त्वयास्य गुप्तधनस्यान्योऽधिको व्ययो निर्मितो यत् सोमिलकस्यानेन भोजनं दत्तम् । तदयुक्तं त्वया कृतम् । स आह-भोः कर्मन् ! न ममात्र दोषः । मया पुरुषस्य लाभ-प्राप्तिर्दातव्या । तत्-परिणतिः पुनस्त्वदायत्तेति । अथासौ यावदुत्तिष्ठति तावद्गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति । ततो द्वितीयेऽह्नि तद्दोषेण कृतोपवासः सञ्जातः । सोमिलकोऽपि प्रभाते तद्गृहान् निष्क्रम्य उपभुक्तधन-गृहं गतः । तेनापि चाभ्युत्थादिना सत्-कृतो विहित-भोजनाच्छादन-सम्मानस्तस्यैव गृहे भव्य-शय्यामारुह्य सुष्वाप । ततश्च निशीथे यावत् पश्यति तावत् तावेव द्वौ पुरुषौ मिथो मन्त्रयतः । अत्र तयोरेक आह-भोः कर्तः ! अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः । तत् कथय कथमस्योद्धारक-विधिर्भविष्यति । अनेन सर्वमेतद्व्यवहारक-गृहात् समानीतम् । स आह-भोः कर्मन् ! मम कृत्यमेतत् । परिणतिस्त्वदायत्तेति । अथ प्रभात-समये राज-पुरुषो राज-प्रसादजं वित्तमादाय समायात उपभुक्त-धनाय समर्पयामास । तद्दृष्ट्वा सोमिलकश्चिन्तयामास । सञ्चय-रहितोऽपि वरमेष उपभुक्तधनो नासौ कदर्यो गुप्तधनः । उक्तं च- अग्निहोत्र-फला वेदाः शील-वृत्त-फलं श्रुतम् । रति-पुत्र-फला दारा दत्त-भुक्त-फलं धनम् ॥ २.१५०॥ तद्विधाता मां दत्त-भुक्त-धनं करोतु । न कार्यं मे गुप्तधनेन । ततः सोमिलको दत्तभुक्तधनः सञ्जातः । अतोऽहं ब्रवीमि-अर्थस्योपार्जनं कृत्वा इति । गृह-मध्य-निखातेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ २.१५१॥ तद्भद्र ! हिरण्यकैवं ज्ञात्वा धन-विषये सन्तापो न कार्यः । अथ विद्यमानमपि धनं भोज्य-बन्ध्यतया तदविद्यमानं मन्तव्यम् । उक्तं च- उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥ २.१५२॥ तथा च- उपार्जितानामर्थानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परिवाह इवाम्भसाम् ॥ २.१५३॥ अन्यच्च- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ २.१५४॥ एवं ज्ञात्वा विवेकिना न स्थित्यर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं च- धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशयाः । तप्त-ग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥ २.१५५॥ सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वन-गजा बलिनो भवन्ति । कन्दैः फलैर्मुनि-वरा गमयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ॥ २.१५६॥ सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतस्तद्धन-लुब्धानामितश्चेतश्च धावताम् ॥ २.१५७॥ पीयूषमिव सन्तोषं पिबतां निर्वृतिः परा । दुःखं निरन्तरं पुंसामसन्तोषवतां पुनः ॥ २.१५८॥ निरोधाच्चेतसोऽक्षाणि निरुद्धानखिलानपि । आच्छादिते रवौ मेघैः सञ्छन्नाः स्युर्गभस्तयः ॥ २.१५९॥ वाञ्छा-विच्छेदनं प्राहुः स्वास्थ्यं शान्ता मह-र्षयः । वाञ्छा निवर्तते नार्थैः पिपासेवाग्नि-सेवनैः ॥ २.१६०॥ अनिन्द्यमपि निन्दन्ति स्तुवन्तस्तुत्यमुच्चकैः । स्वापतेय-कृते मर्त्याः किं किं नाम न कुर्वते ॥ २.१६१॥ धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ २.१६२॥ दानेन तुल्यो निधिरस्ति नान्यो लोभाच्च नान्योऽस्ति परः पृथिव्याम् । विभूषणं शील-समं न चान्यत् सन्तोष-तुल्यं धनमस्ति नान्यत् ॥ २.१६३॥ दारिद्र्यस्य परा मूर्तिर्यन् मान-द्रविणाल्पता । जरद्गव-धनः शर्वस्तथापि परमेश्वरः ॥ २.१६४॥ एवं ज्ञात्वा भद्र त्वया सन्तोषः कार्य इति । मन्थरकवचनमाकर्ण्य वायस आह-भद्र मन्थरको यदेवं वदति तत् त्वया चित्ते कर्तव्यम् । अथवा साध्विदमुच्यते- सुलभाः पुरुषा राजन् सततं प्रिय-वादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २.१६६॥ अप्रियाणपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये स्युर्नाम-धारकाः ॥ २.१६७॥ अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धक-त्रासितस्तस्मिन्न् एव सरसि प्रविष्टः । अथायान्तं ससम्भ्रममवलोक्य लघुपतनको वृक्षमारूढः । हिरण्यकः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयमास्थितः । अथ लघुपतनको मृगं सम्यक् परिज्ञाय मन्थरकमुवाच-एहेहि सखे मन्थरक ! मृगोऽयं तृषार्तोऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दोऽयं न मानुष-सम्भव इति । तच्छ्रुत्वा मन्थरको देश-कालोचितमाह-भो लघुपतनक ! यथायं मृगो दृश्यते प्रभूतमुच्छ्वासमुद्वहन्न् उद्भ्रान्त-दृष्ट्या पृष्ठतोऽवलोकयति तन् न तृषार्त एष नूनं लुब्धक-त्रासितः । तज् ज्ञायतामस्य पृष्ठे लुब्धका आगच्छन्ति न वेति । उक्तं च- भय-त्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः । दिशोऽवलोकयतेव न स्वास्थ्यं व्रजति क्वचित् ॥ २.१६८॥ तच्छ्रुत्वा चित्राङ्ग आह-भो मन्थरक ! ज्ञातं त्वया सम्यङ्मे त्रास-कारणम् । अहं लुब्धक-शर-प्रहारादुद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर्लुब्धकैर्व्यापादितं भविष्यति । तच्छरणागतस्य मे दर्शय किञ्चिदगम्यं स्थानं लुब्धकानाम् । तदाकर्ण्य मन्थरक आह-भोश्चित्राङ्ग ! श्रूयतां नीति-शास्त्रम् । द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रु-दर्शने । हस्तयोश्चालनादेको द्वितीयः पाद-वेग-जः ॥ २.१६९॥ तद्गम्यतां शीघ्रं घनं वनं यावदद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः । अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्योवाच-भो मन्थरक ! गतास्ते लुब्धकाः स्व-गृहोन्मुखाः प्रचुर-मांस-पिण्ड-धारिणः । तच्चित्राङ्ग ! त्वं विश्रब्धो जलाद्बहिर्भव । ततस्ते चत्वारोऽपि मित्र-भावमाश्रितास्तस्मिन् सरसि मध्याह्न-समये वृक्ष-च्छायाधस्तात् सुभाषित-गोष्ठी-सुखमनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते- सुभाषित-रसास्वाद-बद्ध-रोमाञ्च-कञ्चुकम् । विनापि सङ्गमं स्त्रीणां कवीनां सुखमेधते ॥ २.१७०॥ सुभाषित-मय-द्रव्य-सङ्ग्रहं न करोति यः । स तु प्रस्ताव-यज्ञेषु कां प्रदास्यति दक्षिणाम् ॥ २.१७१॥ तथा च- सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः । यस्य सम्पुटिका नास्ति कुतस्तस्य सुभाषितम् ॥ २.१७२॥ अथैकस्मिन्नहनि गोष्ठी-समये मृगो नायातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुमारब्धाः । अहो किमद्य सुहृन् न समायातः । किं सिंहादिभिः क्वचिद्व्यापादित उत लुब्धकैरथ वानले प्रपतितो गर्ता-विषमे वा नव-तृण-लौल्यादिति । अथवा साध्विदमुच्यते- स्व-गृहोद्यान-गतेऽपि स्निग्धैः पापं विशङ्क्यते मोहात् । किमु दृष्ट-बह्वपाय-प्रतिभय-कान्तार-मध्य-स्थे ॥ २.१७३॥ अथ मन्थरको वायसमाह-भो लघुपतनकाहं हिरण्यकश्च तावद्द्वावपशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद्गत्वा त्वमरण्यं शोधय यदि कुत्रचित् तं जीवन्तं पश्यसीति । तदाकर्ण्य लघुपतनको नातिदूरे यावद्गच्छति तावत् पल्वल-तीरे चित्राङ्गः कूट-पाश-नियन्त्रितस्तिष्ठति । तं दृष्ट्वा शोक-व्याकुलित-मनास्तमवोचत् । भद्र किमिदम् ? चित्राङ्गोऽपि वायसमवलोक्य विशेषेण दुःखित-मना बभूव । अथवा युक्तमेतत्- अपि मन्दत्वमापन्नो नष्टो वापीष्ट-दर्शनात् । प्रायेण प्राणिनां भूयो दुःखावेगोऽधिको भवेत् ॥ २.१७४॥ ततश्च वाष्पावसाने चित्राङ्गो लघुपतनकमाह-भो मित्र सञ्जातोऽयं तावन् मम मृत्युः । तद्युक्तं सम्पन्नं यद्भवता सह मे दर्शनं सञ्जातम् । उक्तं च- प्राणात्यये समुत्पन्ने यदि स्यान् मित्र-दर्शनम् । तद्द्वाभ्यां सुख-दं पश्चाज् जीवतोऽपि मृतस्य च ॥ २.१७५॥ तत् क्षन्तव्यं यन् मया प्रणयात् सुभाषित-गोष्ठीष्वभिहितम् । तथा हिरण्यक-मन्थरकौ मम वाक्याद्वाच्यौ । अज्ञानाज् ज्ञानतो वापि दुरुक्तं यदुदाहृतम् । मया तत् क्षम्यतामद्य द्वाभ्यामपि प्रसादतः ॥ २.१७६॥ तच्छ्रुत्वा लघुपतनक आह-भद्र न भेतव्यमस्मद्विधैर्मित्रैर्विद्यमानैः । यावदहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि । अपरं ये सत्-पुरुषा भवन्ति ते व्यसने न व्याकुलत्वमुपयान्ति । उक्तं च- सम्पदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥ २.१७७॥ एवमुक्त्वा लघुपतनकश्चित्राङ्गमाश्वास्य यत्र हिरण्यक-मन्थरकौ तिष्ठतस्तत्र गत्वा सर्वं चित्राङ्ग-पाश-पतनं कथितवान् । हिरण्यकं च चित्राङ्ग-पाश-मोक्षणं प्रति कृत-निश्चयं पृष्ठमारोप्य भूयोऽपि सत्वरं चित्राङ्ग-समीपे गतः । सोऽपि मूषकमवलोक्य किञ्चिज् जीविताशया संश्लिष्ट आह- आपन्-नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः । न तरतापदं कश्चिद्योऽत्र मित्र-विवर्जितः ॥ २.१७८॥ हिरण्यक आह-भद्र त्वं तावन् नीति-शास्त्र-ज्ञो दक्ष इति । तत् कथमत्र कूट-पाशे पतितः ? स आह-भो न कालोऽयं विवादस्य । तन् न यावत् स पापात्मा लुब्धकः समभ्येति तावद्द्रुततरं कर्तयेमं मत्-पाद-पाशम् । तदाकर्ण्य विहस्याह हिरण्यकः-किं मयपि समायाते लुब्धकाद्बिभेषि ततः शास्त्रं प्रति महती मे विरक्तिः सम्पन्ना यद्भवद्विधा अपि नीति-शास्त्र-विद एतामवस्थां प्राप्नुवन्ति । तेन त्वां पृच्छामि । स आह-भद्र कर्मणा बुद्धिरपि हन्यते । उक्तं च- कृतान्त-पाश-बद्धानां दैवोपहत-चेतसाम् । बुद्धयः कुब्ज-गामिन्यो भवन्ति महतामपि ॥ २.१७९॥ विधात्रा रचिता या सा ललाटेऽक्षर-मालिका । न तां मार्जयितुं शक्ताः स्व-शक्त्यापतिपण्डिताः ॥ २.१८०॥ एवं तयोः प्रवदतोः सुहृद्व्यसन-सन्तप्त-हृदयो मन्थरकः शनैः शनैस्तं प्रदेशमाजगाम । तं दृष्ट्वा लघुपतनको हिरण्यकमाह-अहो न शोभनमापतितम् । हिरण्यक आह-किं स लुब्धकः समायाति ? स आह-आस्तां तावल्लुब्धक-वार्ता । एष मन्थरकः समागच्छति । तदनीतिरनुष्ठितानेन यतो वयमपस्य कारणान् नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति । तदहं तावत् खमुत्पतिष्यामि । त्वं पुनर्बिलं प्रविष्यात्मानं रक्षयिष्यसि । चित्राङ्गोऽपि वेगेन दिग्-अन्तरं यास्यति । एष पुनर्जलचरः स्थले कथं भविष्यतीति व्याकुलोऽस्मि । अत्रान्तरे प्राप्तोऽयं मन्थरकः । हिरण्यक आह-भद्र, न युक्तमनुष्ठितं भवता यदत्र समायातः । तद्भूयोऽपि द्रुततरं गम्यतां यावदसौ लुब्धको न समायाति । मन्थरक आह-भद्र, किं करोमि ? न शक्नोमि तत्र-स्थो मित्र-व्यसनाग्नि-दाघं सोढुम् । तेनाहमत्रागतः । अथवा साध्विदमुच्यते- दयित-जन-विप्रयोगो वित्त-वियोगश्च सह्याः स्युः । यदि सुमहौषध-कल्पो वयस्य-जन-सङ्गमो न स्यात् ॥ २.१८१॥ वरं प्राण-परित्यागो न वियोगो भवादृशैः । प्राणा जन्मान्तरे भूयो न भवन्ति भवद्विधाः ॥ २.१८२॥ एवं तस्य प्रवदत आकर्ण-पूरित-शरासनो लुब्धकोऽपुपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायु-पाशस्तत्-क्षणात् खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठमवलोकयन् प्रधावितः । लघुपतनको वृक्षमारूढः । हिरण्यकश्च समीप-वर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृग-गमनाद्विषण्ण-वदनो व्यर्थ-श्रमस्तं मन्थरकं मन्दं मन्दं स्थल-मध्ये गच्छन्तं दृष्टवान् । अचिन्तयच्च-यदपि कुरङ्गो धात्रापहृतस्तथापयं कूर्म आहारार्थं सम्पादितः । तदद्यास्यामिषेण मे कुटुम्बस्याहार-निर्वृत्तिर्भविष्यति । एवं विचिन्त्य तं दर्भैः सञ्छाद्य धनुषु समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्-कष्टं भोः कष्टमापतितम् । एकस्य दुःखस्य न यावदन्तं गच्छामहं पारमिवार्णवस्य । तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुली-भवन्ति ॥ २.१८३॥ तावदस्खलितं यावत् सुखं याति समे पथि । स्खलिते च समुत्पन्ने विषमे च पदे पदे ॥ २.१८४॥ यन् नम्रं सरलं चापि यच्चापत्सु न सीदति । धनुर्मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम् ॥ २.१८५॥ न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्रम्भस्तादृशः पुंसां यादृङ्मित्रे निरन्तरे ॥ २.१८६॥ यदि तावत् कृतान्तेन मे धन-नाशो विहितस्तन्-मार्ग-श्रान्तस्य मे विश्राम-भूतं मित्रं कस्मादपहृतम् । अपरमपि मित्रं परं मन्थरक-समं न स्यात् । उक्तं च- असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा । आपद्विमोक्षणं चैव मित्रस्यैतत् फल-त्रयम् ॥ २.१८७॥ तदस्य पश्चान् नान्यः सुहृन् मे । तत् किं ममोपरनवरतं व्यसन-शरैर्वर्षति हन्त विधिः । यत आदौ तावद्वित्त-नाशस्ततः परिवार-भ्रंशस्ततो देश-त्यागस्ततो मित्र-वियोग इति । अथवा स्वरूपमेतत् सर्वेषामेव जन्तूनां जीवित-धर्मस्य । उक्तं च- कायः सन्निहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ २.१८८॥ तथा च- क्षते प्रहारा निपतन्तभीक्ष्णं धन-क्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति च्छिद्रेष्वनर्था बहुली-भवन्ति ॥ २.१८९॥ अहो साधूक्तं केनापि । प्राप्ते भये परित्राणं प्रीति-विश्रम्भ-भाजनम् । केन रत्नमिदं सृष्टं मित्रमितक्षर-द्वयम् ॥ २.१९०॥ अत्रान्तरे आक्रन्द-परौ चित्राङ्ग-लघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आह-अहो किं वृथा-प्रलपितेन । तद्यावदेष मन्थरको दृष्टि-गोचरान् न नीयते तावदस्य मोक्षोपायश्चिन्त्यतामिति । उक्तं च- व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत् । क्रन्दनं वर्धयतेव तस्यान्तं नाधिगच्छति ॥ २.१९१॥ केवलं व्यसनस्योक्तं भेषजं नय-पण्डितैः । तस्योच्छेद-समारम्भो विषाद-परिवर्जनम् ॥ २.१९२॥ अन्यच्च- अतीत-लाभस्य सुरक्षणार्थं भविष्य-लाभस्य च सङ्गमार्थम् । आपत्-प्रपन्नस्य च मोक्षणार्थं यन् मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥ २.१९३॥ तच्छ्रुत्वा वायस आह-भो यदेवं तत् क्रियतां मद्वचः । एष चित्राङ्गोऽस्य मार्गे गत्वा किञ्चित् पल्वलमासाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहमपस्य शिरसि समारुह्य मन्दैश्चञ्चु-प्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धकोऽमुं मृतं मत्वा मम चञ्चु-प्रहार-प्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया दर्भ-मय-बन्धन-वेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति । चित्राङ्गः प्राह-भो भद्रोऽयं दृष्टो मन्त्रस्त्वया । नूनं मन्थरको मुक्तो मन्तव्यः । उक्तं च- सिद्धिं वा यदि वासिद्धिं चित्तोत्साहो निवेदयेत् । प्रथमं सर्व-जन्तूनां प्राज्ञो वेत्ति न चेतरः ॥ २.१९४॥ तत् तदेवं क्रियताम् । तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्न-पल्वल-तीरस्थं चित्राङ्गं वायस-सनाथमद्राक्षीत् । तं दृष्ट्वा हर्षित-मना व्यचिन्तयत् । नूनं पाश-वेदनया वराकोऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथमपेतद्वनान्तरं प्रविष्टो यावन् मृतः । तद्वश्योऽयं मे कच्छपः सुयन्त्रितत्वात् । तदेनमपि तावद्गृह्णामीतवर्धाय कच्छपं भू-तले प्रक्षिप्य मृगमुपाद्रवत् । अत्रान्तरे हिरण्यकेन वज्रोपम-दंष्ट्रा-प्रहारेण तद्दर्भ-वेष्टनं तत्-क्षणात् खण्डशः कृतम् । मन्थरकोऽपि तृण-मध्यान् निष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गोऽपप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषाद-परो निवृत्तो लुब्धको यावत् पश्यति तावत् कच्छपोऽपि गतः । ततश्च तत्रोपविश्येमं श्लोकमपठत्- प्राप्तो बन्धनमपयं गुरु-मृगस्तावत् त्वया मे हृतः सम्प्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः । क्षुत्-क्षामोऽत्र वने भ्रमामि शिशुकैस्त्यक्तः समं भार्यया यच्चान्यन् न कृतं कृतान्त कुरुते तच्चापि सह्यं मया ॥ २.१९५॥ एवं बहु-विधं विलप्य स्व-गृहं गतः । अथ तस्मिन् दूरी-भूते सर्वेऽपि ते काक-कूर्म-मृगाखवः परमानन्द-भाजो मिलित्वा परस्परमालिङ्ग्य पुनर्जातान् इवात्मनो मन्यमानस्तदेव सरः प्राप्य महा-सुखेन सुभाषित-गोष्ठी-विनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र-सङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च- यो मित्राणि करोतत्र न कौटिल्येन वर्तते । तैः समं न पराभूतिं सम्प्राप्नोति कथञ्चन ॥ २.१९६॥ इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-सम्प्राप्तिर्नाम द्वितीयं तन्त्रं समाप्तम् ॥२॥

३. काकोलूकीयम्

अथ तृतीयं तन्त्रमथ काकोलूकीयम् । प्रस्तावना कथा मेघवर्णारिमर्दन-वृत्तान्तः अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायमाद्यः श्लोकः- न विश्वसेत् पूर्व-विरोधितस्य शत्रोश्च मित्रत्वमुपागतस्य । दग्धां गुहां पश्य उलूक-पूर्णां काक-प्रणीतेन हुताशनेन ॥ ३.१॥ तद्यथानुश्रुयते-अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थोऽनेक-शाखासनाथोऽतिघनतर-पत्र-च्छन्नो न्यग्रोध-पादपोऽस्ति । तत्र च मेघ-वर्णो नाम वायस-राजोऽनेक-काक-परिवारः प्रतिवसति स्म । स तत्र विहित-दुर्ग-रचनः सपरिजनः कालं नयति । तथान्योऽरि-मर्दनो नामोलूक-राजोऽसङ्ख्योलूक-परिवारो गिरि-गुहा-दुर्गाश्रयः प्रतिवसति स्म । स च रात्रावभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात् परिभ्रमति । अथोलूकराजः पूर्व-विरोध-वशाद्यं कञ्चिद्वायस-समासादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमनाच्छनैः शनैस्तन् न्यग्रोध-पादपद्दुर्गं तेन समन्तान् निर्वायसं कृतम् । अथवा भवतेवम् । उक्तं च- य उपेक्षेत शत्रुं स्वं प्रसरन्तं यदृच्छया । रोगं चालस्य-संयुक्तः स शनैस्तेन हन्यते ॥ ३.२॥ तथा च- जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ ३.३॥ अथान्येद्युः स वायस-राजः सर्वान् सचिवान् आहूय प्रोवाच-भोः ! उत्कटस्तावदस्माकं शत्रुरुद्यम-सम्पन्नश्च कालविच्च नित्यमेव निशागमे समेत्यास्मत्-पक्ष-कदनं करोति । तत् कथमस्य प्रतिविघातव्यम् ? वयं तावद्रात्रौ न पश्यामः । न च दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः । तदत्र किं युज्यते सन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावानां मध्यात् । अथ ते प्रोचुः-युक्तमभिहितं देवेन यदेष प्रश्नः कृतः । उक्तं च- अपृष्टेनापि वक्तव्यं सचिवेनात्र किञ्चन । पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥ ३.४॥ यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् । मन्त्रो न प्रिय-वक्ता च केवलं स रिपुः स्मृतम् ॥ ३.५॥ तस्मादेकान्तमासाद्य कार्यो मन्त्रो महीपते । येन तस्य वयं कुर्मो नियमं कारणं तथा ॥ ३.६॥ उक्तं च- बलीयसि प्रणमतां काले प्रहरतामपि । सम्पदो नावगच्छन्ति प्रतीपमिव निम्नगाः ॥ ३.७॥ सत्याढ्यो धार्मिकश्चार्यो भ्रातृ-सङ्घातवान् बली । अनेक-विजयी चैव सन्धेयः स रिपुर्भवेत् ॥ ३.८॥ सन्धिः कार्योऽपनार्येण विज्ञाय प्राण-संशयम् । प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम् ॥ ३.९॥ अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति । तत्-प्रभावेण तस्याशु वशं गच्छन्तरातयः ॥ ३.१०॥ सन्धिमिच्छेत् समेनापि सन्दिग्धो विजयी युधि । न हि सांशयिकं कुर्यादितुवाच बृहस्पतिः ॥ ३.११॥ सन्दिग्धो विजयो युद्धे जनानामिह युद्ध्यताम् । उपाय-त्रितयादूर्ध्वं तस्माद्युद्धं समाचरेत् ॥ ३.१२॥ असन्दधानो मानान्धः समेनापि हतो भृशम् । आमकुम्भमिवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥ ३.१३॥ समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे । वृषत्कुम्भं यथा भित्त्वा तावत् तिष्ठति शक्तिमान् ॥ ३.१४॥ अन्यच्च- भूमिर्मित्रं हिरण्यं वा विग्रहस्य फल-त्रयम् । नास्तेकमपि यदेषां विग्रहं न समाचरेत् ॥ ३.१५॥ खनन्न् आखु-बिलं सिंहः पाषाण-शकलाकुलम् । प्राप्नोति नख-भङ्गं हि फलं वा मूषको भवेत् ॥ ३.१६॥ तस्मान् न स्यात् फलं यत्र पुष्टं युद्धं तु केवलम् । न हि तत् स्वयमुत्पाद्यं कर्तव्यं न कथञ्चन ॥ ३.१७॥ बलीयसा समाक्रान्तो वैतसीं वृत्तिमाश्रयेत् । वाञ्छन्नभ्रंशिनीं लक्ष्मीं न भौजङ्गी कदाचन ॥ ३.१८॥ कुर्वन् हि वैतसीं वृत्तिं प्राप्नोति महतीं श्रियम् । भुजङ्ग-वृत्तिमापन्नो वधमर्हति केवलम् ॥ ३.१९॥ कौर्मं सङ्कोचमास्थाय प्रहारानपि मर्षयेत् । काले काले च मतिमान् उत्तिष्ठेत् कृष्ण-सर्पवत् ॥ ३.२०॥ आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् । विजयस्य हनित्यत्वाद्रभसेन न सम्पतेत् ॥ ३.२१॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिदुपसर्पति ॥ ३.२२॥ शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयतेव पावकम् ॥ ३.२३॥ उक्तं च- सत्य-धर्म-विहीनेन न सन्दध्यात् कथञ्चन । सुगन्धितोऽपसाधुत्वादचिराद्याति विक्रियाम् ॥ ३.२४॥ तस्मात् तेन योद्धव्यमिति मे मतिः । उक्तं च यतः- क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः । मूढो योधावमन्ता च सुखोच्छेद्यो भवेद्रिपुः ॥ ३.२५॥ अपरं तेन पराभूता वयम् । तद्यदि सन्धान-कीर्तनं करिष्यामस्तद्भूयोऽत्यन्तं कोपं करिष्यति । उक्तं च- चतुर्थोपाय-साध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमाम-ज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥ ३.२६॥ सामवादाः सकोपस्य शत्रोः प्रत्युत दीपिकाः । प्रतप्तस्येव सहसा सर्पिषस्तोय-बिन्दवः ॥ ३.२७॥ प्रमाणाभ्यधिकस्यापि महत्-सत्त्वमधिष्ठितः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥ ३.२८॥ उत्साह-शक्ति-सम्पन्नो हन्याच्छत्रुं लघुर्गुरुम् । यथा कण्ठीरवो नागं भारद्वाजः प्रचक्षते ॥ ३.२९॥ मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये । यथा स्त्री-रूपमास्थाय हतो भीमेन कीचकः ॥ ३.३०॥ तथा च- मृत्योरिवोग्र-दण्डस्य राज्ञो यान्ति वशं द्विषः । सर्वंसहं तु मन्यन्ते तृणाय रिपवश्च तम् ॥ ३.३१॥ न जातु शमनं यस्य तेजस्तेजस्वि-तेजसाम् । वृथा जातेन किं तेन मातुर्यौवन-हारिणा ॥ ३.३२॥ या लक्ष्मीर्नानुलिप्ताङ्गी वैर्शोणित-कुङ्कुमैः । कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम् ॥ ३.३३॥ रिपु-रक्तेन संसिक्ता तत्-स्त्री-नेत्राम्बुभिस्तथा । न भूमिर्यस्य भूपस्य का श्लाघा तस्य जीविते ॥ ३.३४॥ बलोत्कटेन दुष्टेन मर्यादा-रहितेन च । न सन्धि-विग्रहौ नैव विना यानं प्रशस्यते ॥ ३.३५॥ द्विधाकारं भवेद्यानं भवेत् प्राणार्थ-रक्षणम् । एकमन्यज् जिगीषोश्च यात्रालक्षणमुच्यते ॥ ३.३६॥ कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते । यानमुत्कृष्ट-वीर्यस्य शत्रु-देशे न चान्यदा ॥ ३.३७॥ अवस्कन्द-प्रदानस्य सर्वे कालाः प्रकीर्तिताः । व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥ ३.३८॥ स्वस्थानं सुदृढं कृत्वा शूरैश्चातैर्महाबलैः । पर-देशं ततो गच्छेत् प्रणिधि-व्याप्तमग्रतः ॥ ३.३९॥ अज्ञातवी-वधासार-तोय-शस्यो व्रजेत् तु यः । पर-राष्ट्रं न भूयः स स्व-राष्ट्रमधिगच्छति ॥ ३.४०॥ तत् ते युक्तं कर्तुमपसरणम् । अन्यच्च- तन् न युक्तं प्रभो कर्तुं द्वितीयं यानमेव च । न विग्रहो न सन्धानं बलिना तेन पापिना ॥ ३.४१॥ अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं च- यदपसरति मेषः कारणं तत् प्रहर्तुं मृग-पतिरपि कोपात् सङ्कुचतुत्पतिष्णुः । हृदय-निहित-भावा गूढ-मन्त्र-प्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ ३.४२॥ अन्यच्च- बलवन्तं रिपुं दृष्ट्वा देश-त्यागं करोति यः । युधिष्ठिर इवाप्नोति पुनर्जीवन् स मेदिनीम् ॥ ३.४३॥ युध्यतेऽहङ्कृतिं कृत्वा दुर्बलो यो बलीयसा । स तस्य वाञ्छितं कुर्यादात्मनश्च कुल-क्षयम् ॥ ३.४४॥ तद्बलवताभियुक्त्स्यापसरण-समयोऽयं न सन्धेर्विग्रहस्य च । एवमनुजीवि-मन्त्रोऽपसरणस्य । अथ तस्य वचनमाकर्ण्य प्रजीवनमाह-भद्र ! त्वमपात्मनोऽभिप्रायं वद । सोऽब्रवीत्-देव ! मम सन्धि-विग्रह-यानानि त्रीणपि न प्रतिभान्ति । विशेषतश्चासनं प्रतिभाति । उक्तं च- नक्रः स्व-स्थानमासाद्य गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ ३.४५॥ तथा- अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् । तत्रस्थः सुहृदाह्वानं कुर्वीतात्म-विमुक्तये ॥ ३.४६॥ यो रिपोरागमं श्रुत्वा भय-सन्त्रस्त-मानसः । स्व-स्थानं हि त्यजेत् तत्र न तु भूयो विशेच्च सः ॥ ३.४७॥ दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः । स्थान-हीनस्तथा राजा गम्यः स्यात् सर्व-जन्तुषु ॥ ३.४८॥ निज-स्थान-स्थितोऽपेकः शतं योद्धुं सहेन् नरः । शक्तानामपि शत्रूणां तस्मात् स्थानं न सन्त्यजेत् ॥ ३.४९॥ तस्माद्दुर्गं दृढं कृत्वा सुभटासार-संयुतम् । प्राकार-परिखा-युक्तं शस्त्रादिभिरलङ्कृतम् ॥ ३.५०॥ तिष्ठेन् मध्य-गतो नित्यं युद्धाय कृत-निश्चयः । जीवन् सम्प्राप्त्स्यति राज्यं मृतो वा स्वर्गमेष्यति ॥ ३.५१॥ (युग्मकम्) अन्यच्च- बलिनापि न बाध्यन्ते लघवोऽपेक-संश्रयाः । विपक्षेणापि मरुता यथैक-स्थान-वीरुधाः ॥ ३.५२॥ महानपेकजो वृक्षः बलवान् सुप्रतिष्ठितः । प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥ ३.५३॥ अथ ये संहता वृक्षा सर्वतः सुप्रतिष्ठिताः । ते न रौद्रानिलेनापि हन्यन्ते हेक-संश्रयात् ॥ ३.५४॥ एवं मनुष्यमपेकं शौर्येणापि समन्वितम् । शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥ ३.५५॥ एवं प्रजीव-मन्त्रः । इदमासन-संज्ञकम् । एतत् समाकर्ण्य चिरञ्जीविनं प्राह-भद्र ! त्वमपि स्वाभिप्रायं वद । सोऽब्रवीत्-देव ! षाड्गुण्य-मध्ये मम संश्रयः सम्यक् प्रतिभाति । तत् तस्यानुष्ठानं कार्यम् । उक्तं च- असहायः समर्थोऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ॥ ३.५६॥ सङ्गतिः श्रेयसी पुंसां स्व-पक्षे च विशेषतः । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ ३.५७॥ तदत्रैव स्थितेन त्वया कश्चित् समर्थः समाश्रयणीयः, यो विपत्-प्रतिकारं करोति । यदि पुनस्त्वं स्व-स्थानं त्यक्त्वान्यत्र यास्यसि । तत् कोऽपि ते वाङ्-मात्रेणापि सहायत्वं न करिष्यति । उक्तं च, यतः- वनानि दहतो वह्नेः सखी भवति मारुतः । स एव दीप-नाशाय कृशे कस्यास्ति सौहृदम् ॥ ३.५८॥ अथवा नैतदेकान्तं यद्बलिनमेकं समाश्रयेत् । लघूनामपि संश्रयो रक्षायै एव भवति । उक्तं च, यतः- सङ्घातवान् यथा वेणुर्निविडैर्वेणुभिर्वृतः । न शक्येत समुच्छेत्तुं दुर्बलोऽपि यथा नृपः ॥ ३.५९॥ यदि पुनरुत्तम-संश्रयो भवति तत् किमुच्यते ? उक्तं च- महाजनस्य सम्पर्कः कस्य नोन्नति-कारकः । पद्म-पत्र-स्थितं तोयं धत्ते मुक्ता-फल-श्रियम् ॥ ३.६०॥ तदेवं संश्रयं विना न कश्चित् प्रतीकारो भवति इति मेऽभिप्रायः । एवं चिरञ्जीवि-मन्त्रः । अथैवमभिहिते स मेघवर्णो राजा चिरन्तनं पितृ-सचिवं दीर्घायुषं सकल-नीति-शास्त्र-पारङ्गतं स्थिरजीवि-नामानं प्रणम्य प्रोवाच-तात ! यदेते मया पृष्टाः सचिवास्तावदत्र-स्थितस्यापि तव तत्-परीक्षार्थम्, येन त्वं सकलं श्रुत्वा यदुचितं तन् मे समादिशसि । तद्यदुक्तं भवति तस्समादेश्यम् । स आह-वत्स ! सर्वैरपेतैर्नीति-शास्त्राश्रयमुक्तं सचिवैः । तदुपयुज्यते स्व-कालोचितं सर्वमेव । परमेष द्वैधीभावस्य कालः । उक्तं च- अविश्वासं सदा तिष्ठेत् सन्धिना विग्रहेण च । द्वैधी-भावं समाश्रित्य पापे शत्रौ बलीयसि ॥ ३.६१॥ तच्छत्रुं विश्वास्याविश्वस्तैर्लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च- उच्छेद्यमपि विद्वांसो वर्धयन्तरिमेकदा । गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥ ३.६२॥ तथा च- स्त्रीणां शत्रोः कुमित्रस्य पण्य-स्त्रीणां विशेषतः । यो भवेदेक-भावोऽत्र न स जीवति मानवः ॥ ३.६३॥ कृत्यं देव-द्विजातीनामात्मनश्च गुरोस्तथा । एक-भावेन कर्तव्यं शेषं द्वैध-समाश्रितम् ॥ ३.६४॥ एको भावः सदा शस्तो यतीनां भावितात्मनाम् । श्री-लुब्धानां न लोकानां विशेषेण मही-भुजाम् ॥ ३.६५॥ तद्द्वैधीभावं संश्रितस्य तव स्व-स्थाने वासो भविष्यति, लोभाश्रयाच्च शत्रुमुच्चाटयिष्यसि अपरं-यदि किञ्चिच्छिद्रं तस्य पश्यसि, तद्गत्वा व्यापादयिष्यसि । मेघवर्ण आह-तात मया सोऽविदित संश्रयः । तत् कथं तस्य छिद्रं ज्ञास्यामि ? स्थिरजीवाह-वत्स ! न केवलं स्थानं, छिद्राणपि तस्य प्रकटीकरिष्यामि प्रणधिभिः । उक्तं च- गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः । चारै पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ३.६६॥ उक्तं चात्र विषये- यस्तीर्थानि निजे पक्षे पर-पक्षे विशेषतः । गुप्तैश्चारैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात् ॥ ३.६७॥ मेघवर्ण आह-तात, कानि तीर्थानुच्यन्ते ? कति सङ्ख्यानि च ? कीदृशा गुप्तचराः ? तत् सर्वं निवेद्यतामिति । स आह-अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच्छत्रु-पक्षेऽष्टादश-तीर्थानि, स्व-पक्षे पञ्चदश । त्रिभिस्त्रिभिर्गुप्तचरैस्तानि ज्ञेयानि । तैर्ज्ञातैः स्व-पक्षः पर-पक्षश्च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति- कच्चिदष्टदशानेषु स्व-पक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ ३.६८॥ तीर्थ-शब्देनायुक्त-कर्माभिधीयते । तद्यदि तेषां कुत्सितं भवति तत् स्वामिनोऽभिघाताय, यदि प्रधानं भवति तद्वृद्धये स्यादिति । तद्यथा-मन्त्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः, अन्तर्वासिकः, प्रशासकः, समाहर्तृ-सन्निधातृ-प्रदेष्टृ-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रोत्कट-भृत्याः । एषां भेदेन द्राग्रिपुः साध्यते । स्व-पक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, ताम्बूल-वाहकः, आचार्यः, अङ्ग-रक्षकः, स्थान-चिन्तकः, छत्रधरः, विलासिनी । एषां वैर-द्वारेण स्व-पक्षे विघातः । तथा च- वैद्य-सांवत्सराचार्याः स्व-पक्षेऽधिकृताश्चराः । तथाहि-तुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥ ३.६९॥ तथा च- कृत्वा कृत्य-विदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदाङ्कुर्वन्तु महतस्तलं विद्विषदम्भसः ॥ ३.७०॥ एवं मन्त्रि-वाक्यमाकर्ण्यात्रान्तरे मेघवर्ण आह-तात ! अथ किं निमित्तमेवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ? स आह-वत्स ! कदाचिद्धंस-शुक-कोकिल-चातक-उलूक-मयूर-कपात-पारावत-विष्किर-प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः । अहो अस्माकं तावद्वैनतेयो राजा, स च वासुदेव-भक्तो न कामपि चिन्तामस्माकं करोति । तत् किं तेन वृथास्वामिना ? यो लुब्धक-पाशैर्नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तं च- यो न रक्षति वित्रस्तान् पीड्यमानान् परैः सदा । जन्तून् पार्थिव-रूपेण स कृतान्तो न संशयः ॥ ३.७१॥ यदि न स्यान् नरपतिः सम्यङ् नेताः ततः प्रजाः । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ ३.७२॥ षड् इमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानं ऋत्विजम् ॥ ३.७३॥ अरक्षितारं राजानं भार्यां चापिर्य-वादिनीम् । ग्राम-कामं च गोपालं वन-कामं च नापितम् ॥ ३.७४॥ (युग्मम्) तत्, सञ्चित्यान्यः कश्चिद्राजा विहङ्गमानां क्रियतामिति । अथ तैर्भद्राकारमुलूकमवलोक्य सर्वैरभिहितम्-यदेष उलूको राजास्माकं भविष्यति, तदानीयन्तां नृपाभिषेक-सम्बन्धिनः सम्भाराः इति । अथ साधिते विविध-तीर्थोदके, प्रगुणीकृतेऽष्टोत्तर-शत-मूलिका-सङ्घाते प्रदत्ते सिंहासने, वर्तिते सप्तद्वीप-समुद्र-भूधर-विचित्रे धरित्री-मण्डले, प्रस्तारिते व्याघ्र-चर्मणि आपूरितेषु हेम-कुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्य-वस्तुषु, पठत्सु वन्दि-मुख्येषु, वेदोच्चारण-परेषु समुदित-मुखेषु ब्राह्मणेषु, गीत-परे युवति-जने, आनीतायामग्र-महिष्यां कृकालिकायाम्, उलूकोऽभिषेकार्थं यावत् सिंहासने उपविशति तावत् कुतोऽपि वायसः समायातः सोऽचिन्तयत्-अहो ! किमेष सकल-पक्षि-समागमो महोत्सवश्च ? अथ ते पक्षिणस्तं दृष्ट्वा मिथः प्रोचुः । पक्षिणां मध्ये वायसश्चतुरः श्रूयते । उक्तं च- नराणां नापितो धूर्तः पक्षिणां चैव वायसः । दंष्ट्रिणां च श‍ृगालस्तु श्वेभिक्षुस्तपस्विनाम् ॥ ३.७५॥ तदस्यापि वचनं ग्राह्यम् । उक्तं च- बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः । कथञ्चिन् न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः ॥ ३.७६॥ अथ वायसः समेत्य तान् आह-अहो ! किं महाजन-समागमोऽयं परम-महोत्सवश्च । ते प्रोचुः-भोः ! नास्ति कश्चिद्विहङ्गमानां राजा, तदस्योलूकस्य विहङ्ग-राज्याभिषेको निरूपितस्तिष्ठति समस्त-पक्षिभिः । तत्त्वमपि स्व-मतं देहि । प्रस्तावे समागतोऽसि । अथासौ काको विहस्याह-अहो ! न युक्तमेतत् । यन् मयूर-हंस-कोकिल-चक्रवाक-शुक-कारण्डव-हारीत-सारसादिषु पक्षि-प्रधानेषु विद्यमानेषु दिवान्धस्यास्य कराल-वक्त्रस्याभिषेकः क्रियते । तत्रैतन् मम मतम् । यतः- वक्र-नासं सुजिह्माक्षं क्रूरमप्रिय-दर्शनम् । अक्रुद्धस्येदृशं वक्त्रं भवेत् क्रुद्धस्य कीदृशम् ॥ ३.७७॥ स्वभाव-रौद्रमत्युग्रं क्रूरमप्रिय-वादिनम् । उलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति ॥ ३.७८॥ अपरं वैनतेये स्वामिनि स्थिते किमेष दिवान्धः क्रियते राजा ? तद्यद्यपि गुणवान् भवति, तथापेकस्मिन् स्वामिनि स्थिते नान्यो भूपः प्रशस्यते । एक एव हितार्थाय तेजस्वी पार्थिवो भुवः । युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥ ३.७९॥ तत् तस्य नाम्नापि यूयं परेषामगम्या भविष्यथ । उक्तं च- गुरूणां नाम-मात्रेऽपि गृहीते स्वामि-सम्भवे । दुष्टानां पुरतः क्षेमं तत्-क्षणादेव जायते ॥ ३.८०॥ तथा च- व्यपदेशेन महतां सिद्दिः सञ्जायते परा । शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ३.८१॥ पक्षिण ऊचुः-कथमेतत् ? स आह-

कथा १ चतुर्दन्त-नाम-महा-गज-कथा

कस्मिंश्चिद्वने चतुर्दन्तो नाम महा-गजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन् महतनावृष्टिः सञ्जाता प्रभूत-वर्षाणि यावत् । तया तडाग-ह्रद-पल्वल-सरांसि शोषमुपगतानि । अथ तैः समस्त-गजैः स गजराजः प्रोक्तः-देव ! पिपासाकुला गज-कलभा मृत-प्राया अपरे मृताश्च । तदन्विष्यतां कश्चिज् जलाशयो यत्र जल-पानेन स्वस्थतां व्रजन्ति । ततश्चिरं ध्यात्वा तेनाभिहितमस्ति महा-ह्रदो विविक्ते प्रदेशे स्थल-मध्य-गतः पाताल-गङ्गा-जलेन सदैव पूर्णः । तत् तत्र गम्यतां इति । तथानुष्ट्ःइते पञ्चरात्रमुपसर्पद्भिः समासादितस्तैः स ह्रदः । तत्र स्वेच्छया जलमवगाह्यास्तमनवेलायां निष्क्रान्ताः । तस्य च ह्रदस्य समन्ताच्छशक-बिलानि असङ्ख्यानि सुकोमल-भूमौ तिष्ठन्ति । तानपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः परिभग्नानि । बहवः शशकाः भग्न-पाद-शिरो-ग्रीवा विहिताः । केचिन् मृताः केचिज् जीव-शेषा जाताः । अथ गते तस्मिन् गज-यूथे शशकाः सोद्वेगा गजपाद-क्षुण्ण-समावासाः केचिद्भग्न-पादाः । अन्ये जर्जरित-कलेवरा रुधिर-प्लुताः । अन्ये हत-शिशवो बाष्प-पिहित-लोचनाः समेत्य मिथो मन्त्रं चक्रुः-अहो विनष्टा वयम् । नित्यमेवैतद्गज-यूथमागमिष्यति यतो नान्यत्र जलमस्ति । तत् सर्वेषां नाशो भविष्यति । उक्तं च- स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ ३.८२॥ तच्चिन्त्यतां कश्चिदुपायः । तत्रैकः प्रोवाच-गम्यतां देश-त्यागेन । किमन्यत् ? उक्तं च मनुना व्यासेन च- त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ३.८३॥ क्षेम्यां शस्य-प्रदां नित्यं पशु-वृद्धि-करीमपि । परित्यजेन् नृपो भूमिमात्मार्थमविचारयन् ॥ ३.८४॥ आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ३.८५॥ ततश्चान्ये प्रोचुः-भोः ! पितृ-पैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत् क्रियतां तेषां कृते काचिद्विभीषिका । यत् कथमपि दैवान् न समायान्ति । उक्तं च- निर्विषेणापि सर्पेण कर्तव्या महती फटा । विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥ ३.८६॥ अथान्ये प्रोचुः-यदेवं ततस्तेषां महद्विभीषिका-स्थानमस्ति येन नागमिष्यन्ति । सा च चतुर-दूतायत्ता विभीषिका । यतो विजयदत्तो नामास्मत्-स्वामी शशकश्चन्द्र-मण्डले निवसति । तत् प्रेष्यतां कश्चिन् मिथ्या-दूतो यूथाधिप-सकाशं यच्चन्द्रस्त्वामत्र ह्रद आगच्छन्तं निषेधयति, यतोऽस्मत्-परिग्रहोऽस्य समन्ताद्वसति । एवमभिहिते श्रद्धेय-वचनात् कदापि निवर्तते । अथान्ये प्रोचुः-यदेवं तदस्ति लम्बकर्णो नाम शशकः । स च वचन-रचना-चतुरो दूत-कर्मज्ञः । स तत्र प्रेष्यतामिति । उक्तं च- साकारो निःस्पृहो वाग्मी नाना-शास्त्र-विचक्षणः । पर-चित्तावगन्ता च राज्ञो दूतः स इष्यते ॥ ३.८७॥ अन्यच्च- यो मूर्खं लौल्य-सम्पन्नं राज-द्वारिकमाचरेत् । मिथ्या-वादं विशेषेण तस्य कार्यं न सिध्यति ॥ ३.८८॥ तदन्विष्यतां यदस्माद्व्यसनादात्मनां सुनिर्मुक्तिः । अथान्ये प्रोचुः-अहो युक्तमेतत् । नान्यः कश्चिदुपायोऽस्माकं जीवितस्य । तथैव क्रियताम् । अथ लम्बकर्णो गज-यूथाधिप-समीपे निरूपितो गतश्च । तथानुष्ठिते लम्बकर्णोऽपि गज-मार्गमासाद्यागम्यं स्थलमारुह्य तं गजमुवाच-भोः भोः दुष्ट-गज ! किमेवं लीलया निःशङ्कयात्र चन्द्र-ह्रद आगच्छसि ? तन् नागन्तव्यं निवर्त्यतामिति । तदाकर्ण्य विस्मित-मना गज आह-भोः ! कस्त्वम् ? स आह-अहं लम्बकर्णो नाम शशकश्चन्द्र-मण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानातेव भवान् । यथार्थ-वादिनो दूतस्य न दोषः करणीयः । दूत-मुखा हि राजानः सर्व एव । उक्तं च- उद्यतेष्वपि शस्त्रेषु बन्धु-वर्ग-वधेष्वपि । पुरुषाणपि जल्पन्तो वध्या दूता न भूभुजा ॥ ३.८९॥ तच्छ्रुत्वा स आह-भोः शशक ! तत् कथय भगवतश्चन्द्रमसः सन्देशम् । येन सत्वरं क्रियते । स आह-भवतातीत-दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत् किं न वेत्ति भवान् । यन् मम परिग्रहोऽयम् । तद्यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनापत्र ह्रदे नागन्तव्यमिति सन्देशः । गज आह-अथ क्व वर्तते भगवान् स्वामी चन्द्रः । स आह-अत्र ह्रदे साम्प्रतं शशकानां भवद्यूथ-मथितानां हत-शेषाणां समाश्वासनाय समायातस्तिष्ठति । अहं पुनस्तवान्तिकं प्रेषितः । गज आह-यदेवं तद्दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि । शशक आह-आगच्छ मया सहैककी येन दर्शयामि । तथानुष्ठिते शशको निशा-समये तं ह्रद-तीरे नीत्वा जल-मध्ये स्थितं चन्द्र-बिम्बमदर्शयत् । आह च-भोः एष नः स्वामी जल-मध्ये समाधिस्थस्तिष्ठति तन्-निभृतं प्रणम्य व्रजेति । नो चेत्, समाधि-भङ्ग-भयाद्भूयोऽपि प्रभूतं कोपं करिष्यति । अथ गजोऽपि त्रस्त-मनास्तं प्रणम्य पुनर्गमनाय प्रस्थितः । शशकश्च तद्दिनादारभ्य सपरिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म । अतोऽहं ब्रवीमि व्यपदेशेन महतामिति । अपि च- क्षुद्रमलसं कापुरुषं व्यसनिनमकृतज्ञं जीवित-कामः । पृष्ठ-प्रलपन-शीलं स्वामित्वे नाभियोजयेत् ॥ ३.९०॥ तथा च- क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषण-तत्-परौ । उभावपि क्षयं प्राप्तौ पुरा शशक-पिञ्जलौ ॥ ३.९१॥ ते प्रोचुः-कथमेतत् ? स आह-

कथा २ शश-कपिञ्जल-कथा

कस्मिंश्चिद्वृक्षे पुराहमवसम् । तत्राधस्तात् कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म । अथ सदैवास्तमनवेलायामागतयोर्द्वयोरनेक-सुभाषित-गोष्ठ्या देवर्षि-ब्रह्मर्षि-राजर्षि-पुराण-चरित-कीर्तनेन च पर्यटन-दृष्टानेक-कौतूहल-प्रकथनेन च परम-सुखमनुभवतोः कालो व्रजति । अथ कदाचित् कपिञ्जलः प्राण-यात्रार्थमन्यैश्चटकैः सहान्यं पक्व-शालि-प्राञं देशं गतः । ततो यावन् निशा-समयेऽपि नायातस्तावदहं सोद्वेग-मनास्तद्विप्रयोग-दुःखितश्चिन्तितवान्-अहो किमद्य कपिञ्जलो नायातः । किं केनापि पाशेन बद्धः ? आहो स्वित् केनापि व्यापादितः ? सर्वथा यदि कुशलो भवति, यन् मां विना न तिष्ठति । एवं मे चिन्तयतो बहूनन्यानि व्यतिक्रान्तानि । ततश्च तत्र कोटरे कदाचिच्छीघ्रगो नाम शशकोऽस्तमनवेलायामागत्य प्रविष्टः । मयापि कपिञ्जल-निराशत्वेन न निवारितः । अथान्यस्मिन्नहनि कपिञ्जलः शालि-भक्षणादतीव पीवर-तनुः स्वाश्रयं स्मृत्वा भूयोऽपत्रैव समायातः । अथवा साध्विदमुच्यते- न तादृग्जायते सौख्यमपि स्वर्गे शरीरिणाम् । दारिद्र्येऽपि हि यादृक् स्यात् स्व-देशे स्व-पुरे गृहे ॥ ३.९२॥ अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपमाह-भोः शशक ! न त्वया सुन्दरं कृतं, यन् ममावसथ-स्थाने प्रविष्टोऽसि । तच्छीघ्रं निष्क्रम्यताम् । शशक आह-न तवेदं गृहम्, किन्तु ममैव । तत् किं मिथ्या परुषाणि जल्पसि ? उक्तं च- वापी-कूप-तडागानां देवालय-कुजन्मनाम् । उत्सर्गात् परतः स्वाम्यमपि कर्तुं न शक्यते ॥ ३.९३॥ तथा च- प्रत्यक्षं यस्य यद्भुक्तं क्षेत्राद्यं दश वत्सरान् । तत्र भुक्तिः प्रमाणं स्याद्न साक्षी नाक्षराणि वा ॥ ३.९४॥ मानुषाणामयं न्यायो मुनिभिः परिकीर्तितः । तिरश्चां च विहङ्गानां यावदेव समाश्रयः ॥ ३.९५॥ तन् ममैतद्गृहम्, न तवेति । कपिञ्जल आह-भोः ! यदि स्मृतिं प्रमाणीकरोषि, तदागच्छ मया सह येन स्मृति-पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु । तथानुष्ठिते मयापि चिन्तितं-किमत्र भविष्यति ? मया द्रष्टव्योऽयं न्यायः । ततः कौतुकादहमपि तावनुप्रस्थितः । अत्रान्तरे तीक्ष्णदंष्ट्रो नामारण्य-मार्जारस्तयोर्विवादं श्रुत्वा मार्गासन्नं नदी-तटमासाद्य कृत-कुशोपग्रहो निमीलित-नयन ऊर्ध्व-बाहुरर्ध-पाद-स्पृष्ट-भूमिः श्री-सूर्याभिमुख इमां धर्मोपदेशनामकरोत्-अहो ! असारोऽयं संसारः । क्षण-भङ्गुराः प्राणाः । स्वप्न-सदृशः प्रिय-समागमः । इन्द्र-जालवत् कुटुम्ब-परिग्रहोऽयम् । तद्धर्मं मुक्त्वा नान्या गतिरस्ति । उक्तं च- अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्म-सङ्ग्रहः ॥ ३.९६॥ यस्य धर्म-विहीनानि दिनानायान्ति यान्ति च । स लोहकार-भस्त्रेव श्वसन्नपि न जीवति ॥ ३.९७॥ नाच्छादयति कौपीनं न दंश-मशकापहम् । शुनः-पुच्छमिव व्यर्थं पाण्डित्यं धर्म-वर्जितम् ॥ ३.९८॥ अन्यच्च- पुलाका इव धान्येषु पूतिका इव्पक्षिषु । मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥ ३.९९॥ श्रेयः पुष्प-फलं वृक्षाद्दध्नः श्रेयो घृतं स्मृतम् । श्रेयस्तैलं च पुण्याकाच्छ्रेयान् धर्मस्तु मानुषात् ॥ ३.१००॥ सृष्टा मूत्र-पुरीषार्थमाहाराय च केवलम् । धर्म-हीनाः परार्थाय पुरुषाः पशवो यथा ॥ ३.१०१॥ स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नय-पण्डिताः । बह्वन्तराय-युक्तस्य धर्मस्य त्वरिता गतिः ॥ ३.१०२॥ सङ्क्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः । परोपकारः पुण्याय पापाय पर-पीडनम् ॥ ३.१०३॥ श्रूयतां धर्म-सर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ३.१०४॥ अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशक आह-भोः भोः कपिञ्जल ! एष नदी-तीरे तपस्वी धर्म-वादी तिष्ठति । तदेनं पृच्छावः । कपिञ्जल आह-ननु स्वभावतोऽयमस्माकं शत्रु-भूतः । तद्दूरे स्थित्वा पृच्छावः । कदाचिदस्य व्रत-वैकल्यं सम्पद्येत । ततो दूरस्थो तावूचतुः-भोस्तपस्विन् ! धर्मोपदेशक ! आवयोर्विवादो वर्तते । तद्धर्म-शास्त्र-द्वारेणास्माकं निर्णयं कुरु । यो हीनवादी स ते भक्ष्य इति । स आह-भद्रौ ! मा मैवं वदतम् । निवृत्तोऽहं नरक-मार्गाद्धिंसा-कर्मणः । अहिंसैव धर्म-मार्गः । उक्तं च- अहिंसा-पूर्वको धर्मो यस्मात् सर्व-हिते रतः । यूका-मत्-कुण-दंशादींस्तस्मात् तानपि रक्षयेत् ॥ ३.१०५॥ हिंसकानपि भूतानि यो हिंसति स निर्घृणः । स याति नरकं घोरं किं पुनर्यः शुभानि च ॥ ३.१०६॥ एतेऽपि ये याज्ञिका यज्ञ-कर्मणि पशून् व्यापादयन्ति, ते मूर्खाः । परमार्थं श्रुतेर्न जानन्ति । तत्र किलैतदुक्तमजयैष्टव्यम् । अजा व्रीहयस्तावत् सप्त-वार्षिकाः कथ्यन्ते न पुनः पशु-विशेषः । उक्तं च- वृक्षांश्छित्त्वा पशून् हत्वा कृत्वा रुधिर-कर्दमम् । यदेवं गम्यते स्वर्गं नरकं केन गम्यते ॥ ३.१०७॥ तन् नाहं भक्षयामि । परं जय-पराजय-निर्णयं करिष्यामि । किन्त्वहं वृद्धो दूरान् न यथावच्छृणोमि । एवं ज्ञात्वा मम समीप-वर्तिनो भूत्वा ममाग्रे न्यायं वदतं, येन विज्ञाय, विवाद-परमार्थं वचो वदतो मे पर-लोक-बाधा न भवति । उक्तं च- मानाद्वा यदि वा लोभात् क्रोधाद्वा यदि वा भयात् । यो न्यायमन्यथा ब्रूते स याति नरकं नरः ॥ ३.१०८॥ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतं कन्यानृते हन्ति सहस्रं पुरुषानृते ॥ ३.१०९॥ उपविष्टः सभा-मध्ये यो न वक्ति स्फुटं वचः । तस्माद्दूरेण स त्याज्यो न यो वा कीर्तयेदृतम् ॥ ३.११०॥ तस्माद्विश्रब्धौ मम कर्णोपान्तिके स्फुटं निवेदयतम् । किं बहुना, तेन क्षुद्रेण तथा तौ पूर्णं विश्वासितौ यथा तस्योत्सङ्ग-वर्तिनौ जातौ । ततश्च तेनापि सम-कालमेवैकः पादान्तेनाक्रान्तोऽन्यो दंष्ट्राक्रकचेन च ततो गत-प्राणौ भक्षिताविति । अतोऽहं ब्रवीमि-क्षुद्रमर्थ-पतिं प्राप्य (९१) इति । भवन्तोऽपेनं दिवान्धं क्षुद्रमर्थ-पतिमासाद्य रात्र्यन्धाः सन्तः शशक-पिञ्जल-मार्गेण यास्यन्ति । एवं ज्ञात्वा यदुचितं तद्विधेयम् । अथ तस्य तद्वचनमाकर्ण्य साध्वनेनाभिहितमितुक्ता, भूयोऽपि पार्थिवाथं समेत्य मन्त्रयिष्यामहे इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः । केवलमवशिष्टो भद्रासनोपविष्टोऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह च-कः कोऽत्र भोः ! किमद्यापि न क्रियते ममाभिषेकः ? इति श्रुत्वा कृकालिकयाभिहितम्-भद्र ! कुतोऽयं विघ्नस्ते काकेन ? गताश्च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलमेकोऽयं वायसोऽवशिष्टस्तिष्ठति केनापि कारणेन । तत् त्वरितमुत्तिष्ठ, येन त्वां स्वाश्रयं प्रापयामि । तच्छ्रुत्वा सविषादमुलूको वायसमाह-भो भो दुष्टात्मन् ! किं मया तेऽपकृतं यद्राज्याभिषेको मे विघ्नितः ? तदद्य-प्रभृति सान्वयमावयोर्वैरं सञ्जातम् । उक्तं च- रोहते सायकैर्विद्धं छिन्नं रोहति चासिना । वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्-क्षतम् ॥ ३.१११॥ इतेवमभिधाय कृकालिकया सह स्वाश्रमं गतः । अथ भय-व्याकुलो वायसो व्यचिन्तयत्-अहो ! अकारणं वैरमासादितं मया । किमिदं व्याहृतम् ? उक्तं च- अदेश-कालज्ञमनायति-क्षमं यदप्रियं लाघव-कारि चात्मनः । योऽत्राब्रवीत् कारण-वर्जितं वचो न तद्वचः स्याद्विषमेव तद्भवेत् ॥ ३.११२॥ बलोपपन्नोऽपि हि बुद्धिमान् नरः परे नयेन् न स्वयमेव वैरिताम् । भिषङ्ममास्तीति विचिन्त्य भक्षयेद् अकारणात् को हि विचक्षणो विषम् ॥ ३.११३॥ परिवादः परिषदि न कथञ्चित् पण्डितेन वक्तव्यः । सत्यमपि तन् न वाच्यं यदुक्तमसुखावहं भवति ॥ ३.११४॥ सुहृद्भिराप्तैरसकृद्विचारितं स्वयं हि बुद्ध्या प्रविचारिताश्रयम् । करोति कार्यं खलु यः स बुद्धिमान् स एव लक्ष्म्या यशसां च भाजनम् ॥ ३.११५॥ एवं विचिन्त्य काकोऽपि प्रयातः । तदा-प्रभृतस्माभिः सह कौशिकानामन्वया-गतं वैरमस्ति । मेघवर्ण आह-तात ! एवं गतेऽस्माभिः किं क्रियते ? स आह-वत्स ! एवं गतेऽपि षाड्गुण्यादपरः स्थूलोऽभिप्रायोऽस्ति । तमङ्गीकृत्य स्वयमेवाहं तद्विजयाय यास्यामि । रिपून् वञ्चयित्वा वधिष्यामि । उक्तं च- बहु-बुद्धि-समायुक्ताः सुविज्ञाना बलोत्कटान् । शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलदिव ॥ ३.११६॥ मेघवर्ण आह-कथमेतत् ? सोऽब्रवीत्-

कथा ३ मित्र-शर्म-ब्राह्मण-कथा

कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्र-परिग्रहः प्रतिवसति स्म । तेन कदाचिन् माघ-मासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मन्दं मन्दं प्रवर्षति पर्जन्ये, पशु-प्रार्थनार्थं किञ्चिद्ग्रामान्तरं गत्वा, कश्चिद्यजमानो याचितः-भो यजमान ! आगामिन्याममावास्यायामहं यक्ष्यामि यज्ञम् । तद्देहि मे पशुमेकम् । अथ तेन यस्य शास्त्रोक्तः पीवर-तनुः पशुः प्रदत्तः । सोऽपि तं समर्थमितश्चेतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्व-पुराभिमुखः प्रतस्थे । अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्-क्षाम-कण्ठाः सम्मुखा बभूवुः । तैश्च तादृशं पीवर-तनुं स्कन्ध आरूढमालोक्य, मिथोऽभिहितं-अहो ! अस्य पशोर्भक्षणादद्यतनीयो हिम-पातो व्यर्थतां नीयते । तदेनं वञ्चयित्वा पशुमादाय शीत-त्राणं कुर्मः । अथ तेषामेकतमो वेश-परिवर्तनं विधाय सम्मुखो भूत्वापमार्गेण तमाहिताग्निमूचे-भो भोः ! बालाग्निहोत्रिन् ! किमेवं जन-विरुद्धं हास्य-कार्यमनुष्ठीयते ? यदेष सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते । उक्तं च यतः । श्वान-कुक्कुट-चाण्डालाः सम-स्पर्शाः प्रकीर्तिताः । रासभोष्ट्रौ विशेषेण तस्मात् तान् नैव संस्पृशेत् ॥ ३.११७॥ ततश्च तेन कोपाभिभूतेनाभिहितमहो ! किमन्धो भवान् ? यत् पशुं सारमेयत्वेन प्रतिपादयसि ? सोऽब्रवीत्-ब्रह्मन् ! कोपस्त्वया न कार्यः । यथेच्छं गम्यताम् । अथ यावत् किञ्चिदध्वनोऽन्तरं गच्छति, तावद्द्वितीयो धूर्तः सम्मुखमभ्युपेत्य तमुवाच-भोः ब्रह्मन् ! कष्टं कष्टम् ! यद्यपि वल्लभोऽयं ते मृत-वत्सस्तथापि स्कन्धमारोपयितुमयुक्तम् । उक्तं च यतः- तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत् कुधीः । पञ्च-गव्येन शुद्धिः स्यात् तस्य चान्द्रायणेन वा ॥ ३.११८॥ अथासौ सकोपमिदमाह-भोः ! किमन्धो भवान् ? यत् पशुं मृत-वत्सं वदति । सोऽब्रवीत्-भगवन् ! मा कोपं कुरु । अज्ञानान् मयाभिहितम् । तत् त्वमात्म-रुचिं समाचर इति । अथ यावत् स्तोकं वनान्तरं गच्छति तावत् तृतीयोऽन्य-वेश-धारी धूर्तः सम्मुखः समुपेत्य तमुवाच-भोः ! अयुक्तमेतत्, यद्रासभं स्कन्धाधिरूढं नयसि । तत् त्यज्यतामेषः । उक्तं च- यः स्पृशेद्रासभं मर्त्यो ज्ञानादज्ञानतोऽपि वा । स-चैलं स्नानमुद्दिष्टं तस्य पाप-प्रशान्तये ॥ ३.११९॥ तत् त्यजैनं यावदन्यः कश्चिन् न पश्यति । अथासौ तं पशुं रासभं मन्यमानो भयाद्भूमौ प्रक्षिप्य स्व-गृहमुद्दिश्य पलायितुं प्रारब्धः । ततस्तेऽपि त्रयो मिलित्वा पशुमादाय यथेच्छं भक्षितुमारब्धाः । अतोऽहं ब्रवीमि-बहु-बुद्धि-समायुक्ताः (११६) इति । अथवा साध्विदमुच्यते- अभिनव-सेवक-विनयैः प्राघुणकोक्तैर्विलासिनीरुदितैः । धूर्त-जन-वचन-निकरैरिह कश्चिदवञ्चितो नास्ति ॥ ३.१२०॥ किं च-दुर्बलैरपि बहुभिः सह विरोधो न युक्तः । उक्तं च- बहवो न विरोद्धव्या दुर्जया हि महाजनाः । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ ३.१२१॥ मेघवर्ण आह-कथमेतत् ? स्थिरजीवी कथयति-

कथा ४ अतिदर्प-नाम-सर्प-कथा

(पिपीलिकाभुजङ्गमकथा) अस्ति कस्मिंश्चिद्वल्मीके महा-कायः कृष्ण-सर्पोऽतिदर्पो नाम । स कदाचिद्विलानुसारि-मार्गमुत्सृज्यान्येन लघु-द्वारेण निष्क्रमितुमारब्धः । निष्क्रामतश्च तस्य महा-कायत्वाद्दैव-वशतया लघु-विवरत्वाच्च शरीरे व्रणः समुत्पन्नः । अथ व्रण-शोणित-गन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश्च । कति व्यापादयति कति वा ताडयति ? अथ प्रभूतत्वाद्विस्तारित-बहु-व्रणः क्षत-सर्वाङ्गोऽतिदर्पः पञ्चत्वमुपागतः । अतोऽहं ब्रवीमि-बहवो न विरोद्धव्या (१२१) इति । तदत्रास्ति मे किञ्चिद्वक्तव्यमेव । तदवधार्य यथोक्तमनुष्ठीयताम् । मेघवर्ण आह-तत् समादेशय । तवादेशो नान्यथा कर्तव्यः । स्थिरजीवी प्राह-वत्स ! समाकर्णय तर्हि । सामादीनतिक्रम्य यो मया पञ्चम उपायो निरूपितः । तन् मां विपक्ष-भूतं कृत्वानि निष्ठुर-वचनैर्निर्भर्त्स्य । यथा विपक्ष-प्रणिधीनां प्रत्ययो भवति, तथा समाहृत-रुधिरैरालिप्यास्यैव न्यग्रोधस्याधस्तात् प्रक्षिप्य मां गम्यतां पर्वतं ऋष्यमूकं प्रति । तत्र सपरिवारस्तिष्ठ, यावदहं समस्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्याभिमुखान् कृत्वा कृतार्थो ज्ञात-दुर्ग-मध्यो दिवसे तानन्धतां प्राप्तांस्त्वां नीत्वा व्यापादयामि । ज्ञातं मया सम्यक् नान्यथास्माकं सिद्धिरस्ति । यतो दुर्गमेतदपसार-रहितं केवलं वधाय भविष्यति । उक्तं च- अपसार-समायुक्तं न यज्ञैर्दुर्गमुच्यते । अपसार-परित्यक्तं दुर्ग-व्याजेन बन्धनम् ॥ ३.१२२॥ न च त्वया मदर्थं कृपा कार्या । उक्तं च- अपि प्राण-समान् इष्टान् पालितान् लालितानपि । भृत्यान् युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनम् ॥ ३.१२३॥ तथा च- प्राणवद्रक्षयेद्भृत्यान् स्वकायमिव पोषयेत् । सदैक-दिवसस्यार्थे यत्र स्याद्रिपु-सङ्गमः ॥ ३.१२४॥ तत् त्वयाहं नात्र विषये प्रतिषेधनीयः । इतुक्त्वा तेन सह शुष्क-कलहं कर्तुमारब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनमुच्छृङ्खल-वचनैर्जल्पन्तमवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः-अहो ! निवर्तध्वं यूयम् । अहमेवास्य शत्रु-पक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यांइ । इतभिधाय तस्योपरि समारुह्य, लघुभिश्चञ्चु-प्रहारैस्तं निहत्याहृत-रुधिरेण प्लावयित्वा तदुपदिष्टं ऋष्यमूक-पर्वतं सपरिवारो गतः । एतस्मिन्नन्तरे कृकालिकया द्विषत्-प्रणिधी-भूतया तत् सर्वं तदमात्य-व्यसनं क्वचित् प्रचलितः सपरिवार इति । अथोलूकाधिपस्तदाकर्ण्यास्तमनवेलायां सामात्यः सपरिजनो वायस-वधार्थं प्रचलितः । प्राह च-त्वर्यतां त्वर्यतां भीतः शत्रुः पलायन-परः पुण्यैर्लभ्यते । उक्तं च- शत्रोः प्रचलने छिद्रमेकमन्यं च संश्रयम् । कुर्वाणो जायते वश्यो व्यग्रत्वे राज-सेविनाम् ॥ ३.१२५॥ एवं ब्रुवाणः समन्तान् न्यग्रोध-पादपमधः परिवेष्ट्य व्यवस्थितः । यावन् न कश्चिद्वायसो दृश्यते, तावच्छाखाग्रमधिरूढो हृष्ट-मना वन्दिभिरभिष्टूयमानोऽरिमर्दनस्तान् परिजनान् प्रोवाच-अहो ! ज्ञायतां तेषां मार्गः । कतमेन मार्गेण प्रनष्टाः काकाः ? तद्यावन् न दुर्गं समाश्रयन्ति, तावदेव पृष्ठतो गत्वा व्यापाद्या भवन्ति । उक्तं च- वृत्तिमपाश्रितः शत्रुरवध्यः स्याज् जिगीषुणा । किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥ ३.१२६॥ अथैतस्मिन् प्रस्तावे स्थिरजीवी चिन्तयामास-यदेतेऽस्मच्छत्रवोऽनुलब्धास्मद्वृत्तान्ता यथागतमेव यान्ति ततो मया न किञ्चित् कृतं भवति । उक्तं च- अनारम्भो हि कार्याणां प्रथमं बुद्धि-लक्षणम् । आरब्धस्यान्त-गमनं द्वितीयं बुद्धि-लक्षणम् ॥ ३.१२७॥ तद्वरमनारम्भो न चारम्भ-विघातः । तदहमेतान् शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मन्दं मन्दं शब्दमकरोत् । तच्छ्रुत्वा ते सकला अपुलूकास्तद्वधाय प्रजग्मुः । अथ तेनोक्तं-अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेनैवेदृशीमवस्थां नीतः । तन् निवेदयतात्म-स्वामिने । तेन सह बहु वक्तव्यमस्ति । अथ तैर्निवेदितः स उलूक-राजो विस्मयाविष्टस्तत्-क्षणात् तस्य सकाशं गत्वा प्रोवाच-भोः भोः ! किमेतां दशां गतस्त्वम्, तत् कथ्यताम् । स्थिरजीवी प्राह-देव ! श्रूयतां तदवस्था-कारणम् । अतीत-दिने स दुरात्मा मेघवर्णो युष्मद्व्यापादित-प्रभूत-वायसानां पीडया युष्माकमुपरि कोप-शोक-ग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभिहितं-स्वामिन् ! न युक्तं भवतस्तदुपरि गन्तुम् । बलवन्त एते, बल-हीनाश्च वयम् । उक्तं च- बलीयसा हीन-बलो विरोधं न भूति-कामो मनसापि वाञ्छेत् । न वध्यते वेतस-वृत्तिरत्र व्यक्तं प्रणाशोऽस्ति पतङ्ग-वृत्तेः ॥ ३.१२८॥ तत् तस्योआयन-प्रदानेन सन्धिरेव युक्तः । उक्तं च- बलवन्तं रिपुं दृष्ट्वा सर्वस्वमपि बुद्धिमान् । दत्त्वा हि रक्षयेत् प्राणान् रक्षितैस्तैर्धनं पुनः ॥ ३.१२९॥ तच्छ्रुत्वा दुर्जन-कोपितेन त्वत्-पक्ष-पातिनं मामाशङ्कमानेनेमां दशां नीतः । तत् तव पादौ साम्प्रतं मे शरणम् । किं बहुना विज्ञप्तेन ? यावदहं प्रचलितुं शक्नोमि तावत् त्वां तस्यावासं नीत्वा सर्व-वायस-क्षयं विधास्यामि इति । अथारिमर्दनस्तदाकर्ण्य पितृ-पितामह-क्रमागत-मन्त्रिभिः सार्धं मन्त्रयाञ्चक्रे । तस्य च पञ्च मन्त्रिणः । तद्यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश्चेति । तत्रादौ रक्ताक्षमपृच्छत्-भद्र ! एष तावत् तस्य रिपोर्मन्त्री मम हस्त-गतः । तत् किं क्रियताम् ? इति । रक्ताक्ष आह-देव ! किमत्र चिन्त्यते ? अविचारितमयं हन्तव्यः, यतः- हीनः शत्रुर्निहन्तव्यो यावन् न बलवान् भवेत् । प्राप्त-स्व-पौरुष-बलः पश्चाद्भवति दुर्जयः ॥ ३.१३०॥ किं च स्वयमुपागता श्रीस्त्यज्यमाना शपतीति लोके प्रवादः । उक्तं च- कालो हि सकृदभ्येति यन् नरं काल-काङ्क्षिणम् । दुर्लभः स पुनस्तेन काल-कर्माचिकीर्षता ॥ ३.१३१॥ श्रूयते च यथा- कश्चित् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः । विचचार महारण्ये घोरः शुनि-लुब्धकः ॥ ३.१३२॥ अरिमर्दनः प्राह-कथमेतत् ? रक्ताक्षः कथयति-

कथा ५ ब्राह्मण-सर्प-कथा

अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः । तस्य च कृषिं कुर्वतः सदैव निष्फलः कालोऽतिवर्तते । अथैकस्मिन् दिवसे स ब्राह्मण उष्ण-कालावसाने घर्मार्तः स्व-क्षेत्र-मध्ये वृक्ष-च्छायायां प्रसुप्तोऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्-फटा-युक्तं भीषणं भुजङ्गं दृष्ट्वा चिन्तयामास-नूनमेषा क्षेत्र-देवता मया कदाचिदपि न पूजिता । तेनेदं मे कृषि-कर्म विफलीभवति । तदस्या अहं पूजामद्य करिष्यामि । इतवधार्य कुतोऽपि क्षीरं याचित्वा शरावे निक्षिप्य वल्मीकान्तिकमुपगत्योवाच-भोः क्षेत्र-पाल ! मयैत्वावन्तं कालं न ज्ञातं यत् त्वमत्र वससि । तेन पूजा न कृता । तत् साम्प्रतं क्षमस्वेति । एवमुक्त्वा दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर्यावदागत्य पश्यति, तावद्दीनारमेकं शरावे दृष्टवान् । एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति, एकैकं च दीनारं गृह्णाति । अथैकस्मिन् दिवसे क्षीर-नयनाय पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम । पुत्रोऽपि क्षीरं तत्र नीत्वा संस्थाप्य च पुनर्गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारकं दृष्ट्वा गृहीत्वा च चिन्तितवान्-नूनं सौवर्ण-दीनार-पूर्णो वल्मीकः । तदेनं हत्वा सर्वमेक-वारं ग्रहीष्यामि इतेवं सम्प्रधार्यान्येद्युः क्षीरं ददता ब्राह्मण-पुत्रेण सर्पो लगुडेन ताडितः । ततः कथमपि दैव-वशादमुक्त-जीवित् एव रोषात् तमेव तीव्र-विषद-शनैस्तथादशत्, यथा सद्यः पञ्चत्वमुपागतः । स्वजनैश्च नातिदूरे क्षेत्रस्य काष्ठ-सञ्चयैः संस्कृतः । अथ द्वितीय-दिने तस्य पिता समायातः । स्वजनेभ्यः सुत-विनाश-कारणं श्रुत्वा तथैव समर्थितवान् । अब्रवीच्च- भूतान् यो नानुगृह्णाति हात्मनः शरणागतान् । भूतार्थास्तस्य नश्यन्ति हंसाः पद्म-वने यथा ॥ ३.१३३॥ पुरुषैरुक्तं-कथमेतत् ? ब्राह्मणः कथयति-

कथा ६ हैम-हंस-कथा

अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति तत्र च प्रभूता जाम्बूनद-मया हंसास्तिष्ठन्ति । षण्मासे षण्मासे पिच्छमेकैकं परित्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्-पक्षी समायातः । तैश्चोक्तः-अस्माकं मध्ये त्वया न वस्तव्यम् । येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैक-दानं कृत्वा गृहीतमेतत् सरः । एवं च किं बहुना, परस्परं द्वैधमुत्पन्नम् । स च राज्ञः शरणं गतोऽब्रवीत्-देव ! एते पक्षिण एवं वदन्ति, यदस्माकं राजा किं करिष्यति ? न कस्यापावासं दद्मः । मया चोक्तं-न शोभनं युष्माभिरभिहितम् । अहं गत्वा राज्ञे निवेदयिष्यामि । एवं स्थिते देवः प्रमाणम् । ततो राजा भृत्यानब्रवीत्-भो भोः गच्छत । सर्वान् पक्षिणो गतासून् कृत्वा शीघ्रमानयत । राजादेशानन्तरमेव प्रचेलुस्ते । अथ लगुड-हस्तान् राज-पुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्-भोः स्वजनाः ! न शोभनमापतितम् । ततः सर्वैरेक-मती-भूयोत्पतितव्यम् । तैश्च तथानुष्ठितम् । अतोऽहं ब्रवीमि-भूतान् यो नानुगृह्णाति (१३३) इति । इतुक्त्वा पुनरपि ब्राह्मणः प्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तार-स्वरेण सर्पमस्तौत् । तदा सर्पश्चिरं वल्मीक-द्वारान्तर्लीन एव ब्राह्मणं प्रत्युवाच-त्वं लोभादत्रागतः पुत्र-शोकमपि विहाय । अतः परं तव मम च प्रीतिर्नोचिता । तव पुत्रेण यौवनोन्मादेनाहं ताडितो मया स दृष्टः । कथं मया लगुड-प्रहारो विस्मर्तव्यः । त्वया च पुत्र-शोक-दुःखं कथं विस्मर्तव्यमिति पुनरुक्त्वा विवरान्तर्गतः । ब्राह्मणश्च मणिं गृहीत्वा पुत्र-बुद्धिं निन्दन् स्व-गृहमागतः । अतोऽहं ब्रवीमि-चितिकां दीपितां पश्य इति । तदस्मिन् हतेऽयत्नादेव राज्यमकण्टकं भवतो भवति । तस्यैतद्वचनं श्रुत्वा क्रूराक्षं पप्रच्छ-भद्र ! त्वं तु किं मन्यसे ? सोऽब्रवीत्-देव ! निर्दयमेतद्यदनेनाभिहितम् । यत् कारणं शरणागतो न वध्यते सुष्ठु । खल्विदमाख्यानम्- श्रूयते हि कपोतेन शत्रुः शरणमागतः । पूजितश्च यथा-न्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ ३.१३४॥ अरिमर्दनोऽब्रवीत्-कथमेतत् ? क्रूराक्षः कथयति-

कथा ७ कपोत-लुब्धक-कथा

कश्चिद्क्षुद्र-समाचारः प्राणिनां काल-सन्निभः । विचचार महारण्ये घोरः शकुनि-लुब्धकः ॥ ३.१३५॥ नैव कश्चित् सुहृत् तस्य न सम्बन्धी न बान्धवः । स तैः सर्वैः परित्यक्तस्तेन रौद्रेण कर्मणा ॥ ३.१३६॥ अथवा- ये नृशंसा दुरात्मनः प्राणिनां प्राण-नाशकाः । उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥ ३.१३७॥ स पञ्जरकमादाय पाशं च लगुडं तथा । नित्यमेव वनं याति सर्व-प्राणि-विहिंसकः ॥ ३.१३८॥ अन्येद्युर्भ्रमतस्तस्य वने कापि कपोतिका । जाता हस्त-गता तां स प्राक्षिपत् पञ्ज्चरान्तरे ॥ ३.१३९॥ अथ कृष्णा दिशः सर्वा वनस्थस्याभवन् घनैः वात-वृष्टिश्च महतो क्षय-काल इवाभवत् ॥ ३.१४०॥ ततः स त्रस्त-हृदयः कम्पमानो मुहुर्मुहुः । अन्वेषयन् परित्राणमाससाद वनस्पतिम् ॥ ३.१४१॥ मुहूर्तं पश्यते यावद्वियद्विमल-तारकम् । प्राप्य वृक्षं वदतेवं योऽत्र तिष्ठति कश्चन ॥ ३.१४२॥ तस्याहं शरणं प्राप्तः स परित्रातु मामिति । शीतेन भिद्यमानं च क्षुधया गत-चेतनम् ॥ ३.१४३॥ अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः । भार्या-विरहितस्तिष्ठन् विललाप सुदुःखितः ॥ ३.१४४॥ वात-वर्षो महान् आसीन् न चागच्छति मे प्रिया । तया विरहितं हेतच्छून्यमद्य गृहं मम ॥ ३.१४५॥ पतिव्रता पति-प्राणा पत्युः प्रिय-हिते रता । यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ॥ ३.१४६॥ न गृहं गृहमिताहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणी-हीनमरण्य-सदृशं मतम् ॥ ३.१४७॥ पञ्जर-स्था ततः श्रुत्वा भर्तुर्दुःखान्वितं वचः । कपोतिका सुसन्तुष्टा वाक्यं चेदमथाह सा ॥ ३.१४८॥ न सा स्त्रीतभिमन्तव्या यस्यां भर्ता न तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्व-देवताः ॥ ३.१४९॥ दावाग्निना विदग्धेव सपुष्प-स्तवका लता । भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥ ३.१५०॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ ३.१५१॥ पुनश्चाब्रवीत्- श‍ृणुष्वावहितः कान्त यत् ते वक्ष्यामहं हितम् । प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः ॥ ३.१५२॥ एष शाकुनिकः शेते तवावासं समाश्रितः । शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥ ३.१५३॥ श्रूयते च- यः सायमतिथिं प्राप्तं यथा-शक्ति न पूजयेत् । तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्षति ॥ ३.१५४॥ मा चास्मै त्वं कृथा द्वैषं बद्धानेनेति मत्-प्रिया । स्व-कृतैरेव बद्धाहं प्राक्तनैः कर्म-बन्धनैः ॥ ३.१५५॥ दारिद्र्य-रोग-दुःखानि बन्धन-व्यसनानि च । आत्मापराध-वृक्षस्य फलानेतानि देहिनाम् ॥ ३.१५६॥ तस्मात् त्वं द्वेषमुत्सृज्य मद्बन्धन-समुद्भवम् । धर्मे मनः समाधाय पूजयैनं यथा-विधि ॥ ३.१५७॥ तस्यास्तद्वचनं श्रुत्वा धर्म-युक्ति-समन्वितम् । उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥ ३.१५८॥ भद्र सुस्वागतं तेऽस्तु ब्रूहि किं करवाणि ते । सन्तापश्च न कर्तव्यः स्व-गृहे वर्तते भवान् ॥ ३.१५९॥ तस्य तद्वचनं श्रुत्वा प्रत्युवाच विहङ्गमम् । कपोत खलु शीतं मे हिम-त्राणं विधीयताम् ॥ ३.१६०॥ स गत्वाङ्गारकं नीत्वा पातयामास पावकम् । ततः शुष्केषु पर्णेषु तमाशु समदीपयत् ॥ ३.१६१॥ सुसन्दीप्तं ततः कृत्वा तमाह शरणागतम् । प्रतापयस्व विश्रब्धं स्व-गात्राणत्र निर्भयः ॥ ३.१६२॥ उद्गतेन च जीवामो वयं सर्वे वनौकसः । न चास्ति विभवः कश्चिन् नाशये येन ते क्षुधम् ॥ ३.१६३॥ सहस्रं भरते कश्चिच्छतमन्यो दशापरः । मम त्वकृत-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः ॥ ३.१६४॥ एकस्यापतिथेरन्नं यः प्रदातुं न शक्तिमान् । तस्यानेक-परिक्लेशे गृहे किं वसतः फलम् ॥ ३.१६५॥ तत् तथा साधयामेतच्छरीरं दुःख-जीवितम् । यथा भूयो न वक्ष्यामि नास्तीतर्थि-समागमे ॥ ३.१६६॥ स निनिन्दि किलात्मानं न तु तं लुब्धकं पुनः । उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥ ३.१६७॥ एवमुक्त्वा स धर्मात्मा प्रहृष्टेनान्तरात्मना । तमग्निं सम्परिक्रम्य प्रविवेश स्व-वेश्मवत् ॥ ३.१६८॥ ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम् । कपोतमग्नौ पतितं वाक्यमेतदभाषत ॥ ३.१६९॥ यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः । आत्मना हि कृतं पापमात्मनैव हि भुज्यते ॥ ३.१७०॥ सोऽहं पाप-मतिश्चैव पाप-कर्म-रतः सदा । पतिष्यामि महा-घोरे नरके नात्र संशयः ॥ ३.१७१॥ नूनं मम नृशंसस्य प्रत्यादर्शः सुदर्शितः । प्रयच्छता स्व-मांसानि कपोतेन महात्मना ॥ ३.१७२॥ अद्य-प्रभृति देहं स्वं सर्व-भोग-विवर्जितम् । तोयं स्वल्पं यथा ग्रीष्मः शोषयिष्यामहं पुनः ॥ ३.१७३॥ शीत-वातातप-सहः कृशाङ्गो मलिनस्तथा । उपवासैर्बहुविधैश्चरिष्ये धर्ममुत्तमम् ॥ ३.१७४॥ ततो यष्टिं शलाकां च जालकं पञ्जरं तथा । बभञ्ज लुब्धको दीनां कापोतीं च मुमोच ताम् ॥ ३.१७५॥ लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम् । कपोती विललापार्ता शोक-सन्तप्त-मानसा ॥ ३.१७६॥ न कार्यमद्य मे नाथ जीवितेन त्वया विना । दीनायाः पति-हीनायाः किं नार्या जीविते फलम् ॥ ३.१७७॥ मानो दर्पस्त्वहङ्कारः कुलं पूजा च बन्धुषु । दास-भृत्य-जनेष्वाज्ञा वैधव्येन प्रणश्यति ॥ ३.१७८॥ एवं विलप्य बहुशः कृपणं भृश-दुःखिता । पतिव्रता सुसन्दीप्तं तमेवाग्निं विवेश सा ॥ ३.१७९॥ ततो दिव्याम्बर-धरा दिव्याभरण-भूषिता । भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका ॥ ३.१८०॥ सोऽपि दिव्य-तनुर्भूत्वा यथार्थमिदमब्रवीत् । अहो मामनुगच्छन्त्या कृतं साधु शुभे त्वया ॥ ३.१८१॥ तिस्रः कोट्योऽर्ध-कोटी च यानि रोमाणि मानुषे । तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥ ३.१८२॥ कपोत-देहः सूर्यास्ते प्रत्यहं सुखमन्वभूत् । कपोत-देहवत्सासीत् प्राक् पुण्य-प्रभवं हितम् ॥ ३.१८३॥ हर्षाविष्टस्ततो व्याधो विवेश च वनं धनम् । प्राणि-हिंसां परित्यज्य बहु-निर्वेदवान् भृशम् ॥ ३.१८४॥ तत्र दावानलं दृष्ट्वा विवेश विरताशयः । निर्दग्ध-कल्मषो भूत्वा स्वर्ग-सौख्यमवाप्तवान् ॥ ३.१८५॥ अतोऽहं ब्रवीमि-श्रूयते हि कपोतेन (१३४) इतादि । तच्छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान्-एवमवस्थिते किं भवान् मन्यते ? सोऽब्रवीत्-देव ! न हन्तव्य एवायम् । यतः- या ममोद्विजते नित्यं सा ममाद्यावगूहते । प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥ ३.१८६॥ चोरेण चापुक्तम्- हर्तव्यं ते न पश्यामि हर्तव्यं चेद्भविष्यति । पुनरपागमिष्यामि यदीयं नावगूहते ॥ ३.१८७॥ अरिमर्दनः पृष्टवान्-का च नावगूहते ? कश्चायं चौरः ? इति विस्तरतः श्रोतुमिच्छामि । दीप्ताक्षः कथयति-

कथा ८ कामातुर-वणिक्-कथा

अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम वृद्ध-वणिक् । तेन च कामोपहृत-चेतसा, मृत-भार्येण काचिन् निर्धन-वणिक्-सुता, प्रभूतं धनं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुमपि न शशाक । युक्तं चैतत्- श्वेतं पदं शिरसि यत् तु शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थि-शकलं परिहृत्य यान्ति चाण्डाल-कूपमिव दूरतरं तरुण्यः ॥ ३.१८८॥ तथा च- गात्रं सङ्कुचितं गतिर्विगलिता दन्ताश्च नाशङ्गता दृष्टिर्भ्राम्यति रूपमपुपहतं वक्त्रं च लालायते । वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते धिक् कष्टं जरयाभिभूत-पूरुषं पुत्रोऽपवज्ञायते ॥ ३.१८९॥ अथ कदाचित् सा तेन सहैकशयने पराङ्मुखी यावत् तिष्ठति तावद्गृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भय-व्याकुलिता वृद्धमपि तं पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात् पुलकाञ्चित-सर्व-गात्रश्चिन्तयामास-अहो किमेषा मामद्यावगूहते ? यावन् निपुणतया पश्यति तावत् गृह-कोणैक-देशे चौरं दृष्ट्वा व्यचिन्तयत्-नूनमेषास्य भयान् मामालिङ्गति इति ज्ञात्वा तं चौरमाह-या ममोद्विजते (१८६) इतादि । तच्छ्रुत्वा चौरोऽपाह-हर्तव्यं ते न पश्यामि (१८७) इतादि । तस्माच्चौरस्यापुपकारः श्रेयश्चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये भविष्यति तदीय-रन्ध्र-दर्शनाय चेति अनेन कारणेनायमवध्य इति । एतदाकर्ण्यारिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ-भद्र ! साम्प्रतमेवं स्थिते किं करणीयमिति ? सोऽब्रवीत्-देव ! अवध्योऽयम् । यतः- शत्रवोऽपि हितार्थैव विवदन्तः परस्परम् । चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम् ॥ ३.१९०॥ अरिमर्दनः प्राह-कथमेतत् ? वक्रनासः कथयति-

कथा ९ द्रोणाख्य-ब्राह्मण-कथा

अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततं विशिष्ट-वस्त्रानुलेपन-गन्ध-माल्यालङ्कार-ताम्बूलादि-भोग-परिवर्जितः, प्ररूढ-केश-श्मश्रु-नख-रोमोपचितः, शीतोष्ण-वात-वर्षादिभिः परिशोषित-शरीरः, तस्य च केनापि यजमानेनानुकम्पया शिशु-गो-युगं दत्तम् । ब्राह्मणेन च बाल-भावादारभ्य याचित-घृत-तैल-यवसादिभिः संवर्ध्य सुपुष्टं कृतम् । तच्च दृष्ट्वा सहसैव कश्चिच्चौरश्चिन्तितवान्-अहमस्य ब्राह्मणस्य गो-युगमिदमपहरिष्यामि । इति निश्चित्य निशायां बन्धन-पाशं गृहीत्वा, यावत् प्रस्थितस्तावदर्ध-मार्गे प्रविरल-तीक्ष्ण-दन्त-पङ्क्तिरुन्नत-नासा-वंशः, प्रकट-रक्तान्त-नयनः उपचित-स्नायु-सन्ततनत-गात्रः शुष्क-कपोलः सुहुत-हुतवह-पिङ्गल-श्मश्रु-केश-शरीरः कश्चिद्दृष्टः । दृष्ट्वा च तं तीव्र-भय-त्रस्तो चौरोऽब्रवीत्-को भवान् ? इति । सोऽब्रवीत्-अहं क्रूर-कर्मा चौरो दरिद्र-ब्राह्मणस्य गो-युगं हर्तुं प्रस्थितोऽस्मि । अथ जात-प्रत्ययो राक्षसोऽब्रवीत्-भद्र ! षष्ठाह्न-कालिकोऽहम् । अतस्तमेव ब्राह्मणमद्य भक्षयिष्यामि । अथ तौ तत्र गत्वैकान्ते कान्लमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्-भद्र ! नैषन्यायो यतो गो-युगे मयापहृते पश्चात् त्वमेनं ब्राह्मणं भक्षय । सोऽब्रवीत्-कदाचिदयं ब्राह्मणो गो-शब्देन बुध्येत तदानर्थकोऽयं ममारम्भः स्यात् । चौरोऽपब्रवीत्-तवापि यदि भक्षणायोपस्थितस्य एकोऽपन्तरायः स्यात् । तदाहमपि न शक्नोमि गो-युगमपहर्तुम् । अतः प्रथमं मयापहृते गो-युगे पश्चात् त्वया ब्राह्मणो भक्षितव्यः । इत्थं चाहमहमिकया तयोर्विवदतोः समुत्पन्ने द्वैधे प्रतिरव-वशाद्ब्राह्मणो जजागार । अथ तं चौरोऽब्रवीत्-ब्राह्मण ! त्वामेवायं राक्षसो भक्षयितुमिच्छति इति । राक्षसोऽपाह-ब्राह्मण ! चौरोऽयं गो-युगं तेऽपहर्तुमिच्छति । एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्ट-देवता-मन्त्र-ध्यानेनात्मानं राक्षसादुद्गूर्ण-लगुडेन चौराद्गो-युगं ररक्ष । अतोऽहं ब्रवीमि-शत्रवोऽपि हितार्थैव (१९०) इति । अथ तस्य वचनमवधार्यारिमर्दनः पुनरपि प्राकारकर्णमपृच्छत्-कथय, किमत्र मन्यते भवान् ? सोऽब्रवीत्-देव ! अवध्य एवायम्, यतो रक्षितेनानेन कदाचित् परस्पर-प्रीत्या कालः सुखेन गच्छति । उक्तं च- परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदर-सर्पवत् ॥ ३.१९१॥ अरिमर्दनोऽब्रवीत्-कथमेतत् ? प्राकारकर्णः कथयति-

कथा १० वल्मीकोदर-गत-सर्प-कथा

अस्ति कस्मिंश्चिन् नगरे देवशक्तिर्नाम राजा । तस्य च पुत्रो जठर-वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गं क्षीयते । अनेकोपचारैः सद्वैद्यैः सच्छास्त्रोपदिष्टौषध-युक्त्यापि चिकित्स्यमानो न स्वास्थ्यमेति । अथासौ राजपुत्रो निर्वेदाद्देशान्तरं गतः । कस्मिंश्चिन् नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिर्नाम राजास्ते । तस्य च द्वे दुहितरौ यौवन-स्थे तिष्ठतः । ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्य नमस्कारं चक्रतुः । तत्र चैकाब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात् सर्वं सुखं लभ्यते । द्वितीया तु-विहितं भुङ्क्ष्व महाराज ! इति ब्रवीति । तच्छ्रुत्वा प्रकुपितो राजाब्रवीत्-भो मन्त्रिणः ! एनां दुष्ट-भाषिणीं कुमारिकां कस्यचिद्वैदेशिकस्य प्रयच्छत तेन निज-विहितमियमेव भुङ्क्ते । अथ तथेति प्रतिपद्याल्प-परिवारा सा कुमारिका मन्त्रिभिस्तस्य देव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता । सापि प्रहृष्ट-मनसा तं पतिं देववत् प्रतिपद्यादाय चान्य-विषयं गता । ततः कस्मिंश्चिद्दूरतर-नगर-प्रदेशे तडाग-तटे राज-पुत्रमावास-रक्षायै निरूप्य स्वयं च घृत-तैल-लवण-तण्डुलादि-क्रय-निमित्तं सपरिवारा गता । कृत्वा च क्रय-विक्रयं यावदागच्छति तावत् स राज-पुत्रो वल्मीकोपरि कृत-मूर्धा प्रसुप्तः । तस्य च मुखाद्भुजगः फणां निष्कास्य वायुमश्नाति । तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत् । अथ तयोः परस्पर-दर्शनेन क्रोध-संरक्त-लोचनयोर्मध्याद्वल्मीकस्थेन सर्पेणोक्तम्-भो भो दुरात्मन् ! कथं सुन्दर-सर्वाङ्गं राज-पुत्रमित्थं कदर्थयसि ? मुखस्थोऽरिरब्रवीत्-भो भोः ! त्वयापि दुरात्मनास्य वल्मीकस्य मध्ये कथमिदं दूषितं हाटक-पूर्णं कलश-युगलमितेवं परस्परस्य मर्माणुद्घाटितवन्तौ । पुनर्वल्मीकस्थोऽहिरब्रवीत्-भो दुरात्मन् ! भेषजमिदं ते किं कोऽपि न जानाति यज् जीर्णोत्कालित-काञ्जिका-राजिका-पानेन भवान् विनाशमुपयाति । अथोदरस्थोऽहिरब्रवीत्-तवापेतद्भेषजं किं कश्चिदपि न वेत्ति यदुष्ण-तैलेन महोष्णोदकेन वा तव विनाशः स्यादिति । एवं च सा राज-कन्या विटपान्तरिता तयोः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती । विधाय व्यङ्गं नीरोगं भर्तारं निधिं च परममासाद्य स्वदेशाभिमुखं प्रायात् । पितृ-मातृ-स्वजनैः प्रतिपूजिता विहितोपभोगं प्राप्य सुखेनावस्थिता । अतोऽहं ब्रवीमि-परस्परस्य मर्माणि इति । तच्च श्रुत्वा स्वयमरिर्दनोऽपेवं समर्थितवान् । तथा चानुष्ठितम् । दृष्ट्वान्तर्लीनं विहस्य रक्ताक्षः पुनरब्रवीत्-कष्टम् । विनाशितोऽयं भवद्भिरन्यायेन स्वामी । उक्तं च- अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥ ३.१९२॥ तथा च- प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति । रथ-कारः स्वकां भार्यां सजारां शिरसावहत् ॥ ३.१९३॥ मन्त्रिणः प्राहुः-कथमेतत् ? रक्ताक्षः कथयति-

कथा ११ वीरवर-रथकार-तत्-पत्नी-कथा

अस्ति कस्मिंश्चिदधिष्ठाने वीरवरो नाम रथकारः । तस्य भार्या कामदमनी । सा पुंश्चली जनापवाद-संयुक्ता । सोऽपि तस्याः परीक्षणार्थं व्यचिन्तयत्-अथ मयास्याः परीक्षणं कर्तव्यम् । उक्तं च- यदि स्यात् पावकः शीतः प्रोष्णी वा शश-लाञ्छनः । स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥ ३.१९४॥ जानामि चैनां लोक-वचनादसतीम् । उक्तं च- यच्च वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत् सर्वं वेत्ति लोकोऽयं यत् स्याद्ब्रह्माण्ड-मध्यगम् ॥ ३.१९५॥ एवं सम्प्रधार्य भार्यामवोचत्-प्रिये ! प्रभातेऽहं ग्रामान्तरं यास्यामि । तत्र कतिचिद्दिनानि लगिष्यन्ति । तत् त्वया किमपि पाथेयं मम योग्यं विधेयम् । सापि तद्वचनं श्रुत्वा हर्षित-चित्ता । औत्सुक्यात् सर्व-कार्याणि सन्त्यज्य सिद्धमन्नं घृत-शर्करा-प्रायमकरोत् । अथवा साध्विदमुच्यते- दुर्दिवसे घन-तिमिरे वर्षति जलदे महाटवी-प्रभृतौ । पत्युर्विदेश-गमने परम-सुखं जघन-चपलायाः ॥ ३.१९६॥ अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-संस्कारं कुर्वाणा कथञ्चित् तं दिवसमत्यवाहयत् । अथ पूर्व-परिचित-विट-गृहे गत्वा तं प्रत्युक्तवती-स दुरात्मा मे पतिर्ग्रामान्तरं गतः । तत् त्वयास्मद्गृहे प्रसुप्ते जने समागन्तव्यम् । तथानुष्ठिते स रथकारोऽरण्ये दिनमतिवाह्य प्रदोषे स्व-गृहेऽपद्वारेण प्रविश्य शय्याधस्तले निभृतो भूत्वा स्थितः । एतस्मिन्नन्तरे स देवदत्तः समागत्य तत्र शयने उपविष्टः । दृष्ट्वा रोषाविष्ट-चित्तो रथकारो व्यचिन्तयत्-किमेनमुत्थाय हन्मि ? अथवा हेलयैव प्रसुप्तौ द्वावपेतौ व्यापादयामि ? परं पश्यामि तावदस्याश्चेष्टितम् । श‍ृणोमि चानेन सहालापम् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलमारूढा । तस्यास्तत्रारोहयन्त्या रथकार-शरीरे पादो विलग्नः । ततः सा व्यचिन्तयत्-नूनमेतेन दुरात्मना रथकारेण मत्-परीक्षणार्थं भाव्यम् । ततः स्त्री-चरित्र-विज्ञानं किमपि करोमि । एवं तस्याश्चिन्तयन्या स देवदत्तः स्पर्शोत्सुको बभूव । अथ तया कृताञ्जलि-पुटयाभिहितं-भोः महानुभाव ! न मे शरीरं त्वया स्पर्शनीयं यतोऽहं पतिव्रता महासती च । नो चेच्छापं दत्त्वा त्वां बह्स्मसात्करिष्यामि । स आह-यदेवं तर्हि त्वया किमहमाहूतः ? साब्रवीत्-भोः श‍ृणुष्वैकाग्र-मनाः । अहमद्य प्रत्यूषे देवता-दर्शनार्थं चण्ड्कायतनं गता तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि किं करोमि ? भक्तासि मे त्वं, परं षण्मासाभ्यन्तरे विधि-नियोगाद्विधवा भविष्यसि । ततो मयाभिहितं-भगवति ! यथा त्वमापदं वेत्सि, तथा तत्-प्रतीकारमपि जानासि । तदस्ति कश्चिदुपायो येन मे पतिः शत-संवत्सर-जीवी भवति ? ततस्तयाभिहितम्-वत्से, सन्नपि नास्ति, यतस्तवायत्तः स प्रतीकारः । तच्छ्रुत्वा मयाभिहितम्-देवि ! यदि तन् मम प्राणैर्भवति तदादेशय येन करोमि । अथ देव्याभिहितम्-यदद्य पर-पुरुषेण सहैकस्मिन् शयने समारुह्यालिङ्गनं करोषि तत् तव भर्तृ-सक्तोऽपमृत्युस्तस्य सञ्चरति । भर्तापि तेन पुनर्वर्ष-शतं जीवति । तेन त्वं मयाभ्यर्थितः । तद्यत् किञ्चित् कर्तु-मनास्तत् कुरुष्व । न हि देवता-वचनमन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हास-विकास-मुखः स तदुचितमाचचार । सोऽपि रथकारो मूर्खस्तस्यास्तद्वचनमाकर्ण्य पुलकाञ्चित-तनुः शय्याधस्तलान् निष्क्रम्य तामुवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! अहं दुर्जन-वचन-शङ्कित-हृदयस्त्वत्-परीक्षा-निमित्तं ग्रामान्तर-व्याजं कृत्वा खट्वाधस्तले निभृतं लीनः । तदेहि, आलिङ्ग माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यदेवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । यदायुर्बुद्धि-कृतेऽपमृत्यु-विनाशार्थं चत्वमेवं कृतवती । तामेवमुक्त्वा सस्नेहमालिङ्गितवान् । स्व-स्कन्धे तामारोप्य तामपि देवदत्तमुवाच-भो महानुभाव ! मत्-पुण्यैस्त्वमिहागतः । त्वत्-प्रसादान् मया प्राप्तं वर्ष-शत-प्रमाणमायुः । तत् त्वमपि मामालिङ्ग्य मत्-स्कन्धे समारोह इति जल्पन्ननिच्छन्तमपि देवदत्तमालिङ्ग्य बलात् स्वकीय-स्कन्धे आरोपितवान् । ततश्च नृत्यं कृत्वा-हे ब्रह्म-व्रत-धराणां धुरीण ! त्वयापि मयुपकृतमितादुक्त्वा स्कन्धादुत्तार्य यत्र यत्र स्वजन-गृह-द्वारादिषु बभ्राम तत्र तत्र तयोरुभयोरपि तद्गुण-वर्णनमकरोत् । अतोऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (१९३) इति । तत् सर्वथा मूलोत्खाता वयं विनष्टाः स्मः । सुष्ठु खल्विदमुच्यते- मित्र-रूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः । ये हितं वाक्यमुत्सृज्य विपरीतोपसेविनः ॥ ३.१९७॥ तथा च- सन्तोऽपर्था विनश्यन्ति देश-काल-विरोधिनः । अप्राज्ञान् मन्त्रिणः प्राप्य तमः सूर्योदये यथा ॥ ३.१९८॥ ततस्तद्वचोऽनादृत्य सर्वे ते स्थिरजीविनमुत्क्षिप्य स्व-दुर्गमानेतुमारब्धाः । अथानीयमानः स्थिरजीवाह-देव ! अद्याकिञ्चित्करेणैतदवस्थेन किं मयोपसङ्गृहीतेन ? यत् कारणमिच्छामि दीप्तं वह्निमनुप्रवेष्टुम् । तदर्हसि मामग्नि-प्रदानेन समुद्धर्तुम् । अथ रक्ताक्षस्यान्तर्गत-भावं ज्ञात्वाह-किमर्थमग्नि-पतनमिच्छसि ? सोऽब्रवीत्-अहं तावद्युष्मदर्थमिमामापदं मेघवर्णेन प्रापितः । तदिच्छामि तेषां वैर-यातनार्थमुलूकत्वमिति । तच्च श्रुत्वा राजनीति-कुशलो रक्ताक्षः प्राह-भद्र ! कुटिलस्त्वं कृतक-वचन-चतुरश्च । तावदुलूक-योनि-गतोऽपि स्वकीयामेव वायस-योनिं बहु मन्यसे । श्रूयते चैतदाख्यानकम् । सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् । स्व-जातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा ॥ ३.१९९॥ मन्त्रिणः प्रोचुः--कथमेतत् ? रक्ताक्षः कथयति-

कथा १२ शालङ्कायन-रक्षित-मूषिका-कथा

(मूषककन्याविवाहकथा) अस्ति कस्मिंश्चिदधिष्ठाने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः । तस्य च सूर्योपस्थानं कुर्वतस्तत्र प्रदेशे मूषिका काचित् खरतर-नखाग्र-पुटेन श्येनेन गृहीता । दृष्ट्वा स मुनिः करुणार्द्र-हृदयो मुञ्च मुञ्चेति कुर्वाणस्तस्योपरि पाषाण-खण्डं प्राक्षिपत् । सोऽपि पाषाण-खण्ड-प्रहार-व्याकुलेन्द्रियो भ्रष्ट-मूषिको भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यमजानन्ती रक्ष रक्षेति जल्पन्ती मुनि-चरणान्तिकमुपाविशत् । श्येनेनापि चेतनं लब्ध्वा मुनिरुक्तो, यद्भो मुने ! न युक्तमनुष्ठितं भवता यदहं पाषाणेन ताडितः । किं त्वमधर्मान् न बिभेषि ? तत् समर्पय मामेनां मूषिकाम् । नो चेत् प्रभूतं पातकमवाप्स्यसि । इति ब्रुवाणं श्येनं प्रोवाच सः-भो विहङ्गाधम ! रक्षणीयाः प्राणिनां प्राणाः । दण्डनीया दुष्टाः । सम्माननीयाः साधवः । पूजनीया गुरवः । स्तुत्या देवाः । तत् किमसम्बद्धं प्रजल्पसि ? श्येन आह-मुने ! न त्वं सूक्ष्म-धर्मं वेत्सि । इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारोऽपि विनिर्मितः । ततो यथा भवतामन्नं तथास्माकं मूषिकादयो विहिताः । तत् स्वाहार-काङ्क्षिणं मां किं दूषयसि ? उक्तं च- यदस्य विहितं भोज्यं न तत् तस्य प्रदुष्यति । अभक्ष्ये बहु-दोषः स्यात् तस्मात् कार्यो न व्यत्ययः ॥ ३.२००॥ भक्ष्यं यथा द्विजातीनां मद्यपानां यथा हविः । अभक्ष्यं भक्ष्यतामेति तथान्येषामपि द्विज ॥ ३.२०१॥ भक्ष्यं भक्ष्यतां श्रेय अभक्ष्यं तु महदघम् । तत् कथं मां वृथाचार त्वं दण्डयितुमर्हसि ॥ ३.२०२॥ अपरं मुनीनां न चैष धर्मो यतस्तैर्दृष्टं श्रुतमश्रुतमलौल्यत्वमशत्रुत्वं प्रशस्यते । उक्तं च- समः शत्रौ च मित्रे च सम-लोष्टाश्म-काञ्चनः । सुहृन्-मित्रे हुदासीनो मध्यस्थो द्वेष्य-बन्धुषु । साधुष्वपि च पापेषु सम-बुद्धिर्विशिष्यते ॥ ३.२०३॥ साधूनां निरवद्यानां सदाचार-विचारिणाम् । योगी युञ्जीत सततं सततमात्मानं रहसि स्थितः ॥ ३.२०४. तत् त्वमनेन कर्मणा भ्रष्ट-तपाः सञ्जातः । उक्तं च- मुञ्च मुञ्च पततेको मा मुञ्चेति द्वितीयकः । उभयोः पतनं दृष्ट्वा मौनं सर्वार्थ-साधनम् ॥ ३.२०५॥ शालङ्कायन आह--कथमेतत् ? श्येन आह-

कथा १३ ?

कस्मिंश्चिद्नदी-तट एकत-द्वित-त्रिताभिधानास्त्रयोऽपि भ्रातरो मुनयस्तपः कुर्वन्ति । तेषां च तपः-प्रभावादाकाशस्था धौत-पोतिका निरालम्बा जलार्द्रा भू-स्पर्शन-भयेन स्नान-समये तिष्ठन्ति । अथान्ये-द्युर्ममैव काचिन् मण्डूकिका केनापि गृध्रेण बलेन नीता । अथ तां गृहीता विलोक्य तेषां ज्येष्ठेन करुणार्द्र-हृदयेन भवतेव व्याहृतं-मुञ्च मुञ्चेति । अत्रान्तरे तस्य धौत-पोतिकाकाशाद्भूमौ पतिता । तां पतितां दृष्ट्वा द्वितीयेन तद्भयार्तेन मा मुञ्चेतभिहितं यावत् तस्यापि पपात । ततस्तृतीयो द्वयोरपि धौत-पोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव । अतोऽहं ब्रवीमि-मुञ्च मुञ्च पततेक इतादि । तच्छ्रुत्वा मुनिर्विहस्याह-भो मूर्ख विहङ्गम ! कृत-युगे धर्मः स आसीत्, यतः कृत-युगे पापालापतोऽपि पापं जायते तेन धौत-पोतिके पतिते अशिष्टालापेन न सदपवचन-दोषतः । एष पुनः कलि-युगः । अत्र सर्वोऽपि पापात्मा । तत् कर्म कृतं विना पापं न लगति । उक्तं च- सञ्चरन्तीह पापानि युगेष्वन्येषु देहिनाम् । कलौ तु पाप-संयुक्ते यः करोति स लिप्यते ॥ ३.२०६॥ उक्तं च- आसनाच्छयनाद्यानात् सङ्गतेश्चापि भोजनात् । कृते सञ्चरते पापं तैल-बिन्दुरिवाम्भसि ॥ ३.२०७॥ तत् किं वृथा प्रलपितेन ? गच्छ त्वम् । नो चेच्छापयिष्यामि । अथ गते श्येने मूषिकया स मुनिरभिहितः-भगवन् ! नय मां स्वाश्रयम् । नो चेदन्यो दुष्ट-पक्षी मां व्यापादयिष्यति । तदहं तत्रैवाश्रमे त्वद्दत्तान्नाहार-मुष्ट्या कालं नेष्यामि । सोऽपि दाक्षिण्यवान् सकरुणो व्यचिन्तयत्-कथं मया मूषिका हस्ते धृत्वा नेया जन-हास्य-कारिणी । तदेनां कुमारिकां कृत्वा नयामि । एवं सा कन्यका कृता । तथानुष्ठिते कन्या-सहितं मुनिमवलोक्य पत्नी पप्रच्छ-भगवन् ! कुत इयं कन्या ? स आह-एषा मूषिका श्येन-भयाच्छरणार्थिनी कन्या-रूपेण तव गृहमानीता । तत् त्वया यत्नेन रक्षणीया । भूयोऽपेनां मूषिकां करिष्यामि । सा प्राह-भगवन् ! मैवं कार्षीः । अस्यास्त्वं धर्म-पिता । उक्तं च- जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्न-दाता भय-त्राता पञ्चैते पितरः स्मृताः ॥ ३.२०८॥ तत् त्वयास्याः प्राण-प्रदत्ता । अपरं ममापपत्यं नास्ति । तस्मादेषा मम सुता भविष्यति । तथानुष्ठिते सा कन्या शुक्ल-पक्ष-चन्द्र-कलिकेव नित्यं वृद्धिं प्राप्नोति । सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनमाश्वयात् । अथ तां यौवनोन्मुखीमवलोक्य शालङ्कायनः स्व-पत्नीमुवाच-प्रिये ! यौवनोन्मुखी वर्तत इयं कन्या । अनर्हा स साम्प्रतं मद्गृह-वासस्य । उक्तं च- अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका । पतन्ति पितरस्तस्य स्वर्ग-स्था अपि तैर्गुणैः ॥ ३.२०९॥ वरं वरयते कन्या माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ ३.२१०॥ तथा च- यावन् न लज्जते कन्या यावत् क्रीडति पांसुना । यावत् तिष्ठति गो-मार्गे तावत् कन्यां विवाहयेत् ॥ ३.२११॥ माता चैव पिता चैव ज्येष्ठ-भ्राता तथैव च । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥ ३.२१२॥ कुलं च शीलं च सनाथतां च विद्यां च वित्तं च वपुर्वयश्च । एतान् गुणान् सप्तान् सप्त परीक्ष्य देया कन्या बुधैः शेषमचिन्तनीयम् ॥ ३.२१३॥ तद्यद्यस्या रोचते तद्भगवन्तं आदित्यमाकार्य तस्मै प्रयच्छामि । उक्तं च- अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः । यदि स्यात् तस्य नो देया कन्या श्रेयोऽभिवाञ्छता ॥ ३.२१४॥ सा प्राह-को दोषोऽत्र विषये ? एवं क्रियताम् । अथ मुनिना रविराहूतः । वेद-मन्त्रामन्त्रण-प्रभावात् तत्-क्षणादेवाभ्युपगम्यादित्यः प्रोवाच-भगवन् ! वद द्रुतं किमर्थमाहूतः ? स आह-एषा मदीया कन्यका तिष्ठति । यदेषा त्वां वृणोति तर्हुद्वहस्व तामिति । एवमुक्त्वा भगवांस्तस्या दर्शितः । प्रोवाच-पुत्रि ! किं तव रोचत एष भगवांस्त्रैलोक्य-दीपः ? सा प्राह-तात ! अतिदहनात्मकोऽयम् । नाहमेनमभिलषामि । अस्मादपि य उत्कृष्टतरः स आहूयताम् । अथ तस्यास्तद्वचनमाकर्ण्य भास्वरोऽपि तां मूषिकां विदित्वा निःस्पृहस्तमुवाच-भगवन् ! अस्ति ममापधिको मेघो येनाच्छादितस्य मे नामाइ न ज्ञायते ? अथ मुनिना मेघमपाहूय कन्याभिहिता-एष ते रोचते ? सा प्राह-कृष्ण-वर्णोऽयं जडात्मा च । तदस्मादन्यस्य कस्यचित् प्रधानस्य मां प्रयच्छ । अथ मुनिना मेघोऽपि पृष्टः-भोः ! त्वत्तोऽपधिकः कोऽपस्ति ? स आह-मत्तोऽपधिकोऽस्ति वायुः । वायुना हतोऽहं सहस्रधा यामि । तच्छ्रुत्वा मुनिना वायुराहूतः, आह च-पुत्रिके किमेष वायुस्ते विवाहाय उत्तमः प्रतिभाति ? सा आह-प्रबलोऽपयं चञ्चलः । तदभ्यधिकः कश्चिदाहूयताम् । मुनिराह-भो वायो ! त्वत्तोऽपधिकोऽस्ति कश्चित् ? स आह-मत्तोऽपधिकोऽस्ति पर्वतो येन संस्तभ्य बलवानपहं ध्रिये । अथ मुनिः पर्वतमाहूय कन्याया अदर्शयत्-पुत्रिके ! त्वामस्मै प्रयच्छामि ? सा आह-तात ! कठिनात्मकोऽयं स्तब्धश्च । तदन्यस्मै देहि माम् । अथ स मुनिना पृष्टः, यद्भोः पर्वत-राज ! त्वत्तोऽपधिकोऽस्ति कश्चित् ? स आह-सन्ति मत्तोऽपधिका मूषिकाः, ये मद्देहं बलात् सर्वतो भेदयन्ति । तदाकर्ण्य मुनिर्मूषकमाहूय तस्या अदर्शयत्-पुत्रिके ! एष ते प्रतिभाति मूषक-राजो येन यथोचितमनुष्ठीयते । सापि तं दृष्ट्वा स्व-जातीय एष इति मन्यमाना पुलकोद्भूषित-शरीरा प्रोवाच-तात ! मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजाति-विहितं गृह-धर्ममनुतिष्ठामि । तच्छ्रुत्वा तेन स्त्री-धर्म-विचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता । अतोऽहं ब्रवीमि-सूर्यं भर्तारमुत्सृज्य इत्यादि । अथ रक्ताक्ष-वचनमनादृत्य तैः स्व-वंश-विनाशाय स स्व-दुर्गमुपनीतः । नीयमानश्चान्तर्लीनमवहस्य स्थिरजीवचिन्तयत्- हन्यतामिति येनोक्तं स्वामिनो हित-वादिना । स एवैकोऽत्र सर्वेषां नीति-शास्त्रार्थ-तत्त्व-वित् ॥ ३.२१५॥ तद्यदि तस्य वचनमचरिष्यन्न् एते, ततो न स्वल्पोऽपनर्थोऽभविष्यदेतेषाम् । अथ दुर्ग-द्वारं प्राप्यारिमर्दनोऽब्रवीत्-भो भो हितैषिणोऽस्य स्थिरजीविनो यथा-समीहितं स्थानं प्रयच्छत । तच्च श्रुत्वा स्थिरजीवी व्यचिन्तयत्-मया तावदेतेषां वधोपायश्चिन्तनीयः । स मया मध्यस्थेन न साध्यते । यतो मदीयमिङ्गितादिकं विचारयन्तस्तेऽपि सावधाना भविष्यन्ति । तद्दुर्ग-द्वारमधिश्रितोऽभिप्रेतं साधयामि । इति निश्चित्योलूक-पतिमाह-देव ! युक्तमिदं यत् स्वामिना प्रोक्तम् । परमहमपि नीतिज्ञस्तेऽहितश्च । यद्यपनुरक्तः शुचिस्तथापि दुर्ग-मध्ये आवासो नार्हः । तदहं अत्रैव दुर्ग-द्वार-स्थः प्रत्यहं भवत्-पाद-पद्म-रजः पवित्री-कृत-तनुः सेवां करिष्यामि । तथेति प्रतिपन्ने प्रतिदिनमुलूक-पति-सेवकास्ते प्रकाममाहारं कृत्वोलूक-राजादेशात् प्रकृष्ट-मांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैरेवाहोभिर्मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रि-जनं राजानं च प्रताह-अहो मूर्खोऽयं मन्त्रि-जनो भवांश्चेतेवमहमवगच्छामि । उक्तं च- पूर्वं तावदहं मूर्खो द्वितीयः पशु-बन्धकः । ततो राजा च मन्त्री च सर्वं वै मूर्ख-मण्डलम् ॥ ३.२१६॥ ते प्राहुः-कथमेतत् ? रक्ताक्षः कथयति-

कथा १४ स्वर्ण-ष्ठीवी-सिन्धुक-पक्षी-कथा

अस्ति कस्मिंश्चित् पर्वतैक-देशे महान् वृक्षः । तत्र च सिन्धुक-नामा कोऽपि पक्षी प्रतिवसति स्म । तस्य पुरीषे सुवर्णमुत्पद्यते । अथ कदाचित् तमुद्दिश्य व्याधः कोऽपि समाययौ । स च पक्षी तदग्रत एव पुरीषमुत्ससर्ज । अथ पात-सम-कालमेव तत्-सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत्-अहो मम शिशु-कालादारभ्य शकुनि-बन्ध-व्यसनिनोऽशीति-वर्षाणि समभूवन्,न च कदाचित् पक्षि-पुरीषे सुवर्णं दृष्टमिति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथासावपि पक्षी मूर्खस्तत्रैव विश्वस्त-चित्तो यथा-पूर्वमुपविष्टस्तत्-कालमेव पाशेन बद्धः । व्याधस्तु तं पाशादुन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास-किमनेन सापायेन पक्षिणाहं करिष्यामि ? यदि कदाचित् कोऽपमुमीदृशं ज्ञात्वा राज्ञे निवेदयिष्यति तन् नूनं प्राण-संशयो मे भवेत् । अतः स्वयमेव पक्षिणं राज्ञे निवेदयामि । इति विचार्य तथैवानुष्ठितवान् । अथ राजापि तं पक्षिणं दृष्ट्वा विकसित-नयन-वदन-कमलः परां तुष्टिमुपगतः । प्राह चैवं-हंहो रक्षा-पुरुषाः ! एनं पक्षिणं यत्नेन रक्षत । अशन-पानादिकं चास्य यथेच्छं प्रयच्छत । अथ मन्त्रिणाभिहितम्-किमनेनाश्रद्धेय-व्याध-वचन-मात्र-परिगृहीतेनाण्डजेन ? किं कदाचित् पक्षी-पुरीषे सुवर्णं सम्भवति ? तन् मुच्यतां पञ्जर-बन्धनादयं पक्षी । इति मन्त्रि-वचनाद्राज्ञा मोचितोऽसौ पक्षुन्नत-द्वार-तोरणे समुपविश्य सुवर्ण-मयीं विष्ठां विधाय-पूर्वं तावदहं मूर्खः इति श्लोकं पठित्वा यथा-सुखमाकाश-मार्गेण प्रायात् । अतोऽहं ब्रवीमि-पूर्वं तावदहं मूर्खः इति । अथ ते पुनरपि प्रतिकूल-दैवतया हितमपि रक्ताक्ष-वचनमनादृत्य भूयस्तं प्रभूत-मांसादि-विविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्व-वर्गमाहूय रहः प्रोवाच-अहो ! एतावदेवास्मद्भूपतेः कुशलं दुर्गं च । तदुपदिष्टं मया यत् कुल-क्रमागतः सचिवोऽभिधत्ते । तद्वयमन्यत् पर्वत-दुर्गं सम्प्रति समाश्रयामः । उक्तं च यतः- अनागतं यः कुरुते स शोभते स शोचते यो न करोतनागतम् । वने वसन्न् एव जरामुपागतो बिलस्य वाचा न कदापि हि श्रुता ॥ ३.२१७॥ ते प्रोचुः-कथमेतत् ? रक्ताक्षः कथयति-

कथा १५ खरनखर-सिंह-कथा

(सिंहजम्भुकगुहाकथा) कस्मिंश्चिद्वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म । स कदाचिदितश्चेतश्च परिभ्रमन् क्षुत्क्षाम-कण्ठो न किञ्चिदपि सत्त्वमाससाद । ततश्चास्तमनसमये महतीं गिरि-गुहामासाद्य प्रविष्टश्चिन्तयामास-नूनमेतस्यां गुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम् । तन् निभृतो भूत्वा तिष्ठामि । एतस्मिनन्तरे तत्-स्वामी दधिपुच्छो नाम श‍ृगालः समायातः । स च यावत् पश्यति तावत् सिंह-पद-पद्धतिर्गुहायां प्रविष्टः, न च निष्क्रान्ता इति दृष्टवान् । ततश्चाचिन्तयत्-अहो विनष्टोऽस्मि, नूनमस्यान्तर्गतेन सिंहेन भाव्यम् । तत् किं करोमि ? कथं ज्ञास्यामि ? एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः-अहो बिल ! अहो बिल ! इतुक्त्वा तूष्णीम्भूय भूयोऽपि तथैव प्रत्यभाषत-भोः ! किं न स्मरसि यन् मया त्वया सह समयः कृतोऽस्ति ? यन् मया बाह्यात् समागतेन त्वं वक्तव्यः, त्वया चाहमाकरणीयः इति । तद्यदि मां नाह्वयसि ततोऽहं द्वितीयं बिलं यास्यामि । अथ तच्छ्रुत्वा सिंहश्चिन्तितवान्-नूनमेषा गुहास्य समागतस्य सदा समाह्वानं करोति । परमद्य मद्भयान् न किञ्चिद्ब्रूते । अथवा साध्विदमुच्यते- भय-सन्त्रस्त-मनसां हस्त-पादादिकाः क्रियाः । प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत् ॥ ३.२१८॥ तदहमस्याह्वानं करोमि येन तदनुसारेण प्रविष्टोऽयं मे भोज्यतां यास्यति । एवं सम्प्रधार्य सिंहस्तस्याह्वानमकरोत् । अथ सिंह-शब्देन सा गुहा प्रतिरव-सम्पूर्णा अन्यानपि दूर-स्थानरण्य-जीवांस्त्रासयामास । श‍ृगालोऽपि पलायमान इमं श्लोकमपठत्-अनागतं यः कुरुते स शोभते इतादि । तदेवं मत्वा युष्माभिर्मया सह गन्तव्यमिति । एवमभिधायात्मानुयायि-परिवारानुगतो दूर-देशान्तरं रक्ताक्षो जगाम । अथ रक्ताक्षे गते स्थिरजीवतिहृष्ट-मना व्यचिन्तयत्-अहो ! कल्याणमस्माकमुपस्थितम्, यद्रक्तांशो गतः स दीर्घदर्शी एते च मूढ-मनसः । ततो मम सुख-घात्याः सञ्जाताः । उक्तं च यतः- न दीर्घ-दर्शिनो यस्य मन्त्रिणः स्युर्महीपतेः । क्रमायाता ध्रुवं तस्य न चिरात् स्यात् परिक्षयः ॥ ३.२१९॥ अथवा साध्विदमुच्यते- मन्त्रि-रूपा हि रिपवः सम्भाव्यास्ते विचक्षणैः । ये सन्तं नयमुत्सृज्य सेवन्ते प्रतिलोमतः ॥ ३.२२०॥ एवं विचिन्त्य स्व-कुलाय एकैकां वन-काष्ठिकां गुहा-प्रदीपनार्थं दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति, यदेष कुलायमस्मद्दाहाय वृद्धिं नयति । अथवा साध्विदमुच्यते- अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । शुभं वेत्तशुभं पापं भद्रं दैव-हतो नरः ॥ ३.२२१॥ अथ कुलाय-व्याजेन दुर्ग-द्वारे कृते काष्ठ-निचये, सञ्जाते सूर्योदये, अन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रं ऋष्यमूकं गत्वा मेघवर्णमाह-स्वामिन् ! दाह-साध्या कृता रिपु-गुहाः । तत् सपरिवारः समेत्यैकैका वन-काष्ठिकां ज्वलन्ती गृहीत्वा गुहा-द्वारेऽस्मत्-कुलाये प्रक्षिप येन सर्वे शत्रवः कुम्भीपाक-नरक-प्रायेण दुःखेन म्रियन्ते । तच्छ्रुत्वा प्रहृष्टो मेघवर्ण आह-तात ! कथयात्म-वृत्तान्तम् । चिरादद्य दृष्टोऽसि । स आह-वत्स ! नायं कथनस्य कालः । यतः कदाचित् तस्य रिपो कश्चित् प्रणिधिर्ममेहागमनं निवेदयिष्यति । यज् ज्ञानादन्धोऽन्यत्रापसरणं करिष्यति । तत् त्वर्यताम् । उक्तं च- शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः । तत् कृत्यं देवतास्तस्य कोपाद्विघ्नन्तसंशयम् ॥ ३.२२२॥ तथा च- यस्य यस्य हि कार्यस्य फलितस्य विशेषतः । क्षिप्रमक्रियमाणस्य कालः पिबति तत्-फलम् ॥ ३.२२३॥ तद्गुहायामायातस्य ते हत-शत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्वचनमाकर्ण्य सपरिजन एकैकां ज्वलन्तीं वन-काष्ठिकां चञ्च्वग्रेण गृहीत्वा तद्गुहा-द्वारं प्राप्य स्थिरजीवि-कुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्ष-वाक्यानि स्मरन्तो द्वारस्यावृतत्वादनिःसरन्तो गुहा-मध्ये कुम्भीपाक-न्यायमापन्ना मृताश्च । एवं शत्रून् निःशेषतां नीत्वा भूयोऽपि मेघवर्णस्तदेव न्यग्रोध-पादप-दुर्गं जगाम । ततः सिंहासन-स्थो भूत्वा सभा-मध्ये प्रमुदित-मनाः स्थिरजीविनमपृच्छत्-तात ! कथं त्वया शत्रु-मध्ये गतेन एतावत्-पर्यन्तं कालो नीतः ? तदत्र कौतुकमस्माकं वर्तते, तत् कथ्यताम् । यतः- वर-मग्नौ प्रदीप्ते तु प्रपातः पुण्य-कर्मणाम् । न चारिजन-संसर्गो मुहूर्तमपि सेवितः ॥ ३.२२४॥ तदाकर्ण्य स्थिरजीवाह-भद्र ! आगामि-फल-वाञ्छया कष्टमपि सेवको न जानाति । उक्तं च यतः- कार्यस्यापेक्षया भुक्तं विषमपमृतायते । सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥ ३.२२५॥ उपनत-भये यो यो मार्गो हितार्थ-करो भवेत्- स स निपुणया बुद्ध्या सेव्यो महान् कृपणोऽपि वा । करिकर-निभौ ज्याघाता कौ महास्त्र-विशारदौ वलय-रचितौ स्त्रीवद्बाहू कृतौ न किरीटिना ॥ ३.२२६॥ शक्तेनापि सता जनेन विदुषा कालान्तरापेक्षिणा वस्तव्यं खलु वाक्य-वज्र-विषमे क्षुद्रेऽपि पापे जने । दर्वी-व्यग्र-करेण धूम-मलिनेनायास-युक्ते च भीमेनातिबलेन मत्स्य-भवने किं नोषितं सूदवत् ॥ ३.२२७॥ यद्वा तद्वा विषम-पतितः साधु वा गर्हितं वा कालापेक्षी हृदय-निहितं बुद्धिमान् कर्म कुर्यात् । किं गाण्डीव-स्फुरदुरु-गुणास्फालन-क्रूर-पाणिर् नासील्लीला-नटन-विलसन् मेखली सव्यसाची ॥ ३.२२८॥ सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैव-विधिषु स्थैर्यं प्रकार्य क्रमात् । देवेन्द्र-द्रविणेश्वरान्तक-समैरपन्वितो भ्रातृभिः किं क्लिष्टः सुचिरं विराट-भवने श्रीमान् न धर्मात्मजः ॥ ३.२२९॥ रूपाभिजन-सम्पन्नो माद्री-पुत्रौ बलान्वितौ । गोकर्म-रक्षा-व्यापारे विराट-प्रेष्यतां गतौ ॥ ३.२३०॥ रूपेणाप्रतिमेन यौवन-गुणैः श्रेष्ठे कुले जन्मना कान्त्या श्रीरिव यात्र सापि विदशां काल-क्रमादागता । सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमाख्यातया द्रौपद्या ननु मत्स्य-राज-भवने धृष्टं न किं चन्दनम् ॥ ३.२३१॥ मेघवर्ण आह-तात ! असि-धारा-व्रतमिदं मन्ये यदरिणा सह संवासः । सोऽब्रवीत्-देव ! एवमेतत् । परं न तादृङ्-मूर्ख-समागमः क्वापि मया दृष्टः । न च महाप्रज्ञमनेक-शास्त्रेष्वप्रतिम-बुद्धिं रक्ताक्षं विना धीमान् । यत्-कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनरन्ये मन्त्रिणस्ते महा-मूर्खा मन्त्रि-मात्र-व्यपदेशोपजीविनोऽतत्त्व-कुशला, यैरिदमपि न ज्ञातम् । यतः- अरितोऽभ्यागतो भृत्यो दुष्टस्तत्-सङ्ग-तत्-परः । अपसर्प-सधर्मत्वान् नित्योद्वेगी च दूषितः ॥ ३.२३२॥ आसने शयने याने पान-भोजन-वस्तुषु । दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्तरयोऽरिषु ॥ ३.२३३॥ तस्मात् सर्व-प्रयत्नेन त्रिवर्ग-निलयं बुधः । आत्मानमादृतो रक्षेत् प्रमादाद्धि विनश्यति ॥ ३.२३४॥ साधु चेदमुच्यते- सन्तापयन्ति कमपथ्य-भुजं न रोगा दुर्मन्त्रिणं कमुपयान्ति न नीति-दोषाः । कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया परिपीडयन्ति ॥ ३.२३५॥ लुब्धस्य नश्यति यशः पिशुनस्य मैत्री नष्ट-क्रियस्य कुल अर्थ-परस्य धर्मः । विद्या-फलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥ ३.२३६॥ तद्राजन् ! असि-धारा-व्रतं मयाचरितमरितमरि-संसर्गादिति यद्भवतोक्तं, तन् मया साक्षादेवानुभूतम् । उक्तं च- अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः । स्वार्थमभ्युद्धरेत् प्राज्ञः कार्य-ध्वंसो हि मूर्खता ॥ ३.२३७॥ स्कन्धेनापि वहेच्छत्रुं कालमासाद्य बुद्धिमान् । महता कृष्ण-सर्पेण मण्डूका बहवो हताः ॥ ३.२३८॥ मेघवर्ण आह-कथमेतत् ? स्थिरजीवी कथयति-

कथा १६ मन्दविष-सर्प-कथा

(मण्डूकमन्दविषसर्पकथा) अस्ति वरुणाद्रि-समीप एकस्मिन् प्रदेशे परिणत-वया मन्द-विषो नाम कृष्ण-सर्पः । स एवं चित्ते सञ्चिन्तितवान्-कथं नाम मया सुखोपाय-वृत्त्या वर्तितव्यमिति । ततो बहु-मण्डूकं ह्रदमुपगम्य धृति-परीतमिवात्मानं दर्शितवान् । अथ तथा स्थिते सौदक-प्रान्त-गतेनैकेन मण्डूकेन पृष्टः-माम ! किमद्य यथा-पूर्वमाहारार्थं न विहरसि । सोऽब्रवीत्-भद्र ! कुतो मे मन्द-भाग्यस्याहाराभिलाषः ? यत् कारणमद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः । तद्ग्रहणार्थं मया क्रमः सज्जितः । सोऽपि मां दृष्ट्वा मृत्यु-भयेन स्वाध्याय-प्रसक्तानां ब्राह्मणानामन्तरमपक्रान्तो न विभावितो मया क्वापि गतः । तत्-सादृश्य-मोहित-चित्तेन मया कस्यचिद्ब्राह्मणस्य सूनोर्ह्रद-तट-जलान्तः-स्थोऽङ्गुष्ठो दष्टः । ततोऽसौ सपदि पञ्चत्वमुपागतः । अथ तस्य पित्रा दुःखितेनाहं शप्तो यथा-दुरात्मन् ! त्वया निरपराधो मत्-सुतो दष्टः । तदनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि, तत्-प्रसाद-लब्ध-जीविकया वर्तिष्ये इति । ततोऽहं युष्माकं वाहनार्थमागतोऽस्मि । तेन च सर्व-मण्डूकानामिदमावेदितम् । ततस्तैः प्रहृष्ट-मनोभिः सर्वैरेव गत्वा जल-पाद-नाम्नो दर्दुर-राजस्य विज्ञप्तम् । अथासावपि मन्त्रि-परिवृतोऽत्यद्भुतमिदमिति मन्यमानो ससम्भ्रमं ह्रदादुत्तीर्य मन्द-विषस्य फणिनः फणा-प्रदेशमधिरूढः । शेषा अपि यथा-ज्येष्ठं तत्-पृष्ठोपरि समारुरुहुः । किं बहुना, उपरित-स्थानमप्राप्तवन्तस्तस्यानुपदं धावन्ति । मन्दविषोऽपि तेषां तुष्ट्यर्थमनेक-प्रकारान् गति-विशेषानदर्शयत् । अथ जलपादो लब्ध-सुखस्तमाह- न तथा करिणा यानं तुरगेण रथेन वा । नर-यानेन वा यानं यथा मन्दविषेण मे ॥ ३.२३९॥ अथान्येद्युर्मन्द-विषश्छद्मना मन्दं मन्दं विसर्पति । तच्च दृष्ट्वा जलपादोऽब्रवीत्-भद्र ! मन्दविष ! यथा-पूर्वं किमद्य साधु नोह्यते ? मन्दविषोऽब्रवीत्-देव अद्याहार-वैकल्यान् न मे वोढुं शक्तिरस्ति । अथासावब्रवीत्-भद्र ! भक्षय क्षुद्र-मण्डूकान् । तच्छ्रुत्वा प्रहर्षित-सर्व-गात्रो मन्दविषः ससम्भ्रममब्रवीत्-ममायमेव विप्र-शापोऽस्ति । तत् तवानेनानुज्ञा-वचनेन प्रीतोऽस्मि । ततोऽसौ नैरन्तर्येण मण्डूकान् भक्षयन् कतिपयैरेवाहोभिर्बलवान् संवृत्तः । प्रहृष्टश्चान्तर्लीनमवहस्येदमब्रवीत्- मण्डूका विविधा हेते छल-पूर्वोपसाधिताः । कियन्तं कालमक्षीणा भवेयुः खादिता मम ॥ ३.२४०॥ जल-पादोऽपि मन्दविषेण कृत-कवच-नव्यामोहित-चित्तः किमपि नावबुध्यते । अत्रान्तरेऽन्यो महाकायः कृष्ण-सर्पस्तमुद्देशं समायातः । तं च मण्डूकैर्वाह्यमानं दृष्ट्वा विस्मय-गतम् । आह च-वयस्य ! यदस्माकमशनं तैः कथं वाह्यसे । विरुद्धमेतत् । मन्दविषोऽब्रवीत्- सर्वमेतद्विजानामि यथा वाह्योऽस्मि दर्दुरैः । किञ्चित् कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥ ३.२४१॥ सोऽब्रवीत्-कथमेतत् ? मन्दविषः कथयति-

कथा १७ घृतान्ध-ब्राह्मण-कथा

अस्ति कस्मिंश्चिदधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः । तस्य भार्या पुंश्चलन्यासक्त-मना अजस्रं विटायस-खण्ड-घृतान् घृत-पूरान् कृत्वा भर्तुश्चौरिकया प्रयच्छति । अथ कदाचिद्भर्ता दृष्ट्वाब्रवीत्-भद्रे ! किमेतत् परिपच्यते ? कुत्र वाजस्रं नयसीदम् ? तत् कथय सत्यम् । सा चोत्पन्न-प्रतिभा कृतक-वचनैर्भर्तारमब्रवीत्-अस्तत्र नातिदूरे भगवत्या देव्या आयतनम् । तत्राहमुपोषिता सती बलिं भक्ष्य-विशेषांश्चापूर्वान् नयामि । अथ तत् पश्यता गृहीत्वा तत् सकलं देव्यायतनाभिमुखी प्रतस्थे । यत् कारणं देव्या निवेदितेनानेन मदीयो भर्तैवं मंस्यते यत् मम ब्राह्मणी भगवत्याः कृते नद्यामवतीर्य यावत् स्नानं करोति तावत् तद्भर्तापि मार्गान्तरेणागत्य देव्याः पृष्ठतोऽदृश्योऽवतस्थे । अथ सा ब्राह्मणी स्नात्वा देव्यायतनमागत्य स्नानानुलेपन-माल्य-धूप-बलि-क्रियादिकं कृत्वा देवीं प्रणम्य व्यजिज्ञपत्-भगवति ! केन प्रकारेण मम भर्तान्धो भविष्यति ? तच्छ्रुत्वा स्वर-भेदेन देवी-पृष्ठ-स्थितो ब्राह्मणो जगाद-यदि त्वमजस्रं घृत-पूरादि-भक्ष्यं तस्मै भर्त्रे प्रयच्छसि, ततः शीघ्रमन्धो भविष्यति । सा तु बन्धकी कृतक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तदेव नित्यं प्रददौ । अथान्येद्युर्ब्राह्मणेनाभिहितम्-भद्रे, नाहं सुतरां पश्यामि । तच्छ्रुत्वा चिन्तितमनया-देव्याः प्रसादोऽयं प्राप्त इति । अथ तस्या हृदय-वल्लभो विटस्तत्-सकाशमन्धीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्कं प्रतिदिनमभ्येति । अथान्येद्युस्तं प्रविशन्तमभ्याश-गतं दृष्ट्वा केशैर्गृहीत्वा लगुड-पार्ष्णि-प्रभृति-प्रहारैस्तावदताडयत् यावदसौ पञ्चत्वमाप । तामपि पुष्ट-पत्नीं विच्छन्न-नासिकां कृत्वा विससर्ज । अतोऽहं ब्रवीमि-स्कन्धेनापि वहेच्छत्रुम् (२३८) इतादि । अथ राजन् ! यथा मन्दविषेण बुद्धि-बलेन मण्डूका निहतास्तथा मयापि सर्वे वैरिणः । साधु चेदमुच्यते- वने प्रज्वलितो वह्निर्दहन् मूलानि रक्षति । समूलोन्मूलनं कुर्याद्वायुर्यो मृदु-शीतलः ॥ ३.२४२॥ मेघवर्ण आह-तात ! सत्यमेवैतत् । ये महात्मानो भवन्ति ते महा-सत्त्वा आपद्गता अपि प्रारब्धं न त्यजन्ति । उक्तं च यतः- महत्त्वमेतन् महतां नयालङ्कार-धारिणाम् । न मुञ्चन्ति यदारब्धं कृच्छ्रेऽपि व्यसनोदये ॥ ३.२४३॥ तथा च- प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः । विघ्नैः सहस्र-गुणितैरपि हन्यमानाः प्रारब्धमुत्तम-गुणा न परित्यजन्ति ॥ ३.२४४॥ तत् कृतं निष्कण्टकं मम राज्यं शत्रून् निःशेषतां नयता त्वया । अथवा युक्तमेतन् नय-वेदिनाम् । उक्तं च यतः- ऋण-शेषं चाग्नि-शेषं च शत्रु-शेषं तथैव च । व्याधि-शेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥ ३.२४५॥ सोऽब्रवीत्-देव ! भाग्यवान् त्वमेवासि, यस्यारब्धं सर्वमेव संसिद्ध्यति । तन् न केवलं शौर्यं कृत्यं साधयति, किन्तु प्रज्ञया यत् क्रियते तदेव विजयाय भवति । उक्तं च- शस्त्रैर्हता न हि हता रिपवो भवन्ति प्रज्ञा-हतास्तु रिपवः सुहता भवन्ति । शस्तं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवश्च यशश्च हन्ति ॥ ३.२४६॥ तदेवं प्रज्ञा-पुरुषकाराभ्यां युक्तस्यायत्नेन कार्य-सिद्धयः सम्भवन्ति । उक्तं च- प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः स्वयमुपनयन्नर्थान् मन्त्रो न गच्छति विप्लवम् । स्फुरति सफलस्तर्कश्चित्तं समुन्नतिमश्नुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ ३.२४७॥ तथा च नय-त्याग-शौर्य-सम्पन्ने पुरुषे राज्यमिति । उक्तं च- त्यागिनि शूरे विदुषि च संसर्ग-रुचिर्जनो गुणी भवति । गुणवति धनं धनाच्छ्रीः श्रीमताज्ञा ततो राज्यम् ॥ ३.२४८॥ मेघवर्ण आह-नूनं सद्यः-फलानि नीति-शास्त्राणि यत् त्वयानुकृत्येनानुप्रविश्यारि-मर्दनः सपरिजनो निःशेषितः । स्थिरजीवाह- तीक्ष्णोपाय-प्राप्ति-गम्योऽपि योऽर्थस् तस्यापादौ संश्रयः साधु युक्तः । उत्तुङ्गाग्रः सार-भूतो वनानां मान्याभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥ ३.२४९॥ अथवा स्वामिन् ! किं तेनाभिहितेन ? यदनन्तर-जाले क्रिया-रहितमसुख-साध्यं वा भवति । साधु चेदमुच्यते- अनिश्चितैरध्यवसाय-भीरुभिर् यथेष्ट-संलाप-रति-प्रयोजनैः । फले विसंवादमुपागता गिरः प्रयान्ति लोके परिहास-वस्तुताम् ॥ ३.२५०॥ न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कर्तव्यः । यतः- शक्ष्यामि कर्तुमिदमल्पमयत्न-साध्यं अनादरः क इति कृत्यमुपेक्षमाणाः । केचित् प्रमत्त-मनसः परिताप-दुःखं आपत्-प्रसङ्ग-सुलभं पुरुषा प्रयान्ति ॥ ३.२५१॥ तदद्य जितारेर्मद्विभोर्यथा-पूर्वं निद्रा-लाभो भविष्यति । उच्यते चैतत्- निःसर्पे बद्ध-सर्पे वा भवने सुष्यते सुखम् । सदा दृष्ट-भुजङ्गे तु निद्रा दुःखेन लभ्यते ॥ ३.२५२॥ तथा च- विस्तीर्ण-व्यवसाय-साध्य-महतां स्निघ्दोपयुक्ताशिषां कार्याणां नय-साहसोन्नति-मतामिच्छापदारोहिणाम् । मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्गताः सामर्षे हृदयेऽवकाश-विषया तावत् कथं निर्वृतिः ॥ ३.२५३॥ तदवसित-कार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तदिदमधुना निहत-कण्टकं राज्यं प्रजा-पालन-तत्परो भूत्वा पुत्र-पौत्रादि-क्रमेणाचल-च्छत्रासन-श्रीः चिरं भुङ्क्ष्व । अपि च- प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः । अजागल-स्तनस्येव तस्य राज्यं निरर्थकम् ॥ ३.२५४॥ गुणेषु रागो व्यसनेष्वनादरो रतिः सुभृत्येषु च यस्य भूपतेः । चिरं स भुङ्क्ते चल-चामरांशुकां सितातपत्राभरणां नृप-श्रियम् ॥ ३.२५५॥ न च त्वया प्राप्त-राज्योऽहमिति मत्वा श्री-मदेनात्मा व्यसयितव्यः । यत् कारणम्-चला हि राज्ञो विभूतयः वंशारोहणवद्राज्य-लक्ष्मी-दुरारोहा, क्षण-विनिपात-रता, प्रयत्न-शतैरपि धार्यमाणा दुर्धरा, प्रशस्ताराधितापन्ते विप्रलम्भिनी, वानर-जातिरिव विद्रुतानेक-चित्ता, पद्म-पत्रमिवाघटित-संश्लेषा, पवन-गतिरिवातिचपला, अनार्य-सङ्गतिरिवास्थिरा, आशीविष इव दुरुपचारा, सन्ध्याभ्र-लेखेव मुहूर्त-रागा, जल-बुद्बुदावलीव स्वभाव-भङ्गुरा, शरीर-प्रकृतिरिव कृतघ्ना, स्वप्न-लब्ध-द्रव्य-राशिरिव क्षण-दृष्ट-नष्टा । अपि च- यदैव राज्ये क्रियतेऽभिषेकस् तदैव बुद्धिर्व्यसनेषु योज्या । घटा हि राज्ञामभिषेक-काले सहाम्भसैवापदमुद्गिरन्ति ॥ ३.२५६॥ न च कश्चिदनधिगमनीयो नामास्तापदाम् । उक्तं च- रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् । नाट्याचार्यकमर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरे सर्वे काल-वशाज् जनोऽत्र सहते कः कं परित्रायते ॥ ३.२५७॥ क्व स दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद्गतः क्व स जलनिधेर्वेलां बद्ध्वा नृपः सगरस्तथा । क्व स करतलाज् जातो वैन्यः क्व सूर्य-तनुर्मनुः ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥ ३.२५८॥ मान्धाता क्व गतस्त्रिलोक-विजयी राजा क्व सत्यव्रतः देवानां नृपतिर्गतः क्व नहुषः सच्छास्त्रवान् केशवः । मन्यन्ते सरथाः सकुञ्जर-वराः शक्रासनाध्यासिनः कालेनैव महात्मना त्वनुकृताः कालेन निर्वासिताः ॥ ३.२५९॥ अपि च- स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि कानन-वनानि । स च ते च ताश्च तानि च कृतान्त-दृष्टानि नष्टानि ॥ ३.२६०॥ एवं मत्त-करि-कर्ण-चञ्चलां राज्य-लक्ष्मीमवाप्य न्यायैक-निष्ठो भूत्वोपभुङ्क्ष्व । इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् ॥३॥

४. लब्ध-प्रणाशम्

चतुर्थ-तन्त्रम् अथ लब्ध-प्रणाशम् अथेदमारभते लब्ध-प्रणाशं नाम चतुर्थं तन्त्रम् । यस्यायमादिमः श्लोकः- समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते । स एव दुर्गं तरति जलस्थो वानरो यथा ॥ ४.१॥ तद्यथानुश्रूयते- प्रस्तावना-कथा वानर-मकर-वृत्तान्तः अस्ति कस्मिंश्चित् समुद्रोपकण्ठे महान् जम्बू-पादपः सदा-फलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोरधः कदाचित् करालमुखो नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपान्ते न्यविशत । ततश्च रक्तमुखेन स प्रोक्तः-भोः ! भवान् समभ्यागतोऽतिथिः । तद्भक्षयतु मया दत्तानमृत-तुल्यानि जम्बू-फलानि । उक्तं च- प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः । वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्ग-सङ्क्रमः ॥ ४.२॥ न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ॥ ४.३॥ दूर-मार्ग-श्रम-श्रान्तं वैश्वदेवान्तमागतम् । अतिथिं पूजयेद्यस्तु स याति परमां गतिम् ॥ ४.४॥ अपूजितोऽतिथिर्यस्य गृहाद्याति विनिःश्वसन् । गच्छन्ति पितरस्तस्य विमुखाः सह दैवतैः ॥ ४.५॥ एवमुक्त्वा तस्मै जम्बू-फलानि ददौ । सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखमनुभूय भूयोऽपि स्व-भवनमगात् । एवं नित्यमेव तौ वानर-मकरौ जम्बू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षित-शेषाणि जम्बू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः-नाथ ! क्वैवंविधानमृत-फलानि प्राप्नोषि ? स आह-भद्रे ! ममास्ति परम-सुहृद्रक्तमुखो नाम वानरः । स प्रीति-पूर्वकमिमानि फलानि प्रयच्छति । अथ तयाभिहितम्-यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयममृत-मयं भविष्यति । तद्यदि भार्यया ते प्रयोजनं, ततस्तस्य हृदयं मह्यं प्रयच्छ । येन तद्भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान् भुनज्मि । स आह-भद्रे ! मा मैवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता । अपरं फल-दाता । ततो व्यापादयितुं न शक्यते । तत् त्यजैनं मिथाग्रहणम् । उक्तं च- एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते । वाग्-जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ॥ ४.६॥ अथ मकराह-त्वया कदाचिदपि मम वचनं नान्यथा कृतम् । तन् नूनं सा वानरी भविष्यति, यतस्तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि । तत् त्वं ज्ञातो मया सम्यक् । यतः- साह्लादं वचनं प्रयच्छति न मे नो वाञ्छितं किञ्चन प्रायः प्रोच्छ्वसिषि द्रुतं हुतवह-ज्वाला समं रात्रिषु । कण्ठाश्लेष-परिग्रहे शिथिलता यन् नादराच्चुम्बसे तत् ते धूर्त हृदि स्थिता प्रियतमा काचिन् ममेवापरा ॥ ४.७॥ सोऽपि पत्न्याः पादोपसङ्ग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिमापन्नायाः सुदीनमुवाच- मयि ते पाद-पतिते किङ्करत्वमुपागते । त्वं प्राण-वल्लभे कस्मात् कोपने कोपमेष्यसि ॥ ४.८॥ सापि तद्वचनमाकर्ण्याश्रु-प्लुत-मुखी तमुवाच- सार्धं मनोरथ-शतैस्तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिम-भाव-रम्या । अस्माकमस्ति न कथञ्चिदिहावकाशं तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥ ४.९॥ अपरं सा यदि तव वल्लभा न भवति, तत् किं मया भणितोऽपि तां न व्यापादयसि । अथ यदि स वानरस्तत् कस्तेन सह तव स्नेहः ? तत् किं बहुना ? यदि तस्य हृदयं न भक्षयामि, तन् मया प्रायोपवेशनं कृतं विद्धि । एवं तस्यास्तन् निश्चयं ज्ञात्वा चिन्ता-व्याकुलित-हृदयः स प्रोवाच-अथवा साध्विदमुच्यते- वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीली-मद्य-पयोस्तथा ॥ ४.१०॥ तत् किं करोमि ? कथं स मे वध्यो भवति । इति विचिन्त्य वानर-पार्श्वमगमत् । वानरोऽपि चिरादायान्तं तं सोद्वेगमवलोक्य प्रोवाच-भो मित्र ! किमद्य चिर-वेलायां समायातोऽसि ? कस्मात् साह्लादं नालपसि ? न सुभाषितानि पठसि । स आह-मित्र ! अहं तव भ्रातृ-जायया निष्ठुरतरैर्वाक्यैरभिहितः-भोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय, यतस्त्वं प्रतिदिनं मित्रमुपजीवसि । न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि । तत् ते प्रायश्चित्तमपि नास्ति । उक्तं च- ब्रह्मघ्ने च सुरापे च चौरे भग्न-व्रते शठे । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ४.११॥ तत् त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहमानय । नो चेत् त्वया सह मे पर-लोके दर्शनमिति । तदहं तयैवं प्रोक्तस्तव सकाशमागतः । तदद्य तया सह त्वदर्थे कलहायतो ममेयती वेला विलग्ना । तदागच्छ मे गृहम् । तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्युचिताभरणा द्वार-देश-बद्ध-वन्दन-माला सोत्कण्ठा तिष्ठति । मर्कट आह-भो मित्र ! युक्तमभिहितं मद्भ्रातृ-पत्न्या । उक्तं च- वर्जयेत् कौलिकाकारं मित्रं प्राज्ञतरो नरः । आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥ ४.१२॥ तथा च- ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्-विधं प्रीति-लक्षणम् ॥ ४.१३॥ परं वयं वनचराः युष्मदीयं च जलान्ते गृहम् । तत् कथं शक्यते तत्र गन्तुम् । तस्मात् तामपि मे भ्रातृ-पत्नीमत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि । स आह-भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिन-प्रदेशेऽस्मद्गृहमेॅ तन् मम पृष्ठमारूधः सुखेनाकृत-भयो गच्छ । सोऽपि तच्छ्रुत्वा सानन्दमाह-भद्र ! यदेवं तत् किं विलम्ब्यते । त्वर्यताम् । एषोऽहं तव पृष्ठामारूढः । तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मरकमालोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः ! शनैः शनैर्गम्यताम् । जल-कल्लोलैः प्लाव्यते मे शरीरम् । तदाकर्ण्य मकरश्चिन्तयामास-असावगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्-पृष्ठ-गतस्तिल-मात्रमपि चलितुं न शक्नोति । तस्मात् कथयामस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति । आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य । तत् स्मर्यतामभीष्ट-देवता । स आह-भ्रातः ! किं मया तस्यास्तवापि चापकृतं येन मे वधोपायश्चिन्तितः ? मकर आह-भोः ! तस्यास्तावत् तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः । तेनैतदनुष्ठितम् । प्रत्युत्पन्न-मतिर्वानर आह-भद्र ! यदेवं तत् किं त्वया मम तत्रैव न व्याहृतम् ? येन स्व-हृदयं जम्बू-कोटरे सदैव मया सुगुप्तं कृतम् । तद्भ्रातृ-पत्न्या अर्पयामि । त्वयाहं शून्य-हृदयोऽत्र कस्मादानीतः ? तदाकर्ण्य मकरः सानन्दमाह-भद्र ! यदेवं तदर्पय मे हृदयम् । येन सा दुष्ट-पत्नी तद्भक्षयित्वानशनादुत्थिष्ठति । अहं त्वां तमेव जम्बू-पादपं प्रापयामि । एवमुक्त्वा निवर्त्य जम्बू-तलमगात् । वानरोऽपि कथमपि जल्पित-विविध-देवतोपचार-पूजस्तीरमासादितवान् । ततश्च दीर्घतर-चङ्क्रमणेन तमेव जम्बू-पादपमारूढश्चिन्तयामास-अहो ! लब्धास्तावत् प्राणाः । अथवा साध्विदमुच्यते- न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलानपि निकृन्तति ॥ ४.१४॥ तन् ममैतदद्य पुनर्जन्म-दिनमिव सञ्जातम् । इति चिन्तयमानं मकर आह-भो मित्र ! अर्पय तद्धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनादुत्तिष्ठति । अथ विहस्य निर्भर्त्सयन् वानरस्तमाह-धिग्धिङ्मूर्ख विश्वास-घातक ! किं कस्यचिद्धृदय-द्वयं भवति ? तदाशु गम्यतां जम्बू-वृक्षस्याधस्तान् न भूयोऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः- सकृद्दुष्टं च यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ४.१५॥ तच्छ्रुत्वा मकरः संविलक्षं चिन्तितवान्-अहो ! मयातिमूढेन किमस्य स्व-चित्ताभिप्रायो निवेदितः । तद्यदसौ पुनरपि कथञ्चिद्विश्वासं गच्छति, तद्भूयोऽपि विश्वासयामि । आह च-मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित् तव हृदयेन प्रयोजनम् । तदागच्छ प्राघुणिक-न्यायेनास्मद्गृहम् । वानर आह-भो दुष्ट ! गम्यताम् । अधुना नाहमागमिष्यामि । उक्तं च- बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥ ४.१६॥ मकर आह-कथमेतत् ? स आह-

कथा १ गङ्गदत्त-प्रियदर्शन-कथा

कस्मिंश्चित् कूपे गङ्गदत्तो नाम मण्डूक-राजः प्रतिवसति स्म । स कदाचिद्दायादैरुद्वेजितोऽरघट्ट-घटीमारुह्य निष्क्रान्तः । अथ तेन चिन्तितम्-यत् कथं तेसां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च- आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ४.१७॥ एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्वा भूयोऽपचिन्तयत्-यदेनं तत्र कूपे नीत्वा सकल-दायादानामुच्छेदं करोमि । उक्तं च- शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम् । स्व-कार्याय यतो न स्यात् काचित् पीडात्र तत्-क्षये ॥ ४.१८॥ तथा च- शत्रुमुन्मूलयेत् प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथा-करं सुखार्थाय कण्टकेनैव कण्टकम् ॥ ४.१९॥ एवं स विभाव्य बिल-द्वारं गत्वा तमाहूतवान्-एहेहि प्रिय-दर्शन ! एहि ! तच्छ्रुत्वा सर्पश्चिन्तयामास-य एवं मामाह्वयति । स्वजातीयो न भवति । यतो नैषा सर्प-वाणी । अन्येन केनापि सह मम मर्त्य-लोके सन्धानं नास्ति । तदत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति । उक्तं च- यस्य न जायते शीलं न कुलं न च संश्रयः । न तेन सङ्गतिं कुर्यादितुवाच बृहस्पतिः ॥ ४.२०॥ कदाचित्कोऽपि मन्त्रवादौषध-चतुरो वा मामाहूय बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति । आह च-भोः ! को भवान् ? स आह-अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्-सकाशे मैत्र्यर्थमभ्यागतः । तच्छ्रुत्वा सर्प आह-भो ! अश्रद्धेयमेतत् यत्-तृणानां वह्निना सह सङ्गमः । उक्तं च- यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन । न तत्-समीपमभ्येति तत् किमेवं प्रजल्पसि ॥ ४.२१॥ गङ्गदत्त आह-भोः ! सत्यमेतत् । स्वभाव-वैरी त्वमस्माकम् । परं पर-परिभवात् प्राप्तोऽहं ते सकाशम् । उक्तं च- सर्व-नाशे च सञ्जाते प्राणानामपि संशये । अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च ॥ ४.२२॥ सर्प आह-कथय कस्मात् ते परिभवः । स आह-दायादेभ्यः । सोऽपाह-क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा । तत् कथय स्वाश्रयम् । तेनोक्तम्-पाषाण-चय-निबद्धे कूपे । सर्प आह-अहो अपदा वयम् । तत्रास्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस्तव दायादान् व्यापादयामि । तद्गम्यताम् । उक्तं च- यच्छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत् तदाद्यं भूतिमिच्छता ॥ ४.२३॥ गङ्गदत्त आह-भोः ! समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति । तत्र स्थितस्त्वं लीलया दायादान् व्यापादयिष्यसि । तच्छ्रुत्वा सर्पो व्यचिन्तयत्-अहं तावत् परिणत-वयाः । कदाचित् कथञ्चिन् मूषकमेकं प्राप्नोमि । तत् सुखावहो जीवनोपायोऽयमनेन कुलाङ्गारेण दर्शितः । तद्गत्वा तान् मण्डूकान् भक्षयामि इति । अथवा साध्विदमुच्यते- यो हि प्राण-परिक्षीणः सहाय-परिवर्जितः । स हि सर्व-सुखोपायां वृत्तिमारचयेद्बुधः ॥ ४.२४॥ एवं विचिन्त्य तमाह-भो गङ्गदत्त ! यदेवं तदग्रे भव । येन तत्र गच्छावः । गङ्गदत्त आह-भोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति । सर्प आह-साम्प्रतं त्वं मे मित्रं जातम् । तन् न भेतव्यम् । तव वचनेन भक्षण्यास्ते दायादाः । एवमुक्त्वा बिलान् निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः । अथ कूपमासाद्यार-घट्ट-घटिका-मार्गेण सर्पस्तेनात्मना स्वालयं नीतः । गङ्गदत्त आह-भद्र ! कुतः त्वया मित्र-कृत्यम् । तत् साम्प्रतमनेनैव घटिका-यन्त्र-मार्गेण गम्यतामिति । सर्प आह-भो गङ्गदत्त ! न सम्यगभिहितं त्वया । कथमहं तत्र गच्छामि ? मदीय-बिल-दुर्गमन्येन रुद्धं भविष्यति । तस्मादत्र-स्थस्य मे मण्डूकमेकैकं स्व-वर्गीयं प्रयच्छ । नो चेत् सर्वानपि भक्षयिष्यामि इति । तच्छ्रुत्वा गङ्गदत्तो व्याकुल-मना व्याचिन्तयत्-अहो किमेतन् मया कृतं सर्पमानयता । तद्यदि निषेधयिष्यामि तत् सर्वानपि भक्षयिष्यति । अथवा युक्तमुच्यते- योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः । स करोति न सन्देहः स्वयं हि विष-भक्षणम् ॥ ४.२५॥ तत् प्रयच्छामस्यैकैकं प्रतिदिनं सुहृदम् । उक्तं च- सर्वस्व-हरणे युक्तं शत्रुं बुद्धि-युता नराः । तोषयन्तल्प-दानेन बाडवं सागरो यथा ॥ ४.२६॥ तथा च- यो दुर्बलोऽणूनपि याच्यमानो बलीयसा यच्छति नैव साम्ना । प्रयच्छते नैव च दर्श्यमानं खारीं स चूर्णस्य पुनर्ददाति ॥ ४.२७॥ तथा च- सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्व-नाशो हि दुस्तरः ॥ ४.२८॥ न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः । एतदेव हि पाण्डित्यं यत् स्वल्पाद्भूरि-रक्षणम् ॥ ४.२९॥ एवं निश्चिन्त्य नित्यमेकैकमादिशति । सोऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यानपि भक्षयति । अथवा साध्विदमुच्यते- यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलित-वित्तस्तु वित्त-शेषं न रक्षति ॥ ४.३०॥ अथान्य-दिने तेनापरान् मण्डूकान् भक्षयित्वा गङ्गदत्त-सुतो यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस्तार-स्वरेण धिग्धिक् प्रलाप-परः कथञ्चिदपि न विरराम । ततः स्व-पत्न्याभिहितः- किं क्रन्दसि दुराक्रन्द स्व-पक्ष-क्षय-कारक । स्व-पक्षस्य क्षये जाते को नस्त्राता भविष्यति ॥ ४.३१॥ तदद्यापि विचिन्त्यतामात्मनो निष्क्रमणमस्य वधोपायश्च । अथ गच्छता कालेन सकलमपि कवलितं मण्डूक-कुलम् । केवलमेको गङ्गदत्तस्तिष्ठति । ततः प्रियदर्शनेन भणितम्-भोः गङ्गदत्त ! बुभुक्षितोऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद्दीयतां मे किञ्चिद्भोजनं यतोऽहं त्वयात्रानीतः । स आह-भो मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या । तद्यदि मां प्रेषयति ततोऽन्य-कूप-स्थानपि मण्डूकान् विश्वास्यात्रानयामि । स आह-मम तावत् त्वमभक्ष्यो भ्रातृ-स्थाने । तद्यदेवं करोषि तत् साम्प्रतं पितृ-स्थाने भवसि । तदेवं क्रियतामिति । सोऽपि तदाकर्ण्यार-घट्ट-घटिकामाश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस्तत्-कूपाद्विनिष्क्रान्तः । प्रियदर्शनोऽपि तदाकाङ्क्षया तत्रस्थः प्रतीक्षमाणस्तिष्ठति । अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्य-कोटर-निवासिनीं गोधामुवाच-भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश्चिर-परिचितस्ते गङ्गदत्तः । तद्गत्वा तत्-सकाशं कुत्रचिज् जलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यतामेकाकिनापि भवता द्रुततरं यदन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यदहं तव विरुद्धमाचरामि तत् सुकृतमन्तरे मया विधृतम् । गोधापि तद्वचनाद्गङ्गदत्तं द्रुततरमन्विष्याह-भद्र गङ्गदत्त ! स तव सुहृत्-प्रियदर्शनस्तव मार्गं समीक्षमाणस्तिष्ठति । तच्छीघ्रमागम्यतामिति । अपरं च तेन तव विरूप-करणे सुकृतमन्तरे धृतम् । तन्-निःशङेन मनसा समागम्यताम् । तदाकर्ण्य गङ्गदत्त आह- बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥ ४.३२॥ एवमुक्त्वा स तां विसर्जयामास । तद्भो दुष्ट-जलचर ! अहमपि गङ्गदत्त इव त्वद्गृहे न कथञ्चिदपि यास्यामि । तच्छ्रुत्वा मकर आह-भो मित्र ! अथवात्राहमनशनात् प्राण-त्यागं तवोपरि करिष्यामि । वानर आह-मूढ ! किमहं लम्बकर्णो मूर्खः ? दृष्ट्वापायोऽपि स्वयमेव तत्र गत्वात्मानं व्यापादयामि । आगतश्च गतश्चैव गत्वा यः पुनरागतः । अकर्ण-हृदयो मूर्खस्तत्रैव निधनं गतः ॥ ४.३३॥ मकर आह-भद्र ! स को लम्भ-कर्णः । कथं दृष्टापायोऽपि मृतः ? तन् मे निवेद्यताम् । वानर आह-

कथा २ कराल-केसर-कथा

कस्मिंश्चिद्वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम श‍ृगालः सदैवानुयायी परिचारकोऽस्ति । अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः । यैः पदमेकमपि चलितुं न शक्नोति । तस्याचलनाच्च धूसरकः क्षुत्क्षाम-कण्ठो दौर्बल्यं गतः । अन्यस्मिन्नहनि तमवोचत्-स्वामिन् ! बुभुक्षय पीडितोऽहम् । पदात् पदमपि चलितुं न शक्नोमि । तत् कथं ते शुश्रूषां करोमि ? सिंह आह-भोः ! गच्छ अन्वेषय किञ्चित् सत्त्वम् । येनेमामवस्थां गतोऽपि व्यापादयामि । तदाकर्ण्य श‍ृगालोऽन्वेषयन् कञ्चित् समीप-वर्तिनं ग्राममासादितवान् । तत्र लम्बकर्णो नाम गर्दभस्तडागोपान्ते प्रविरल-दूर्वाङ्कुरान् कृच्छ्रादास्वादयन् दृष्टः । ततश्च समीप-वर्तिना भूत्वा तेनाभिहितः-माम ! नमस्कारोऽयं मदीयः सम्भाव्यताम् । चिराद्दृष्टोऽसि । तत् कथय किमेवं दुर्बलतां गतः । स आह-भो भगिनी-पुत्र ! किं कथयामि । रजकोऽतिनिर्दयातिभारेण मां पीडयति । घास-मुष्टिमपि न प्रयच्छति । केवलं दूर्वाङ्कुरान् धूइ-मिश्रितान् भक्षयामि । तत् कुतो मे शरीरे पुष्टिः ? श‍ृगाल आह-माम ! यदेवं तदस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः । तत्रागत्य मया सह सुभाषित-गोष्ठी-सुखमनुभवंस्तिष्ठ । लम्बकर्ण आह-भो भगिनी-सुत ! युक्तमुक्तं भवता । परं वयं ग्राम्याः पशवोऽरण्य-चारिणां वध्याः । तत् किं तेन भव्य-प्रदेशेन । श‍ृगाल आह- माम ! मैवं वद । मद्भुज-पञ्जर-परिरक्षितः स देशः । तत्रास्ति न कश्चिदपरस्य तत्र प्रवेशः । परममनेनैव दोषेण रजक-कदर्थितास्तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश्च पुष्टिमापन्ना यौवनोत्कटा इदं मामूचुः-यदि त्वमस्माकं सत्यो मातुलस्तदा कञ्चिद्ग्रामान्तरं गत्वास्मद्योग्यं कश्चित् पतिमानय । तदर्थे त्वामहं तत्र नयामि । अथ श‍ृगाल-वचनानि श्रुत्वा काम-पीडिताङ्गस्तमवोचत्-भद्र ! यदेवं तदग्रे भव येनागच्छामि । अथवा साध्विदमुच्यते- नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् । यस्याः सङ्गेन जीव्येत म्रियते च वियोगतः ॥ ४.३४॥ तथा च- यासां नाम्नापि कामः स्यात् सङ्गमं दर्शनं विना । तासां दृक्-सङ्गमं प्राप्य यन् न द्रवति कौतुकम् ॥ ४.३५॥ तत्रानुष्ठिते श‍ृगालेन सह सिंहान्तिकमागतः । सिंहोऽपि व्यथाकुलितस्तं दृष्ट्वा यावत् समुत्तिष्ठति तावद्रासभः पलायितुमारब्धवान् । अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः । स च मन्द-भाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे श‍ृगालः कोपाविष्टस्तमुवाच-भोः ! किमेवंविधः प्रहारस्ते । यद्गर्दभोऽपि तव पुरतो बलाद्गच्छति । तत् कथं गजेन सह युद्धं करिष्यसि ? तद्दृष्टं ते बलम् । अथ सविलक्ष-स्मितं सिंह आह-भोः ! किमहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजोऽपि मत्-क्रमाक्रान्ता न गच्छति । श‍ृगाल आह-अद्यापेक-वारं तवान्तिके तमानेष्यामि । परं त्वया सज्जीकृत-क्रमेण स्थातव्यम् । सिंह आह-भद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथमत्रागमिष्यति ? तदन्यत् किमपि सत्त्वमन्विष्यताम् । श‍ृगाल आह-किं तवानेन व्यापारेण ? त्वं केवलं सज्जित-क्रमस्तिष्ठ । तथानुष्ठिते श‍ृगालोऽपि यावद्रासभ-मार्गेण गच्छति, तावत् तत्रैव स्थाने चरन् दृष्टः । अथ श‍ृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत ! शोभन-स्थाने त्वयाहं नीतः । द्राङ्मृत्यु-वशं गतः । तत् कथय किं तत् सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहारादहं मुक्तः । तच्छ्रुत्वा प्रहसन् श‍ृगाल आह-भद्र ! रासभी त्वामायान्तं दृष्ट्वा सानुरागमालिङ्गितुं समुत्थिता । त्वं च कातरत्वान् नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुम् । तया तु नशतस्तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्य-कारणेन । तदागच्छ । सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद्वदति-यल्लम्बकर्णो यदि मे भर्ता न भवति तदहमग्नौ जलं वा प्रविशामि । पुनस्तस्य वियोगं सोढुं न शक्नोमि इति । तत् प्रसादं कृत्वा तत्रागम्यताम् । नो चेत् तव स्त्री-हत्या भविष्यति । अपरं भगवान् काम-कोपं तवोपरि करिष्यति । उक्तं च- स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-सम्पत्-करीं ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचिद्रक्त-पटीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ४.३६॥ अथासौ तद्वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । अथवा साध्विदमुच्यते- जानन्नपि नरो दैवात् प्रकरोति विगर्हितम् । कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम् ॥ ४.३७॥ अत्रान्तरे सज्जित-क्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस्तं हत्वा श‍ृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । श‍ृगालेनापि लौल्योत्सुक्यात् तस्य कर्ण-हृदयं भक्षितम् । अत्रान्तरे सिंहो यावत् स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत् कर्ण-हृदय-रहितो रासभस्तिष्ठति । तं दृष्ट्वा कोप-परीतात्मा सिंहः श‍ृगालमाह-पाप ! किमिदमनुचितं कर्म समाचरितम् ? यत् कर्ण-हृदय-भक्षणेनायमुच्छिष्टतां नीतः । श‍ृगालः सविनयमाह-स्वामिन् ! मा मैवं वद । यत् कर्ण-हृदय-रहितोऽयं रासभ आसीत्, तेनेहागत्य त्वामवलोक्य भूयोऽपागतः । अथ त्वद्वचनं श्रद्धेयं मत्वा सिंहस्तेनैव संविभज्य निःशङ्कित-मनास्तं भक्षितवान् । अतोऽहं ब्रवीमि-आगतश्च गतश्चैव इति । तन् मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम् । अथवा साध्विदमुच्यते- स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः । स स्वार्थाद्भ्रश्यते नूनं युधिष्ठिर इवापरः ॥ ४.३८॥ मकर आह-कथमेतत् ? स आह-

कथा ३ युधिष्ठिराख्य-कुम्भकार-कथा

कस्मिंश्चित् अधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित् प्रमादादर्ध-मग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः । ततः खपर-कोट्या पाटित-ललाटो रुधिर-प्लावित-तनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चापथ्य-सेवनात् स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः । अथ कदाचिद्दुर्भिक्ष-पीडिते देशे च कुम्भकारः क्षुत्क्षाम-कण्ठः कैश्चिद्राज-सेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिन्तयामास, यद्वीरः पुरुषः कश्चिदयम् । नूनं तेन ललाट-पट्टे सम्मुख-प्रहारः । अतस्तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म । तेऽपि राज-पुत्रास्तस्य तं प्रसादातिरेकं पश्यन्तं परमेर्ष्या-धर्मं वहन्तो राज-भयान् न किञ्चिदूचुः । अथान्यस्मिन्नहनि तस्य भूपतेर्वीर-सम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु सन्नह्यमानेषु वाजिषु योधेषु । प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने-भो राज-पुत्र ! किं ते नाम ? का च जातिः ? कस्मिन् सङ्ग्रामे प्रहारोऽयं ते ललाटे लग्नः ? स आह-देव ! नायं शस्त्र-प्रहारः । युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या । मद्गेहेऽनेक-खर्पराणासन् । अथ कदाचिन् मद्य-पानं कृत्वा निर्गतः प्रधावन् खर्परोपरि पतितः । तस्य प्रहार-विकारोऽयं मे ललाटे एवं विकरालतां गतः । तदाकर्ण्य राजा सव्रीडमाह-अहो वञ्चितोऽहं राजापुत्रानुकारिणानेन कुलालेन । तद्दीयतां द्रागेतस्य चन्द्रार्धः । तथानुष्ठिते कुम्भकार आह-मा मैवं कुरु । पश्य मे रणे हस्त-लाघवम् । राजा प्राह-सर्व-गुण-सम्पन्नो भवान् । तथापि गम्यताम् । उक्तं च- शूद्रश्च कृत-विघ्नश्च दर्शनीयोऽसि पुत्रक । यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥ ४.३९॥ कुलाल आह-कथमेतत् ? राजा कथयति-

कथा ४ सिंह-दम्पती-कथा

कस्मिंश्चिदुद्देशे सिंह-दम्पती प्रतिवसतः स्म । अथ सिंही पुत्र-द्वयमजीजनत् । सिंहोऽपि नित्यमेव मृगान् व्यापाद्य सिंह्यै ददाति । अथान्यस्मिनहनि तेन किमपि नासादितम् । येन भ्रमतोऽपि तस्य रविरस्तं गतः । अथ तेन स्व-गृहमागच्छता श‍ृगाल-शिशुः प्राप्तः । स च बालकोऽयमितवधार्य यत्नेन दंष्ट्रामध्य-गतं कृत्वा सिंह्या जीवन्तमेव समर्पितवान् । ततः सिंह्याभिहितम्-भोः कान्त ! त्वयानीतं किञ्चिदस्माकं भोजनम् ? सिंह आह-प्रिये ! मयाद्यैनं श‍ृगाल-शिशुं परित्यज्य न किञ्चित् सत्त्वमासादितम् । स च मया बालोऽयमिति मत्वा न व्यापादितो विशेषात् स्वजातीयश्च । उक्तं च- स्त्री-विप्रलिङ्गि-बालेषु प्रहर्तव्यं न कर्हिचित् । प्राण-त्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥ ४.४०॥ इदानीं त्वमेनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत् किञ्चिदुपार्जयिष्यामि । सा प्राह-भोः कान्त ! त्वया बालकोऽयमिति विचिन्त्य न हतः । तत् कथमेनमहं स्वोदरार्थे विनाशयामि । उक्तं च- अकृत्यं नैव कर्तव्यं प्राण-त्यागेऽपुपस्थिते । न च कृत्यं परित्याज्यमेष धर्मः सनातनः ॥ ४.४१॥ तस्मान् ममायं तृतीयः पुत्रो भविष्यति । इतेवमुक्त्वा तमपि स्वस्तन-क्षीरेण परां पुष्टिमनयत् । एवं ते त्रयोऽपि शिशवः परस्परमज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति । अथ कदाचित् तत्र वने भ्रमन्नरण्य-गजः समायातः । तं दृष्ट्वा तौ सिंह-सुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन श‍ृगाल-सुतेनाभिहितमहो ! गजोऽयं युष्मत्-कुल-शत्रुः । तन् न गन्तव्यमेतस्याभिमुखम् । एवमुक्त्वा गृहं प्रधावितः । तावपि ज्येष्ठ-बान्धव-भङ्गान् निरुत्साहतां गतौ । अथवा साध्विदमुच्यते- एकेनापि सुधीरेण सोत्साहेन रणं प्रति । सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥ ४.४२॥ तथा च- अत एव वाञ्छन्ति भूपा योधान् महाबलान् । शूरान् वीरान् कृतोत्साहान् वर्जयन्ति च कातरान् ॥ ४.४३॥ अथ तौ द्वावपि गृहं प्राप्य पित्रोरग्रतो ज्येष्ठ-भ्रातृ-चेष्टितमूचतुः-यथा गजं दृष्ट्वा दूरतोऽपि नष्टः । सोऽपि तदाकर्ण्य कोपाविष्ट-मनाः प्रस्फुरिताधर-पल्लवस्ताम्रलोचनस्त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतर-वचनानुवाच-ततः सिंह्यै कान्ते नीत्वा प्रबोधितोऽसौ-वत्स ! मैवं कदाचिज् जल्प । भवदीय-लघु-भ्रातरावेतौ । अथासौ प्रभूत-कोपाविष्टस्तामुवाच-किमहमेताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः ? येन मामुपहसतः । तन् मयावश्यमेतौ व्यापादनीयौ । तदाकर्ण्य सिंही तस्य जीवितमिच्छन्तन्तर्विहस्य प्राह-तत् सम्यक् श‍ृणु । त्वं श‍ृगाली-सुतः । कृपया मया स्वस्तन-क्षीरेण पुष्टिं नीतः । तद्यावदेतौ मत्-पुत्रौ शिशुत्वात् त्वां श‍ृगालं न जानीतः, तावद्द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नो चेदाभ्यां हतो मृत्यु-पथं समेष्यसि । सोऽपि तद्वचनं श्रुत्वा भय-व्याकुल-मनाः शनैः शनैरपसृत्य स्व-जात्या मिलितः । तस्मात् त्वं अपि यावदेते राज-पुत्रास्त्वां कुलालं नजानन्ति, तावद्द्रुततरमपसर । नो चेदेतेषां सकाशाद्विडम्बनां प्राप्य मरिष्यामि । कुलालोऽपि तदाकर्ण्य सत्वरं प्रणष्टः । अतोऽहं ब्रवीमि-स्वार्थमुत्सृज्य यो दम्भी (३८) इति । धिङ्मूर्ख ! यत् त्वया स्त्रियोऽर्थ एतत्-कार्यमनुष्ठातुमारब्धम् । न हि स्त्रीणां कथञ्चिद्विश्वासमुपगच्छेत् । उक्तं च- यदर्थे स्व-कुलं त्यक्तं जीवितार्धं च हारितम् । सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन् नरः ॥ ४.४४॥ मकर आह-कथमेतत् ? वानर आह-

कथा ५ ब्राह्मण-कथा

(ब्राह्मणब्राह्मणीपङ्गुकथा) अस्ति कस्मिंश्चिदधिष्ठाने कोऽपि ब्राह्मणः । तस्य च भार्या प्राणेभ्योऽपतिप्रियासीत् । सोऽपि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सोऽपि ब्राह्मणः कलहमसहमानो भार्या-वात्सल्यात् स्व-कुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवी-मध्ये ब्राह्मण्याभिहितः-आर्य-पुत्र ! तृष्णा मां बाधते । तदुदकं क्वापन्वेषय । अथासौ तद्वचनानन्तरं यावदुदकं गृहीत्वा समागच्छति तावत् तां मृतामपश्यत् । अतिवल्लभतया विषादं कुर्वन् यावद्विलपति तावदाकाशे वाचं श‍ृणोति । यथा हि-यदि ब्राह्मण त्वं स्वकीय-जीवितस्यार्धं ददासि ततस्ते जीवति ब्राह्मणी । तच्छ्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर्वाचोभिः स्वजीवितार्धं दत्तम् । वाक्-सममेव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा वन-फलानि भक्षयित्वा गन्तुमारब्धौ । ततः क्रमेण कस्यचिन् नगरस्य प्रदेशे पुष्प-वाटिकां प्रविश्य ब्राह्मणो भार्यामभिहितवान्-भद्रे, यावदहं भोजनं गृहीत्वा समागच्छामि तावदत्र त्वया स्थातव्यम् । इतभिधाय ब्राह्मणो नगर-मध्ये जगाम । अथ तस्यां पुष्प-वाटिकायां पङ्गुर अर-घट्टं खेलयन् दिव्य-गिरा गीतमुद्गिरति । तच्च श्रुत्वा कुसुमेषुणार्दिता ब्राह्मण्या तत्-सकाशं गत्वाभिहितम्-भद्र ! यर्हि मां न कामयसे, तन् मत्-सक्ता स्त्री-हत्या तव भविष्यति । पङ्गुरब्रवीत्-किं व्याधि-ग्रस्तेन मया करिष्यसि ? साब्रवीत्-किमनेनोक्तेन ? अवश्यं त्वया सह मया सङ्गमः कर्तव्यः । तच्छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साब्रवीत्-इतः-प्रभृति यावज्-जीवं मयात्मा भवते दत्तः । इति ज्ञात्वा भवानपस्माभिः सहागच्छतु । सोऽब्रवीत्-एवमस्तु । अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सहभोक्तुमारब्धः साब्रवीत्-एष पङ्गुर्बुभुक्षितः । तदेतस्यापि कियन्तमपि ग्रासं देहि इति । तथानुष्ठिते ब्राह्मण्याभिहितं-ब्राह्मण, सहाय-हीनस्त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचन-सहायोऽपि नास्ति । तदेनं पङ्गुं गृहीत्वा गच्छावः । सोऽब्रवीत्-न शक्नोमात्मानमपात्मनां वोढुम् । किं पुनरेनं पङ्गुम् ? साब्रवीत्-पेटाभ्यन्तर-स्थमेनमहं नेष्यामि । अथ तत्-कृतक-वचन-व्यामोहित-चित्तेन तेन प्रतिपन्नम् । तथानुष्ठितेऽन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणस्तया च पङ्गु-पुरुषासक्तया सम्प्रेर्य कूपान्तः पातितः । सापि पङ्गुं गृहीत्वा कस्मिंश्चिन् नगरे प्रविष्टा । तत्र शुल्क-चौर्य-रक्षा-निमित्तं राज-पुरुषैरितस्ततो भ्रमद्भिस्तन्-मस्तक-स्था पेटी दृष्टा बलादाच्छिद्य राजाग्रे नीता । राजा च यावत् तामुद्घाटयति तावत् तं पङ्गुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राज-पुरुषानुपदमेव तत्रागता । राज्ञा पृष्टा-को वृत्तान्तः ? इति । साब्रवीत्-ममैष भर्ता व्याधि-बाधितो दायाद-समूहैरुद्वेजितो मया स्नेह-व्याकुलित-मानसया शिरसि कृत्वा भवदीय-नगर आनीतः । तच्छ्रुत्वा राजाब्रवीत्-ब्राह्मणि ! त्वं मे भगिनी । ग्राम-द्वयं गृहीत्वा भर्ता सह भोगान् भुञ्जाना सुखेन तिष्ठ । अथ स ब्राह्मणो दैव-वशात् केनापि साधुना कूपादुत्तारितः परिभ्रमंस्तदेव नगरमायातः । तया दुष्ट-भार्यया दृष्टा राज्ञे निवेदितः-राजन् ! अयं मम भर्तुर्वैरी समायातः । राज्ञापि वध आदिष्टः । साब्रवीत्-देव, अनया मम सक्तं किञ्चित् गृहीतमस्ति । यदि त्वं धर्म-वत्सलः, तद्दापय । राजाब्रवीत्-भद्रे ! यत् त्वयास्य सक्तं किञ्चित् गृहीतमस्ति तत् समर्पय । सा प्राह-देव, मया न किञ्चिद्गृहीतम् । ब्राह्मण आह-यन् मया त्रिवाचिकं स्व-जीवितार्धं दत्तम्, तद्देहि । अथ सा राज-भयात् तत्रैव त्रिवाचिकमेव जीवितार्धमनेन दत्तमिति जल्पन्ती प्राणैर्विमुक्ता । ततः सविस्मयं राजाब्रवीत्-किमेतत् इति । ब्राह्मणेनापि पूर्व-वृत्तान्तः सकलोऽपि तस्मै निवेदितः । अतोऽहं ब्रवीमि-यदर्थे स्व-कुलं त्यक्तम् (४४) इति । वानरः पुनराह-साधु चेदमुपाख्यानकं श्रूयते- न किं दद्यान् न किं कुर्यात् स्त्रीभिरभ्यर्थितो नरः । अनश्वा यत्र ह्रेषन्ते शिरः पर्वणि मुण्डितम् ॥ ४.४५॥ मकर आह-कथमेतत् ? वानरः कथयति-

कथा ६ नन्दवररुचिकथा

अतिप्रख्यात-बल-पौरुषोऽनेक-नरेन्द्र-मुकुट-मरीचि-जाल-जटिली-कृत-पाद-पीठः शरच्छशाङ्क-किरण-निर्मल-यशाः समुद्र-पर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा । यस्य सर्व-शास्त्राधिगत-समस्त-तत्त्वः सचिवो वररुचिर्नाम । तस्य च प्रणय-कलहेन जाया कुपिता । सा चातीव वल्लभानेक-प्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता-भद्रे ! येन प्रकारेण तुष्यति तं वद । निश्चितं करोमि । ततः कथञ्चित् तयोक्तं-यदि शिरो मुण्डयित्वा मम पादयोर्निपतसि, तदा प्रसादाभिमुखी भवामि । तथानुष्ठिते प्रसन्नासीत् । अथ नन्दस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति । तेनोक्तम्-भद्रे ! त्वया विना मुहूर्तमपि न जीवामि । पादयोः पतित्वा त्वां प्रसादयामि । साब्रवीत्-यदि खलीनं मुखे प्रक्षित्याहं तव पृष्ठे समारुह्य त्वां धावयामि । धावितस्तु यदश्ववद्ध्रेषसे, तदा प्रसन्ना भवामि । राज्ञापि तथैवानुष्ठितम् । अथ प्रभात-समये सभायामुपविष्टस्य राज्ञः समीपे वररुचिरायातः । तं च दृष्ट्वा राजा पप्रच्छ-भो वररुचे ! किं पर्वणि मुण्डितं शिरस्त्वया ? सोऽब्रवीत्-न किं दद्यात् (४५) इतादि । तद्भो दुस्ट मकर ! त्वमपि नन्द-वररुचि-वत् स्त्री-वश्यः । ततो भद्र आगतेन त्वया मां प्रति वधोपाय-प्रयासः प्रारब्धः । परं स्व-वाग्-दोषेणैव प्रकटीभूतः । अथवा साध्विदमुच्यते- आत्मनो मुख-दोषेण बध्यन्ते शुक-सारिकाः । बकास्तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम् ॥ ४.४६॥ तथा च- सुगुप्तं रक्ष्यमाणोऽपि दर्शयन् दारुणं वपुः । व्याघ्र-चर्म-प्रतिच्छन्नो वाक्-कृते रासभो हतः ॥ ४.४७॥ मकर आह-कथमेतत् ? वानरः कथयति-

कथा ७ शुद्धपट-नाम-रजक-कथा

(वाचालरासभकथा) कस्मिंश्चिदधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभ एकोऽस्ति । सोऽपि घासाभावादतिदुर्बलतां गतः । अथ तेन रजकेनाटव्यां परिभ्रमता मृत-व्याघ्रो दृष्टः । चिन्तितं च-अहो ! शोभनमापतितम् । अनेन व्याघ्र-चर्मणा प्रतिच्छाद्य रासभं रात्रौ यव-क्षेत्रेषूत्स्रक्ष्यामि । येन व्याघ्रं मत्वा समीप-वर्तिनः क्षेत्र-पाला एनं न निष्कासयिष्यन्ति । तथानुष्ठिते रासभो यथेच्छया यव-भक्षणं करोति । प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवर-तनुर्जातः । कृच्छ्राद्बन्धन-स्थानमपि नीयते । अथान्यस्मिन्नहनि स मधोद्धतो दूराद्रासभी-शब्दमश‍ृणोत् । तच्छ्रवण-मात्रेणैव स्वयं शब्दयितुमारब्धः । अथ ते क्षेत्र-पाला रासभोऽयं व्याघ्र-चर्म-प्रतिच्छन्न इति ज्ञात्वा लगुड-शर-पाषाण-प्रहारैस्तं व्यापादितवन्तः । अतोऽहं ब्रवीमि-सुगुप्तं रक्ष्यमाणोऽपि (४७) इति । तत् किं श्यामलकवदत्यपमान-सहनादर्ध-चन्द्र-दानेन यास्यसि । मकर आह-कथमेतत् ? वानर आह-

कथा ८ महाधन-ईश्वर-नाम-भाण्डपति-कथा

अस्तत्र धरा-पीठे विकण्टकं नाम पुरम् । तत्र महा-धन ईश्वरो नाम भाण्ड-पतिः । तस्य चत्वारो जामातृका अवन्ती-पीठात् प्राघूर्णिका विकण्टक-पुरे समायाताः । ते च येन महता गौरवेणाभ्यर्चिता भोजानाच्छादनादिभिः । एवं तेषां तत्र वसतां मास-षट्कं सञ्जातम् । तत ईश्वरेण स्वभार्योक्ता यदेते जामातरः परम-गौरवेणावर्जिताः स्वामि गृहाणि न गच्छन्ति, तत् किं कथ्यते ? विनापमानं न यास्यन्ति । तदद्य भोजन-वेलायां पाद-प्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति । तथानुष्ठिते गर्गः पाद-प्रक्षालनापमानात्, सोमो लघ्वासन-दानात्, दत्तः कदशनतो यातः । एवं ते त्रयोऽपि परित्यज्य गताः । चतुर्थः श्यामलको यावन् न याति तावदर्ध-चन्द्र-प्रदानेन निष्कासितः । अतोऽहं ब्रवीमि- गर्गो हि पाद-शौचाल्लघ्वासन-दानतो गतः सोमः । दत्तः कदशन-भोज्याच्छ्यामलकश्चार्ध-चन्द्रेण ॥ ४.४८॥ तत् किमहं रथकारवन् मूर्खो यतः स्वयमपि दृष्ट्वा ते विकार-पश्चाद्विश्वसिमि । उक्तं च- प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति । रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥ ४.४९॥ मकर आह-कथमेतत् ? वानरः कथयति-

कथा १० रथकार-कथा

कस्मिंश्चिदधिष्ठाने कश्चिद्रथकारः प्रतिवसति स्म । तस्य भार्या पुंशलीति जनापवाद-संयुक्ता । सोऽपि तस्याः परीक्षार्थं व्यचिन्तयत्-कथं मयास्याः परीक्षणं कर्तव्यम् । न चैतद्युज्यते कर्तुं, यतः- नदीनां च कुलानां च मुनीनां च महात्मनाम् । परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च ॥ ४.४९॥ वसोर्वीर्योत्पन्नामभजत मुनिर्मत्स्य-तनयां तथा जातो व्यासो शत-गुण-निवासः किमपरम् । स्वयं वेदान् व्यस्यन् शमित-कुरु-वंश-प्रसविता स एवाभाच्छ्रीमानहह विषमा कर्म-गतयः ॥ ४.५०॥ कुलानामिति पाण्डवानामपि महात्मनां नोत्पत्तिरधिगन्तव्या यतः ते क्षेत्रजा इति । स्त्री-दुश्चरितं सन्धुक्ष्यमाणमनेक-दोषान् प्रकटयति स्त्रीणामिति । तथा च- यदि स्यात् पावकः शीतः प्रोष्णो वा शश-लाञ्छनः । स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥ ४.५१॥ यथापि शुद्धामशुद्धां वापि जानामि लोक-वचनात् । उक्तं च- यन् न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत् सर्वं वेत्ति लोकोऽयं यत् स्याद्ब्रह्माण्ड-मध्यगम् ॥ ४.५२॥ एवं सम्प्रधार्य तामवोचत-प्रिये, अहं प्रातर्ग्रामान्तरं यास्यामि तत्र दिनानि कतिचिल्लगिष्यन्ति । तत् त्वया किञ्चित् पाथेयं मम योग्यं कार्यम् । सापि तदाकर्ण्य हर्षित-चित्तौत्सुक्येन सर्व-कार्याणि सन्त्यज्य सिद्धमन्नं घृत-शर्करा-प्रायमकरोत् । अथवा साध्विदमुच्यते- दुर्दिवसे घन-तिमिरे दुःख-चारासु नगर-वीथीषु । पत्यौ विदेश-याते परम-सुखं जघन-चपलायाः ॥ ४.५३॥ अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-सत्कारं कुर्वाणा कथञ्चित् तं दिवसमत्यवाहयत् । ततश्च पूर्व-परिचितं विट-गृहं गत्वा तमभ्यर्थोक्तवती यद्ग्रामान्तरं गतः स दुरात्मा मे पतिः । तदद्य त्वयास्मद्गृहे प्रसुप्ते जने समागन्तव्यम् । तथानुष्ठिते स रथकारोऽपरण्ये दिनमतिवाह्य प्रदोषे स्व-गृहमपर-द्वारेण प्रविष्टः शय्या-तले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः । तं दृष्ट्वा रथकारो रोषाविष्ट-चित्तो व्यचिन्तयत्-किमेनमुत्थाय विनाशयामथवा द्वावपेतौ सुप्तौ हेलया हन्मि । परं पश्यामि तावच्चेष्टितमस्याः श‍ृणोमि चानेन सहालापान् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलमारूढा । तस्यास्तच्छयनमारोहन्त्या रथकार-शरीरे पादो लग्नः । ततो व्यचिन्तयत्-नूनमेतेन दुरात्मना रथकारेण मत्-परीक्षार्थं भाव्यम् । तत्-स्त्री-चरित-विज्ञानं किमपि करोमि । एवं तस्याश्चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव । ततश्च तयाकृताऊजलि-पुटयाभिहितं-भो महानुभव ! न मे गात्रं त्वया स्प्रष्टव्यम्, यतोऽहं पतिव्रता महा-सती च । नो चेच्छापं दत्त्वा त्वां भस्मसात् करिष्यामि । स आह-यदेवं तर्हि किमर्थं त्वयाहूतः ? सा प्राह-भोः ! श‍ृणुष्वैकाग्र-मनाः । अहमद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता । तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि, किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधि-नियोगाद्विधवा भविष्यसि । ततो मयाभिहितं-भगवति ! यया त्वमापदं वेत्सि तथा तत्-पर्तीकारमपि जानासि । तदस्ति कश्चिदुपायो येन मे पतिः शत-संवत्सर-जीवी भवति । ततस्तयाभिहितं-वत्से, सन्नपि नास्ति यतस्तवायत्तः स प्रतीकारः । तच्छ्रुत्वा मयाभिहितं-देवि ! यन् मत्-प्राणैर्भवति तदादेशय येन करोमि । ततो देव्याभिहितं-यदद्य दिने पर-पुरुषेण सहैकस्मिञ्छयने समारुह्यालिङ्गनं करोषि, तदा तव भर्तृ-सक्तोऽपमृत्युस्तस्य सञ्चरित, त्वद्भर्ता पुनर्वर्ष-शतं जीवति । तेन मया त्वमभ्यर्थितः । तयो यत् किञ्चित् कर्तुमनास्तत् कुरुष्व, नहि देवता-वचनमन्यथा भविष्यतीति निश्चयः । ततोऽन्तर्हास-विकास-मुखः स तदुचितमाचचार । सोऽपि रथकारो मूर्खस्तस्यास्तद्वचनमाकर्ण्य पुलकाङ्कित-तनुः शय्या-तलान् निष्क्रम्य तामुवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! साधु ! अहं दुर्जन-वचन-शङ्कित-हृदयस्त्वत्-परीक्षार्थं ग्रामान्तर-व्याजं कृत्वात्र निभृतं खट्वा-तले लीनः स्थितः । तदेहि, आलिङ्गय माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यदेवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । मदायुर्वृद्धि-कृतेऽपमृत्यु-विनाशार्थं च त्वमेवं कृतवती । तामेवमुक्त्वा सस्नेहमालिङ्गितवान् । स्व-स्कन्धे तामारोप्य तमपि देवदत्तमुवाच-भोः महानुभाव ! मत्-पुण्यैस्त्वमिहागतः । त्वत्-प्रसादात् प्राप्तामद्य मया वर्ष-शत-प्रमाणमायुः । ततस्त्वमपि मां समालिङ्गय स्कन्धं मे समारोह । इति जल्पन्ननिच्छन्तमपि देवदत्तं बलादालिङ्ग्य स्कन्धे समारोपितवान् । ततश्च तूर्य-ध्वनि-च्छन्देन नृत्यन् सकल-गृह-द्वारेषु बभ्राम । अतोऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (४९) । तन् मूढ ! दृष्ट-विकारस्त्वम्, तत् कथं तत्र गृहं गच्छामि । अथवा यन् मां त्वं विश्वासयसि तत् ते दोषो नास्ति, यत् ईदृशी स्वभाव-दुष्टा युष्मज्-जातिर्या शिष्ट-सङ्गादपि सौम्यत्वं न याति । अथवा स्वभावोऽयं दुष्टानाम् । उक्तं च- सद्भिः सम्बोध्यमानोऽपि दुरात्मा पाप-पौरुषः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥ ४.५४॥ तन् मूर्ख ! स्त्री-लुब्ध ! स्त्री-जित ! अन्येऽपि ये त्वद्विधा भवन्ति ते स्व-कार्यं विभवं मित्रं च परित्यजन्ति तत्-कृते । उक्तं च- या ममोद्विजते नित्यं साद्य मामवगूहते । प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥ ४.५५॥ मकर आह-कथमेतत् ? वानरोऽब्रवीत्-

कथा ११ कामातुर-कथा

अस्ति कस्मिंश्चिदधिष्ठाने कामातुरो नाम महाधनो वृद्ध-वणिक् । तेन मृत-भार्येण कामोपहत-चेतसा काचिन् निर्धन-वणिक्-सुता प्रभूतं वित्तं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुमपि न शशाक । अथवा साध्विदमुच्यते- श्वेतं पदं शिरसि यत् तु शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थि-शकलं परिहृत्य यान्ति चाण्डाल-कूपमिव दूरतरं तरुण्यः ॥ ४.५६॥ तथा च- गात्रं सङ्कुचितं गति-विगलिता दन्ताश्च नाशं गताह् दृष्टिर्भ्राम्यति रूपमेव ह्रसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते हा कष्टं जरयाभिभूत-पुरुषः पुत्रैरवज्ञायते ॥ ४.५७॥ अथ कदाचित् सा तेन सहैक-शयने पराङ्-मुखी यावत् तिष्ठति तावत् तस्य गृहे चौरः प्रविष्टः । सापि तं चौरमवलोक्य भय-व्याकुला वृद्धमपि पतिं गाढं समालिलिङ्ग । सोऽपि विस्मयात् पुलकाङ्कित-सर्व-गात्रश्चिन्तयामास-अहो ! किमेषा मामद्यावगूहते । अहो चित्रमेतत् ! ततश्च यावन् निपुणतयावलोकयति तावत् चौरः प्रविष्टः कोणैक-देशे तिष्ठति । पुनरपचिन्तयत्-नूनमेषा चौरस्य भयान् मामालिङ्गति । तज् ज्ञात्वा चौरमाह-या ममोद्विजते नित्यं साद्य (५५) इति । भूयोऽपि निर्गच्छन्तमवादीत्-भो चोर ! नित्यमेव त्वया रात्रावागन्तव्यं मदीयोऽयं विभवस्त्वदीय इति । अतोऽहं ब्रवीमि-या ममोद्विजते इतादि । किं बहुना, तेन च स्त्री-लुब्धेन स्वं सर्वं चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् । अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्-भो मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद्विपन्ना । एवं तद्वज्र-पात-सदृश-वचनमाकर्ण्यातीव्र-व्याकुलित-हृदयः प्रलपितमेवं चकार-अहो किमिदं सञ्जातं मे मन्द-भागस्य । उक्तं च- न गृहं गृहमिताहुर्गृहिणी गृहमुच्यते । गृहं तु गृहिणी-हीनं कान्तारान् नातिरिच्यते ॥ ४.५८॥ अन्यच्च- वृक्ष-मूलेऽपि दयिता यत्र तिष्ठति तद्गृहम् । प्रासादोऽपि तया हीनोऽरण्य-सदृशः स्मृतः ॥ ४.५९॥ माता यस्य गृहे नास्ति भार्या च प्रिय-वादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ ४.६०॥ तन् मित्र ! क्षम्यताम् । मया तेऽपराधः कृतः । सम्प्रतहं तु स्त्री-वियोगाद्वैश्वानर-प्रवेशं करिष्यामि । तन् मूढ ! आनन्देऽपि जाते त्वं विषादं गतः । तादृग्-भार्यायां मृतायामुत्सवः कर्तुं युज्यते । उक्तं च यतः- या भार्या दुष्ट-चरित्रा सततं कलह-प्रिया । भार्या-रूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥ ४.६१॥ तस्मात् सर्व-प्रयत्नेन नामापि परिवर्जयेत् । स्त्रीणामिह हि सर्वासां य इच्छेत् सुखमात्मनः ॥ ४.६२॥ यदन्तस्तन् न जिह्वायां यज् जिह्वायां न तद्बहिः । यद्बहिस्तन् न कुर्वन्ति विचित्र-चरिताः स्त्रियः ॥ ४.६३॥ के नाम न विनश्यन्ति मिथ्या-ज्ञानान् नितम्बिनीम् । रम्यां ते उपसर्पन्ति दीपाभां शलभा यथा ॥ ४.६४॥ अन्तर्विष-मया हेता बहिश्चैव मनोरमाः । गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥ ४.६५॥ ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः । न वशं योषितो यान्ति न दानैर्न च संस्तवैः ॥ ४.६६॥ आस्तां तावत् किमन्येन दौरात्म्येनेह योषिताम् । विधृतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकम् ॥ ४.६७॥ रूक्षायां स्नेह-सद्भावं कठोरायां सुमार्दवम् । नीरसायां रसं बालो बालिकायां विकल्पयेत् ॥ ४.६८॥ मकर आह-भो मित्र ! अस्त्वेतत् । परं किं करोमि ? ममानर्थ-द्वयमेतत् सञ्जातम् । एकस्तावद्गृह-भङ्गः । अपरस्त्वद्विधेन मित्रेण सह चित्त-विश्लेषः । अथवा भवतेवं दैव-योगात् । उक्तं च यतः- यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाभूज् जारो न भर्ता च किं निरीक्षसि नग्निके ॥ ४.६९॥ वानर आह-कथमेतत् ? मकरोऽब्रवीत्-

कथा १२ हालिक-दम्पती-कथा

कस्मिंश्चिदधिष्ठाने हालिक-दम्पती प्रतिवसतः स्म । सा च हालिक-भार्या पत्युर्वृद्ध-भावात् सदैवान्य-चित्ता न कथञ्चिद्गृहे स्थैर्यमालम्बते । केवलं पर-पुरुषानन्वेषमाणा परिभ्रमति । अथ केनचित् पर-वित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च-सुभगे ! मृत-भार्योऽहम् । त्वद्दर्शनेन स्मर-पीडितश्च । तद्दीयतां मे रति-दक्षिणा । ततस्तयाभिहितम्-भोः सुभग ! यदेवं तदस्ति मे पत्युः प्रभूतं धनम् । स च वृद्धत्वात् प्रचलितुमपसमर्थः । ततस्तद्धनमादायाहमागच्छामि । येन त्वया सहान्यत्र गत्वा यथेच्छया रति-सुखमनुभविष्यामि । सोऽब्रवीत्-रोचते मह्यमपेतत् । तत् प्रत्यूषेऽत्र स्थाने शीघ्रमेव समागन्तव्यम्, येन शुभतरं किञ्चिन् नगरं गत्वा त्वया सह जीव-लोकः सफलीक्रियते । सापि तथेति प्रतिज्ञाय प्रहसित-वदना स्व-गृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्वं वित्तमादाय प्रत्यूष-समये तत्-कथित-स्थानमुपाद्रवत् । धूर्तोऽपि तामग्रे विधाय दक्षिणां दिशमाश्रित्य सत्वर-गतिः प्रस्थितः । एवं तयोर्व्रजतोर्योजन-द्वय-मात्रेणाग्रतः काचिन् नदी समुपस्थिता । तां दृष्ट्वा धूर्तश्चिन्तयामास-किमहमनया यौवन-प्रान्ते वर्तमानया करिष्यामि । किं च कदापस्याः पृष्ठतः कोऽपि समेष्यति । तन् मे महाननर्थः स्यात् । तत् केवलमस्या वित्तमादाय गच्छामि । इति निश्चित्य तामुवाच-प्रिये ! सुदुस्तरेयं महानदा । तदहं द्रव्य-मात्रां पारे धृत्वा समागच्छामि । ततस्त्वामेकाकिनीं स्व-पृष्ठमारोप्य सुखेनोत्तारयिष्यामि । सा प्राह-सुभग ! एवं क्रियताम् । इतुक्त्वाशिषं वित्तं तस्मै समर्पयामास । अथ तेनाभिहितं-भद्रे ! परिधानाच्छादन-वस्त्रमपि समर्पय । येन जल-मध्ये निःशङ्कं व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्र-युगलं चादाय यथाचिन्तित-विषयं गतः । सापि कण्ठ-निवेशित-हस्त-युगला सोद्वेगा नदी-पुलिन-देश उपविष्टा यावत् तिष्ठति तावदेतस्मिन्नन्तरे काचिच्छृगालिका मांस-पिण्ड-गृहीत-वदना तत्राजगाम । आगत्य च यावत् पश्यति, तावन् नदी महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्ते । एवं च दृष्ट्वा सा मांस-पिण्डं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तरं आकाशादावतीर्थं कोऽपि प्रत्युपाद्रवत् । अत्रान्तरमाकाशादवतीर्य कोऽपि गृध्रस्तं मांस-पिण्डमादाय पुनः खमुत्पतात । मत्स्योऽपि श‍ृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा श‍ृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा श‍ृगालिका व्यर्थ-श्रमा गृध्रमवलोकयन्ती तया नग्निकया सस्मितमभिहिता- गृध्रेणापहृतं मांसं मत्स्योऽपि सलिलं गतः । मत्स्य-मांस-परिभ्रष्टे किं निरीक्ष्यसि जम्बुके ॥ ४.७०॥ मित्रं हमित्रतां यातमपरं मे प्रिया मित्रा । गृहमन्येन च व्याप्तं किमद्यापि भविष्यति ॥ ४.७१॥ अथवा युक्तमिदमुच्यते- क्षते प्रहारा निपतन्तभीक्ष्णमन्न-क्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वमिदं नराणाम् ॥ ४.७२॥ तत् किं करोमि ? किमनेन सह युद्धं करोमि ? किं वा साम्नैव सम्बोध्य गृहान् निःसारयामि ? किं वा भेदं दानं वा करोमि ? अथवामुमेव वानर-मित्रं पृच्छामि ? उक्तं च- यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्व-हितान् गुरून् । न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥ ४.७३॥ एवं सम्प्रधार्य भूयोऽपि तमेव जम्बू-वृक्षमारूढं कपिमपृच्छत्-भो मित्र ! पश्य मे मन्द-भाग्यताम् । तत् सम्प्रति गृहमपि मे बलवत्तरेण मकरेण रुद्धम् । तदहं त्वां प्रष्टुमभ्यागतः । कथय किं करोमि ? सामादीनामुपायानां मध्ये कस्यात्र विषयः ? स आह-भोः कृतघ्न पाप-चारिन् ! मया निषिद्धोऽपि किं भूयो मामनुसरसि । नाहं तव मूर्खस्योपदेशमपि दास्यामि । तच्छ्रुत्वा मकरः प्राह-भो मित्र ! सापराधस्य मे पूर्व-स्नेहमनुस्मृत्य हितोपदेशं देहि । वानर आह-नाहं ते कथयिष्यामि । यद्भार्या-वाक्येन भवताहं समुद्रे प्रक्षिप्तुं नीतः । तदेवं न युक्तम् । यद्यपि भार्या सर्व-लोकादपि वल्लभा भवति, तथापि न मित्राणि बान्धवाश्च भार्या-वाक्येन समुद्रे प्रक्षिप्यन्ते । तन् मूर्ख ! मूढत्वेन नाशस्तव मया प्रागेव निवेदित आसीत्, यतः- सतां वचनमादिष्टं मदेन न करोति यः । स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥ ४.७४॥ मकर आह-कथमेतत् ? सोऽब्रवीत्-

कथा १३ उज्ज्वलक-रथकार-कथा

कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्र्योपहतश्चिन्तितवान्-अहो ! धिगियं दरिद्रतास्मद्गृहे । यतः सर्वोऽपि जनः स्व-कर्मणैव रतस्तिष्ठति । अस्मदीयः पुनर्व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्व-लोकानां चिरन्तनाश्चतुर्भूमिका गृहाः सन्ति । मम च नात्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम् ? इति चिन्तयित्वा देशान् निष्क्रान्तः । यावत् किञ्चिद्वनं गच्छति तावद्गह्वराकार-वन-गहन-मध्ये सूर्यास्तमनवेलायां स्व-यूथाद्भ्रष्टां प्रसव-वेदनया पीड्यमानामुष्ट्रीमपश्यत् । स च दासेरक-युक्तामुष्ट्रीं गृहीत्वा स्व-स्थानाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः पल्लवानयनार्थं पर्वतैक-देशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर्भक्षितानि । पश्चात् पल्लव-भक्षण-प्रभावादहर्निशं पीवर-तनुरुष्ट्री सञ्जाता । सोऽपि दासेरको महान् उष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्व-कुटुम्बं परिपालयति । अथ रथकारेण वल्लभत्वाद्दासेरक-ग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद्रथकारो व्यचिन्तयत्-अहो ! किमन्यैर्दुष्कृत-कर्मभिः । यावन् ममैतस्मादेवोष्ट्रापरिपालनादस्य कुटुम्बस्य भव्यं सञ्जातम् । तत् किमन्येन व्यापारेण ? एवं विचिन्त्य गृहमागत्य प्रियामाह-भद्रे ! समीचीनोऽयं व्यापारः । तव सम्मतिश्चेत् कुतोऽपि धनिकात् किञ्चिद्द्रव्यमादाय मया गुर्जर-देशे गन्तव्यं कलभ-ग्रहणाय । तावत् त्वयैतौ यत्नेन रक्षणीयौ । यावदहमपरामुष्ट्रीं नीत्वा समागच्छामि । ततश्च गुर्जर-देशं गत्वोष्ट्रीं गृहीत्वा स्व-गृहमागतः । किं बहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः । ततस्तेन महदुष्ट्र-यूथं कृत्वा रक्षा-पुरुषो धृतः । तस्य प्रतिवर्षं वृत्त्या करभमेकं प्रयच्छति । प्रतिवर्षमन्यच्चाहर्निशं दुग्ध-पानं तस्य निरूपितम् । एवं रथकारोऽपि नित्यमेवोष्ट्री-करभ-व्यापारं कुर्वन् सुखेन तिष्ठति । अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छन्ति । कोमल-वल्लीर्यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तन-समये मन्दं मन्दं लीलया गृहमागच्छन्ति । स च पूर्व-दासेरको मदातिरेकात् पृष्ठ आगत्य मिलति । ततस्तैः कलभैरभिहितमहो ! मन्द-मतिरयं दासेरको यथा यूथाद्भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्न् आगच्छति । यदि कस्यापि दुष्ट-सत्त्वस्य मुखे पतिष्यति, तन् नूनं मृत्युमवाप्स्यति । अथ तस्य तद्वनं गाहमानस्य कश्चित् सिंहो घण्टा-रवमाकर्ण्य समायातः । यावदवलोकयति, तावदुष्ट्री-दासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश्चरन् यावत् तिष्ठति, तावदन्ये दासेरकाः पानीयं पीत्वा स्व-गृहे गताः । सोऽपि वनान् निष्क्रम्य यावद्दिशोऽवलोकयति, तावन् न कञ्चिन् मार्गं पश्यति वेत्ति च । यूथाद्भ्रष्टो मन्दं मन्दं बृहच्छब्दं कुर्वन् यावत् कियद्दूरं गच्छति, तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतोऽयं व्यवस्थितः । ततो यावदुष्ट्रः समीपमागतः, तावत् सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश्च । अतोऽहं ब्रवीमि-सतां वचनमादिष्टम् (७४) इति । अथ तच्छ्रुत्वा मकरः प्राह- उपदेश-प्रदातॄणां नराणां हितमिच्छताम् । परस्मिन्न् इह लोके च व्यसनं नोपपद्यते ॥ ४.७५॥ तत सर्वथा कृतघ्नस्यापि मे कुरु प्रसादमुपदेश-प्रदानेन । उक्तं च- उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ ४.७६॥ तदाकर्ण्य वानरः प्राह-भद्र ! यदेवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तं च- हतस्त्वं प्राप्स्यसि स्वर्गं जीवन् गृहमथो यशः । युध्यमानस्य ते भावि गुण-द्वयमनुत्तमम् ॥ ४.७७॥ उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्प-प्रदानेन सम-शक्तिं पराक्रमैः ॥ ४.७८॥ मकर आह-कथमेतत् ? सोऽब्रवीत्-

कथा १४ महाचतुरकाख्य-श‍ृगाल-कथा

आसीत् कस्मिंश्चिद्देशे महा-चतुरको नाम श‍ृगालः । तेन कदाचिदरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात् परिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्रावसर इतश्चेतश्च विचरन् कश्चित् सिंहस्तत्रैव प्रदेशे समाययौ । अथ सिंहं समागतं दृष्ट्वा स क्षिति-तल-विन्यस्त-मौलि-मण्डलः संयोजित-कर-युगलः सविनयमुवाच-स्वामिन् ! त्वदीयोऽहं लागुडिकः स्थितस्त्वदर्थे गजमिमं रक्षामि । तदेनं भक्षयतु स्वामी । तं प्रणतं दृष्ट्वा सिंहः प्राह-भोः ! नाहमन्येन हतं सत्त्वं कदाचिदपि भक्षयामि । तत् तवैव गजोऽयं मया प्रसादीकृतः । तच्छ्रुत्वा श‍ृगालः सानन्दमाह-युक्तमिदं स्वामिनो निज-भृत्येषु । उक्तं च यतः- अन्त्यावस्थोऽपि महान् स्वामि-गुणान् न जहाति शुद्धतया । न श्वेत-भावमुज्झति शङ्खः शिखि-भुक्त-मुक्तोऽपि ॥ ४.७९॥ अथ सिंहे गते कश्चिद्व्याघ्रः समाययौ । तमपि दृष्ट्वासौ व्यचिन्तयत्-अहो ! एकस्तावद्दुरात्मा प्रणिपातेनापवाहितः । तत् कथमिदानीमेनमपवाहयिष्यामि ? नूनं शूरोऽयम् । न खलु भेदं विना साध्यो भविष्यति । उक्तं च यतः- न यत्र शक्यते कर्तुं साम दानमथापि वा । भेदस्तत्र प्रयोक्तव्यो यतः स वश-कारकः ॥ ४.८०॥ किं च सर्व-गुण-सम्पन्नोऽपि भेदेन बध्यते । उक्तं च यतः- अन्तः-स्थेनाविरुद्धेन सुवृत्तेनातिचारुणा । अन्तर्भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम् ॥ ४.८१॥ एवं सम्प्रधार्य तस्याभिमुखो भूत्वा गर्वादुन्नत-कन्धरः ससम्भ्रममुवाच-माम ! कथमत्र भवान् मृत्यु-मुखे प्रविष्टः । येनैष गजः सिंहेन व्यापादितः । स च मामेतद्रक्षणं नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्-यदि कश्चिदिह व्याघ्रः समायाति, त्वया सुगुप्तं मामावेदनीयम् । येन वनमिदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः । तद्दिनादारभ्य व्याघ्रान् प्रति प्रकुपितोऽस्मि । तच्छ्रुत्वा व्याघ्रः सन्त्रस्तमाह-भो भागिनेय ! देहि मे प्राण-दक्षिणाम् । त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया । एवमभिधाय सत्वरं पलायाञ्चक्रे । अथ गते व्याघ्रे तत्र कश्चिद्द्वीपी समायातः । तमपि दृष्ट्वासौ व्यचिन्तयत्-दृढ-दंष्ट्रोऽयं चित्रकः । तदस्य पार्श्वादस्य गजस्य यथा चर्म-च्छेदो भवति तथा करोमि । एवं निश्चित्य तमपुवाच-भो भगिनी-सुत ! किमिति चिराद्दृष्टोऽसि । कथं च बुभुक्षित इव लक्ष्यसे ? तदतिथिरसि मे । एष गजः सिंहेन हतस्तिष्ठति । अहं चास्य तदादिष्टो रक्षा-पालः । परं तथापि यावत् सिंहो न समायाति, तावदस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज । स आह-माम, तदेवं तन् न कार्यं मे मांसाशनेन, यतो जीवन् नरो भद्र-शतानि पश्यति । उक्तं च-यच्छक्यं ग्रसितं यस्य ग्रस्तं परिणमेच्च यत् (२३) इतादि । तत् सर्वथा तदेव भुज्यते यदेव परिणमति । तदहमितोऽपयास्यामि । श‍ृगाल आह-भो अधीर ! विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं दूरतोऽपि तवाहं निवेदयिष्यामि । तथानुष्ठिते दीव्पिना भिन्नां त्वचं विज्ञाय जम्बूकेनाभिहितम्-भो भगिनी-सुत ! गम्यताम् । एष सिंहः समायाति । तच्छ्रुत्वा चित्रको दूरं प्रणष्टः । अथ यावदसौ तद्भेद-कृत-द्वारेण किञ्चिन् मांसं भक्षयति, तावदतिसङ्क्रुद्धोऽपरः श‍ृगालः समाययौ । अथ तमात्म-तुल्य-पराक्रमं दृष्ट्वा-उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् (७८) इति श्लोकं पठन् तदभिमुख-कृत-प्रयाणः स्व-दंष्ट्राभिस्तं विदार्य दिशो भागं कृत्वा स्वयं सुखेन चिर-कालं हस्ति-मांसं बुभुजे । एवं त्वमपि तं रिपुं स्व-जातीयं युद्धेन परिभूय दिशो-भागं कुरु । नो चेत् पश्चाद्बद्ध-मूलादस्मात् त्वमपि विनाशमवाप्स्यसि । उक्तं च यतः- सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं जातितो भयम् ॥ ४.८२॥ अन्यच्च- सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः । एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते ॥ ४.८३॥ मकर आह-कथमेतत् ? वानरोऽब्रवीत्-

कथा १५ चित्राङ्ग-नाम-सारमेय-कथा

अस्ति कस्मिंश्चिदधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च चिर-कालं दुर्भिक्षं पतितम् । अन्नाभावात् सारमेयादयो निष्कुलतां गन्तुमारब्धाः । अथ चित्राङ्गः क्षुत्क्षाम-कण्ठस्तद्भयाद्देशान्तरं गतः । तत्र च कस्मिंश्चित् पुरे कस्यचिद्गृह-मेधिनो गृहिण्याः प्रसादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन् परां तृप्तिं गच्छति । परं तद्गृहाद्बहिर्निष्क्रान्तोऽन्यैर्मदोद्धत-सारमेयैः सर्व-दिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर्विदार्यते । ततस्तेन विचिन्तितवान्-अहो ! वरं स्व-देशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते । न च कोऽपि युद्धं करोति । तदेवं स्व-नगरं व्रजामि इतवधार्य स्व-स्थानं प्रति जगाम । अथासौ देशान्तरात् समायातः सर्वैरपि स्वजनैः पृष्टः-भोश्चित्राङ्ग ! कथयास्माकं देशान्तर-वार्ताम् । कीदृग्देशः ? किं चेष्टितं लोकस्य ? क आहारः ? कश्च व्यवहारस्तत्र इति । स आह-किं कथ्यते विदेशस्य स्वरूप-विषयः ? सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः (८३) इति पठति । सोऽपि मकरस्तदुपदेशं श्रुत्वा कृत-मरण-निश्चयो वानरमनुज्ञाप्य स्वाश्रयं गतः । तत्र च तेन स्व-गृह-प्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढ-सत्त्वावष्टम्भनाच्च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिर-कालमतिष्ठत् । साध्विदमुच्यते- अकृत्वा पौरुषं या श्रीः किं तयालस-भाग्यया । कुरङ्गोऽपि समश्नाति दैवादुपनतं तृणम् ॥ ४.८४॥ इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे लब्ध-प्रणाशं नाम चतुर्थं तन्त्रं समाप्तम् ॥४॥

५. अपरीक्षित-कारकम्

पञ्चमं तन्त्रम् अपरीक्षित-कारकम् क्षपणक-कथा अथेदमारभ्यतेऽपरीक्षित-कारकं नाम पञ्चमं तन्त्रम् । तस्यायमादिमः श्लोकः- कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥ ५.१॥ तद्यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च धर्मार्थ-काम-मोक्ष-कर्माणि कुर्वतो विधि-वशाद्धन-क्षयः सञ्जातः । ततो विभव-क्षयादपमान-परम्परया परं विषादं गतः । अथान्यदा रात्रौ सुप्तिश्चिन्तितवान्-अहो धिगियं दरिद्रता । उक्तं च- शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म । न विराजन्ति हि सर्वे वित्त-विहीनस्य पुसुषस्य ॥ ५.२॥ मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर्वा । सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः ॥ ५.३॥ प्रतिदिवसं याति लयं वसन्त-वाताहतेव शिशिर-श्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्ब-भर-चिन्तया सततम् ॥ ५.४॥ नश्यति विपुलमतेरपि बुद्धिः पुरुषस्य मन्द-विभवस्य । घृत-लवण-तैल-तण्डुल-वस्त्रेन्धन-चिन्तया सततम् ॥ ५.५॥ गणनमिव नष्ट-तारकं सुष्कमिव सरः श्मशानमिव रौद्रम् । प्रिय-दर्शनमपि रूक्षं भवति गृहं धन-विहीनस्य ॥ ५.६॥ न विभाव्यन्ते लघवो वित्त-विहीनाः पुरोऽपि निवसन्तः । सततं जात-विनष्टाः पयसामिव बुद्बुदाः पयसि ॥ ५.७॥ सुकुलं कुशलं सुजनं विहाय कुल-कुशल-शील-विकलेऽपि । आढ्ये कल्प-तराविव नित्यं रज्यन्ति जन-निवहाः ॥ ५.८॥ विफलमिह पूर्व-सुकृतं विद्यावन्तोऽपि कुल-समुद्भूताः । यस्य यदा विभवः स्यात् तस्य तदा दासतां यान्ति ॥ ५.९॥ लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम् । सर्वमलज्जाकरमिह यद्यत् कुर्वन्ति परिपूर्णाः ॥ ५.१०॥ एवं सम्प्रधार्य भूयोऽपचिन्तयत्-तदहमनशनं कृत्वा प्राणान् उत्सृजामि । किमनेन व्यर्थ-जीवित-व्यसनेन ? एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणक-रूपो दर्शनं दत्त्वा प्रोवाच-भोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस्तव पूर्व-पुरुषोपार्जितः । तदनेनैव रूपेण प्रातस्त्वद्गृहमागमिष्यामि । तत् त्वयाहं लगुड-प्रहारेण शिरसि ताडनीयः, येन कनक-मयो भूत्वाक्षयो भवामि । अथ प्रातः प्रबुद्धः सन् स्वप्नं स्मरंश्चिन्ता-चक्रमारूढस्तिष्ठति-अहो सत्योऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते । अथवा नूनं मिथ्यानेन भाव्यम् । यतोऽहमहर्निशं केवलं वित्तमेव चिन्तयामि । उक्तं च- व्याधितेन सशोकेन चिन्ता-ग्रस्तेन जन्तुना । कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः ॥ ५.११॥ एतस्मिन्नन्तरे तस्य भार्यया कश्चिन् नापितः पाद-प्रक्षालनायाहूतः अत्रान्तरे च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तमालोक्य प्रहृष्ट-मना यथासन्न-काष्ठ-दण्डेन तं शिरसताडयत् । सोऽपि सुवर्ण-मयो भूत्वा तत्-क्षणात् भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्व-गृह-मध्ये कृत्वा नापितं सन्तोष्य प्रोवाच-तदेतद्धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! पुनः कस्यचिन् नाख्येयोऽयं वृत्तान्तः । नापितोऽपि स्व-गृहं गत्वा व्यचिन्तयत्-नूनमेते सर्वेऽपि नग्नकाः शिरसि ताडिताः काञ्चन-मया भवन्ति । तदहमपि प्रातः प्रभूतान् आहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम । अथ प्रभातेऽभ्युत्थाय बृहल्लगुडमेकं प्रगुणीकृत्य, क्षपणक-विहारं गत्वा जिनेन्द्रस्य प्रदक्षिण-त्रयं विधाय, जानुभ्यामवनिं गत्वा वक्त्र-द्वार-न्यस्तोत्तरीयाञ्चलस्तार-स्वरेणेमं श्लोकमपठत्- जयन्ति ते जिना येषां केवल-ज्ञान-शालिनाम् । आ जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम् ॥ ५.१२॥ अन्यच्च- सा जिह्वा या जिनं स्तौति तच्चित्तं यज् जिने रतम् । तौ एव तु करौ श्लाघ्यौ यौ तत्-पूजा-करौ करौ ॥ ५.१३॥ तथा च- ध्यान-व्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्ग-शरातुरं जनमिमं त्रातापि नो रक्षसि । मिथ्या-कारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान् सेर्ष्यं मार-वधूभिरितभिहितो बौद्धो जिनः पातु वः ॥ ५.१४॥ एवं संस्तूय, ततः प्रधान-क्षपणकणमासाद्य क्षिति-निहित-जानु-चरणः-नमोऽस्तु वन्दे इतुच्चार्य, लब्ध-धर्म-वृद्ध्याशीर्वादः सुख-मालिकानुग्रह-लब्ध-व्रतादेश उत्तरीय-निबद्ध-ग्रन्थिः सप्रश्रयमिदमाह-भगवनद्य विहरण-क्रिया समस्त-मुनि-समेतेनास्मद्गृहे कर्तव्या । तच्छ्रुत्वा नापित आह-भगवन् ! वेद्महं युष्मद्धर्मम् । परं भवतो बहु-श्रावका आह्वयन्ति । साम्प्रतं पुनः पुस्तकाच्छादन-योग्यानि कर्पटानि बहु-मूल्यानि प्रगुणीकृतानि । तथा पुस्तकानां लेखनार्थं लेखकानां च वित्तं सञ्चितमास्ते तत् सर्वथा कालोचितं कार्यम् । ततो नापितोऽपि स्व-गृहं गतः । तत्र च गत्वा खदिर-मयं लगुडं सज्जीकृत्य कपाट-युगलं द्वारि समाधाय सार्ध-प्रहरैक-समये भूयोऽपि विहार-द्वारमाश्रित्य सर्वान् भक्ति-युक्तानपि परिचित-श्रावकान् परित्यज्य प्रहृष्ट-मनसस्तस्य पृष्ठतो ययुः । अथवा साध्विदमुच्यते- एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः । सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥ ५.१५॥ जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुः श्रोत्रे च जीर्येते तृष्णैका तरुणायते ॥ ५.१६॥ ततः परं गृह-मध्ये तान् प्रवेश्य द्वारं निभृतं पिधाय, लगुड-प्रहारैः शिरसताडयत् । तेऽपि ताड्यमाना एके मृताः, अन्ये भिन्न-मस्तका फूत्कर्तुमुपचक्रमिरे । अत्रान्तरे तमाक्रन्दमाकर्ण्य कोटर-क्षपालेनाभिहितम्-भो भोः किमयं कोलाहलो नगर-मध्ये ? तद्गम्यताम् । ते स सर्वे तदादेशकारिणस्तत्-सहिता वेगात् तद्गृहं गता यावत् पश्यन्ति तावद्रुधिर-प्लावित-देहाः पलायमाना नग्नका दृष्टाः पृष्टाश्च-भोः किमेतत् ? ते प्रोचुर्यथावस्थितं नापित-वृत्तम् । तैरपि स नापितो बद्धो हत-शेषैः सह धर्माधिष्ठानं नीतः । तैर्नापितः पृष्टः-भोः ! किमेतत् भवता कुकृत्यमनुष्ठितम् ? स आह-किं करोमि ? मया श्रेष्ठि-मणिभद्र-गृहे दृष्ट एवंविधो व्यतिकरः । सोऽपि सर्वं मणिप्रभ-वृत्तान्तं यथा-दृष्टमकथयत् । ततः श्रेष्ठिनमाहूय ते भणितवन्तः-भोः श्रेष्ठिन् ! किं त्वया कश्चित् क्षपणको व्यापादितः ? ततः तेनापि सर्वः क्षपणक-वृत्तान्तस्तेषां निवेदितः । अथ तैरभिहितमहो शूलमारोप्यतामसौ दुष्टात्मा कुपरिक्षितकारी नापितः । तथानुष्ठिते तैरभिहितम्- कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥ ५.१६अ॥ अथवा साध्विदमुच्यते- अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति सन्तापो ब्राह्मणी नकुलं यथा ॥ ५.१७॥ मणिभद्र आह-कथमेतत् ? ते धर्माधिकारिणः प्रोचुः-

कथा १ ब्राह्मणी-नकुल-कथा

कस्मिंश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतमजनयत् । तस्मिन्न् एव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुत-वत्सला दारकवत्तमपि नकुलं स्तन्य-दानाभ्यङ्ग-मर्दनादिभिः पुपोष, परं तस्य न विश्वसिति । अपत्य-स्नेहस्य सर्व-स्नेहातिरिक्ततया सततमेवमाशङ्कते यत् कदाचिदेष स्व-जाति-दोष-वशादस्य दारकस्य विरुद्धमाचरिष्यति इति । उक्तं च- कुपुत्रोऽपि भवेत् पुंसां हृदयानन्द-कारकः । दुर्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी खलः ॥ ५.१८॥ एवं च भाषते लोकश्चन्दनं किल शीतलम् । पुत्र-गात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ॥ ५.१९॥ सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च । लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥ ५.२०॥ अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जल-कुम्भमादाय पतिमुवाच-ब्राह्मण, जलार्थमहं तडागे यास्यामि । त्वया पुत्रोऽयं नकुलाद्रक्षणीयः । अथ तस्यां गतायां, पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन् निर्गतः । मातापि तं रुधिर-क्लिन्न-मुखमालोक्य शङ्कित-चित्ता नूनमनेन दुरात्मना दारको भक्षितः इति निश्चिन्त्य कोपात् तस्योपरि तं जल-कुम्भं चिक्षेप । एवं सा नकुलं व्यापाद्य यावत् प्रलपन्ती गृहे आगच्छति, तावत् सुतस्तथैव सुप्तस्तिष्ठति । समीपे कृष्ण-सर्पं खण्डशः कृतमवलोक्य पुत्र-वध-शोकेनात्म-शिरो वक्षः-स्थलं च ताडितुमारब्धा । अत्रान्तरे ब्राह्मणो गृहीत-निर्वापः समायातो यावत् पश्यति तावत् पुत्र-शोकोऽभितप्ता ब्राह्मणी प्रलपति-भो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्वचः । तदनुभव साम्प्रतं पुत्र-मृत्यु-दुःख-वृक्ष-फलम् । अथवा साध्विदमुच्यते- अतिलोभो न कर्तव्यः कर्तव्यस्तु प्रमाणतः । अतिलोभज-दोषेण जम्बुको निधनं गतः ॥ ५.२१॥ ब्राह्मण आह-किमेतत् ? सा प्राह-

कथा २ लोभाविष्ट-चक्र-धर-कथा

कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः-अहो धिगियं दरिद्रता ! उक्तं च- वरं वनं व्याघ्र-गजादि-सेवितं जनेन हीनं बहु-कण्टकावृतम् । तृणानि शय्या परिधान-वल्कलः न बन्धु-मध्ये धन-हीन-जीवितम् ॥ ५.२२॥ तथा च- स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्बान्धवाः राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्तापदः । भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपित-विक्रमाणपि नृणां येषां न हि स्याद्धनम् ॥ ५.२३॥ शूरः सुरूपः सुभगश्च वाग्मी शस्त्राणि शास्त्राणि विदाङ्करोतु । अर्थं विना नैव यशश्च मानं प्राप्नोति मर्त्योऽत्र मनुष्य-लोके ॥ ५.२४॥ तानीन्द्रियाणविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव बाह्यः क्षणेन भवतीति विचित्रमेतत् ॥ ५.२५॥ तद्गच्छामः कुत्रचिदर्थाय इति सम्मन्त्र्य स्व-देशं पुरं च स्व-सुहृत्-सहितं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्विदमुच्यते- सत्यं परित्यजति मुञ्चति बन्धु-वर्गं शीघ्रं विहाय जननीमपि जन्म-भूमिम् । सन्त्यज्य गच्छति विदेशमभीष्ट-लोकं चिन्ताकुलीकृत-मतिः पुरुषोऽत्र लोके ॥ ५.२६॥ एवं क्रमेण गच्छन्तोऽवन्तीं प्राप्ताः । तत्र सिप्राजले कृत-स्नानाः महा-कालं प्रणम्य यावन् निर्गच्छन्ति तावत् भैरवानन्दो नाम योगी सम्मुखो बभूव । ततस्तं ब्राह्मणोचित-विधिना सम्भाव्य तेनैव सह तस्य मठं जग्मुः । अथ तेन पृष्टाः-कुतो भवन्तः समायाताः ? क्व यास्यथ ? किं प्रयोजनम् ? ततस्तैरभिहितम्-वयं सिद्धि-यात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीतेष निश्चयः । उक्तं च- दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि । अवसर-तुलिताभिरलं तनुभिः साहसिक-पुरुषाणाम् ॥ ५.२७॥ तथा च- पतति कदाचिन् नभसः खाते पातालतोऽपि जलमेति । दैवमचिन्त्यं बलवद्बलवान् ननु पुरुषकारोऽपि ॥ ५.२८॥ अभिमत-सिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण । दैवमिति यदपि कथयसि पुरुष-गुणः सोऽपदृष्टाख्यः ॥ ५.२९॥ भयमतुलं गुरु-लोकात् तृणमिव तुलयन्ति साधु साहसिकाः । प्राणानद्भुतमेतच्चार्तिं चरितं हुदाराणाम् ॥ ५.३०॥ क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते । मधुभिन् मथनायस्तैराश्लिष्यति बाहुभिर्लक्ष्मीम् ॥ ५.३१॥ तस्य कथं न चला स्यात् पत्नी विष्णोर्नृसिंहकस्यापि मासांश्चतुरो निद्रां यः सेवति जल-गतः सततम् ॥ ५.३२॥ दुरधिगमः पर-भागो यावत् पुरुषेण साहसं न कृतम् । जयति तुलामधिरूढो भास्वान् इह जलद-पटलानि ॥ ५.३३॥ तत् कथ्यतामस्माकं कश्चित् धनोपायो विवर-प्रवेश-शाकिनी-साधन-श्मशान-सेवन-महा-मांस-विक्रय-साधक-वर्जित-प्रभृतीनामेकतम इति । अद्भुत-शक्तिर्भवान् श्रूयते । वयमपतिसाहसिकाः । उक्तं च- महान्त एव महतामर्थं साधयितुं क्षमाः । ऋते समुद्रादन्यः को बिभर्ति बडवानलम् ॥ ५.३४॥ भैरवानन्दोऽपि तेषां सिद्ध्यर्थं बहूपायं सिद्ध-वर्ति-चतुष्टयं कृत्वार्पयत् । आह च-गम्यतां हिमालय-दिशि । तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति, तत्र निधानमसन्दिग्धं प्राप्यस्व । तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम् । तथानुष्ठिते तेषां गच्छतामेकतमस्य हस्ताद्वरित्र्निपपात । अथासौ यावत् तं प्रवेशं खनति तावत् ताम्रमयी भूमिः । ततस्तेनाभिहितमहो, गृह्यतां स्वेच्छया ताम्रम् । अन्ये प्रोचुः-भो मूढ ! किमनेन क्रियते यत् प्रभूतमपि दारिद्र्यं न नाशयति । तदुत्तिष्ठ अग्रतो गच्छामः । सोऽब्रवीत्-यान्तु भवन्तः । नाहमग्र यास्यामि । एवमभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः । ते त्रयोऽपि अग्रे प्रस्थिताः । अथ किञ्चिन्-मात्रं गतस्याग्रेसरस्य वर्तिर्निपपात । सोऽपि यावत् खनितुमारब्धस्तावद्रूप्य-मयी क्षितिः । ततः प्रहर्षितः प्राह, यत्-भो भो, गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् । तावूचतुः-भोः पृष्ठतस्ताम्रमयी भूमिः । अग्रतो रूप्य-मयी । तन् नूनमग्रे सुवर्ण-मयी भविष्यति । किं चानेन प्रभूतेनापि दारिद्र्य-नाशो न भवति । तदावामग्रे यास्यावः । एवमुक्त्वा द्वावपग्रे प्रस्थितौ । सोऽपि स्व-शक्त्या रूप्यमादाय निवृत्तः । अथ तयोरपि गच्छतोरेकस्याग्रे वर्तिः पपात । सोऽपि प्रहृष्टो यावत् खनति, तावत् सुवर्ण-भूमिं दृष्ट्वा द्वितीयं प्राह-भो, गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णादन्यन् न किञ्चिदुत्तमं भविष्यति । स प्राह-मूढ ! न किञ्चिद्वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः सुवर्णम् । तन् नूनमतः परं रत्नानि भविष्यन्ति । येषामेकतमेनापि दारिद्र्य-नाशो भवति । तदुत्तिष्ठ, अग्रे गच्छावः । किमनेन भार-भूतेनापि प्रभूतेन ? स आह-गच्छतु भवान् । अहमत्र स्थितस्त्वां प्रतिपालयिष्यामि । तथानुष्ठिते सोऽपि गच्छन्न् एकाकी, ग्रीष्मार्क-प्रताप-सन्तप्त-तनुः पिपासाकुलितः सिद्धि-मार्ग-च्युत इतश्चेतश्च बभ्राम । अथ भ्राम्यन्, स्थलोपरि पुरुषमेकं रुधिर-प्लावित-गात्रं भ्रमच्चक्र-मस्तकमपश्यत् । ततो द्रुततरं गत्वा तमवोचत्-भोः ! को भवान् ? किमेवं चक्रेण शिरसि तिष्ठसि ? तत् कथय मे यदि कुत्रचिज् जलमस्ति । एवं तस्य प्रवदतस्तच्चक्रं तत्-क्षणात् तस्य शिरसो ब्राह्मण-मस्तके चटितम् । स आह-भद्र, किमेतत् ? स आह-ममापेवमेतच्छिरसि चटितम् ? स आह-तत् कथय, कदैतदुत्तरिष्यति ? महती मे वेदना वर्तते । स आह-यदा त्वमिव कश्चिदधृत-सिद्ध-वर्तिरेवमागत्य, त्वामालापयिष्यति तदा तस्य मस्तकं चटिष्यति । स आह-कियान् कालस्तवैवं स्थितस्य ? स आह-साम्प्रतं को राजा धरणी-तले ? स आह-वीणा-वादन-पटुः वत्स-राजः । स आह-अहं तावत्-काल-सङ्ख्यां न जानामि । परं यदा रामो राजासीत् तवाहं दारिद्र्योपहतः सिद्ध-वर्तिमादायानेन पथा समायातः । ततो मयान्यो नरो मस्तक-श्रुत-चक्रो दृष्टः, पृष्टश्च । ततश्चैतज् जातम् । स आह-भद्र ! कथं तदैवं स्थितस्य भोजन-जल-प्राप्तिरासीत् ? स आह-भद्र ! धनदेन निधान-हरण-भयात् सिद्धानामेतच्चक्र-पतन-रूपं भयं दर्शितम् । तेन कश्चिदपि नागच्छति । यदि कश्चिदायाति, स क्षुत्-पिपासा-निद्रा-रहितो जरा-मरण-वर्जितः केवलमेवं वेदनामनुभवति इति । तदाज्ञापय मां स्व-गृहाय । इतुक्त्वा गतः । तस्मिंश्चिरयति स सुवर्ण-सिद्धिस्तस्यान्वेषण-परस्तत्-पद-पङ्क्त्या यावत् किञ्चिद्वनान्तरमागच्छति तावद्रुधिर-प्लावित-शरीरस्तीक्ष्ण-चक्रेण मस्तके भ्रमता सवेदनः क्वणन्न् उपविष्ठस्तिष्ठतीति ददर्श । ततः समीपवर्तिना भूवा सर्वार्थं पृष्टः-भद्र ! किमेतत् ? स आह-विधि-नियोगः । स आह-कथं तत् ? कथय कारणमेतस्य । सोऽपि तेन पृष्टः । सर्वं चक्र-वृत्तान्तमकथयत् । तच्छ्रुत्वासौ तं विगर्हयन्न् इदमाह-भोः ! निषिद्धस्त्वं मयानेकशो न श‍ृणोषि मे वाक्यम् । तत् किं क्रियते ? विद्यावानपि कुलीनोऽपि वस्तुतो बुद्धि-रहितोऽसि । अथवा साध्विदमुच्यते- वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धि-हीनो विनश्यन्ति यथा ते सिंह-कारकाः ॥ ५.३५॥ चक्रधर आह-कथमेतत् ? सुवर्णसिद्धिराह-

कथा ३ सिंह-कारक-मूर्ख-ब्राह्मण-कथा

कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मण-पुत्राह् परं मित्र-भावमुपगता वसन्ति स्म । तेषां त्रयः शास्त्र-पारङ्गताः परन्तु बुद्धि-रहिताः । एकस्तु बुद्धिमान् केवलं शास्त्र-पराङ्मुखः । अथ तैः कदाचिन् मित्रैर्मन्त्रितम्-को गुणो विद्यायाः, येन देशान्तरं गत्वा, भूपतीन् परितोष्यार्थोपार्जनं न क्रियते । तत् पूर्व-देशं गच्छावः । तथानुष्ठिते किञ्चिन् मार्गं गत्वा तेषां ज्येष्ठतरः प्राह-अहो ! अस्माकमेकश्चतुर्थो मूढः । केवलं बुद्धिमान् । न च राज-प्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना । तन् नास्मै स्वोपार्जितं दास्यामः । तद्गच्छतु गृहम् । ततो द्वितीयेनाभिहितम्-भोः सुबुद्धे ! गच्छ त्वं स्व-गृहं, यतस्ते विद्या नास्ति । ततस्तृतीयेनाभिहितमहो, न युज्यते एवं कर्तुम् । यतो वयं बाल्यात् प्रभृतेकत्र क्रीडिताः । तदागच्छतु महानुभावोऽस्मदुपार्जित-वित्तस्य सम-भागी भविष्यतीति । उक्तं च- किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ ५.३६॥ तथा च- अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥ ५.३७॥ तदागच्छत्वेषोऽपीति । तथानुष्ठिते तैर्मार्गाश्रितैरटव्यां मृत-सिंहस्यास्थीनि दृष्टानि । ततश्चैकेनाभिहितं-अहो ! अद्य विद्या-प्रत्ययः क्रियते । किञ्चिदेतत् सत्त्वं मृतं तिष्ठति । तद्विद्या-प्रभावेण जीवन-सहितं कुर्मः । अहमस्थि-सञ्चयं करोमि । ततश्च तेनौत्सुक्यादस्थि-सञ्चयः कृतः । द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् । तृतीयोऽपि यावज् जीवनं सञ्चारयति, तावत् सुबुद्धिना निषिद्धः-भोः तिष्ठतु भवान् । एष सिंहो निष्पाद्यते । यदेनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति । इति तेनाभिहितः स आह-धिङ्मूर्ख ! नाहं विद्याया विफलतां करोमि । ततस्तेनाभिहितं-तर्हि प्रतीक्षस्व क्षणं यावदहं वृक्षमारोहामि । तथानुष्ठिते, यावत् सजीवः कृतस्तावत् ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः । स च पुनर्वृक्षादवतीर्य गृहं गतः । अतोऽहं ब्रवीमि-वरं बुद्धिर्न सा विद्या इति । अतः परमुक्तं स सुवर्णसिद्धिना- अपि शास्त्रेषु कुशला लोकाचार-विवर्जिताः । सर्वे ते हास्यतां यान्ति यथा ते मूर्ख-पण्डिताः ॥ ५.३८॥ चक्रधर आह-कथमेतत् ? सोऽब्रवीत्-

कथा ४ मूर्ख-पण्डित-कथा

कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमापन्ना वसन्ति स्म । बाल-भावे तेषां मतिरजायत-भोः वेशान्तरं गत्वा विद्याया उपार्जनं क्रियते । अथ्:अन्यस्मिन् दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः । तत्र च विद्या-मठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावदेकचित्ततया पठित्वा, विद्या-कुशलास्ते सर्वे सञ्जाताः । ततस्तैश्चतुर्भिर्मिलित्वोक्तम्-वयं सर्व-विद्या-पारङ्गताः । तदुपाध्यायमुत्कलापयित्वा स्व-देशं गच्छामः । तथैवानुष्ठीयतामितुक्त्वा ब्राह्मणाः उपाध्यायमुकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः । यावत् किञ्चिन्-मार्गं यान्ति, तावद्द्वौ पन्थानौ समायातौ उपविष्टाः सर्वे । तत्रैकः प्रोवाच-केन मार्गेण गच्छामः ? एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्-पुत्रो मृतः । तस्य दाहाय महाजनो गतोऽभूत् । ततश्चतूर्णां मध्यादेकेन पुस्तकमवलोकितम्-महाजनो येन गतः स पन्थः इति । तन् महा-जन-मार्गेण गच्छामः । अथ ते पण्डिता यावन् महाजनमेलापकेन सह यान्ति, तावद्रासभः कश्चित् तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकमुद्घाट्यावलोकितम् । उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राज-द्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ५.३९॥ तदहो ! अयमस्मदीयो बान्धवः । ततः कश्चित् तस्य ग्रीवायां लगति । कश्चित् पादौ प्रक्षालयति । अथ यावत् ते पण्डिताह् दिशामवलोकनं कुर्वन्ति तावत् कश्चिद्दुष्टो दृष्टः । तैश्चोक्तमेतत् किम् ? तावत् तृतीयेन पुस्तकमुद्घाट्योक्तम्-धर्मस्य त्वरिता गतिः । तन् नूनमेष धर्मस्तावत् । चतुर्थेनोक्तमिष्टं धर्मेण योजयेत् । अथ तैश्च रासभ उष्ट्र-ग्रीवायां बद्धः । तत् तु केनचित् तत्-स्वामिनो रजकस्याग्रे कथितम् । यावद्रजकस्तेषां मूर्ख-पण्डितानां प्रहार-करणाय समायातस्तावत् ते प्रणष्टाः । ततो तावदग्रे किञ्चित् स्तोकं मार्गं यान्ति तावत् काचिन् नदी समासादिता । तस्य जल-मध्ये पलाश-पत्रमायातं दृष्ट्वा पण्डितेनैकेनोक्तमागमिष्यति यत् पत्रं तसस्मांस्तारयिष्यति । एतत् कथयित्वा तत्-पत्रस्योपरि पतितो यावन् नद्या नीयते तावत् तं नीयमानमलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्- सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्व-नाशो हि दुःसहः ॥ ५.४०॥ अथ तैश्च पश्चात् गत्वा कश्चित् ग्राम आसादितः । तेऽपि ग्रामीणैर्निमन्त्रितः पृथग्गृहेषु नीताः । तत एकस्य सूत्रिका घृतमण्ड-संयुता भोजने दत्ता । ततो विचिन्त्य पण्डितेनोक्तं यत्-दीर्घ-सूत्री विनश्यति इति । एवमुक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य भण्डका दत्ताह् । तेनायुक्तं-अतिविस्तार-विस्तीर्णं तद्भवेन् न चिरायुषम् । स भोजनं त्यक्त्वा गतः । अथ तृतीयस्य वाटिका भोजने दत्ता । तत्रापि तेन पण्डितेनोक्तम्-छिद्रेष्वनर्था बहुलीभवन्ति । एवं ते त्रयोऽपि पण्डिताः क्षुत्क्षाम-कण्ठालोके हास्यमानास्ततः स्थानात् स्व-देशं गताः । अथ सुवर्ण-सिद्धिराह-यत् त्वं लोक-व्यवहारमजानन् मया वार्यमाणोऽपि न स्थितः तत ईदृशीमवस्थातुमुपगतः । अतोऽहं ब्रवीमि-अपि शास्त्रेषु कुशलाः इति । तच्छ्रुत्वा चक्रधर आह-अहो अकारणमेतत् । यतो हि- सुबुद्धयो विनश्यन्ति दुष्ट-दैवेन नाशिताः । स्वल्प-धीरपि तस्मिंस्तु कुले नन्दति सन्ततम् ॥ ५.४१॥ उक्तं च- अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवतनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे न जीवति ॥ ५.४२॥ तथा च- शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्र-धीः । एक-बुद्धिरहं भद्रे क्रीडामि विमले जले ॥ ५.४३॥ सुवर्णसिद्धिराह-कथमेतत् ? स आह-

कथा ५ मत्स्य-मण्डूक-कथा

कस्मिंश्चिज् जलाशये शतबुद्धिः सहस्रबुद्धिश्च द्वौ मत्स्यौ निवसतः स्म । अथ तयोरेकबुद्धिर्नाम मण्डूको मित्रतां गतः । एवं ते त्रयोऽपि जल-तीरे वेलायां सुभाषित-गोष्ठी-सुखमनुभूय, भूयोऽपि सलिलं प्रविशन्ति । अथ कदाचित् तेषां गोष्ठी-गतानां तस्मिन् जलाशये समायाताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः-अहो बहु-मत्स्योऽयं ह्रदो दृश्यते, स्वल्प-सलिलश्च तत् प्रभातेऽत्रागमिष्यामः । एवमुक्त्वा स्व-गृहं गताः । मत्स्याश्च विषण्ण-वदना मिथो मन्त्रं चक्रुः । ततो मण्डूक आह-भोः शतबुद्धे ! श्रुतं धीवरोक्तं भवता ? तत् किमत्र युज्यते कर्तुम् ? पलायनमवष्टम्भो वा ? यत् कर्तुं युक्तं भवति तदादिश्यतामद्य । तच्छ्रुत्वा सहस्र-बुद्धिः प्रहस्य आह-भोः मित्र ! मा भैषीः । तयोः वचन-श्रवण-मात्रादेव भयं न कार्यम् । न भेतव्यम् । उक्तं च- सर्पाणां च खलानां च सर्वेषां दुष्ट-चेतसाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥ ५.४४॥ तावत् तेषामागमनमपि न सम्पत्स्यते । भविष्यति तर्हि त्वां बुद्धि-प्रभावेणात्म-सहितं रक्षयिष्यामि । यतोऽनेकांसलिल-चर्यामहं जानामि । तदाकर्ण्य शतबुद्धिराह-भोः युक्तमुक्तं भवता । सहस्रबुद्धिरेव भवान् । अथवा साध्विदमुच्यते । बुद्धेर्बुद्धिमतां लोके नास्तगम्यं हि किञ्चन । बुद्ध्या यतो हता नन्दाश्चाणक्येनासि-पाणयः ॥ ५.४५॥ तथा- न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः । तत्रापि प्रविशताशु बुद्धिर्बुद्धिमतां सदा ॥ ५.४६॥ ततो वचन-श्रवण-मात्रादपि पितृ-पर्यायागतं जन्म-स्थानं त्यक्तुं न शक्यते । उक्तं च- न यत् स्वर्गेऽपि सौख्यं स्याद्दिव्य-स्पर्शेन शोभने । कुस्थानेऽपि भवेत् पुंसां जन्मनो यत्र सम्भवः ॥ ५.४७॥ तन् न कदाचिदपि गन्तव्यम् । अहं त्वां बुद्धि-प्रभावेण रक्षयिष्यामि । मण्डूक आह-भद्रौ ! मम तावदेकैव बुद्धिः पलायन-परा । तदहमन्य-जलाशयमद्यैव सभार्यो यास्यामि । एवमुक्त्वा स मण्डूको रात्रावेवान्य-जलाशयं गतः । धीवरैरपि प्रभाते आगत्य, जघन्य-मध्यमोत्तम-जलचराः मत्स्य-कूर्म-मण्डूक-कर्कटादयो गृहीताः । तावपि शतबुद्धि-सहस्रबुद्धी सभार्यौ पलायमानौ चिरमात्मानं गति-विशेष-विज्ञानैः कुटिल-चारेण रक्षन्तौ जाले निपतितौ, व्यापादितौ च । अथापराह्न-समये प्रहृष्टास्ते धीवराः स्व-गृहं प्रति प्रस्थिताः । गुरुत्वाच्चैकेन शतबुद्धिः स्कन्धे कृतः सहस्रबुद्धिः प्रलम्बमानो नीयते । ततश्च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-प्रिये ! पश्य पश्य- शतबुद्धिः शिरःस्थोऽयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे क्रीडामि विमले जले ॥ ५.४८॥ अतश्च वरं बुद्धिर्न सा विद्या यद्भवतोक्तं तत्रेयं मे मतिर्यत् न एकान्तेन बुद्धिरपि प्रमाणम् । सुवर्णसिद्धिः प्राह-यद्यपेतदस्ति, तथापि मित्र-वचनं न लङ्घनीयम् । परं किं क्रियते ? निवारितोऽपि मया न स्थितोऽसि, अतिलौल्यात् विद्याहङ्काराच्च । अथवा साध्विदमुच्यते- साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽयं मणिर्बद्धः सम्प्राप्तं गीत-लक्षणम् ॥ ५.४९॥ चक्रधर आह-कथमेतत् ? सोऽब्रवीत्-

कथा ६ रासभ-श‍ृगाल-कथा

कस्मिंश्च्दधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसति स्म । स सदैव रजक-गृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूषे बन्धन-भयात् स्वयमेव रजक-गृहमायाति । रजकोऽपि ततस्तं बन्धनेन नियुनक्ति । अथ तस्य रात्रौ क्षेत्राणि पर्यटतः कदाचिच्छृगालेन सह मैत्री सञ्जाता स च पीवरत्वाद्वृत्ति-भङ्गं कृत्वा कर्कटिका-क्षेत्रे श‍ृगाल-सहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिका-भक्षणं कृत्वा, प्रत्यहं प्रत्यूषे स्व-स्थानं व्रजतः । अथ कदाचित् तेन मदोद्धतेन रासभेन क्षेत्र-मध्य-स्थितेन श‍ृगाओऽभिहितः-भोः भगिनी-सूत ! पश्य पश्य । अतीव निर्मला रजनी । तदहं गीतं करिष्यामि । तत् कथय कतमेन रागेण करोमि । स आह-माम ! किमनेन वृथानर्थ-प्रचालनेन ? यतश्चौरकर्म-प्रवृत्तावावाम् । निभृतैश्च चौर-जारैरत्र स्थातव्यम् । उक्तं च- कांसी विवर्जयेच्चौर्यं निद्रालुश्चेत् स पुंश्चलीम् । जिह्वा-लौल्यं च रुजाक्रान्तो जीवितं योऽत्र वाञ्छति ॥ ५.५०॥ अपरं त्वदीयं गीतं न मधुर-स्वरं, शङ्ख-शब्दानुकारं दूरादपि श्रूयते । तदत्र क्षेत्रे रक्षा-पुरुषाः सुसुप्ताः सन्ति । ते उत्थाय वधं बन्धनं वा करिष्यन्ति । तद्भक्षय तावदमृतमयीश्चर्भटीः । मा त्वमत्र गीत-व्यापार-परो भव । तच्छ्रुत्वा राभस आह-भोः वनाश्रयत्वात् त्वं गीत-रसं न वेत्सि, तेनैतद्ब्रवीषि । उक्तं च- शरज्-ज्योत्स्नाहते दूरं तमसि प्रिय-सन्निधौ । धन्यानां विशति श्रोत्रे गीत-झङ्कार-जा सुधा ॥ ५.५१॥ श‍ृगाल आह-माम, अस्तेतत् । परं न वेत्सि त्वं गीतम् । केवलमुन्नदसि । तत् किं तेन स्वार्थ-भ्रंशकेन ? रासभ आह-धिग्धिङ्मूर्ख ! किमहं न जानासि गीतम् ? तद्यथा तस्य भेदान् श‍ृणु- सप्त स्वरास्त्रयो ग्रामा मूर्च्छताश्चैकत्रिंशतिः । तानास्त्वेकोनपऊचाशत् तिस्रो मात्रा लयास्त्रयः ॥ ५.५२॥ स्थान-त्रयं यतीनां च षड्-अस्यानि रसा नव । रागा षट्-त्रिंशतिर्भावाश्चत्वारिंशत् ततः स्मृताः ॥ ५.५३॥ पञ्चाशीत्यधिकं हेतद्गीताङ्गानां शतं स्मृतम् । स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम् ॥ ५.५४॥ नान्यद्गीतात् प्रियं लोके देवानामपि दृश्यते । शुष्क-स्नायु-स्वराह्लादात् त्र्यक्षं जग्राह रावणः ॥ ५.५५॥ तत् कथं भगिनी-सुत मामनभिज्ञं वदन् निवारयति ? श‍ृगाल आह-माम ! यदेवं यावद्वृत्तेर्द्वार-स्थितः क्षेत्रपालमवलोकयामि, त्वं पुनः स्वेच्छया गीतं कुरु । तथानुष्ठिते रासभ-रटनमाकर्ण्य क्षेत्रपः क्रोधात् दन्तान् धर्षयन् प्रधावितः । यावद्रासभो दृष्टस्तावल्लगुड-प्रहारैस्तथा हतो, यथा प्रताडितो भू-पृष्ठे पतितः । ततश्च सच्छिद्रमुलूखलं तस्य गले बद्ध्वा क्षेत्रपालः प्रसुप्तः । रासभोऽपि स्वजाति-स्वभावाद्गत-वेदनः क्षणेनाभ्युत्थितः । उक्तं च- सारमेयस्य चाश्वस्य रासभस्य विशेषतः । मुहूर्तात् परतौ न स्यात् प्रहार-जनिता व्यथा ॥ ५.५६॥ तत तमेवोलूखलमादाय वृत्तिं चूर्णयित्वा पलायितुमारब्धः । अत्रान्तरे श‍ृगालोऽपि दूरादेव दृष्ट्वा सस्मितमाह- साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः । अपूर्वोऽपि मणिर्बद्धः साम्प्रतं गीत-लक्षणम् ॥ ५.५७॥ तद्भवानपि मया वार्यमाणोऽपि न स्थितः । तच्छ्रुत्वा चक्रधर आह-भो मित्र ! सत्यमेतत् । अथवा साध्विदमुच्यते- यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः । स एव निधनं याति यथा मन्थर-कोलिकः ॥ ५.५८॥ सुवर्णसिद्धिराह-कथमेतत् ? सोऽब्रवीत्-

कथा ७ मन्थर-कौलिक-कथा

कस्मिंश्चिदधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म । तस्य कदाचित् पट-कर्माणि कुर्वतः सर्व-पट-कर्म-काष्ठानि भग्नानि । ततः स कुठारमादाय वने काष्ठार्थं गतः । स च समुद्र-तटे यावद्भ्रमन् प्रयातः तावत् तत्र शिंशपा-पादपस्तेन दृष्टः । ततश्चिन्तितवान्-महानयं वृक्षो दृश्यते । तदनेनैव कर्तितेन प्रभूतानि पट-कर्मोपकरणानि भविष्यन्ति । इतवधार्य तस्योपरि कुठारमुत्क्षिप्तवान् । अथ तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित्य आसीत् । अथ तेनाभिहितम्-भोः ! मदाश्रयोऽयं पादपः सर्वथा रक्षणीयः । यतोऽहमत्र महा-सौख्येन तिष्ठामि । समुद्र-कल्लोल-स्पर्शनाच्छीत-वायुनाप्यायितः । कौलिक आह-भोः ! किमहं करोमि ? दारु-सामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते । तस्मादन्यत्र शीघ्रं गम्यताम् । अहमेनं कर्तयिष्यामि । व्यन्तर आह-भोः ! तुष्टस्तवाहम् । तत् प्रार्थ्यतामभीष्टं किञ्चित् । रक्षैमं पादपमिति । कौलिक आह-यदेव तदहं स्व-गृहं गत्वा स्व-मित्रं स्व-भार्यां च पृष्ट्वा आगमिष्यामि । ततस्त्वया देयम् । अथ तथेति व्यन्तरेण प्रतिज्ञाते स कौलिकः प्रहृष्टः स्व-गृहं प्रति निवृत्तो यावदग्रे गच्छति, तावद्ग्राम-प्रवेशे निज-सुहृदं नापितमपश्यत् । ततः तस्य व्यन्तर-वाक्यं निवेदयामास, यत्-अहो मित्र ! मम कश्चित् व्यन्तरः सिद्धः । तत् कथय, किं प्रार्थये ? अहं त्वां प्रष्टुमागतः । नापित आह-भद्र ! यदेवं तद्राज्यं प्रार्थयस्व, येन त्वं राजा भवसि अहं त्वन्-मन्त्री । द्वावपीह सुखमनुभूय पर-लोक-सुखमनुभवावः । उक्तं च- राजा दान-परो नित्यमिह कीर्तिमवाप्य च । तत् प्रभावात् पुनः स्वर्गं स्पर्धते त्रिदशैः सह ॥ ५.५९॥ कौलिक आह-अस्तेतत् तथापि गृहिणीं पृच्छामि । स आह-भद्र ! शास्त्र-विरुद्धमेतत् यत् स्त्रिया सह मन्त्रः । यतस्ताः स्वल्प-मतयो भवन्ति । उक्तं च- भोजनाच्छादने दद्यादृतु-काले च सङ्गमम् । भूषणाद्यं च नारीणां न ताभिर्मन्त्रयेत् सुधीः ॥ ५.६०॥ यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता । तद्गृहं क्षयमायाति भार्गवो हीदमब्रवीत् ॥ ५.६१॥ तावत् स्यात् सुप्रसन्नास्यस्तावद्गुरु-जने रतः । पुरुषो योषितां यावन् न श‍ृणोति वचो रहः ॥ ५.६२॥ एताः स्वार्थ-परा नार्यः केवलं स्व-सुखे रताः । न तासां वल्लभः कोऽपि सुतोऽपि स्व-सुखं विना ॥ ५.६३॥ कौलिक आह-तथापि प्रष्टव्या सा मया । यतः पतिव्रता सा । अपरं तामपृष्ट्वाहं न किञ्चित् करोमि । एवं तमभिधाय सत्वरं गत्वा तामुवाच-प्रिये ! अद्यास्माकं कश्चिद्व्यन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तदहं त्वां प्रष्टुमागतः । तत् कथय किं प्रार्थये ? एष तावन् मम मित्रं नापितो वतदेवं यत्-राज्यं प्रार्थयस्व । साह-आर्यपुत्र ! का मतिर्नापितानाम् ? तन् न कार्यं तद्वचः । उक्तं च- चारणैर्वन्दिभिर्नीचैर्नापितैर्बालकैरपि । न मन्त्रं मैत्मान् कुर्यात् सार्धं भिक्षुभिरेव च ॥ ५.६४॥ अपरं महती क्लेश-परम्परैषा राज्य-स्थितिः सन्धि-विग्रह-यानासन-संश्रय-द्वैधीभावादिभिः कदाचित् पुरुषस्य सुखं न प्रयच्छतीति । यतः- यदैव राज्ये क्रियतेऽभिषेकस्तदैव याति व्यसनेषु बुद्धिः । घटा नृपाणामभिषेक-काले सहाम्भसैवापदमुद्गिरन्ति ॥ ५.६५॥ तथा च- रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् । सौदासं तदवस्थमर्जुन-वधं सञ्चिन्त्य लङ्केश्वरं दृष्ट्वा राज्य-कृते विडम्बन-गतं तस्मान् न तद्वाञ्छयेत् ॥ ५.६६॥ यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः । वधः राज्य-कृतां राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥ ५.६७॥ कौलिक आह-सत्यमुक्तं भवत्या । तत् कथय किं प्रार्थये ? साह-त्वं तावदेकं पटं नित्यमेव निष्पादयसि । तेन सर्वा व्यय-शुद्धिः सम्पद्यते । इदानीं त्वमात्मनोऽन्यद्बाहु-युगलं द्वितीयं शिरश्च याचस्व, येन पट-द्वयं सम्पादयसि पुरतः पृष्ठतश्च । एकस्य मूल्येन गृःए यथा-पूर्वं व्ययं सम्पादयिष्यसि, द्वितीयस्य मूल्येन विशेष-कृत्यानि करिष्यसि । एवं सौख्येन स्वजाति-मध्ये श्लाघ्यमानस्य कालो यास्यति, लोक-द्वयस्योपार्जना च भविष्यति । सोऽपि तदाकर्ण्य प्रहृष्टः प्राह-साधु पतिव्रते ! साधु ! युक्तमुक्तं भवत्या । तदेवं करिष्यामि । एष मे निश्चयः । ततोऽसौ गत्वा व्यन्तरं प्रार्थयाञ्चक्रे-भो, यदि ममेप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहु-युगलं शिरश्च । एवमभिहिते तत्-क्षणादेव स द्विशिराश्चतुर्बाहुश्च सञ्जातः । ततो हृष्ट-मना यावद्गृहमागच्छति तावल्-लोकैः राक्षसोऽयमिति मान्यमानैर्लगुड-पाषाण-प्रहारैस्ताडितो मृतश्च । अतोऽहं ब्रवीमि-यस्य नास्ति स्वयं प्रज्ञा इति । चक्रधर आह-भोः ! सत्यमेतत् । सर्वोऽपि जनोऽश्रद्देयामाशापिशाचिकां प्राप्य हास्य-पदवीं याति । अथवा साध्विदमुच्यते केनापि- अनागतवतीं चिन्तामसम्भाव्यां करोति यः । स एव पाण्डुरः शेते सोम-शर्म-पिता यथा ॥ ५.६८॥ सुवर्णसिद्धिराह-कथमेतत् ? सोऽब्रवीत्-

कथा ८ सोम-शर्म-पितृ-कथा

कस्मिंश्चिन् नगरे कश्चित् स्वभाव-कृपणो नाम ब्राह्मणः प्रतिवसति स्म । तस्य भिक्षार्जितैः सक्तुभिर्भुक्त-शेषैः कलशः सम्पूरितः । तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात् खट्वां निधाय सततमेक-दृष्ट्या तमवलोकयति । अथ कदाचिद्रात्रौ सुप्तश्चिन्तयामास-यत् परिपूर्णोऽयं घटस्तावत् सक्तुभिर्वर्तते । तद्यदि दुर्भिक्षं भवति, तदनेन रूप्यकाणां शतमुत्पत्स्यते । ततस्तेन मयाजाद्वयं ग्रहीतव्यम् । ततः षाण्-मासिकमाप्रसव-वशात् ताभ्यां यूथं भविष्यति । ततोऽजाभिः प्रभूता गा ग्रहीष्यामि । गोभिर्महिषीः । महिषीर्बडवाः । बडवा-प्रसवतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयात् प्रभूतं सुवर्णं भविष्यति । सुवर्णेन चतुःशालं गृहं सम्पत्स्यते । ततः कश्चिद्ब्राह्मणो मम गृहमागत्य प्राप्त-वयस्कां रूपाढ्यां कन्यां मह्यं दास्यति । तत्-सकाशाट् पुत्रो मे भविष्यति । तस्याःअं सोमशर्मा इति नाम करिष्यामि । ततस्तस्मिन् जानु-चलन-योग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्व-शालायाः पृष्ठ-देशे उपविष्टस्तदवधारयिष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गाज् जानु-चलन-परोऽश्व-खुरासन्न-वर्ती मत्-समीपमागमिष्यति । ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामि-गृहाण तावद्बालकम् । सापि गृह-कर्म-व्यग्रतयास्मद्वचनं न श्रोष्यति । ततोऽहं समुत्थाय तां पाद-प्रहारेण ताडयिष्यामि । एवं तेन ध्यान-स्थितेन तथैव पाद-प्रहारो दत्तो यथा स घटो भग्नः, स्वयं च सक्तुभिः पाण्डुरतां गतः । अतोऽहं ब्रवीमि-अनागतवतीं चिन्तामिति । सुवर्णसिद्धिराह-एवमेतत् । कस्ते दोषः, यतः सर्वोऽपि लोभेन विडम्बितो बाध्यते ? उक्तं च- यो लौल्यात् कुरुते नैवोदर्कमवेक्षते । विडम्बनामवाप्नोति स यथा चन्द्र-भूपतिः ॥ ५.६९॥ चक्रधर आह-कथमेतत् ? स आह-

कथा ९ चन्द्र-भूपति-कथा

कस्मिंश्चिन् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानर-क्रीडा-रता वानर-यूथं नित्यमेवानेक-भोजन-भक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानराधिपो यः स औशनस-बार्हस्पत्य-चाणक्य-मत-वित् तदनुष्ठाता च तत्-सर्वानपध्यापयति स्म । अथ तस्मिन् राज-गृहे लघु-कुमार-वाहन-योग्यं मेष-यूथमस्ति । तन्-मध्यादेको जिह्वा-लौल्यादहर्निशं निःशङ्कं महानसे प्रविश्य यत् पश्यति तत् सर्वं भक्षयति । ते च सूपकर्यत् किञ्चित् काष्ठं मृण्-मयं भाजनं कांस्य-पात्रं ताम्र-पात्रं वा पश्यन्ति तेनाशु ताडयन्ति । सोऽपि वानर-यूथपस्तद्दृष्ट्वा व्यचिन्तयत्-अहो मेष-सूपकार-कलहोऽयं वानराणां क्षयाय भविष्यति । यतोऽन्न-रसास्वाद-लम्पटोऽयं मेषो, महा-कोपाश्च सूपकारा यथासन्न-वस्तुना प्रहरन्ति । तद्यदि वस्तुनोऽभावात् कदाचिदुल्मुकेन ताडयिष्यन्ति, तदोर्णा-प्रचुरोऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलयिष्यति । तद्दह्यमानः पुनरश्व-कुट्यां समीप-वर्तिन्यां प्रवेक्ष्यति । सापि तृण-प्राचुर्याज् ज्वलिष्यति । ततोऽश्वा वह्नि-दाहमवाप्स्यन्ति । शालिहोत्रेण पुनरेतदुक्तं यत्-वानर-वसयाश्वानां वह्नि-दाह-दोषः प्रशाम्यति । तन् नूनमेतेन भाव्यमत्र निश्चयः । एवं निश्चित्य सर्वान् वानरान् आहूय रहसि प्रोवाच, यत्- मेषेण सूपकाराणां कलहो यत्र जायते । स भविष्यतसन्दिग्धं वानराणां क्षयावहः ॥ ५.७०॥ तस्मात् स्यात् कलहो यत्र गृहे नित्यमकारणः । तद्गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत् ॥ ५.७१॥ कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ ५.७२॥ तन् न यावत् सर्वेषां सङ्क्षयो भवति, तावदेवैतद्राज-गृहं सन्त्यज्य वनं गच्छामः । अथ तत् तस्य वचनमश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः-भो भवतो वृद्ध-भावाद्बुद्धि-वैकल्यं सञ्जातं, येनैतद्ब्रवीषि । उक्तं च- वदनं दशनैर्हीनं लाला स्रवति नित्यशः । न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः ॥ ५.७३॥ न वयं स्वर्ग-समानोपभोगान् नाना-विधान् भक्ष्य-विशेषान् राज-पुत्रैः स्व-दत्तानमृत-कल्पान् परित्यज्य तत्राटव्यां कषाय-कटु-तिक्त-क्षार-रूक्ष-फलानि भक्षयिष्यामः । तच्छ्रुत्वाश्रु-कलुषां दृष्टिं कृत्वा स प्रोवाच-रे रे मूर्खाः ! यूयमेतस्य सुखस्य परिणामं न जानीथ । किं पाक-रसास्वादन-प्रायमेतत् सुखं परिणामे विषवद्भविष्यति । तदहं कुल-क्षयं स्वयं नावलोकयिष्यामि । साम्प्रतं वनं यास्यामि । उक्तं च- मित्रं व्यसन-सम्प्राप्तं स्व-स्थानं पर-पीडनम् । धन्यास्ते ये न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥ ५.७४॥ एवमभिधाय सर्वांस्तान् परित्यज्य स यूथाधिपोऽटव्यां गतः । अथ तस्मिन् गतेऽन्यस्मिनहनि स मेषो महानसे प्रविष्टो, यावत् सूपकारेण नान्यत् किञ्चित् समासादितं तावदर्ध-ज्वलित-काष्ठेन ताड्यमानो जाज्वल्यमन-शरीरः शब्दायमानोऽश्व-कुट्यां प्रत्यासन्न-वर्तिन्यां प्रविष्टः । तत्र तृण-प्राचुर्य-युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्नि-ज्वालास्तथा समुत्थिता यथा केचिदश्वाः स्फुटित-लोचनाः पञ्चत्वं गताः । केचिद्बन्धनानि त्रोटयित्वा अर्ध-दग्ध-शरीरा इतश्चेतश्च ह्रेषायमाणा धावमाना सर्वमपि जन-समूहमाकुलीचक्रुः । अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय प्रोवाच-भोः ! प्रोच्यतामेषामश्वानां कश्चिद्दाहोपशमनोपायः । तेऽपि शास्त्राणि विलोक्य प्रोचुः-देव ! प्रोक्तमत्र विषये भगवता शालिहोत्रेण, यत्- कपीनां मेदसा दोषो वह्नि-दाह-समुद्भवा । अश्वानां नाशमभ्येति तमः सूर्योदये यथा ॥ ५.७५॥ तत् क्रियतामेतच्चिकित्सितां द्राक्, यावदेते न दाह-दोषेण विनश्यन्ति । सोऽपि तदाकर्ण्य समस्त-वानर-वधमादिष्टवान् । किं बहुना, सर्वेऽपि ते वानरा विविधायुध-लगुड-पाषाणादिभिर्व्यापादिताः इति । अथ सोऽपि वानर-यूथपस्तं पुत्र-पौत्र-भ्रातृ-सुत-भागिनेयादि-सङ्क्षयं ज्ञात्वा विषादमुपगतः । सन्त्यक्ताहार-क्रियो वनाद्वनं पर्यटति । अचिन्तयच्च-कथमहं तस्य नृपापसदयानृणता-कृत्येनापकृत्यं करिष्यामि । उक्तं च- मर्षयेद्धर्षणां योऽत्र वंशजां पर-निर्मिताम् । भयाद्वा यदि वा कामात् स ज्ञेयः पुरुषाधमः ॥ ५.७६॥ अथ तेन वृद्ध-वानरेण कुत्रचित् पिपासाकुलेन भ्रमता पद्मिनी-खण्ड-मण्डितं सरः समासादितम् । तद्यावत् सूक्ष्मेक्षिकयावलोकयति तावद्वनचर-मनुष्याणां पद-पङ्क्ति-प्रदेशोऽस्ति न निष्क्रमणम् । ततश्चिन्तितम्-नूनमत्र आक्रान्ते दुष्ट-ग्राहेण भाव्यम् । तत्-पद्मिनी-नालमादाय दूरस्थोऽपि जलं पिबामि । तथानुष्ठिते तन्-मध्याद्राक्षसो निष्क्रम्य रत्न-माला-विभूषित-कण्ठस्तमुवाच-भोः ! अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति । तन् नास्ति धूर्ततरस्त्वत्-समोऽन्यो यः पानीयमनेन विधिना पिबति । ततस्तुष्टोऽहं, प्रार्थयस्व हृदय-वाञ्छितम् । कपिराह-भोः ! कियती मे भक्षण-शक्तिः ? स आह-शत-सहस्रायुत-लक्षाणपि जल-प्रविष्टानि भक्षयामि । बाह्यतः श‍ृगालोऽपि मां धर्षयति । वानर आह-अस्ति मे केनचिद्भूपतिना सहात्यन्तं वैरम् । यदेनां रत्न-मालां मे प्रयच्छसि, तत् परिवारमपि तं भूपतिं वाक्य-प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि । सोऽपि श्रद्धेयं वचस्तस्य श्रुत्वा रत्न-मालां दत्त्वा प्राह-भो मित्र ! यत् समुचितं भवति तत् कर्तव्यमिति । वानरोऽपि रत्न-माला-विभूषित-कण्ठो वृक्ष-प्रासादेषु परिभ्रमन् जनैर्दृष्टः । पृष्टश्च-भो यूथप ! भवान् इयन्तं कालं कुत्र स्थितः ? भवता ईदृग्रत्न-माला कुत्र लब्धा ? दीप्त्या सूर्यमपि तिरस्करोति । वानरः प्राह-अस्ति कुत्रचिदरण्ये गुप्ततरं महत् सरो धनद-निर्मितम् । तत्र सूर्येऽर्धोदिते रवि-वारे यः कश्चिन् निमज्जति, स धनद-प्रसादादीदृग्-रत्न-माला-विभूषित-कण्ठो निःसरति । अथ भूभुजा तदाकर्ण्य, स वानरः समाहूतः । पृष्टश्च-भो यूथाधिप ! किं सत्यमेतत् ? रत्न-माला-सनाथं सरोऽस्ति क्वापि ? कपिराह-स्वामिन् ! एष प्रत्यक्षतया मत्-कण्ठ-स्थितया रत्न-मालया प्रत्ययस्ते । तद्यदि रत्न-मालया प्रयोजनं तन् मया सह कमपि प्रेषय, येन दर्शयामि । तच्छ्रुत्वा नृपतिराह-यदेवं तदहं सपरिजनः स्वयमेष्यामि, येन प्रभूता रत्न-माला उत्पद्यते । वानर आह-एवं क्रियताम् । तथानुष्ठिते भूपतिना सह रत्न-माला-लोभेन सर्वे कलत्र-भृत्याः प्रस्थिताः । वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्गे आरोपितः सुखेन प्रीति-पूर्वमानीयते । अथवा साध्विदमुच्यते- तृष्णे देवि नमस्तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्रामन्ते दुर्गमेष्वपि ॥ ५.७७॥ तथा च- इच्छति शती सहस्रं सहस्री लक्षमीहते । लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते ॥ ५.७८॥ जीर्यन्ते जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः । जीर्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥ ५.७९॥ अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समये राजानमुवाच-देव ! अत्रार्धोदिते सूर्येऽन्तः-प्रविष्टानां सिद्धिर्भवति तत् सर्वोऽपि जन एकदैव प्रविशतु । त्वया पुनर्मया सह प्रवेष्टव्यं, येन पूर्व-दृष्ट-स्थानमासाद्य, प्रभूतास्ते रत्न-माला दर्शयामि । अथ प्रविष्टास्ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरमाणेषु राजा वानरमाह-भो यूथाधिप किमिति चिरायते मे परिजनः ? तच्छ्रुत्वा वानरः सत्वरं वृक्षमारुह्य राजानमुवाच-भो दुष्ट-नरपते ! राक्षसेनान्तः-सलिल-स्थितेन भक्षितास्ते परिजनः । साधितं मया कुल-क्षयजं वैरम्, तद्गम्यताम् । त्वं स्वामीति मत्वा नात्र प्रवेशितः । उक्तं च- कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि यो दुष्टे दुष्टमाचरेत् ॥ ५.८०॥ तत् त्वया मम कुल-क्षयः कृतः मया पुनस्तव इति । अथैतदाकर्ण्य राजा कोपाविष्टः पदातिरेकाकी यथायात-मार्गेण निष्क्रान्तः । अथ तस्मिन् भूपतौ गते राक्षस-स्पृष्टो जलान् निष्क्रम्य सानन्दमिदमाह- हतः शत्रुः कृतं मित्रं रत्न-माला न हारिता । नालेन पिबता तोयं भवता साधु वानर ॥ ५.८१॥ अतोऽहं ब्रवीमि-यो लौल्यात् कुरुते कर्म इति । एवमुक्त्वा भूयोऽपि स चक्रधरमाह-भो मित्र ! प्रेषय मां, येन स्व-गृहं गच्छामि । चक्रधर आह-भद्र ! आपदर्थे धन-मित्र-सङ्ग्रहः क्रियते । तन् मामेवंविधं त्यक्त्वा क्व यास्यसि ? उक्तं च- यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन् । कृतघ्नस्तेन पापेन नरके यातसंशयम् ॥ ५.८२॥ सुवर्णसिद्धिराह-भोः, सत्यमेतद्यदि गम्य-स्थाने शक्तिर्भवति । एतत् पुनर्मनुष्याणामगम्य-स्थानम् । नास्ति कस्यापि त्वामुन्मोचयितुं शक्तिः अपरं यथा यथा चक्र-भ्रम-वेदनया तव मुख-विकारं पश्यामि तथा तथाहमेतज् जानामि यत् द्राग्गच्छामि मा कश्चिन् ममापनर्थो भवेदिति । यतः- यादृशी वदन-च्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परैति स जीवति ॥ ५.८३॥ चक्रधर आह-कथमेतत् ? सोऽब्रवीत्-

कथा १० विकाल-वानर-कथा

कस्मिंश्चिन् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्व-लक्षण-सम्पन्ना रत्नवती नाम कन्यास्ति । तां कश्चिद्राक्षसो जिहीर्षति । रात्रावागत्योपभुङ्क्ते, परं कृत-रक्षोपधानां तां हर्तुं न शक्नोति । सापि तत्-समये रक्षः-सान्निध्यजामवस्थामनुभवति कम्पादिभिः । एकमतिक्रामति काले कदाचित् स राक्षसो मध्य-निशायां गृह-कोणे स्थितः । सापि राज-कन्या स्व-सखीमुवाच-सखि ! पश्यैष विकालः समये नित्यमेव मां कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् ? तच्छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्-नूनं यथाहं तथान्योऽपि कश्चिद्विकाल-नामास्या हरणाय नित्यमेवागच्छति । परं सोऽपेनां हर्तुं न शक्नोति । तत् तावदश्व-रूपं कृत्वाश्व-मध्य-गतो निरीक्षयामि । किं-रूपः स किं-प्रभावश्चेति ? एवं राक्षसोऽश्व-रूपं कृत्वाश्वानां मध्ये तिष्ठति । तथानुष्ठिते निशीथ-समये राज-गृहे कश्चिदश्व-चौरः प्रविष्टः । स च सर्वानश्वानवलोक्य तं राक्षसमश्वतमं विज्ञायाधिरूढः । अत्रान्तरे राक्षसश्चिन्तयामास-नूनमेष विकाल-नामा मां चौरं मत्वा कोपान् निहन्तुमागतः । तत् किं करोमि ? एवं चिन्तयन् सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथासौ भय-त्रस्त-मनाः प्रधावितुमारब्धः । चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुमारब्धवान् । स तु वेगाद्वेगतरं गच्छति । अथ तं तथागणित-खलीनाकर्षणं मत्वा चौरश्चिन्तयामास-अहो नैवं-विधा वाजिनो भवन्तगणित-खलीनाः । तन् नूनमनेनाश्व-रूपेण राक्षसेन भवितव्यम् । यद्यपि कञ्चित् पांसुलं भूमि-देशमवलोकयामि तदात्मानं तत्र पातयामि । नान्यथा मे जीवितव्यमस्ति । एवं चिन्तयत इष्ट-देवतां स्मरतस्तस्य सोऽश्वो बट-वृक्षस्य तले निष्क्रान्तः । चौरोऽपि बट-प्ररोहमासाद्य तत्रैव विलग्नः । ततो द्वावपि तौ पृथग्-भूतौ परमानन्द-भाजौ जीवित-विषये लब्ध-प्रत्याशौ सम्पन्नौ । अथ तत्र बटे कश्चिद्राक्षस-सुहृद्वानरः स्थित आसीत् । तेन राक्षसं त्रस्तमालोक्य व्याहृतम्-भो मित्र ! किमेव अलाय्यतेऽलीक-भयेन ? तद्भक्ष्योऽयं मानुषः भक्ष्यताम् । सोऽपि वानर-वचो निशम्य, स्वरूपमाधाय शङ्कित-मनाः स्खलित-गतिर्निवृत्तः । चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात् तस्य लाङ्गुलं लम्बमानं मुखे निधाय चर्वितवान् । वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान् न किञ्चिदुक्तवान् । केवलं व्यथार्तो निमीलित-नयनस्तिष्ठति । राक्षसोऽपि तं तथा-भूतमवलोक्य श्लोकमेनमपठत्- यादृशी वचन-च्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परैति स जीवति ॥ ५.८४॥ इतुक्त्वा प्रणष्टश्च । तत् प्रेषय मां येन गृहं गच्छामि । त्वं पुनरनुभुङ्क्ष्वात्र स्थित एव लोभ-वृक्ष-फलम् । चक्रधर आह-भोः अकारणमेतत् । दैव-वशात् सम्पद्यते नृणां शुभाशुभम् । उक्तं च- दुर्गस्त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैव-वशाद्विपन्नः ॥ ५.८५॥ तथा च- अन्धकः कुब्जकश्चैव त्रिस्तनी राज-कन्यका । त्रयोऽपन्यायतः सिद्धाः सम्मुखे कर्मणि स्थिते ॥ ५.८६॥ सुवर्ण-सिद्धिः प्राह-कथमेतत् ? सोऽब्रवीत्-

कथा ११ अन्धक-कुब्जक-त्रिस्तनी-कथा

अस्तत्र धरा-तल उत्तरा-पथे मधु-पुरं नाम नगरम् । तत्र मधुसेना नाम राजा बभूव । तस्य कदाचिद्विषय-सुखमनुभवतस्त्रिस्तनी कन्या बभूव । अथ तां त्रस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, यद्भोस्त्यज्यतामियं त्रस्तनी गत्वा दूरेऽरण्ये यथा कश्चिन् न जानाति । तच्छ्रुत्वा कञ्चुकिनः प्रोचुः-महाराज ज्ञायते यदनिष्ट-कारिणी त्रिस्तनी कन्या भवति । तथापि ब्राह्मणमाहूय प्रष्टव्याः, येन लोक-द्वयं न विरुध्यते, यतः- यः सततं परिपृच्छति श‍ृणोति सन्धारयतनिशम् । तस्य दिवाकर-किरणैर्नलिनीव विवर्धते बुद्धिः ॥ ५.८७॥ तथा च- पृच्छकेन सदा भाव्यं पुरुषेण विजानता । राक्षसेन्द्र-गृहीतोऽपि प्रश्नान् मुक्तो द्विजः पुरा ॥ ५.८८॥ राजा आह--कथमेतत् ? ते प्रोचुः-

कथा १२ चण्डकर्म-नाम-राक्षस-कथा

देव ! कस्मिंश्चिद्वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म । एकदा तेन भ्रमताटव्यां कश्चिद्ब्राह्मणः समासादितः । ततस्तस्य स्कन्धमारुह्य प्रोवाच-भो अग्रेसरो गम्यताम् । ब्राह्मणोऽपि भय-त्रस्त-मनास्तमादाय प्रस्थितः । अथ तस्य कमलोदर-कोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसमपृच्छत्-भोः ! किमेवं-विधौ ते पादावतिकोमलौ ? राक्षस आह-भोः ! व्रतमस्ति, नाहमार्द्र-पादो भूमिं स्पृशामि । ततस्तच्छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस्तत्-सरः प्राप्तः । ततो राक्षसेनाभिहितं-भोः ! यावदहं स्नानं कृत्वा देवतार्चन-विधिं विधायागच्छामि तावत् त्वयातः स्थानादन्यत्र न गन्तव्यम् । तथानुष्ठिते दिव्जश्चिन्तयामास-नूनं देवतार्चन-विधेरूर्ध्वं मामेष भक्षयिष्यति । तद्द्रुततरं गच्छामि, येनैष आर्द्र-पादो न मम पृष्ठमेष्यति । तथानुष्ठिते राक्षसो व्रत-भङ्ग-भयात् तस्य पृष्ठं न गतः । अतोऽहं ब्रवीमि-पृच्छकेन सदा भाव्यमिति । अथ तेभ्यस्तच्छ्रुत्वा-राजा द्विजान् आहूय प्रोवाच-भो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना, तत् किं तस्याः प्रतिविधानमस्ति, न वा ? हीनाङ्गी वाधिकाङ्गी वा या भवेत् कन्यका नृणाम् । भर्तुः स्यात् सा विनाशाय स्व-शील-निधनाय च ॥ ५.८९॥ या पुनस्त्रिस्तनी कन्या याति लोचन-गोचरम् । पितरं नाशतेव सा द्रुतं नात्र संशयः ॥ ५.९०॥ तस्मादस्या दर्शनं परिहरतु देवः । तथा यदि कश्चिदुद्वाहयति, तदेनां तस्मै दत्त्वा, देश-त्यागेन स नियोजयितव्यः इति । एवं-कृते लोक-द्वयाविरुद्धता भवति । अथ तेषां तद्वचनमाकर्ण्य स राजा पटह-शब्देन सर्वत्र घोषणामाज्ञापयामास-अहो ! त्रिस्तनीं राजकन्यां यः कश्चिदुद्वाहयति स सुवर्ण-लक्षमाप्नोति देश-त्यागं च । एवं तस्यामाघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न कश्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त-स्थान-स्थिता यत्नेन रक्ष्यमाणा तिष्ठति । अत्र तत्रैव नगरे कश्चिदन्धस्तिष्ठति । तस्य च मन्थरक-नामा कुब्जोऽग्रेसरो यष्टि-ग्राही । ताभ्यां तं पटह-शब्दमाकर्ण्य, मिथो मन्त्रितं-स्पृश्यतेऽयं पटहः । यदि कथमपि दैवात् कन्या लभ्यते । सुवर्ण-प्राप्तिश्च भवति, तथा सुखेन सुवर्ण-प्राप्त्या कालो व्रजति । अथ यदि तस्य दोषतो मृत्युर्भवति । तदा दारिद्र्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति । उक्तं च- लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः कान्तासङ्गः स्वजन-ममता दुःख-हानिर्विलासः । धर्मः शास्त्रं सुर-गुरु-मतिः शौचमाचार-चिन्ता पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति ॥ ५.९१॥ एवमुक्त्वान्धेन गत्वा, स पटहः स्पृष्टः । उक्तं च-भोः ! अहं तां कन्यामुद्वाहयामि, यदि राजा मे प्रयच्छति । ततस्तै राज-पुरुषैर्गत्वा राज्ञे निवेदितम्-देव ! अन्धेन केनचित् पटहः स्पृष्टः । तदत्र विषये देवः प्रमाणम् । राजा प्राह- अन्धो वा वधिरो वाथ कुष्टी वापन्त्यजोऽपि वा । परिगृह्णातु तां कन्यां सलक्षां स्याद्विदेशगः ॥ ५.९२॥ अथ राजादेशात् तै राज-पुरुषैस्तं नदी-तीरे नीत्वा सुवर्ण-लक्षेण समं विवाह-विधिना त्रिस्तनीं तस्मै दत्त्वा, जल-याने निधाय कैवर्ताः प्रोक्ताः-भो ! देशान्तरं नीत्वा कस्मिंश्चिदधिष्ठानेऽन्धः सपत्नीकः । कुब्जकेन सह मोचनीयः । तथानुष्ठिते विदेशमासाद्य कस्मिंश्चिदधिष्ठाने कैवर्त-दर्शिते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म । केवलमन्धः पर्यङ्के सुप्तस्तिष्ठति, गृह-व्यापारं मन्थरकः करोति । एवं गच्छता कालेन त्रिस्तन्या कुब्जकेन सह विकृतिः समपद्यत । अथवा साध्विदमुच्यते- यदि स्याच्छ्री-तलो वह्निश्चन्द्रमा दहनात्मकः । सुस्वादः सागरः स्त्रीणां तत्-सतीस्त्वं प्रजायते ॥ ५.९३॥ अथान्येद्युस्त्रिस्तन्या मन्थरकोऽभिहितः-भोः सुभग ! यदेषोऽन्धः कथञ्चित् व्यापाद्यते, तदावयोः सुखेन कालो याति । तदन्विष्यतां कुत्रचिद्विषम्, येनास्मै तत् प्रदाय सुखिनी भवामि । अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः । तं गृहीत्वा प्रहृष्ट-मना गृहमभ्येत्य तामाह-सुभगे ! लब्धोऽयं कृष्ण-सर्पः । तदेनं खण्डशः कृत्वा प्रभूत-शुण्ठ्यादिभिः संस्कार्यास्मै विकल-नेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राग्विनश्यति । यतोऽस्य मत्स्यामिषं सदा प्रियम् । एवमुक्त्वा मन्थरको बहिर्गतः । सापि प्रदीप्ते वह्नौ कृष्ण-सर्पं खण्डशः कृत्वा तक्र-स्थाल्यामाधाय गृह-व्यापाराकुला तं विकलाक्षं सप्रश्रयमुवाच-आर्य-पुत्र ! तवाभीष्टं मत्स्य-मांसं समानीतम् । यतस्त्वं सदैव तत् पृच्छसि । ते च मत्स्या वह्नौ पावनाय तिष्ठन्ति । तद्यावदहं गृह-कृत्यं करोमि, तावत् त्वं दर्वीमादाय क्षणमेकं तान् प्रचालय । सोऽपि तदाकर्ण्य हृष्ट-मनाः सृक्कणी परिलिहन् द्रुतमुत्थाय दर्वीमादाय प्रमथितुमारब्धः । अथ तस्य मत्स्यान् मथ्नतो विष-गर्भ-बाष्पेण संस्पृष्टं नील-पटलं चक्षुर्भ्यामगलत् । असावपन्धस्तं बहु-गुणं मन्यमानो विशेषान् नेत्राभ्यां बाष्प-ग्रहणमकरोत् । ततो लब्ध-दृष्टिर्जातो यावत् पश्यति, तावत् तक्र-मध्ये कृष्ण-सर्प-खण्डानि केवलानेवावलोकयति । ततो व्यचिन्तयत्-अहो, किमेतत् ? मम मत्स्यामिषं कथितमासीदनया । एतानि तु कृष्ण-सर्प-खण्डानि । तत् तावद्विजानामि सम्यक् त्रिस्तन्याश्चेष्टितम् । किं मम वधोपाय-क्रमः कुब्जस्य वा ? उताहो अन्यस्य वा कस्यचित् ? एवं विचिन्त्य स्वाकारं गूहयन्नन्धवत् कर्म करोति यथा पुरा । अत्रान्तरे कुब्जः समागत्य निःशङ्कतयालिङ्गन-चुम्बनादिभिस्त्रिस्तनीं सेवितुमुपचक्रमे । सोऽपन्धस्तमवलोकयन्नपि यावन् न किञ्चिच्छस्त्रं पश्यति, तावत् कोप-व्याकुल-मनाः पूर्ववच्छयनं गत्वा कुब्जं चरणाभ्यां सङ्गृह्य सामर्थ्यात् स्व-मस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडयत् । अथ कुब्ज-प्रहारेण तस्यास्तृतीयः स्तन उरसि प्रविष्टः । तथा बलान् मस्तकोपरि भ्रमणेन कुब्जः प्राञ्जलतां गतः । अतोऽहं ब्रवीमि-अन्धकः कुब्जकश्चैव (८४) इति । सुवर्णसिद्धिराह-भोः सत्यमेतत् । दैवानुकूलतया सर्वं कल्याणं सम्पद्यते । तथापि पुरुषेण सतां वचनं कार्यम् । पुनरेवमेव वर्तितव्यम् । अथ एवमेव यो वर्तते, स त्वमिव विनश्यति । तथा च- एकोदराः पृथग्ग्रीवा अन्यान्य-फल-भक्षिणः । असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ॥ ५.९४॥ चक्रधर आह-कथमेतत् ? सोऽब्रवीत्-

कथा १३ भारुण्ड-पक्षि-कथा

कस्मिंश्चित् सरोवरे भारुण्ड-नामा पक्षी एकोदरः पृथग्-ग्रीवः प्रतिवसति स्म । तेन च समुद्र-तीरे परिभ्रमता कञ्चित् फलममृत-कल्पं तरङ्ग-क्षिप्तं सम्प्राप्तम् । सोऽपि भक्षयन्न् इदमाह-अहो ! बहूनि मयामृत-प्रायाणि समुद्र-कल्लोलाहृतानि फलानि भक्षितानि । परमपूर्वोऽस्यास्वादः । तत् किं पारिजात-हरिचन्दन-तरु-सम्भवम् ? किं वा, किञ्चिदमृत-मय-फलमिदमव्यक्तेनापि विधिनापातितम् । एवं तस्य ब्रुवतो द्वितीय-मुखेनाभिहितम्-भो, यदेवं तन् ममापि स्तोकं प्रयच्छ, येनाहमपि जिह्वा-सौख्यमनुभवामि । ततो विहस्य प्रथम-वक्त्रेणाभिहितमावयोस्तावदेकमुदरम् । एका तृप्तिश्च भवति । ततः किं पृथग्भक्षितेन ? वरमनेन शेषेण प्रिया तोष्यते । एवमभिधाय तेन शेषं भारुण्ड्याः प्रदत्तम् । सापि तदास्वाद्य प्रहृष्टतमालिङ्गन-चुम्बन-सम्भावनाद्यनेक-चाटु-परा च बभूव । द्वितीयं मुखं तद्दिनादेव प्रभृति सोद्वेगं सविषादं च तिष्ठति । अथान्येद्युर्द्वितीय-मुखेन विष-फलं प्राप्तम् । तद्दृष्ट्वापरमाह-भो निस्त्रिंश ! पुरुषाधम ! निरपेक्ष ! मया विष-फलमासादितम् । तत् तवापमानाद्भक्षयामि । अपरेणाभिहितम्-मूर्ख ! मा मैवं कुरु । एवं कृते द्वयोरपि विनाशो भविष्यति । अथैवं वदता तेनापमानेन तत् फलं भक्षितम् । किं बहुना, द्वावपि विनष्टौ । अतोऽहं ब्रवीमि-एकोदराः पृथग्-ग्रीवाः (९२) इति । चक्रधर आह-सत्यमेतत् । तद्गच्छ गृहम् । परमेकाकिना न गन्तव्यम् । उक्तं च- एकः स्वादु न भुञ्जीत एकश्चार्थान् न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ ५.९५॥ अपि च- अपि कापुरुषो मार्गे द्वितीयः क्षेम-कारकः । कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥ ५.९६॥ सुवर्ण-सिद्धिः प्राह-कथमेतत् ? सोऽब्रवीत्-

कथा १४ ब्राह्मण-कर्कटक-कथा

कस्मिंश्चिदधिष्ठाने ब्रह्मदत्त-नामा ब्राह्मणः प्रतिवसति स्म । स च प्रयोजन-वशाद्ग्रामं प्रस्थितः स्व-मात्राभिहितः, यद्वत्स ! कथमेकाकी व्रजसि ? तदन्विष्यतां कश्चिद्द्वितीयः सहायः । स आह-अम्ब ! मा भैषीः । निरुपद्रवोऽयं मार्गः । कार्य-वशादेकाकी गमिष्यामि । अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थ-वाप्याः सकाशात् कर्कटमादाय मात्राभिहितं-वत्स, अवश्यं यदि गन्तव्यम् । तदेष कर्कटोऽपि सहायो भवतु । तदेनं गृहीत्वा गच्छ । सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्यां न सङ्गृह्य कर्पूर-पुटिका-मध्ये निधाय, पात्र-मध्ये संस्थाप्य शीघ्रं प्रस्थितः । अथ गच्छन् ग्रीष्मोष्मणा सन्तप्तः कञ्चिन् मार्गस्थं वृक्षमासाद्य, तत्रैव प्रसुप्तः । अत्रान्तरे वृक्ष-कोटरान् निर्गत्य सर्पस्तत्-समीपमागतः । स चाभ्यन्तर-गतां कर्पूर-पुटिकामतिलौल्यादभक्षयत् । सोऽपि कर्कटस्तत्रैव स्थितः सन् सर्प-प्राणानपाहरत । ब्राह्मणेऽपि यावत् प्रबुद्धः पश्यति, तावत् समीपे मृत-कृष्ण-सर्पो निज-पार्श्वे कर्पूर-पुटिकोपरि स्थितस्तिष्ठति । तं दृष्ट्वा व्यचिन्तयत्-कर्कटेनायं हतः इति । प्रसन्नो भूत्वाब्रवीच्च-भोः ! सत्यमभिहितं मम मात्रा यत् पुरुषेण कोऽपि सहायः कार्यः । नैकाकिना गन्तव्यम् । यतो मया श्रद्धा-पूरित-चेतसा तद्वचनमनुष्ठितं तेनाहं कर्कटेन सर्व-व्यापादनाद्रक्षितः । अथवा साध्विदमुच्यते- क्षीणः श्रयति शशी रविं ऋद्धो वर्धयति पयसां नाथम् । अन्ये विपदि सहाया धनिनां श्रियमनुभवन्तन्ये ॥ ५.९७॥ मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ ५.९८॥ एवं श्रुत्वा सुवर्णसिद्धिस्तमनुज्ञाप्य स्वगृहं प्रति निवृत्तः । इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे अपरीक्षित-कारकं नाम पञ्चमं तन्त्रं समाप्तम् ॥५॥ यदपेवं तथापि त्वं दर्शय तं चौरसिंहं यथा व्यापादयामि । Alt यः पश्यति स पश्यति Alt राज-पुरुषैः Alt देवशक्ति-कथा The numbering of stories 8 onwards in 4th tantra needs to be checked. viShNusharman: pa~nchatantra data entry: jan brzezinski contribution: jan brzezinski date of this version: 2020-07-31 source: - ramChandra jha, 6th edition, varanasi : Chowkhamba vidyabhavan, 1991. (vidyabhavan sanskrit grantha mala, 17) also consulted: ed. by m.r. kale. delhi : motilal banarsidass, reprint. 1991. publisher: Gottingen register of electronic texts in indian languages (gretil), sub Gottingen licence: this e-text was provided to gretil in good faith that no copyright rights have been infringed. if anyone wishes to assert copyright over this file, please contact the gretil management at gretil(at)sub(dot)uni-goettingen(dot)de. the file will be immediately removed pending resolution of the claim. distributed under a creative commons attribution-noncommercial-sharealike 4.0 international license. स्त्रुच्तुरे ओफ़् रेफ़ेरेन्चेस्: अ रेफ़ेरेन्चे इस् अस्सेम्ब्लेद् चोन्सिस्तिन्ग् ओफ़् - अ प्रग्मतिच् अब्ब्रेविअतिओन् ओफ़् थे तित्ले: पञ्चतन्त्र = , - थे नुम्बेर् ओफ़् थे इन् अरबिच् नुमेरल्स्, - थे नुम्बेर् ओफ़् थे वेर्से इन् अरबिच् नुमेरल्स्। notes: this file has been created by mass conversion of gretil.as sanskrit corpus from vispancutm. due to the heterogeneity of the sources the header markup might be suboptimal. for the sake of transparency the header of the legacy file is documented in the note element below: visnusarma: panchatantra (version 1.01) based on the ed. by ramChandra jha, 6th edition, varanasi : Chowkhamba vidyabhavan, 1991. (vidyabhavan sanskrit grantha mala, 17) note: There are considerable differences in various editions of the Panchatantra. I have also consulted (ed.) M.R. Kale. Delhi : Motilal Banarsidass, reprint. 1991 (original 1911), but there are a number of stories and verses unique to each. Eventually, a revised version based on Kosambi's 1949 critical edition should be prepared.
% Text title            : panchatantra tantra
% File name             : panchatantra.itx
% itxtitle              : pancatantram
% engtitle              : Panchatantra by Vishnusharman
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : viShNusharman
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski of Gaudiya Grantha Mandira
% Description-comments  : 1. mitrabhedaH 2. mitrasamprAptiH 3. kAkolUkIyam 4. labdhapraNAsham 5. aparIkShitakArakam
% Indexextra            : (Scans, Scan, Stories, Text)
% Acknowledge-Permission: https://grantha.jiva.org The Gaudiya Grantha Mandira
% Latest update         : January 13, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org