% Text title : Prapanchasara Tantra % File name : prapanchasAratantraH.itx % Category : major\_works, shankarAchArya, vedanta, tantra % Location : doc\_z\_misc\_major\_works % Author : Shankaracharya % Proofread by : Ankur Nagpal ankurnagpal108 at gmail.com % Translated by : Ankur Nagpal % Latest update : June 28, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Prapancha Sara Tantra ..}## \itxtitle{.. prapa~nchasAratantraH ..}##\endtitles ## || श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतः प्रपञ्चसारतन्त्रः ॥ \section{|| prathamaH paTalaH ||} अकचटतपयाद्यैः सप्तभिर्वर्णवर्गइ\- रिवरचितमुखबाहापादमध्याख्यहृत्का । सकलजगदधीशा शाश्वता विश्वयोनिर् इवतरतु परिशुद्धिं चेतसः शारदा वः ॥ 1\.1॥ अथाभवन्ब्रह्महरीश्वराख्याः पुरा प्रधानात्प्रलयावसाने । गुणप्रभिन्ना जगतोऽस्य सृष्टि\- स्थितिक्षयस्पष्टनिविष्टचेष्टाः ॥ 1\.2॥ स्वनिष्पत्तिं च कृत्यं च ते विचिन्त्य समाविदन् । वक्तारमजमव्यक्तमरूपं मायिनं विभुम् ॥ 1\.3॥ मूत्र्याभासेन दुग्धाब्धौ झषशङ्खसमाकुले । मरुत्सङ्घट्टनोत्कीर्णलहरीकणशीतले ॥ 1\.4॥ उद्यदादित्यकिरणप्रशान्तशिशिरोदये । पूर्णचन्द्रकरामर्शप्रतिक्षुब्धजलाशये ॥ 1\.5॥ अनन्तभोगे विमले फणायुतविराजिते । शयितं शार्ङ्गिणं शर्वशौरिपद्मभुवस्तदा ॥ 1\.6॥ तुष्टुवुर्हृष्टमनसो विष्टरश्रवसं विभुम् । सूक्तिभिः स्तुतिभिः प्रीतः स्वमूर्ति स व्यदर्शयत् ॥ 1\.7॥ नीलोत्पलदलप्रख्यां नीलकुञ्चितमूर्धजाम् । अष्टमीचन्द्रविभ्राजल्ललाटामायतभ्रुवम् ॥ 1\.8॥ रक्तारविन्दनयनामुन्नसीमरुणाधराम् । मन्दस्मिताधरमुखीं लसन्मकरकुण्डलाम् ॥ 1\.9॥ कम्बुग्रीवां पृथुद्व्यंसविसरद्भुजमण्डलाम् । अनेकरत्नप्रत्युप्तवलयाङ्गदमुद्रिकाम् ॥ 1\.10॥ हारतारावलीराजत्पृथूरोव्योममण्डलाम् । कौस्तुभोद्भासितोरस्कां श्रीवत्सद्युतिदीपिताम् ॥ 1\.11॥ लसदौदरिकाबन्धभास्वरां सम्भृतोदरीम् । गम्भीरनाभिं विपुलजघनां पीतवाससम् ॥ 1\.12॥ पृथुवृत्तोरुमापूर्णजानुमण्डलबन्धुराम् । वृत्तजङ्घां गूढगुल्फां प्रपदाजितकच्छपाम् ॥ 1\.13॥ तनुदीर्घाङ्गुलीभास्वन्नखराजिविराजिताम् । चक्रस्वस्तिकशङ्खाब्जध्वजाज्र्तिपदद्वयाम् ॥ 1\.14॥ तां दृष्ट्वा तरलात्मानो विध्यधोक्षजशङ्कराः । अतिष्ठन्नितिकर्तव्यमूढास्तत्राब्रवीदजः ॥ 1\.15॥ स्वामिन्प्रसीद विश्वेश के वयं केन भाविताः । किम्मूलाः किङ्क्रियाः सर्वमस्मभ्यं वक्तुमर्हसि ॥ 1\.16॥ इति पृष्टः परं ज्योतिरुवाच प्रमिताक्षरम् । यूयमक्षरसम्भूताः सृष्टिस्थित्यन्तहेतवः ॥ 1\.17॥ तैरेव विकृतिं यातास्तेषु वो जायते लयः । इति तस्य वचः श्रुत्वा तमपृच्छत्सरोजभूः ॥ 1\.18॥ अक्षरं नाम किं नाथ कुतो जातं किमात्मकम् । इति पृष्टो हरिस्तेन सरोजोदरयोनिना ॥ 1\.19॥ मूलार्णमर्णविकृतीर्विकृतेर्विकृतीरपि । तत्प्रभिन्नानि मन्त्राणि प्रयोगांश्च पृथग्विधान् ॥ 1\.20॥ वैदिकांस्तान्त्रिकांश्चैव सर्वानित्थमुवाच ह । प्रकृतिः पुरुषश्चेति नित्यौ कालश्च सत्तम ॥ 1\.21॥ अणोरणीयसी स्थूलत्स्थूला व्याप्तचराचरा । आदित्येन्द्वादितेजोमद्यद्यत्तत्तन्मयी विभुः ॥ 1\.22॥ न श्वेतरक्तपीतादिवर्णैर्निर्धार्य सोच्यते । न गुणेषु न भूतेषु विशेषेण व्यवस्थिता ॥ 1\.23॥ अन्तरान्तर्बहिश्चैव देहिनां देहपूरणी । स्वसंवेद्यस्वरूपा सा दृश्या देशिकर्दिशतैः ॥ 1\.24॥ ययाकाशस्तमो वापि लब्धा या नोपलभ्यते । पुन्नपुंसकयोस्तुल्याप्यङ्गनासु विशिष्यते ॥ 1\.25॥ प्रधानमिति यामाहुर्या शक्तिरिति कथ्यते । या युष्मानपि मां नित्यमवष्टभ्यातिवर्तते ॥ 1\.26॥ साहं यूयं तथैवान्यद्यद्वेद्यं तत्तु सा स्मृता । प्रलये व्याप्यते तस्यां चराचरमिदं जगत् ॥ 1\.27॥ सैव स्वां वेत्ति परमा तस्या नान्योऽस्ति वेदिता । सा तु कालात्मना सम्यङ्मयैव ज्ञायते सदा ॥ 1\.28॥ लवादिप्रलयान्तोऽयं कालः प्रस्तूयते ह्यज । नलिनीपत्नसंहत्यां सूक्ष्मसूच्यभिवेधने ॥ 1\.29॥ दले दले तु यः कालः स कालो लववाचकः । लवैस्त्रुटिः स्यात्त्रिंशद्भिः कलां तावत्त्रुटिं विदुः ॥ 1\.30॥ काष्ठा तावत्कला ज्ञेया तावत्काष्ठो निमेषकः । सोऽङ्गुलिस्फोटतुल्यश्च मात्राष्टाभिस्तु तैः स्मृता ॥ 1\.31॥ कालेन यावता स्वीयो हस्तः स्वं जानुमण्डलम् । पर्येति मात्रा सा तुल्या स्वयैकश्वासमात्रया ॥ 1\.32॥ षष्ट्युत्तरैस्तु त्रिशतैर्निश्वासैर्नाडिका स्मृता । द्विनाडिका मुहूर्तः स्यात्त्रिंशद्भिस्तैरर्हिनशम् ॥ 1\.33॥ त्रिंशद्भिरप्यहोरात्रैर्मासो द्वादशभिस्तु तैः । संवत्सरो मानुषोऽयमहोरात्रं दिवौकसाम् ॥ 1\.34॥ तथा दिव्यैरहोरात्रैस्त्रिशतैः षष्टिसंयुतैः । दिव्यः संवत्सरो ज्ञेयो दिव्यैः संवत्सरैस्तु तैः ॥ 1\.35॥ भवेद्वादशसाहस्रैर्भिन्नैरेकं चतुर्युगम् । तैः सहस्रैः शतानन्द तवैकं दिनमिष्यते ॥ 1\.36॥ तावती तव रात्रिश्च कथिता कालवेदिभिः । तथाविधैरहोरात्रैंस्त्रिशद्भिर्मासमृच्छति ॥ 1\.37॥ तथाविधैद्र्वादशभिर्मासैरब्दस्तव स्मृतः । तथाविधानामब्दानां शतं त्वमपि जीवसि ॥ 1\.38॥ तवायुर्मम निःश्वासः कालेनैवं प्रचोद्यते । स जानाति विपाकांश्च तस्यां सम्यग्व्यवस्थितान् ॥ 1\.39॥ सोऽन्वीक्ष्य त्वादृशामायुः परिपाकं प्रदास्यति । प्रकृतेश्च क्वचित्कालो विकृतिं प्रतिपादयेत् ॥ 1\.40॥ सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः सन्निधेस्तथा । विचिकीर्षुर्घनीभूत्वा क्वचिदभ्येति बिन्दुताम् ॥ 1\.41॥ कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा । स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिष्यते ॥ 1\.42॥ स बिन्दुनादबीजत्वभेदेन च निगद्यते । बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मको भवेत् ॥ 1\.43॥ स रवः श्रुतिसम्पन्नैः शब्दब्रह्मेति कथ्यते । तद्विस्तारप्रकारोऽयं यथा वक्ष्यामि साम्प्रतम् ॥ 1\.44॥ अव्यक्तादन्तरुदितविभेदगहनात्मकम् । महन्नाम भवेत्तत्त्वं महतोऽहङ्कृतिस्तथा ॥ 1\.45॥ भूतादिकवैकारिकतैजसभेदक्रमादहङ्कारात् । कालप्रेरितया गुणघोषयुजा शब्दसृष्टिरथ शक्त्या ॥ 1\.46॥ शब्दाद्व्योम स्पर्शतस्तेन वायु\- स्ताभ्यां रूपाद्वह्निरेतै रसाच्च । आपस्त्वेभिर्गन्धतोऽभूद्धराद्या भूताः पञ्च स्युर्गुणानां क्रमेण ॥ 1\.47॥ खमपि सुषिरचिह्नमीरणः स्या\- च्चलनपरः परिपाकवान्कृशानुः । जलमपि रसवद्घना धरा ते सितशितिपाटलशुभ्रपीतभासः ॥ 1\.48॥ वृत्तं व्योम्नो बिन्दुषट्काञ्चितं तद्\- वायोरग्नेः स्वस्तिकोद्यत्त्रिकोणम् । अब्जोपेतार्धेन्दुमद्बिम्बमाप्यं स्याद्यज्ञोद्यच्चातुरश्रं धरायाः ॥ 1\.49॥ निवृत्तिसंज्ञा च तथा प्रतिष्ठा विद्याह्वया शान्तिसशान्त्यतीते । स्युः शक्तयः पञ्च धरादिभूत\- प्रोत्थाः क्रमान्नादकलादिभूताः ॥ 1\.50॥ पुटयोरुभयोश्च दण्डसंस्था पृथिवी तोयमधः कृशानुरूध्र्वम् । पवनस्त्वथ पाश्र्वगोऽपि मध्ये गगनं भूतगतिस्तनूद्भवेयम् ॥ 1\.51॥ व्योम्नि मरुदत्र दहनस्तत्रापस्तासु संस्थिता पृथिवी । सचराचरात्मकानि च तस्यां जातानि सर्वभूतानि ॥ 1\.52॥ श्रोत्रत्वगक्षिजिह्वाघ्राणान्यपि चेन्द्रियाणि बुद्धेः स्युः । वाक्पाणिपादपायूपस्थानि च कर्मसंज्ञानि तथा ॥ 1\.53॥ वचनादाने सगती सविसर्गानन्दकौ च सम्प्रोक्ताः । वागाद्यर्थाः समना बुद्धिरहज्ररश्चित्तमपि करणम् ॥ 1\.54॥ भूतेन्द्रियेन्द्रियार्थैरुद्दिष्टस्तत्त्वपञ्चविंशतिकः । व्यानन्दकैश्च तैरपि तत्त्वचतुर्विंशतिस्तथा प्रोक्ताः ॥ 1\.55॥ करणोपेतैरेतैस्तत्त्वान्युक्तानि रहितवचनाद्यैः । भूतानीन्द्रियदशकं समनः प्रोक्तो विकारषोडशकः ॥ 1\.56॥ अव्यक्तमदहङ्कृतिभूतानि प्रकृतयः स्युरष्टौ च । तन्मात्राहङ्काराः समहान्तः प्रकृतिविकृतयः सप्त ॥ 1\.57॥ सत्त्वं रजस्तम इति सम्प्रोक्ताश्च त्रयोगुणास्तस्याः । तत्सम्बन्धाद्विकृतैर्भेदत्रितयैस्ततं जगत्सकलम् ॥ 1\.58॥ देवाः सश्रुतयः स्वराः समरुतो लोकाश्च वैश्वानराः कालाः शक्तियुतास्त्रिवर्गसहितास्तिस्रस्तथा वृत्तयः । नाड्योऽन्यच्च जगत्त्रयेऽत्र नियतं यद्वस्तु सम्बध्यते विश्वेषां स्थितये चरन्त्यविरतं सूर्येन्दुवैश्वानराः ॥ 1\.59॥ एष सर्गः समुत्पन्न इत्थं विश्वं प्रतीयते । विश्वप्रतीतौ हि यतः प्रपञ्चस्त्ववगम्यते ॥ 1\.60॥ शब्दब्रह्मेति यत्प्रोक्तं तदुद्देशः प्रवत्र्यते । अतः परमवाच्यं हि स्वसंवेद्यस्वरूपतः ॥ 1\.61॥ शब्दब्रह्मेति शब्दावगम्यमर्थं विदुर्बुधाः । स्वतोऽर्थानवबोधत्वात्प्रोक्तो नैतादृशो रवः ॥ 1\.62॥ स तु सर्वत्र संस्यूतो जाते भूताकरे पुनः । आविर्भवति देहेषु प्राणिनामर्थविस्मृतः ॥ 1\.63॥ प्रकृतौ कालनुन्नायां गुणान्तःकरणात्मनि । देहश्चतुर्विधो ज्ञेयो जन्तोरुत्पत्तिभेदतः ॥ 1\.64॥ औद्भिदः स्वेदजोऽण्डोत्थश्चतुर्थस्तु जरायुजः । उद्भिद्य भूमिमुद्गच्छत्यौद्भिदः स्थावरस्तु सः ॥ 1\.65॥ निर्दष्टस्कन्धविटपपत्रपुष्पफलादिभिः । पञ्चभूतात्मकः सर्वः क्ष्मामधिष्ठाय जायते ॥ 1\.66॥ अम्बुयोन्यग्निपवननभसां समवायतः । स्वेदजः स्विद्यमानेभ्यो भूवह्न्यद्भ्यः प्रजायते ॥ 1\.67॥ यूकमत्कुणकीटाणुस्त्रुट्याद्याः क्षणभङ्गुराः । अण्डजो वर्तुलीभूताच्छुक्लशोणितसम्पुटात् ॥ 1\.68॥ कालेन भिन्नात्पूर्णात्मा निर्गच्छन्प्रक्रमिष्यति । अहिगोधावयोभेदशिंशुमारादिकश्च सः ॥ 1\.69॥ जरायुजस्तु ग्राम्यातः क्रियातः स्त्र्यतिसम्भवः । स जायते चतुर्विंशत्तत्त्वसंयुक्तदेहवान् ॥ 1\.70॥ स्वस्थानतश्च्युताच्छुक्लाद्बिन्दुमादाय मारुतः । गर्भाशयं प्रविशति यदा तुल्यं तदापरः ॥ 1\.71॥ आर्तवात्परमं बीजमादायास्याश्च मूलतः । यदा गर्भाशयं नेष्यत्यथ सम्मिश्रयेन्मरुत् ॥ 1\.72॥ मायीयं नाम योषोत्थं पौरुषं कार्मणं मलम् । आणवं नाम सम्पृक्तं मिलितं तन्मलद्वयम्.73॥ सूक्ष्मरूपाणि तत्त्वानि चतुर्विंशन्मलद्वये । तत्र युक्तिनयत्याशु ततस्तद्गर्भमारुतः ॥ 1\.74॥ सङ्क्षोभ्य संवर्धयति तन्मलं शोणिताधिकम् । स्त्री स्याच्छुक्लाधिकं ना स्यात्समभागं नपुंसकम् ॥ 1\.75॥ स्वर्गाभिर्मरुदग्न्यद्भिः क्लेद्यते क्वाथ्यते च तत् । सान्द्रीभूतं तदह्नैव मातुरङ्गुष्ठसम्मितम् ॥ 1\.76॥ आयामि बुद्बुदाकारं परेऽहनि विजृम्भते । पक्षेण चतुरश्रं स्यान्मातुर्भुक्तरसात्मवत् ॥ 1\.77॥ मिलितादपि तस्मात्तु पृथगेव मलद्वयात् । किट्टभूतद्वयं पूर्वं बीजयुग्मं समुन्नमेत् ॥ 1\.78॥ ऊध्र्वं तु मरुता नुन्नं तस्मादपि फलद्वयात् । उभयात्मिक्यधोवृत्ता नाडी दीर्घा भवदृजुः ॥ 1\.79॥ अवाङ्मुखी सा तस्याश्च भवेत्पक्षद्वये द्वयम् । नाड्योस्तत्सन्धिबन्धाः स्युः सप्तान्या नाडयो मताः ॥ 1\.80॥ ततो या प्रथमा नाडी सा सुषुम्नेति कथ्यते । या वामेडेति सा ज्ञेया दक्षिणा पिङ्गला स्मृता ॥ 1\.81॥ या वाममुष्कसम्बन्धा सा श्लिष्यन्ती सुषुम्नया । दक्षिणं वृक्कमाश्रित्य धनुर्वक्रा हृदि स्थिता ॥ 1\.82॥ वामांसजत्र्वन्तरगा दक्षिणां नाडिकामियात् । तथा दक्षिणमुष्कोत्था नाडी या वामरन्ध्रगा ॥ 1\.83॥ अन्या धमन्यो याः प्रोक्ता गान्धारीहस्तिजिह्विका । सपूषालम्बुषा चैव यशस्विन्यपि शङ्खिनी ॥ 1\.84॥ कुहूरिति च विद्वद्भिः प्रधाना व्यापिकास्तनौ । काचिन्नाडी बहिर्वक्त्रा या मातुर्हृदि बध्यते ॥ 1\.85॥ यथा तत्पुष्टिमाप्नोति केदार इव कुल्यया । मातुराहाररसजैर्धातुभिः पुष्यते क्रमात् ॥ 1\.86॥ क्रमवृद्धौ परञ्ज्योतिष्कला क्षेत्रज्ञतामियात् । सक्षेत्रज्ञं मलं तत्तु सभूतं सगुणं पुनः ॥ 1\.87॥ सदोषं दूष्यसम्पन्नं जन्तुरित्यभिधीयते । फलकोशद्वयं तत्तु व्यक्तं पुंसो न तु स्त्रियः ॥ 1\.88॥ नपुंसकस्य किञ्चित्तु व्यक्तिरत्रोपलक्ष्यते । मध्यस्थायाः सुषुम्नायाः पर्वपञ्चकसम्भवाः ॥ 1\.89॥ शाखोपशाखतां प्राप्ताः सिरालक्षत्रयात्परम् । अर्धलक्षमिति प्राहुः शरीरार्थविशारदाः ॥ 1\.90॥ तद्भेदांश्च बहूनाहुस्ताभिः सर्वाभिरेव च । व्याप्नोति सर्वतो वायुर्येन देहः प्रवत्र्यते ॥ 1\.91॥ देहेऽपि मूलाधारे तु समुदेति समीरणः । नाडीभ्यामस्तमभ्येति घ्राणतो द्विषडङ्गुले ॥ 1\.92॥ अहोरात्रमिनेन्दुभ्यमूध्र्वाधोवृत्तिरुच्यते । वामदक्षिणनाडीभ्यां स्यादुदग्दक्षिणायनम् ॥ 1\.93॥ अत्रापि चेतनायतोरागतिं बहुधा विदुः । रेतःशोणितजं प्राहुरेकेऽन्ये मातुराहृतात् ॥ 1\.94॥ आहाराद्रसजं प्राहुः केचित्कर्मफलं विदुः । कश्चिदस्य परं धाम्नो व्याप्तिमेव विवक्षति ॥ 1\.95॥ कश्चित्कर्मप्रकारज्ञः पितुर्देहात्मनासकृत् । सम्बध्य मथनोद्रेकविधिना शुक्लधातुतः ॥ 1\.96॥ तत्परन्धाम सौजस्कं सङ्क्रान्तं मारुतेन तु । ब्रूते रक्तव्यतिकृताद्दीपाद्दीपान्तरं यथा ॥ 1\.97॥ कश्चित्तु भौतिकव्याप्ते जन्मकाले वपुष्यथ । कुतश्चिदेत्य जीवात्मा निष्पन्न इति शंसति ॥ 1\.98॥ बहुना किं पुनः पुंसः सान्निध्यात्प्रविजृम्भिता । प्रकृतिर्गुणसम्भिन्ना त्रिदोषात्मा महीयसी ॥ 1\.99॥ पञ्चभूतमयी सप्तधातुभिन्ना च भौतिकैः । पञ्चभिश्च गुणैर्युक्ता पञ्चेन्द्रियविचारिणी ॥ 1\.100॥ पञ्चेन्द्रियार्थगा भूयः पञ्चबुद्धिप्रभाविनी । पञ्चकर्मेन्द्रियगता पञ्चत्वादाप्रवर्तते ॥ 1\.101॥ परेण धाम्ना समनुप्रबद्धा मनस्तदा सा तु महाप्रभावा । यदा तु सङ्कल्पविकल्पकृत्या यदा पुर्निनश्चिनुते तदा सा ॥ 1\.102॥ स्याद्बुद्धिसंज्ञा च यदा प्रवेत्ति ज्ञातारमात्मानमहङ्कृतिः स्यात् । तदा यदा सा त्वभिलीयतेऽन्त\- श्चित्तं च निर्धारितमर्थमेषा ॥ 1\.103॥ यदा स्वयं व्यञ्जयितुं यतेत महीयसी सा करणैः क्रमेण । तदा तु बिन्दुस्फुटनोद्भवस्य रवस्य सम्यक्प्रविजृम्भितं स्यात् ॥ 1\.104॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे प्रथमः पटलः ॥ \chapter{|| dvitIyaH paTalaH ||} अथ व्यवस्थिते त्वेवं मासात्पक्षाद्दिनादपि । मुहूर्तान्नाडिकायाश्च क्षणादपि च वर्धते ॥ 2\.1॥ जन्तुः षडङ्गी पूर्वे स्याच्छिरः पादौ करावपि । अन्तराधिश्चेति पुनः षडङ्गेषु प्रवर्तते ॥ 2\.2॥ अक्षिनासास्यकर्णभ्रूकपोलचिबुकादिकम् । प्रकोष्ठकोर्परांसाद्यं कट्यूरूप्रपदादिकम् ॥ 2\.3॥ उरः कुक्षिस्तनाद्यं च ततः सर्वाङ्गवान्विभुः । कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ॥ 2\.4॥ प्रसूतिसमये सोऽथ जनित्रीं क्लेशयन्मुहुः । संवृतास्यसुषुम्नाख्योऽवाङ्मुखोऽनिलचोदितः ॥ 2\.5॥ तस्यां ग्रहिण्यां शकृतिमग्नवक्त्राक्षिनासिकः । पुराकृतानां पापानामयुतं संस्मरन्मुहुः ॥ 2\.6॥ तस्याः कायाग्निना दग्धः क्लेदैः क्लिन्नाङ्गबन्धनः । प्रत्युद्गारपरीतश्च तत्पायुद्वारगोचरः ॥ 2\.7॥ तदा प्रक्षुभितैः स्वीयवायुभिर्दशतां गतैः । सम्पिण्डितशरीरस्तु मोक्षमेव किलेच्छति ॥ 2\.8॥ प्राणाद्या वायवस्तत्र पूर्वमेव कृतास्पदाः । परस्परमपानश्च प्राणश्च प्रतिबध्यते ॥ 2\.9॥ प्रयात्यूध्र्वं यदा प्राणस्तदापानोप्यधस्तथा । यदा समानः कायाग्नि सन्धुक्षयति पाचितुम् ॥ 2\.10॥ तदा तत्पाकमुक्तं तु रसमादाय धावति । व्यानो जन्तोस्तु तद्देहमापादतलमस्तकम् ॥ 2\.11॥ उदानः प्राणसहितो निमेषोन्मेषकारकः । उद्गारकारको नाग उन्मीलयति कूर्मकः ॥ 2\.12॥ क्षुत्कृत्कृकलो देवदत्तो जृम्भणकर्मकृत् । धनञ्जयाख्यो deha.asminkuryAdbahuvidhAnravAn || 2\.13|| स तु लौकिकवायुत्वान्मृतं च न विमुञ्चति । इत्यमी मारुताः प्रोक्ता दश देहाधिगामिनः ॥ 2\.14॥ वह्नयश्च दशान्ये स्युस्तेषां सप्त तु धातुगाः । त्रयस्त्रिदोषगाः प्रोक्ताः स्वेदक्लेदान्त्रगाश्च ते ॥ 2\.15॥ त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः । ते दूष्याः कफपित्तेरा दोषास्तत्प्रेरको मरुत् ॥ 2\.16॥ समवायी स विश्वात्मा विश्वगो विश्वकर्मकृत् । स दोषो वा स वा दूष्यः क्रियातः सम्प्रधार्यते ॥ 2\.17॥ बुभुक्षा च पिपासा च शोकमोहौ जरामृती । षडूर्मयः प्राणबुद्धिदेहधर्मे व्यवस्थिताः ॥ 2\.18॥ मज्जास्थिस्नायवः शुक्लाद्रक्तात्त्वङ्मांसशोणिताः । इति षाट्कौशिकं नाम देहे भवति देहिनाम् ॥ 2\.19॥ रसादितः क्रमात्पाकः शुक्लान्तेषु तु धातुषु । शुक्लपाकात्स्वयं भिद्येदोजो नामाष्टमी दशा ॥ 2\.20॥ क्षेत्रज्ञस्य तदोजस्तु केवलाश्रयमिष्यते । यथा स्नेहः प्रदीपस्य यथाभ्रम्रशनित्विषः ॥ 2\.21॥ बहुद्वारेण कुम्भेन संवृतस्य हविर्भुजः । यथा तेजः प्रसरति समीपालोकशक्तिमत् ॥ 2\.22॥ तथादेहावृतस्यापि क्षेत्रज्ञस्य महात्विपः । इन्द्रियैः सम्प्रवर्तन्ते स्वं स्वमर्थग्रहं प्रति ॥ 2\.23॥ नभः श्रोत्रेऽनिलश्चर्मण्यग्निश्चक्षुष्यथो रसः । जिह्वायामवनिघ्र्राण इत्थमर्थप्रवर्तनम् ॥ 2\.24॥ यदा पित्तं मरुन्नुन्नं विलीनं प्रविलापयेत् । धातूंस्तदा क्रमाद्रक्तं लसिकां द्रावयेत्क्षणात् ॥ 2\.25॥ द्रुता सा तु लसीकाह्वा रोमकूपैः प्रवर्तते । बहिः सर्वत्र कणशस्तदा स्वेदः प्रतीयते ॥ 2\.26॥ यदा कफो मरुत्पित्तं नुन्नोमीन प्रवर्तते । ऊध्र्वीभूतं दृढो बाष्पं प्रसेकं च प्रवर्तयेत् ॥ 2\.27॥ कफात्मिकास्तु विकृतीः कर्णशष्कुलिपूर्विकाः । गण्डमालादिका वापि कुर्याज्जन्तोस्तु कर्मजाः ॥ 2\.28॥ ग्रहणी नाम सा पात्री प्रसृताञ्जलिसन्निभा । अधस्तस्याः प्रधानाग्निः स समानेन नुद्यते ॥ 2\.29॥ तस्याधस्तात्त्रिकोणाभं ज्योतिराधारमुत्तमम् । विद्यते स्थानमेतद्धि मूलाधारं विदुर्बुधाः ॥ 2\.30॥ अथाहृतं षड्रसं वाप्याहारं कण्ठमार्गगम् । श्लेष्मणानुगतं तस्य प्रभावान्मधुरीभवेत् ॥ 2\.31॥ तत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः । षड्रसाः कथिता भूतविकृत्या द्रव्यमाश्रिताः ॥ 2\.32॥ तथैवामाशयगतं पश्चात्पित्ताशयं व्रजेत् । तदा तस्यानुगमनात्कटुकत्वं प्रपद्यते ॥ 2\.33॥ तत्रान्त्रान्तरसंश्लिष्टं पच्यते पित्तवारिणा । पच्यमानाद्रसं भिन्नं वायू रक्तादिकां नयेत्.34॥ तत्र किट्टं पृथग्भिन्नं ग्रहण्यां चिनुतेऽनिलः । तच्चीयमानं विण्णाम ग्रहणीं पूरयेन्मुहुः ॥ 2\.35॥ सा तेन शकृता पूर्णा वलिता प्रतिमुञ्चति । पुरीषं पायुमार्गेण तत्पाकेऽच्छाम्भसा ततः ॥ 2\.36॥ अङ्गं स्वेदवदभ्यन्तव्र्याप्तैः सूक्ष्मैः सिरामुखैः । वस्तिमापूरयेद्वायुः पूर्णे मुञ्चति धारया ॥ 2\.37॥ मूत्राशयो धनुर्वक्रो वस्तिरित्यभिधीयते । मूत्रमित्याहुरुदकं वस्तेर्मेहननिर्गतम् ॥ 2\.38॥ अपथ्यभाजामनयोर्मार्गयोर्दोषदुष्टयोः । प्रमेहमूत्रकृच्छ्रादेग्र्रहण्यादेश्च सम्भवः ॥ 2\.39॥ इत्थम्भूतः स जन्तुस्तु जरायुच्छन्नगात्रवान् । अपत्यवत्र्म सङ्गम्य सज्यते वायुना मुहुः ॥ 2\.40॥ जायतेऽधिकसंविग्नो जृम्भतेऽङ्गैः प्रकम्पितैः । मूत्र्योद्बणं न श्वसिति भीत्या च परिरोदिति ॥ 2\.41॥ अथ पापकृतां शरीरभाजा\- मुदरान्निष्क्रमितुं महान्प्रयासः । नलिनोद्भवधीविचित्रवृत्ता नितरां कर्मगतिस्तु मानुषाणाम् ॥ 2\.42॥ जायते पुनरसौ निजङ्गकै\- र्जृम्भते जनितभीति कम्पते । उल्बणं श्वसिति रोदिति ज्वरा\- त्प्रागनेकशतदुःखभावितः ॥ 2\.43॥ मूलाधारात्प्रथममुदितो यस्तु भावः पराख्यः पश्चात्पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः । वक्त्रे वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्ना बद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्घः ॥ 2\.44॥ स्रोतोमार्गस्याविभक्तत्वहेतो\- स्तत्रार्णानां जायते न प्रकाशः । तावद्यावत्कण्ठमूर्धादिभेदो वर्णव्यक्तिस्थानसंस्था यतोऽतः ॥ 2\.45॥ ज्ञातास्मीति यदा भावा मनोऽहङ्कारबुद्धिमान् । जातश्चित्पूर्वको जन्तोः स भावः क्रमर्विधतः ॥ 2\.46॥ बध्नाति मातापित्रोस्तु पूर्वं बन्धुषु च क्रमात् । स पीत्वा बहुशः स्तन्यं मातरं स्तन्यदायिनीम् ॥ 2\.47॥ इच्छन्नोदिति तां वीक्ष्य तत्र स्यादितरेतरम् । बन्धस्तत्राधिकर्तारमतिस्निग्धमनन्यगम् ॥ 2\.48॥ पितरं वीक्ष्य तत्रापि तथा भ्रातरमेव च । पितृव्यमातुलादींश्च समुद्वीक्ष्य प्रमोदते ॥ 2\.49॥ एवं सम्बन्धसंसारबान्धवो विस्मरिष्यति । पूर्वकर्म च गर्भस्थित्युद्भूतक्लेशमेव च ॥ 2\.50॥ अथ स्वमुत्तारयितुमाह्वयेज्जननीं मुहुः । अवैशद्यान्मुखस्रोतो मार्गस्याविशदाक्षरम् ॥ 2\.51| अप्यव्यक्तं प्रलपति यदा कुण्डलिनी तदा । मूलाधाराद्विसरति सुषुम्ना वेष्टनी मुहुः ॥ 2\.52॥ त्रिचतुःपञ्चषट्सप्ताष्टमो दशम एव च । तथा द्वादशपञ्चाशद्भेदेन गुणयेत्क्रमात् ॥ 2\.53॥ यदा त्रिंशोऽथ गुणयेत्तदा त्रिगुणिता विभुः । शक्तिः कामाग्निनादात्मा गूढमूर्तिः प्रतीयते ॥ 2\.54॥ तदा तां तारमित्याहुरोमात्मेति बहुश्रुताः । तामेव शक्तिं ब्रुवते हरेरात्मेति चापरे ॥ 2\.55॥ त्रिगुणा सा त्रिदोषा सा त्रिवर्णा सा त्रयी च सा । त्रिलोका सा त्रिमूर्तिः सा त्रिरेखा सा विशिष्यते ॥ 2\.56॥ एतेषां तारणात्तारः शक्तिस्तद्धृतशक्तितः । यदा चतुर्धा गुणिता सूक्ष्मादिस्थानवाचिका ॥ 2\.57॥ वाचिका जाग्रदादीनां करणानां च सा तदा । यदा सा पञ्चगुणिता पञ्चपञ्चविभेदिनी ॥ 2\.58॥ पञ्चानामक्षराणां च वर्णानां मरुतां तथा । गुणिता सा यदा षोढा कोशोर्मिरसभेदिनी ॥ 2\.59॥ तदा षड्गुणिताख्यस्य यन्त्रस्य च विभेदिनी । यदा सा सप्तगुणिता तारहृल्लेखयोस्तदा ॥ 2\.60॥ भेदैरहाद्यैः शान्तान्तैर्भिद्यते सप्तभिः पृथक् । अकारश्चाप्युकारश्च मकारो बिन्दुरेव च ॥ 2\.61॥ नादः शक्तिश्च शान्तश्च तारभेदाः समीरिताः । हकाररेफमायाश्च बिन्दुनादौ तथैव च ॥ 2\.62॥ शक्तिशान्तौ च सम्प्रोक्ताः शक्तेर्भेदाश्च सप्तधा । अङ्गेभ्योऽस्यास्तु सप्तभ्यः सप्तधा भिद्यते जगत् ॥ 2\.63॥ लोकाद्रिद्वीपपातालसिन्धुग्रहमुनिस्वरैः । धात्वादिभिस्तथान्यैश्च सप्तसङ्ख्याप्रभेदकैः ॥ 2\.64॥ यदाष्टधा सा गुणिता तदा प्रकृतिभेदिनी । अष्टाक्षरा हि वस्वाशा मातृका मूर्तिभेदिनी ॥ 2\.65॥ दशधा गुणिता नाडी मर्माशादिविभेदिनी । द्वादशात्मिक्यपि यदा तदा राश्यर्कमूर्तियुक् ॥ 2\.66॥ मन्त्रं च द्वादशार्णाख्यमभिधत्ते स्वरानपि । तत्सङ्ख्यं च तदा यन्त्रं शक्तेस्तद्गुणितात्मकम् ॥ 2\.67॥ पञ्चाशदंशगुणिताथ यदा भवेत्सा देवी तदात्मविनिवेशितदिव्यभावा । सौषुम्नवत्र्मसुषिरोदितनादसङ्गा\- त्पञ्चाशदीरयति पङ्क्तिश एव वर्णान् ॥ 2\.68॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वितीयः पटलः ॥ \chapter{|| tR^itIyaH paTalaH ||} अथोभयात्मका वर्णाः स्युरग्नीर्षोमात्मभेदतः । त एव स्युस्त्रिधा भूयः सोमेनाग्निविभागशः ॥ 3\.1॥ स्वराख्याः षोडश प्रोक्ताः स्पर्शाह्वाः पञ्चविंशतिः । व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात् ॥ 3\.2॥ एषु स्वरा ह्रस्वदीर्घभेदेन द्विविधा मताः । पूर्वो ह्रस्वः परो दीर्घो बिन्दुसर्गान्तिकौ च तौ ॥ 3\.3॥ आद्यन्तस्वरषट्कस्य मध्यगं यच्चतुष्टयम् । वर्णानामागमधनैस्तन्नपुंसकमीरितम् ॥ 3\.4॥ तच्चतुष्कं सुषुम्नास्थे कुर्यात्प्राणेऽयनस्थितिम् । दक्षोत्तरस्थे प्राणाख्ये स्यातां दक्षोत्तरायणे ॥ 3\.5॥ दक्षः सुव्यवस्थिते ह्रस्वदीर्घाः पञ्चोदयन्ति च । भूतभूतकलाभिस्तदुदयः प्रागुदीरितः ॥ 3\.6॥ बिन्दुसर्गौ तु यौ प्रोक्तौ तौ सूर्यशशिनौ क्रमात् । तयोर्विकारविस्तारः परस्तात्सम्प्रवक्ष्यते ॥ 3\.7॥ स्पर्शाख्या अपि ये वर्णाः पञ्चपञ्चविभेदतः । भवन्ति पञ्चवर्गास्तदन्त्य आत्मा रविः स्मृतः ॥ 3\.8॥ चतुर्विंशतितत्त्वस्थास्तस्माद्वर्णाः परे क्रमात् । तेन स्पर्शाह्वयाः सौराः प्राणाग्नीळाम्बुखात्मकाः ॥ 3\.9॥ व्यापकाश्च द्विवर्गाः स्युस्तथा पञ्चविभेदतः । शशीनाग्न्युत्थिता यस्मात्स्वरस्पृग्व्यापकाक्षराः ॥ 3\.10॥ तत्त्रिभेदसमुद्भूता अष्टत्रिंशत्कलाः स्मृताः । स्वरैः सौम्याः स्पर्शयुग्मैः सौरा याद्यैश्च वह्निजाः ॥ 3\.11॥ षोडशद्वादशदशसङ्ख्याः स्युः क्रमशः कलाः । वर्णेभ्य एव तारस्य पञ्चभेदैस्तु भूतगैः ॥ 3\.12॥ सर्वगाश्च समुत्पन्नाः पञ्चाशत्सङ्ख्यकाः कलाः । ताभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्तयः ॥ 3\.13॥ तावत्यो मातृभिः सार्धं तेभ्यः स्यू रुद्रमूर्तयः । तेभ्य एव तु पञ्चाशत्स्युरोषधय ईरिताः ॥ 3\.14॥ याभिस्तु मन्त्रिणः सिद्धिं प्राप्नुयुर्वाञ्छितार्थदाम् । अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ 3\.15॥ शशिनी चन्द्रिका कान्तिज्र्योत्स्ना श्रीः प्रीतिरङ्गना । पूर्णापूर्णामृताकामदायिन्यः सस्वराः कलाः ॥ 3\.16॥ तपिनी तापिनी धूम्रा मरीची ज्वालिनी रुचिः । सुषुम्नाभोगदाविश्वाबोधिनीधारिणीक्षमाः ॥ 3\.17॥ कामाद्या वसुदाः सौराः षडान्ता द्वादशेरिताः । धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी ॥ 3\.18॥ सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि । याद्यर्णयुक्ता वह्न्युत्था दश धर्मप्रदाः कलाः ॥ 3\.19॥ सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीद्र्युतिः स्थिरा । स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः ॥ 3\.20॥ अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः । जरा च पालिनी शान्तिरैश्वरी रतिकामिके ॥ 3\.21॥ वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः । उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥ 3\.22॥ तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत्क्रोधिनी क्रिया । उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ॥ 3\.23॥ मकारप्रभवा रुद्रजाताः संहृतये कलाः । बिन्दोरपि चतस्रः स्युः पीतश्वेतारुणाः सिताः ॥ 3\.24॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । इन्धिका दीपिका चैव रेचिका गोचिका परा ॥ 3\.25॥ सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा । व्यापिनी व्योमरूपा चेत्यनन्ता नादसम्भवाः ॥ 3\.26॥ नादजाः षोडश प्रोक्ता भुक्तिमुक्तिप्रदायकाः । केशवनारायणमाधवगोविन्दविष्णवः ॥ 3\.27॥ मधुसूदनसंज्ञश्च सप्तमः स्यात्त्रिविक्रमः । वामनः श्रीधरश्चैव हृषीकेशस्त्वनन्तरः ॥ 3\.28॥ पद्मनाभस्तथा दामोदराह्वो वासुदेवयुक् । सङ्कर्षणश्च प्रद्युम्नः सानिरुद्धः स्वरोद्भवाः ॥ 3\.29॥ ततश्चक्री गदी शाङ्र्गी खड्गी शङ्खी हली तथा । मुसली शूलिसंज्ञश्च भूयः पाशी च साज्रुशी ॥ 3\.30॥ मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः । कृष्णः सत्यः सात्वतश्च शौरिः शूरो जनार्दनः ॥ 3\.31॥ भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः । बली बलानुजो बालो वृषघ्नश्च वृषस्तथा ॥ 3\.32॥ हंसो वराहो विमलो नृसिंहो मूर्तयो हलाम् । कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः क्षान्तिः क्रिया दया ॥ 3\.33॥ मेधा च हर्षा श्रद्धाह्वा लज्जा लक्ष्मीः सरस्वती । प्रीती रतिश्च सम्प्रोक्ताः क्रमेण स्वरशक्तयः ॥ 3\.34॥ जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी । विजया विरजा विश्वा विनदा सुनदा स्मृतिः ॥ 3\.35॥ ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा । रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधापरा ॥ 3\.36॥ परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा । अमोघा विद्युता चेति मूत्र्याद्याः सर्वकामदाः ॥ 3\.37॥ एकपञ्चाशदुद्दिष्टा नमोऽन्ता वर्णपूर्विकाः । सधातुप्राणशक्त्यात्मयुक्ता यादिषु मूर्तयः ॥ 3\.38॥ श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः । अर्घीशो भारभूतिश्च स्थितीशः स्थाणुको हरः ॥ 3\.39॥ झण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः । अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ॥ 3\.40॥ ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः । तथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः ॥ 3\.41॥ अजेशशर्वसोमेशास्तथा लाङ्गलिदारुकौ । अर्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ॥ 3\.42॥ अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा । छगलण्डद्विरण्डौ च समहाकालचालिनौ ॥ 3\.43॥ भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा । श्वेतो भृगुश्च लकुलिः शिवः संवर्तकः स्मृतः ॥ 3\.44॥ पूर्णोदरी च विरजा तृतीया शाल्मली तथा । लोलाक्षी वर्तुलाक्षी च दीर्घघोणा तथैव च ॥ 3\.45॥ सुदीर्घमुखिगोमुख्यौ नवमी दीर्घजिह्विका । कुण्डोदर्यूध्र्वकेशी च मुखी विकृतपूर्विका ॥ 3\.46॥ सज्वालोल्कश्रियाविद्यामुख्यः स्युः स्वरशक्तयः । महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विता ॥ 3\.47॥ गौरी त्रैलोक्यविद्या च तथा मन्त्रार्णशक्तिका । भूतमाता लम्बोदरी द्राविणी नागरी तथा.48॥ खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा । कोदरी पूतना भद्रकालीयोगिन्य एव च ॥ 3\.49॥ शङ्खिनी र्गिजनी कालरात्री कुर्दिन्य एव च । कर्पिदनी तथा वङ्काआ जया च सुमुखेश्वरी ॥ 3\.50॥ रेवती माधवी चैव वारुणी वायवी तथा । रक्षोऽवधारिणी चान्या तथैव सहजाह्वया ॥ 3\.51॥ लक्ष्मीश्च व्यापिनी मायेत्याख्याता वर्णशक्तयः । इत्युक्तस्त्रिविधो न्यासः क्रमात्सर्वसमृद्धिदः ॥ 3\.52॥ चन्दनकुचन्दनागरुकर्पूरोशीररोगजलघुसृणाः । तक्कोलजातिमांसीमुरचोरग्रन्धिरोचनापत्राः ॥ 3\.53॥ पिप्पलबिल्वगुहारुणतृणकलवज्रह्वकुम्भिवन्दिन्यः । सौदुम्बरीकाष्मरिकास्थिराब्जदरपुष्पिकामयूरशिखाः ॥ 3\.54॥ प्लक्षाग्निमन्थसिह्मीकुशाह्वदर्भाश्च कृष्णदरपुष्पी । रोहिणडुण्डुमबृहतीपाटलचित्रातुलस्यपामार्गाः ॥ 3\.55॥ शतमखलताद्विरेफो विष्णुक्रान्ती मुसल्यथाञ्जलिनी । दूर्वा श्रीदेविसहे तथैव लक्ष्मी सदाभद्रे ॥ 3\.56॥ आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः । गुलिकाकषायभस्मप्रभेदतो निखिलसिद्धिदायिन्यः ॥ 3\.57॥ यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः । येन येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥ 3\.58॥ समीरितः समीरेण सुषुम्नारन्ध्रनिर्गताः । व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टिताः ॥ 3\.59॥ उच्चैरुन्मार्गगो वायुरुदात्तं कुरुते स्वरम् । नीचैर्गतोऽनुदात्तं च तिर्यक् स्वरितविस्तृतिः ॥ 3\.60॥ अर्धैकद्वित्रिसङ्ख्याभिर्मात्राभिर्लिपयः क्रमात् । सव्यञ्जना ह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥ 3\.61॥ अकारेकारयोर्योगादेकारो वर्ण इष्यते । तस्यैवैकारयोगेन स्यादैकाराक्षरस्तथा ॥ 3\.62॥ उकारयोगात्तस्यैव स्यादोकाराह्वयोऽक्षरः । तस्यैवौकारयोगेन स्यादौकाराक्षरस्तथा ॥ 3\.63॥ सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः । ऌवर्णर्वर्णयोव्र्यक्तिर्लरोः सम्यक् प्रदृश्यते ॥ 3\.64॥ बिन्दुसर्गात्मनोव्र्यक्तिममसोरजपा वदेत् । कण्ठात्तु निःसरन्सर्गः प्रायोऽचामेकतः परः ॥ 3\.65॥ नश्वरः सर्ग एव स्यात्सोष्मा सप्राणकस्तु हः । स सर्गः श्लेषितः कण्ठे वायुनाकादिमीरयेत् ॥ 3\.66॥ सर्गस्पर्शनमात्रेण कं खरस्पर्शनात्तु खम् । स्तोकगम्भीरसंस्पर्शाद्गघौ ङश्च बहिर्गतः ॥ 3\.67॥ ससर्गस्तालुगः सौष्म्यः श च वर्गं च यं तथा । ऋटुरेफषकारांश्च मूर्धगो दन्तगस्तथा ॥ 3\.68॥ ऌतवर्गलसानोष्ठादुपूपध्मानसंज्ञकान् । दन्तोष्ठाभ्यां च वं तत्तत्स्थानगोऽर्णान्समीरयेत् ॥ 3\.69॥ ह्रस्वाः पञ्च परे सन्धिविकृताः पञ्चाथ बिन्द्वन्तिकाः काद्याः प्राणहुताशभूकखमया याद्याश्च शार्णान्तिकाः । हान्ताः षक्षळसाः क्रमेण कथिता भूतात्मकास्ते पृथ\- क्तैस्तैः पञ्चभिरेव वर्णदशकैः स्युः स्तम्भनाद्याः क्रिया ॥ 3\.70॥ ऊदद्गादिलळाः कोर्णसौ चतुर्थार्णकावसौवारः । दृष्ट्यैव द्वितीयरक्षा वह्नेरद्वन्द्वयोनिकादिवर्षाः ॥ 3\.71॥ मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः । मनुषु परेष्वपि मन्त्री करोतु कर्माणि तस्य संसिध्यै ॥ 3\.72॥ स्तम्भनाद्यमथ पार्थिवैरपामक्षरैश्च परिवर्षणादिकम् । दाहशोषणसशून्यतादिकान्वह्निवायुवियदुत्थितैश्चरेत् ॥ 3\.73॥ दशभिर्दशभिरमीभिर्नमोऽन्तिकैद्र्वन्द्वशश्च बिन्दुयुतैः । योनेर्मध्ये कोणत्रितये मध्ये च संयजेन्मन्त्री ॥ 3\.74॥ पूर्वोक्ताद्विन्दुमात्रात्स्वयमथ रवतन्मात्रतामभ्युपैता\- कारादीन्द्व्यष्टकादीनपि तदनुगतान्पञ्चविंशत्तथैव । यादीन्संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि\- स्तन्मात्राभिव्र्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥ 3\.75॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे तृतीयः पटलः ॥ \chapter{|| chaturthaH paTalaH ||} अथ व्यवस्थिते त्वेवमस्य शक्तित्वमिष्यते । कृतकृत्यस्य जगति सततं रूढसंस्थितेः ॥ 4\.1॥ प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः । षडूर्मयः स्यू रेफोत्था गुणाश्चत्वार एव च ॥ 4\.2॥ पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह । करणान्यपि चत्वारि सङ्घातश्चेतनेति च ॥ 4\.3॥ ईकारस्य गुणाः प्रोक्ताः षडिति क्रमतो बुधैः । ऊकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव तु ॥ 4\.4॥ प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः । ऋकाराद्यास्तु चत्वारो रेफोत्था ऌपराः स्मृताः ॥ 4\.5॥ एकारादिविसर्गान्तं वर्णानां षट्कमुद्गतम् । ईकारस्य षडङ्गेभ्य इतीदं षोडशांशवत् ॥ 4\.6॥ येभ्यः सञ्जज्ञिरींशेभ्यः स्वराः षोडश सर्वगाः । तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः ॥ 4\.7॥ गतो वो बीजतामेष प्राणिष्वेव व्यवस्थितः । ब्रह्माण्डं ग्रस्तमेतेन व्याप्तस्थावरजङ्गमम् ॥ 4\.8॥ नादः प्राणश्च जीवश्च घोषश्चेत्यादि कथ्यते । एष पुंस्त्रीनियमितैर्लिङ्गैश्च सनपुंसकैः ॥ 4\.9॥ रेफो मायाबीजमिति त्रिधा समभिधीयते । शक्तिः श्रीः सन्नतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती ॥ 4\.10॥ क्षान्तिः पुष्टिः स्मृतिः शान्तिरित्याद्यैः स्वार्थवाचकैः । नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः ॥ 4\.11॥ तामेनां कुण्डलीत्येते सन्तो हृदयगां विदुः । सा रौति सततं देवी भृङ्गी सङ्गीतकध्वनिः ॥ 4\.12॥ आकृतिं स्वेन भावेन पिण्डितां बहुधा विदुः । कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा ॥ 4\.13॥ चराचरस्य जगतो बीजत्वान्मूलमेव तत् । मूलस्य बिन्दुयोगेन शतानन्द त्वदुद्भवः ॥ 4\.14॥ रेफान्वितेकाराकारयोगादुत्पत्तिरेतयोः । हङ्काराख्यो भवांस्तेन हरिरित्येष शब्द्यते ॥ 4\.15॥ हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च । अस्य बिन्दोः समुद्भूत्या तदन्तो हं स उच्यते ॥ 4\.16॥ स हङ्कारः पुमान्प्रोक्तः स इति प्रकृतिः स्मृता । अजपेयं मता शक्तिस्तथा दक्षिणवामगा ॥ 4\.17॥ बिन्दुर्दक्षिणभागस्तु वामभागौ विसर्गकः । तेन दक्षिणवामाख्यौ भानौ पुंस्त्रीविशेषितौ ॥ 4\.18॥ बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता । पुम्प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ 4\.19॥ पुंरूपं सा विदित्वा स्वं सोऽहम्भावमुपागता । स एष परमात्माख्यो मनुरस्य महामनोः ॥ 4\.20॥ सकारं च हकारं च लोपयित्वा प्रयोजयेत् । सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥ 4\.21॥ ताराद्विभक्ताच्चरमांशतः स्यु\- र्भूतानि खादीन्यथ मध्यमांशात् । इनादितेजांसि च पूर्वभागा\- च्छब्दाः समस्ताः प्रभवन्ति लोके ॥ 4\.22॥ एवमेषा जगत्सूतिः सवितेत्यभिधीयते । यदा तदैति स्वैस्तत्त्वैश्चतुर्विंशतिधा भिदाम् ॥ 4\.23॥ तद्वर्णभिन्ना गायत्री गायकत्राणनाद्भवेत् । सप्तग्रहात्मिका प्रोक्ता यदेयं सप्तभेदिनी ॥ 4\.24॥ तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः । चवर्गप्रभवः काव्यष्टवर्गाद्बुधसम्भवः ॥ 4\.25॥ तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः । यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् ॥ 4\.26॥ यथा स्वरेभ्यो नान्ये स्युर्वर्णाः षड्वर्गभेदिताः । तथा सवित्रनुस्यूतं गृहषट्कं न संशयः ॥ 4\.27॥ इति संलीनसूर्यांशे वर्गषट्के तु षड्गुणाः । हृल्लेखेयं तथा यन्त्रं स्मर्यते स्मृतिकोविदैः ॥ 4\.28॥ सर्वव्याप्ता हि सा शक्तिः शश्वद्भास्कररूपिणी । स्वभासा क्रमते यत्र तत्रास्या स्थितिरिष्यते ॥ 4\.29॥ अस्यास्तु रजसा चैव तमसा च दिवानिशम् । सत्त्वावष्टब्धबिन्द्वात्मा मेरुं चरति भास्करः ॥ 4\.30॥ अस्या विकाराद्वर्णेभ्यो जाता द्वादशराशयः । लवादिकालोपचितैस्तैः स्याच्चक्रगतिस्त्रिधा ॥ 4\.31॥ ऋक्षराश्यादियुतया चक्रगत्या जगत्स्थितिः । वक्ष्यामि चक्ररूपं च प्रबन्धं राशिभिर्यथा ॥ 4\.32॥ अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम् । भूचक्र एष मेषादिः प्रविज्ञेयोऽथ मानुषः ॥ 4\.33॥ आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रजायते । ऋकारान्तैरुकाराद्यैवृषो युग्मं ततस्त्रिभिः ॥ 4\.34॥ एदैतोः कर्कटो राशिरोदउतोः सिंहसम्भवः । अमः शवर्गलेभ्यश्च सञ्जाता कन्यका मता ॥ 4\.35॥ षड्भ्यः कचटतेभ्यश्च पयाभ्यां च प्रजज्ञिरे । वणिगाद्यास्तु मीनान्ता राशयः शक्तिजृम्भणात् ॥ 4\.36॥ चतुर्भिर्यादिभिः सार्धं स्यात्क्षकारस्तु मीनगः । स्यातामर्धाधिके पञ्चनाडिकौ चापकर्कटौ ॥ 4\.37॥ पादाधिका मकरयुक्सिंहवृश्चिकसंज्ञकाः । पादोनौ कुम्भवृषभौ वाणिक्कन्ये च पञ्चके ॥ 4\.38॥ त्रिपादोनौ मीनमेषौ सङ्ख्योक्ता राशिसंश्रिता । चापनीरजयुक्कन्याः पीताः स्युरुभयास्त्वमी ॥ 4\.39॥ वणिङ्मकरमेषाह्वकुलीरा रक्तरोचिषः । चरावशिष्टाश्चत्वारः स्थिराः श्वेताः पृथङ्मताः ॥ 4\.40॥ स्युः कर्कटो वृश्चिकमीनराशी विप्रा नृपाः सिंहकधन्वमेषाः । तुला सकुम्भा मिथुनं च वैश्याः कन्या वृषोऽथो मकरश्च शूद्राः ॥ 4\.41॥ अङ्गारावजवृश्चिकौ वृषतुले शुक्रस्य युक्कन्यके बोधै कर्कटकाह्वयो हिमरुचः सिंहस्तथा गोपतेः । चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मान्दौ ग्रहाः प्रोक्ता राश्यधिपा बलौ च कलशे सोऽयं क्रमो र्दिशतः ॥ 4\.42॥ लग्नो धनभ्रातृबन्धुपुत्रशत्रुकलत्रकाः । मरणं धर्मकर्मायव्यया द्वादशराशयः ॥ 4\.43॥ ततस्तदूध्र्वभागस्थो भुवश्चक्रः समस्तथा । स तु सिंहादिको यस्मिन्पैतृकी नियता गतिः ॥ 4\.44॥ तदूध्र्वभागसंस्थः स्यात्स्वश्चक्रश्चापि तादृशः । स तु चापादिको दैवश्चक्रस्त्रैनाभिकस्त्वयम् ॥ 4\.45॥ धनुस्तु देवलग्नत्वात्समासाल्लग्नमुच्यते । वेध्या धनुर्मेषसिंहमकरर्षभकन्यकाः ॥ 4\.46॥ सकुम्भयुग्मवणिजो मीनकर्कटवृश्चिकाः । अयं तु राशिवेधः स्यादतो वेधस्तु भात्मकः ॥ 4\.47॥ मूलाश्विनीमघज्येष्ठारेवत्याश्लेषकास्तथा । याम्यपूर्वानुपूर्वाहिर्बुध्निपुष्यानुराधकाः ॥ 4\.48॥ स्वातीशतभिषाद्र्रा च श्रोणारोहिणिहस्तकाः । पादं पादत्रये बुध्याद्योजयेदर्धमर्धकैः ॥ 4\.49॥ चरस्थिरोभयात्मानश्चातुर्वण्र्यगुणात्मकाः । राशिं राश्यधिपास्त्वेवं बुध्युर्वेधविधानतः ॥ 4\.50॥ एभ्य एव तु राशिभ्यो नक्षत्राणां च सम्भवः । स चाप्यक्षरभेदेन सप्तविंशतिधा भवेत् ॥ 4\.51॥ आभ्यामश्वयुगेर्जाता भरणी कृत्तिका पुनः । लिपित्रयाद्रोहिणी च तत्परस्ताच्चतुष्टयात् ॥ 4\.52॥ एदैतोर्मृगशीर्षाद्र्रे तदन्ताभ्यां पुनर्वसू । अमसोः केवलो योगो रेवत्यर्थं पृथग्गतः ॥ 4\.53॥ कतस्तिष्यस्तथाश्लेषा खगयोर्घङयोर्मघाः । चतः पूर्वाथ छजयोरुत्तरा झञयोस्तथा ॥ 4\.54॥ हस्तश्चित्रा च टठयोः स्वाती डादक्षरादभूत् । विशाखास्तु ढणोद्भूतास्तथा देऽभ्योऽनुराधकाः ॥ 4\.55॥ ज्येष्ठा धकारान्मूलाख्यो नपफेभ्यो बतस्तथा । पूर्वाषाढा भतोऽन्या च सञ्जाता श्रवणो मतः ॥ 4\.56॥ श्रविष्ठा चापि यरयोस्तथा शतभिषग्लतः । वशयोः प्रोष्ठपात्संज्ञा षसहेभ्यः परा स्मृता ॥ 4\.57॥ ताभ्याममोभ्यां लार्णोऽयं यदा वै सह वत्स्यते । तदेन्दुसूर्ययोर्योगादमावास्या प्रतीयते ॥ 4\.58॥ कषतो भुवनं मत्तः कषयोः सङ्गमो भवेत् । ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता ॥ 4\.59॥ स पुनः षसहैः सार्धं परप्रोष्ठपदं गतः । कारस्कराख्यामलकोदुम्बरो जम्बुसंज्ञकः ॥ 4\.60॥ खदिरः कृष्णवंशौ च पिप्पलो नागरोहिणौ । पलाशः प्लक्षकाम्बष्ठबिल्वार्जुनविकज्र्ताः ॥ 4\.61॥ वकुलः शबरः सर्जो वञ्जुलः पनसार्ककौ । शमीकदम्बनिम्बाम्रौ मधूकान्ता दिनाङ्घ्रिपाः ॥ 4\.62॥ आयुष्कामः स्वकं वृक्षं छेदयेन्न कदाचन । सेचयेद्वर्धयेच्चापि पूजयेत्प्रणमेदपि ॥ 4\.63॥ तिथिनक्षत्रवारेषु स्वेषु मन्त्रजपो वरः । तस्मादेषां दिनादीनां वक्ष्यन्ते देवता अपि ॥ 4\.64॥ अश्वियमानलधाता शशिरुद्रादितिसुरेड्यसर्पाश्च पित्रर्यमभगदिनकृत्त्वष्टारो मारुतस्तथेन्द्राग्नी । मित्रेन्द्रौ नित्र्र+तिर्जाले विश्वे देवा हरिस्तथा वसवः वारुणोऽजैकपादहिर्बुध्निः पूषा च देवता भानाम् ॥ 4\.65॥ अश्वेभाजभुजङ्गसर्पसरमा मार्जारकाजा बिली मूषा मूषिकरुद्रयानमहिषी व्याघ्रो यमारोहणम् । व्याघ्र्यइणी हरिणी श्ववानपरपशुः शाखामृगी स्त्री हयो मत्र्यो गौः करिणीति साधु कथिता नक्षत्रयोन्यः क्रमात् ॥ 4\.66॥ एभ्योऽमावास्यान्ता वर्तन्ते प्रतिपदादिकास्तिथयः । राशिभ्योऽथ तिथीनामध्यर्धयुगं तु राशिरेकं स्यात् ॥ 4\.67॥ तेन त्रिंशत्तिथयो द्वादशधा वर्णतो भिन्नाः । ता एव स्युर्द्विविधाः पुनरपि पूर्वान्त्यपक्षभेदेन ॥ 4\.68॥ पक्षः पञ्चदशाहः स्यात्पूर्वः प्रतिपदादिकः शुक्लः । तद्वज्ज्ञेयोऽप्यपरः कृष्णः प्रतिपदादिकः प्रोक्तः ॥ 4\.69॥ संज्ञासाम्ये सत्यपि सौम्यात्तु ह्रासवृद्धितस्तिथयः । न समाः पक्षद्वितये त्रिंशद्भेदास्तथा हि सम्प्रोक्ताः ॥ 4\.70॥ अग्न्यश्व्युमा सविघ्ना नागा गुहसवितृमातरो दुर्गा । ककुभो धनपतिविष्णू यमहरचन्द्राः क्रमेण तिथ्यधिपाः ॥ 4\.71॥ राशिभ्यः सदिनेभ्यः सतिथिभ्यः शक्तिजृम्भणसमुत्थानात् । अक्षरभेदविकारात्करणान्यपि सप्तभेदकान्यभवन् ॥ 4\.72॥ सिंहव्याघ्रवराहाः खरगजवृषकुक्कुटाः प्रतिपदर्धात् । अन्त्यां तिथ्यर्धेऽर्धे तिष्ठन्त्याः कृष्णगोश्चतुर्दश्याः ॥ 4\.73॥ एवं सङ्ग्रहराशिक दिनतिथिकरणप्रभेदकाः कथिताः । अस्मात्पञ्चविभेदाद्विज्ञेया पञ्चवर्णनिष्पत्तिः ॥ 4\.74॥ वर्णः पीतश्वेतारुणासितश्यामकास्तथा क्वाद्याः । इति मूलाक्षरविकृतिं कथितमिदं वर्णविकृतिबाहुल्यम् ॥ 4\.75॥ सचराचरस्य जगतो मूलत्वान्मूलतास्य बीजस्य ॥ 4\.76॥ यां ज्ञात्वा सकलमपास्य कर्मबन्धं तद्विष्णोः परमपदं प्रयाति लोकः । तामेनां त्रिजगति जन्तुजीवभूतां हृल्लेखां जपत च नित्यमर्चयीत ॥ 4\.77॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे चतुर्थः पटलः ॥ \chapter{|| pa~nchamaH paTalaH ||} अथ प्रवक्ष्ये विधिवन्मनूनां दीक्षाविधानं जगतो हिताय । येनोपलब्धेन समाप्नुवन्ति सिद्धिं परत्रेह च साधकेशाः ॥ 5\.1॥ दद्याच्च दिव्यभावं क्षिणुयाद्दुरितान्यतो भवेद्दीक्षा । मननात्तत्त्वपदस्य त्रायत इति मन्त्र उच्यते भयतः ॥ 5\.2॥ दैवादिकस्याप्यथ मानुषादेः पैत्रादिकस्याप्यथ वत्सरस्य । आदिं समारभ्य समग्रसम्पद्यतेन दीक्षाविधिमारभेत ॥ 5\.3॥ शुभकर्मणि दीक्षायां मण्टपकरणे गृहादिविधिषु तथा । विहितो वास्तुबलिः स्याद्रक्षाविघ्नोपशान्तिसम्पद्भ्यः ॥ 5\.4॥ अभवत्पुराथ किलवास्तुपुमानिति विश्रुतो जगदुपद्रवकृत् । चतुरश्रसंस्थितिरसौ निहितो निहतः क्षितौ सुरगणैर्दितिजः ॥ 5\.5॥ तद्देहसंस्थिता ये देवास्ते विश्रुतास्त्रिपञ्चाशत् । मण्डलमध्याद्यच्र्या यथा तथोक्तक्रमेण कथ्यन्ते ॥ 5\.6॥ कृत्वावनिं समतलां चतुरश्रसंस्था\- मष्टाष्टकोद्यतपदां च सकोणसूत्राम् । तस्या चतुष्पदसमन्वितमध्यकोष्ठे ब्रह्मातु साधकवरेण समर्चनीयः ॥ 5\.7॥ प्राग्याम्यवारुणोदग्दिक्कोष्ठचतुष्पदेषु समभियजेत् । आर्याख्यं सविवस्वत्संज्ञं मित्रं महीधरं क्रमशः ॥ 5\.8॥ कोणद्वयार्धकोष्ठेष्वच्र्याः सावित्रसवितृशक्राह्वाः । सेन्द्रजयरुद्रतज्जयसापश्च तथापवत्सकोऽग्न्याद्याः ॥ 5\.9॥ अश्रेः पाश्र्वोत्थपदद्वन्द्वे शर्वं गुहार्यमणौ च तथा । जम्भकपिलिपिञ्छाख्यौ चरकिविदार्यौ च पूतनाः प्रोक्ताः ॥ 5\.10॥ अर्घपदाद्यन्तासु च चतसृषु दिक्षु क्रमेण बहिरच्र्याः । वासवयमजलशशिनामष्टावष्टौ च मन्त्रिणा विधिना ॥ 5\.11॥ ईशानाख्यः स पर्जन्यो जयन्तः शक्रभास्करौ । सत्यो वृषान्तरिक्षौ च देवताः प्रागुदीरिताः ॥ 5\.12॥ अग्निः पूषा च वितथो यमश्च ग्रहरक्षकः । गन्धर्वो भृङ्गराजश्च मृगो दक्षदिगाश्रिताः ॥ 5\.13॥ नित्र्र+तिदौवारिकश्चैव सुग्रीवो वरुणस्तथा । पुष्पदन्तासुरौ शोषरोगौ प्रत्यग्दिगाश्रिताः ॥ 5\.14॥ वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च । अर्गलाख्योऽदितिस्तद्वद्दितिः सौम्यदिगाश्रिताः ॥ 5\.15॥ इतीरितानामपि देवतानां चित्राणि कृत्वा रजसा पदानि । पयोऽन्धसा साधुबलिर्विधेयो द्रव्यैश्च वा तन्त्रविशेषसिद्धैः ॥ 5\.16॥ भूयो भूमितले समे विरहिते लोमास्थिलोष्टादिभिः कर्तव्यं नवसप्तपञ्चकमितैर्हस्तैः परीणाहतः । युक्तं द्वारचतुष्ककल्पितपयोभूरुट् चतुस्तोरणं दर्भस्रक्परिवीतमुज्ज्वलतलं स्यात्संवृतं मण्डपम् ॥ 5\.17॥ सप्ताहतो वा नवरात्रतो वा प्रागेव दीक्षादिवसाद्यथावत् । सपालिकापञ्चमुखीशरावचतुष्टये बीजनिवापमुक्तम् ॥ 5\.18॥ अन्यस्मिन्भवने सुसंवृततरे शुद्धे स्थले मण्डलं कुर्यात्प्राग्वरुणायतं पदचतुष्कोपेतभानूदरम् । पीतारक्तसितासितं प्रतिपदं वह्व्यादिशर्वान्तिकं याम्योदीच्यसमायतं प्रणिगदन्त्यन्ये च तन्मन्त्रिणः ॥ 5\.19॥ वैष्णव्यस्त्वथ पालिका अपि चतुर्विंशाङ्गुलोच्छ्रायकाः वैरिञ्च्यो घटिकास्तु पञ्चवदना द्व्यष्टाङ्गुलोच्छ्रायकाः । शैवाः स्युर्द्विषडङ्गुला अपि शरावाह्वा जलक्षालिताः सूत्रैश्च प्रकलय्य पङ्क्तिषु च ताः प्रोक्तक्रमाद्विन्यसेत् ॥ 5\.20॥ पृथगपि शालीतण्डुलपूर्णासु सदभबद्धकूर्चासु । मृद्वालुकाकरीषैः क्रमेण पूर्णानि तानि पात्राणि ॥ 5\.21॥ शालीकङ्गुश्यामातिलसर्षपमुद्गमाषनिष्पावाः । खल्वाढकीसमेता बीजानि विदुः प्ररोहयोग्यानि ॥ 5\.22॥ प्रक्षाल्य तानि निवपेदभिमन्त्र्य मूल\- बीजेन साधकवरस्त्वपि पात्रकेषु । विप्राशिषा च विधिवत्प्रतिपाद्यमान\- शङ्खादिमुख्यतरपञ्चमहास्वनैश्च ॥ 5\.23॥ हारिद्राद्भिः सम्यगभ्युक्ष्य वस्त्रै\- राच्छाद्याद्भिः सिञ्चतां पञ्चघोषैः । सायम्प्रातः शर्वरीषु प्रदद्या\- दुक्तौद्र्रव्यैस्तद्बलिं साधकेशः ॥ 5\.24॥ भूतपितृयक्षनागब्रह्मशिवा देवताश्च विष्ण्वन्ताः । ताभ्यः क्रमेण रात्रिषु सप्तसु वा नवसु बलिर्देयः ॥ 5\.25॥ लाजतिलनक्तरजो दधिसक्त्वन्नानि भूतकूराख्यम् । पित्र्यं तिलतण्डुलकं सोडुम्बिकधानलाजकं याक्षम् ॥ 5\.26॥ केरोदसक्तुपिष्टं नागं पद्माक्षतं च वैरिञ्च्यम् । अन्नापूपं शैवं गुलोदनं वैष्णवं च दुग्धान्नम् ॥ 5\.27॥ कृसरं च वैष्णवेयं यदि नवरात्रं क्रमेण बलिरुक्तः । तारादिकैर्नमोऽन्तैः स्वैः स्वैरपिनामभिश्च बलिमन्त्रः ॥ 5\.28॥ पात्राणि त्रिविधान्यपि परितः पुनरष्टादिक्षु बलिकॢप्तिः । बीजारोपणकर्म प्रथितमिदं सार्वकामिकं भवति ॥ 5\.29॥ प्रागेव लक्षणयुतानि च मण्टपेऽस्मि\- न्कुण्डानि कारयतु सम्यगथो दिशासु । आखण्डलार्कभववारिपभाधिपानां दोर्मात्रकाणि विलसद्गुणमेखलानि ॥ 5\.30॥ चतुरश्रमर्धशशिबिम्बविलसितमथ त्रिकोणम् । पद्मदलरुचिरवृत्तमिति ब्रुवते सुधाविधिषु कुण्डलक्षणम् ॥ 5\.31॥ विंशद्भिश्चतुरधिकाभिरङ्गुलीभिः सूत्रेणाप्यथ परिसूत्र्य भूमिभागम् । ताभिश्च प्रखनतु तावतीभिरेकां त्यक्त्वा चाङ्गुलिमपि मेखलाश्च कार्याः ॥ 5\.32॥ सत्त्वपूर्विकगुणान्विताः क्रमाद्\- द्वादशाष्टाचतुरङ्गुलोच्छ्रिताः । सर्वतोऽङ्गुलिचतुष्कविस्तृता मेखलाः सकलसिद्धिदा मताः ॥ 5\.33॥ योनिस्तत्पश्चिमस्यामथ दिशि चतुरश्रस्थलारब्धनाळा तन्मध्योल्लासि रन्ध्रोपरिपरि वितताश्वत्थपत्रानुकारा । उत्सेधायामकाभ्यां प्रकृतिविकृतिसंज्ञाङ्गुलाष्टाङ्गुला स्या\- द्विस्तृत्या द्वादशार्धाङ्गुलमितनमिताग्रा निविष्टेव कुण्डे ॥ 5\.34॥ अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरश्रमेकमेव । गदितैरपि लक्षणैः समेतापघनं दृष्टिमनोहरं च कान्त्या ॥ 5\.35॥ ततो मण्टपमध्ये तु स्थण्डिलं गोमयाम्बुना । उपलिप्य यथान्यायं तस्य मध्ये निधापयेत् ॥ 5\.36॥ सूत्रं प्राक् प्रत्यगात्ताग्रं विप्राशीर्वचनैः सह । गुणितेनाभितो मत्स्यौ मध्यादारभ्य विन्यसेत् ॥ 5\.37॥ तन्मध्यस्थितयाम्योदगग्रं सूत्रं निधापयेत् । ततो मध्यात्सपद्धस्तमानेन च दिशं प्रति ॥ 5\.38॥ सूत्रेषु मकरान्न्यस्येत्स्पष्टानन्योन्यतः समात् । सूत्राग्रमकरेभ्यस्तु न्यसेत्कोणेषु मत्स्यकान् ॥ 5\.39॥ कोणमत्स्यस्थिताग्राणि दिक्षु सूत्राणि पातयेत् । ततो भवेच्चतुष्कोष्ठं चतुरश्रं च मण्डलम् ॥ 5\.40॥ तत्राग्निमारुतं सूत्रं नैत्र्र+तेशं निपातयेत् । प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥ 5\.41॥ निहिताग्रयुगं सूत्रं चतुष्कं प्रतिपातयेत् । कृत एवं भवेयुस्ते कोणकोष्ठेषु मत्स्यकाः ॥ 5\.42॥ एषु प्राग्वारुणात्सूत्रान्याम्योदीच्यां निपातयेत् । षट्पञ्चाशत्पदानि स्युरधिकानि शतद्वयात् ॥ 5\.43॥ यदा तदाजो विभजेत्पदानि क्रमशः सुधीः । पदैः षोडशभिर्मध्ये पद्मं वृत्तत्रयान्वितम् ॥ 5\.44॥ तैरष्टचत्वारिंशद्भी राशिः स्याद्वीथ्यशीतिभिः । सद्वादशैः शतपदैः शोभायुग्द्वारकोणकम् ॥ 5\.45॥ द्वाराणि पदषट्काणि शोभाख्याः स्युश्चतुष्पदाः । चतुष्पदाश्चोपशोभाः षट्पदं कोणकं भवेत् ॥ 5\.46॥ वृत्तवीथ्योरारचयेन्मध्ये सूत्रचतुष्टयम् । प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥ 5\.47॥ निहिताग्रयुगं सूत्रं तद्भवेद्राशिमण्डलम् । र्किणकायाः केसराणां दलसन्धेर्दलस्य च ॥ 5\.48॥ दलाग्रवृत्तिराशीनां वीथ्याः शोभोपशोभयोः । वृत्तानि चतुरश्राणि व्यक्तास्थानानि कल्पयेत् ॥ 5\.49॥ भवेन्मण्डलमध्यार्धे र्किणका चतुरङ्गुला । त्र्यङ्गुलाः केसराश्च स्युः सन्धिश्च चतुरङ्गुला ॥ 5\.50॥ तथा दलानां मानं तदग्रद्व्यङ्गुलकं भवेत् । अन्तरालं पृथग्वृत्तत्रयस्य द्व्यङ्गुलं भवेत् ॥ 5\.51॥ ततश्च राशिचक्रं स्यात्स्वं स्वं वर्णविभूषितम् । राशिमङ्गुलकैः कुर्यात्षड्भिर्नवभिरेव वा ॥ 5\.52॥ द्वात्रिंशदङ्गुलं ह्येतत्परस्तात्तावदिष्यते । वृत्तचक्रमुशन्त्येके चतुरश्रं च तद्विदः ॥ 5\.53॥ यदि वा वर्तुलमराः स्युश्च द्वादशराशयः । ते स्युः पिपीलिकामध्या मातुलङ्गनिभा अपि ॥ 5\.54॥ चक्रं च चतुरश्रं च त्र्यश्रा द्वादशराशयः । भवेयुः पज्र्जदलनिभा वा कथिता बुधैः ॥ 5\.55॥ तद्वही रुचिरान्कुर्याच्चतुरान्कल्पशाखिनः । ललितान्रूढकुसुमान्फलपल्लवशोभितान् ॥ 5\.56॥ जलजैः स्थलजैर्वापि सुमनोभिः समन्वितान् । हंससारसकारण्डशुकभ्रमरकोकिलैः ॥ 5\.57॥ मयूरचक्रवाकाद्यैरारूढविटपानतान् । सर्वर्तुनिष्कृतिकरान्विलोचनमनोहरान् ॥ 5\.58॥ तद्बहिः पार्थिवं कुर्यान्मण्डलं कृष्णकोणकम् । मण्डलानि तु तत्त्वज्ञो राश्यन्तान्येव कारयेत् ॥ 5\.59॥ राशेरन्यत्र रचयेत्प्रमोहादन्यमण्डलम् । आवाह्य देवतामन्यामर्चयेदन्यदेवताम् ॥ 5\.60॥ उभाभ्यां लभते शापं मन्त्री तरलदुर्मतिः । कालात्मकस्य देवस्य राशिव्याप्तिमजानता ॥ 5\.61॥ कृतं समस्तं व्यर्थं स्यादज्ञेन ज्ञानमानिना । तस्मात्सर्वप्रयत्नेन राशीन्साधिपतीन्क्रमात् ॥ 5\.62॥ अवगम्यानुरूपाणि मण्डलानि च मान्यधीः । उपक्रमेदर्चयितुं होतुं वा सर्वदेवताः ॥ 5\.63॥ रजांसि पञ्चवर्णानि पञ्चद्रव्यात्मकानि च । पीतशुक्लारुणशितिश्यामान्येतानि भूतशः ॥ 5\.64॥ हारिद्रं स्याद्रजः पीतं तण्डुलं च सितं भवेत् । तथा दोषा रजःक्षारसंयुक्तं रक्तमुच्यते ॥ 5\.65॥ कृष्णं दग्धपुलाकोत्थं श्यामं बिल्वदलादिजम् । सितेन रजसा कार्याः सीमा रेखा विपश्चिता ॥ 5\.66॥ अङ्गुलोत्सेधविस्ताराः सर्वमण्डलकर्मसु । पीताः स्यात्र्किणका रक्तशुक्लपीताश्च केसराः ॥ 5\.67॥ दलान्यच्छान्यन्तरालं श्यामचूर्णेन पूरयेत् । सितरक्तासितैर्वर्णैर्वृत्तत्रयमुदीरितम् ॥ 5\.68॥ नानावर्णविचित्रा स्युश्चित्राकाराश्च वीथयः । द्वारशोभोपशोभाश्राः सितरक्तनिशासिताः ॥ 5\.69॥ राशिचक्रावशिष्टानि कोणानि शृणु यानि वै । पीठपादानि तानि स्युररुणान्यपि तानि वा । तत्तत्पादोक्तवर्णानि तत्तदाकारवन्ति वा ॥ 5\.70॥ अथवारुणानि च दलानि तथा दलसन्धिरप्यसितरुग्भवति । असितारुणाच्छरजसा विहितान्यपि वर्तुलानि कथयन्त्यपरे ॥ 5\.71॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे पञ्चमः पटलः ॥ \chapter{|| ShaShThaH paTalaH ||} अथ पुनराचम्य गुरुः प्राग्वदनो विष्टपरोपविष्टः सन् । प्राणायामं सलिपिन्यास कृत्वा न्यसेत्तदृष्यादीन् ॥ 6\.1॥ ऋषिर्गुरुत्वाच्छिरसैव धार्यश्छन्दोऽक्षरत्वाद्रसनागत स्यात् । धियावगन्तव्यतया सदैव हृदि प्रदिष्टा मनुदेवता च ॥ 6\.2॥ ऋषिवर्णादिकौ धातू स्तो गत्या प्रापणेन च । यात्याभ्यां यत्स्वरूपं स गुरुः स्यादृषिवाचकः ॥ 6\.3॥ इच्छादानार्थकौ धातू स्तश्छदाद्यश्चदादिकः । तयोरिच्छां ददातीति छन्दो मन्त्रार्णवाचकम् ॥ 6\.4॥ आत्मनो देवताभावप्रधानाद्देवतेति च । पदं समस्तमन्त्रेषु विद्वद्भिः समुदीरितम् ॥ 6\.5॥ हृदयशिरसोः शिखायां कवचाक्ष्यस्त्रेषु सह चतुर्थीषु । नत्याहुत्या च वषड्ढुं वौषट्फट्पदैः षडङ्गविधिः ॥ 6\.6॥ हृदयं बुद्धिगम्यत्वात्प्रणामः स्यान्नमःपदम् । क्रियते हृदयेनातो बुद्धिगम्यनमस्क्रिया ॥ 6\.7॥ तुड्गार्थत्वाच्छिरः स्वे स्वे विषयाहरणे द्विठः । शिरोमन्त्रेण चोत्तुङ्गविषयाहृतिरीरिता ॥ 6\.8॥ शिखादेशसमुद्दिष्टा वषडित्यङ्गमुच्यते । तत्तेजोऽस्य तनुः प्रोक्ता शिखामन्त्रेण मन्त्रिणः ॥ 6\.9॥ कचग्रहण इत्यस्माद्धातोः कवचसम्भवः । हुन्तेजस्तेजसां देहो गृह्यते कवचं ततः ॥ 6\.10॥ नेत्रदृष्टिः समुद्दिष्टा वौषड् दर्शनमुच्यते । दर्शनं दृशि येन स्यात्तत्तेजो नेत्रवाचकम् ॥ 6\.11॥ असुत्रसादिकौ धातू स्तः क्षेपचलनार्थकौ । ताभ्यामनिष्टमाक्षिप्य चालयेत्फट्पदाग्निना ॥ 6\.12॥ प्रोक्तानीत्यङ्गमन्त्राणि सर्वमन्त्रेषु सूरिभिः । पञ्चैव यस्य मन्त्रस्य भवन्त्यङ्गानि मन्त्रिणः ॥ 6\.13॥ सर्वेष्वपि च मन्त्रेषु नेत्रलोपो विधीयते । अङ्गुलीषु क्रमादङ्गैरङ्गुष्ठादिषु विन्यसेत् ॥ 6\.14॥ कनिष्ठान्तासु तद्बाह्यतलयोः करयोः सुधीः । अस्त्रेण तालत्रितयं कृत्वा तेनैव बन्धयेत् ॥ 6\.15॥ दिशो दश क्रमादङ्गषट्कं वा पञ्चकं न्यसेत् । जपारम्भे मनूनां तु सामान्येयं प्रकल्पना ॥ 6\.16॥ शङ्खसुगन्धपुष्पाक्षततोयं वामतः प्रविन्यस्य । साङ्गमन्त्रं पूजामूर्तेन्र्यस्येद्गुरूपदेशेन ॥ 6\.17॥ न्यस्येच्च दक्षभागे सुमनःपात्रं तथाभितो दीपान् । अन्यत्साधनमखिलं पुरतो गन्धाक्षतादिकं मन्त्री ॥ 6\.18॥ प्रथमं निजसव्यतो यथावत्प्रयजेद्देवमयान्महागुरून्स्वान् । गणनाथमन्यतश्च पाशाज्रुशदन्ताभयहस्तमुज्ज्वलाङ्गम् ॥ 6\.19॥ रक्तं धर्मं वृषतनुमथाग्नौ हिंर श्यामवर्णं ज्ञानं रक्षो दिशि मरुति पीतं च वैराग्यसंज्ञम् । भूताकारं द्विरदतनुमैश्वर्यमीशे च कृष्णं नञ्पूर्वैस्तैर्यजतु दिशि चित्राणि गात्राणि पीठे ॥ 6\.20॥ मध्येऽनन्तं पद्ममिंस्मश्च सूर्यं सोमं वह्निं तारवर्णैविभक्तैः । सत्त्वादींश्च त्रीन्गुणानात्मयुक्ता\- ञ्शक्तिः किञ्जल्केषु मध्ये यजेच्च ॥ 6\.21॥ श्वेता कृष्णा रक्ता पीता श्यामानलोपमा शुक्ला । अञ्जनजपासमाने तेजोरूपाश्च शक्तयः प्रोक्ताः ॥ 6\.22॥ विन्यस्य र्किणकोपरि शालीस्तदुपरि च तण्डुलानि तथा । तेषामुपरि च दर्भान्पूर्वोपरि कूर्चमक्षतोपेतम् ॥ 6\.23॥ त्रिगुणेन च तन्तुरूपभाजा परितोऽसौ परिवेष्टितं यथावत् । लघुनालघुधूपितं च कूर्चो परिकुम्भं निदधातु तारजापी ॥ 6\.24॥ न्यस्य दर्भमयं कूर्चमक्षताद्यायुतं सनवरत्नकं घटे । पूरयेत्सह कषादिकान्तगैरक्षरौषधिविपाचितैर्जलैः ॥ 6\.25॥ अथवा दशमूलपुष्पदुग्धाङ्घ्रिपचर्मोत्क्वथितैः कषायतोयैः । स्तनजद्रुमचर्मसाधितैर्वा सलिलैः सयतधीः शुभोदकैर्वा ॥ 6\.26॥ शङ्खे कषायोदकपूरिते च विलोड्य सम्यग्विधिना सगन्धम् । कलाः समावाह्य विनिक्षिपेत्तत्क्वाथोदकापूर्णमुखे च कुम्भे ॥ 6\.27॥ त्रिविधं गन्धाष्टकमपि शाक्तेयं वैष्णवं च शैवमिति । गन्धाष्टकेन शक्तिः स्यात्कलशे मन्त्रिणा कृतेऽनन्ता ॥ 6\.28॥ चन्दनकर्पूरागरुकुज्रुमकपिमांसिरोचनाचोराः । गन्धाष्टकमपि शक्तेः सान्निध्यकरं च लोकरञ्जनकृत् ॥ 6\.29॥ चन्दनह्लीबेरागरुकुष्ठासृगुशीरमांसिमुरमपरम् । चन्दनकर्पूरागरुदलरुधिरकुशीतरोगजलमपरम् ॥ 6\.30॥ अष्टत्रिंशत्प्रभेदेन याः कलाः प्रागुदीरिताः । गुरूपदेशक्रमतस्ता विद्वान्विनियोजयेत् ॥ 6\.31॥ याः पञ्चाशत्कलास्तारपञ्चभेदसमुत्थिताः । पञ्चपञ्चकसम्भिन्ना विदुस्तास्तत्त्ववेदिनः ॥ 6\.32॥ सप्तात्मकस्य तारस्य परौ द्वौ तु वरौ यतः । ततस्तु शक्तिशान्ताख्यौ न पठ्येते परैः सह ॥ 6\.33॥ प्रथमप्रकृतेर्हंसः प्रतद्विष्णुरनन्तरः । त्रियम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥ 6\.34॥ विष्णुर्योनिमथेत्यादिः पञ्चमः कल्प्यतां मनुः । चतुर्नवतिमन्त्रात्मदेवमावाह्य पूर्यताम् ॥ 6\.35॥ अत्र याः पञ्च सम्प्रोक्ता ऋचस्तारस्य पञ्चभिः । कलाप्रभेदैश्च मिथो युज्यन्ते ताः पृथक्क्रमात् ॥ 6\.36॥ कुर्यात्प्राणप्रतिष्ठां च तत्र तत्र समाहितः । प्राणप्रतिष्ठामन्त्रेण पुनस्तोयं कलात्मकम् । उच्चारयन्मूलमन्त्रं कलशे सन्निधापयेत् ॥ 6\.37॥ अश्वत्थचूतपनसस्तबकैः सुत्रामवल्लरीयुक्तैः । सुरतरुधिया पिधाय कुम्भमुखं वेष्टयीत वासोभ्याम् ॥ 6\.38॥ पुनस्तोयगतं देव साध्यमन्त्रानुरूपतः । सकलीकृत्य च गुरुरुपचारान्समाचरेत् ॥ 6\.39॥ आसनस्वागते साघ्र्यपाद्ये साचमनीयके । मधुपर्काचमस्नानवसनाभरणानि च ॥ 6\.40॥ सुगन्धसुमनोधूपदीपनैवेद्यवन्दनान् । प्रयोजयेदर्चनायामुपचारांस्तु षोडश ॥ 6\.41॥ अघ्र्यपाद्याचमनकमधुपर्काचमान्यपि । गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ 6\.42॥ गन्धादयो निवेद्यान्ता पूजा पञ्चोपचारिकी । सपर्यास्त्रिविधाः प्रोक्तास्तासामेकां समाश्रयेत् ॥ 6\.43॥ गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः । दूर्वा चेति क्रमादघ्र्यद्रव्याष्टकमुदीरितम् ॥ 6\.44॥ पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते । जातीलवङ्गतक्कोलैर्मतमाचमनीयकम् ॥ 6\.45॥ मधुपर्कं च सक्षौद्रं दधि प्रोक्तं मनीषिभिः । शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ॥ 6\.46॥ चन्दनागरुकर्पूरपज्र्ं गन्धमिहोच्यते । अथवा लघुकाश्मीरपटीरमृगनाभिजम् ॥ 6\.47॥ तुलस्यौ पज्र्जे जात्यौ केतक्यौ करवीरकौ । शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ 6\.48॥ उत्पलानि च नीलानि कुमुदानि च मालती । मल्लिकाकुन्दमन्दारनन्द्यावर्तादिकानि च ॥ 6\.49॥ पलाशपाटलीपार्थपारन्त्यावर्तकानि च । चम्पकानि सनागानि रक्तमन्दारकानि च ॥ 6\.50॥ अशोकोद्भवबिल्वाब्जर्किणकारोद्भवानि च । सुगन्धीनि सुरूपाणि स्वागमोक्तानि यानि वै ॥ 6\.51॥ मुकुलैः पतितैम्र्लानैर्जीर्णैर्वा जन्तुदूषितैः । आघ्रातैरङ्गसंस्पृष्टैरुषितैश्चापि नार्चयेत् ॥ 6\.52॥ सगुग्गुल्वगरूशीरसिताज्यमधुचन्दनैः । साराङ्गारविनिक्षिप्तैर्मन्त्री नीचैः प्रधूपयेत् ॥ 6\.53॥ गोर्सिपषा वा तैलेन वत्र्या च लघुगर्भया । दीपितं सुरभिं शुद्धं दीपमुच्चैः प्रदापयेत् ॥ 6\.54॥ सुसितेन सुशुद्धेन पायसेन सुर्सिपषा । सितोपदंशकदलीदध्याद्यैश्च निवेदयेत् ॥ 6\.55॥ वर्णैर्मनुप्रपुटितैः क्रमशः शतार्धै\- न्र्यासक्रमादभियजेत्सकलासु मन्त्री । गन्धादिभिः प्रथमतो मनुदेवतासु त्रैलोक्यमोहनमिति प्रथितः प्रयोगः ॥ 6\.56॥ हृदयं सशिरस्तथा शिखाथो कवचं चेत्यनलादिकाश्रिषु । पुरतो नयनं दिशां क्रमात्स्यात्पुनरस्त्रं च समर्पयेत्क्रमात् ॥ 6\.57॥ हारस्फटिककलायाञ्जनपिङ्गलवह्निरोचिषो ललनाः । अभयवरोद्यतहस्ताः प्रधानतनवोऽङ्गदेवताः कथिताः ॥ 6\.58॥ आदावङ्गावरणं सकलविधानेषु पूजनीयं स्यात् । अन्ते च लोकपालावृतिरथ कुलिशादिकान्तं वा ॥ 6\.59॥ इन्द्राग्नियमनिशाचरवरुणानिलशशिशिवाहिपतिविधयः । जात्यधिपहेतिवाहनपरिवारान्ताः क्रमेण यष्टव्याः ॥ 6\.60॥ पीतः पिङ्गः कृष्णो धूमः शुक्लश्च धूम्रसितशुक्लाः । काशारुणाम्बुजाभा लोकेशा वासवादयः प्रोक्ताः ॥ 6\.61॥ वङ्काः सशक्तिदण्डः खड्गः पाशाज्रुशौ गदाशूले । रथचरणनलिनसंज्ञे प्रोक्तान्यस्त्राणि लोकपालानाम् ॥ 6\.62॥ पीतहिमजलदगगनाचिरप्रभारक्तकुन्दनीलरुचः । करविन्दारुणवर्णाः प्रोक्ताः स्युर्वर्णतोऽपि वङ्काआद्याः ॥ 6\.63॥ कृते निवेद्ये च ततो मण्डलं परितः क्रमात् । मङ्गलाज्रुरपत्राणि स्थापनीयानि मन्त्रिणा ॥ 6\.64॥ उपलिप्य कुण्डमत्र स्वचरणयोग्या विलिख्य रेखाश्च । अभ्युक्ष्य प्रणवजपेन प्रकल्पयेद्योगविष्टरं मन्त्री ॥ 6\.65॥ अथवा षट्कोणावृतत्रिकोणके गुरुजनोपदेशेन । प्राणाग्निहोत्रविधिनाप्यावसीथयाह्वयेऽनलस्थाने ॥ 6\.66॥ तत्राथो सदृतुमतीमथेन्द्रियाभां स्मृत्वा तां सकलजगन्मयीं च शक्तिम् । तद्योनौ मणिभवमारणेयकं वा तारेण क्षिपतु गृहोत्थमेव वाग्निम् ॥ 6\.67॥ चित्पिङ्गलपदमुक्त्वा हनदहपचयुग्मकानि सर्वज्ञम् । आज्ञापयाग्निजाये प्रभाष्य मनुनानलं ज्वलयेत् ॥ 6\.68॥ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥ 6\.69॥ अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम् । ततः प्रविन्यसेद्देहे जिह्वामन्त्रैर्विभावसोः ॥ 6\.70॥ सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् । सर्वाङ्गेषु च जिह्वाश्च वक्ष्यन्ते त्रिविधात्मकाः ॥ 6\.71॥ हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा । बहुरूपातिरक्ता च जिह्वाः सप्तेति सात्त्विकाः ॥ 6\.72॥ पद्मरागा सुवर्णा च तृतीया भद्रलोहिता । लोहिताख्या तथा श्वेता धूम्रिणी सकरालिका ॥ 6\.73॥ राजस्यः कथिता ह्येताः क्रमात्कल्याणरेतसः । विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा ॥ 6\.74॥ लोहिता च करालाख्या काली तामसजिह्विका । अनलेरार्घिबिन्द्वन्तसादिवान्ताक्षरान्विताः ॥ 6\.75॥ सात्त्विक्यो दिव्यपूजासु राजस्यः काम्यकर्मसु । तामस्यः क्रूरकार्येषु प्रयोक्तव्या विपश्चिता ॥ 6\.76॥ सुराः सपितृगन्धर्वयक्षनागपिशाचिकाः । राक्षसाश्च क्रमादग्नेराश्रिता रसनास्वमी ॥ 6\.77॥ जिह्वासु त्रिदशादीनां तत्तत्कार्यसमाप्तये । जुहुयाद्वाञ्छितां सिद्धिं दद्युस्ता देवतामयाः ॥ 6\.78॥ स्वनामसदृशाकाराः प्रायो जिह्वा हविर्भुजः । मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् ॥ 6\.79॥ सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा । धूमव्यापी सप्तजिह्वो धनुर्धर इतीरिताः ॥ 6\.80॥ अङ्गमन्त्राः क्रमादष्टमूर्तिश्चाथ प्रविन्यसेत् । मूर्धां सपाश्र्वकट्यन्धुकटिपाश्र्वांसकेषु च ॥ 6\.81॥ प्रादक्षिण्येन विन्यस्येद्यथावद्देशिकोत्तमः । जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥ 6\.82॥ अश्वोदरजसज्ञश्च स वैश्वानर एव च । कौमारतेजाश्च तथा विश्वेदेवमुखाह्वयौ ॥ 6\.83॥ स्युरष्टमूर्तयो वह्नेरग्नये पदपूर्विकाः । प्रणवादिनमोऽन्ताश्च पुनर्दर्भचतुष्टयैः ॥ 6\.84॥ दिक्क्रमात्सम्परिस्तीर्य सम्यग्गन्धादिभिर्यजेत् । मध्ये च कोणषट्के च जिह्वाभिः केसरेषु च ॥ 6\.85॥ अङ्गमन्त्रैस्ततो बाह्ये अष्टाभिर्मूर्तिभिः क्रमात् । ततोऽग्निमनुनानेन मन्त्री मध्ये च संयजेत् ॥ 6\.86॥ वैश्वानरं जातवेदमुक्त्वा चेहावहेति च । लोहिताक्षपदं सर्वकर्माणीति समीरयेत् । ब्रूयाच्च साधयेत्यन्ते वह्निजायान्तिको मनुः ॥ 6\.87॥ त्रिणयनमरुणप्ताबद्धमौलिं सुशुक्लां\- शुकमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं नमत कनकमालालङ्कृतांसं कृशानुम् ॥ 6\.88॥ जिह्वा ज्वालारुचः प्रोक्ता वराभययुतानि च । अङ्गानि मूर्तयः शक्तिस्वस्तिकोद्यतदोद्र्वयाः ॥ 6\.89॥ संस्कृतेन घृतेनाभिद्योतनोद्योतितेन च । व्याहृत्यनन्तरं तेन जुहुयान्मनुना त्रिशः ॥ 6\.90॥ गर्भाधानादिका वह्नेः समुद्वाहावसानिकाः । क्रियास्तारेण वै कुर्यादाज्याहुत्यष्टकैः पृथक् ॥ 6\.91॥ जिह्वाङ्गमूर्तिमनुभिरेकावृत्या हुनेत्तथा । जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावली तनौ ॥ 6\.92॥ ताराद्यैर्दशभिर्भिएदैः पूर्वैः पूर्वैः समन्वितः । मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः ॥ 6\.93॥ जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु । आज्येन सन्ध्यमनुना पञ्चविंशतिसङ्ख्यकम् ॥ 6\.94॥ जुहुयात्सर्वहोमेषु सुधीरनलतृप्तये । तान्त्रिकाणामयं न्यायो हुतानां समुदीरितः ॥ 6\.95॥ पुनः साध्येन मनुना हुनेदष्टसहस्रकम् । अथवाष्टशतं र्सिपः संयुक्तेन पयोन्धसा ॥ 6\.96॥ द्रव्यैर्विधानप्रोक्तैर्वा महाव्याहृतिपश्चिमम् । पुनः समापयेद्धोमं परिषेकावसानिकम् ॥ 6\.97॥ भूभुर्वःस्वर्भूर्भुवस्वःपूर्वं स्वाहान्तमेव च । अग्नये च पृथिव्यै च महते च समन्वितम् ॥ 6\.98॥ वायवे चान्तरिक्षाय महते च समन्वितम् । आदित्याय च दिवे च महते च समन्वितम् ॥ 6\.99॥ चन्द्रमसे च दिग्भ्यश्च महते च समन्वितम् । महाव्याहृतयस्त्वेताः सर्वशो देवतामयाः ॥ 6\.100॥ ब्रह्मार्पणाख्यमनुना पुनरष्टावथाहुतिः । जुहुयान्मन्त्रवर्येण कर्मबन्धविमुक्तये ॥ 6\.101॥ इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतः । जाग्रत्स्वप्नसुषुप्तीनामन्तेऽवस्थास्वितीरयेत् ॥ 6\.102॥ ततश्च मनसा वाचा कर्मणेति प्रभाषयेत् । हस्ताभ्यां च तथा पद्भ्यामुदरेण तु भाषयेत् ॥ 6\.103॥ शिश्ना च यत्कृतं प्रोक्त्वा यदुक्तं यत्स्मृतं तथा । तत्सर्वमिति सम्भाष्य ब्रह्मार्पणपदं वदेत् ॥ 6\.104॥ भवत्वन्ते द्विठश्चायं ब्रह्मार्पणमनुर्मतः । हुते तु देशिकः पश्चान्मण्डले बलिमारभेत् ॥ 6\.105॥ नक्षत्राणां सराशीनां सवाराणां यथाक्रमम् । दद्याद्बलिं गन्धपुष्पधूपपूर्वकमादरात् ॥ 6\.106॥ ताराणामश्विनादीनां राशीः पादाधिकद्वयम् । मेषादिमुक्त्वा नक्षत्रसंज्ञां पूर्वमनन्तरम् ॥ 6\.107॥ देवताभ्यः पदं प्रोक्त्वा दिवानक्तपदं तथा । चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ॥ 6\.108॥ एवं राशो तु सम्पूर्णे तिंस्मस्तद्वत्प्रयोजयेत् । तथा राश्यधिपानां च ग्रहाणां तत्र तत्र तु ॥ 6\.109॥ सप्तानां करणानां च दद्यान्मीनाह्वमेषयोः । अन्तराले बलिस्त्वेवं सम्प्रोक्तः कलशात्मकः ॥ 6\.110॥ पुर्निनवेद्यमुद्धृत्य पुरोवत्परिपूज्य च । मुखवासादिकं दत्त्वा स्तुत्या तद्युक्तया पुनः । स्तुत्वा यथावत्प्रणमेद्भक्तियुक्तस्तु साधकः ॥ 6\.111॥ दोभ्र्यां पदाभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा मनसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ 6\.112॥ बाहुभ्यां च सजानुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकःप्प्रणामः स्यात्पूजासु प्रवराविमौ ॥ 6\.113॥ गुर्वाद्यास्तारादिका यागमन्त्रा लोकेशान्तास्ते चतुर्थीनमोऽन्ताः । पूजायामप्यग्निकार्ये द्विठान्ता बीजैः पूजा स्याद्विभक्त्या वियुक्तैः ॥ 6\.114॥ वाससी च पुनरङ्गुलिभूषां होमकृत्सु मुखजप्रवरेषु । ईश्वरार्पणमिति प्रतिदत्त्वा र्विधतो द्विजमुखेरितवाग्भिः ॥ 6\.115॥ नत्त्वा ततस्तनुभृते परमात्मने स्वं द्रव्यार्धमेव गुरवे चतुरंशकं वा । दत्त्वा दशांशमथवापि च वित्तशाठ्यं हित्वार्पयेन्निजतनुं तदधीनचेताः ॥ 6\.116॥ अथ पटुरवमुख्यवाद्यघोषै\- रिद्वजमुखनिष्पतदाशिषां रवेण । सुनियतमपि सुस्थितं च शिष्यं कलशजलैरभिषेचयेद्यथावत् ॥ 6\.117॥ यथा पुरा पूरितमक्षरैर्घटैः सुधामयैः शिष्यतनौ तथैव तैः । प्रपूरयन्मन्त्रिवरोऽभिषेचये\- दवाप्तये मूङ्क्षु यथेष्टसम्पदाम् ॥ 6\.118॥ विमले परिधाय वाससी पुनराचम्य गुरुं प्रणम्य च । निकटे समुपासतो वदेदथ शिष्यस्य मनुं त्रिशो गुरुः ॥ 6\.119॥ गुरुणा समनुगृहीतं मन्त्रं सद्यो जपेच्छतावृत्त्या । गुरुदेवतामनूनामैक्यं सम्भावयन्धिया शिष्यः ॥ 6\.120॥ मन्त्रे मन्त्रगुरावपि मन्त्री मन्त्रस्य देवतायां च । त्रिषु विहितसततभक्तिः प्रेत्येह निजेप्सितं फलं लभते ॥ 6\.121॥ सङ्क्षेपादिति गदिता हिताय दीक्षा जप्तृणां प्रवरफलप्रदा चिराय । प्राप्यैनां जपविधिरादरेण कार्यो विद्वद्भिः सहुतविधिं निजेष्टसिद्ध्यै ॥ 6\.122॥ प्रोक्तेनैवं कलशविधिनैकेन वानेककुम्भै\- र्भक्त्या यो वा सुमतिरभिषिञ्चेन्नरो मन्त्रजापी । कामान्प्राप्नोत्ययमिह परत्रापि किं तत्र चित्रं लोकैश्चिन्त्यो न खलु मणिमन्त्रौषधीनां प्रभावः ॥ 6\.123॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे षष्ठः पटलः ॥ \chapter{|| saptamaH paTalaH ||} अथाक्षराणामधिदेवतायाः समस्तबोधस्थितिदीपिकायाः । अशेषदुःखप्रशमाय नृणां वक्ष्येऽजपादेः प्रवरं विधानम् ॥ 7\.1॥ ब्रह्मा स्यादृषिरीरितः सुमतिभिर्गायत्रमुक्तं च त\- च्छन्दस्त्वेऽपि सरस्वती निगदिता तन्त्रेषु तद्देवता । आद्यन्तस्वरषट्कलघ्वपरयोरन्तस्थितैः कादिभि\- र्वर्गैर्यान्तगतैः क्रमेण कथितान्यस्याः षडङ्गानि च ॥ 7\.2॥ पञ्चाशद्वर्णभेदैः विहितवदनदोः पादयुक् कुक्षिवक्षो\- देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था\- मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ 7\.3॥ काननवृत्तद्व्यक्षि श्रुतिनोगण्डोष्ठदन्तमूर्धास्ये । दोः पत्सन्ध्यग्रेषु च पाश्र्वद्वयपृष्ठनाभिजठरेषु ॥ 7\.4॥ हृद्दोर्मूलापरगलकक्षेषु हृदादिपाणिपादयुगे । जठराननयोव्र्यापकसंज्ञा न्यस्येदथाक्षरान्क्रमशः ॥ 7\.5॥ सन्दीक्षितो विमलधीर्गुरुणानुशिष्टो लक्षं न्यसेत्सुनियतः प्रजपेच्च तावत् । अन्ते हुतं प्रतिहुनेन्मधुरत्रयाक्तैः शुद्धैस्तिलैरभिजयेद्दिनशोऽक्षरेशीम् ॥ 7\.6॥ व्योमाविः स चतुर्दशस्वरविसर्गार्णस्फुरत्र्किणकं किञ्जल्कालिखितस्वरं प्रतिदलप्रारब्धवर्गाष्टकम् । क्ष्माबिम्बेन च सप्तमार्णवयुजाश्राशासु संवेष्टितं वर्णाब्जं शिरसि स्मृतं विषगदप्रध्वंसि मृत्युञ्जयम् ॥ 7\.7॥ प्रविधाय पद्ममिति पीठमथो कथितक्रमेण विधिनाभियजेत् । नवभिश्च शक्तिभिरमुत्र समावरणैः समर्चयतु वर्णतनुम् ॥ 7\.8॥ मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः । विद्येश्वरीति सम्प्रोक्ता भारत्या नव शक्तयः ॥ 7\.9॥ अङ्गान्यादौ तदनु च कलायुग्मशश्चाष्टवर्गा\- न्ब्रह्माण्यादीञ्छतमखमुखानप्यथो लोकपालान् । मुख्यैग्र्रन्थैः प्रवरकुसुमैर्धूपदीर्पैनिवेद्यै\- र्वर्णाञ्जापी यजतु दिनशो भारतीं भक्तिनम्रः ॥ 7\.10॥ ब्रह्माणी माहेशी कौमारी वैष्णवी च वाराही । इन्द्राणी चामुण्डी समहालक्ष्मीति मातरः प्रोक्ताः ॥ 7\.11॥ वर्गस्वरयाद्यंशाः क्रमेण कलधौतरजतताम्राः स्युः । इति रचितं रुचकमिदं साधकसर्वार्थदायि सततं स्यात् ॥ 7\.12॥ त्रिवारमम्भः परिजप्तमेतया पिबेद्दिनादावपि विद्यया सुधीः । अनेडमूकोऽपि कवित्वर्गिवतः परां च कीर्ति लभतेऽर्कमासतः ॥ 7\.13॥ कमलोद्भवौषधिरसेव च या पयसा च पक्वमथ र्सिपरपि । अयुताभिजप्तममुना दिनशो लिहतां कविर्भवति वत्सरतः ॥ 7\.14॥ वर्णौषध्याश्रिताभिः कलशममलधीरद्भिरापूरयित्वा प्रातस्तेनाभिषिञ्चेद्दशशतपरिजप्तेन यं वापि मासम् । स स्यान्मेधेन्दिरायुःप्रशमकवियशो विश्वसंवादयुक्तो नारी वन्ध्यापि नानागुणगणनिलयं पुत्रवर्यं प्रसूते ॥ 7\.15॥ आधारोद्यच्छक्तिबिन्दूत्थिताया वक्त्रे मूर्धेन्दुग्रसन्त्याः प्रभायाः । क्षाद्यान्तार्णान्पातयेद्वह्निसोमप्रोतान्मन्त्री मुच्यते रोगजातैः ॥ 7\.16॥ विन्यासैरथ सजपैर्हुताशनाद्यै ध्र्यानैश्च प्रभजति भारतीं नरो यः । स श्रीमान्भवति च मङ्क्षु काव्यकर्ता क्ष्वेलादीञ्जयति जरापमृत्युरोगान् ॥ 7\.17॥ कलाः कलानादभवा वदन्त्यजाः कचादिवर्णानुभवाष्टतादिकान् । पयादिकान्माक्षरजाश्च बिन्दुजाः क्रमादनन्तावधिकास्तु षादिकान् ॥ 7\.18॥ कुर्यात्कलाभिराभिर्मन्त्री दिनशस्तनौ तथा न्यासम् । सान्निध्यकृत्समर्थः प्रतिमाकलशादिषु प्रविज्ञेयः ॥ 7\.19॥ मन्त्रोद्धारविधाने वर्णव्यत्यासकॢप्तिरुद्दिष्टा । आभिः श्रीकण्ठादिप्रोक्तैर्वा नामभिः विशेषज्ञैः ॥ 7\.20॥ अष्टाक्षरोक्तमनुवर्यविशिष्टमूर्ति संस्मृत्य विष्णुमपि मन्त्रितमो यथावत् । वर्णइन्र्यसेदपि पुरैव च केशवादि\- मूत्र्या युतैर्वपुषि भक्तिभरावनम्रः ॥ 7\.21॥ रुद्रादीञ्छक्तियुतान्न्यस्येद्याद्यांस्त्वगादिधातुयुगान् । श्रीकण्ठादौ विद्वान्वर्णान्प्राग्बीजसंयुतान्वापि ॥ 7\.22॥ सिन्दूरकाञ्चनसमोभयभागमर्ध\- नारीश्वरं गिरिसुताहरभूषचिह्नम् । पाशाभयाक्षवलयेष्टदहस्तमेवं स्मृत्वा न्यसेत्सकलवाञ्छितवस्तुसिद्ध्यै ॥ 7\.23॥ शक्त्या शक्तिश्रीभ्यां शक्तिश्रीक्लीभिरन्वितैर्वर्णैः । श्रीशक्तियुगशराद्यैरथवाभिहितः समृद्धये न्यासः ॥ 7\.24॥ अथानया पञ्चविभेदभिन्नया प्रपञ्चयागस्य विधिः प्रवक्ष्यते । कृते तु यस्मिन्निह साधकोत्तमाः प्रयान्ति निर्वाणपदं तदव्ययम् ॥ 7\.25॥ पूर्वं महागणपतिं स्वविधानसिद्ध\- रूपं च साङ्गमपि सावरणं विचिन्त्य । बीजेन संयुतमृचा प्रजपेत माला\- मन्त्रं निजेष्टविधयेऽवहितो यथावत् ॥ 7\.26॥ स चतुश्चत्वारिंशद्वारं बीजं तथैकवारमृचम् । प्रजपेच्चतुरावृत्त्या मालापूर्वं मनुं च मन्त्रितमः ॥ 7\.27॥ स मुनिश्छन्दोदैवतमपि साङ्गं मातृकां च विन्यस्येत् । प्रागभिहितेन विधिना वारत्रितयं गृहांश्च सप्त तथा ॥ 7\.28॥ वदने च बाहुपादद्वितये जठरे च वक्षसि यथावत् । अर्काद्यान्विन्यस्येत्क्रमेण मन्त्री स्वरादिवर्गेशान् ॥ 7\.29॥ तारश्च शक्तिरजपा परमात्मबीजं वह्नेःप्रिया च गदिता इति पञ्चमन्त्राः । एभिस्त्रितीयलिपिभिः कथितः प्रपञ्च\- यागाह्वयो हुतविधिः सकलार्थदायी ॥ 7\.30॥ ब्रह्मा स्यादृषिरस्य च्छन्दः परमान्विता च गायत्री । सकलपदार्थसदर्थं परिपूर्णं देवता परञ्ज्योतिः ॥ 7\.31॥ जायाग्नेर्हृदयमथो शिरश्च सोऽहं हंसात्मा त्वथ च शिखा स्वयं च वर्म । ताराख्यं स्वमुदितमीक्षणं तथास्त्रं प्रोक्तं स्याद्धरिहरवर्णमङ्गमेवम् ॥ 7\.32॥ अत्राकारहकाराद्यावाद्यौ शान्तान्त्यकौ मनू । हकारश्चाप्यकारश्च बिन्दुः सर्गी च साक्षरः ॥ 7\.33॥ साकारश्चात्ममन्त्रः षडिन्द्रियात्मक उच्यते । सकारौकारहकारा बिन्दुः पञ्चार्णको मनुः ॥ 7\.34॥ करणात्मसमायुक्तः परमात्माह्वयो मनुः । स्वाकारैर्हदीर्घाभ्यां वह्निजायामनुर्मतः । वागादीन्द्रियसम्भिन्नः सोऽयं पञ्चाक्षरात्मकः ॥ 7\.35॥ ब्रह्मा बृहत्तया स्यात्परमपदेन प्रकाशितः प्रवरः । गायकसन्त्राणनतो गायत्रं समुनिनिगदितं छन्दः ॥ 7\.36॥ परमन्यदतिशयं वा ज्योतिस्तेजो निरूपितेऽन्यद्यत् । अतिशायि च नितरामिति कथितैवं देवता परञ्ज्योतिः.37॥ स्वेति स्वर्गः स्वेति चात्मा समुक्तो हेत्याहुतिर्हेति विद्याद्गतिं च । स्वर्गात्मावध्यातता धामशाखा वह्नेर्जाया यत्र हूयेत सर्वम् ॥ 7\.38॥ स इति परततं परं तु तेज\- स्त्वहमिति मय्युदिते मनोऽस्य यत्र । तदिति सकलचित्प्रकाशरूपं कथितमिदं शिरसेऽपि मन्त्रमेवम् ॥ 7\.39॥ हमिति प्रकाशितोऽहं स इति च सकलप्रकाशनिर्वाणम् । अतुलमनुष्णमशीतं यत्तदितीत्थं प्रकाशितेह शिखा ॥ 7\.40॥ प्रतिमथ्य गुणत्रयानुबद्धं सकलं स्थावरजङ्गमाभिपूर्णम् । स्वगुरुणैः निजबिन्दुसन्ततात्माखिललोकस्थितिवर्ममन्त्रमुक्तम् ॥ 7\.41॥ आद्यैस्त्रिभेदैस्तपनान्तिकैर्यत्सृजत्यजस्रं जगतोऽस्य भावम् । तेजस्तदेतन्मनुवर्यकस्य नेत्रत्रयं सन्त उदाहरन्ति ॥ 7\.42॥ हृज्रराख्या धातुर्हरणार्थे साधकानभीष्टानि । संहरतीह यदेतत्तेजोरूपं तदस्त्रमन्त्रं स्यात् ॥ 7\.43॥ यदा लिपिविहीनोऽयं तदात्माष्टक्षरः स्मृतः । एतत्सर्वप्रपञ्चस्य मूलमष्टाक्षरं स्मृतम् ॥ 7\.44॥ प्रपञ्चयागस्त्वमुना कृतो न्यासविधिः स्मृतः । वर्णैर्देहेऽनले द्रव्यैः कुर्याद्धुतविधिं द्विधा ॥ 7\.45॥ मातृकान्यासवत्सार्थं लिपिनाष्टाक्षरेण तु । नित्यं न्यसेत्संयतात्मा पञ्चाशद्वारमुत्तमम् ॥ 7\.46॥ पञ्चज्ञानेन्द्रियाबद्धाः सर्वास्तु लिपयो मताः । ताभिरारात्तनं सर्वं तत्तदिन्द्रियगोचरम् ॥ 7\.47॥ स्मर्तव्याशेषलोकान्तर्र्वित यत्तेज ऐश्वरम् । ब्रह्माग्नौ जुहुयात्तस्मिन्सदा सर्वत्र र्वितनि ॥ 7\.48॥ ब्रह्मात्मभिर्महामन्त्रैब्र्रह्मविद्भिः समाहितैः । ब्रह्माग्नौ ब्रह्महविषा हुतं ब्रह्मार्पणं स्मृतम् ॥ 7\.49॥ एवं वर्णविभेदभिन्नमदृढं मांसान्त्रमज्जावृतं देहं तत्क्षरमक्षरे सुविशदे सर्वत्र र्वितन्यथ । हुत्वा ब्रह्महुताशने विमलधीस्तेजःस्वरूपी स्वयं भूत्वा सर्वमनुं जपेदभियजेद्ध्यायेत्तथा तर्पयेत् ॥ 7\.50॥ शुद्धश्चापि सबिन्दुकस्त्वथ कलायुक्केशवाद्यस्तथा श्रीकण्ठादियुतश्च शक्तिकमलामारैस्तथैकैकशः । न्यासास्ते दशधा पृथङ् निगदिताः स्युब्र्रह्मयागान्तिकाः सर्वे साधकसिद्धिसाधनविधौ सङ्कल्पकल्पद्रुमाः ॥ 7\.51॥ प्रपञ्चयागस्तु विशेषतो विपत्प्रपञ्चसंसारविशेषयापकः । परश्च नित्यं भजतामयत्नतः परस्य चार्थस्य निवेदकस्तथा ॥ 7\.52॥ द्रव्यैर्यथा यैः क्रियते प्रपञ्च\- यागक्रिया तानि तथैव सम्पत् । यास्वप्यवस्थासु च ताश्च कृत्वा प्राप्नोति यत्तत्कथयामि सर्वम् ॥ 7\.53॥ प्रोक्तक्रमेण विघ्नादिकमपि हुत्वा क्रमेण मन्त्रितमः । एकावृत्त्या जुहुयात्प्रपञ्चयागाह्वयं घृतेन ततः ॥ 7\.54॥ अश्वत्थोदुम्बरजाः प्लक्षन्यग्रोधसम्भवाः समिधः । तिलसर्षपदौग्धघृतान्यष्ट द्रव्याणि सम्प्रदिष्टानि ॥ 7\.55॥ एतैर्जुहोति नियुताधिकलक्षसङ्ख्यं मन्त्री ततोऽर्धमथवापि तदर्धकं यः । स त्वैहिकीं सकलसिद्धिमवाप्य वाञ्छा\- योग्यां पुनः परतरां च परत्र याति ॥ 7\.56॥ एकद्विकत्रिकचतुष्कशताभिवृत्त्या तांस्तान्समीक्ष्य विकृतिं प्रजुहोतु मन्त्री । क्षुद्रग्रहारिविषमज्वरभूतयक्ष\- रक्षःपिशाचजनिते महति प्रकोपे ॥ 7\.57॥ द्वादशसहस्रमथवा तद्विगुणं वा चतुर्गुणं वाथ । जुहुयात्क्षुद्रग्रहरिपुविषमज्वरभूतसम्भवे कोपे ॥ 7\.58॥ अयथाप्रतिपत्तिमन्त्रकाणां प्रजपात्स्यादिह विस्मृतिर्नराणाम् । शमयेदचिरात्सहस्रवृत्त्या मतिमान्वस्तुभिरेभिरेव जुह्वन् ॥ 7\.59॥ एतैः सहस्रद्वितयाभिवृत्त्या जुहोति यस्तु क्रमशो यथाभवत् । जयेत्क्षणेनैव स विस्मृतीश्च सापस्मृतीः शापभवांश्च दोषान् ॥ 7\.60॥ मधुरत्रयावसिक्तैरेतैर्लक्षं जुहोति यो मन्त्री । तस्य सुराधिपविभवो महदृद्ध्या तृणलवायते नचिरात् ॥ 7\.61॥ लक्षं तदर्धकं वा मधुरत्रयसंयुतैर्हुनेदेतैः । अब्दत्रयादथार्वाक्त्रिभुवनमखिलं वशे कुरुते ॥ 7\.62॥ वश्यादीन्यपि कर्माण्यभिकाङ्क्षन्नेभिरेव सद्द्रव्यैः । जुहुयात्कार्ये गुरुतालाघवमभिवीक्ष्य योग्यपरिमाणम् ॥ 7\.63॥ लक्षं तिलानां जुहुयाद्यवानां शान्त्यै श्रियेऽथो नलिनैश्च तावत् । दौग्ध्येन पुष्ट्यै यशसे घृतेन वश्याय जातीकुसुमैश्च लोणैः ॥ 7\.64॥ शालीतण्डुलचूर्णकैस्त्रिमधुरासिक्तैः स्वसाध्याकृतिं कृत्वाष्टोध्र्वशताख्यमस्य शितधीः प्राणान्प्रतिष्ठाप्य च । न्यासोक्तक्रमतो निशासु जुहुयात्तां सप्तरात्रं नरो नारीं वा वशमेति मुङ्क्षु विधिना तेनैव लोणेन वा ॥ 7\.65॥ पञ्चाशदौषधिविपाचितपञ्चगव्य\- जाते घृतेन शतवृत्ति हुनेद्घटाग्नौ । तावत्प्रजप्य विधिनाभिसमच्र्य सिद्धं भस्माददीत सकलाभ्युदयावहं तत् ॥ 7\.66॥ अनुदिनमनुलिम्म्पेत्तेन किञ्चित्समद्या\- त्तिलकमपि विदध्यादुत्तमाङ्गे क्षिपेच्च । अनुततदुरितापस्मारभूतापमृत्यु\- ग्रहिविषरहितः स्यात्प्रीयते च प्रजाभिः ॥ 7\.67॥ एकादशार्धकणिकां वरकाञ्चनस्य दद्यात्तदैव गुरवेऽथ सहस्रहोमे । अर्धोध्र्वपञ्चकणिका द्विकणा च सार्धा स्याद्दक्षिणेह कथिता मुनिभिस्त्रिधैव ॥ 7\.68॥ निजेप्सितं दिव्यजनैः सुरद्रुमा\- त्समस्तमेव प्रतिलभ्यते यथा । प्रपञ्चयागादपि साधकैस्तथा करप्रचेयाः सकलार्थसम्पदः ॥ 7\.69॥ अथ हितविधये विदुषां वक्ष्ये प्राणाग्निहोत्रविहितविधिम् । बद्ध्वा पद्मासनमृजुकायो मन्त्री विशेत्पुरोवदनः ॥ 7\.70॥ शक्तेः सत्त्वनिबद्धमध्यमथ तन्मायारजोवेष्टितं प्राग्रक्षोऽनिलदिग्गताश्रजठरं मध्ये च नाभेरधः । मध्यप्राग्वरुणेन्द्रयाम्यलसितैः कुण्डैज्र्वलद्वह्निभिः मूलाधारमनारतं समतलं योगी स्मरेत्सिद्धये ॥ 7\.71॥ मध्येन्द्रवरुणशशियमदिग्गतानि क्रमेण कुण्डानि । आवसथजसभ्याहवनीयान्वाहार्यगार्हपत्यानि ॥ 7\.72॥ चिद्रूपात्सकलप्रभाप्रभवकान्मूलप्रकृत्यात्मनः कल्पार्कात्प्रतिलोमतोऽमृतमयीं ज्योतीरुचाच्छां धिया । स्पृष्टामक्षरमालिकां तु जुहुयात्कुण्डेषु तेषु क्रमा\- त्कल्पान्ताग्निशिखास्फुरत्कुहरकेष्वास्रावितां वर्णशः ॥ 7\.73॥ क्षाद्यास्ते सप्तवर्गा मरकतपशुमेदाह्वनीलाभवर्णा भूयः स्युर्विद्रुमाभाः कुलिशसमरुचः पुष्यवैडूर्यभासः । सर्वे ते पञ्चशोभी स्रवदमृतमया व्यापकाः स्पर्शसंज्ञा मुक्तामाणिक्यरूपाः सुमतिभिरुदिताश्चाष्टशः स्युः स्वराख्यः.74| एतानि केतोरमृताकरारेर्मन्दस्य रक्तस्य च भार्गवस्य । गुरुज्ञसोमांशुमतां क्रमेण नवानि रत्नानि विदुर्नवानाम् ॥ 7\.75॥ इत्येवं हुतविधिमन्वहं दिनादौ ये सम्यग्विदधति मन्त्रिणः शतार्घम् । ते रत्नैरपि कनकांशुकैः सधान्यैः सम्पन्नाः सकलजगत्प्रिया भवन्ति ॥ 7\.76॥ अन्त्यशवर्गान्त्यासे वामश्रवणान्यथावसथजाते । असितपवर्गचतुर्थां सूक्ष्माः सभ्याह्वये च सश्रोत्राः ॥ 7\.77॥ हलयुतवर्गतृतीयौ पराः सशान्तीश्च पश्चिमे वह्नौ । भृगुरेफफादिपञ्चकसद्यातिथिलोचनानि सव्येऽग्नौ ॥ 7\.78॥ मज्जात्वग्वर्गादिकभौतिकभाराह्वयप्रतिष्ठांश्च । गार्हपत्ये जुहुयादित्युक्तं होमकर्मवर्णानाम् ॥ 7\.79॥ व्योम्ना मध्ये स्थितेऽग्नावखिलमविरतं शब्दमैन्द्रेऽनिलेन स्पर्शं स्वेनैव रूपं पुनरपरभवे सौम्यजेऽद्भी रसं च । याम्ये गन्धं पृथिव्योभयरुचिरुचिरैरक्षरौघैर्हुनेद्यो मन्त्री स्यात्सर्ववेद्यप्रतिमथनसमुद्भासितप्रत्यगात्मा ॥ 7\.80॥ सतारशक्त्याद्यजपान्तमेवं हुत्वा महात्माथ शतार्धसङ्ख्यम् । विन्यस्य तावच्च तथैव सूत्रमात्राकृतिः नित्यतनुश्च भूयात् ॥ 7\.81॥ कल्पादित्यमुखस्वमूलविलसत्कल्पानलान्तस्फुर\- च्चन्द्रार्कग्रहकालभूतभुवनब्रह्मेशविष्ण्वादिकः । अव्यक्तोऽक्षरसंज्ञकोऽमृतमयस्तेजोद्वयोद्यत्प्रभो नित्यानन्दमयस्त्वनादिनिधनो यः स्यात्स हंसात्मकः ॥ 7\.82॥ अनुदिनममुना भजतां विधिनाहारक्रियासु मन्त्रविदां । प्राणाद्याः स्युर्मरुतो गार्हपत्यादिकानि कुण्डानि ॥ 7\.83॥ सप्तम्यन्तां च कुण्डाख्यामाख्यां च मरुतामपि । हिरण्या गगना रक्ता कृष्णाभिर्वर्णमीरयेत् ॥ 7\.84॥ ससुप्रभाभिः सहिताः शुचयः पावका इति । अग्निं विहृत्य चेत्येवमात्मानमुपचर्य च ॥ 7\.85॥ ऊध्र्वाधस्तिर्यगुध्र्वाधस्तिर्यक्सममथो वदेत् । गच्छतूक्त्वा ठयुग्मं च पञ्चाग्नीन्संस्मरेत्ततः ॥ 7\.86॥ हुताहुतिसमुद्दीप्तशिखासंयुक्तरोचिषः । गार्हपत्यादिकं भूय उपचर्यान्तमेव च ॥ 7\.87॥ मन्त्रं सर्वमनुक्रम्य जिह्वाः संस्मृत्य सर्वशः । बहुरूपां तु सङ्कल्प्य पञ्चानलशिखायुताम् ॥ 7\.88॥ अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधम् । पचाम्येवं विधानेनेत्यापूर्णं संयतेन्द्रियः ॥ 7\.89॥ तूष्णीं हुत्वा पिधायाद्भिरुपस्पृश्य विधानतः । आरभ्य मूलाधारं स्वमामस्तकमनुस्मरेत् ॥ 7\.90॥ क्षेत्रज्ञसंज्ञकममुं प्रकृतिस्थमाद्यं व्याप्तद्विसप्तभुवनान्तमनन्तमेकम् । पञ्चाननाग्निरसनापरिदत्तशुद्ध\- सान्नाय्यर्तिपतमतर्कितमात्मरूपम् ॥ 7\.91॥ सञ्चिन्त्य क्षरितामृताक्षरशतार्धाम्भोऽवसिक्तं हवि\- स्तैर्जप्त्वा कुटिलान्तराधिरधिकं सन्दीप्तपञ्चानलः । सायम्प्रातरनेन होमविधिना भोज्यानि नित्यं भज\- न्प्राणी न प्रमदोदरं प्रविशति प्राणाग्निहोत्री पुनः ॥ 7\.92॥ इति तव सषडङ्गवेदशास्त्राद्युपहितसर्वविकारसङ्घमाहुः । तनुरियमुदिता विरिञ्चविश्वस्थितिलयसृष्टिकरीह वर्णमाला ॥ 7\.93॥ इति जगदनुषक्तां तामिमां वर्णमालां न्यसत जपत भक्त्या जुह्वताभ्यर्चयीत । निरुपमकवितायुःकीर्तिकान्तीन्दिराप्त्यै सकलदुरितरोगोच्छित्तये मुक्तये च ॥ 7\.94॥ इतीरिता सकलजगत्प्रभाविनी क्रमोत्क्रमक्रमगुणितार्णमालिका । अभीष्टसाधनविधये च मन्त्रिणां भवेन्मनुप्रतिपुटिताक्षमालिका ॥ 7\.95॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे सप्तमः पटलः ॥ \chapter{|| aShTamaH paTalaH ||} अथ प्रवक्ष्यामि सुदुर्लभास्यै विद्यां विशिष्टां त्रिपुराभिधानाम् । धात्रीप्रभेदापि जगत्यवाप्तत्रिंशत्प्रकारा त्रिदशाभिवन्द्या ॥ 8\.1॥ त्रिमूर्तिसर्गाच्च पुराभवत्वात्त्रयीमयत्वाच्च पुरैव देव्याः । लये त्रिलोक्या अपि पूरणत्वात्प्रायोऽम्बिकायास्त्रिपुरेति नाम ॥ 8\.2॥ व्योमेन्दुवह्न्यधरबिन्दुभिरेकमन्य\- द्रक्ताच्छकेन्द्रशिखिभिः सरमार्धचन्द्रैः । अन्यद्यु शीतकरपावकमन्वमन्तै\- र्बीजैरमीभिरुदिता त्रिपुरेति विद्या ॥ 8\.3॥ वागैश्वर्यातिशयदतया वाग्भवं बीजमुक्तं त्रैलोक्यक्षोभणवशताकृष्टिदं कामराजम् । शाक्तं क्ष्वेलापहरणकविताकारकं मन्त्रमेत\- त्प्रोक्तं धर्मद्रविणसुखमोक्षप्रदं साधकानाम् ॥ 8\.4॥ नाभेरथाचरणमाहृदयाच्च नाभिं मूध्र्नस्तथा हृदयमित्यमुना क्रमेण । बीजैस्त्रिभिन्र्यसतु हस्ततले च सव्ये दक्षाह्वये द्वितीयमप्युभये तृतीयम् ॥ 8\.5॥ मूर्धनि गुह्यहृदोरपि नेत्रत्रितये च कर्णयोरास्ये । अंसद्वये च पृष्ठे कूर्परयोर्नाभिमण्डले न्यस्येत् ॥ 8\.6॥ वाग्भवेन पुनरङ्गुलीष्वथो विन्यसेच्च पुनरुक्तमार्गतः । अङ्गषट्कममुना विधाय तद्देवतां विशदधीर्विचिन्तयेत् ॥ 8\.7॥ आताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिणेत्रां देवीं पूर्णेन्दुवक्त्रां विधृतजपपटीपुस्तकाभीत्यभीष्टाम् । पीनोत्तुङ्गस्तनार्तां वलिलसितविलग्नामसृक्पज्र्राज\- न्मुण्डस्रङ्मण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि ॥ 8\.8॥ दीक्षां प्राप्य विशिष्टलक्षणयुजः सत्सम्प्रदायाद्गुरो\- र्लब्ध्वा मन्त्रममुं जपेत्सुनियतस्तत्त्वार्धलक्षावधि । स्वाद्वक्तैश्च नवैः पलाशकुसुमैः सम्यक् समिद्धेऽनले मन्त्री भानुसहस्रकं प्रति हुनेदश्वारिसूनैरपि ॥ 8\.9॥ प्राणायामैः पवित्रीकृततनुरथ मन्त्री निजाधारराज\- द्योनिस्थां दिव्यरूपां प्रमुदितमनसाभ्यर्चयित्वोपचारैः । आबद्ध्वा योनिमुद्रामपि निजगुदलिङ्गान्तरस्थां प्रदीप्तां भूयो द्रव्यैः सुशुद्धैररुणरुचिभिरित्यारभेद्बाह्यपूजाम् ॥ 8\.10॥ वामादिशक्तिसहितं परिपूज्य पीठं तत्र प्रकल्प्य विधिवन्नवयोनिचक्रम् । योनौ निधाय कलशं त्वथ मध्यगाथा\- मावाह्य तां भगवतीं प्रयजेत्क्रमेण ॥ 8\.11॥ वह्नेः पुरद्वितयवासवयोनिमध्य\- सम्बद्धवह्निवरुणेशसमाश्रिताश्री । देव्यर्चनाय विहितं मुनिभिः पुरैव लोके सुदर्लभमिदं नवयोनिचक्रम् ॥ 8\.12॥ वामा ज्येष्ठा रौद्रिका साम्बिकेच्छा\- ज्ञानाभिख्या सक्रिया कुब्जिकाह्वा । बह्वी चान्या स्याद्विषघ्नी च दूत\- र्याह्वा सर्वानन्दका शक्तयः स्युः ॥ 8\.13॥ प्राङ्मध्ययोन्योः पुनरन्तराले सम्पूजयेत्प्राग्गुरुपादपङ्क्तिम् । पराभिधानामपराह्वयां च परापराख्यामपि वाग्भवादिम् ॥ 8\.14॥ तेनैव चाङ्गानि विदिग्दिशासु मन्त्री यथोक्तक्रमतः प्रपूज्य । तन्मध्ययोनेरभितः शरांश्च सम्पूज्येत्पञ्चममग्रभागे ॥ 8\.15॥ सुभगा भगा भगान्ते र्सिपणी भगमालिनी अनङ्गाह्वा । तत्पूर्वकुसुमसंज्ञा तदादिके चाथ मेखलामदने ॥ 8\.16॥ सम्पूज्य योनिषु च मातृगणं सचण्डि\- कान्तर्दलेष्वभियजेदसिताङ्गकाद्यैः । तैर्भैरवैः सह सुगन्धसुपुष्पधूप\- दीपादिकैर्भगवतीं प्रवरैः निवैद्यैः ॥ 8\.17॥ असिताङ्गाख्यो रुरुरपि चण्डः क्रोधाह्वयस्तथोन्मत्तः । सकपालिभीषणाख्यः संहारश्चाष्टभैरवाः कथिताः ॥ 8\.18॥ इति क्रमाप्त्या विहिताभिषेकः सम्प्रीणयित्वा द्रविणैर्गुरुं च । जप्त्वार्चयित्वोक्ततयाथ हुत्वा युञ्जीत योगांश्च गुरूपदिष्टान् ॥ 8\.19॥ अच्छाभः स्वच्छवेषो धरणिमयगृहे वाग्भवं लक्षमेकं यो जप्यात्तद्दशांशं विहितहुतविधिर्मन्त्रजप्ताञ्जनादिः । काव्यैर्नानार्थवृत्तैस्त्रिभुवनमखिलं पूरयेन्मन्त्रजापी मारात्र्या विह्वलाभिः पुनरयमनिशं सेव्यते सुन्दरीभिः ॥ 8\.20॥ रक्ताकल्पोऽरुणतरदुकूलार्तवालेपनाढ्यो मौनी भूसद्मनि सुखनिविष्टो जपेल्लक्षमेकम् । बीजं मन्त्री रतिपतिमयं प्रोक्तहोमावसाने योऽसौ लोके स सुरमनुजैः पूज्यते सेव्यते च ॥ 8\.21॥ ससुरासुरसिद्धयक्षविद्याधरगन्धर्वभुजङ्गचारणानाम् । प्रमदामदवेगतो विकीर्णाभरणाः स्रस्तुदुकूलकेशजालाः ॥ 8\.22॥ अतिदुःसहमन्मथव्यथाभिः प्रथितान्तःपरितापवेपिताङ्ग्यः । घनधर्मजतोयबिन्दुमुक्ताफलसक्तोरुकुचान्तबाहुमूलाः ॥ 8\.23॥ रोमाञ्चकञ्चुकितगात्रलताघनोद्य\- दुत्तुङ्गपीनकुचकुम्भनिपीडिताङ्ग्यः । औत्सुक्यभारपृथुवेपथुखेदसन्न\- पादारविन्दचलनस्खलनाभियाताः ॥ 8\.24॥ मारसायकनिपातदारिता रागसागरनिमग्नमूर्तयः । श्वासमारुततरङ्गिताधरा बाष्पपूरभरविह्वलेक्षणाः ॥ 8\.25॥ मस्तकारचितदोद्र्वयाञ्जलिप्राभृता हरिणशाबलोचनाः । वाञ्छितार्थकरणोद्यताश्च तद्दृष्टिपातमभि सन्नमन्ति ताः ॥ 8\.26॥ धरापवरके तथा जपतु लक्षमन्यं मनुं सुशुक्लकुसुमांशुकाभरणलेपनाढ्यो वशी । अमुष्य वदनादनारततयोच्चरेद्भारती विचित्रपदपद्धतिर्भवति चास्य लोको वशे ॥ 8\.27॥ पलाशपुष्पैर्मधुरत्रयाक्तैर्होमं विदध्यादयुतावधिं यः । सरस्वतीमन्दिरमाशु भूयात्सौभाग्यलक्ष्म्योश्च स मन्त्रजापी ॥ 8\.28॥ राजीकरञ्जाह्वशमीवटोत्थैः समिद्वरैः बिल्वभवैः प्रसूनैः । त्रिस्वादुयुक्तैर्हवनक्रियाशु नरेन्द्रनारीनररञ्जनी स्यात् ॥ 8\.29॥ मालतीवकुलजैर्दलैर्दलैश्चन्दनाम्भसि घने निमज्जितैः । श्रीकरीकुसुमकैर्हुतक्रिया सैव चासु कविताकरी मता ॥ 8\.30॥ अनुलोमविलोममन्त्रमध्यस्थितसाध्याह्वयुतं प्रजप्य मन्त्री । पटुसंयुतया जुहोतु राज्या नरनारीनरपान्वशे विधातुम् ॥ 8\.31॥ मधुरत्रयेण सह विल्वजैः फलै\- र्हवनक्रियाशु जनतानुरञ्जनी । अपि सैव साधकसमृद्धिदायिनी दिनशो विशिष्टकमलाकरी मता ॥ 8\.32॥ खण्डैः सुधालतोत्थैस्त्रिमधुरयुक्तैर्जुहोतु मन्त्रितमः । सकलोपद्रवशान्त्यै जरापमृत्युप्रणोदनाय वशी ॥ 8\.33॥ फुल्लैर्बिल्वप्रसूनैस्तदभिनवदलैरुक्तवाराहिपुष्पैः प्रत्यग्रैर्बन्धुजीवैररुणसरसिजैरुत्पलैः कैरवाह्वैः । नन्द्यावर्तैः सकुन्दैर्नृपतरुकुसुमैः पाटलीनागपुष्पैः स्वाद्वक्तैरिन्दिराप्त्यै जुहुत च दिनशः र्सिपषा पायसेन ॥ 8\.34॥ मूलाधारात्स्फुरन्तीं शिखिपुरपुटवीतां प्रभां विद्युदाभा\- मार्कात्तन्मध्यगेन्दोः स्रवदमृतमुचा धारया मन्त्रमय्या । सद्यः सम्पूर्यमाणां त्रिभुवनमखिलं तन्मयत्वेन मन्त्री ध्यायन्मुच्येत वैरूप्यकदुरितजरारोगदारिद्र्यदोषैः ॥ 8\.35॥ वह्वेर्बिम्बद्वयपरिवृताधारसंस्थं समुद्य\- द्वालार्काभं स्वरगणसमावेष्टितं वाग्भवाख्यम् । वाण्या स्वीयाद्वदनकुहरात्सन्ततं निःसरन्त्या ध्यायेन्मन्त्री प्रततकिरणप्रावृतं दुःखशान्त्यै ॥ 8\.36॥ हृत्पद्मस्थितभानुबिम्बविलसद्योन्यन्तरालोदितं मध्याह्नार्कसमप्रभं परिवृतं वर्णैः कभाद्यन्तगैः । ध्यायेन्मन्थराजबीजमखिलब्रह्माण्डविक्षोभकं राज्यैश्वर्यविनिन्दिनीमपि रमां दत्त्वा जगद्रञ्जयेत् ॥ 8\.37॥ मूध्र्नोऽथ द्वादशान्तोदितशशधरबिम्बस्थयोनौ स्फुरन्तं संवीतं व्यापकार्णैर्धवलरुचि मकारस्थितं बीजमन्त्यम् । ध्यात्वा सारस्वताच्छामृतजललुलितं दिव्यकाव्यादिकर्ता नित्यं क्ष्वेलापमृत्युग्रहदुरितविकारान्निहन्त्याशु मन्त्री ॥ 8\.38॥ योनेः परिभ्रमितकुण्डलिरूपिणीं तां रक्तामृतद्रवमुचा निजतेजसैव । व्योमस्थलं सकलमप्यभिपूर्य तस्मि\- न्नावेश्य मङ्क्षु वशयेद्वनिता नरांश्च ॥ 8\.39॥ गुह्यस्थितं वा मदनस्य बीजं जपारुणं रक्तसुधाः स्रवन्तम् । विचिन्त्य तस्मिन्विनिवेश्य साध्यां वशीकरोत्येव विदग्धलोकम् ॥ 8\.40॥ अन्त्यं बीजमथेन्दुकुन्दधवलं सञ्चिन्त्य चित्ताम्बुजे तद्भूतां धृतपुस्तकाक्षवलयां देवीं मुहुस्तन्मुखात् । उद्यन्तं निखिलाक्षरं निजमुखे नानारसस्रोतसा निर्यान्तं च निरस्तसंहृतिभयो भूयात्स वाग्वल्लभः ॥ 8\.41॥ सङ्क्षेपतो निगदिता त्रिपुराभिधाना विद्या सजापहवना सविधानपूजा । सोपासना च सकलाभ्युदयप्रसिद्ध्यै वाणीरमाप्तिविधये जगतो हिताय ॥ 8\.42॥ विद्येशीं त्रिपुरामिति प्रतिजपन्यो वा भवेन्नित्यश\- स्तद्वक्रादथ नूतनार्थविशदा वाणी सदा निःसरेत् । सम्पत्त्या नृपनन्दिनी ततयशःपूरा भवेदिन्दिरा तस्यासौ प्रतियाति सर्वमुनिभिः सम्प्रार्थनीयं पदम् ॥ 8\.43॥ मध्ये वद्यक्षरयोः सदवदवाग्वक्षरा निचन्द्रयुगे । प्रोक्ता दशाक्षरीयं कण्वविराजौ च वागृषिप्रभवाः ॥ 8\.44॥ कश्रोत्रनयननासावदनान्धुगुदेषु विन्यसेद्वर्णान् । स्वरपुटितैरथ हल्भिः कुर्यादङ्गानि षट् क्रमान्मन्त्री ॥ 8\.45॥ अमलकमलसंस्था लेखिनीपुस्तकोद्य\- त्करयुगलसरोजा कुन्दमन्दारगौरा । धृतशशधरखण्डोल्लासिकोटीरचूडा भवतु भवभयानां भङ्गिनी भारती वः ॥ 8\.46॥ अक्षरलक्षजपान्ते जुहुयात्कमलैः सितैः पयोभ्यक्तैः । त्रिमधुरयुतैः सुशुद्धैरयुतं नियतात्मकस्तिलैरथ वा ॥ 8\.47॥ मातृकोक्तविधिनाक्षराम्बुजे शक्तिभिश्च विनियुज्य पूर्ववत् । पीठमन्त्रवचसा महेश्वरीं पूजयेत्प्रथममङ्गमन्त्रकैः ॥ 8\.48॥ योगा सत्या विमला ज्ञाना बुद्धिः स्मृतिस्तथा मेधा । प्रज्ञेत्याभिर्मातृभिरपि लोकेशैः प्रपूजयेत्क्रमशः ॥ 8\.49॥ इति सिद्धमनुर्मनोजदूरो नचिरादेव कविर्भवेन्मनस्वी । जपहोमरतः सदावगच्छेद्वनितां वागधिपेति गौरवेण ॥ 8\.50॥ न्यासान्वितो निशितधीः प्रजपेत्सहस्र\- मह्नो मुखेऽनुदिवसं प्रपिबेत्तदापः । तन्मन्त्रिताः पुनरयत्नत एव वाचः सिद्धिर्भवेदभिमता परिवत्सरेण ॥ 8\.51॥ हृदयद्वयसे स्थितोऽथ तोये रविबिम्बे प्रतिपद्य वागधीशाम् । जपतस्त्रिसहस्रसङ्ख्यमर्वा\- क्कविता मण्डलतो भवेत्प्रभूता ॥ 8\.52| पलाशबिल्वप्रसवैस्तयोश्च समिद्वरैः स्वादुयुतैश्च होमः । कवित्वसौभाग्यकरः समृद्धलक्ष्मीप्रदो रञ्जनकृच्चिराय ॥ 8\.53॥ चतुरङ्गुलजैः समित्प्रसूनैर्जुहुयाद्यो मधुरत्रयावसिक्तैः । मनुजः समवाप्य धीविलासानचिरात्काव्यकृतां भवेत्पुरोगः ॥ 8\.54॥ सुविमलनखदन्तपाणिपादो मुदितमनाः परदूषणेषु मौनी । हरिहरकमलोद्भवाङ्घ्रिभक्तो भवति चिराय सरस्वतीनिवासः ॥ 8\.55॥ आद्यन्तप्रणवगशक्तिमध्यसंस्था वाग्भूयो भवति सरस्वतीचडेन्ता । नत्यन्तो मनुरयमीशसङ्ख्यवर्णः सम्प्रोक्तो भुवि भजमानपारिजातः ॥ 8\.56॥ सुषुम्नाग्रे भूरयुगमध्ये नवके तथैव रन्ध्राणाम् । विन्यस्य मन्त्रवर्णान्कुर्यादङ्गानि षट्क्रमाद्वाचा ॥ 8\.57॥ हंसारूढा हरहसितहारेन्दुकुन्दावदाता वाणी मन्दस्मितयुतमुखी मौलिबद्धेन्दुलेखा । विद्या वीणामृतमयघटाक्षस्रगादीप्तहस्ता शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ 8\.58॥ दिनकरलक्षं प्रजपेन्मन्त्रमिमं संयतेन्द्रियो मन्त्री । द्वादशसहस्रकमथो सितसरसिजनागचम्पकैर्जुहुयात् ॥ 8\.59॥ पूजायां पाश्र्वयुगे ससंस्कृता प्राकृता च वाग्देव्याः । केवलवाङ्मयरूपा सम्पूज्याङ्गैश्च शक्तिभिस्तदनु ॥ 8\.60॥ प्रज्ञा मेधा श्रुतिरपि शक्तिः स्मृत्याह्वया च वागीशी । सुमतिः स्वस्तिरिहाभिर्मातृभिराशेश्वरैः क्रमात्प्रयजेत् ॥ 8\.61॥ इति निगदितो वागीश्वर्याः सहोमजपार्चना\- विधिरनुदिनं मन्त्री त्वेनां भजन्परिमुच्यते । सकलदुरितैर्मेधालक्ष्मीयशोभिरवाप्यते परमपरमां भक्तिं प्राप्योभयत्र च मोदते ॥ 8\.62॥ इति मातृकाविभेदान्प्रभजन्मन्त्रत्रयं च मन्त्रितमः । प्रजपेदेनां स्तुतिमपि दिनशो वाग्देव्यनुग्रहाय बुधः ॥ 8\.63॥ (वागीश्वरस्तुतिः) अमलकमलाधिवासिनि मनसो वैमल्यदायिनि मनोज्ञे । सुन्दरगात्रि सुशीले तव चरणाम्भोरुहं नमामि सदा ॥ 8\.64॥ अचलात्मजा च दुर्गा कमला त्रिपुरेति भेदिता जगति । या सा त्वमेव वाचामीश्वरि सर्वात्मना प्रसीद मम ॥ 8\.65॥ त्वच्चरणाम्भोरुहयोः प्रणामहीनः पुर्निद्वजातिरपि । भूयादनेडमूकस्त्वद्भक्तो भवति देवि सर्वज्ञः ॥ 8\.66॥ मूलाधारमुखोद्गतबिसतन्तुनिभप्रभाप्रभावतया । विधृतलिपिव्राताहितमुखकरचरणादिके प्रसीद मम ॥ 8\.67॥ वर्णतनोऽमृतवर्णे नियतमनिर्र्विणतेऽपि योगीन्द्रैः । निर्णीतिकरणदूरे वर्णयितुं देवि देहि सामथ्र्यम् ॥ 8\.68॥ ससुरासुरमौलिलसन्मणिप्रभादीपिताङ्घ्रियुगनलिने । सकलागमस्वरूपे सर्वेश्वरि सन्निधिं विधेहि मयि ॥ 8\.69॥ पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते । कर्पूरामलदेहे वागीश्वरि शोधयाशु मम चेतः ॥ 8\.70॥ क्षौमाम्बरपरिधाने मुक्तामणिभूषणे मुदावासे । स्मितचन्द्रिकाविकासितमुखेन्दुबिम्बेऽम्बिके प्रसीद मम ॥ 8\.71॥ विद्यारूपेऽविद्यानाशिनि विद्योतितेऽन्तरात्मविदाम् । गद्यैः सपद्यजातैराद्यैर्मुनिभिः स्तुते प्रसीद मम ॥ 8\.72॥ त्रिमुखि त्रयीस्वरूपे त्रिपुरे त्रिदशाभिवन्दिताङ्घ्रियुगे । त्रीक्षणविलसितवक्त्रे त्रिमूर्तिमूलात्मिके प्रसीद मम ॥ 8\.73॥ वेदात्मिके निरुक्तज्योतिव्र्याकरणकल्पशिक्षाभिः । सच्छन्दोभिः सन्ततकॢप्तषडङ्गेन्द्रिये प्रसीद मम ॥ 8\.74॥ त्वच्चरणसरसिजन्मस्थितिमहितधियां न लिप्यते दोषः । भगवति भक्तिमतस्त्वयि परमां परमेश्वरि प्रसीद मम ॥ 8\.75॥ बोधात्मिके बुधानां हृदयाम्बुजचारुरङ्गनटनपरे । भगवति भवभङ्गकरीं भक्तिं भद्रार्थदे प्रसीद मम ॥ 8\.26॥ वागीशीस्तवमिति यो जपार्चनाहवनवृत्तिषु प्रजपेत् । स तु विमलचित्तवृत्तिर्देहापदि नित्यशुद्धमेति पदम् ॥ 8\.77॥ (इति वागीश्वरस्तुतिः) इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे अष्टमः पटलः ॥ \chapter{|| navamaH paTalaH ||} अथाभिवक्ष्ये सकलप्रपञ्चमूलात्मिकायाः प्रकृतेर्यथावत् । मन्त्रं तु साङ्गं सहुताभिषेकजपार्चनाद्यं सकलार्थसिद्ध्यै ॥ 9\.1॥ घनवत्र्मकृष्णगतिशान्तिबिन्दुभिः कथितः परः प्रकृतिवाचको मनुः । दुरितापहोऽर्थसुखधर्ममोक्षदो भजतामशेषजनरञ्जनक्षमः ॥ 9\.2॥ शक्तिः स्यादृषिरस्य तु गायत्री चोदिता मनोश्छन्दः । बोधस्वरूपवाची संवित्प्रोक्ता च देवता गुरुभिः ॥ 9\.3॥ नेत्रकरणर्तुदिनकरभुवनविकारस्वराग्निबिन्दुयुजा । व्योम्नाङ्गषट्ककॢप्तिर्जातिविभिन्नेन चापि सम्प्रोक्ता ॥ 9\.4॥ अग्नीन्दुयोगविकृता लिपयो हि सृष्टा\- स्ताभिः प्रलोमपठिताभिरिदं शरीरम् । भूतात्मकं त्वगसृगादियुतं समस्तं संव्यापयेन्निशितधीर्विधिना यथावत् ॥ 9\.5॥ अन्त्यावूष्मस्वमून्वादिषु खलिपिषु तांस्तांश्चतुर्वर्गवर्णे\- ष्वेतानस्यम्यदस्तद्दति तदपि परेषु स्वरेषु क्रमेण । संहृत्य स्थानयुक्तं क्षपित सकलदेहो ललाटस्थितान्तः\- प्राप्तिव्याप्तद्विसप्तादिकभुवनतलो यातु मद्भावमेव ॥ 9\.6॥ मूलाधारात्स्फुरिततटिदाभा प्रभा सूक्ष्मरूपो\- द्गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता । सौषुम्नाध्वाचरणनिपुणा सा सवित्रानुबद्धा ध्याता सद्योऽमृतमथ रवेः स्रावयेत्सार्धसोमात् ॥ 9\.7॥ शिरसि निपतिता या बिन्दुधारा सुधाया भवति लिपिमयी सा ताभिरङ्गं मुखाद्यम् । विरचयतु समस्तं पातितान्तश्च तेज\- स्यनल इव घृतस्योद्दीपयेदात्मतेजः ॥ 9\.8॥ संहृत्य चोत्पाद्य शरीरमेवं तेजोमर्यं व्याप्तसमस्तलोकम् । सङ्कल्प्य शक्त्यात्मकमात्मरूपं तच्चिह्नमात्मन्यपि सन्दधीत ॥ 9\.9॥ उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध\- द्योतन्मौलिं त्रिणेत्रां विविधमणिलसत्कुण्डलां पद्मगां च । हारग्रैवेयकाञ्चीगुणमणिवलयाद्यैर्विचित्राम्बराढ्या\- मम्बां पाशाज्रुशेष्टाभयकरकमलामम्बिकां तां नमामि ॥ 9\.10॥ धातू द्वौ स्तो रक्षणव्यापकार्थौ पाद्योऽशाद्यस्तत्प्रभावात्तयोश्च । सर्वं संरक्ष्याथ सर्वात्मना यो व्याप्नोत्यंशं स्यादसौ पाशवाची ॥ 9\.11॥ अं स्यादात्मा कुर्धरा कुस्तनुर्वा भागार्थः स्याच्छोऽथ वा वृत्तिवाची । भूश्चेद्भूतान्यन्यथा चेच्छरीरा\- ण्याकृष्यात्मन्याहरेदज्रुशाख्यः ॥ 9\.12॥ स्मृते यथा संसृतिचक्रचङ्क्रमोद्भवाद्धनापायसमुत्थितादपि । वियोजयत्यात्मतनुं नरं भयात्तथाभयस्याभयसंज्ञिता विभोः ॥ 9\.13॥ मुख्यार्थवाची वरशब्द उक्तः स्याद्वाञ्छितार्थश्च वराभिधानम् । मुख्यं त्वभीष्टं स्मृतिमात्रकेण ददाति योऽसौ वरदोऽवगम्यः ॥ 9\.14॥ दीक्षाकॢप्त्यै पुरोक्ते रचयतु विधिवन्मण्डलं मण्डपे त\- द्व्यक्तं युक्तं च कान्त्या त्रिगुणितविलसत्र्किणकं वर्णकीर्णम् । आपीतं केसरेष्वारचितहरिहराणैश्च मध्ये समायै\- स्तैरग्रे माययाढ्यं कमलमथ बहिः प्रोक्तचिह्नैरुपेतम् ॥ 9\.15॥ शक्त्याविः साध्यमिन्द्रानिलनिऋतिगबीजाभिबद्धं पुरोऽग्रे\- स्तत्कोणोल्लासिमायं हरिहरविलसद्गण्डमेभिः समायैः । वर्णैश्चावेष्टितं तत्त्रिगुणितमिति विख्यातमेतत्सुयन्त्रं स्यादायुष्यं च वश्यं धनकरममितश्रीपदं कीर्त्तिदं च ॥ 9\.16॥ हृल्लेखाख्यां गगनां रक्तां च करालिकां महोच्छुष्माम् । मूर्धनि वदने गुह्ये पदयोन्र्यस्येत्तदङ्गैश्च ॥ 9\.17॥ गायत्रीं न्यसतु गले स्तनेऽथ सव्ये सावित्रीं पुनरपरे सरस्वतीं च । सव्येंसे सरसिजसम्भवं मुकुन्दं हृद्देशे पुनरपरांसके शिवं च ॥ 9\.18॥ अलिकांसपाश्र्वकुक्षिषु पाश्र्वांसापरगलहृत्सु च क्रमशः । ब्रह्माण्याद्या विधिवन्न्स्तव्या मातरोऽष्ट मन्त्रितमैः ॥ 9\.19॥ सजया विजया च तथाजिताह्वया चापराजिता नित्या । तदनु विलासिनिदोग्ध्र्यौ साघोरा मङ्गला नव प्रोक्ताः ॥ 9\.20॥ एवं सम्पूज्य पीठं तदनु नव घटान्पञ्चवा र्किणकायां पत्राग्रेषु न्यसेत्काञ्चनरजतताम्रोद्भवान्मार्त्तिकान्वा । एकं वा र्किणकायां सुमतिरथ विनिक्षिप्य कुम्भं यथाव\- त्सम्पूर्यावाहयेत्त्रिष्वपि विधिषु पुनर्वक्ष्यमाणक्रमेण ॥ 9\.21॥ मधुनाथ महारवैश्च साकं विधिना मध्यगतं प्रपूर्य कुम्भम् । अभिवाह्य कलाः प्रवेष्टयीत प्रवराभ्यामथ तन्नवांशुकाभ्याम् ॥ 9\.22॥ ऐन्द्रं घृतेन यमदिक्प्रभवं च दध्ना क्षीरेण वारुणमथो तिलजेन सौम्यम् । क्षीरद्रुचर्मदशमूलकपुष्पसिद्ध\- क्वाथेन कोणनिलयानपि पूरयेच्च ॥ 9\.23॥ मूत्रेणैन्द्रं गोमयेनापि याम्यं क्षीरेणाप्यं सौम्यजं चैव दध्ना । मध्यप्रोक्तं र्सिपषा पञ्च कुम्भा\- न्संस्थाप्यापः पूरणीयाः क्रमेण ॥ 9\.24॥ गोमूत्रगोमयोदकपयोदधिधृतांशकाः क्रमात्प्रोक्ताः । एकार्धधातुसत्त्वाद्येके सर्वाणि वा समानि स्युः ॥ 9\.25॥ तारभवाभिरथग्र्भिः क्रमेण संयोजयेच्च गव्यानि । आत्माष्टाक्षरमन्त्रैरथ वा योज्यानि पञ्चभिः पञ्च ॥ 9\.26॥ यद्येककलशकॢप्तौ विधिरपि पञ्चाशदोषधिक्वाथैः । पूरयतु पञ्चभिर्वा गव्यैस्तोयात्मकेऽष्टगन्धाप्तिः ॥ 9\.27॥ अत्रोत्तरस्यां दिशि पज्र्जे च पलाशचर्मोत्क्वथितैः पयोभिः । सम्पूरणीयः कलशो यथावत्सुवर्णवस्त्रादियुतः सुशुद्धः ॥ 9\.28॥ द्वारेषु मण्डपस्य द्वौ द्वौ कलशौ सुशुद्धजलपूर्णौ । संस्थाप्य च वसनाद्यैः प्रवेष्टयित्वाभिपूजनीयाः स्युः ॥ 9\.29॥ ऊध्र्वेन्द्रयाम्यसौम्यप्रत्यक्षु च भूतवर्णकाः क्रमशः । हृल्लेखाद्यास्तदनु च पूर्ववदङ्गानि पूजनीयानि ॥ 9\.30॥ गायत्रीं शतमखजे निशाचरोत्थे सावित्रीं पवनगते सरस्वतीं च । ब्रह्माणं हुतभुजि वारुणे च विष्णुं बीजेऽग्रे समभियजेदथेशमैशे ॥ 9\.31॥ रक्ता रक्ताकल्पा चतुर्मुखी कुण्डिकाक्षमालेऽब्जे । दधती प्राग्बीजस्य गायत्री तादृशोऽग्निगो ब्रह्मा ॥ 9\.32॥ अरिदरगदाब्जहस्ता किरीटकेयूरहारसम्भिन्ना । निशिचरबीजसमुत्था सावित्री वरुणगस्तथा विष्णुः ॥ 9\.33॥ टज्रक्षाल्यभयवरान्धती च त्रीक्षणेन्दुकलितजटा । वाणी वायव्यस्था विशदाकल्पा तथेश्वरस्त्वैशे ॥ 9\.34॥ ब्रह्माण्याद्यास्तद्बहिरनन्तरं वासवादिकाशेशाः । पूज्याः पूर्वोक्तैरुपचारैः सम्यङ्निजेष्टाप्त्यै ॥ 9\.35॥ यदि नवकलशास्तेष्वथ सम्पूज्या मातरोऽष्टदिक्क्रमशः । हृल्लेखाद्याः पूज्या मध्यादिषु पञ्च चेद्भवन्ति घटाः ॥ 9\.36॥ प्रथमं घृतजं ततः कषायं दधि पश्चात्क्वथितं पयः कषायम् । अथ तैलकषायकामधूत्थं द्विजवृक्षोत्क्वथितं ततोऽभिषिञ्चेत् ॥ 9\.37॥ द्वारगकुम्भघृतैरथ सलिलैः पुनरन्तरासेकम् । कुर्यान्मुखकरचरणक्षालनमपि साचमादिकं मन्त्री ॥ 9\.38॥ विधिवत्कृताभिषेको द्वात्रिंशल्लक्षमथ जपेन्मन्त्रम् । निजकरदत्ताघ्र्यामृतजलपोषितभानुमत्प्रभोऽनुदिनम् ॥ 9\.39॥ भूत्वा शक्तिः स्वयमथ दिनेशेन्दुवैश्वानराणा\- मैक्यं कुर्वन्प्रणवमनुना शक्तिबीजेन भूयः । आकृष्यान्तर्बहिरपि समाधाय बुद्ध्यैव तेजो जप्यान्मन्त्री ज्वलनहुतशिष्टान्नभुक्प्रोक्तसङ्ख्यम् ॥ 9\.40॥ अथ तु हविष्यप्राशी नक्ताशी वा जपेन्मनुं त्वेवम् । परिपूर्णायां नियमितजपसङ्ख्यायां समारभेद्धोमम् ॥ 9\.41॥ जपाद्दशांशं जुहुयादथाष्टद्रव्यैर्गुडक्षौद्रघृतावसिक्तैः । वर्णौषधीसिद्धजलाभिषेकं कृत्वा द्विजानभ्यवहारयेच्च ॥ 9\.42॥ ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतोऽमुना । अधिष्ठितं निश्यदीपं निस्तमिस्रं गृहं भवेत् ॥ 9\.43॥ ततः कृत्वा जपह्रासं समुपासीत शक्तितः । युक्तात्मा नित्यत्योगेन प्रागुक्तविधिनार्चयेत् ॥ 9\.44॥ अश्वत्थविप्राङ्घ्रिपबिल्वनाम्नां तर्कारिकप्लक्षकसेव्यकानाम् । प्रसारिणीकाष्मरिरोहिणानामुदुम्बरीपाटलडुण्डुकानाम् ॥ 9\.45॥ पलं पलार्धं त्वथ कषमर्धं तेषां तु भागः कथितः क्रमेण । एतैः श्रितेनाथ जलेन वासौ सम्पूरणीयः कलशो यथावत् ॥ 9\.46॥ pratyabdasekAdbhafivatA शतायुर्मेधेन्दिरावात्रहितश्च रोगैः । मासेषु जन्मस्वभिषेकतः स्यादुर्वीपतिर्मङ्क्षु महापृथिव्याः ॥ 9\.47॥ अर्काभस्तेजसासौ भवति नलिनजा सन्ततं किङ्करी स्या\- द्रोगा नश्यन्ति दृष्ट्वा तमथ च धनधान्याकुलं तत्समीपम् । देवानित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्राः सम्पन्नाः स्युः सपुत्रास्तनुविपदि परं धाम विष्णोः स भूयात्.48| शक्तिप्रग्रस्तसाध्यं हरशरकलमायावृतं वह्निगेह\- द्वन्द्वाश्रिप्राप्तमायं प्रतिविवरलसच्छक्तिबद्धं बहिश्च । कोणोद्यद्दण्डदण्डि त्रिलिपि हरिहराबद्धगण्डं विलोमा\- र्णावीतं कोर्युगाष्टोदरनरहरिचिन्तात्मकं षड्गुणाख्यम् ॥ 9\.49॥ षडङ्गुलप्रमाणेन वर्तुलं कर्तुरालिखेत् । षडङ्गुलावकाशेन तद्बहिश्च प्रवर्तयेत् ॥ 9\.50॥ वर्तुलं तावता भूयस्तद्बहिश्च तृतीयकम् । मध्यवर्तुलमध्ये तु हृल्लेखाबीजमालिखेत् ॥ 9\.51॥ द्वितीयवतुलाश्लिष्टमीषच्छिलष्टषडश्रकम् । पुटितं मण्डलं वह्नेरस्पृशन्मध्यवर्तुलम् ॥ 9\.52॥ इन्द्राग्निरक्षोवरुणवाय्वीशान्ताश्रकं लिखेत् । षट्सु कोणान्तरालेषु हृल्लेखाषट्कमालिखेत् ॥ 9\.53॥ एकैकान्तरितास्तास्तु सम्बध्युरितरेतरम् । शिखाभिरान्तराभिस्तु बाह्याबाह्याभिरान्तराः ॥ 9\.54॥ मध्यवर्तुलसंस्थाया हृल्लेखायाः कपोलयोः । अधरे साध्यनामार्णं साधकस्योत्तरे लिखेत् ॥ 9\.55॥ अन्तराग्निश्रियोः कर्म साधकांशे समालिखेत् । हरमायाः पञ्चकृत्वः स्युर्बहिर्गर्भवर्तुलम् ॥ 9\.56॥ तद्बहिः शरमायाश्च कलमायाश्च तद्बहिः । लिखेन्मायां बिन्दुमतीं वह्नेः कोणेषु षट्स्वपि ॥ 9\.57॥ वह्नेः कोणत्रये श्रीमत्पक्षीये त्रितयं लिखेत् । शक्तिश्रीकामबीजानां सदण्डं साधकार्णवत् ॥ 9\.58॥ वह्निस्तु वह्निपक्षीये तान्येवादण्डवन्ति च । संसाध्य नामवर्णानि स्पष्टनिष्टानभाञ्जि च ॥ 9\.59॥ बाह्यरेखामन्तरा स्युर्वर्णाः क्रमगताः शुभाः । तद्बहिः प्रतिलोमाश्च ताः स्युर्लेखकपाटवात् ॥ 9\.60॥ ततो विर्दिभतं भूमेर्मण्डलद्वयमालिखेत् । महादिक्स्थनृसिंहार्णं चिन्तारत्नाश्रिताश्रकम् ॥ 9\.61॥ बहिः षोडशशूलाज्र्ं शोभनं व्यक्तवर्णवत् । एतद्यन्त्रं समालिख्य पद्मारचयेत्ततः ॥ 9\.62॥ रुचिरद्वादशदलं षट्त्रिंशत्केसरोज्ज्वलम् । पूर्वोक्तलक्षणोपेतं शुभं दृष्टिमनोहरम् ॥ 9\.63॥ अभ्यच्र्य पीठं नवशक्तिकान्त\- मङ्गानि बीजेषु च षट्सु भूयः । गायत्रिसावित्रिसरस्वतीश्च यजेदथ श्रीरतिपुष्टिसंज्ञाः ॥ 9\.64॥ ब्रह्माणमथ च विष्णुं महेश्वरं धनदमदनगणनाथान् । अभ्यर्चयेच्च षट्स्वपि वह्नेः कोणेषु तद्बहिः क्रमशः ॥ 9\.65॥ रक्तामनङ्गकुसुमां कुसुमातुरां च नित्यामनङ्गमदनां मदनातुरां च । गौरीं तथैव गगनां गगनस्य रेखां पद्मां भवप्रमथिनीं शशिशेखरां च ॥ 9\.66॥ एता द्विषट् प्रतिदलं प्रतिपूज्य शक्ती\- स्तद्बाह्यतो यजतु मातृगणं क्रमेण । इन्द्रादिकान्बहिरतश्च तदायुधानि सम्पूज्य पूर्वविधिनामुमथाभिषिञ्चेत् ॥ 9\.67॥ योऽमुमर्चयति मुख्यविधानं सिद्धशक्तिरपि सञ्जपहोमैः । स श्रियो निलयनं त्रिदशानां वन्द्यतां व्रजति विष्णुसमानः ॥ 9\.68॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे नवमः पटलः ॥ \chapter{|| dashamaH paTalaH ||} अथ वक्ष्ये सङ्ग्रहतो द्वादशगुणिताख्यमद्य यन्त्रवरम् । सम्पूज्य येन शक्तिं भुक्तेर्मुक्तेव्र्रजेन्नरोऽनुभवम् ॥ 10\.1॥ व्याहृत्यावीतशक्तिज्वलनपुरयुगद्वन्द्वसन्ध्युत्थशक्त्या\- वीतं कोणात्तदुर्बीजकमनु च कपोलात्तगायत्रिमन्त्रम् । आग्नेयावीतमर्णैर्वृतमनुविगतैर्भूपुराभ्यां च रन्ध्रे क्षौं चिन्तारत्नकं द्वादशगुणितमिदं यन्त्रमिष्टार्थदायि ॥ 10\.2॥ पूर्वोक्तमानक्लृप्त्या मन्त्री त्रितयं विलिख्य वृत्तानाम् । विलिखेदन्तर्वर्तुलमनुशक्तिं स्पष्टबिन्दुनिष्ठानाम् ॥ 10\.3॥ द्वादशमध्यमवर्तुलरेखा बहिरालिखेच्च शक्तीनाम् । हरियमवरुणधनाधिपदिक्षु द्वे द्वे च ताः क्रमेण स्युः ॥ 10\.4॥ ईशाग्निऋतिमरुतां दिक्ष्वेकैकं विलिख्य भूयश्च । बीजान्तरालनिर्गतशूलाज्र्तिकोणषट्कयुगमग्नेः ॥ 10\.5॥ मण्डलयुगयुगलं स्यादस्पृशदान्तरितवर्तुलं विशदम् । शक्तिं प्रवेष्टयेच्च प्रतिलोमव्याहृतीभिरन्तःस्थाम् ॥ 10\.6॥ रविकोणेषु दुरन्तां मायां विलिखेदथाग्रबिन्दुमतीम् । एकैकान्तरितास्ताः परस्परं शक्तयश्च सम्बध्युः ॥ 10\.7॥ गायत्रीं प्रतिलोमतः प्रविलिखेदग्नेः कपोलं बहि\- द्र्वे द्वे चैव लिपी बहिश्च रचयेद्भूयस्तथा त्रिष्टुभम् । वर्णान्प्रानुगतांश्च भूपुरयुगे सिंहाख्यचिन्तामणिं लिख्याद्यन्त्रमशेषदुःखशमनायोक्तं पुरा देशिकैः ॥ 10\.8॥ बहिरपि षोडशपत्रं वृत्तविचित्रं च राशिवीथियुतम् । रचयेन्मण्डलमेवं पुनर्यथोक्तं निधापयेत्कलशम् ॥ 10\.9॥ आदावङ्गावरणमनु हृल्लेखिकाद्याश्चतस्रो ब्रह्माण्याद्याः षोडशविकृतिद्वन्द्वसङ्ख्याक्रमेण । सार्धं भूयश्चतसृभिरथो षष्टिभिर्लोकपालै\- र्वङ्काआद्यैरष्टममपि समभ्यर्चयेद्भक्तिनम्रः ॥ 10\.10॥ कराली विकराली च उमा देवी सरस्वती । दुर्र्गा शची उषा लक्ष्मीः श्रुतिः स्मृतिधृती तथा ॥ 10\.11॥ श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः । विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ 10\.12॥ रुद्रवीर्या प्रभानन्दा पोषणी ऋद्धिदा शुभा । कालरात्री महारात्री भद्रकाली कपालिनी ॥ 10\.13॥ विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी । निशुम्भशुम्भमथनी महिषासुरर्मिदनी ॥ 10\.14॥ इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ 10\.15॥ अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयो मताः । पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥ 10\.16॥ श्रद्धा स्वाहा स्वधाख्या च मायाभिख्या वसुन्धरा । त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥ 10\.17॥ सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया । विमला सामला चैव अरुणी वारुणी तथा ॥ 10\.18॥ प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च । सन्ध्या माता सती हंसा र्मिदका वङ्किआका परा ॥ 10\.19॥ देवतामा भगवती देवकी कमलासना । त्रिमुखीसप्तमुख्यौ च सुरासुरविर्मिदनी ॥ 10\.20॥ सलम्बोष्ठ्यूध्र्वकेश्यौ च बहुशिश्ना वृकोदरी । रथरेखाह्वया चैव शशिरेखा तथापरा ॥ 10\.21॥ पुनर्गगनवेगाख्या वेगा च पवनादिका । भूयो भुवनवेगाख्या तथैव मदनातुरा ॥ 10\.22॥ अनङ्गानङ्गमदना भूयश्चानङ्गमेखला । अनङ्गकुसुमा विश्वरूपासुरभयङ्करी ॥ 10\.23॥ अक्षोभ्यासत्यवादिन्यौ वङ्कारूपा शुचिव्रता । वरदा चैव वागीशी चतुःषष्टिः प्रकीर्तिताः ॥ 10\.24॥ इष्ट्वा यथोक्तमिति तं कलशं निजं वा पुत्रं तथाप्तमपि शिष्यमथाभिषिञ्चेत् । आस्तिक्ययुक्तमथ सत्यरतं वदान्यं विप्रप्रियं कुलकरं च नृपोत्तमं वा ॥ 10\.25॥ विधानमेतत्सकलार्थसिद्धिकरं परं पावनमिन्दिराढ्यम् । आयुष्करं वश्यकरं रिपूणां प्रध्वंसनं मुक्तिफलप्रदं च ॥ 10\.26॥ पाशाज्रुशमध्यगया शक्त्याथ जपार्चनाहुतादियुतम् । वक्ष्ये यन्त्रविधानं त्रैलोक्यप्राभृतायमानमिदम् ॥ 10\.27॥ अष्टाशात्तार्गलाविर्हगलयवरगाच्यपूर्वपाश्चात्त्यषट्कं कोष्ठोद्यत्साङ्गसाष्टाक्षरयुगयुगलाष्टाक्षराख्यं बहिश्च । मायोपेतात्मयुग्मस्वरमिलितलसत्केसरं साष्टपत्रं पद्यं तन्मध्यर्वितत्रितयपरिलसत्पाशशक्त्यज्रुशार्णम् ॥ 10\.28॥ पाशाज्रुशावृतमनुप्रतिलोमगैश्च वर्णैः सरोजपुटितेन घटेन चापि । आवीतमिष्टफलभद्रघटं तदेत\- द्यन्त्रोत्तमं भुवि घटार्गलनामधेयम् ॥ 10\.29॥ प्राक्प्रत्यगर्गले हलमथ पुनराग्नेयमारुते च हयम् । दक्षोत्तरे हवार्णं नैत्र्र+तशैवे हरं द्विपङ्क्तिं लिखेत् ॥ 10\.30॥ विलिखेच्च र्किणकायां पाशाज्रुशसाध्यसंयुतां शक्तिम् । अभ्यन्तराष्टकोष्ठेष्वङ्गान्यवशेषितेषु चाष्टार्णौ ॥ 10\.31॥ कोष्ठेषु षोडशस्वथ षोडशवर्णं तथा मनुं मन्त्री । पद्मस्य केसरेष्वथ युगस्वरात्मान्वितां तथा मायाम् ॥ 10\.32॥ एकैकेषु दलेषु त्रिशस्त्रिशः र्किणकागतान्वर्णान्र् । पाशाज्रुशबीजाभ्यां प्रवेष्टयेद्बाह्यतश्च नलिनस्य ॥ 10\.33॥ अनुलोमविलोमगतैः प्रवेष्टयेदक्षरैश्च तद्बाह्ये । तदनु घटेन सरोजस्थितेन तद्वक्त्रकेऽम्बुजं च लिखेत् ॥ 10\.34॥ बिन्द्वन्तिका प्रतिष्ठा सन्दिष्टा पाशबीजमिति मुनिभिः । निजभूर्दहनाप्यायिनिशशधरखण्डान्वितोऽज्रुशो भवति ॥ 10\.35॥ पाशश्रीशक्तिस्वरमन्मथशक्तीन्दिराज्रुशाश्चेति । एकं कामिनिरञ्जिनि ठद्वयमपरं त्विहाष्टवर्णं स्यात् ॥ 10\.36॥ अथ गौरि रुद्रदयिते योगेश्वरि सकवचास्त्रठद्वितयैः । बीजादिकमिदमुक्तं शाक्तेयं षोडशाक्षरं मन्त्रम् ॥ 10\.37॥ इति कृतदलसुविभूषितमतिरुचिरं लोकनयनचित्तहरम् । कृतोज्ज्वलं मण्डलमपि पीठाद्यं पुरेव परिपूज्य ॥ 10\.38॥ पूर्वप्रोक्तैः क्वाथैरेकेनापूर्य पूरयेत्कलशम् । हृल्लेखाद्यङ्गाख्यौ मात्रसुरेशादिकौ च कुलिशादिम् ॥ 10\.39॥ एवं सम्पूज्य देवीं कलशमनुशुभैर्गन्धपुष्पादिकैस्ता\- न्दध्याज्यक्षौद्रसिक्तैस्त्रिशतमथ पृथग्दुग्धवीरुत्समिद्भिः । हुत्वा दत्वा सुवर्णांशुकपशुधरणीर्दक्षिणार्थं द्विजेभ्यः सम्पूज्याचार्यवर्यं वसुभिरमलधीः संयतात्माभिषिञ्चेत् ॥ 10\.40॥ इति कृतकलशोऽयं सिच्यते येन पुंसा स भवति कविरेनं नित्यमालिङ्गति श्रीः । धनदिनरजनीशैस्तुल्यतेजा महिम्ना निरुपमचरितोऽसौ देहिनां स्यात्पुरोगः ॥ 10\.41॥ जपेच्चतुर्विंशतिलक्षमेवं सुयन्त्रितो मन्त्रवरं यथावत् । हविष्यभोजी परिपूर्णसङ्ख्ये जपे पुनर्होमविधिर्विधेयः ॥ 10\.42॥ पयोद्रुमाणां च समित्सहस्रषट्कैर्दधिक्षौद्रघृतावसिक्तैः । तिलैश्च तावज्जुहुयात्पयोक्तैद्र्विजोत्तमानभ्यवहारयेच्च ॥ 10\.43॥ गुरुमपि परिपूज्य काञ्चनाद्यै\- र्जपति च मन्त्रमथो सहस्रमात्रम् । भजति च दिनशोऽमुमर्चनायां विधिविहितं विधिमादरेण भूयः ॥ 10\.44॥ सङ्क्षेपतो निगदितो विधिरर्चनायाः शक्तेरमुं भजतु संसृतिमोचनाय । कान्त्यै श्रियै च यशसे जनरञ्जनाय सिद्ध्यै प्रसिद्धमहसोऽस्य परस्य धाम्नः ॥ 10\.45॥ गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनोपेतैः । विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥ 10\.46॥ राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण । स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ 10\.47॥ एभिर्विधानैर्भुवनेश्वरीं तां समर्चयित्वाथ जपंश्च मन्त्री । स्तुत्यानयाभिष्टुवतां समग्र प्रीत्यै समस्तार्तिविभञ्जिकायाः ॥ 10\.48॥ (भुवनेश्वरीस्तुतिः) प्रसीद प्रपञ्चस्वरूपे प्रधाने प्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे । प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वां प्रकृत्याप्रतक्र्ये प्रकामप्रवृत्ते ॥ 10\.49॥ स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं पदं त्वक्षरात्माक्षरस्त्वं महेशि । ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तो\- ष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् ॥ 10\.50॥ अजाधोक्षजत्रीक्षणाश्चापि रूपं परं नाभिजानन्ति मायामयं ते । स्तुवन्तीशि तां त्वाममी स्थूलरूपां तदेतावदम्बेह युक्तं ममापि ॥ 10\.51॥ नमस्ते समस्तेशि बिन्दुस्वरूपे नमस्ते रवत्वेन तत्त्वाभिधाने । नमस्ते महत्त्वं प्रपन्ने प्रधाने नमस्ते त्वहङ्कारतत्त्वस्वरूपे ॥ 10\.52॥ नमः शब्दरूपे नमो व्योमरूपे नमः स्पर्शरूपे नमो वायुरूपे । नमो रूपतेजोरसाम्भःस्वरूपे नमस्तेऽस्तु गन्धात्मिके भूस्वरूपे ॥ 10\.53॥ नमः श्रोत्रचर्माक्षिजिह्वाख्यनासा\- सवाक्पाणिपत्यायुसोपस्थरूपे । मनोबुद्ध्यहङ्कारचित्तस्वरूपे विरूपे नमस्ते विभो विश्वरूपे ॥ 10\.54॥ रवित्वेन भूत्वान्तरात्मा दधासि प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः । दहस्यग्निमूर्ति वहन्त्याहृतं वा महादेवि तेजस्त्रयं त्वत्त एव ॥ 10\.55॥ चतुर्वक्त्रयुक्ता लसद्धंसवाहा रजः संश्रिता ब्रह्मसंज्ञां दधाना । जगत्सृष्टिकार्यं जगन्मातृभूते परं तत्पदं ध्यायसीशि त्वमेव ॥ 10\.56॥ विराजत्किरीटा लसच्चक्रशङ्खा वहन्ती च नारायणाख्यां जगत्सु । गुणं सत्त्वमास्थाय विश्वस्थितिं यः करोतीह सोंशोऽपि देवि त्वमेव ॥ 10\.57॥ जटाबद्धचन्द्राहिगङ्गा त्रिणेत्रा जगत्संहरन्ती च कल्पावसाने । तमः संश्रिता रुद्रसंज्ञां दधाना वहन्ती परश्वक्षमाले विभासि ॥ 10\.58॥ सचिन्ताक्षमाला सुधाकुम्भलेखा\- धरा त्रीक्षणार्धेन्दुराजत्कपर्दा । सुशुक्लांशुकाकल्पदेहा सरस्व\- त्यपि त्वन्मयैवेशि वाचामधीशा ॥ 10\.59॥ लसच्चक्रशङ्खा चलत्खड्गभीमा नदिन्त्सहवाहा ज्वलत्तुङ्गमौलिः । द्रवद्दैत्यवर्गा स्तुवत्सिद्धसङ्घा त्वमेवेशि दुर्गा विसर्गाविहीने ॥ 10\.60॥ पुरारातिदेहार्धभागो भवानी गिरीन्द्रात्मजात्वेन यैषा विभासि । महायोगिवन्द्यां महेशासुनाथा महेश्यम्बिका तत्त्वतस्त्वन्मयैव ॥ 10\.61॥ लसत्कौस्तुभोद्भासिते व्योमनीले वसन्ती च वक्षःस्थले कैटभारेः । जगद्वल्लभां सर्वलोकैकनाथां श्रियं तां महादेव्यहं त्वामवैमि ॥ 10\.62॥ अजाद्रीगुहाब्जाक्षपोत्रीन्द्रकाणां महाभैरवस्यापि चिह्नं वहन्त्यः । विभो मातरः सप्ततद्रूपरूपाः स्फुरन्त्यस्त्वदंशा महादेवि ताश्च ॥ 10\.63॥ समुद्यद्दिवाकृत्सहस्रप्रभासा सदा सन्तताशेषविश्वावकाशे । लसन्मौलिबद्धेन्दुरेखे सपाशा\- ज्रुशाभीत्यभीष्टात्तहस्ते नमस्ते ॥ 10\.64॥ प्रभाकीर्त्तिकान्तीन्दिरारात्रिसन्ध्या\- क्रियाशातमिस्राक्षुधाबुद्धिमेधाः । स्तुतिर्वाङ् मतिः सन्नतिः श्रीश्च शक्ति\- स्त्वमेवेशि येऽन्ये च शक्तिप्रभेदाः.65॥ हरे बिन्दुनादैः सशक्त्याख्यशान्तै\- र्नमस्तेऽस्तु भेदैः प्रभिन्नैरभिन्ने । सदा सप्तपाताललोकाचलाब्धि\- ग्रहद्वीपधातुस्वरादिस्वरूपे ॥ 10\.66॥ नमस्ते नमस्ते समस्तस्वरूपे समस्तेषु वस्तुष्वनुस्यूतशक्ते । अतिस्थूलसूक्ष्मस्वरूपे महेशि स्मृते बोधरूपेऽप्यबोधस्वरूपे ॥ 10\.67॥ मनोवृत्तिरस्तु स्मृतिस्ते समस्ता तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि । शरीरप्रवृत्तिः प्रणामक्रिया स्या\- त्प्रसीद क्षमस्व प्रभो सन्ततं मे ॥ 10\.68॥ (इति भुवनेश्वरस्तुतिः) हृल्लेखाजपविधिमर्चनाविशेषा\- नेतांस्तां स्तुतिमपि नित्यमादरेण । योऽभ्यस्येत्स खलु परां श्रियं च गत्वा शुद्धं तद्व्रजति पदं परस्य धाम्नः ॥ 10\.69॥ इति हृल्लेखाविहितो विधिरुक्तः सङ्ग्रहेण सकलोऽयम् । अस्मिन्निष्णातमना मन्त्री योगी स एव भोगी च ॥ 10\.70॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे दशमः पटलः ॥ \-ङङङङङङङङङङङ\- \chapter{|| ekAdashaH paTalaH ||} अथ श्रियो मन्त्रविधिः समासतो जगद्धिताय प्रतिवक्ष्यतेऽधुना । सहाङ्गभेदैः सजपार्चनाहुत\- क्रमैः समभ्युद्धरणाय दुर्गतेः ॥ 11\.1॥ वियत्तुरीयस्तु विलोमतोऽनल\- प्रदीपितो वामविलोचनाञ्चितः । सचन्द्रखण्डः कथितो रमामनु\- र्मनोरथावाप्तिमहासुरद्रुमः ॥ 11\.2॥ ऋषिर्भृगुश्छन्दसि चोदिता निचृत्समीरिता श्रीरपि देवता पुनः । दृगक्षिकर्णेनमनुस्वरानलान्वितेन चास्थ्ना विहितं षडङ्गकम् ॥ 11\.3॥ भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयधृतकरकुम्भाद्भिरासिच्यमाना । रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये वः ॥ 11\.4॥ सन्दीक्षितोऽथ गुरुणा मनुवर्यमेनं सम्यग्जपेन्निशितधीर्दिनननाथलक्षम् । अभ्यर्चयन्नहरहः श्रियमादरेण मन्त्री सुशुद्धचरितो रहितो वधूभिः ॥ 11\.5॥ जपावसाने दिनकृत्सहस्रसङ्ख्यैः सरोजैर्मधुरत्रयाक्तैः । हुनेत्तिलैर्वा विधिनाथ बैल्वैः समिद्वरर्मन्त्रिवरस्त्रिभिर्वा ॥ 11\.6॥ रुचिराष्टपत्रमथ वारिरुहं गुणवृत्तराशिचतुरश्रयुतम् । प्रविधाय पीठमपि तत्र यजेन्नवशक्तिभिः सह रमां तु ततः ॥ 11\.7॥ विभूतिरुन्नतिः कान्तिर्हृष्टिः कीर्त्तिश्च सन्नतिः । पुष्टिराकृष्टित्र्र+द्धिश्च रमाया नव शक्तयः ॥ 11\.8॥ आवाह्यसम्यक्कलशे यथावत्समर्चनीया विधिना रमासौ । जप्त्वा यथाशक्ति पुनर्गुरुस्तु संसेचयेत्संयतमात्मशिष्यम् ॥ 11\.9॥ अङ्गैः प्रथमावृतिरपि मूर्तीभचतुष्कनिधियुगैरपरा । शक्त्यष्टकेन चान्या चरमा ककुबीश्वरैः समभ्यच्र्या ॥ 11\.10॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । दमकः शललश्चैव गुग्गुलश्च कुरण्डकः ॥ 11\.11॥ बलाकी विमला चैव कमला वनमालिका । विभीषिका द्राविका च शाङ्करी वसुमालिका ॥ 11\.12॥ अयनैव च पूर्वसेवया परितुष्टा कमला प्रसीदति । धनधान्यसमृद्धिसङ्कुलामचिरादेव च मन्त्रिणे श्रियम् ॥ 11\.13॥ अम्भस्युरोजद्वयसे हि तिष्ठंस्त्रिलक्षमेनं प्रजपेच्च मन्त्री । श्रियं विचिन्त्यार्कगतां यथावद्दरिद्रताया भवति प्रमुक्तः ॥ 11\.14॥ वसतावुपविश्य कैटभारेः कमलावृक्षतलेऽथ वा त्रिलक्षम् । जपतोऽपि भवेच्च काङ्क्षितार्थादधिकं वत्सरतो वसुप्रपञ्चः ॥ 11\.15॥ जुहुयादशोकदहने सघृतैरपि तण्डुलैः सकलवश्यतमम् । खदिरानले त्रिमधुरैरपि तैर्धनदं च राजकुलवश्यमपि ॥ 11\.16॥ रसमधुरनलिनानां लक्षहोमादलक्ष्मी\- परिगतमपि जन्तुं प्राप्नुयाच्छ्रीः समग्रा । घनविभवसमृद्ध्या नित्यमाह्लादयन्ती त्यजति न करुणाद्र्रा तस्य सा सन्ततिं च ॥ 11\.17॥ बिल्वं श्रीसूक्तजापी निजभुवि मुखजो वर्धयित्वास्य पूर्वं पत्रैस्त्रिस्वादुयुक्तैः कुसुमफलसमिद्भिस्ततस्कन्धभैदैः । तन्मूलैर्मण्डलात्प्राक्सुनियतचरितोऽसौ हुतान्निर्मलात्मा रूपं पश्येद्रमायाः कथमपि न पुनस्तत्कुले स्यादलक्ष्मीः ॥ 11\.18॥ हृदयेकमलवर्णतः परस्ता\- दमृतनन्तयुगं ततश्च सिन्यै । हुतवहदयितेत्यसौ रमायाः प्रवरधनार्थिभिरर्थितो हि मन्त्रः ॥ 11\.19॥ दक्षोऽस्य स्यादृषिश्छन्दसि सुमतिभिरुक्तो विराड्देवता च श्रीदेवीपद्मिनीभ्यां हृदयकशिरसी विष्णुपत्न्या शिखा च । मेदोरेफाह्वदार्णैरपि च कमलरूपाक्षरैवर्मसास्रां ताराद्याभिर्नमोन्ताभिरिति निगदितं जातियुक्ताभिरङ्गम् ॥ 11\.20॥ पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजा देहोत्थाभिः प्रभाभिस्त्रिभुवनमखिलं भासुरा भासयन्ती । मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमञ्जीरकाञ्ची\- ग्रैवेयोम्र्यङ्गदाढ्या धृतमणिमकुटा श्रेयसे श्रीर्भवेदः ॥ 11\.21॥ ध्यात्वैवं श्रियमपि पूर्वकॢप्तपीठे पद्मादौ प्रथममथर्चयेत्तदङ्गैः । अष्टाभिर्दलमनुशक्तिभिस्तदन्ते लोकेशैरिति विधिनार्चयेत्समृद्ध्यै ॥ 11\.22॥ दीक्षातो जपतु रमारमेशभक्तो लक्षणां दशकममुं मनुं नियत्या । स श्रीमान्बहुधनधान्यसङ्कुलः स\- न्मेधावी भवति च वत्सरेण मन्त्री ॥ 11\.23॥ इति मन्त्रजपादृतधीर्मधुरत्रितयैरयुतं जुहुयात्कमलैः । परिशुद्धमना नचिरात्स पुनर्लभते निजवाञ्छितमर्थचयम् ॥ 11\.24॥ समुद्रगायामवतीर्य नद्यां स्वकण्ठमात्रे पयसि स्थितः सन् । त्रिलक्षजाप्याढ्यतमोऽब्दमात्रान्मन्त्री भवेन्नात्र विचारणीयम् ॥ 11\.25॥ नन्द्यावर्तैर्जुहुत भगभेऽभ्यच्र्य लक्ष्मीं सहस्रं तावद्बैल्वैस्त्रिमधुरयुतैर्वा फलैः पौर्णमास्याम् । पञ्चम्यां वा सितसरसिजैः शुक्रवारेऽच्छपुष्पै\- रन्यैर्मासं प्रतिहुतविधिर्वत्सरैः स्याद्धनाढ्यः ॥ 11\.26॥ ताररमामायाश्रीः कमले कमलालये प्रसीदयुगम् । बीजानि तानि पुनरपि समहालक्ष्मीहृदिन्दिरामन्त्रः ॥ 11\.27॥ त्रिभिस्तु वर्णैर्हृदयं शिरोभिः स्यात्पञ्चभिश्चाथ शिखा त्रिवर्णा । त्रिभिस्तथा वर्म चतुर्भिरस्त्रं पृथक् त्रिबीजापुटितैस्तदङ्गम् ॥ 11\.28॥ हस्तोद्यद्वसुपात्रपज्र्जयुगादर्शा स्फुरन्नूपुर\- ग्रैवेयाङ्गदहारकज्र्णमहामौलिज्वलत्कुण्डला । पद्मस्था परिचारिकापरिवृता शुक्लाङ्गरागांशुका देवी दिव्यगणानता भवदघप्रध्वंसिनी स्याद्रमा ॥ 11\.29॥ लक्षं जपेन्मनुमिमं मधुरत्रयाक्तै\- र्बैल्वैः फलैः प्रतिहुनेदयुतं तदन्ते । आराधयेदनुदिनं प्रतिवक्ष्यमाण\- मार्गेण दुर्गतिभयाद्रहितो भवेत्सः ॥ 11\.30॥ श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः । वासुदेवादयश्चाङ्गावरणात्समनन्तरम् ॥ 11\.31॥ भारतीपार्वतीचान्द्रीशचीभिरपि संयुता । दमकादिस्तृतीयानुरागाद्यैश्च चतुथ्र्यपि ॥ 11\.32॥ अनुरागो विसंवादो विजयो वल्लभो मदः । हर्षो बलश्च तेजश्चेत्यष्टौ बाणा महाश्रियः ॥ 11\.33॥ अनन्तब्रह्मपर्यन्तैः पञ्चमीन्द्रादिभिर्मता । चक्रपद्मान्तिकैः षष्ठीवङ्काआद्यैरावृतिः श्रियः ॥ 11\.34॥ सम्पूज्यैवं श्रियमनुदिनं यो जपेन्मन्त्रमेनं प्रोक्तां सङ्ख्यां सहुतविधिमप्युच्छ्रितां प्राप्य लक्ष्मीम् । द्वित्रादर्वाग्भवति पशुपुत्रादिभोगैः समृद्धो वर्षाद्देहापदि च पदमभ्येति नित्यं स विष्णोः ॥ 11\.35॥ श्रीमन्त्रेष्विति गदितेषु भक्तियुक्तः श्रीसूक्तान्यपि च जपेद्यजेद्धुनेच्च । सूक्ते तु प्रथमतरे स्वयं मुनिः स्या\- दन्येषां मुनय इमे भवन्ति भूयः ॥ 11\.36॥ आनन्दः कर्दमश्चैव चिल्कीतश्चेन्दिरासुतः । ऋचामथो तदन्यासामृषयः समुदीरिताः ॥ 11\.37॥ आद्ये सूक्तत्रये च्छन्दोऽनुष्टुप्कांसे बृहत्यपि । तदन्त्ययोस्त्रिष्टुबाख्यां परस्तादष्टके पुनः ॥ 11\.38॥ अनुष्टुबन्त्ये प्रस्तारपङ्क्तिश्छन्दांसि वै क्रमात् । श्र्यग्नी स्यातां देवते च न्यासाङ्गविधिरुच्यते ॥ 11\.39॥ मूर्धाक्षिकर्णनासामुखगलदोर्हृदयनाभिगुह्येषु । पायूरुजानुजङ्घाचरणेषु न्यसतु सूक्तकैः क्रमशः ॥ 11\.40॥ सहिरण्मयी च चन्द्रारजतहिरण्यस्रजे हिरण्याख्या । अङ्गानि जातियुञ्ज्यथ हिरण्यवर्णाह्वया तथास्त्रं स्यात् ॥ 11\.41॥ अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाभीतियुग्माम्बुजा च । मणिमकुटविचित्रालङ्कृताकल्पाजातै\- र्भवतु भुवनमाता सन्ततं श्रीः श्रिये वः ॥ 11\.42॥ प्रारभ्याच्छां प्रतिपदमथ प्राप्तदीक्षो वियुक्त\- स्तन्वङ्गीभिस्तनुविमलवासाः सुधौतद्विजाद्यः । एकादश्यामपि परिसमाप्यार्कसाहस्रिकान्तं जापं मन्त्री प्रयजतु रमां प्राक्तनप्रोक्तपीठे ॥ 11\.43॥ पद्मा सपद्मवर्णा पद्मस्थाद्र्रा च तर्पयन्त्यभिधा । तृप्ता ज्वलन्त्यभिख्या स्वर्णप्राकारसंज्ञका चेति ॥ 11\.44॥ मध्ये दिशाधिपाङ्गावृत्योरेतास्ततश्च वङ्काआदीन् । प्रयजेच्चतुरावरणं निगदितमिति सूक्तकल्पितविधानम् ॥ 11\.45॥ अन्नघृताभ्यां जुहुयादर्चास्वष्टोत्तरं शतं मन्त्री । आवाहनासनाघ्र्यकपाद्याचमनमधुपर्कसेकानि ॥ 11\.46॥ वासोभूषणगन्धान्सुमनोयुतधूपदीपभोज्यानि । सोद्वासनानि कुर्याद्भक्तियुतः पञ्चदशभिरथ मनुभिः ॥ 11\.47॥ व्यस्तैरपि च समस्तैः पूजायां संयतात्मकः सिद्ध्यै । पक्वैर्बिल्वसमिद्भिः पयोन्धसा र्सिपषा क्रमाज्जुहुयात् ॥ 11\.48॥ एकैकं त्रित्रिशतं द्वादश्यां भोजयीत विप्रांश्च । मन्दारकुन्दकुमुदकनन्द्यावर्ताह्वमालतीजात्यः ॥ 11\.49॥ कह्लारपद्मरक्तोत्पलकेतकचम्पकादयो ग्राह्याः । परिषिञ्चेत्त्रिशो नित्यं सूक्तैस्तैः स्नानकर्मणि ॥ 11\.50॥ आदित्याभिमुखो जप्यात्तावत्तावच्च तर्पयेत् । अर्चयेद्विधिना तेन दिनशो जुहुयात्त्रिशः ॥ 11\.51॥ एवं करोति षण्मासं योऽसौ स्यादिन्दिरापतिः । उद्बुद्धमात्रे नलिने नवनीतं विनिक्षिपेत् ॥ 11\.52॥ सर्किणके सकिञ्जल्कोदरे पत्रान्तरालके । पुनः पद्मं तदुद्धृत्य समिद्धे तु हुताशने ॥ 11\.53॥ जुहुयादन्त्ययाथर्चा शतमष्टोत्तरं जपेत् । चत्वारिंशच्छुक्रवारैर्महाश्रीस्तस्य जायते ॥ 11\.54॥ कांसोऽस्मीत्यनया सम्यगेकादश घृताहुतीः । षण्मासं जुह्वतो नित्यं भूयात्प्रायो महेन्दिरा ॥ 11\.55॥ सूक्तैरेतैर्जुहुत जपताभ्यर्चयीतावगाहे\- त्सिञ्चेद्वक्त्रे दिनमनु तथा संयतस्तर्पयीत । संशुद्धात्मा विविधधनधान्याकुलाभ्यन्तरोऽसौ मन्त्री सर्वैर्भुवि बहुमतः श्रीमतां स्यात्पुरोगः ॥ 11\.56॥ श्रीलक्ष्मीर्वरदा विष्णुपत्नी च सवसुप्रदा । हिरण्यरूपा सस्वर्णमालिनी रजतस्रजा ॥ 11\.57॥ ससुवर्णप्रभा स्वर्णप्राकारा पद्मवासिनी । पद्महस्ता पद्मपूर्वप्रिया मुक्तापदादिका ॥ 11\.58॥ अलङ्कारा तथा सूर्या चन्द्रा बिल्वप्रियेश्वरी । भुक्तिः प्रपूर्वा मुक्तिश्च विभूत्यृद्धिसमृद्धयः ॥ 11\.59॥ तुष्टिः पुष्टिश्च धनदा तथान्या तु धनेश्वरी । श्रद्धा सभोगीनी भोगदात्री धातृविधातृके ॥ 11\.60॥ द्वात्रिंशदेताः श्रीदेव्या ये मन्त्राः समुदीरिताः । तारादिका नमोन्ताश्च तैरर्चासु बलिं हरेत् । तर्पयेच्च महादेवीं दिनादौ मन्त्रवित्तमः ॥ 11\.61॥ नाभ्यक्तोऽद्यान्न नग्नः सलिलमवतरेन्न स्वपेद्वाशुचिः स\- न्नाभ्यज्यान्नैव चाद्यात्तिलरुहलवणे केवले नैव दोषम् । वक्त्रे लिम्पेद्वदेन्नानृतमपि मलिनः स्यान्न बिम्बाम्बुजन्म\- द्रोणान्नो धारयेत्के भुवमपि न वृथैवालिखेदिन्दिरार्थी ॥ 11\.62॥ सुविमलचरितः स्याच्छुद्धमाल्यानुलेपा\- भरणवसनदेहो मुख्यगन्धोत्तमाङ्गः । सुविशदनखदन्तः शुद्धधीर्विष्णुभक्तो विमलरुचिरशय्यः स्याच्चिरायेन्दिरार्थी ॥ 11\.63॥ दुष्टां कष्टान्ववायां कलहकलुषितां मार्गदृष्टामनिष्टा\- मन्यासक्तामसक्तामतिविपुलकृशाङ्गीमतिह्रस्वदीर्घाम् । रोगार्तां भोगलोलां प्रतिपुरुषचलां राजकान्तामकान्तां काकाक्षीमेकचारां ग्रहकुसुमयुतां च स्पृशेदिन्दिरार्थी ॥ 11\.64॥ शान्तः शश्वत्स्मितमधुरपूर्वाभिभाषी दयाद्र्रो देवाचार्यातिथिदहनपूजारतः पुण्यशीलः । नित्यस्नायी नियमनिरतः प्रत्यगाशामुखाशी मन्त्री वर्णाश्रमदृढरतिः स्याच्चिरायेन्दिरार्थी ॥ 11\.65॥ श्रीमन्त्रभक्तः श्रितविष्णुदीक्षः श्रीसूक्तजापी शितधीः सुशीलः । स्वदारतुष्टो मितभाषणाशी लोकप्रियः स्याच्चिरमिन्दिरार्थी ॥ 11\.66॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकादशः पटलः ॥ \chapter{|| dvAdashaH paTalaH ||} अथ रमाभुवनेशिमनोभवैस्त्रिपुटसंज्ञकमन्त्रमुदीरितम् । सकलवर्गफलाप्तियशस्करं जगति रञ्जनकृत्कविताकरम् ॥ 12\.1॥ बीजैस्त्रिभिर्द्विरुक्तैः कुर्यादङ्गानि साधकः सिद्ध्यै । पूर्वतरेरितयोर्वा द्वयोरथैकं तदङ्गयोः प्रभजेत् ॥ 12\.2॥ नवकनकभासुरोर्वीविरचितमणिकुट्टिमे सकल्पतरौ । रत्नवरबद्धसिंहासननिहितसरोरुहे समासीनाम् ॥ 12\.3॥ आबद्धरत्नमकुटां मणिकुण्डलोद्य त्केयूरकोर्भिरशनाह्वयनूपुराढ्याम् । ध्यायेद्धृताब्जयुगपाशकशाज्रुरेक्षु\- चापां सपुष्पविशिखां नवहेमवर्णाम् ॥ 12\.4॥ चामरमुकुरसमुद्गकताम्बूलकरज्र्वाहिनीभिश्च । दूतीभिः समभिवृतां पश्यन्तीं साधकं प्रसन्नदृशा ॥ 12\.5॥ योगेश्वरीमिति विचिन्त्य जपेच्च मन्त्र\- मादित्यलक्षमथ मन्त्रितमो जपान्ते । श्रीराजवृक्षसमिधां सजपार्तवानां तावत्सहस्रसमितं मधुरैर्जुहोतु ॥ 12\.6॥ अङ्गैर्लक्ष्मीहरिगिरिसुताशर्वरत्यङ्गजातैः षट्कोणस्थैर्निधियुगयुतैस्तद्बहिर्मातृभिश्च । योषिद्रूपैर्बहिरपि यजेल्लोकपालैस्तदेत\- त्प्रोक्तं देव्या अपि सुरगणैः पूजनीयं विधानम् ॥ 12\.7॥ लक्ष्मीगौरीमनसिशयबीजानि कृत्वा कलायां तां वा बिन्दौ तमपि गगने तच्च सिन्दूरवर्णम् । स्मृत्वा बुद्ध्या भुवनमखिलं तन्मयत्वेन मन्त्री देवान्वश्यानपि वितनुते किं पुनर्मत्र्यजातीन् ॥ 12\.8॥ य इमं भजते मनुं मनस्वी विधिना वा पुनरर्चयेद्विधानम् । स तु सम्यगवाप्य दृष्टभोगान्परतस्तत्पदमैशमेति धाम ॥ 12\.9॥ सहृदयभगवत्यै दान्तरण्यै धरार्णाः सणिधरशिवधार्णारे द्विठान्ता ध्रुवाद्याः । गदितमिति धराया मन्त्रमुत्कृष्टधात्री\- सुखसुतधनधान्यप्राप्तिदं कीर्त्तिदं च ॥ 12\.10॥ ऋषिरपि वराह उक्तश्छन्दो निचृदस्य देवता धरणी । मनुनामुनैव च पदैः षोढा भिन्नेन निगदितोऽङ्गविधिः ॥ 12\.11॥ मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा चञ्चच्छाल्यग्रचुम्बच्छुकलसितकरो प्राप्तनीलोत्पला च । रत्नाकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्ना दिश्याद्विश्वम्भरा वः सततमभिमतं वल्लभा कैटभारैः ॥ 12\.12॥ लक्षायता च सदशांशहुतावसाना प्रोक्ता धराहृदयमन्त्रजपक्रिया स्यात् । र्सिपष्मता सुविमलेन पयोन्धसास्य होमो विधिः सकलसिद्धिकरः किलायम् ॥ 12\.13॥ पीठे विष्णोः पूजयेत्पूर्वमन्त्रै\- र्भूवह्न्यम्बुप्राणसंज्ञैश्च भूतैः । शान्त्यन्ताभिः शक्तिभिः साकमाशा\- पालैः पृथ्वीं संयतात्मोपचारैः ॥ 12\.14॥ पुष्पैः प्रियङ्गोर्मधुरत्रयाक्तै\- नीलोत्पलैर्वापि तथारुणैस्तैः । सहस्रमानं प्रतिजुह्वतः स्या\- द्गौर्गोमती सस्यकुलाकुला च ॥ 12\.15॥ पिङ्गलां पृथुलशालिञ्जरीं यो जुहोति मधुरत्रयोक्षिताम् । नित्यशः शतमथास्य मण्डला\- द्धस्तगा भवति विस्तृता मही ॥ 12\.16॥ भृगोस्तु वारे निजसाध्यभूभृ\- द्विलोलिताम्भःपरिपक्वमन्धः । पयोघृताक्तं जुहुयात्सहस्रं दुग्धेन वा तेन दिनावतारे ॥ 12\.17॥ षण्मासादनुभृगुवारमेष होमः सम्पन्नान्समुपनयेद्धराप्रदेशान् । पुत्रान्वा पशुमहिषेष्टजुष्टपुष्टा\- मिष्टामप्यनुदिनमिन्दिरां समग्राम् ॥ 12\.18॥ सङ्क्षेपतो हृदयमन्त्रविधिर्धरायाः प्रोक्तो हिताय जगतां रहितक्षमाणाम् । एनं भजन्निति धराकमलासमृद्धः स्यादत्र सिद्धिमपरत्र परां प्रयाति ॥ 12\.19॥ अथ पुरुषार्थचतुष्टयसिद्धिकरी मन्त्रजापनिरतानाम् । त्वरिताख्येयं विद्या निगद्यते जपहुतार्चनाविधिभिः ॥ 12\.20॥ भक्तियुतानां त्वरया सिद्धिकरी चेति मन्त्रिणां सततम् । देव्यास्त्वरिताख्या स्यात्त्वरितं क्ष्वेलग्रहादिहरणतया ॥ 12\.21॥ वर्मद्ध्र्ये च तदन्त्यः शिवयुक्चरमेऽङ्गनाद्युसाधिलवम् । अन्त्यः स योनिरस्त्रान्तिकः सतारो मनुर्दशार्णयुतः ॥ 12\.22॥ तारान्तेऽस्त्रादावपि मायाबीजं प्रयोजयेन्मन्त्री । तेन हि काङ्क्षितसिद्धिर्भूयादचिरेण मन्त्रविदाम् ॥ 12\.23॥ कूर्मादिभ्यां द्वाभ्यां द्वाभ्यामपि पूर्वपूर्वहीनाभ्याम् । कुर्यात्सप्तभिरर्णैरङ्गानि च षट् क्रमेण मन्त्रज्ञः ॥ 12\.24॥ कालिकगलहृन्नाभिकगुह्योरुषु जानुजङ्घयोः पदयोः । देहे न्यासं कुर्यान्मन्त्रेण व्यापकं समस्तेन ॥ 12\.25॥ श्यामतनुमरुणपज्र्जचरणतलां वृषलनागमञ्जीराम् । स्वर्णांशुकपरिधानां वैश्याहिद्वन्द्वमेखलाकलिताम् ॥ 12\.26॥ तनुमध्यलतां पृथुलस्तनयुगलां करविराजदभयवराम् । शिखिपिञ्छनालवलयां गुञ्जाफलगुणितभूषणारुणिताम् ॥ 12\.27॥ नृपफणिकेयूरां तां गलविलसद्विविधमणियुताभरणाम् । द्विजनागविहितकुण्डलमण्डितगण्डद्वयीमुकुरशोभाम् ॥ 12\.28॥ शोणतराधरपल्लवविद्रुममणिभासुरां प्रसन्नां च । पूर्णशशिबिम्बवदनामरुणायतलोचनत्रयीनलिनाम् ॥ 12\.29॥ कुञ्चितकुन्तलविलसन्मकुटाघटिताहिवैरिपिञ्छयुताम् । कैरातीं वनकुसुमोज्ज्वलां मयूरातपत्रकेतनिकाम् ॥ 12\.30॥ सुरुचिरसिंहासनगां विभ्रमसमुदायमन्दिरां तरुणीम् । तामेनां त्वरिताख्यां ध्यात्वा कुयौज्जपार्चनाहोमान् ॥ 12\.31॥ दीक्षां प्राप्य गुरोरथ लक्षं जप्याद्दशांशकं जुहुयात् । बिल्वसमिद्भिस्त्रिमधुरयुक्ताभिः साधकः सुसंयतधीः ॥ 12\.32॥ अष्टहरिविधृतसिंहासने समावाह्य सरसिजे देवीम् । अङ्गैः सह प्रणीतां गायत्रीं पूजयेद्दिशां क्रमतः ॥ 12\.33॥ हुज्रराख्या खेचरि चण्डेसच्छेदनी तथा क्षपणी । भूयः स्त्रियाह्वया हुङ्कारीसक्षेमकारिकाः पूज्याः ॥ 12\.34॥ सश्रीबीजा लोकेशायुधभूषान्विता दलाग्रेषु । फट्कारी चाप्यग्रे शरासशरधारिणी च तद्बाह्ये ॥ 12\.35॥ सस्वर्णवेत्रयष्ट्यौ द्वाःस्थे पूज्ये पुनर्जयाविजये । कृष्णो बर्बरकेशो लगुडधरः किङ्करश्च तत्पुरतः ॥ 12\.36॥ अरुणैश्चन्दनकुसुमैर्वनजैरपि धूपदीपनैवेद्यैः । प्रवरैश्च नृत्तगीतैः समर्चयेद्भक्तिभारनम्रतनुः ॥ 12\.37॥ जपहुतपूजाभेदैरिति सिद्धे मन्त्रजापिनो मन्त्रे । नारीनरनरपतयः कुर्वन्तिसदा नमस्क्रियामस्मै ॥ 12\.38॥ विद्याधर्यो यक्ष्यः ससुरासुरसिद्धचारणप्रमदाः । अप्सरसश्च विशिष्टाः साधकसक्तेन चेतसाकुलिताः ॥ 12\.39॥ स्मरशरविह्वलिताङ्ग्यो रोमाञ्चितगात्रवल्लरीललिताः । घनघर्मबिन्दुमौक्तिकविलत्कुचगण्डमण्डलद्वितयाः ॥ 12\.40॥ विस्पष्टजघनवक्षोरुहदोर्मूलाः स्खलत्पदन्यासाः । मुकुलितनयनसरोजाः प्रस्पन्दितदशनवसनसम्भिन्नाः ॥ 12\.41॥ श्लथमानांशुकचिकुरा मदविवशस्खलितमन्दभाषिण्यः । मृदुतरमस्तकविरचितनत्यञ्जलयः प्रसादकाङ्क्षिण्यः ॥ 12\.42॥ वीक्षस्व देहि वाचं परिरम्भणपरमसौख्यमस्माकम् । एहि सुरोद्यानादिषु रंस्यामः स्वेच्छया निरातज्र्म् ॥ 12\.43॥ इत्यादि वाणिनीभिर्विलोभ्यमानो यदा न विक्रियते । मन्त्री तदेत्य वाञ्छितमखिलं तस्मै ददाति सा देवी ॥ 12\.44॥ योनिं कुण्डस्यान्तः प्रकल्प्य तत्रानलं समाधाय । सम्पूज्य पूर्वविधिना जुहुयात्सर्वार्थसिद्धये मन्त्री ॥ 12\.45॥ इक्षुशकलैः समृद्ध्यै दूर्वाभिः स्वायुषे श्रिये धान्यैः । धान्याय यवैः पुष्ट्यै गोधूमैत्र्र+द्धये तिलैर्जुहुयात् ॥ 12\.46॥ जम्बूभिः स्वर्णाप्त्यै राजीभिः शत्रुशान्तयेऽक्षतकैः । अक्षयसिद्ध्यै वकुलैः कीत्त्र्यै कुन्दैर्महोदयाय तथा ॥ 12\.47॥ अरुणोत्पलैश्च पुष्ट्यै मधूकजैरिष्टसिद्धयेऽशोकैः । पुत्राप्त्यै पाटलजैः स्त्रीसिद्ध्यै निम्बजैश्च विद्विष्ट्यै ॥ 12\.48॥ नीलोत्पलकैस्तुष्ट्यै चम्पकजैः कनकसिद्धये पद्मैः । सह किंशुकैश्च सर्वोपद्रवशान्त्यै स साधको जुहुयात् ॥ 12\.49॥ हुतसङ्ख्यासाहस्री नियुता वाथायुतान्तिकी भवति । यावत्सङ्ख्यो होमस्तावज्जप्यश्च मन्त्रिणा मन्त्रः ॥ 12\.50॥ अनुमन्त्रितैश्च वारिभिरासेकः क्ष्वेलशान्तिकृद्भवति । तज्जप्तयष्टिघातो मन्त्रितचुलुकोदकाहतिश्च तथा ॥ 12\.51॥ तत्कर्णरन्ध्रजापात्सद्यो नश्युर्विषग्रहादिरुजः । तद्यन्त्रस्थापनमपि विषभूतादिप्रशान्तिकृद्भवति ॥ 12\.52॥ आख्यां मध्ये सतारे मनुमथ शतसंयुक्तविंशत्पुटेषु प्रादक्षिण्येन शर्वादिकमनुविलिखेद्वादशावृत्ति मन्त्री । विंशद्वन्द्वाष्टशूलाकलितविरचितं यन्त्रमेतत्सुजप्तं बद्धं क्ष्वेलग्रहार्ति हरति विजयलक्ष्मीप्रदं कीर्त्तिदं च ॥ 12\.53॥ आख्यां मध्यगतानले लिखतु दिक्पङ्क्तिष्वथ स्युः सहूं क्ष्रूं च्रूं छ्रूं करणद्विषष्टिपदके शैवादि कालीमनुम् । नैत्र्र+त्यादि तथा क्रमाक्रमवृतं बाह्येऽनलैरावृतं प्रोक्तं निग्रहचक्रमन्तकपुरप्राप्तिप्रदं वैरिणाम् ॥ 12\.54॥ कालीमाररमालीका लीनमोक्षक्षमोनली । मामोदेततदेमोमा रक्षतत्वत्वतक्षरः ॥ 12\.55॥ यमापाटटपामाय माटमोटटमोटया । वामो भूरिरिभूमोवा टररीस्त्वस्त्वरीरट ॥ 12\.56॥ वह्नेर्विण्णिम्बनिर्यासकविषमषिभिः सीसपट्टेंशुके वा शावे पाषाणके वा विलिखतु मतिमान्काकपत्रेण यन्त्रम् । वल्मीके चत्वरे वा क्षततरुविवरे वा निदध्यादराति\- र्मृत्युं प्राप्नोति भूयादवयवविकलो व्याधितः पातितो वा ॥ 12\.57॥ चक्रे चाष्टाष्टपदे कालीशिवयातुधानखण्डाद्यम् । यमदहनानिलवीतं विलिख्य विषदण्डिमर्कटीलिप्तम् ॥ 12\.58॥ जप्तमधोमुखमेतद्यत्र तु देशे विनिक्षिपेन्मन्त्री । तत्रोपद्रवमखिलं दिनशः सर्वात्मना भवति ॥ 12\.59॥ खण्डेष्वेकाशीतिषु मध्येन्दुगसाध्यं जुंसः पूर्वं दिक्स्थचतुष्पङ्क्तिषु शैखम् । लिख्याल्लक्ष्मीं शिष्टचतुःषष्ठिषु विद्वा\- नीशाद्यं कन्यादि च बाह्ये त्वरिताख्याम् ॥ 12\.60॥ दिग्दिक्संस्थामस्त्रपदाभिर्वषडन्तां मेदोमालावेष्टितबिम्बं घटवीतम् । पद्मस्थं तत्पज्र्जराजद्वदनान्तं प्रोक्तं चक्रं सम्यगिहानुग्रहसंज्ञम् ॥ 12\.61॥ श्रीसामायायामासाश्री सानोयाज्ञेज्ञेयानोसा । मायालीलालीयामा याज्ञेलालीलीलाज्ञेया ॥ 12\.62॥ लाक्षाभिः कुज्रुमैर्वा विलिखतु धवले वांशुके स्वर्णपट्टे लेखिन्या स्वर्णमय्या दृढमपि गुलिकीकृत्य सन्धारयेद्यः । कृत्याभ्यो मृत्युतो वा ग्रहविषदुरितेभ्यो विमुक्तः स धन्यो जीवेत्स्वैः पुत्रपौत्रैरपरिमितमहासम्पदा दीर्घकालम् ॥ 12\.63॥ चतुःषष्ट्यंशे वा क्रमविदथ लक्ष्मीमनुममुं शिवाद्यं नैत्र्र+त्यादिकमपि चतुर्णामृतवृतम् । बहिः स्वच्छे पट्टे कनकविहिते पूर्वविधिना लिखित्वा जप्त्वा निक्षिपतु शितधीर्यत्र तदिदम् ॥ 12\.64॥ चक्रमनुग्रहसंज्ञं मन्त्री देशेऽत्र सम्पदो विरतम् । शुभतरफलदायिन्यो भवन्ति सस्र्यिद्धकालवृष्ट्याद्याः ॥ 12\.65॥ हुङ्कारे साध्यसंज्ञां विलिखतु तदधः र्किणकायां च शिष्टा\- नष्टौ वर्णान्दलेष्वारचयतु हरमायां त्रिशो वेष्टयित्वा । कुम्भस्थं यन्त्रमेतत्सरसिजपुटितं सर्वरक्षाप्रसिद्ध्यै कॢप्तं सर्वोपसर्गप्रशमनफलदं श्रीकरं वश्यकारि ॥ 12\.66॥ इति निगदितकॢप्त्या पूजयेत्तोतलायां मनुमनुदिनमेनं मानयन्मानवो यः । स तु जगति समग्रां सम्पदं प्राप्य देहा\- पदि मुदिततरात्मा युक्तधीर्मुक्तिमेति ॥ 12\.67॥ स्मरदीर्घैधरकाग्न्योन्दीर्घाभ्यक्ष्वेलदद्रलान्तशिवाः । अभितः शक्तिनिरुद्धो द्वादशवर्णोऽयमीरितो मन्त्रः ॥ 12\.68॥ द्वाभ्यां वा चैकेन द्वाभ्यां द्वाभ्यां तथा पुनद्र्वाभ्याम् । मन्त्राक्षरैर्विदध्यादङ्गविधिं जातिसंयुतैर्मन्त्री ॥ 12\.69॥ इन्दुकलाकलितोज्ज्वलमौलिर्मारमदाकुलितायुगनेत्रा । शोणितसिन्धुतरङ्गितपोतद्योतितभानुदलाम्बुजसंस्था ॥ 12\.70॥ दोर्धृतदाडिमसायकपाशा साज्रुशचापकपालसमेता । शोणदुकूलविलेपनमाल्या शोणतरा भवतोऽवतु देवी ॥ 12\.71॥ स्मृत्वा नित्यां देवीमेवं प्रजपेन्मनुं शतसहस्रम् । अयुतं जुहुयादन्ते नृपतरुसमिधां घृतेन वा सिद्ध्यै ॥ 12\.72॥ शाक्त पीठे पूज्या देवी कुसुमानुलेपनैररुणैः । स्वयमप्यलङ्कृताङ्गः सधूपदीपैर्निवेद्यताम्बूलैः ॥ 12\.73॥ हृल्लेखा क्लेदनी नन्दा क्षोभणी मदनातुरा । निरञ्जना रागवती तथान्या मदनावती ॥ 12\.74॥ मेखला द्राविणी चैव भूयोऽन्या वेगवत्यपि । सस्मारा द्वादश प्रोक्ताः शक्तयः पत्रसंस्थिताः ॥ 12\.75॥ अङ्गैः शक्तिभिराभिर्मातृभिराशाधिपैः क्रमात्पूज्या । भक्तिभरानतवपुषा भवभयभङ्गाय मन्त्रिणाहरहः ॥ 12\.76॥ दारिद्र्यरोगदुःखैर्दौर्भाग्यजरापमृत्युदोषैश्च । अस्पृष्टो निरपायो जीवति मन्त्रं भजन्नमुं मनुजः ॥ 12\.77॥ इतीरिता लोकहिताय वङ्का\- प्रस्तारिणी मन्दिरमिन्दिरायाः । या सर्वनारीनरराजवर्ग\- सम्मोहनी मोहनबाणभूता ॥ 12\.78॥ निद्रयोरन्तरा त्यक्लिन्नै मदाः स्युश्च वेशिरः । मायादिकस्तया वर्णद्वन्द्वैश्चाङ्गविधिः स्मृतः ॥ 12\.79॥ रक्तारक्तांशुककुसुमविलेपादिका सेन्दुमौलिः स्विद्यद्वक्त्रा मदविवशसमाघूर्णितत्रीक्षणा च । दोःसत्पाशाज्रुशयुतकपालाभया पद्मसंस्था देवी पायादमितफलदा नित्यशः पार्वती वः ॥ 12\.80॥ दीक्षितः प्रजपेल्लक्षं मनुमेनं हुनेत्ततः । मधूकपुष्पैः स्वाद्वक्तैरयुतं हविषा तथा ॥ 12\.81॥ पीठीं पूर्ववदभ्यच्र्य तत्रावाह्यापि पूजयेत् । अङ्गैश्च शक्तिभिर्लोकपालैर्देवीं समाहितः ॥ 12\.82॥ नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा । मदद्रवा द्राविणी च द्रविणा शक्तयो मताः ॥ 12\.83॥ प्रजपेत्यप्रमदां विचिन्त्य यां वा शयनस्थो मनुवित्सहस्रमानम् । निशि मारशिलीमुखाहताङ्गी नचिरात्सा मदविह्वला समेति ॥ 12\.84॥ नित्याभिः सदृशतरा न सन्ति लोके लक्ष्मीदा जगदनुरञ्जनाश्च मन्त्राः । तस्मात्ताञ्शुभमतयो भजन्तु नित्यं जापार्चाहुतसमुपासनाविशेषैः ॥ 12\.85॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वादशः पटलः ॥ \chapter{|| trayodashaH paTalaH ||} अथ वक्ष्यामि दुर्गाया मन्त्रान्साङ्गान्सदेवतान् । सजपार्चाहुतविधीन्प्रीत्यर्थं मन्त्रजापिनाम् ॥ 13\.1॥ तारो मायामरेशोऽत्रिपीठो बिन्दुसमन्वितः । स एव च विसर्गान्तो गायै नत्यन्तिको मनुः ॥ 13\.2॥ दुर्गास्य देवता च्छन्दो गायत्रं नारदो मुनिः । तारो माया च दुर्गायै ह्रामाद्यन्ताङ्गकल्पना ॥ 13\.3॥ शङ्खारिचापशरभिन्नकरां त्रिणेत्रां तिग्मेतरांशुकलया विलसत्किरीटाम् । सिंहस्थितां ससुरसिद्धनुतां च दुर्गां दूर्वानिभां दुरितवर्गहरीं नमामि ॥ 13\.4॥ कृताभिषेकदीक्षस्तु वसुलक्षं जपेन्मनुम् । तदन्ते जुहुयात्र्सिपःसंयुक्तेन पयोन्धसा ॥ 13\.5॥ अष्टसाहस्रसङ्ख्यैस्तु तिलैर्वा मधुराप्लुतैः । पीठार्चायां प्रयष्टव्याः क्रमात्तच्छक्तयो नव ॥ 13\.6॥ प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी तथा । सुप्रभा विजया सर्वसिद्धिदा नवमी तथा ॥ 13\.7॥ अच्र्या ह्रस्वत्रयक्लीबरहितैश्च स्वरैरिमाः । तारान्ते वङ्कामाभाष्य नखदंष्ट्रायुधानि च ॥ 13\.8॥ महासिंहाय चेत्युक्त्वा वर्मास्त्रनतयः क्रमात् । सिंहमन्त्रोऽयमित्येवं सम्प्रोक्ता पीठकल्पना ॥ 13\.9॥ अङ्गैः स्यादावृतिः पूर्वा द्वितीया शक्तिभिः स्मृता । अष्टायुधैस्तृतीया स्याल्लोकपालैश्चतुथ्र्यपि ॥ 13\.10॥ तदायुधैः पञ्चमी च दुर्गायजनमीदृशम् । जया च विजया कीर्त्तिः प्रीतिश्चाथ प्रभाह्वया ॥ 13\.11॥ श्रद्धा मेधा श्रुतिरपि शक्तयः स्वाक्षरादिकाः । चक्रशङ्खगदाखड्गपाशाज्रुशशरा धनुः ॥ 13\.12॥ क्रमादष्टायुधाः प्रोक्ता दौर्गा दुर्गतिहारिणः । इत्थं दुर्गामनौ जापहुतार्चाभिः प्रसाधिते ॥ 13\.13॥ मन्त्रीन्दिरावान्भवति दीर्घायुर्दुरिताञ्जयेत् । यान्यानिच्छति कामान्स्वांस्तांस्तान्प्राप्नोति यत्नतः ॥ 13\.14॥ विधाय विधिनानेन कलशं चाभिषेचयेत् । यमसौ भूतवेतालपिशाचाद्यैर्विमुच्यते । राजाभिषिक्तो विधिना सपत्नानमुना यजेत् ॥ 13\.15॥ अमुना विधिना कृताभिषेका ललना पुत्रमवाप्नुयाद्विनीतम् । हवनात्तिलसर्षपैः सहस्रद्वितयैराशु भवेच्च गर्भरक्षा ॥ 13\.16॥ अनयैव जपाभिषेकहोम\- क्रियया स्यादनुरञ्जनं जनानाम् । भजतां सकलार्थसाधनार्थं मुनिवर्यैः परिकल्पितोऽयमादौ ॥ 13\.17॥ उत्तिष्ठपदं प्रथमं पुरुषि ततः किम्पदं स्वपिषियुक्तम् । भयमपि मेऽन्ते समुपस्थितमित्युच्चार्य यदिपदं प्रवदेत् ॥ 13\.18॥ शक्यमशक्यं वोक्त्वा तन्मे भगवति निगद्य शमयपदम् । प्रोक्त्वा ठद्वितययुतं सप्तत्रिंशाक्षरो मनुः प्रोक्तः ॥ 13\.19॥ आरण्यकोऽत्यनुष्टुब्वनदुर्गाख्याः क्रमेण भगवत्याः । ऋष्यादिकाः स्वमनुना विहितान्यङ्गानि वाक्यभिन्नेन ॥ 13\.20॥ षड्भिश्चतुर्भिरष्टभिरष्टार्णैः षड्भिरपि च पञ्चार्णैः । जातियुतैश्च विदध्यादङ्गानि च षट् क्रमेण विशदमतिः ॥ 13\.21॥ पद्वयसन्धिगुदान्ध्वाधारोदरपाश्र्वहृत्स्तनेषु गले । दोःसन्धिवदनानासाकपोलदृक्कर्णयुग्भ्रुके न्यस्येत् ॥ 13\.22॥ हेमप्रख्यामिन्दुखण्डात्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ 13\.23॥ अरिशङ्खकृपाणखेटबाणान्सधनुःशूलकर्तिजनीर्दधाना । भवतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥ 13\.24॥ चक्रदरखड्गखेटकशरकार्मुकशूलसंज्ञककपालैः । ऋष्टिमुसलकुन्तनन्दकवलयगदाभिण्डिपालशक्त्याख्यैः ॥ 13\.25॥ उद्यद्विकृतिभुजाढ्या महिषाङ्गे सजलजलदसङ्काशा । सिंहस्था वाग्निनिभा पद्मस्था वाथ मरकतप्रख्या ॥ 13\.26॥ व्याघ्रत्वक्परिधाना सर्वाभरणान्विता त्रिणेत्रा च । अहिकलितनीलकुञ्चितकुन्तलविलसत्किरीटशशिशकला ॥ 13\.27॥ सर्पमयवलयनूपुरकाञ्चीकेयूरहारसम्पन्ना । सुरदितिजाभयभयदा ध्येया कात्यायनी प्रयोगविधौ ॥ 13\.28॥ संयतचित्तो लक्षचतुष्कं जप्त्वा हुनेद्दशांशेन । व्रीहितिलाज्यहविर्भिः सम्यक्सञ्चिन्त्य भगवतीमनले ॥ 13\.29॥ पीठे पूर्वप्रोक्ते पूज्याङ्गैः शक्तिभिस्तथाष्टाभिः । अष्टायुधैश्च मातृभिराशेशैः क्रमश एव दुर्गेयम् ॥ 13\.30॥ आर्या दुर्गा भद्रा सभद्रकाली तथाम्बिकाख्या च । क्षेम्या सवेदगर्भा क्षेमकरी चेति शक्तयः प्रोक्ताः ॥ 13\.31॥ अरिदरकृपाणखेटकबाणधनुःशूलसंयुतकपालाः । अष्टायुधाः क्रमोक्ताः पूर्वविधानवदथोदितं शेषम् ॥ 13\.32॥ इत्थं जपार्चनाहुतसिद्धमनोर्मन्त्रिणः प्रयोगविधिः । विहितो जपः प्रतिदिनं निजरक्षायै शतं सहस्रं वा ॥ 13\.33॥ उद्दिश्य यद्यदेनं मनुं जपेदथ सहस्रमयुतं वा । तत्तन्मन्त्री लभ्येदचिरात्तदनुग्रहादसाध्यमपि ॥ 13\.34॥ स्नात्वार्काभिमुखः सन्नाभिद्वयसेऽम्भसि स्थितो मन्त्री । अष्टोध्र्वशतं प्रजपेन्निजवाञ्छितसिद्धये च लक्ष्म्यै च ॥ 13\.35॥ ध्यात्वा त्रिशूलहस्तां ज्वरसर्पग्रहविपत्सु जन्तूनाम् । संस्पृश्य शिरसि जप्यात्तज्जन्योपद्रवं शमयेत् ॥ 13\.36॥ अयुतं तिलैर्वनोत्थै राजीभिर्वा हुनेत्समिद्भिर्वा । मायूरिकीभिरचिरात्सोऽपस्मारादिकांश्च नाशयति ॥ 13\.37॥ जुहुयाद्रोहिणसमिधामयुतं मन्त्री पुनः सशुङ्गानाम् । सर्वापदां विमुक्त्यै सर्वसमृद्ध्यै ग्रहादिशान्त्यै च ॥ 13\.38॥ आर्कैः समित्सहस्रैः प्रतिजुहुयादर्कवारमारभ्य । दशदिनतोऽर्वाग्वाञ्छितसिद्धिर्देव्याः प्रसादतो भवति ॥ 13\.39॥ शुद्धैः सारैरिध्मैस्त्रिदिनं वा सप्तरात्रकं वापि । प्रतिशकलं प्रतिजुहुयान्मनुना निजवाञ्छिताप्तये मन्त्री ॥ 13\.40॥ विशिखानां त्रिंशत्कं पुरो निधायाथ तीक्ष्णतैलेन । जुहुयात्सहस्रकं वायुतमपि सङ्ख्यासु पूरितासु पुनः ॥ 13\.41॥ सम्पातिततैलेन च शरान्समभ्यज्य पूर्ववज्जप्यात् । तानथ शूरो धन्वी शुद्धाचारः प्रवेधयेद्बाणान् ॥ 13\.42॥ प्रतिसेनाया मध्ये सा धावति सद्य एव सम्भ्रान्ता । भूयो गुरुं धनैरपि धान्यैः परिपूजयेच्च कारयिता ॥ 13\.43॥ अष्टोत्तरशतजप्तं यच्छिरसि प्रक्षिपेच्चिताभस्म । स तु विद्विष्टो लोकैर्देशाद्देशान्तरं परिभ्रमति ॥ 13\.44॥ कारस्करस्य पत्रैरष्टसहस्रैर्निपातितैर्मरुता । जुहुयात्सपादपांसुभिरुच्चाटकरं भवेद्रिपोः सद्यः ॥ 13\.45॥ सेनां संस्तम्भयितुं विषतरुसुमनःसहस्रकं जुहुयात् । तावद्भिस्तत्पत्रैर्जुहुयान्मन्त्री च तां निवर्तयितुम् ॥ 13\.46॥ विषतरुमयीं च शत्रोः प्रतिकृतिमसकृत्प्रतिष्ठितप्राणाम् । छित्त्वा च्छित्त्वा काकोलूकवसाक्तैः सहस्रमष्टौ च ॥ 13\.47॥ असितचतुर्दश्यां तद्गात्रैर्जुहुयादरण्यकेऽर्धनिशि । त्रिचतुर्दशीप्रयोगादर्वाङ् म्रियते रिपुर्न सन्देहः ॥ 13\.48॥ स्ववसारक्तोपेतैर्जुहुयात्पत्रैरुलूकवायसयोः । म्रियतेऽरातिर्मत्तस्तून्मत्तसमित्सहस्रहोमेन ॥ 13\.49॥ संस्थापितानिलां तां प्रतिकृतिमुष्णोदके विनिक्षिप्य । प्रजपेदुन्मादः स्याच्छत्रोर्दुग्धाभिषेकतः शान्तिः ॥ 13\.50॥ रविबिम्बगतामरुणां करयुगपरिकॢप्तशूलतर्जनिकाम् । ध्यात्वायुतं प्रजप्यान्मारयितुं सद्य एव रिपुनिवहम् ॥ 13\.51॥ असिखेटकरार्कस्था क्रुद्धा मारयति सैव जपविधिना । सिंहस्था बाणधनुष्करा समुच्चाटयेदरीनचिरात् ॥ 13\.52॥ विषतरुसमिदयुतहुतादथ करिणो रोगिणो भवन्त्यचिरात् । तत्पर्णैश्च विनाशस्तेषामुच्चाटनं च तत्पुष्पैः ॥ 13\.53॥ आनित्यसमिद्धोमाद्रोगा नश्यन्ति दन्तिनामचिरात् । तत्पुष्पैर्मुधराक्तैर्होमाच्च वशीभवन्ति मातङ्गाः ॥ 13\.54॥ त्रिमधुरयुतैरनित्यकपत्रैर्मत्ता भवन्ति ते सद्यः । रक्षाकरस्तु करिणां तज्जापितपञ्चगव्यलेपः स्यात् ॥ 13\.55॥ आज्यतिलराज्यनित्यकदुग्धोदकपञ्चगव्यतण्डुलकैः । सघृतैश्च प्रत्येकं सहस्रहवनं गजाश्वर्धनकृत ॥ 13\.56॥ द्विजभूरुहं महान्तं छित्त्वा निर्भिद्य पञ्चधा भूयः । आशाक्रमेण पञ्चायुधा विधेयाश्च साधुशिल्पविदा ॥ 13\.57॥ शङ्खः सनन्दकोऽरिः शाङ्र्गः कौमोदकी दिशाक्रमतः । पञ्चेति पञ्चगव्ये निधाय जप्याच्च पञ्चसाहस्रम् ॥ 13\.58॥ तावद्धृतेन जुहुयात्तेष्वथ सम्पात्य साधु सम्पातम् । पुनरपि तावज्जप्त्वा मध्याद्यवटेषु पञ्चगव्ययुतम् ॥ 13\.59॥ संस्थाप्य समीकृत्य च बलिं हरेत्तत्र तत्र तन्मन्त्रैः । पुरराष्ट्रग्रामाणां कार्या रक्षैवमेव मन्त्रविदा ॥ 13\.60॥ यस्मिन्देशे विहिता रक्षेयं तत्र वर्धते महालक्ष्मीः । धनधान्यसमृद्धिः स्याद्रिपुचोराद्याश्च नैव बाधन्ते ॥ 13\.61॥ पद्मोत्पलकुमुदहुतैर्नृपपत्नीब्राह्मणान्वशीकुरुते । कह्लारलोणहोमैर्विट्छूद्राञ्जातिभिस्तथा ग्रामम् ॥ 13\.62॥ अथवारिदरगदाम्बुजकरं मुकुन्दं विचिन्त्य रविबिम्बे । व्यत्यस्तपुरुषभगवतिपदं मनुं जपतु सर्वसिद्धिकरम् ॥ 13\.63॥ साध्याख्याक्षरर्गिभतं मनुममुं पत्रे लिखित्वा च त\- च्चक्रीहस्तमृदा कृतप्रतिकृतेर्विन्यस्य मन्त्री हृदि । सप्ताहं त्वथ पुत्तलीमभिमुखे संस्थाप्य सन्ध्यात्रये जप्यादष्टशतं चिराय वशतां गच्छत्यसौ निश्चयः ॥ 13\.64॥ व्रीहीणां जुहुयान्नरोऽष्टशतकं संवत्सराद्ब्रीहिमा\- न्गोदुग्धैः पशुमान्धृतैः कनकवान्दध्ना च सर्र्विद्धमान् । अन्नैरन्नसमृद्धिमांश्च मधुभिः स्याद्रत्नवान्दूर्वया\- प्यायुष्मान्प्रतिपद्धुतेन महतीं सद्यः श्रियं प्राप्नुयात् ॥ 13\.65॥ छान्तं मरुत्तुरीयवर्णयुतं सवाद्यं संवीपस्य शूलिनिपदं च सदुष्टशब्दम् । पञ्चान्तकं सदहनं परिभाष्य हान्तं हुम्फड्द्विठान्तमिति शूलिनिमन्त्रमेतत् ॥ 13\.66॥ ऋषिर्दीर्घतमाश्छन्दः ककुब्दुर्गा च देवता । दुर्गा हृद्वरदा शीर्षं शिखा स्याद्विन्ध्यवासिनी ॥ 13\.67॥ वर्म चासुरर्मिदन्या युद्धपूर्वप्रिये तथा । त्रासयद्वितयं चास्त्रं देवसिद्धसुपूजिते ॥ 13\.68॥ नन्दिन्यन्ते रक्षयुगं महायोगेश्वरीति च । शूलिन्याद्यं तु पञ्चाङ्गं हुम्फडन्तमितीरितम् । अङ्गकर्मैव रक्षाकृत्प्रोक्तं ग्रहनिवारणम् ॥ 13\.69॥ बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान्कराब्जै\- र्मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या । सिंहस्कन्धाधिरूढा चतसृभिरसिखेटाआन्विताभिः परीता कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः ॥ 13\.70॥ एवं विचिन्त्य पुनरक्षरलक्षमेनं मन्त्री जपेत्प्रतिजुहोतु दशांशतोऽन्ते । आज्येन साज्यहविषा प्रयजेच्च देवी\- मङ्गाष्टशक्तिनिजहेतिदिशाधिनाथैः ॥ 13\.71॥ दुर्गा च वरदा विन्ध्यवासिन्यसुरर्मिदनी । युद्धप्रिया देवसिद्धपूजिता नन्दिनी तथा ॥ 13\.72॥ महायोगेश्वरी चाष्टशक्तयः समुदीरिताः । रथाङ्गशङ्खासिगदाबाणकार्मुकसंज्ञिताः ॥ 13\.73॥ सशूलपाशा यष्टव्या दिक्क्रमादष्ट हेतयः । दीक्षाजपहुतार्चाभिः सिद्धिः कर्म समाचरेत् । आमयोन्मादभूतापस्मारक्ष्वेलशमादिकम् ॥ 13\.74॥ उद्घूर्णैः प्रहरणकैरुदीर्णवेगैः शूलाद्यैर्निजमथ शूलिनीं विचिन्त्य । आविश्य क्षणमिव जप्यमानमन्त्र\- स्यावृत्त्या द्रुतमपयान्ति भूतसङ्घाः ॥ 13\.75॥ अन्तराथ पुनरात्मरोगिणामम्बिकामपि निजायुधाकुलाम् । संविचिन्त्य जपतोऽरिमुद्रया विद्रवन्त्यवशविग्रहा ग्रहाः ॥ 13\.76॥ अहिमूषिकवृश्चिकादिजं वा बहुपात्कुक्कुरलूतिकोद्भवं वा । विषमाशु विनाशयेन्नराणां प्रतिपत्त्यैव च विन्ध्यवासिनी सा ॥ 13\.77॥ आधाय बाणे निशितेऽथ देवीं क्षेमङ्करीं मन्त्रमिमं जपित्वा । तद्वेधनादेव विपक्षसेना दिशो दशाधावति नष्टसंज्ञा ॥ 13\.78॥ आत्मानमार्यां प्रतिपद्य शूल\- पाशान्वितां वैरिबलं प्रविश्य । मन्त्रं जपन्नाशु परायुधानि गृह्णाति मुष्णाति च बोधमेषाम् ॥ 13\.79॥ तिलसिद्धार्थैर्जुहुयाल्लक्षं मन्त्री सपत्नामयुतम् । स तु रोगाभिहतात्मा मृतिमेति न तत्र सन्देहः ॥ 13\.80॥ त्रिमधुरयुक्तैश्च तिलैरष्टसहस्रं जुहोति योऽनुदिनम् । अप्रतिहतास्य शक्तिर्भूयात्प्रागेव वत्सरतः ॥ 13\.81॥ र्सिपषाष्टशतहोमतोऽमुना वाञ्छितं सकलमब्दतो भवेत् । दूर्वया त्रिकयुजेप्सितं लभेत्सम्यगष्टशतसङ्ख्यया हुतात् ॥ 13\.82॥ क्षुरिकाकृपाणनखरा मन्त्रेणानेन साधु सञ्जप्ताः । सम्पाताज्यसुसिक्ता अप्रतिहतशक्तयो भवन्ति युधि ॥ 13\.83॥ गोमयविहिताङ्गुलिकां जुहुयाच्छतमष्टपूर्वकं मन्त्री । दिवसैः सप्तभिरिष्टौ द्विष्टौ च मिथो वियोगिनौ भवतः ॥ 13\.84॥ अस्पृष्टकुं गोमयमन्तरिक्षे सङ्गृह्य जप्त्वा त्रिसहस्रमानम् । धियासतां वै निखनेन्नराणां संस्तम्भनं द्वारि चमूमुखे च ॥ 13\.85॥ पानीयान्धःपाणिमार्यां प्रसन्नां ध्यात्वा ग्रामं वा पुरं वापि गच्छन् । जप्त्वा मन्त्रं तर्पयित्वा प्रविष्टो मृष्टं भोज्यं प्राप्नुयाद्भृत्यवर्गैः ॥ 13\.86॥ आर्कैर्मन्त्री त्रिमधुरयुतैरर्कसाहस्रमिध्मै\- राश्वत्थैर्वा त्वतिविशदचेतास्तिलैर्वा जुहोतु । यानुद्दिश्यावहितमनसा तन्मये सम्यगग्नौ ते वश्याः स्युर्विधुरितधियो नात्र कार्यो विचारः ॥ 13\.87॥ कुर्यात्प्रयोगानपि दावदुर्गाकल्पोदितान्वै मनुनामुना च । मन्त्री जपार्चाहुतितर्पणाद्यान्नाल्पो हि मन्वोरनयोर्विशेषः ॥ 13\.88॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे त्रयोदशः पटलः ॥ \chapter{|| chaturdashaH paTalaH ||} अथ कथिष्ये मन्त्रं चतुरक्षरसंज्ञकं समासेन । प्रणवो भुवनाधीशो दण्डिखमस्यादिको विसर्गान्तः ॥ 14\.1॥ ऋषिरस्याजश्छन्दो गायत्रं देवता च भुवनेशी । अङ्गानि षट् क्रमेण प्रोक्तानि प्रणवशक्तिबीजाभ्याम् ॥ 14\.2॥ भास्वद्रत्नौघमौलिस्फुरदमृतरुचो रञ्जयच्चारु रेखां सम्यक्सन्तप्तकार्तस्वरकमलनजपाभासुराभिः प्रभाभिः । विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाज्रुशेष्टा\- भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः ॥ 14\.3॥ सन्दीक्षितोऽथ प्रजपेच्च मन्त्रं मन्त्री पुनर्लक्षचतुष्कमेनम् । पुष्पैस्तदन्ते द्विजवृक्षजातैः स्वादुप्लुतैर्वा जुहुयात्सरोजैः ॥ 14\.4॥ मनोरथार्कात्मतया त्वनेन प्रवत्र्यतेऽघ्र्येपहिता प्रपूजा । समे सुमृष्टे रचयेद्विविक्ते शुद्धे तले स्थण्डिलमङ्गणस्य ॥ 14\.5॥ प्रजयेदथ प्रभूतां विमलां साराह्वयां समाराध्याम् । परमसुखामग्न्यादिष्वश्रिषु मध्ये च पीठकॢप्तेः प्राक् ॥ 14\.6॥ ह्रस्वत्रयक्लीबवियोजिताभिः क्रमात्कृशान्विन्दुयुताभिरज्भिः । सहाभिपूज्या नव शक्तयः स्युः प्रोद्योतनाः प्राज्यतरप्रभावाः ॥ 14\.7॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चैव नवमी सर्वतोमुखी ॥ 14\.8॥ ब्रह्माविष्णुशिवात्मकं समीर्य सौराय योगपीठाय । प्रोक्त्वेति नतिमपि पुनः समापयेत्पीठमन्त्रमहिमरुचेः ॥ 14\.9॥ आवाह्य हाल्र्लेखिकमर्कमघ्र्यपाद्याचमाद्यैर्मधुपर्कयुक्तैः । प्रपूजयेदावरणैः समस्तसम्पत्त्यवाप्त्यै तदधीनचेताः ॥ 14\.10॥ हृल्लेखाद्याः पञ्च च यष्ट्वाङ्गैस्तदनु मातृभिः पश्चात् । ओङ्काराद्यैराशापालैरभ्यर्चयेत्क्रमान्मन्त्री ॥ 14\.11॥ प्रतिपूज्य शक्तिमिति तत्र पुरः प्रणिधाय ताम्ररचितं चषकम् । प्रजपन्मनुं प्रतिगतक्रमतः प्रतिपूरयेत्सुविमलैः सलिलैः ॥ 14\.12॥ अक्षतकुशयवदूर्वातिलसर्षपकुसुमचन्दनोपेतैः । प्रस्थग्राह्यच्छिद्रं स्वैक्यं सम्भावयन्समाहितधीः ॥ 14\.13॥ इष्ट्वा दिनेशमथ पीठगतं तथैव व्योमस्थितं परिवृतावरणं विलोक्य । अष्टोत्तरं शतमथ प्रजपेन्मनुं तं पूर्वोत्तरं निजकरेण पिधाय पात्रम् ॥ 14\.14॥ भूयोऽभ्यच्र्य सुधामयं जलमथो तद्गन्धपुष्पादिभि\- र्जानुभ्यामवनिं गतश्चषकमप्यामस्तकं प्रोद्धरन् । दद्यान्मण्डलबद्धदृष्टिहृदयो भक्त्याघ्र्यमोजोबल\- ज्योतिर्दीप्तियशोधृतिस्मृतिकरं लक्ष्मीप्रदं भास्वते ॥ 14\.15॥ अथ कृतपुष्पाञ्जलिरपि पुनरष्टशतं जपेन्मनुं मन्त्री । यावद्रश्मिषु भानोव्र्याप्नोत्यम्भः सुधामयं तदपि ॥ 14\.16॥ अमृतमयजलावसिक्तगात्रो दिनपतिरप्यमृतत्वमातनोति । धनविभवसुदारमित्रपुत्रं पशुगणजुष्टमनन्तभोगयोगि ॥ 14\.17॥ तस्मादिनाय दिनशो ददताद्दिनादौ दैन्यापनोदितनवे दिनवल्लभाय । अघ्र्यं समग्रविभवस्त्वथ वार्कवारे पारं स गच्छति भवाह्वयवारिराशेः ॥ 14\.18॥ अनुदिनमर्चयितव्यः पुंसा विधिनामुनाथ वा रवये । दद्यादघ्र्यद्वयमपि कुर्याद्वा वाञ्छितार्थसमवाप्त्यै ॥ 14\.19॥ एकीकृत्य समस्तवस्त्वनुगतानादित्यचन्द्रानला\- न्वेदाद्येन गुणात्मकेन सगुणानाकृष्य हृल्लेखया । सर्वं तत्प्रतिमथ्य तावपि समावष्टभ्य हंसात्मना नित्यं शुद्धमनन्यमक्षरपदं मन्त्रंई भवेद्योगतः ॥ 14\.20॥ अथ वदाम्यजपामनुमुत्तमं सकलसंसृतियापनसाधनम् । दुरितरोगविषापहरं नृणामिह परत्र च वाञ्छितसिद्धिदम् ॥ 14\.21॥ विष्णुपदं ससुधाकरखण्डं चन्द्रयुगावधिकं वतुरीयम् । क्षेत्रविदो मनुरेष समुक्तो यं प्रजपत्यपि सन्ततमात्मा ॥ 14\.22॥ ऋष्याद्या ब्रह्मदैव्यादिगायत्रीपरमात्मकः । हंसाक्लीबकलादीर्घयुजाङ्गानि समाचरेत् ॥ 14\.23॥ अरुणकनकवर्णं पद्मसंस्थं च गोरी\- हरनियमितचिह्नं सौम्य तानूनपातम् । भवतु भवदभीष्टावाप्तये पाशटज्र\- भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ 14\.24॥ प्रजपेद्वादशलक्षं मनुमिमाज्यान्वितैश्च दौग्धान्नैः । तावत्सहस्रमानं जुहुयात्सौरे समर्चनापीठे ॥ 14\.25॥ निक्षिप्य कलमस्मिन्पूर्वोक्तानामपामथैकेन । आपूर्य चोपचर्य च विद्वानङ्गैः प्रपूजयेत्पूर्वम् ॥ 14\.26॥ ऋतवसुरनरसंज्ञास्तथर्तवो बद्रिपूर्विकाजान्ताः । आशोपाशास्थेयास्ततो दिशापास्ततश्च वङ्काआद्याः ॥ 14\.27॥ इति परिपूज्य च कलशं पुनरभिषिच्याथ नियमितोऽघ्र्यमपि । दद्यादिनाय चैहिक\- पारत्रिकसिद्धये चिरं मन्त्री ॥ 14\.28॥ इन्दुद्वयोदितसुधारसपूर्णसार्ण\- सम्बद्धबिन्दुसुसमेधितमादिबीजम् । सञ्चिन्त्य यो मनुमिमं भजते मनस्वी स्वात्मैक्यतोऽथ दुरितैः परिमुच्यतेऽसौ ॥ 14\.29॥ व्योमानुगेन च सुधाम्बुमुचा सुदामा प्रद्योतमानसविनिःसृतशीतरुग्भ्याम् । आबाधिता दहनचन्द्रलसन्महोभ्यां रोगापमृत्युविषदाहरुजः प्रयान्ति ॥ 14\.30॥ हंसाण्डाकाररूपं स्रुतपरमसुधं मूर्ध्नि चन्द्रं ज्वलन्तं नीत्वा सौषुम्नमार्गं निशितमतिरथ व्याप्तदेहोपगात्रम् । स्मृत्वा सञ्जप्य मन्त्रं पलितविषशिरोरुग्ज्वरोन्मादभूता\- पस्मारादींश्च मन्त्री हरति दुरितदौर्भाग्यदारिद्र्यदोषैः ॥ 14\.31॥ विधाय लिपिपज्र्जं मनुयुतोल्लसत्र्किणकं निधाय घटमत्र पूरयतु वारिणा तन्मुखम् । विधाय शशिनात्ममन्त्रयुतवामदोष्णा पुनः सुधायितरसैः स्वसाध्यमभिषेचयेत्तज्जलैः ॥ 14\.32॥ नारी नरो वा विधिनाभिषिक्तो मन्त्रेण तेनेति विषद्वयोढैः । रोगैस्तदाधिप्रभवैर्वियुक्त\- श्चिराय जीवेत्करणैः सुशुद्धैः ॥ 14\.33॥ करेण तेनैव जलाभिपूर्णं प्रजप्य मन्त्री करकं पिधाय । सुधायितैस्तैर्विषिणं निषिञ्चेद्विषं निहन्यादपि कालकूटम् ॥ 14\.34॥ गदितं निजपाणितलं विषिणः शिरसि प्रविधाय जलैः शितधीः । अचिरात्प्रतिमोचयते विषतो मतिमानथ तक्षकदष्टमपि ॥ 14\.35॥ इत्यजपामन्त्रविधिः सम्प्रोक्तः सङ्ग्रहेण मन्त्रिवराः । यं प्राप्य सकलवसुसुखधर्मयशोभुक्तिमुक्तिभाजः स्युः ॥ 14\.36॥ अरुणा शिखिदीर्घयुता हृल्लेखा श्वेत्तया युतानन्ता । प्रोक्तः प्रयाजनानां तिलकस्तु यथार्थवाचको मन्त्रः ॥ 14\.37॥ गुहयादाचरणतलं कण्ठादागुह्यमागलं कान्तान् । विन्यस्य मन्त्रबीजान्क्रमेण मन्त्री करोतु चाङ्गानि ॥ 14\.38॥ मन्त्रस्य मध्यमनुना दीर्घयुजाङ्गानि चेह कथितानि । ध्यायेत्पुनरहिमकरं मन्त्री निजवाञ्छितार्थलाभाय ॥ 14\.39॥ अरुणसरोरुहसंस्थस्त्रिदृगरुणोऽरुणसरोजयुगलधरः । कलिताभयवरदो द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥ 14\.40॥ कृतसन्दीक्षो मन्त्री दिनकरलक्षं जपेन्मनुं जुहुयात् । तावत्सहस्रमन्नैः सघृतैर्मधुराप्लुतैस्तिलैरथ वा ॥ 14\.41॥ प्रागभिहितेन विधिना पीठाद्यं प्रतिविधाय तत्र पुनः । विन्यस्य कलशमस्मिन्प्रपूजयेत्तरणिमपि च सावरणम् ॥ 14\.42॥ अङ्गैः प्रथमावरणं ग्रहैर्द्वितीयं तृतीयमाशेशैः । मुख्यतरगन्धसुमनोधूपाद्यैरात्तभक्तिनम्रमनाः ॥ 14\.43॥ प्रागादिदिशासंस्थाः शशिबुधगुरुभार्गवाः क्रमेण स्युः । आग्नेयादिष्वश्रिषु धरणिजमन्दाहिकेतवः पूज्याः ॥ 14\.44॥ शुभ्रसितपीतशुक्ला रक्तासितधूम्रकृष्णकाः क्रमशः । चन्द्राद्याः केत्वन्ता वामोरुन्यस्तवामकरलसिताः ॥ 14\.45॥ अपरकराभयमुद्राविकृतमुखोऽहिः कराहिताञ्जलियुक् । दंष्ट्रोग्रास्यो मन्दः सुवर्णसदृशांशुकादिभूषश्च ॥ 14\.46॥ सम्पूज्यैवं विधिना विधिवद्गोरोचनादिभिद्र्रव्यैः । दद्यादघ्र्यं रवये मन्त्री निजवाञ्छितार्थलाभाय ॥ 14\.47॥ गोरोचनास्रतिलवैणवराजिरक्त\- शीताख्यशालिकरवीरजपाकुशाग्रान् । श्यामाकतण्डुलयुतांश्च यथाप्रलाभा\- न्संयोज्य भक्तिभरतोऽघ्र्यविधिर्विधेयः ॥ 14\.48॥ कृत्वा मण्डलमष्टपत्रलसितं तत्र्किणकायां तथा पत्राग्रेषु निधाय कुम्भनवकं तत्पूरयित्वा जलैः । आवाह्य क्रमशो ग्रहान्नव समाराध्याभिषेकक्रियां कुर्याद्यो ग्रहवैकृतादि विलयं यान्त्यस्य लक्ष्मीर्भवेत् ॥ 14\.49॥ गृहपरिमितमिष्ट्वा पूर्वकॢप्त्या दिनेशं प्रतिजुहुत निजक्र्षे वैकृते वा ग्रहाणाम् । शुभमतिरुपरागे चन्द्रभान्वोः स्वभे वा रिपुनृपजभये वा घोररूपे गदे वा ॥ 14\.50॥ अर्कद्विजाङ्घ्रिपमयूरकपिप्पलाश्च सोदुम्बराः खदिरशम्यभिधाः सदूर्वाः । दर्भाह्वयाश्च समिधोऽष्टशतं क्रमेण सव्याहृतीनि घृतहव्यघृतानि होमः ॥ 14\.51॥ सोमादीनां दिशि दिशि समाधाय वह्निं यथाव\- द्धोमे सम्यक्कृतवति मुदं यान्ति सर्वे ग्रहाश्च । युद्धे सम्यग्जयमपि रुजः शान्तिमायुश्च दीर्घं कृत्वा शान्तिं व्रजति पुनेरकत्र वा सर्वहोमः ॥ 14\.52॥ अमुना विधिना हुतार्चनाद्यैः प्रभजेद्यो दिनशो नरो दिनेशम् । मणिभिः स धनैश्च धान्यवर्यैः परिपूर्णावसथो भवेच्चिराय ॥ 14\.53॥ त्यद्यन्त आर्यसूर्यर्णा मेधारेचिकया गुणः । व्यत्ययोऽष्टाक्षरः प्रोक्तः सौरः सर्वार्थसाधकः ॥ 14\.54॥ देवभाग ऋषिः प्रोक्तो गायत्री च्छन्द उच्यते । आदित्यो देवता चास्य कथ्यन्तेऽङ्गान्यतो मनोः ॥ 14\.55॥ सत्यब्रह्माविष्णुरुद्रैः साग्निभिः सर्वसंयुतैः । तेजोज्वालामणिं हुम्फट्स्वाहान्तैरङ्गमाचरेत् ॥ 14\.56॥ आदित्यं रविभानू भास्करसूर्यौ न्यसेत्स्वरैर्लघुभिः । सशिरोमुखहृद्गुह्यकचरणेषु क्रमश एव मन्त्रितमः ॥ 14\.57॥ सशिरोमुखगलहृदयोदरनाभिशिवाङघ्रिषु प्रविन्यस्येत् । प्रणवाद्यैरष्टार्णैः क्रमेण सोऽयं तदक्षरन्यासः ॥ 14\.58॥ अरुणोरुणपज्र्जे निषण्णः कमलेऽभीतिवरौ करैर्दधानः । स्वरुचाहितमण्डलस्त्रिणेत्रो रविराकल्पशताकुलोऽवताद्वः ॥ 14\.59॥ सन्दीक्षितस्तु मन्त्री मन्त्रं प्रजपेत्तु वर्णलक्षं तम् । जुहुयात्त्रिमधुरसिक्तैर्दुग्धतरुसमिद्वरैर्वसुसहस्रम् ॥ 14\.60॥ अथ वा सघृतैरन्नैः समर्चयेन्नित्यशोऽघ्र्यमपि दद्यात् । पूर्वोक्त एव पीठे कुम्भं प्रणिधाय साधु सम्पूर्य ॥ 14\.61॥ शुद्धाद्भिररुणवासोयुगेन संवेष्ट्य पूजयेत्क्रमशः । अङ्गावृतैः परस्तादादित्याद्यैरुषादिशक्तियुतैः ॥ 14\.62॥ मातृभिररुणान्ताभिग्र्रहैः सुरैश्चान्तसूर्यपरिषद्भिः । सोषा सप्रज्ञा च प्रभा च सन्ध्या च शक्तयः प्रोक्ताः ॥ 14\.63॥ सम्पूज्यैवं दिनेशं पटुमतिरथ जप्त्वा च हुत्वाभिषेकं कृत्वा दत्तेन सङ्ख्यां वसुमपि गुरवे सांशुकं भोजयेच्च । विप्रानादित्यसङ्ख्यानिति विदितमनुं नित्यशोऽघ्र्यं च दद्या\- द्वारे वा भास्करीये शुभतरचरितो वल्लभाय ग्रहाणाम् ॥ 14\.64॥ इतीह दिनकृन्मनुं भजति नित्यशो भक्तिमा\- न्य एष निचितेन्दिरो भवति नीरुजो वत्सरात् । समस्तदुरितापमृत्युरिपुभूतपीडादिका\- नपास्य सुसुखी च जीवति परं च भूयात्पदम् ॥ 14\.65॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे चतुर्दशः पटलः ॥ \chapter{|| pa~nchadashaH paTalaH ||} अथ चन्द्रमनुं वक्ष्ये सजपार्चाहुतादिकम् । हिताय मन्त्रिणां साघ्र्यविधानं च समासतः ॥ 15\.1॥ भृगुः ससद्यः सार्धेन्दुर्बिन्दुहीनः पुनश्च सः । विषानन्तौ मान्तनती मन्त्रोऽयं सोमदैवतः ॥ 15\.2॥ दीर्घभाजा स्वबीजेन कुर्यादङ्गानि वै क्रमात् । विचिन्तयेत्पुनर्मन्त्री यथावन्मन्त्रदेवताम् ॥ 15\.3॥ अमलकमलसंस्थः सुप्रसन्नाननेन्दु\- र्वरदकुमुदहस्तश्चारुहारादिभूषः । स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो भवतु भवदभीष्टोद्योतिताज्र्ः शशाज्र्ः ॥ 15\.4॥ दीक्षितः प्रजपेन्मन्त्री रसलक्षं मनुं वशी । पञ्चमीदशमीपञ्चदशीषु तु विशेषतः ॥ 15\.5॥ अयुतं प्रजपेन्मन्त्री सायाह्नेऽभ्यच्र्य भाधिपम् । पयोन्नेनहुनेद्भूयः सघृतेन सहस्रकम् ॥ 15\.6॥ सर्सिपषा पायसेन षट्सहस्रं हुनेत्ततः । पीठकॢप्तौ तु सोमान्तं परिपूज्यार्चयेद्विधुम् ॥ 15\.7॥ केसरेष्वङ्गपूजा स्याच्छक्तीस्तद्बहिरर्चयेत् । रोहिणीं कृत्तिकाख्यां च रेवतीं भरणीं तथा ॥ 15\.8॥ रात्रिमाद्र्राह्वयां ज्योत्स्नां कलां च क्रमतोऽर्चयेत् । दलाग्रेषु ग्रहानष्टौ दिशानाथाननन्तरम् ॥ 15\.9॥ सुसितैर्गन्धकुसुमैः पात्रै रूप्यमयैस्तथा । शक्तयः फुल्लकुन्दाभास्तारहारविभूषणाः ॥ 15\.10॥ सितमाल्याम्बरालेपा रचिताञ्जलयो मताः । इति सिद्धमनुर्मन्त्री शशिनं मूर्ध्नि चिन्तयेत् ॥ 15\.11॥ त्रिसहस्रं जपेद्रात्रौ मासान्मृत्युञ्जयो भवेत् । हृदयाम्भोजसंस्थं तं भावयन्प्रजपन्मनुम् ॥ 15\.12॥ राज्यैश्वर्यं वत्सरेण प्राप्नुयादप्यकिञ्चनः । आहाराचारनिरतो जपेल्लक्षचतुष्टयम् ॥ 15\.13॥ असंशयतरं तेन निधानमुपलभ्यते । घोरा ज्वरा गराः शीर्षरोगाः कृत्याश्च कामिलाः ॥ 15\.14॥ तन्मन्त्रायुतजापेन नश्यन्ति सकलापदः । नित्यशः प्रजपेन्मन्त्रं पूर्णासु विजितेन्द्रियः ॥ 15\.15॥ जपेन्मनुं यथाशक्ति लक्ष्मीसौभाग्यसिद्धये । त्रितयं मण्डलानां तु कृत्वा पाश्चात्त्यपौर्विकम् ॥ 15\.16॥ आसीनः पश्चिमे मध्ये संस्थे द्रव्याणि विन्यसेत् । पूर्वस्मिन्पज्र्जोपेते पूर्ववत्सोममर्चयेत् ॥ 15\.17॥ राकायामुदये राज्ञो निजकार्यं विचिन्तयेत् । संस्थाप्य राजतं तत्र चषकं परिपूरयेत् ॥ 15\.18॥ गव्येन शुद्धपयसा स्पृष्टपात्रो जपेन्मनुम् । अष्टोत्तरशतावृत्त्या दद्यादघ्र्यमथेन्दवे ॥ 15\.19॥ विद्यामन्त्रेण मन्त्रज्ञो यथावत्तद्गतात्मना । विद्याविद्यापदे प्रोक्त्वा मालिनीति च चन्द्रिणी ॥ 15\.20॥ चन्द्रमुख्यनिजायां च निगदेत्प्रणवादिकम् । प्रतिमासं च षण्मासात्सिद्धिमेष्यति काङ्क्षितम् ॥ 15\.21॥ इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम् । अमितां श्रियमाप्नोति कान्तिं पुत्रान्यशः पशून् । सोमाघ्र्यदाता लभते दीर्घमायुश्च विन्दति ॥ 15\.22॥ इति सोममन्त्रसिद्धिं प्रणिगदितः सङ्ग्रहेण मन्त्रविदाम् । उपकृतयेऽमितलक्ष्म्यै मेधायै प्रेत्य चेह सम्पत्त्यै ॥ 15\.23॥ अथाग्निमन्त्रान्सकलार्थसिद्धि\- करान्प्रवक्ष्ये जगतो हिताय । सष्र्यादिकॢप्तीनपि साङ्गभेदा\- न्सार्चाविशेषान्सजपादिकांश्च ॥ 15\.24॥ वियतो dashamor.aighasargayukto भुवसर्गौ भृगुलान्तषोडशाचः । हुतभुग्दयिता ध्रुवादिकोऽयं मनुरुक्तः सुसमृद्धिदः कृशानोः ॥ 15\.25॥ भृगुरपि तदृषिश्छन्दो गायत्री देवताग्निरुद्दिष्टः । प्राक्प्रोक्तान्यङ्गानि विशः समुक्तैश्च मन्त्रवाक्यैर्वा ॥ 15\.26॥ शक्तिस्वस्तिकपाशान्साज्रुशवरदाभयान्दधात्त्रिमुखः । मकुटादिविविधभूषोऽवताच्चिरं पावकः प्रसन्नो वः ॥ 15\.27॥ जपेदिमं मनुमृतुलक्षमादरा\- द्दशांशतः प्रतिजुहुयात्पयोन्धसा । सर्सिपषाप्यसिततरैश्च षाष्टिकैः समर्चयेदथ विधिवद्विभावसुम् ॥ 15\.28॥ पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी । रुचिरा कालिनी चेति कृशानोर्नव शक्तयः ॥ 15\.29॥ पीठे तनूनपातः प्रागङ्गैरष्टमूर्तिभिस्तदनु । भूयश्च शतमखाद्यैर्विधिनाथ हिरण्यरेतसं प्रयजेत् ॥ 15\.30॥ आज्यैरष्टाध्र्वशतं प्रतिपदमारभ्य मन्त्रविद्दिनशः । चतुरो मासाञ्जुहुयाल्लक्ष्मीरत्यायता भवेत्तस्य ॥ 15\.31॥ शुद्धाभिः शालीभिर्दिनमनुजुहुयात्तथाब्दमात्रेण । शालीशालि गृहं स्याद्गोमहिषाद्यैश्च सङ्कुलं तस्य ॥ 15\.32॥ शुद्धान्नैर्घृतसिक्तैः प्रतिदिनमग्नौ समेधिते जुहुयात् । अन्नसमृद्धिर्महती स्यादस्य निकेतनेऽब्दमात्रेण ॥ 15\.33॥ जुहुयात्तिलैः सुशुद्धैः षण्मासाज्जायते महालक्ष्मीः । कुमुदैः कह्लारैरपि जातीकुसुमैश्च जायते सिद्धिः ॥ 15\.34॥ पालाशैः पुनरिध्मकैः सरसिजैर्बिल्वैश्च रक्तोत्पलै\- र्दुग्धोर्वीरुहसम्भवैः खदिरजैव्र्याघातवृक्षोद्भवैः । दूर्वाख्यैश्च शमीविकज्र्तभवैरष्टोध्र्वयुक्तं शतं नित्यं वा जुहुयात्प्रतिप्रतिपदं मन्त्री महासिद्धये ॥ 15\.35॥ तारं व्याहृतयश्चाग्निर्जातवेद इहावह । सर्वकर्माणि चेत्युक्त्वा साधयाग्निवधूर्मनः ॥ 15\.36॥ ऋष्याद्याः पूर्वोक्ता मन्त्रेणाङ्गानि वर्णभिन्नेन । भूतर्तुकरणसेन्द्रियगुणयुग्मैर्जातिभेदितैस्तदपि ॥ 15\.37॥ अथ वा शक्तिस्वस्तिकदर्भाक्षस्रक्स्रुवस्रुगभयवरान् । दधदमिताकल्पो यो वसुरवतात्कनकमालिकालसितः ॥ 15\.38॥ वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः । मन्त्रं द्वादशसाहस्रं जपेत्सम्यगुपोषितः ॥ 15\.39॥ अर्चयेदङ्गमूर्तीश्च लोकेशकुलिशादिभिः । समिदाद्यममावास्यां परिशोध्य यथाविधि ॥ 15\.40॥ ब्राह्मणान्भोजयित्वा च स्वयं भुक्त्वा समाहितः । परेऽह्नि प्रतिपद्येतैर्जुहुयार्दिचतेऽनले ॥ 15\.41॥ मन्त्री वटसमिद्व्रीहितिलराजिहविर्घृतैः । अष्टोत्तरशतावृत्त्या हुनेदेकैकशः क्रमात् ॥ 15\.42॥ दशाहमेवं कृत्वा तु पुनरेकादशीतिथौ । शक्त्या प्रतप्र्य विप्रांश्च प्रदद्याद्गुरुदक्षिणाम् ॥ 15\.43॥ सुवर्णवासोधान्यानि शोणां गां च सतर्णकाम् । पुनरष्टोत्तरं मन्त्री सहस्रं दिनशो जपेत् ॥ 15\.44॥ विधिनेति विधातुरग्निपूजामचिरेणैव भवेन्महासमृद्धिः । धनधान्यसुवर्णरत्नपूर्णा धरणी गोवृषपुत्रमित्रकीर्णा ॥ 15\.45॥ प्रजपेदथ वा सहस्रसङ्ख्यं दिनशो वत्सरतो भवेन्महाश्रीः । जुहुयात्प्रतिवासरं शताख्यं हविषाब्देन भवेन्महासमृद्धिः ॥ 15\.46॥ पालाशैः कुसुमैर्हुनेद्दधिघृतक्षौद्राप्लुतैर्मण्डलं नित्यं साष्टशतं तथैव करवीरोत्थैः समृद्ध्यै हुनेत् । षण्मासं कपिलाघृतेन दिनशोऽप्यष्टौ सहस्रं तथा होतव्यं लभते स राजसदृशीं लक्ष्मीं यशो वा महत् ॥ 15\.47॥ उत्पूर्वात्तिष्ठशब्दात्पुरुषहरिपदे पिङ्गलान्ते निगद्य प्रोच्याथो लोहिताक्षं पुनरपि च वदेद्देहि मेदान्क्रमेण । भूयो ब्रूयात्तथा दापय शशियुगलार्णांश्चतुर्विंशदर्णः प्रोक्तो मन्त्रोऽखिलेष्टप्रतरणसुरसद्माङ्घ्रिपः स्यात्कृशानोः ॥ 15\.48॥ ऋष्याद्याः स्युः पूर्ववदृतृभूतदिशात्रिकरणयुगलार्णैः । मूलमनुनाथ कुर्यादङ्गानि क्रमश एव मन्त्रितमः ॥ 15\.49॥ हैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृतिं वर्षन्तं धनधान्यरत्ननिचयान्रन्ध्रैः स्वकैः सन्ततम् । ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसम्भेदनं वन्दे धर्मसुखार्थमोक्षसुखदं दिव्याकृतिं पावकम् ॥ 15\.50॥ जप्याच्च लक्षमानं मन्त्री सन्दीक्षितोऽथ मनुमेनम् । जुहुयाच्च तदवसाने घृतसिक्तैः पायसैर्दशांशेन ॥ 15\.51॥ अङ्गैर्हुतवहमूर्तिभिराशेशैः संयजेत्तदस्रैश्च । पावकमिति मन्त्रितमो गन्धाद्यैरनुदिनं तदुपहारैः ॥ 15\.52॥ दिनावतारे मनुमेनमन्वहं जपेत्सहस्रं नियमेन मन्त्रवित् । अधृष्यतायै यशसे श्रिये रुजां विमुक्तये युक्तमतिस्थायुषे ॥ 15\.53॥ शालीतण्डुलकैः सितैश्च पयसा कृत्वा हविः पावकं गन्धाद्यैः परिपूज्य तेन हविषा संंंवत्र्य पिण्डं महत् । आज्यालोलितमेकमेव जुहुयाज्जप्त्वा मनुं मन्त्रवि\- त्साष्टोध्र्वं प्रतिपद्यथो शतमतः स्यादिन्दिरा वत्सरात् ॥ 15\.54॥ अष्टोत्तरं शतमथो मृगमुद्रयैव मन्त्री प्रतिप्रतिपदं जुहुयात्पयोन्नैः । साज्यैर्भवेन्न खलु तत्र विचारणीयं संवत्सरात्स च निकेतनमिन्दिरायाः ॥ 15\.55॥ अष्टोध्र्वशतं हविषा मन्त्रेणानेन नित्यशो जहुयात् । षण्मासादाढ्यतमो भवति नरो नात्र सन्देहः ॥ 15\.56॥ शालीभिः शुद्धाभिः प्रतिदिनमष्टोत्तरं शतं जुहुयात् । धनधान्यसमृद्धः स्यान्मन्त्री संवत्सरार्धमात्रेण ॥ 15\.57॥ आज्यैरयुतं जुहुयात्प्रतिमासं प्रतिपदं समारभ्य । अतिमहती लक्ष्मीः स्यादस्य तु षण्मासतो न सन्देहः ॥ 15\.58॥ अरुणैः पुनरुत्पलैः शतं यो मधुराक्तैः प्रजुहोति वत्सरार्धम् । मनुनाप्यमुना दशाधिकं स पलभेन्मङ्क्षु महत्तरां च लक्ष्मीम् ॥ 15\.59॥ जातीपलाशकरवीरजपाख्यबिल्व\- व्याघातकेसरकुरण्डभवैः प्रसूनैः । एकैकशः शतमथो मधुरत्रयाक्तै\- र्जुह्वत्प्रतिप्रतिपदं श्रियमेति वर्षात् ॥ 15\.60॥ खण्डैश्च सप्तदिनमप्यमृतालतोत्थइ\- र्मन्त्री हुनेद्गुणसहस्रमथो पयोक्तैः । सम्यक्समच्र्य दहनं नचिरेण जन्तु\- श्चातुर्थिकादिविषमज्वरतो वियुञ्ज्यात् ॥ 15\.61॥ क्षीरद्रुमत्वगभिपक्वजलैर्यथाव\- त्सम्पूर्य कुम्भमभिपूज्य कृशानुमत्र । जप्त्वा मनुं पुनरमुं त्रिसहस्रमानं सेकक्रिया ज्वरहरी ग्रहवैकृतघ्नी ॥ 15\.62॥ पयसि हृदयदघ्ने भानुमालोक्य तिष्ठ\- न्प्रजपतु च सहस्रं नित्यशो मन्त्रमेनम् । स दुरितमपमृत्युं रोगजातांश्च हित्वा व्रजति नियतसौख्यं वत्सराद्दीर्घमायुः ॥ 15\.63॥ मनुनामुनाष्टशतजप्तमथ प्रपिबेज्जलं ज्वलनदीपनकृत् । गुरु भुक्तमप्युदरगं त्वमुना परिजापितं पचति कुक्ष्यनलः ॥ 15\.64॥ हुनेदरुणपज्र्जैस्त्रिमधुराप्लुतैर्नित्यशः सहस्रमृतुमासतः पृथुतरा रमा जायते । प्रतिप्रतिपदं हुनेदिति बुधो धिया वत्सरा\- द्विनष्टवसुरप्यसौ भवति चेन्दिरामन्दिरम् ॥ 15\.65॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे पञ्चदशः पटलः ॥ \chapter{|| ShoDashaH paTalaH ||} अथ सङ्ग्रहेण कथयामि मनुमपि महागणेशितुः । यमवहितधियः समुपास्य सिद्धिमधिकां प्रपेदिरे ॥ 16\.1॥ तारश्रीशक्तिमारावनिगणपतिबीजानि दण्डीनि चोक्त्वा पश्चाद्विघ्नं चतुथ्र्या वरवरदमथो सर्वयुक्तं जनं च । आभाष्य क्ष्वेलमेन्तं वशमिति च तथैवानयेति द्विठान्तः प्रोक्तोऽयं गाणपत्यो मनुरखिलविभूतिप्रदः कल्पशाखी ॥ 16\.2॥ ऋषिरपि गणकोऽस्य स्याच्छन्दोनिचृदन्विता च गायत्री । सकलसुरासुरवन्दितचरणयुगो देवता महागणपः ॥ 16\.3॥ प्रणवादिबीजपीठस्थितेन दीर्घस्वरान्वितेन सता । अङ्गानि षड्विदध्यान्मन्त्री विघ्नेश्वरस्य बीजेन ॥ 16\.4॥ मन्दाराद्यैः कल्पकवृक्षविशेषैर्विशिष्टतरफलदैः । शिशिरितचतुराशेऽन्तर्बालातपचन्द्रिकाकुले च तले ॥ 16\.5॥ ऐक्षवजलनिधिलहरीकणजालकवाहिना च गन्धवहेन । संसेविते च सुरतरुसुमनःश्रितमधुपपक्षचलनपरेण ॥ 16\.6॥ रत्नमये मणिवङ्काप्रवालफलपुष्पपल्लवस्य सतः । महतोऽधस्तादृतुभिर्युगपत्संसेवितस्य कल्पतरोः ॥ 16\.7॥ सिंहमुखपादपीठगलिपिमयपद्मे त्रिषट्कोणोल्लसिते । आसीनस्त्वेकरदो बृह्दुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥ 16\.8॥ बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल\- व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । ध्येयो वल्लभया सपद्मकरयाश्लिष्टो ज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥ 16\.9॥ करपुष्करधृतकलशस्रुतमणिमुक्ताप्रवालवर्षेण । अविरतधारां विकिरन्परितः साधकसमग्रसम्पत्त्यै ॥ 16\.10॥ मदजललोलुपमधुकरमालां निजकर्णतालताडनया । निर्वासयन्मुहुर्मुहुरमरैरसुरैश्च सेवितो युगपत् ॥ 16\.11॥ अग्रेऽथ बिल्वमभितश्च रमारमेशौ तद्दक्षिणे वटजुषौ गिरिजावृषाज्रइ । पृष्ठेऽथ पिप्पलजुषौ रतिपुष्पबाणौ सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥ 16\.12॥ ध्येयौ च पद्मयुगचक्रदरैः पुरोक्तौ पाशाज्रुशाख्यपरशुत्रिशिखैरथान्यौ । युग्मोत्पलेक्षुमयचापधरौ तृतीया\- वन्यौ शुकाह्वकलमाग्रगदारथाङ्गैः ॥ 16\.13॥ ध्येयाः षट्कोणाश्रिषुपरितः पाशाज्रुशाभयेष्टकराः । सप्रमदा गणपतयो रक्ताकाराः प्रभिन्नमदविवशाः ॥ 16\.14॥ अग्राश्रावामोदः प्रमोदसुमुखौ च तदभितोऽश्रियुगे । पृष्ठे च दुर्मुखाख्यस्त्वमुमभितो विघ्नविघ्नकर्तारौ ॥ 16\.15॥ सव्यापसव्यभागे तस्य ध्येयौ च शङ्खपद्मनिधी । मौक्तिकमाणिक्याभौ वर्षन्तौ धारया धनानि सदा ॥ 16\.16॥ सिद्धिसमृद्धी चान्या कान्तिर्मदनावती मदद्रवया । द्राविणिवसुधाराख्ये वसुमत्यपि विघ्ननिधियुगप्रमदाः ॥ 16\.17॥ ध्यात्वैवं विघ्नपतिं चत्वारिंशत्सहस्रसंयुक्तम् । प्रजपेल्लक्षचतुष्कं चतुःसहस्रं च दीक्षितो मन्त्री ॥ 16\.18॥ दिनशः स चतुश्चत्वारिंशत्सङ्ख्यं प्रतर्पयेद्विघ्नम् । उक्तजपान्ते मन्त्री जुहुयाच्च दशांंशतोऽष्टभिद्र्रव्यैः ॥ 16\.19॥ मोदकपृथुका लाजाः ससक्तवः सेक्षुनालिकेरतिलाः । कदलीफलसहितानीत्यष्ट द्रव्याणि सम्प्रदिष्टनि ॥ 16\.20॥ अनुदिनमर्चयितव्यो जपता मनुमपि च मन्त्रिणा गणपः । प्राक्प्रोक्तपद्मपीठे सशक्तिके साधिका मनौ विधिना ॥ 16\.21॥ तीव्रा ज्वालिनिनन्दे सभोगदा कामरूपिणी चोग्रा । तेजोवती च नित्या सम्प्रोक्ता विघ्ननाशिनी नवमी ॥ 16\.22॥ सर्वयुतं शक्तिपदं प्रोक्त्वा कमलासनाय नम इति च । आसनमन्त्रः प्रोक्तो नवशक्त्यन्ते समर्चयेदमुना ॥ 16\.23॥ आद्या मिथुनैरावृतिरपरा सनिधिभिरपि च षड्विघ्नैः । अङ्गैरन्या मातृभिरपरेन्द्राद्यैश्च पञ्चमी पूज्या ॥ 16\.24॥ दीक्षाभिषेकयुक्तः प्रजपेत्सम्पूजयेदिति गणेशम् । अभिधीयतेऽस्य च पुनर्गुर्वादेशेन मन्त्रिणो दीक्षा ॥ 16\.25॥ मध्ये च दिग्दलानां चतुष्टयाग्रे प्रविन्यसेत्कलशान् । क्षीरद्रुबिल्वरोहिणपिप्पलफलिनीत्वगुद्भवैः क्वथितैः ॥ 16\.26॥ सम्पूजयेद्यथावत्क्रमात्समावाह्य गणपमिथुनानि । अभ्यच्र्य चोपचारैर्हुत्वा विधिवत्पुनः समभिषिञ्चेत् ॥ 16\.27॥ इति जपहुतार्चनाद्यैः सिद्धो मन्त्रेण कर्म कुर्वीत । अष्टद्रव्यैर्वान्यैर्हुनेच्च तत्तत्प्रयोजनावाप्त्यै ॥ 16\.28॥ स्वर्णाप्त्यै मधुना च गव्यपयसा गोसिद्धये र्सिपषा लक्ष्म्यै शर्करया जुहोतु यशसे दघ्ना च सर्वद्र्धये । अन्नैरन्नसमृद्धये च सतिलैद्र्रव्याप्तये तण्डुलै\- र्लाजाभिर्यशसे कुसुम्भकुसुमैः साश्वारिजैर्वाससे ॥ 16\.29॥ पद्मैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै\- रश्वत्थादिसमिद्भिरग्रजमुखान्वर्णान्वधूः पिष्टजैः । पुत्तल्यादिभिरन्वहं च वशयेज्जुह्वन्ननावृष्टये लोणैर्वृष्टिसमृद्धये च जुहुयान्मन्त्री पुनर्वेतसैः ॥ 16\.30॥ मन्त्रेणाथ पुरामुनैव चतुरावृत्त्या समातप्र्य च श्रीशक्तिस्मरभूविनायकरतीर्नाम्नैव बीजादिकम् । आमोदादिनिधिद्वयं च सचतुःपूर्वं चतुर्वारकं मन्त्री तर्पणतत्परोऽभिलषितं सम्प्राप्नुयान्मण्डलात् ॥ 16\.31॥ अथ गजलिप्सुर्नृपतिर्गजवनमध्ये प्रसाधयेद्वारि । तन्निकटे तु विशालं चतुरश्रं कारयेच्च गृहवर्यम् ॥ 16\.32॥ परिवीतदृढावरणं तच्च चतुर्दारतोरणोल्लसितम् । तस्मिन्मण्डपवर्ये चतुरश्रामुन्नतां स्थलीं कृत्वा ॥ 16\.33॥ उत्तरभागे तस्याः कुण्डं रचयेद्यथा पुरा तत्र । चापजहरिभवमानुषचक्रप्रोक्तानथाक्षरान्मन्त्री ॥ 16\.34॥ ऊध्र्वादिमेखलासु क्रमेण विलिखेन्निजेष्टसमवाप्त्यै । सम्प्रोक्तलक्षणयुतं प्रविरचयेन्मण्डलं स्थलीमध्ये ॥ 16\.35॥ आवाह्य विघ्नेश्वरमर्चयित्वा प्रागुक्तया तत्र विधानकॢप्त्या । निवेदयित्वा सह भक्ष्यलैह्यैः प्राज्यैश्च साज्यैरपि भोज्यजातैः ॥ 16\.36॥ आधाय वैश्वानरमत्र कुण्डे समच्र्य मन्त्रैः क्रमशः कृशानोः । तैरेव पूर्वं जुहुयाद्घृतेन मन्त्री समृद्ध्या च ततस्त्रिवारम् ॥ 16\.37॥ तारेण लक्ष्म्यद्रिसुतास्मरक्ष्माविघ्नेशबीजैः क्रमशोऽनुबद्धैः । पदत्रयेणापि च मन्त्रराजं विभज्य मन्त्री नवधा जुहोतु ॥ 16\.38॥ पुनः समस्तेन च मन्त्रवर्णसङ्ख्यं प्रजुह्वन्नपि र्सिपषैव । पूर्वप्रदिष्टैर्जुहुयादथाष्टद्रव्यैः प्रसिक्तैर्मधुरत्रयेण ॥ 16\.39॥ सचतुश्चत्वारिंशत्सहस्रसङ्ख्यैश्चतुःशतैः श्रुतिभिः । दशकचतुष्कैर्हुत्वा चत्वारिंशद्भिरन्तरेण दिनैः ॥ 16\.40॥ करिकलभाः करिणीभिः सम्पात्यन्तेऽवटेऽत्र गणपतिना । प्रतिदिनमभ्यवहार्य च विप्रान्संर्विधतस्तदाशीर्भिः ॥ 16\.41॥ तेषां मातङ्गानां दद्यात्पञ्चांशदक्षिणां गुरवे । तद्विक्रीतं वसु वा प्रसादितायाथ तद्दशांशं वा ॥ 16\.42॥ मिथुनानां गणपानां निध्योश्च तथाङ्गमातृलोकेशानाम् । मन्त्री घृतेन हुत्वाभ्यच्र्य च होमं समापयेत्सम्यक् ॥ 16\.43॥ पुनरुद्धृत्य निवेद्यादिकं समभ्यच्र्य गणपतिं सावरणम् । उद्वास्य स्वे हृदये विहरेदित्यर्चना क्रमोद्दिष्टा ॥ 16\.44॥ प्रोक्तस्त्वेवं दशभुजमनुः सङ्ग्रहेणात्र भक्तो दीक्षां प्राप्तो विधिवदभिजप्त्वाथ हुत्वार्चयित्वा । नुत्वा नत्वा दिनमनु तथा तर्पयित्वा स्वकामा\- ल्लँब्ध्वा चान्ते व्रजति मुनिभिः प्रार्थनीयं पदं तत् ॥ 16\.45॥ स्मृतिपीठः पिनाकी सानुग्रहो बिन्दुसंयुतः । बीजमेतद्भुवः प्रोक्तं संस्तम्भनकरं परम् ॥ 16\.46॥ चतुरीयो विलोमेन तारादिर्बिन्दुसंयुतः । वैघ्नो मन्त्रो हृदन्तोऽर्चाविधौ होमे द्विठान्तकः ॥ 16\.47॥ गणकः स्यादृषिश्छन्दो निचृद्विघ्नश्च देवता । बीजेन दीर्घयुक्तेन दण्डिनाङ्गक्रियेरिता ॥ 16\.48॥ रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि\- र्नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः । हस्ताग्राकॢप्तपाशाज्रुशरदवरदो नागयज्ञाभिभूषो देवः पद्मासनो वो नवतु नतसुरो भूतये विघ्नराजः ॥ 16\.49॥ दीक्षितः प्रजपेल्लक्षचतुष्कं प्राक्समीरितैः । जुहुयादष्टभिद्र्रव्यैर्यथापूर्वं दशांशतः ॥ 16\.50॥ पीठे तीव्रादिभिः पद्मर्किणकायां विनायकम् । आवाह्य पूजयेद्दिक्षु चतुष्र्वपि यजेत्पुनः ॥ 16\.51॥ गणाधिपगणेशौ च गणनायकमेव च । गणक्रीडं र्किणकायामङ्गैः किञ्जल्कसंस्थितैः ॥ 16\.52॥ वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ । लम्बोदरश्च विकटो विघ्नराड्धूमवर्णकौ ॥ 16\.53॥ समर्चयेन्मातृवर्गं बाह्ये लोकेश्वरानपि । इति प्रोक्ता सङ्ग्रहेण गाणेशीयं समर्चना ॥ 16\.54॥ नारिकेलान्वितैर्मन्त्री सक्तुलाजतिलैर्हुनेत् । आरभ्याच्छां प्रतिपदं चतुथ्र्यन्तं चतुःशतम् ॥ 16\.55॥ दिनशः सर्ववश्यं स्यात्सर्वकामप्रदं नृणाम् । तिलतण्डुलकैर्लक्ष्मीवश्यकृच्च यशस्करम् ॥ 16\.56॥ मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम् । जुहुयात्कन्यकार्थी वा कन्यका वा वरार्थिनी ॥ 16\.57॥ चतुथ्र्यां नालिकेरैस्तु होमः सद्यः श्रियावहः । हविषा घृतसिक्तेन सर्वकार्यार्थदो हुतः ॥ 16\.58॥ दध्यन्नलोणमुद्राभिहुनेन्निशि चतुर्दिनम् । इष्टार्थसिद्ध्यै मतिमान्सद्यः संवादसिद्धये ॥ 16\.59॥ ईदृशं गणपं ध्यात्वा मन्त्री तोयैः सुधामयैः । दिनादौ दिनशस्तस्य तर्पयेन्मस्तके सुधीः ॥ 16\.60॥ चत्वारिंशच्चतुःपूर्वं तत्पूर्वं वा चतुःशतम् । चत्वारिंशद्दिनात्तस्य काङ्क्षिता सिद्धिरेष्यति ॥ 16\.61॥ नवनीते नवे लिख्यादनुलोमविलोमकम् । उदरस्थितसाध्याख्यं तद्बीजं तत्प्रतिष्ठितम् ॥ 16\.62॥ समीरणं प्रतिष्ठाप्य जप्त्वाष्टशतसङ्ख्यकम् । तूष्णीं प्रभक्षयेदेतत्सप्तरात्राद्वशीकरम् ॥ 16\.63॥ अन्त्यासनोऽथ सूक्ष्मो लोहितगोऽग्निः पुनः स एव स्यात् । सादान्तेनायार्णौ नत्यन्तो मनुरयं स्वबीजाद्यः ॥ 16\.64॥ ऋषिदेवते तु पूर्वे च्छन्दस्तु विराडमुष्य सम्प्रोक्ता । बीजेन दीर्घभाजा कथितोऽङ्गविधिः क्रमेण बिन्दुमता ॥ 16\.65॥ धृतपाशाज्रुशकल्पकलतिकास्वरदश्च बीजपूरयुतः । शशिशकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजवदनः ॥ 16\.66॥ भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः । ध्येयोऽनायतदोःपदसरसिरुहः सम्पदे सदा मनुजैः ॥ 16\.67॥ दीक्षायुक्तः प्रजपेल्लक्षं मनुमेनमथ तिलैरयुतम् । त्रिमधुरसिक्तैर्जुहुयात्पूर्वोक्तैर्वाथ वाष्टभिद्र्रव्यैः ॥ 16\.68॥ विघ्नविनायकवीराः सशूलवरदेभवक्त्रकैकरदाः । लम्बोदरश्च मातङ्गावृत्योरन्तरा च लोकेशाः ॥ 16\.69॥ पूज्याः सितघृतपायसहवनात्सञ्जायते महालक्ष्मीः । केवलघृतहुतमुदितो विघ्नः सद्यो वशीकरोति जगत् ॥ 16\.70॥ एकमपि नालिकेरं सचर्मलोष्टेन्धनं हुनेन्मन्त्री । दिनशश्चत्वारिंशद्दिनतः स तु वाञ्छितार्थमभ्येति ॥ 16\.71॥ सह पृथुकसक्तुलाजैस्तिलैरभीष्टार्थसिद्धये जुहुयात् । सापूपनालिकेरेक्षुककदलीभिस्तथा सुमधुराभिः ॥ 16\.72॥ अष्टभिरेतैर्विहितो होमः सर्वार्थसाधको भवति । दिनशः सघृतान्नहुतो गृहयात्रायापको गृहस्थानाम् ॥ 16\.73॥ अन्वहमन्वहमादौ गणपं सन्तर्पयेच्चतुःपूर्वम् । चत्वारिंशद्वारैः शुद्धजलैरिन्दिराप्तये मन्त्री ॥ 16\.74॥ समहागणपतियुत्तैरीवघ्नाद्यैर्दशभिराह्वयैर्दिनशः । तर्पणपूजाहुतविधिरपि वाञ्छितसिद्धिदायको भवति ॥ 16\.75॥ बिम्बादम्बुदवत्समेत्य सवितुः सोपानकै राजतै\- स्तोयं तोयजविष्टरं ध्रतलतादन्तं सपाशाज्रुशम् । नासां साध्यनृके निधाय सुधया तद्रन्ध्रनिर्यातया सिञ्चन्तं वपुरन्वहं गणपतिं स्मृत्वामृतैस्तर्पयेत् ॥ 16\.76॥ प्राग्भाषितानपि विधीन्विधिवद्विदध्या\- न्मन्त्री विशेषविदथान्वहमादरेण । एकत्र वा गणपतौ मनुजाः स्वरुच्या नामानुरूपमनुमेनममी भजन्तु ॥ 16\.77॥ इति जपहुतपूजातर्पणैर्विघ्नराजं प्रभजति मनुजो यस्तस्य शुद्धिर्विशाला । भवति सधनधान्या पुत्रमित्रादियुक्ता विगतसकलविघ्ना विश्वसंवादिनी च ॥ 16\.78॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे षोडशोः पटलः ॥ \chapter{|| saptadashaH paTalaH ||} अथ मन्मथमन्त्रविधिं विधिना कथयामि सहोमविधिं सजपम् । मथनस्य पुरामपि मोहकरं व्यथिताखिलसिद्धसुरादिगणम् ॥ 17\.1॥ अजकलाप्रथमावनिशान्तिभिर्युतसुधाकरखण्डविकासिभिः । निगदितो मनुरेष मनोभुवः सकलधर्मयशोर्थसुखावहः ॥ 17\.2॥ ऋष्यादिकाश्च सम्मोहनगायत्रीमनोभवाः प्रोक्ताः । बीजेन दीर्घभाजा कथितान्यङ्गान्यमुष्य जातियुजा ॥ 17\.3॥ अरुणमरुणवासोमाल्यदामाङ्गरागं स्वकरकलितपाशं साज्रुशास्त्रेषुचापम् । मणिमयमकुटाद्यैर्दीप्तमाकल्पजातै\- ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥ 17\.4॥ तरणिलक्षममुं मनुमादरात्समभिजप्य हुनेच्च दशांशकैः । तदनु किंशुकजैः प्रसवैः शुभैस्त्रिमधुराद्र्रतरैर्निजसिद्धये ॥ 17\.5॥ मोहिनी क्षोभिणी त्रासी स्तम्भिन्यार्किषणी तथा । द्राविणीह्लादिनीक्लिन्नाक्लेदिन्यः स्मरशक्तयः ॥ 17\.6॥ आशान्तिद्वयवामश्रुतिसर्गैद्र्रयुगकलबलैश्च ससैः । शोषणमोहनसन्दीपनतापनमादनान्यजेत्क्रमशः ॥ 17\.7॥ अनङ्गरूपा सानङ्गमदनानङ्गमन्मथा । अनङ्गकुसुमानङ्गकुसुमातुरसंज्ञका ॥ 17\.8॥ अनङ्गशिशिरानङ्गमेखलानङ्गदीपिका । अङ्गाशापालयोर्मध्ये बाणानङ्गावृतीर्यजेत् ॥ 17\.9॥ आलिख्यात्र्किणकायामनलपुरपुटे मारबीजं ससाध्यं तद्रन्ध्रेष्वङ्गषट्कं बहिरपि गुणशो मारणाय त्रिवर्णान् । मालामन्त्रं दलाग्रेष्वपि गुहमुखशः पार्थिवाश्रिष्वनङ्गं कुर्याद्यन्त्रं तदेतद्भुवनमपि वशे का कथा मानवेषु ॥ 17\.10॥ प्रोक्त्वाथ कामदेवाय विद्महे तदनु पुष्पबाणाय । तथा च धीमह्यन्ते तन्नोऽनङ्गः प्रचोदयाद्गायत्री ॥ 17\.11॥ नत्यन्ते कामदेवाय प्रोक्त्वा सर्वजनं वदेत् । प्रियायेति तथा सर्वजनसम्मोहनाय च ॥ 17\.12॥ वीप्सयित्वा ज्वलपदं प्रज्वलं च प्रभाषयेत् । पुनः सर्वजनस्येति हृदयं मम चेत्यथ ॥ 17\.13॥ वशमुक्त्वा कुरुं वीप्स्य कथयेद्वह्निवल्लभाम् । प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥ 17\.14॥ इति यन्त्रकॢप्तकलशो बहुशः कतमं नरं न परिमोहयति । प्रमदावनीश्वरसभानगरादिकमीश्वरीनपि वशे कुरुते ॥ 17\.15॥ वक्ष्ये विधानमन्यन्मनोभवस्याथ मोहनं जगतः । येनार्चितः स देवो वाञ्छितमखिलं करोति मन्त्रविदाम् ॥ 17\.16॥ अमृतोद्भवो मकरकेतनश्च सङ्कल्पजाह्वयाक्षरूपौ । इक्षुधनुर्धरपुष्पशराख्यावङ्गानि वह्निजायान्तानि ॥ 17\.17॥ अरुणतरवसनमाल्यानुलेपनाभरणमिषुशरासधरम् । न्यस्तशरबीजदेहो ध्यायेदात्मानमङ्गजं रुचिरम् ॥ 17\.18॥ अङ्गबाणावृतेरूध्र्वं पूज्याः षोडश शक्तयः । युवतिर्विप्रलम्भा च ज्योत्स्ना सुभ्रूर्मदद्रवा ॥ 17\.19॥ सुरता वारुणी लोला कान्तिः सौदामिनी तथा । कामच्छत्रा चन्द्रलेखा शुकी च मदनाह्वया ॥ 17\.20॥ योनिर्मायावती चेति शक्तयः स्युर्मनोभुवः । शोको मोहो विलासश्च विभ्रमो मदनातुरः ॥ 17\.21॥ अपत्रपो युवा कामी चूतपुष्पो रतिप्रियः । ग्रीष्मस्तपान्त ऊर्जश्च हेमन्तः शिशिरो मदः ॥ 17\.22॥ चतुथ्र्यामावृतौ पूज्याः स्युर्मारपरिचारकाः । परभृत्सारसौ चैव शुकमेघाह्वयौ तथा ॥ 17\.23॥ अपाङ्गभ्रूविलासौ द्वौ हावभावौ स्मरप्रियाः । माधवी मालती चैव हरिणाक्षी मदोत्कटा । एताश्चामरहस्ताः स्युः पूज्याः कोणेषु संस्थिताः ॥ 17\.24॥ हृल्लेखया स्व नाम्ना च शक्त्यादीनां समर्चनम् । इन्द्राद्यैः सप्तमी पूज्या स्मरार्चाविधिरीदृशः ॥ 17\.25॥ मदनविधानमितीत्थं प्रोक्तं योऽनेन पूजयेद्विधिना । स तु सकललोकपूज्यो भवेन्मनोज्ञश्च मन्दिरं लक्ष्म्याः ॥ 17\.26॥ विलसदहङ्कारतनुर्मनःशिवो विभ्रमास्पदीभूतः । बुद्धिशरीरां नारीं नरः सदा चित्तयोनिमभिगच्छेत् ॥ 17\.27॥ इति मदनयोगरत्या यो रमयेन्नित्यशो निजां वनिताम् । स तु भुक्तिमुक्तिकामी वनिताजनहृदयमोहनो भवति ॥ 17\.28॥ आत्मानं मदनं ध्यायेदाशुशुक्षणिरूपिणम् । तद्बीजाग्रं शिवज्वालातनुं तन्वीतनुं तथा ॥ 17\.29॥ सुधामयीं च तद्योनिं नवनीतमयं स्मरेत् । सङ्गच्छेच्च शिवज्वालालीढं तद्धृदयादिकम् ॥ 17\.30॥ आलिङ्गेदग्निसंस्पर्शद्रुततद्रूपकामृतम् । रसनाशिखया कर्षेत्तद्दन्तवसनामृतम् ॥ 17\.31॥ कुसुमास्त्रधिया बाह्ये स्पृशेत्कररुहैरपि । हानिं न कुर्याज्जीवस्य मन्त्री विशदमानसः ॥ 17\.32॥ रतावथोऽधोमध्योध्र्वक्रमेणैवं समाहितम् । निजप्रियां भजेदेवं सा मारशरविह्वला । छायेवानपगा तस्य भवेदेवं भवान्तरे ॥ 17\.33॥ साध्याख्या कामवर्णैः प्रतिपुटितलसत्र्किणकं पत्रराज\- त्तार्रित्वक्पक्षजाष्टादशसमिदृतुगण्डान्तगान्ताक्षराढ्यम् । आशाशूलाज्र्तिं तद्विपतिरिपुदले सम्यगालिख्य सेरं मारं जप्त्वास्य यामाशयति वशगता भा भवेत्सद्य एव ॥ 17\.34॥ हंसारूढो मदनस्त्रैलोक्यक्षोभको भवेदाशु । द्युयुतो रञ्जनकृत्स्याज्जीवोपेतस्तथायुषे शस्तः ॥ 17\.35॥ तारयुजा त्वमुनाग्नौ हुत्वा सम्पातितेन चाज्येन । सम्भोजयेत्पतिं स्वं वनिता स नितान्तरञ्जितो भवति ॥ 17\.36॥ दध्यक्ताभिर्जुहुयाल्लाजाभिः कन्यकां समाकाङ्क्षन् । कन्यापि वरं लभते विधिना नित्यानुरक्तममुनैव ॥ 17\.37॥ अभिनवैः सुमनोभिरशोकजैर्दधितिलैर्विहिता हवनक्रिया । परमवश्यकरी परिकाङ्क्षितामपि लभेदचिरादिव कन्यकाम् ॥ 17\.38॥ अभीष्टदायी स्मरणादपि स्मर\- स्तथा जपादर्चनया विशेषतः । प्रसादतोऽस्याखिललोकर्वितन\- श्चिराय वश्याश्च भवन्ति मन्त्रिणः ॥ 17\.39॥ कृङा मध्यगताः ष्णायगोव्यर्णा यल्लमध्यगाः । गोपीजनवकाराः स्युर्भायस्वाहास्मरादिकाः ॥ 17\.40॥ ऋषिस्तु नारदोऽस्य स्याद्गायत्रं छन्द इष्यते । मन्त्रस्य देवता कृष्णस्तदङ्गविधिरुच्यते ॥ 17\.41॥ मूलमन्त्रचतुर्वर्णचतुष्केण द्विकेन च । प्रोक्तान्यङ्गानि भूयोऽमुं चिन्तयेद्देवकीसुतम् ॥ 17\.42॥ अव्यान्मीलत्कलापद्युतिरहिरिपुपिञ्छोल्लसत्केशजालो गोपीनेत्रोत्पलाराधितललितवपुर्गोपगोबृन्दवीतः । श्रीमद्वक्त्रारविन्दप्रतिहसितशशाज्रकृतिः पीतवासा देवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः ॥ 17\.43॥ अयुतद्वितयावधिर्जपः स्यादरुणैरम्बुरुहैर्हृतो दशांशैः । मुरजिद्विहिते तु पीठवर्ये दिनशो नन्दसुतः समर्चनीयः ॥ 17\.44॥ अङ्गाशेड्वङ्काआद्यैः परिवृत्य च पायसेन सुसितेन । हैयङ्गवीनकदलीफलदधिभिः प्रीणयेच्च गोविन्दम् ॥ 17\.45॥ जुहुयाद्दुग्धहविर्भिविमलैः र्सिपःसितोपलोपेतैः । इष्टं तुष्टो लक्ष्मीं समावहेत्सद्य एव गोविन्दः ॥ 17\.46॥ बालं नीलाम्बुदाभं नवमणिविलसत्किज्र्णिईजालनद्ध\- श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् । फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाद्यं प्रसन्नं गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥ 17\.47॥ वन्द्यं देवैर्मुकुन्दं विकसितकरवन्दाभमिन्दीवराक्षं गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् । नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं देवं पीताम्बराढ्यं यजतु च दिनशो मध्यमेऽह्नो रमायै ॥ 17\.48॥ विक्रान्त्या ध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै\- रावीतं नारदाद्यैर्मुनिभिरनुदिनं तत्त्वनिर्णीतिहेतोः । सायाह्ने निर्मलं तं निरुपममजरं पूजयेन्नीलभासं मन्त्री विश्वोदयस्थित्यपहरणपरं मुक्तिदं वासुदेवम् ॥ 17\.49॥ त्रिकालमेवं प्रविचिन्त्य शार्ङ्गिणं प्रपूजयेद्यो मनुजो महामनः । स धर्ममर्थं सुसुखं श्रियं परा\- मवाप्य देहापदि मुक्तिमाप्नुयात् ॥ 17\.50॥ ग्रामं गच्छन्नगरमपि वा मन्त्रजापी मनुष्यो देवेशं तं मुखमनु मुहुस्तर्पयेद्दुग्धबुद्ध्या । शुद्धैस्तोयैः स तु बहुरसोपेतमाहारजातं दद्यान्नित्यं प्रचुरधनधान्यांशुकाद्यैर्मुकुन्दः ॥ 17\.51॥ भिक्षावृत्तिर्दिनमनु तमेवं विचिन्त्यात्मरूपं गोपस्त्रीभ्यो मुहुरपहरन्तं मनोभिः सहैव । लीलावृत्त्या ललितललितैश्चेष्टितैर्दुग्धर्सिप\- र्दध्याद्यं वा स पुनरमितामेति भिक्षां गृहेभ्यः ॥ 17\.52॥ ध्यानी मन्त्री मन्त्रजापी च नित्यं यद्यद्वाञ्छन्यत्र यत्र प्रयाति । तत्तत्प्राप्त्वा तत्र तत्र प्रकामं प्रीतः क्रीडेद्देववन्मानुषेषु ॥ 17\.53॥ एवं देवं पूजयन्मन्त्रमेनं जप्यान्मन्त्री सर्वलोकप्रियः स्यात् । इष्टान्कामान्प्राप्य सम्पन्नवृत्ति\- रिनत्यं शुद्धं तत्परं धाम भूयात् ॥ 17\.54॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे सप्तदशः पटलः ॥ \chapter{|| aShTAdashaH paTalaH ||} अथ प्रणवसंज्ञकं प्रतिवदामि मन्त्रं परं सजापमपि सार्चनं सहुतकॢप्ति सोपासनम् । अशेषदुरितापहं विविधकामकल्पद्रुमं विमुक्तिफलसिद्धिदं विमलयोगिसंसेवितम् ॥ 18\.1॥ आद्यस्वरः समेतोऽमरेण सधसप्तमश्च बिन्दुयुतः । प्रोक्तः स्यात्प्रणवमनुस्त्रिमात्रिकः सर्वमन्त्रसमवायी ॥ 18\.2॥ मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका गायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता । अक्लीबैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात्स्वरै\- र्मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् ॥ 18\.3॥ विष्णुं भास्वत्किरीटाङ्गदवलयुगाकल्पहारोदराङ्घ्रि\- श्रोणीरूपं सवक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम् । हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा\- विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ 18\.4॥ दीक्षितो मनुमिमं शतलक्षं सञ्जपेत्प्रतिहुनेच्च दशांशम् । पायसैर्घृतयुतैश्च तदन्ते विप्रभूरुहभवाः समिधो वा ॥ 18\.5॥ र्सिपःपायसशालीतिलसमिदाद्यैरनेन यो जुहुयात् । ऐहिकपारत्रिकमपि स तु लभते वाञ्छितं फलं नचिरात् ॥ 18\.6॥ अभ्यच्र्य वैष्णवमथो विधिनैव पीठ\- मावाह्य तत्र सकलार्थकरं मुकुन्दम् । अङ्गैः समूर्तियुगशक्तियुगैः सुरेन्द्र\- वङ्काआदिकैर्यजतु मन्त्रिवरः क्रमेण ॥ 18\.7॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः ॥ 18\.8॥ चतुर्भुजाश्चक्रशङ्खगदापज्र्जधारिणः । किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥ 18\.9॥ सशान्तिश्रीसरस्वत्यौ रतिश्चाश्रिदलाश्रिताः । अच्छपद्मरजोदुग्धदूर्वावर्णाः स्वलङ्कृताः ॥ 18\.10॥ आत्मान्तरात्मपरमज्ञानात्मानस्तु मूर्तयः । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च शक्तयः ॥ 18\.11॥ ज्वलज्ज्वालासमाभाः स्युरात्माद्या मूर्तिशक्तयः । इति पञ्चावरणकं विधानं प्रणवोद्भवम् ॥ 18\.12॥ इत्थं मन्त्री तारममुं जापहुतार्चा\- भेदैरङ्गीकृत्य च योगानपि युञ्ज्यात् । यैः संलब्ध्वा चेह समग्रां श्रियमन्ते शुद्धं विष्णोर्धाम परं प्राप्स्यति योगी ॥ 18\.13॥ करपादमुखादिविहीनमनारतदृश्यमनन्यगमात्मपदम् । यमिहात्मनि पश्यति तत्त्वविदस्तमिमं किल योगमिति ब्रुवते ॥ 18\.14॥ योगाप्तिदूषणपरं त्वथ कामकोप\- लोभप्रमोहमदमत्सरतेति षट्कम् । वैरं जयेत्सपदि योगविदेनमङ्गै\- र्योगस्य धीरमतिरष्टभिरिष्टदैश्च ॥ 18\.15॥ यमनियमासनपवनायामाः प्रत्याहृतिश्च धारणया । ध्यानं चापि समाधिः प्रोक्तान्यङ्गानि योगयोग्यानि ॥ 18\.16॥ सत्यमहिंसा समता धृतिरस्तेयं क्षमार्जवं च तथा । वैराग्यमिति यमः स्यात्स्वाध्यायतपोऽर्चनाव्रतानि तथा ॥ 18\.17॥ सन्तोषश्च सशौचो नियमः स्यादासनं च पञ्चविधम् । पद्मस्वस्तिकभद्रकवङ्काकवीराह्वयं क्रमात्तदपि ॥ 18\.18॥ रेचकपूरककुम्भकभेदात्त्रिविधः प्रभञ्जनायामः । मुञ्चेद्दक्षिणयानिलमथानयेद्वामया च मध्यमया ॥ 18\.19॥ संस्थापयेच्च नाड्येत्येवं प्रोक्तानि रेचकादीनि । षोडशतद्विगुणचतुःषष्टिकमात्राणि तानि च क्रमशः ॥ 18\.20॥ चित्तात्मैक्यधृतस्य प्राणस्य स्थानसंहृतिः स्थानात् । प्रत्याहारो ज्ञेयश्चैतन्ययुतस्य सम्यगनिलस्य ॥ 18\.21॥ स्थानस्थापनकर्म प्रोक्ता स्याद्धारणेति तत्त्वज्ञैः । यो मनसि देवताया भावः स्यात्तस्य मन्त्रिणः सम्यक् ॥ 18\.22॥ संस्थापयेच्च तत्रेत्येवं ध्यानं वदन्ति तत्त्वविदः । सत्तामात्रं नित्यं शुद्धमपि निरञ्जनं च यत्प्रोक्तम् ॥ 18\.23॥ तत्प्रविचिन्त्य स तिंस्मश्चित्तलयः स्यात्समाधिरुद्दिष्टः । अष्टाङ्गैरिति कथितैः पुनराशु निगृह्यतेऽरिरात्मविदा ॥ 18\.24॥ अथ वा शोषणदहनप्लावनभेदेन शोधिते देहे । पञ्चाशद्भिर्मात्राभेदैर्विधिवत्समायमेत्प्राणान् ॥ 18\.25॥ पञ्चाशदात्मकोऽपि च कलाप्रभेदेन तार उद्दिष्टः । तावन्मात्रायमनात्कलाश्च विधृता भवन्ति तत्त्वविदा ॥ 18\.26॥ पूर्वमिडाया वदने विचिन्तयेद्धूम्रमानिलां बीजम् । तेनागतेन देहं प्रशोषयेत्सान्तराधिकरचरणम् ॥ 18\.27॥ पिङ्गलया प्रतिमुञ्चेत्तथैव कार्शानवेन रक्तरुचा । प्रतिदह्य पूर्वविधिना मुञ्चेन्नैशाकरेण सुसितेन ॥ 18\.28॥ सम्पूरयेत्सुधामयजलशीकरर्विषणा तनुं सकलाम् । निर्माय मानसेन च परिपूर्णमनाश्चिरं भूयात् ॥ 18\.29॥ सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकः सुशुद्धतलसद्गृहे विरहिते च शीतादिभिः । पटाजिनकुशोत्तरे सुविशदे च मृद्वासने निमीलितविलोचनः प्रतिविशेत्सुखं प्राङ्मुखः ॥ 18\.30॥ प्रसारितं वामकरं निजाज्रे निधाय तस्योपरि दक्षिणं च । ऋजुः प्रसन्नो विजितेन्द्रियः सन्नाधारमत्यन्तसमं स्मरेत्स्वम् ॥ 18\.31॥ तन्मध्यगतं प्रणवं प्रणवस्थं बिन्दुमपि च बिन्दुगतम् । नादं विचिन्त्य तारं यथावदुच्चारयेत्सुषुम्नान्तम् ॥ 18\.32॥ तन्मध्यगतं शुद्धं शब्दब्रह्मातिसूक्ष्मतन्तुनिभम् । तेजः स्मरेच्च तारात्मकमपि मूलं चराचरस्य सदा ॥ 18\.33॥ ओज्ररो गुणबीजं प्रणवस्तारो ध्रुवश्च वेदादिः । आदिरुमध्यो मपरो नामन्यस्य त्रिमात्रिकश्च तथा ॥ 18\.34॥ अस्य तु वेदादित्वात्सर्वमनूनां प्रयुज्यतेऽथादौ । योनिश्च सर्वदेहे भवति च स ब्रह्म सर्वसंवादे ॥ 18\.35॥ ऋक् च तदाद्यादिः स्यात्तन्मध्यान्तं यजुश्च मान्तादिः । सामापि तस्य भेदा बहवः प्रोक्ता हि लोकवेदेषु ॥ 18\.36॥ उच्चार्योच्चार्य च तं क्रमान्नयेदुपरि षड्द्वयान्तान्तम् । मनसा स्मृते यदास्मिन्मनो लयं याति तावदभ्यस्येत् ॥ 18\.37॥ अथ वा बिन्दुं वर्तुलमावर्तैस्त्रिभिरुपेतमेवमिव । प्रोतं रविबिम्बेन च समभ्यसेत्स्रुतसुधामयं तेजः ॥ 18\.38॥ अपमृत्युरोगपापजिदचिरेण सुसिद्धिदो नृणां योगः । अथवा मूलाधारोत्थिता प्रभा बिसविभेदतन्तुनिभा ॥ 18\.39॥ वदनामृतकरबिम्बस्यूता ध्यातामृताम्बुलवलुलिता । स्थावरजङ्गमविषहृद्योगोऽयं नात्र सन्देहः ॥ 18\.40॥ अथ वा त्रिवलयबिन्दुगधाम प्रणवेन सन्नयेदूध्र्वम् । पीतोर्णातन्तुनिभं सौषुम्नेनैव वत्र्मना योगी ॥ 18\.41॥ तस्मिन्निधाय चित्तं विलयं गमयेद्दिनेशसङ्ख्यान्ते । पुनरावृत्तिविहीनं निर्वाणपदं व्रजेत्तदभ्यासात् ॥ 18\.42॥ अथ वादिबीजमौ पुनरुमपि विषे तमपि संहरेद्बिन्दौ । बिन्दुं नादे तमपि च शक्तौ शक्तिं तथैव शान्ताख्ये ॥ 18\.43॥ तेजस्यनन्यगे चिति निद्र्वन्द्वे निष्कले सदानन्दे । सूक्ष्मे च सर्वतो मुखकरपदनयनादिलक्षणालक्ष्ये ॥ 18\.44॥ स्वात्मनि संहृत्यैवं करणेन्द्रियवर्गनिर्गमापेतः । निर्लीनपुण्यपापे निरुच्छ्वसन्ब्रह्मभूत एव स्यात् ॥ 18\.45॥ अथ वा योगोपेताः पञ्चावस्था क्रमेण विज्ञाय । ताभिर्युञ्जीत सदा योगी सद्यः प्रसिद्धये मुक्तेः ॥ 18\.46॥ जाग्रत्स्वप्नसुषुप्ती तुरीयतदतीतकौ पुनस्तासु । स्वैरिन्द्रियैर्यदात्मा भुङ्क्ते भोगान्स जागरो भवति ॥ 18\.47॥ संज्ञारहितैरपि तैस्तस्यानुभवो भवेत्पुनः स्वप्नः । आत्मनिरुद्युक्ततया नैराकुल्यं भवेत्सुषुप्तिरपि ॥ 18\.48॥ पश्यति परं यदात्मा निस्तमसा तेजसा तुरीयं तत् । आत्मपरमात्मपदयोरभेदतो व्याप्नुयाद्यदा योगी ॥ 18\.49॥ तच्च तुरीयातीतं तस्यापि भवेन्न दूरतो मुक्तिः । अथ वा सूक्ष्माख्यायां पश्यन्त्यां मध्यमाख्यवैखर्योः ॥ 18\.50॥ ससुषुम्नाग्रकयोरपि युञ्जीयाज्जाग्रदादिभिः पवनम् । बीजोच्चारो जाग्रद्बिन्दुः स्वप्नः सुषुप्तिरपि नादः ॥ 18\.51॥ शक्त्यात्मना तुरीयः शान्ते लय आत्मनस्तुरीयान्तम् । अङ्गुष्ठगुल्फजङ्घाजानुद्वितयं च सीवनी मेढ्रम् ॥ 18\.52॥ नाभिर्हृदयं ग्रीवा सलम्बिकाग्रं तथैव नासाग्रम् । भूरमध्यललाटाग्रसुषुम्नाग्रं द्वादशान्तमित्येवम् ॥ 18\.53॥ उत्क्रान्तौ परकायप्रवेशने चागतौ पुनः स्वतनौ । स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः ॥ 18\.54॥ स्थानेष्वेष्वात्ममनःसमीरसंयोगकर्मणोऽभ्यासात् । अचिरेणोत्क्रान्त्याद्या भवन्ति संसिद्धयः प्रसिद्धतराः ॥ 18\.55॥ कण्ठे भ्रूमध्ये हृदि नाभौ सर्वाङ्गके स्मरेत्क्रमशः । लवरसमीरखवर्णैरनिलमहाकालवञ्चनेयं स्यात् ॥ 18\.56॥ अवनिजलानलमारुतविहायसां शक्तिभिश्च तद्बिम्बैः । मारूप्यमात्मनश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः ॥ 18\.57॥ एवं प्रोक्तैर्योगैरायोजयतोऽन्वहं तथात्मानम् । अचिरेण भवति सिद्धिः समस्तसंसारमोचनी नित्या ॥ 18\.58॥ इति योगमार्गभेदैः प्रतिदिनमारूढयोगयुक्तधियः । सिद्धय उपलक्ष्यन्ते मोक्षपुरीसम्प्रवेशनद्वाराः ॥ 18\.59॥ कम्पः पुलकानन्दौ वैमल्यस्थैर्यलाघवानि तथा । सकलप्रकाशवित्तेत्यष्टावस्थाः प्रसूचकाः सिद्धेः ॥ 18\.60॥ त्रैकाल्यज्ञानोहौ मनोज्ञता च्छन्दतो मरुद्रोधः । नाडीसङ्क्रमणविधिर्वाक्सिद्धिर्देहतश्च देहाप्तिः ॥ 18\.61॥ ज्योतिःप्रकाशनं चेत्यष्टौ स्युः प्रत्ययायुजः सिद्धेः । अणिमा महिमा च तथा लघिमा गरिमेशिता वशित्वं च ॥ 18\.62॥ प्राप्तिः प्राकाम्यं चेत्यष्टैश्वर्याणि योगयुक्तस्य । अष्टैश्वर्यसमेतो जीवन्मुक्तः प्रवक्ष्यते योगी । योगानुभवमहामृतरसपानानन्दनिर्भरः सततम् ॥ 18\.63॥ इत्येवं प्रणवविधिः समीरितोऽयं भक्त्या तं प्रभजति यो जपादिभेदैः । सम्प्राप्नोत्यनुततनित्यशुद्धबुद्धं तद्विष्णोः परमतरं पदं नराग्र्यः ॥ 18\.64॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे अष्टादशः पटलः ॥ \chapter{|| ekonaviMshaH paTalaH ||} अथ पुनरभिवक्ष्ये मन्त्रमष्टाक्षराख्यं सकलदुरितदुःखध्वान्तसम्भेदभानुम् । प्रणवहृदयनारावर्णतोऽन्ते यणार्णौ मपर इति समुद्दिष्टोऽयमिष्टार्थदायी ॥ 19\.1॥ तारः शक्त्युत्थतया निर्दिष्टः सोऽहमर्थकः पूर्वम् । नार्णः प्रतिषेधार्थो मोकारश्चायमर्थको भवति ॥ 19\.2॥ सलिलानलपवनधराः क्रमेण नारायणाक्षराः प्रोक्ताः । चरमेरस्तु विभक्तिव्यक्त्यर्थं र्दिशतस्तदर्थार्थे ॥ 19\.3॥ ऋषिरस्य मनोः साध्यनारायण इतीरितः । छन्दश्च देवी गायत्री परमात्मा च देवता ॥ 19\.4॥ अथ क्रुद्धमहावीरद्युसहस्रपदादिकैः । उल्कैर्जातियुतैः कुर्यात्पञ्चाङ्गानि मनोः क्रमात् ॥ 19\.5॥ अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गकं सुधीः । सहृच्छिरःशिखावर्मनेत्रास्त्रोदरपृष्ठके ॥ 19\.6॥ अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज\- त्केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च । नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपाश्र्वं वन्दे दोःसक्तचक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम् ॥ 19\.7॥ सन्दीक्षितो मनुममुं प्रतिजप्तुमिच्छ\- न्कुर्यान्निजेन वपुषैव तु योगपीठम् । अंसोरुयुग्मपदमानननाभिमूल\- पाश्र्वद्वयैर्विहितगात्रसमुज्ज्वलं च ॥ 19\.8॥ मध्येऽनन्ताद्यैरपि संज्ञानात्मान्तिकैर्यजेन्मन्त्री । पीठाख्यमन्त्रपश्चिममथ गन्धाद्यैश्च सम्यगुपचारैः ॥ 19\.9॥ प्रणवं हृदयं चैव प्रोक्त्वा भगवतेपदम् । विष्णवे च समाभाष्य सर्वभूतात्मनेपदम् ॥ 19\.10॥ अस्त्रमन्त्रप्रबद्धाशो मन्त्रवर्णांस्तनौ न्यसेत् । विन्यस्तैर्यैर्भवन्मन्त्री मन्त्रवर्णात्मको हरिः ॥ 19\.12॥ आधारहृद्वदनदोःपदमूलनाभौ कण्ठे सनाभिहृदयस्तनपाश्र्वपृष्ठे । कास्येक्षणश्रवणगन्धवहे च दोःप\- त्सन्ध्यङ्गुलीषु हृदि धातुषु सानिलेषु ॥ 19\.13॥ मूर्धेक्षणास्यहृदयोदरसोरुजङ्घा\- पादद्वयेषु लिपिशो न्यसतु क्रमेण । गण्डांसकोरुचरणेषु रथाङ्गशङ्ख\- श्रीमद्गदाम्बुजपदेषु समाहितात्मा ॥ 19\.14॥ ततोऽष्टाक्षरपूत्र्यर्थं स्मर्तव्यो द्वादशाक्षरः । मन्त्रो द्वादशमूर्तीस्तु तत्प्रभिन्नस्तनौ न्यसेत् ॥ 19\.15॥ अष्टप्रकृत्यात्मकश्च सम्प्रोक्तोऽष्टाक्षरो मनुः । अष्टानां प्रकृतीनां च चतुर्णामात्मनामपि ॥ 19\.16॥ द्वादशानां तु संयोगो मन्त्रः स्याद्वादशाक्षरः । आदित्या द्वादश प्रोक्ता युक्ता द्वादशमूर्तिभिः ॥ 19\.17॥ केशवादिप्रदिष्टानां मूर्तीनां द्वादशादितः । आदिस्वरयुता न्यस्येत्ताः स्युद्र्वादश मूर्तयः ॥ 19\.18॥ ललाटोदरहृत्कण्ठदक्षपाश्र्वांसतद्गले । तथा वामत्रये पृष्ठे ककुदोश्च यथाक्रमम् ॥ 19\.19॥ द्वादशाक्षरमन्त्रं च मन्त्रविन्मूर्ध्नि विन्यसेत् । मूर्धस्थो वासुदेवस्तु व्याप्नोति सकलां तनुम् ॥ 19\.20॥ पुनस्तत्प्रतिपत्त्यर्थं किरीटादिमनुं जपेत् । किरीटकेयूरहारपदान्याभाष्य मन्त्रवित् ॥ 19\.21॥ मकारान्ते कुण्डलं च चक्रशङ्खगदादिकम् । अब्जहस्तपदं प्रोक्त्वा पीताम्बरधरेति च ॥ 19\.22॥ श्रीवत्साज्र्तिमाभाष्य वक्षःस्थलमथो वदेत् । श्रीभूमिसहितं स्वात्मज्योतिद्र्वयमथो वदेत् ॥ 19\.23॥ दीप्तिमुक्ताकरायेति सहस्रादित्यतेजसे । हृदन्तः प्रणवादिः स्यात्किरीटादिमनुः स्वयम् ॥ 19\.24॥ कृत्वा स्थण्डिलमस्मिन्निक्षिप्य निजासिकां समुपविश्य । पीठादिकं निजाङ्गे प्रपूज्य गन्धादिभिः सुशुद्धमनाः ॥ 19\.25॥ सद्वादशाक्षरान्तं प्रपूज्य विधिवत्किरीटमन्त्रेण । कुर्यात्पुष्पाञ्जलिमपि निजदेहे पञ्चशोऽथ वा त्रयशः ॥ 19\.26॥ इति दीक्षितविहितविधिः सम्प्रोक्तोऽष्टाक्षरस्य मन्त्रस्य । शुद्धानां विमलधियां दीक्षा प्रतिवक्ष्यतेऽथ सङ्क्षेपात् ॥ 19\.27॥ कृत्वा त्रिगुणितादीनामेकं मण्डलमुज्ज्वलम् । आत्मार्चनोक्तविधिना शक्तिभिः पीठमर्चयेत् ॥ 19\.28॥ विमलोत्र्किषणी ज्ञाना क्रिया योगेति शक्तयः । प्रह्वी सत्या तथेशानानुग्रहा नवमी तथा ॥ 19\.29॥ निधाय कलशं तत्र पञ्चगव्येन पूरयेत् । पयोभिर्वा गवां प्रोक्तैः क्वथितैर्वाष्टन्धकैः ॥ 19\.30॥ अष्टाक्षराङ्गैरष्टाष्टवर्णैरष्टाक्षरान्वितैः । दलमूले यजेद्भूयो वासुदेवादिकान्क्रमात् । सशक्तिकांस्ततो बाह्ये सम्पूज्या हरिहेतयः ॥ 19\.31॥ चक्रसशङ्खगदाम्बुजकौस्तुभशाङ्र्गाः सखङ्गवनमालाः । रक्ताच्छपीतकनकश्यामलकृष्णकाद्युशुक्लभासः स्युः ॥ 19\.32॥ ध्वजश्च वैनतेयश्च शङ्खपद्मौ दिगाश्रिताः । विघ्नार्यकौ तथा दुर्गाविष्वक्सेनौ विदिग्गताः ॥ 19\.33॥ ध्वजः श्यामो विपो रक्तो निधी शुक्लारुणप्रभौ । अरुणश्यामलश्यामपीता विघ्नादयो मताः ॥ 19\.34॥ इन्द्रादयस्तद्बहिश्च पूज्या गन्धादिभिः क्रमात् । इति विष्णोर्विधानं तु पञ्चावरणमुच्यते ॥ 19\.35॥ एवमभ्र्यिचते विष्णावुपचारैस्तु पूर्ववत् । अग्निमाधाय कुण्डे तु ब्रह्मयागसमीरितैः ॥ 19\.36॥ जुहुयादष्टभिद्र्रव्यैर्मनुनाष्टाक्षरेण तु । पृथगष्टशतावृत्त्या हुत्वा दत्वा बलिं ततः ॥ 19\.37॥ अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्ववन्मनुम् । द्वात्रिंशल्लक्षमानेन स तु मन्त्रं जपेत्ततः । तदर्धसङ्ख्यकं वापि शुद्धाचारो जितेन्द्रियः ॥ 19\.38॥ पद्मासनः प्राग्वदनोऽप्रलापी तन्मानसस्तर्जनिर्विजताभिः । अक्षस्रजो वाङ्गुलिभिर्जपेत नादिद्रुतं नातिविलम्बितं च ॥ 19\.39॥ प्रागीरितैरपि जुहोतु दशांशकं वा द्रव्यैः शुभैः सरसिजैर्मधुराप्लुतैर्वा । रत्नांशुकप्रवरकाञ्चनगोमहीभि\- र्धान्यैर्यथाविभवतः प्रयजेद्गुरूंश्च ॥ 19\.40॥ विप्रान्प्रतप्र्य विभवैरथ मन्त्रजापी संह्लादयेज्जपविधिं च ततः क्रमेण । नित्यार्चना च विहिता विधनामुनैव प्रोक्तक्रमेण विदधात्वथ वात्मपूजाम् ॥ 19\.41॥ इति जपहुतार्चनाद्यैर्मन्त्री योऽष्टाक्षरं समभ्यस्येत् । स त्वैहिकीं च सिद्धिं सम्प्राप्यान्ते प्रयाति परमपदम् ॥ 19\.42॥ अङ्गानि पूर्वं त्वथ मूर्तिशक्तीः सकेशवादींश्च पुरन्दरादीन् । समर्चयेद्यस्तु विधानमेतन्नरोऽचिरात्काङ्क्षितमेति कामम् ॥ 19\.43॥ यष्टव्यः स्याद्वासुदेवादिरादौ चक्राद्याः केत्वादिकाः केशवाद्याः । इन्द्राद्याश्चेत्येवमेव प्रदिष्टं तुष्ट्यायुः श्रीकीर्त्तिसिद्ध्यै विधानम् ॥ 19\.44॥ स वासुदेवादिकमर्चयित्वा भूयो ध्वजादींश्च पुरन्दरादीन् । क्रमेण विद्वान्विधिनार्चयीते\- त्ययं क्रमश्च त्रिदशाभिपूज्यः ॥ 19\.45॥ इत्युक्तविधिचतुष्के पूजयितुरथैकमपि यथाशक्ति । अचिरेण भवति लक्ष्मीर्हस्तगता सकलवर्गसिद्धिकरी ॥ 19\.46॥ अष्टाक्षराक्षराष्टकमूर्तिविधानानि भेदभिन्नानि । वक्ष्याम्यर्चयितृणां वाञ्छितसकलार्थसाधनानि सदा ॥ 19\.47॥ सिन्दूरकुन्दकरविन्दकबन्धुजीव\- काश्मीरपद्ममकरन्दरुचः क्रमेण । नीलोत्पलाम्बुरुहरागसमानवर्णाः स्युर्मूर्तयोऽष्ट कथिता मनुवर्णजाताः ॥ 19\.48॥ अरिदरगदाब्जहस्ताः सर्वास्तु नकारमोर्णयोर्मन्त्री । शङ्खारिगदाब्जकरे लक्षणमन्यत्समानरूपं स्यात् ॥ 19\.49॥ या मूर्तिरच्र्यतेऽस्य व्रजन्ति परिवारितां तदवशिष्टाः । अवशिष्टेऽन्त्येऽथांशे स्वयं च परिवारितां प्रयाति तदा ॥ 19\.50॥ इयमेवावृतिरधिका ध्रुवजे ध्रुवजात्पुरा समुद्दिष्टात् । भवति विधानादिति पुनरेषां प्रथमं विधानमुद्दिष्टम् ॥ 19\.51॥ अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते वर्णाष्टमूर्तीरपि मूर्तिशक्तीः । यजेद्विधाने च सकेतुलोक\- पालादिकानुक्तविधानकॢप्त्या ॥ 19\.52॥ मोकारजे रतिधृती च सकान्तितुष्टि\- पुष्टिस्मृतीरपि च दीप्त्यभिधां च कीर्त्तिम् । केत्वादिकं च सशतक्रतुपूर्वकं च सम्पूजयेद्विमलधीः पुनरन्वितोऽन्ते ॥ 19\.53॥ नाकारजेऽङ्गतोऽन्ते प्रपूजयेन्मूर्तिशक्तिलोकेशान् । रावर्णजेऽङ्गमूर्तिश्रीभूमायामनोन्मनीस्तदनु ॥ 19\.54॥ ह्रीः श्री रतिः सपुष्टिर्मोहनिमाये महादियोगाद्ये । माये च तृतीयावृतिरन्यदशेषं पुरैव निर्दिष्टम् ॥ 19\.55॥ यकारजेऽरिशङ्खौ च सगदाहलशाङ्र्गकाः । मुसलः खड्गशूलौ च तृतीया साक्षरोद्भवे ॥ 19\.56॥ शेषो वासुकितक्षककार्कोटकपज्र्जमहापद्माः । वरपालगुलिकसंज्ञास्तृतीयमन्यत्समं विधानेऽन्त्ये ॥ 19\.57॥ अङ्गैः प्रथमावरणं मूर्तिभिरपि शक्तिभिर्द्वितीयमपि । अन्यैः केशवकेत्वादिभ्यां स्यात्पञ्चमं च मत्स्याद्यैः ॥ 19\.58॥ मत्स्यः कूर्मवराहौ नृसिंहकुब्जत्रिरामकृष्णाश्च । कल्किः सानन्तात्मा पुनरमृतात्मा च षष्ठमहिपाद्यैः ॥ 19\.59॥ सप्तममपि लोकेशैरष्टममपि तदायुधैश्च सम्प्रोक्तम् । प्रागुक्तेषु विधानेष्वालक्ष्यं नोक्तमत्र यत्तदपि ॥ 19\.60॥ अष्टाक्षराक्षरविधानचतुष्कयुग्मं प्रोक्तक्रमेण विधिनाभियजेद्य एनम् । भक्त्या मुकुन्दमनुजापरतो नराग्र्यः प्राप्नोति वाञ्छितमयत्नत एव कामम् ॥ 19\.61॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकोनविंशः पटलः ॥ \chapter{|| viMshaH paTalaH ||} अथ प्रवक्ष्यामि च मासभेद\- भिन्नानि यन्त्राण्यपि सङ्ग्रहेण । रेखाक्रमद्युन्ति विचित्रवर्ण\- लसन्ति विष्णोश्च विधानभाञ्जि ॥ 20\.1॥ यैः कुर्युरिष्टाप्तिनिविष्टचेष्टा धरण्यनन्तादिकसंज्ञकानि । व्रतान्यभीष्टार्थदकल्पवृक्षैरनारतेनैव च साधकेशाः ॥ 20\.2॥ मेषादिकं यच्च चतुष्कमादौ मासेषु तद्वायुगृहावृतं स्यात् । सिंहादिकं भूगृहसंवृतं च चापादिकं पार्थिवयुग्मवीतम् ॥ 20\.3॥ मेषादिकेषु त्रिगुणात्मकानि चराणि भास्वद्गुणितात्मकानि । स्थिराण्यतो षड्गुणितानि तज्ज्ञैरुक्तानि यन्त्राण्युभयात्मकानि ॥ 20\.4॥ तानि त्रिषड्द्वादशकात्मकोक्तैः स्युर्लक्षणैरप्यभिलक्षितानि । स्वैः स्वैश्च नामप्रविभक्तरूपभेदैर्बहिर्वेष्टितबिम्बकानि ॥ 20\.5॥ त्रिगुणितमपि यन्त्रमष्टपत्रा\- वृतमथ षड्गुणितं हि षड्दलाभ्याम् । स्थिरगतमपि चाष्टयुग्मपत्रं तदपि च षड्युगपत्रशोभितं वा ॥ 20\.6॥ पद्मं चरोभस्थिरसंज्ञकेषु रक्तप्रपीताच्छदलादिवर्णम् । मासेषु यन्त्रोदरकॢप्ततत्तन्मासाभिधामूत्र्यभिधाक्षराढ्यम् ॥ 20\.7॥ केशवमेषादीनां ये दीर्घा मुक्तिराशिवर्णानाम् । ते वृत्तानि भवन्ति च निगदितमिति यन्त्रकॢप्तिसामान्यम् ॥ 20\.8॥ सुवर्णगोक्षीरजपाशिलालपीतेन्द्रनीलारुणकैरवाभाः । काश्मीरमेघाञ्जनरोचिषश्च क्रमेण वर्णैरपि केशवाद्याः ॥ 20\.9॥ इतीरिताश्चारुकिरीटहारकेयूरपीताम्बरकादितुल्याः । सचक्रशङ्खाः सगदाम्बुजाश्च सम्पूजनीयास्तपनैः क्रमेण ॥ 20\.10॥ धात्रर्यममित्राख्या वरुणांशभगा विवस्वदिन्दुयुताः । पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ॥ 20\.11॥ प्रथमं केशवधातृकमितरन्नारायणार्यमाख्यं च । अन्या माधवमैत्रं परमपि गोविन्दवारुणं प्रोक्तम् ॥ 20\.12॥ पञ्चममपि विष्ण्वशं मधुसूदनभगवपञ्च षष्ठमपि । त्रिविक्रमविवस्वदाख्यं सप्तममन्यच्च वामनैन्द्रमपि ॥ 20\.13॥ श्रीधरपौष्णं नवमं दशमं च हृषीकनाथपर्जन्यम् । अम्बुजनाभं त्वाष्ट्रं दामोदरवैष्णवं विधानमिति ॥ 20\.14॥ आदौ विधानेषु समेतमूर्तिशक्तीश्चतस्रोऽभियजेद्यथावत् । राशिष्वथो भानुयुताश्च मूर्तीः प्रवक्ष्यमाणं च निरूप्य मन्त्री ॥ 20\.15॥ वृषहरिवृश्चिककलशात्मकेष्वथो केतुकेशवाद्यैश्च । मत्स्यादिकशेषाद्ये समभियजेदन्तरा समावरणे ॥ 20\.16॥ प्रानुप्रोद्यत्स्वराष्ट्रद्वितयवृतमहाबीजकं शक्तिलक्ष्मी\- कामैरात्ताग्निकोणं बहिरभिवृतसिंहान्वितक्रोडमन्त्रम् । बिन्दूनामन्तरालेष्वपि च विलिखितैः कादिवर्गैश्च युक्तं षड्भिर्वायव्यगेहावृतमभिमतकामप्रदं मेषयन्त्रम् ॥ 20\.17॥ गौरीन्दिरा रतिधृती वसुधा पुष्टिक्षमासरस्वत्यः । मूत्र्योश्च मध्यमावृतिराशेशात्प्राग्ध्वजादिरपि कथिता ॥ 20\.18॥ हयरथगजभृत्यादिनरिभवशौर्यादिसिद्धिं च । तेजो यशश्च विपुलं पूजयितुर्वितनुते विधानमिदम् ॥ 20\.19॥ वर्णैराद्यैरमन्तैः समभिवृतमहाबीजमञ्मध्यराज\- त्पान्तक्षाद्यक्षराढ्यं गुहनयनहुताश्रिराजन्मथार्णम् । अश्रेर्गण्डद्वयोद्यत्पचलिपिपरिवीतं च नाद्यैः सकान्तैः काद्यैर्नान्तैश्च यन्त्रं बहुविधफलदं पूजितं स्याद्वृषोत्थम् ॥ 20\.20॥ नित्यानन्दा व्यापिनी व्योमरूपा शान्तिर्विद्यारूपिणी च प्रतिष्ठा । कल्यामोघा चण्डिका दीप्तजिह्वे\- त्येवं प्रोक्ताथावृतिः स्यात्तृतीया ॥ 20\.21॥ सुरभिहयमहिषदासीदासाभरणांशुकादिसिद्धिकरम् । वृषजं विधानमेतद्देहान्ते सिद्धिदं परस्य सतः ॥ 20\.22॥ प्रागच्छन्मात्रभिख्यालिपिपरिवृतबीजं स्वरावीतवृत्तं शाद्यैः क्षान्तैस्तदाद्यैरपि परिवृतगण्डं तदश्रात्तजुंसम् । भाद्यैः कान्तैः प्रवीतं मयरलवहयुग्बिन्दुकं वायुगेहा\- वीतं वाञ्छाप्रदानप्रसवगुणयुतं युग्मजं यन्त्रमेतत् ॥ 20\.23॥ इन्द्राणी कौमारिका ब्रह्मजाता वाराह्याख्या वैष्णवी चाथ लक्ष्मीः । चामुण्डा माहेश्वरी स्यात्तृतीया रक्षाप्रज्ञाश्रीप्रदं स्याद्विधानम् ॥ 20\.24॥ पाशाद्यष्टाक्षरार्णप्रतिपुटितमहाष्टाक्षरावेष्टितान्त\- र्बीजं शाखान्तरूढे गगननृहरिबीजात्तकोणं बहिश्च । कामिन्यष्टाक्षराद्यन्तगहरिहरबीजावृतं प्रत्यनूद्य द्वर्णाढ्यं वायुगेहस्थितभिति गदितं कर्कटोत्थं च यन्त्रम् ॥ 20\.25॥ रक्ता रमा कराली कमला चण्डेन्द्रिरा महोच्छुष्मा । श्रीरिति मूर्तियुगलयोर्मध्यगता चावृतीरियं चापि ॥ 20\.26॥ भूतिर्विभूतिरुन्नतिनतिधृतिरतयश्च संयतिद्युतयः । आवृतिरेका प्रोक्ता श्रीवश्यकरं विधानमिति कथितम् ॥ 20\.27॥ ऊष्मार्णाष्टाक्षरावेष्टितहृदयमथ द्वादशार्णात्तकोणं सान्तः स्थात्माष्टवर्णैः क्रमगतविगतैरुल्लसत्तत्त्वगण्डम् । सिंहानुष्टुब्द्वयार्णान्तरितवृतकलालङ्कृतं चाथ वह्नि\- प्राणेशानक्षपाटाश्रितकचटतपत्वच्छलं सिंहयन्त्रम् ॥ 20\.28॥ पुष्टिस्तुष्टिर्धृतिरपि कृतिः शान्तिकान्तिप्रमादा मेधा हर्षा स्मृतिरभिमता कान्तिका स्यात्तृतीया । कृष्णः सत्यो नृहरिवरदौ विश्वमूर्त्तिर्वरेण्यः शौरिः शूरो नरमुरजितौ विष्णुजिष्णू चतुर्थी ॥ 20\.29॥ विपक्षनिग्रहं तेजो यशश्च धनसङ्गमम् । करोत्यर्चयितृणां च विधानमिति सिंहजम् ॥ 20\.30॥ सर्गाद्यान्ताद्यमन्तैरभिवृतहृदयं दण्डिभिश्चापि हाही\- हूहैहौहोभिरात्ताश्रिकमथ तु शिखाद्योतिवर्गान्त्यवर्णम् । वर्णैः प्रत्यन्वितैः प्रावृतमवनिपुराश्रोल्लसत्कामबीजं क्लिन्ने स्वाहार्णयुक्तं महिततरफलं कन्यकोत्थं च यन्त्रम् ॥ 20\.31॥ अत्राच्र्यो मधुसूदनस्त्वथ हृषीकेशाह्वयो मोहिनी वैकुण्ठो विरजा हरिः सरसिजा शाङ्र्गी तमोहारिणी । ब्रघ्नाख्यः कमलावती च समुकुन्दाख्यो रमेति क्रमा\- न्मत्स्याद्यैश्च सुताश्च गोमहिषसौभाग्यप्रदं पावनम् ॥ 20\.32॥ आद्यैरावीतबीजं ग्रहवलययुतं हुम्फडायुक्तकोणं बाह्ये पाशाज्रुशार्णावृतमथ युगषण्मूर्तिनामार्णमर्णैः । प्रत्यन्वेष्यद्भिरुद्यद्धरियुतहरवर्णैश्च वीतं धरायाः कोणेषूद्यन्नृसिंहाक्षरमिति कथितं स्यात्तुलायन्त्रमेतत् ॥ 20\.33॥ प्राक्प्रोक्तैश्चक्राद्यैरुक्तास्य समावृतिस्तृतीया स्यात् । प्रातोपलब्धिमेतत्करोति वाणिज्यलाभं च ॥ 20\.34॥ अक्लीबद्वादशाज्द्वादशलिपिवृतहृल्लेखमश्रिद्विषट्क\- प्रोल्लास्यष्टाक्षरोष्मार्र्णकमपि लिपिभिः कादिभिश्चाभिवीतम् । तद्बाह्ये चन्द्रबिम्बप्रपुटितवसुधामण्डलाश्रिप्रराज\- त्क्लीबार्णं वृश्चिकोत्थं प्रवरतरफलप्राप्तिदं यन्त्रमेतत् ॥ 20\.35॥ चिद्रूपा चिन्मया चिन्तामणिः श्रीः क्षोणिसंज्ञिता । रतिश्च पावनी धारा धरणी तारणी तथा ॥ 20\.36॥ द्राविणी मोहिनी चेति तृतीयेयं समावृतिः । अन्वयाप्तिं धर्मरतिं प्राप्नुयादस्य चार्चनात् ॥ 20\.37॥ षट्कोणाबद्धबाणासनविवरलसन्नारसिंहं तदन्तः शक्तेर्बाह्ये परानुप्ररचितलघुसन्ध्यर्णयुक्पञ्चकाढ्यम् । अश्रिष्वाबद्धशिष्टस्वरमुपरिलसच्छूलकं चात्तवर्गं भूम्योरष्टाश्रकोद्यद्यदुजुहुलवकं चापयन्त्रं तदेतत् ॥ 20\.38॥ हर्षाह्वा सुनदारुणा सगगना घोरा रमा द्राविणी वीरा वीरिणिहारिणी सहरिणी मन्दारिका द्वादश । प्रोक्तेयं च समावृतिः पुनरिदं सम्पूजयन्प्राप्नुया\- ल्लक्ष्मीसन्ततिबुद्धिवश्यपटुताकान्तीश्च भक्तिं शुभाम् ॥ 20\.39॥ मध्यस्थायाः परीतौ विलसदनुपरात्तस्वरप्राक्परार्धं सिंहार्णान्ताश्रि गण्डस्फुरितहरिहरार्णं ग्रहार्णावृतं च । तद्बाह्ये षोडशार्णाक्षरवृतमुभकुद्योतितं कोणराज\- त्सोऽहं हंसाक्षराढ्यं मकरभवमिदं यन्त्रमिष्टार्थदायि ॥ 20\.40॥ मेधा हर्षा श्रद्धा कृपा रतिर्वा सरस्वती प्रीतिः । वाणी चेति तृतीया वृतिरुक्ता मकरजे विधानेऽस्मिन् ॥ 20\.41॥ स्वक्षेत्रर्वितनः स्युग्र्रहाः क्रमात्केशवादिमूर्तियुताः । अर्चयितृणामेतद्धनधान्यसमृद्धिदं विधानं स्यात् ॥ 20\.42॥ शक्तिश्रीकामबीजैः पुटितहरिहरब्रह्मभिश्चावृतान्त\- र्बीजं कोणद्विषट्कस्फुरितनृहरिबीजप्रतिद्योतितं च । आदिक्षान्तैश्च वर्णैर्वृतमवनिपुरद्वन्द्वकोणान्तकाम\- श्रीशक्तिक्ष्मार्णचिन्तामणिमनु तदिदं श्रीकरं कुम्भयन्त्रम् ॥ 20\.43॥ अच्युतकामिनिभानुमनोज्ञा विश्वतनुर्विमला हरिभद्रे । सूक्ष्मसरस्वतिनन्दनसन्ध्या स्यादिति मध्यगता वृतिरेषा ॥ 20\.44॥ अवनिपशुपुत्रसम्पदमपि पितृसौख्यं च हृत्प्रबोधं च । कुरुते विधानमेतत्प्रयोक्तुरन्ते च निर्वृतिं परमाम् ॥ 20\.45॥ व्यन्वेष्यद्ध्रस्वदीर्घाच्समभिवृतमहाबीजमश्रेषु षट्सु द्योतत्सौर्मारलक्ष्मीगिरिदुहितृधराबीजकप्रोंसमेतम् । वीतं काद्यैः कषान्तैर्बहिरपि च कुकोणाष्टवो?ल्लासिहंसं सर्वार्थान्साधकेभ्यो वितरति विधिवत्कल्पितं मीनयन्त्रम् ॥ 20\.46॥ हृष्टिर्वृष्टिस्तुष्टिरिष्टा सुपुष्टिः कान्तिर्मेधा मङ्गला वामसंज्ञा । दुर्गा प्रज्ञा भारती मध्यसंस्था वाक्सामथ्र्यं श्रीकरं स्याद्विधानम् ॥ 20\.47॥ एभिर्विधानैर्धरणीव्रतादि\- दीक्षाविधीन्ये विधिना प्रकुर्युः । ते पुण्यभाजो नितरां समृद्धाः सपुत्रदाराः सुखिनो भवन्ति ॥ 20\.48॥ दीर्घायुषो मुख्यतरेन्दिराश्च महाप्रभावाः स्वसमानवीर्याः । कलेबरान्ते विगताधयस्ते विष्णोरनन्यं पदमाप्नुवन्ति ॥ 20\.49॥ एभिर्विधेयाः कलशाश्च तत्तन्मासोक्तयन्त्रेषु नरैर्यथावत् । निजेप्सितं प्राप्य मनोरथान्ते भुक्तेश्च मुक्तेरनुभावकाः स्युः ॥ 20\.50॥ कर्षोन्मिते च हाटकपट्टे पत्रं विलिख्य चतुरश्रे । तद्वित्र्यंशकृते वा कलशेषु विनिक्षिपेच्च दीक्षासु ॥ 20\.51॥ अभिषिच्य यन्त्रकनकं गुरवे प्रददातु संयतः सुमतिः । दुरितापनोदविधये द्युतये यशसे श्रिये च मतिसंयतये ॥ 20\.52॥ एषां यागविधीनामेकेन तु पूजयंस्तदवसाने । तत्तन्मूर्तिप्रीत्यै संस्तोतव्योऽनया हरिः स्तुत्या ॥ 20\.53॥ (हरिस्तुतिः) प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने । तवाङ्घ्रिपज्र्जरजोरागिणीं भक्तिमुत्तमाम् ॥ 20\.54॥ अज प्रसीद भगवन्नमितद्युतिपञ्जर । अप्रमेय प्रसीदास्मद्दुःखहन्पुरुषोत्तम ॥ 20\.55॥ स्वसंवेद्यस्वरूपास्मदानन्दात्मन्ननामय । अचिन्त्यसार विश्वात्मन्प्रसीदेश निरञ्जन ॥ 20\.56॥ प्रसीद तुङ्ग तुङ्गानां प्रसीद शिव शोभन । प्रसीद स्पष्ट गम्भीआर गम्भीराणां महाद्युते ॥ 20\.57॥ प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामणोरणो । प्रसीदाद्र्राद्र्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ 20\.58॥ गुरोर्गरीयः सर्वेश प्रसीदानन्य देहिनाम् । जय माधव मायात्मञ्जय केशव केशिहन् ॥ 20\.59॥ जय सुन्दर सौम्यात्मञ्जय शाश्वत शङ्खभृत् । जय शाङ्र्गधर श्रीमञ्जय नन्दकनन्दन ॥ 20\.60॥ जय चक्रगदापाणे जयाजय्य जनार्दन । जय रत्नाकराबन्ध किरीटाक्रान्तमस्तक ॥ 20\.61॥ जय पक्षिपतिच्छायानिरुद्धार्ककराकर । नमस्त नरकाराते नमस्ते मधुसूदन ॥ 20\.62॥ नमस्ते नलिनापाङ्ग नमस्ते नयनाञ्जन । नमः पापहरेशान नमः सर्वभयापह ॥ 20\.63॥ नमः सम्भृतसर्वात्मन्नमः सम्भृतकौस्तुभ । नमस्त नयनातीत नमो विक्रान्तवाक्पथ ॥ 20\.64॥ नमो विभिन्नज्ञेयांश नमः स्मृतिपथातिग । नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे ॥ 20\.65॥ विष्णवे त्रिदशारातिजिष्णवे परमात्मने । चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे ॥ 20\.66॥ विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः । नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे ॥ 20\.67॥ भुक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने । मनोवाक्कायचेष्टाः स्युध्र्यानस्तुतिनमस्क्रियाः ॥ 20\.68॥ देवेश कर्म सर्वं मे भवेदाराधनं तव । विषयेष्वपि सङ्गो मे हुतं विष्णो तवाच्युत ॥ 20\.69॥ (इति हरिस्तुतिः) इति हवनजपार्चाभेदतो विष्णुपूजा\- निरतहृदयकर्मा यस्तु मन्त्री चिराय । स खलु सकलकामान्प्राप्य हृष्टान्तरात्मा जननमृतिवियुक्तामुत्तमां मुक्तिमेति ॥ 20\.70॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे विंशः पटलः ॥ \chapter{|| ekaviMshaH paTalaH ||} अथोच्यते द्वादशवर्णसंज्ञो मन्त्रस्तु साङ्गः सजपः सहोमः । विधानतो यं प्रतिजप्य भक्ता भुक्तेश्च मुक्तेश्च पदं भवेयुः ॥ 21\.1॥ तारं सहृदयं मध्ये गवते स्युर्भवार्णयोः । सुययोश्च तथा देवा मन्त्रोऽयं द्वादशाक्षरः ॥ 21\.2॥ ऋषिः प्रजापतिश्छन्दो गायत्रं विष्णुरुच्यते । देवता हृद्ध्रुवेण स्यान्नमसा शिर उच्यते ॥ 21\.3॥ चतुर्भिश्च शिखावर्णैः पञ्चभिः कवचं भवेत् । प्रोक्तमस्त्रं समस्तेन पञ्चाङ्गविधिरीदृशः ॥ 21\.4॥ सपादजानुयुगललिङ्गनाभ्युदरेषु च । हृद्दोर्गलास्यदृङ्मस्तशिखास्वक्षरतो न्यसेत् ॥ 21\.5॥ शिखाललाटनेत्रास्यगलदोर्हृदयेषु च । स्कुक्षिनाभिलिङ्गाख्यजानुपादेषु विन्यसेत् ॥ 21\.6॥ हृत्कुक्षिनाभिषु तथा गुह्यजानुपदेष्वधः । करकण्ठास्यदृङ्मस्तशिखासूध्र्वं च विन्यसेत् ॥ 21\.7॥ संहृतेर्दोषसंहारः सृष्टेश्च शुभपुष्टयः । स्थितेश्च शान्तिविन्यासस्तस्मात्कार्यस्त्रिधा मतः ॥ 21\.8॥ हरिमुज्ज्वलचक्रदराब्जगदाकुलदोः परिघं सितपद्मगतम् । वलयाङ्गदहारकिरीटधरं नवकुन्दरुचं प्रणमामि सदा ॥ 21\.9॥ विधिवदथ विहितदीक्षो जपेन्मनुं वर्णलक्षमानममुम् । शुद्धैश्च तिलैर्जुहुयाद्वादशसाहस्रकं तथा मन्त्री ॥ 21\.10॥ पीठे हरेरथाङ्गैः सशक्तिभिर्मूर्तिभिस्तदनु यजेत् । केशवसुरनाथाद्यैरपि देवं भक्तिपूर्वतो विद्वान् ॥ 21\.11॥ समिधामथ दुग्धवृक्षजानां जुहुयादर्कसहस्रकं सदुग्धम् । मनसः परिशुद्धये मनस्वी सघृतेनापि पयोन्धसा सितेन ॥ 21\.12॥ द्वादशाक्षरजपं तु सार्चनं यो भजेत्सुनियतो दिने दिने । ऐहिकं समुपलभ्य वाञ्छितं प्रेत्य याति पदमक्षयं हरेः ॥ 21\.13॥ अथ प्रवक्ष्यामि सुदर्शनस्य विधिं मनोज्ञं ग्रहतेजपादैः । यत्सिद्धितः सिद्धिमवाप्य रम्यां सिद्धामुनीन्द्रा अपि सद्य एव ॥ 21\.14॥ अन्त्यतुरीयतदादिकभृगुदहनानन्तवह्निवर्मास्त्रैः । तारादिर्मनुरुक्तः स्यादभिमतसिद्धिदो रथाङ्गाख्यः ॥ 21\.15॥ ऋषिरस्याहिर्बुध्न्यश्छन्दोऽनुष्टुपं देवता विष्णुः । चक्रपदैराविसुधी सज्वालाद्यैः शिरोन्वितैरङ्गम् ॥ 21\.16॥ ऐन्द्रीं समारभ्य दिशं त्वधस्ता\- दन्तं समुक्त्वा क्रमशो दशानाम् । चक्रेण बध्नामि नमस्तथोक्त्वा चक्राय शीर्षं च दिशां प्रबन्धः ॥ 21\.17॥ त्रैलोक्यं रक्ष रक्षेति हुम्फट्स्वाहेति चोदितः । तारादिकोऽयं मन्त्रः स्यादग्निप्राकारसंज्ञकः ॥ 21\.18॥ तारं तु मूध्न्र्यथ सितारुणकृष्णवर्णं मध्ये भ्रुवोश्च समथो वदने हकारम् । हृद्गुह्यजानुपदसन्धिषु चावशिष्टा\- न्वर्णान्न्यसेदिति तनौ पुनरग्निवर्णान् ॥ 21\.19॥ अव्याद्भास्करसप्रभाभिरखिला भाभिर्दिशो भासय\- न्भीमाक्षः क्षरदट्टहासविकसद्दंष्ट्राग्रदीप्ताननः । दोर्भिश्चक्रदरौ गदाब्जमुसलास्त्रासींश्च पाशाज्रुशौ बिभ्रत्पिङ्गशिरोरुहोऽथ भवतश्श्चक्राभिधानो हरिः ॥ 21\.20॥ प्रोक्त्वा सुदर्शनायेति विद्महेऽन्ते महापदम् । ज्वालाय धीमहे चोक्त्वा तन्नश्चक्रः प्रचोदयात् ॥ 21\.21॥ सौदर्शनीयं गायत्री जप्तव्या जप्तुमिच्छता । सान्निध्यकारिणीं मुद्रां दर्शयेदनया सुधीः ॥ 21\.22॥ नमो भगवते प्रोक्त्वा महासुदर्शनाय च । महाचक्राय च तथा महाज्वालाय चेत्यथ ॥ 21\.23॥ दीप्तिरूपाय चेत्युक्त्वा सर्वतो रक्ष रक्ष माम् । महाबलाय स्वाहेति प्रोक्तस्तारादिको मनुः । रक्षाकरः प्रसिद्धोऽयं क्रियमाणेषु कर्मसु ॥ 21\.24॥ षट्कोणान्तःस्थतारं विवरलिखितमन्त्राक्षरं सिद्धिराज\- त्स्वाङ्गं बाह्ये कलाकेसरमुदरगताष्टाक्षरं चाष्टपत्रम् । पद्मं वर्णैर्विराजद्विकृतिदललसत्षोडशार्णं त्रिवीतं व्योमान्त्यार्णं स्वनाम्ना विरचितगुणपाशाज्रुशं चक्रयन्त्रम् ॥ 21\.25॥ प्रणवहृद्भगवद्युतङे महादिकरथाङ्गचतुर्थिहुमस्त्रकैः । निगदितस्त्विह षोडशवर्णको मनुवरो मुनिभिर्विहितादरः ॥ 21\.26॥ क्वाथैः पयोभूरुहचर्मसिद्धैर्दुग्धेन गव्यैरपि पञ्चभिर्वा । मूत्रैः पशोर्वा प्रतिपूर्य कुम्भं समर्चयेच्चक्रहिंर यथावत् ॥ 21\.27॥ अङ्गैः प्रथमावृतिरपि पूज्या चक्रादिभिर्द्वितीया च । लक्ष्म्यादिभिस्तृतीया क्रमात्तथेन्द्रादिभिश्चतुर्थी स्यात् ॥ 21\.28॥ चक्रशङ्खगदापद्ममुसला धनुरेव च । पाशाज्रुशौ पीतरक्तसितश्यामा द्विजस्त्विमाः ॥ 21\.29॥ लक्ष्मीः सरस्वती चाथ रतिः प्रीत्याह्वया तथा । कीर्त्तिः कान्तिस्तुष्टिपुष्टी क्रमेणैव तु शक्तयः ॥ 21\.30॥ सम्पूज्य चैवं विधिना हिंर तु शिष्यं गुरुः प्रीततमोऽभिषिञ्चेत् । भक्त्या स्वशक्त्या विभवैर्द्विजाती\- न्सन्तप्र्य भूयो गुरुणानुशिष्टः ॥ 21\.31॥ एकाग्रचित्तो रविलक्षसङ्ख्यं जपेन्मनुं नित्यकृताभिपूजः । तावत्सहस्रं किल सर्षपाश्च बिल्वाज्यदौग्धानि जुहोतु सम्यक् ॥ 21\.32॥ समुद्रतीरेऽप्यथ वाद्रिशृङ्गे समुद्रगानां सरितां च तीरे । जपेद्विविक्ते निज एव गेहे विष्णोगृहे वा पुरुषो मनस्वी ॥ 21\.33॥ यथोक्तसङ्ख्यं विधिवत्प्रजप्ते मन्त्रं यथोक्तैश्च हुते हुताशे । द्रव्यैरथ स्वार्थपरार्थहेतोः कुर्यात्प्रयोगान्विधिना यथावत् ॥ 21\.34॥ पीताभा र्किणका स्यादरुणतरमरं श्यामलं चान्तरालं नेमि श्वेतं च बाह्ये विरचितशितिरेखाकुलं पार्थिवान्तम् । चक्रद्वन्द्वं लिखित्वा विशदमतिरथो सौम्ययाम्यं च मन्त्री कुम्भं सम्पूर्य सौम्ये प्ररचयतु तथा दक्षिणे होमकर्म ॥ 21\.35॥ षड्विंशच्छतसम्मितैरथ घृतापामार्गजेध्माक्षतैः सद्राजीतिलपायसैश्च सकलैद्र्रव्यैर्घृतान्तैः क्रमात् । हुत्वा तद्धुतशिष्टमत्र विधिवत्क्षिप्त्वा प्रतिद्रव्यकं प्रस्थार्धान्नकृतं च पिण्डममलं कुम्भोदके मन्त्रवित् ॥ 21\.36॥ संस्थाप्य दक्षिणस्यां साध्यं कुम्भेन तेन नीराज्य । तमथ घटं सद्रव्यं बहिरारादष्टमे क्षिपेद्राशौ ॥ 21\.37॥ अग्न्यादिकमपि सर्वं क्षिपेदथ घटस्य दक्षिणे भागे । हुतशिष्टान्नेन बलिं मन्त्रेणानेन मन्त्रवित्कुर्यात् ॥ 21\.38॥ हृदयान्ते विष्णुपदं प्रोक्त्वाथ गणेभ्य उच्चरेत्सर्वम् । शान्तिकरेभ्यश्च बलिं गृह्ण्न्त्विति शान्तये नमोन्तं स्यात् ॥ 21\.39॥ ज्वारादिकां रोगपरम्परां वा विस्मृत्यपस्मारभवां रुजं वा । रक्षःपिशाचग्रहवैकृतं वा विधिस्त्वयं मुङ्क्षु हरेद्विकारम् ॥ 21\.40॥ पालाशैर्वा स्तनजद्रुमजैर्वा पञ्जरे कृते फलकैः । सम्पूर्य पञ्चगव्यैस्तत्र तु संस्थाप्य शुद्धमपि गदिनम् ॥ 21\.41॥ पूर्वोद्दिष्टैर्दिक्ष्वपि सजपं जुहुयुः पृथग्द्विजा वशिनः । द्रव्यैः स दक्षिणान्तानभ्यच्र्य विमुच्यते रुजो जन्तुः ॥ 21\.42॥ विप्रक्षीरद्रुमत्वङ्गलयजपुरकाश्मीरकुष्ठत्रियामा बिल्वापामागराजीतिलतुलसियुगक्रान्तिदूर्वायवार्कैः । लक्ष्मीदेवीकुशागोमयकमलवचारोचनापञ्चगव्यैः सिद्धेऽग्नौ कुम्भसिद्धं मनुजपमहितं भस्म सर्वार्थदायि ॥ 21\.43॥ लक्ष्म्यायुष्करमतुलं पिशाचभूता\- पस्मारादिकमचिरेण नाशयेच्च । क्षुद्रादीनपि विविधांस्तथापसर्गा\- नेतस्मान्न परतरा समस्ति रक्षा ॥ 21\.44॥ जुहुयाद्गुग्गुलुगुळिकासहस्रकं साष्टकं च मन्त्रितमः । त्रिदिनं चतुर्दिनं वा सर्वोपद्रवनिवारणं भवति ॥ 21\.45॥ स्वरमञ्जर्याः समिधामयुतं वा मन्त्रवित्तमो जुहुयात् । ज्वरभूतामयविस्मृत्यपस्मृतीः शमयितुं नियतचित्तः ॥ 21\.46॥ आज्याक्तैजुहुयाच्छ्रिये सरसिजैर्दूर्वाभिरप्यायुषे मेधायै द्विजभूरुहैश्च कुमुदैः श्वेतैस्तथा वाससे । शुद्धाज्यैः पशवेऽप्युदुम्बरभवैः पुत्राय चाश्वत्थजइ\- रेकाब्दं विधिवत्सहस्रसमितैरष्टोत्तरं मुक्तये ॥ 21\.47॥ चक्रस्य नाभिसंस्थं कृत्वात्मानं मनुं जपेन्मन्त्री । स्वयमेकोऽपि न युद्धे मत्र्यो बहुभिः पराजितो भवति ॥ 21\.48॥ मन्त्री सुनियतचित्तश्चक्रस्थं भ्रामयेद्धिया ग्रस्तम् । आविश्य सकलमुक्त्वा मुञ्चति दग्धोऽग्निना शुनाभिभुवा ॥ 21\.49॥ दीप्तं करालदहनप्रतिमं च चक्रं यस्य स्मरेच्छिरसि कस्यचिदप्रियस्य । सप्ताहतोऽस्य दहनप्रतिमो ज्वरः स्या\- त्त्रिंशद्दिनैश्च स परेतपुरं प्रयाति ॥ 21\.50॥ कलावृतं चाहिपदाभिवेष्टितं समक्षरं यच्छिरसि स्मरेत्सदा । दशाहतोऽसौ प्रति चाट्यते रिपु\- र्मृतिं तथा मण्डलतः प्रयाति ॥ 21\.51॥ सान्तं वायसवर्णं शत्रोः शिरसि स्मरेच्च सप्ताहम् । उच्चाटयति क्षिप्रं मारयतोवाधिवोऽस्य नैशित्यात् ॥ 21\.52॥ स्रवत्सुधार्विषणमिन्दुसप्रभं समुज्ज्वलं यच्छिरसि प्रचिन्तयेत् । क्षणात्समाप्यायितसर्वविग्रहो भवेत्स मत्र्यः सुचिरं च जीवति ॥ 21\.53॥ मध्ये तारं तदनु च मनुं वर्णशः कोण षट्के बाह्ये चाङ्गं लिखतु करके रूप्यके वापि ताम्रे । पाषाणे वा विधिवदथ जप्याथ संस्थापितं त\- च्चक्रं चोरग्रहरिपुभयध्वंसि रक्षाकरं च ॥ 21\.54॥ स्थाने हृषीकेशविर्दिभतं च स्पष्टाक्षरं चाप्यभिजप्तमेतत् । रक्षां ग्रहादेः सततं विधत्ते यन्त्रं सुकॢप्तं च मनुत्रयेण ॥ 21\.55॥ अष्टाक्षरान्तरितपादचतुष्ककोष्ठं कोष्ठत्रयालिखितसाध्यसुदर्शनं च । रेखाभिरप्युभयतः श्रुतिशः प्रबद्धं तत्सप्तकोष्ठमिति यन्त्रमिदं प्रशस्तम् ॥ 21\.56॥ भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पठे वास्य यन्त्रं मन्त्री सम्यग्लिखित्वा पुनरपि गुलिकीकृत्य लाक्षाभिवीतम् । कृत्वा भस्मादिहोमप्रविहितघृतसम्पातपातात्तशक्तिं जप्तं सम्यङ्निदध्यात्प्रतिशममुपयान्त्येव सर्वे विकाराः ॥ 21\.57॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकविंशः पटलः ॥ \chapter{|| dvAviMshaH paTalaH ||} अथोच्यते श्रीकरनामधेयमष्टाक्षरं लोकहिताय तावत् । येन प्रजप्तेन सर्मिचतेन हुतेन सिद्धिं समुपैति मन्त्री ॥ 22\.1॥ सर्गादर्कः क्षतो विंशतियुगमयुतं शान्तगं चन्द्रबिम्बं श्रीबाहुः शुक्लमेदोहरिशयनहकारा मनुः श्रीकराख्यः । ऋष्याद्या वामपङ्क्तीरहिरपि पुनरङ्गानि यान्तैर्हुमन्तै\- र्भीषत्रासप्रमर्दप्रसहितगदितध्वंसरक्षैर्द्विरुक्तैः ॥ 22\.2॥ मूर्धाक्षिकण्ठहृदयोदरसोरुजानु\- पादद्वयेषु लिपिशो न्यसतु स्वदेहे । विप्रादिकान्मुखकरोरुपदेष वर्णां\- श्चक्रादिकानपि करेषु ततस्तदस्त्रान् ॥ 22\.3॥ दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः । दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापज्र्जे स्वर्णवर्णो भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रिये वो मुकुन्दः ॥ 22\.4॥ दिक्पत्रेषु श्रीरतिधृतिकान्तीः कोणकेषु मूर्तीश्च । इष्ट्वाभितो निधीशौ विष्वक्सेनं च दिक्पतीन्प्रयजेत् ॥ 22\.5॥ आराध्य चैवं विधिना च विष्णुं मन्त्री पुनर्होमविधिं करोतु । श्रीदुग्धवृक्षोत्थसमिद्भिरब्जैः साज्येन दौग्धेन च र्सिपषा च ॥ 22\.6॥ पृथगष्टशतं क्रमेण हुत्वा कनकाद्यैरपि र्तिपते गुरौ च । अभिषिच्य तथाभिपूज्य विप्रान्मनुमेनं प्रजपेदथाष्टलक्षम् ॥ 22\.7॥ द्रव्यैस्तैः प्रतिजुहुयाद्दशांशमानै\- राचार्यं पुनरपि पूजयेज्जपान्ते । सम्प्राप्नोत्यपरिमितां श्रियं च कीर्तित कान्तिं वा चिरमनुरज्यते च लोकैः ॥ 22\.8॥ दूर्वां घृतप्रसिक्तां जुहुयादयुतं नरस्तु हुतशिष्टैः । आज्यैश्चरुमुपयुञ्ज्याद्दद्याद्गुरवे च दक्षिणां शक्त्या ॥ 22\.9॥ परिपूजयेच्च विप्रांस्तेषु दिनेषु स्वशक्तितो भक्त्या । अपमृत्युरोगपापान्विजित्य स तु दीर्घमायुराप्नोति ॥ 22\.10॥ अनुदिनमादित्यमुखः प्रजपेदूध्र्वी कृतस्वबाहुयुगः । तस्य गृहेऽन्नसमृद्धिश्चिराय सञ्जायते सुपुष्टतरा ॥ 22\.11॥ एवं प्रोक्तैः प्रतिजपहुतार्चादिभिर्मन्त्रमेनं भक्त्या यो वा भजति मनुजो नित्यशः सोऽचिरेण । इष्टैः पुत्रैर्धरणिधनधान्यादिभिर्हृष्टचेताः स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ 22\.12॥ अथ कथयामि विधानं महावराहाभिधानमन्त्रस्य । साङ्गं सजपं सहुताराधनमपि मन्त्रिणामभीष्टाप्त्यै ॥ 22\.13॥ वाक्यं प्रोक्त्वा हृदाख्यं तदनु भगवतेयुग्वराहं च रूपा\- येत्युक्त्वा व्याहृतीनामुपरि च पतये भूपतित्वं च मेऽन्ते । देहीत्याभाष्य दान्तः सुमतिरथ पनर्दापयस्वेति हान्तं प्रोक्त्वा तारादिकं प्रोद्धरतु मनुवरं तत्र यिंस्त्रशदर्णम् ॥ 22\.14॥ ऋषिस्तु भार्गवः प्रोक्तोऽथानुष्टुप्छन्द ईरितम् । वराहो देवता चास्य कथ्यन्तेऽङ्गान्यतः परम् ॥ 22\.15॥ अस्यैकशृङ्गो हृदयं शिरश्च व्योमोल्कतेजोऽधिपतिः शिखा च । स्याद्विश्वरूपं कवचं महाद्यो दंष्ट्रोस्त्रमुक्तं स्वयमेव चाङ्गम् ॥ 22\.16॥ सप्तभिश्च पुनः षड्भिः सप्तभिश्चाथ पञ्चभिः । अष्टभिर्मूलमन्त्रार्णैर्विदध्यादङ्गकल्पनाम् ॥ 22\.17॥ जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः कण्ठादानाभि वह्निप्रभमथ शिरसश्चार्गलं नीलवर्णम् । मौलेव्र्योमाभमाकं करलसदरिशङ्खासिखेटं गदा श\- क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥ 22\.18॥ सजलाम्बुवाहनिभमुद्धतदोःपरिघं धराधरसमानतनुम् । सितदंष्ट्रिकाधृतभवं त्वथ वा प्रविचिन्तयेत्सपदि कोलमुखम् ॥ 22\.19॥ हेमप्रख्यं पार्थिवे मण्डले वा नीहाराभं नीरजेऽग्नेस्तदाभम् । वायोः कृष्णं द्युप्रभं वा दिविस्थं क्रोडं व्याप्तं सत्यसंस्थं यजेद्वा ॥ 22\.20॥ अष्टपत्रमथ पद्ममुल्लसत्र्किणकं विधिवदारचय्य च । मण्डले रविसहस्रसन्निभं सूकरं यजतु तत्र सिद्धये ॥ 22\.21॥ प्राग्दक्षिणप्रत्यगुदग्दिशासु चत्वारि चाङ्गानि यजेत्क्रमेण । अस्त्रं विदिक्षूध्र्वमधश्च चक्राद्यस्त्राणि पूज्यानि वराहमूर्तेः ॥ 22\.22॥ अरिशङ्खकृपाणखेटसंज्ञान्सगदाशक्तिवराभयाह्वयांश्च । अभिपूज्य दिशाधिपान्यथावद्वरगन्धाक्षतपुष्पधूपदीपैः ॥ 22\.23॥ दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुङ्कृतौ वागीशीं श्वसितेऽनिलं रविशशी वाह्वोश्च दक्षान्ययोः । कुक्षौ स्युर्वसवो दिशः श्रुतिपथे दस्रौ दृशोः पादयोः पद्मोत्थो हृदये हरिः पृथगमी पूज्या मुखे शङ्करः ॥ 22\.24॥ एवं काले कोलमभ्यर्चयित्वा जप्यो मन्त्रोऽसौ पुनर्लक्षसङ्ख्यम् । होमं कृत्वा तद्दशांशैश्च पद्मै\- स्त्रिस्वाद्वक्तैः प्राप्नुयाद्भूसमृद्धिम् ॥ 22\.25॥ ध्यानादपि धनसिद्धिर्मन्त्रजपाच्चाधरो भवेत्सधरः । जपपूजाहुतविधिभिर्मङ्क्षु नरो धनधरेन्दिरावान्स्यात् ॥ 22\.26॥ ध्यातः सन्भूगृहेऽसौ भुवमतुलतरां वारुणे शान्तिमुच्चै\- राग्नेये वश्यकीत्त्र्यादिकमनिलपुरस्थोऽयमुच्चाटनादीन् । रक्षां व्योम्नोऽरिभूतग्रहविषदुरितेभ्योऽनिलाग्न्योश्च पीडां युद्धे वह्नीरयोर्वै जयमपि नितरां सन्निधत्ते वराहः ॥ 22\.27॥ हरिस्थेऽर्केऽष्टम्यामथ सितरुचौ कोलवपुषा सितां गव्यैः सर्वैर्युतमयुतजप्तामपि शिलाम् । उदग्वक्त्रो मन्त्री मनुजपरतः स्थापयतु ता\- मयत्नं क्षेत्रेषु द्रुतमरिनिरोधं शमयति ॥ 22\.28॥ भौमे वारेऽथ भानूदयमनु जपवान्सङ्गृहीत्वा मृदंशं कोलात्मा वैरिरुद्धादपि च कुतलतस्तं च कृत्वा गुणांशम् । एकं जातौ विलिप्यात्पुनरपरतरं पाकपाके तथान्यं तोये तस्मिन्सदुग्धे प्रतिपचतु हविः संस्कृते हव्यवाहे ॥ 22\.29॥ आराध्य चाष्टोध्र्वशतप्रमाणं साज्येन मन्त्री हविषाथ तेन । सप्तारवारं जुहुयाद्यथावत्क्षेत्रोत्थितापत्प्रशमं प्रयाति ॥ 22\.30॥ भृगुवारे च मुखेऽह्नः सङ्गृह्य मृदं हविः समापाद्य । जुहुयादीरितविधिना बलिमपि दद्यान्महाविरोधेषु ॥ 22\.31॥ हुतक्रियैवं दिवसैश्च सप्तभि\- रिवनाशयेद्भूमिविवादसङ्कटम् । परेतवेतालपिशाचडाकिनी\- समुत्थितां वा विकृतिं विधिस्त्वयम् ॥ 22\.32॥ विलोड्य तामेव मृदं च दुग्धे हुनेद्धृते वाष्टयुतं सहस्रकम् । द्विमण्डलादेव मही महाघ्र्या स्यान्मन्त्रिणोऽस्यैव तु निःसपत्ना ॥ 22\.33॥ नृपतरुसमिधामयुतं मन्त्रेणानेन यो हुनेन्मन्त्री । गृहयात्रास्य न सीदेत्क्षेत्रादिकमपि च वर्धते क्रमशः ॥ 22\.34॥ अष्टोध्र्वशतं मन्त्री दिनशो यो वा जुहोति शालीभिः । स तु वत्सरेण मन्त्री विराजते व्रीहिपुनञ्जपूर्णगृहः ॥ 22\.35॥ मन्त्रेणानेन र्सिपर्जुहुत दशशतं मण्डलात्स्वर्णसिद्धिः स्वाद्वक्तेनाञ्जलिन्या अपि कुसुमसहस्रेण वा वाससां च । लाजानां कन्यकाया अपि च मधुमतां होमतो वाञ्छितायाः सिद्धी रक्तोत्पलानामपि मधुरयुजां स्याद्धुताच्छ्रीः समग्रा ॥ 22\.36॥ दण्ड्यर्धीशो व्योमासनस्तु वाराहमुच्यते बीजम् । अमुना तु साधितेन प्राप्स्यन्ति नराः समृद्धिमतुलतराम् ॥ 22\.37॥ तारेऽमुमपि लिखित्वा तद्बाह्येऽनलपुरं समापुटितम् । तद्बाह्ये च चतुर्दलमब्जं स्यात्तद्बहिस्तथाष्टदलम् ॥ 22\.38॥ बाह्ये षोडशपत्रं मण्डलमाखण्डलीयमपि बाह्ये । मध्ये सूकरबीजे साध्यक्षेत्राख्यमन्त्रमश्रिषु च ॥ 22\.39॥ रन्ध्रेष्वङ्गमनूनपि दलमूलेऽष्टार्णकेसराणि लिखेत् । अष्टावष्टौ दलमनु सूकरमन्त्रस्य चाक्षरान्क्रमशः ॥ 22\.40॥ अन्त्येऽवशिष्टमक्षरमथाष्टपत्रे स्वराख्यकिञ्जल्के । वर्णांश्चतुश्चतुरपि तथाष्टमे पञ्च चालिखेत्पत्रे ॥ 22\.41॥ व्यञ्जनकिञ्जल्केऽन्त्ये द्वौ द्वौ त्रयमन्त्यके दले विलिखेत् । तारमहीकोलार्णैः प्रवेष्टयेत्साध्यवर्णपरिपुटितैः ॥ 22\.42॥ तद्बाह्ये मनुवर्णैर्विर्दिभताभिश्चसाध्यपदलिपिभिः । क्ष्माबिम्बचतुष्कोणे गर्भगसाध्याक्षरं चतुर्बीजम् ॥ 22\.43॥ अष्टसु शूलेषु तथा वाराहं वासुसेनसंवृत्तम् । लाक्षाकुज्रुमचन्दनलघुकर्पूरैः सरोचनैर्विलिखेत् । गोशकृदम्भोयुक्तैर्लेखिन्या हैमया दिने प्रवरे ॥ 22\.44॥ सौवर्णे राज्यसिद्धिं रजतकफलके ग्रामसिद्धिं च ताम्रे साहस्रस्वर्णसिद्धिं भुजदललिखितं चाशु संसारयात्राम् । क्षौमे लाभं धरायाः पिचुतरुफलके कार्यसिद्धिं निजेष्टां यन्त्रं सञ्जप्तकॢप्तं घृतहुतकृतसम्पातपातं करोति ॥ 22\.45॥ मन्त्री समास्थाय वराहरूपं साध्यप्रदेशे निखनेच्च यन्त्रम् । स्थिराख्यराशावभिवाह्य कोलमङ्गानि दिक्षु क्षिपतां यथावत् ॥ 22\.46॥ यन्त्रमिदं रक्षायै रोगग्रहवैकृतेषु जन्तूनाम् । सञ्जप्य शिरसि बन्ध्यात्स तु नीरोगस्त्वयत्नतो भवति ॥ 22\.47॥ इत्येवं प्रणिगदितो वराहमन्त्रो यस्त्वेनं प्रभजति नित्यशो जपाद्यैः । स प्राप्नोत्यखिलमहीसमृद्धिमस्मि\- न्देहान्ते व्रजति हरेः परं पदं तत् ॥ 22\.48॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वाविंशः पटलः ॥ \chapter{|| trayoviMshaH paTalaH ||} अथ प्रवक्ष्यामि नृसिंहमन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् । साङ्गं सजापं सहुतक्रमं च सार्चाविधानं निजवाञ्छिताप्त्यै ॥ 23\.1॥ उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितं सम्प्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णं तथा भीषणम् । भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्यायुतं भूयोऽहम्पदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम् ॥ 23\.2॥ ब्रह्मा प्रजापतिर्वा प्रोक्त ऋषिर्नारदश्च विद्वद्भिः । छन्दोऽनुष्टुबुदाहृतमथ विष्णुर्देवता नृसिंहाख्यः ॥ 23\.3॥ वर्णैश्चतुर्भिरुदितं हृदयं शिरश्च तावद्भिरष्टभिरथास्य शिखा प्रदिष्टा । षड्भिश्च वर्म नयनं च चतुर्भिरस्त्रं प्रोक्तं क्रमेण मनुनाक्षरशः षडङ्गम् ॥ 23\.4॥ सशिरोललाटदृग्युगमुखकरपदसन्धिकेषु साग्रेषु । उदरहृदोर्गलपाश्र्वेष्वपरे ककुदि क्रमान्न्यसेद्वर्णान् ॥ 23\.5॥ प्रतिपत्तिरस्य चोक्ता प्रसन्नता क्रूरता विशेषेण । द्विविधा प्रसन्नया स्यात्मसाधनपूजान्यया प्रयोगविधिः ॥ 23\.6॥ जान्वोरासक्ततीक्ष्णस्वनखरुचिलसद्बाहुसंस्पृष्टकेश\- श्चक्रं शङ्खं च दोभ्र्यां दधदनलसमज्योतिषा भग्नदैत्यः । ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं । दंष्ट्रोग्रं धूतकेशं वदनमपि वहन्पातु वो नारसिंहः ॥ 23\.7॥ उद्यद्भास्वत्सहस्रप्रभमशनिनिभत्रीक्षणैर्विक्षरन्तं वह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च । दिव्यैरादीप्तदेहं निशितनखलसद्बाहुदण्डैरनेकैः सम्भिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥ 23\.8॥ नरसिंहममुं धियैव पूर्वं प्रणिपत्याघ्र्यकपाद्यसाचमाद्यैः । प्रयजेत्सहगन्धपुष्पधूपादिभिरेवं प्रवरैश्च नृत्तगीतैः ॥ 23\.9॥ सुविशदमतिरथ बहिरपि सम्यक्सम्पूज्य वैष्णवं पीठम् । तत्रावाह्य च नरहरिमुपचारैः सम्यगर्चयेत्प्रवरैः ॥ 23\.10॥ अङ्गैः प्रथमावृतिरपि पक्षीन्द्रानन्तशर्वकमलभवैः । सश्रीह्रीधृतिपुष्टिभिरपरोक्ता लोकपालकैरन्या ॥ 23\.11॥ प्राक्प्रत्यग्यमशशिनां दिगाश्रया मूर्तयोऽनलादिषु च । स्युः शक्तय इत्येवं भक्त्या परया युतोऽर्चयेद्देवम् ॥ 23\.12॥ द्वात्रिंशके सहस्रैरधिकृतिरयुतैर्भवेत्पुरश्चरणम् । तावद्भिस्तावद्भिर्लक्षैः सिद्धिः समीरितास्य मनोः ॥ 23\.13॥ विकृतिद्विगुणसहस्रैर्जुहुयादाज्यान्वितैश्च दुग्धान्नैः । जपसम्पूर्तौ मन्त्री दिनशः सम्पूजयेच्च नरसिंहम् ॥ 23\.14॥ विधाय तद्बीजविशिष्टर्किणकं चतुश्चतुर्वर्णलसद्दलाष्टकम् । सुलक्षितं मण्डलमन्यलक्षणैर्निधाय तस्मिन्कलशं प्रपूर्य च ॥ 23\.15॥ यथोक्तमार्गेण समच्र्य साष्टकं सहस्रसङ्ख्यं प्रजपेन्मनुं ततः । त्रिरुच्चरन्मन्त्रमथाभिषेचयेद्यमेष मृत्योविरिफ्?निवर्तते मुखात् ॥ 23\.16॥ वर्णान्तानलभुवनार्धेन्दुभिरुक्तं नृसिंहबीजमिदम् । तन्नास्ति सम्यगमुना मन्त्रविदा साधितेन यदसाध्यम् ॥ 23\.17॥ विभवानुरूपतोऽस्मै दातव्या दक्षिणा च निजगुरवे । प्राणप्रदानकत्र्रे न तु कार्यं वित्तशाठ्यममलधिया ॥ 23\.18॥ सम्प्रीणयित्वा गुरुमात्मशक्त्या सम्भोजयेद्विप्रवरान्यथावत् । स त्वैहिकी सिद्धिमवाप्य शुद्धं परं परत्रापि पदं समेति ॥ 23\.19॥ दूर्वात्रिकैरष्टसहस्रसङ्ख्यै\- राराध्य मन्त्री जुहुयादथाप्सु । शान्तिं प्रयान्त्येव तदोपसर्गा आपो हि शान्ता इति च श्रुतिः स्यात् ॥ 23\.20॥ उत्पाते महति सति ह्युपद्रवाणां होमोऽयं भवति च शान्तिदो नराणाम् । यद्वान्यन्निजमनसेप्सितं च कामं तच्चाप्नोत्यखिलनृणां प्रियश्च भूयात् ॥ 23\.21॥ दुःस्वप्नेष्वपि दृष्टेष्ववशिष्टा जाग्रता निशा नेया । जपमानमन्त्रशक्त्या सुस्वप्नो भवति तत्क्षणादेव ॥ 23\.22॥ चरन्वने दुष्टमृगाहिचोरव्यालाकुले मन्त्रममुं जपेद्यः । असाधितं साधितमेव तस्य न विद्यते भीर्बहुरूपजाता ॥ 23\.23॥ जप्तेनाष्टसहस्रं कलशेनाप्यहिविषार्तमभिषिञ्चेत् । अतिविषमेण विषेणाप्यसौ विमुक्तः सुखी भवति ॥ 23\.24॥ मूषिकलूतावृश्चिकबहुपादाद्युत्थितं विषं शमयेत् । अष्टोत्तरशतजापान्मनुरयमभिमन्त्रितं च भस्माद्यम् ॥ 23\.25॥ सशिरोक्षिकण्ठदद्गलकुक्षिरुजाज्वरविसर्पवमिहिक्काः । मन्त्रौषधाभिचारककृतान्विकारानयं मनुः शमयेत् ॥ 23\.26॥ नरहरिवपुषात्मना गृहीतं हरिणशिशुं निजवैरिणं विचिन्त्य । क्षिपतु गगनतः क्षितौ सुदूरं यमनुदिनं प्रतिचाट्यते समासात् ॥ 23\.27॥ यां च दिशं प्रति मनुना क्षिप्तोऽसौ तां दिशं प्रयात्यचिरात् । पुत्रकलत्रधनादींस्त्यक्त्वा त्वपुनर्निवृत्तये सहसा ॥ 23\.28॥ नरहरिवपुषात्मना निजारिं नखरखराग्रसमग्रभिन्नदेहम् । क्षणमिव निहतं विचिन्त्य खादन्निव जपतां मनुमेष नाशमेति ॥ 23\.29॥ पूर्वतरे मृत्युपदे विधाय निजसाध्यनाम मन्त्रितमः । क्रूरेण चक्षुषा तं दहन्निवालोक्य जपतु सप्तदिनम् ॥ 23\.30॥ दिनशोऽष्टोध्र्वसहस्रं म्रियते रिपुरस्य नात्र सन्देहः । मारणकर्म न शस्तं क्रियते यद्ययुतमथ जपेच्छान्त्यै ॥ 23\.31॥ वश्याकृष्टिद्वेषण मोहोच्चाटादिकानि यदि वाञ्छेत् । तदर्हया प्रतिपत्त्या तत्तत्कर्म प्रसाधयेन्मन्त्री ॥ 23\.32॥ दिनमनु दिननाथं पूजयित्वा दिनादौ नरहरिमपि सम्यक्प्रोक्तमार्गेण मन्त्री । तदनु तदनुमत्या भस्मना मन्त्रितेन प्रतिरचयतु राज्ञे वाप्यभीष्टाय रक्षाम् ॥ 23\.33॥ न्यासोक्तेषु स्थानेष्वपि न्यसेद्भस्मना समन्त्रार्णम् । अखिलोपद्रवशान्त्यै सम्पत्त्यै वाञ्छितार्थसंसिद्ध्यै ॥ 23\.34॥ अथ परराष्ट्रजयेच्छो राज्ञः कुर्यात्प्रयोगविधिमेवम् । नरहरिमपि विधिना तं हिरण्यकशिपुद्विषं समभ्यच्र्य ॥ 23\.35॥ तस्य पुरस्ताद्विधिवन्निधाय वह्निं विभीततरुकाष्ठैः । उज्ज्वलिते च ज्वलने समूलतूलैः शरेध्मदशशतकैः । खादन्निवोच्चरन्मनुमरींश्च भिन्दन्निव क्षिपेत्समिधः ॥ 23\.36॥ हुत्वा परराष्टेरभ्यः पृतनां सन्नाह्य च पुरस्तस्याः । निघ्नन्तं रिपुसेनां स्मरन्नृसिंहं पुरेव दितितनयात् ॥ 23\.37॥ यावज्जितारिरेष्यति नृपतिस्तावज्जपेत्स्मरन्नेवम् । सेन्द्रसुरासुररक्षोयक्षानपि जयति का कथा मनुजे ॥ 23\.38॥ श्रीकामः श्रीप्रसूनैर्दशकमथ शतानां हुनेद्बिल्वकाष्ठै\- स्तत्पत्रैर्वा प्रसूनैः सुमतिरथ समिद्भिः फलैर्वा तदीयैः । पुत्रेप्सुः पुत्रजीवेन्धनचितदहने तत्फलैर्वा सहस्रं दूर्वाभिस्त्वायुषेऽब्दादभिमतमखिलं प्राप्नुयान्मन्त्रजापी ॥ 23\.39॥ ब्राह्मीं वचां वाष्टशताभिजप्तां प्रातः समद्यान्नृहिंर विचिन्त्य । सम्प्राप्य मेधां स तु वेदशास्त्र\- निष्णातधीः स्यादपि वासरेण ॥ 23\.40॥ उक्तैः किमत्र बहुभिर्मनुनामुनैव सम्प्रार्थितं सकलमेव लभेद्विधिज्ञः । तस्मादमुं भजत तत्प्रतिपन्नचित्ताः संसारसागरसमुत्तरणार्थिनो ये ॥ 23\.41॥ पाशाज्रुशान्तरितशक्तिनृसिंहबीजै\- र्वर्मास्त्रयुङ्मनुरयं कथितः षडर्णः । ऋष्यादिकाः स्वभवपङ्क्तिकनारसिंहा वर्णैश्च मन्त्रनिहितैः कथितं षडङ्गम् ॥ 23\.42॥ अव्यान्निव्र्याजरौद्राकृतिरभिविवृतास्योल्लसत्तीक्ष्णदंष्ट्र\- श्चक्रं शङ्खं च पाशाज्रूशकुलिशगदादारणाख्यान्दधानः । रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषो देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥ 23\.43॥ हृल्लेखान्तःस्थसाध्यं दहनपुरयुगाश्रिस्थमन्त्रार्णमन्तः\- सिंहानुष्टुप्चतुर्वर्णकलसितदलाढ्यं कलाकेसरं च । वृत्तोद्यद्व्यञ्जनावेष्टितमवनिपुराश्रस्थचिन्तोपलं त\- द्यन्त्रं रक्षःपिशाचामयविषयरिपुध्वंसनं नारसिंहम् ॥ 23\.44॥ इति विरचितयन्त्रप्रोज्ज्वले मण्डले प्रा\- क्समभिहितकषायाम्भोभिरापूर्य कुम्भम् । प्रतियजतु तदङ्गैरस्त्रभेदैस्तदीयै\- स्तदनु मखशताद्यैः साधुवङ्काआदिकैश्च ॥ 23\.45॥ रथचरणशङ्खपाशाज्रुशकुलिशगदाह्वयानि चास्त्राणि । दारुणमुद्राकरयोर्ययोस्तदीयौ कृपाणखेटाख्यौ ॥ 23\.46॥ इति कृतदीक्षः प्रजपेदक्षरलक्षप्रमाणकं मन्त्रम् । जुहुयाच्च षट्सहस्रं जपावसाने घृतेन शुद्धेन ॥ 23\.47॥ खरमञ्जरीसमुत्थं जुहुयादथ मञ्जरीसहस्रतयम् । प्रस्नातपञ्चगव्यं सप्तदिनं भूतशान्तये मन्त्री ॥ 23\.48॥ छिन्नरुहां समिधां त्रिसहस्रं यश्च जुहोति चतुर्दिनमात्रम् । दुग्धयुजं नचिरान्मनुजानां होमविधिज्र्वरशान्तिकरः स्यात् ॥ 23\.49॥ अस्य यन्त्रमभिलिख्य भूर्जके साधु चाथ तृणराजपत्रके । मन्त्रजप्तमपि शीर्षबन्धनाज्जूर्तिविभ्रमशिरोरुजापहम् ॥ 23\.50॥ रक्तोत्पलैः प्रतिदिनं मधुरत्रयाक्तै\- र्यो वा जुहोति नियमेन सहस्रसङ्ख्यैः । मासेन वाञ्छितमवाप्स्यति मन्त्रजापी स्याद्वत्सरेण धनधान्यसमृद्धगेहः ॥ 23\.51॥ आरक्तैस्तरणिसहस्रकं प्रफुल्लै\- रम्भोजैस्त्रिमधुरसंयुतैर्जुहोति । लक्ष्मीः स्यादथ महती महत्तथायुः सम्प्राप्तः सकलजगत्प्रियश्च भूयात् ॥ 23\.52॥ लाजाभिस्त्रिमधुरसंयुताभिरह्नो मासार्धं प्रतिजुहुयान्मुखे सहस्रम् । कन्यार्थी प्रतिलभते वरोऽथ कन्यां कन्या वा भवति वरार्थिनी वराढ्या ॥ 23\.53॥ तिलैः सराजीखरमञ्जरीसमि\- द्धविधृतैश्च द्विसहस्रसङ्ख्यकैः । प्रजुह्वतो नैव रुजा ग्रहोद्भवा न चाभिचारक्षतिरस्य जायते ॥ 23\.54॥ दशाधिकशतैः पयोधृतयुतैश्च दूर्वात्रयै\- र्हुनेद्दिनमुखेऽपि यो नरहिंर विचिन्त्यानले । अवाप्य स तु दीर्घमायुरखिलैर्वियुक्तो गदैः सुखी भवति मानवो निजकलत्रपुत्रादिभिः ॥ 23\.55॥ विस्तारैः किं प्रतिजपति यो मन्त्रमेनं यथोक्तं लब्ध्वा कामान्समभिलषितानाशु मन्त्री स भूयः । द्रव्यैराढ्यो द्विजनृपवरैः पूजितः शान्तचेताः स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ 23\.56॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे त्रयोविंशः पटलः ॥ \chapter{|| chaturviMshaH paTalaH ||} अथ सम्प्रति विष्णुपञ्जरस्य प्रतिवक्ष्यामि समासतो विधानम् । जितवांस्त्रिपुरं हरोऽपि येन त्रिदशानामधिपो वलासुरं च ॥ 24\.1॥ शक्तेद्र्वादशगुणिते यन्त्रे मन्त्राणि मण्डलान्यपि च । बीजानि यानि चोक्तान्येभिः कॢप्तं तु पञ्जरं विष्णो ॥ 24\.2॥ विष्णुं लिखेन्मध्यगशक्तिबिन्दौ कपोलयोः सिंहवराहबीजे । तद्विश्वरूपाह्वयमन्त्रवीतं प्रवेष्टयेत्षोडशमन्त्रवर्णैः ॥ 24\.3॥ तारं हृदयं भगवत्पदं महाविष्णुवासुदेवौ ङेन्तौ । विश्वादिरूपं शरणं भव मे प्रभविष्णवे नमस्यामन्त्रः ॥ 24\.4॥ द्वादशाक्षरमन्त्रान्ते भवेतां कवचास्त्रकौ । स्वाहान्तषोडशार्णोऽयं मन्त्रः सर्वार्थसाधकः ॥ 24\.5॥ क्रमेण तद्वर्णविकारजाताश्चक्रादिकाः षोडश मूर्तयः स्युः । याभिस्तु विष्णोरिह पञ्जरस्य प्रवर्तते शक्तिरनेकरूपा ॥ 24\.6॥ यन्त्रस्य बीजेषु चतुर्षु पूर्वं प्राग्दक्षिणप्रत्यगुदग्गतेषु । विद्वांस्तु चक्रं च गदां च शाङ्र्ग खङ्गं च मन्त्रैः सहितं विलिख्यात् ॥ 24\.7॥ शङ्खहलमुसलशूलान्यग्न्याद्यश्रिष्वथाष्टबीजेषु । विलिखेद्दण्डं कुन्तं शक्तिं पाशाज्रुशं कुलिशशतमुखवह्नीन् ॥ 24\.8॥ सप्रणवत्दृदयभगवद्विष्णुस्वाख्यानमूर्तिधरयुक्ताः । सेनापतिसहिता निजमन्त्रान्ता मूर्तयोऽत्र लिखितव्याः ॥ 24\.9॥ सहस्रारपदं पूर्वं कौमोदकि ततो भवेत् । महाशाङ्र्गपदं पश्चान्महाखड्गपदं पुनः ॥ 24\.10॥ प्रोक्तानि वर्मास्त्रान्तानि निजमन्त्राणि वै क्रमात् । पूर्वं महापाञ्चजन्यं महाहलमनन्तरम् ॥ 24\.11॥ ततो महामुसलकं महाशूलं ततः परम् । स्वाहान्तानि च मन्त्राणि शङ्खादीनां क्रमाद्विदुः ॥ 24\.12॥ दण्डादीनामथाष्टानामन्ते युञ्ज्यान्नमःपदम् । पात्रोद्धृतधरं विद्वान्वाराहे विष्ण्वभिख्ययोः ॥ 24\.13॥ अन्तरा योजयेन्मन्त्री नारसिंहं पुनः सुधीः । नखं च दलितं चैव रिपुविग्रहमेव च ॥ 24\.14॥ योजयित्वा नृसिंहात्प्राक् सिंहमन्त्रं समापयेत् । विष्णोरन्ते महापक्षिराजाय च गरुत्मते ॥ 24\.15॥ हरिपूर्वं वाहनाय प्राणात्मन इतीरयेत् । नमोऽन्तोऽसौ तु विद्वद्भिर्मन्त्रो गारुत्मतो मतः ॥ 24\.16॥ स त्रिष्टुभा वह्निगृहेण पूर्वं सानुष्टुभेन्दोर्निलयेन चापि । गायत्रिमन्त्रोल्लसितेन भूयः प्रवेष्टयेदर्कनिकेतनेन ॥ 24\.17॥ अनुलोमविलोमगैश्च वर्णैरभिवीतं वसुधापुरद्वयेन । नलिनं बहिरष्टयुग्मपत्रं प्रविदध्यादथ मूर्तिमन्त्रयुक्तम् ॥ 24\.18॥ तद्बहिर्मण्डलं सर्वलक्षणैरभिलक्षितम् । तस्मिन्नावाह्य विधिवद्विश्वरूपहिंर यजेत् ॥ 24\.19॥ अग्नीषोमात्मकमरिगदाशाङ्र्गखड्गैः सशङ्खै\- रुद्यद्बाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः । शक्त्या पाशाज्रुशकुलिशटज्रग्निभिश्चार्कवह्नि\- द्योतद्वक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ॥ 24\.20॥ विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार\- ग्रैवेयोम्र्यादिमुख्याभरणमणिगणोल्लासिदिव्याङ्गरागम् । विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्य\- द्बाह्वग्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ॥ 24\.21॥ अभ्यच्र्य पूर्ववत्पीठं नवशक्तिसमन्वितम् । अर्चयेत्क्रमशो विद्वान्मूर्तिशक्तिचतुष्टयम् ॥ 24\.22॥ चक्रं च चक्राज्र्किरीटमौलिं सचक्रशङ्खं सगदं सशाङ्र्गम् । रक्ताम्बरं रक्ततनुं कराल\- द्रष्ट्राननं प्राग्दलकेऽर्चयीत ॥ 24\.23॥ पूज्या गदा गदाज्र्तिमौलि सगदा सचक्रशङ्खधनः । पीताम्बरानुलेपा पीता क्रुद्धा च याम्यसंस्थदले ॥ 24\.24॥ श्यामं शाङ्र्गाज्र्तिकं शाङ्र्गारिदरगदाहस्तम् । रक्तांशुकानुलेपनमाल्यादिं वारुणे यजेत्पत्रे ॥ 24\.25॥ खड्गं सखड्गशिरसं खड्गारिगदाधनुष्करं धूम्रम् । विकृताम्बरानुलेपस्रजं समभ्यर्चयेदुदक्पत्रे ॥ 24\.26॥ शङ्खं सशङ्खशिरसं शङ्खारिगदाधनुष्करं सुसितम् । सितवसनमाल्यभूषं यजेन्महानादमग्निसंस्थदले ॥ 24\.27॥ शङ्खोक्तचिह्नभूषान्स्वास्त्रादिकधरचतुर्भुजानपरान् । हलमुसलशूलसंज्ञान्यजेन्निशाटादिकेषु पत्रेषु ॥ 24\.28॥ दण्डादिकांस्तथाष्टौच्छिद्रदलेष्वर्चयीत रक्ताभान् । स्वस्वायुधप्रधानांश्चतुर्भुजाञ्शतमुखानलान्तांश्च ॥ 24\.29॥ दंष्ट्राग्रलग्नवसुधं सजलाम्बुवाह\- चोरार्चिषं त्वभियजेदधरेऽष्टबाहुम् । चक्रासिबाणसगदादरचर्मशाङ्र्ग\- शक्त्याख्यकान्दधतमादिमहावराहम् ॥ 24\.30॥ अर्कानलोज्ज्वलमुखं नयनैस्त्रिभिश्च वह्निं क्षरन्तमवधूतसटाकलापम् । शुक्लाभभूषमरिशङ्खगदासिबाहुं भूयोऽभिराधयतु खे च महानृसिंहम् ॥ 24\.31॥ अगेर समग्रबलमुग्रतनुं स्वपक्ष\- विक्षेपविक्षतविलक्षविपक्षपक्षम् । खण्डाग्रतुण्डममुमण्डजदण्डनाथ\- माराधयेदथ च पञ्जरगस्य विष्णोः ॥ 24\.32॥ भूयोऽपि केशवेन्द्रादिकौ समभ्यर्चयेच्च वङ्काआदीन् । गन्धादिभिरुपचारैः पञ्चभिरथ संयतात्मको मन्त्री ॥ 24\.33॥ निवेदिते होमविधिश्च कार्यो दीक्षाविधानाभिहितश्च वह्नौ । सर्सिपषान्नेन तु वह्निमूर्ति हुत्वा तु विष्णोर्मनुना तथैव ॥ 24\.34॥ जुहुयाच्च वामदेवादिकशान्त्यादींश्च रुद्रसङ्ख्येन । दुग्धतरूत्थाः समिधः क्रमेण चक्रादिभिश्चतुर्मन्त्रैः ॥ 24\.35॥ जुहुयादष्टोध्र्वशतं सङ्ख्याद्यैद्र्वादशभिरथ मनुभिः । तिलसिद्धार्थैर्जुहुयाद्विकारसङ्ख्यं पृथक्पृथङ्मन्त्री ॥ 24\.36॥ त्रिष्टुबनुष्टुप्तत्पदमन्त्रैर्मन्त्रार्णसङ्ख्यकं हविषा । सघृतेन केशवाद्यैर्दिनकरसङ्ख्यं तथेन्द्रवङ्काआद्यैः । जुहुयात्पृथगपि वसुमितमथ च महाव्याहृतीर्हुनेन्मतिमान् ॥ 24\.37॥ आराध्य च विसृज्याग्निमभिषिच्य सुसंयतः । विष्णोस्तु पञ्जरं कुर्यादृषिब्र्रह्मबृहस्पती ॥ 24\.38॥ छन्दस्त्वनुष्टुप् त्रिष्टुप् च मुनिभिः समुदाहृते । विश्वरूपादिको विष्णुर्विष्णुपञ्जरदेवता ॥ 24\.39॥ अष्टार्णचक्रमनुमध्यगतैश्च पादै\- व्र्यस्तैस्तथा सुमतिरारचयेत्समस्तैः । गीतामनोः क्रमश एव च जातियुञ्जि पञ्चाङ्गकानि हरिपञ्जरकल्पितानि ॥ 24\.40॥ विष्णुः प्राच्यादिकमथ जपेन्नारसिंहोऽम्बरान्तं त्रिस्त्रिर्मन्त्रान्पुनरपि तथा पञ्चशस्त्वेकविंशत् । बुद्धिस्वास्थ्यप्रभृति च तथा पञ्चवारं त्रिगाधा भूयो जप्याद्विमलशितधीश्चक्रमन्त्राभिधानम् ॥ 24\.41॥ नमो भगवते सर्वविष्णवे विश्वरूपिणे । वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥ 24\.42॥ अर्केन्दुवह्निनिलयस्फुरितत्रिमन्त्र\- शक्तिप्रबन्धमहसः परमस्य विष्णोः । पादारविन्दगलितामृतसिक्तगात्रं साध्यं स्मरेज्जपविधावपि साधकेशः ॥ 24\.43॥ विष्णोः सान्निध्यलब्धोल्लसितबलचलद्धस्तदण्डोद्यतास्त्रै\- श्चक्राद्यैर्भीषणास्येक्षणचरणवचोहासहुङ्कारघौरैः । उत्क्षिप्ताक्षिप्तकृत्तस्फुटितविगलिताघूर्णितध्वस्तशान्ता ध्यायेद्वेतालभूतग्रहदुरितपिशाचारिनागारिरोगान् ॥ 24\.44॥ पूर्वं स्थाने हृषीकेशमन्त्रयुक्तं विधानवित् । विश्वरूपात्मकं जप्याद्वैष्णवं मूलमन्त्रकम् ॥ 24\.45॥ योजयित्वा जपेत्पश्चाच्चक्रादिषु यथाक्रमम् । चतुर्षु चतुरः पादान्गीतात्रिष्टुप्समुद्भवान् ॥ 24\.46॥ पूर्णेषु षोडशेष्वेवमाद्यं पादे वराहके । द्वितीयान्नारसिंहे च द्वितीयं गारुडे पुनः ॥ 24\.47॥ चतुर्थं च क्रमं ते च योजयित्वा जपेत्सुधीः । मन्त्रं सुदर्शनं चेत्थमिष्टमष्टादशं मनुम् ॥ 24\.48॥ संयोज्य कृच्छ्रे महति जपेन्मन्त्री विधानवित् । आग्नेये वक्ष्यमाणेन विधानेन समाहितः ॥ 24\.49॥ सिकतोपलसर्वादीन्साधयेदथ तैः क्रियाः । वास्तौ पुरे वा ग्रामे वा विदध्याद्विषयेऽपि वा ॥ 24\.50॥ मध्ये च षोडशाशान्ते खनेदष्टदशावटान् । अष्टादशं तु शक्रस्य विदध्यात्पुरतोऽवटम् ॥ 24\.51॥ हस्तागाधांस्तथायामांश्चतुरश्रान्समन्ततः । अन्योन्यतश्चङ्क्रमार्थं शुद्धान्मार्गान्विधाय च ॥ 24\.52॥ गोमयेनोपलिप्येत नारीयस्थाप्यवस्त्वपि । शुष्कपुष्करपत्रेषु विदध्याद्विंशतिष्वपि ॥ 24\.53॥ ततो मध्यमकुण्डस्य प्रविश्य पुरतो गुरुः । तदन्तरिष्ट्वा पीठं च तत्र यन्त्रमनुस्मरन् ॥ 24\.54॥ स्थापयेद्वैष्णवे स्थाने विश्वरूपधिया सुधीः । ततः क्रमेण चक्रादीन्दिक्कुण्डेषु चतुष्र्वपि ॥ 24\.55॥ पुनः शङ्खादिकांस्तद्वत्कुण्डेष्वश्राश्रितेष्वपि । तथा दण्डादिकानष्टौ च्छिद्राशासु प्रकल्पयेत् ॥ 24\.56॥ मध्ये पुनरधश्चोध्र्वं कोलकेसरिणौ यजेत् । चक्रस्य प्राक्तने कुण्डे स्थापयेद्विनतासुतम् ॥ 24\.57॥ ततः समस्थलीकृत्य क्रमात्समुलिप्य च । प्रत्यगानन आसीनो मध्यगस्थण्डिलस्थिते ॥ 24\.58॥ यज्ञे काञ्चनपत्रस्थे पूजयेत्पूर्ववत्प्रभुम् । वादित्रघोषबहुलं निवेद्यान्तं यथाक्रमम् ॥ 24\.59॥ हुनेच्च पूर्वसन्दिष्टैद्र्रव्यैः पूर्वोक्तमार्गतः । आशोपाशान्तराशासु बलिं दद्यात्त्रिशस्त्रिशः ॥ 24\.60॥ क्रमाच्चक्रादिमूर्तीनां पञ्चपूरान्धसा सुधीः । तत उद्वास्य देवेशं पूजां प्रतिसमाप्य च ॥ 24\.61॥ दत्वा सुवर्णं वासांसि गुरवे ब्राह्मणानपि । सन्तप्र्य विभवैः सम्यग्भोजयेद्देवताधिया ॥ 24\.62॥ तत्रोपसर्गा नश्यन्ति नरनारीमहीभृताम् । ग्रहक्षुद्रपिशाचाद्या नेक्षन्ते तां दिशं भयात् ॥ 24\.63॥ अश्मपातादिका ये च भया नश्यन्ति ते चिरात् । सस्यद्र्धिर्गोसमृद्धिश्च प्रजावृद्धिश्च जायते ॥ 24\.64॥ धनधान्यसमृद्धिश्च वर्धते तत्कुलं क्रमात् । दारिद्र्यरोगनिर्मुक्तं सुखमाभूतसम्प्लवम् ॥ 24\.65॥ रक्षोभिरक्षितबलैरसुरैश्च दैत्यैः सर्वैः समुद्धृतमहास्त्रकरैः परीतम् । विष्णोस्तु पञ्जरमिदं प्रभजन्तमव्या\- त्साक्षादपीन्द्रमपरत्र नरे कथा का ॥ 24\.66॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे चतुर्विंशः पटलः ॥ \chapter{|| pa~nchaviMshaH paTalaH ||} अथाभिधास्यामि मनुं समासा\- त्प्रासादसंज्ञं जगतो हिताय । ये न प्रजप्तेन तथार्चितेन हुतेन सिद्धिं लभते यथेष्टम् ॥ 25\.1॥ प्रसादनत्वान्मनसो यथावत्प्रासादसंज्ञास्य मनोः प्रदिष्टा । अन्त्यात्तृतीयः प्रतिलोमतः स्यादनुग्रहार्धेन्दुयुतश्च मन्त्रः ॥ 25\.2॥ ऋषिरस्य वामदेवः पङ्क्तिश्छन्दोऽस्य देवतेशः स्यात् । तेनैवाक्लीबकलादीर्घयुजाङ्गानि तस्य बीजेन ॥ 25\.3॥ शूलाही टज्र्घण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानं दोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम् । नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ 25\.4॥ ईशानादीन्मन्त्रवित्पञ्च मन्त्रानङ्गुष्ठादिष्वङ्गुलीषु क्रमेण । न्यस्येदज्भिव्र्युत्क्रमाद्व्योमगाभिह्र्रस्वख्याभिस्ताभिरेवाङ्गुलीभिः ॥ 25\.5॥ ईशानस्तत्पुरुषोऽघोराख्यो वामदेवसंज्ञश्च । सद्योजाताह्वय इति मन्त्राणां देवताः क्रमात्पञ्च ॥ 25\.6॥ मूर्धाननत्दृद्गुह्यकपादेषु च नामभिः स्वबीजाद्यैः । ऊध्र्वप्राग्दक्षोदक्पश्चिमगेष्वाननेषु विन्यस्येत् ॥ 25\.7॥ प्रतिपाद्य निजं शरीरमेवं प्रजपेदिन्द्रियलक्षकं शिवात्मा । जुहुयाच्च दशांशतस्तदन्ते मधुराक्तैः करवीरजप्रसूनैः ॥ 25\.8॥ अथ वा कुसुमैर्जपासमुत्थैः कमलैर्वा विमलेन पायसेन । नृपवृक्षभवैः समिद्वरैर्वा जुहुयात्साधकसत्तमः समृद्ध्यै ॥ 25\.9॥ अष्टपत्रगुणवृत्तराशिभिर्वीथिकल्पतरुभिः समावृतम् । मण्डलं प्रतिविधाय शूलिनः पीठमत्र नवशक्तिभिर्यजेत् ॥ 25\.10॥ वामा ज्येष्ठा रौद्री काल्या कलबलाद्यविकलिन्यौ । सबलप्रमथिनिसर्वभूतदमन्यौ मनोन्मनीं च यजेत् ॥ 25\.11॥ तारादिकं नतिमपि प्रोक्त्वा भगवत्पदं चतुथ्र्यन्तम् । सकलगुणात्मपदान्ते शक्तिं युक्ताय चेति सम्भाष्य ॥ 25\.12॥ भूयोऽनन्तायेति च योगान्ते पीठमात्मने चेति । नमसा युक्तं ब्रूयात्पीठाख्योऽयं मनुः समुद्दिष्टः ॥ 25\.13॥ न्यासक्रमेण देहे मन्त्री गन्धादिकमपि पूज्य । पूर्वोक्तदिक्षु मूर्तीर्विदिक्षु सनिवृत्तिपूर्विकाश्च यजेत् ॥ 25\.14॥ सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो वामः काश्मीरवर्णोऽभयवरदपरश्चाक्षमालाविलासी । अक्षस्रग्वेदपाशाज्रुशडमरुकखट्वाङ्गशूलान्कपालं बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः ॥ 25\.15॥ विद्युद्वर्णोऽथ वेदाभयवरदकुठारान्दधत्पूरुषाख्यः प्रोक्ताः सर्वे त्रिणेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च । मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवक्त्र\- स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः शिवान्ताः ॥ 25\.16॥ भूतानां शक्तित्वाद्व्याप्तित्वाज्जगति वा निवृत्त्याद्याः । तेजोरूपाः करपदवर्णविहीना मनीषिभिः प्रोक्ताः ॥ 25\.17॥ अनन्तसूक्ष्मौ च शिवोत्तमश्च तथैकपूर्वावपि नेत्ररुद्रौ । त्रिमूर्तिश्रीकण्ठशिखण्डिनश्च प्रागादिपत्रेषु समर्चनीयाः ॥ 25\.18॥ शूलाशनिशरचापोल्लासितदोर्दण्डभीषणाः सर्वे । पद्मासनाश्च नानाविधभूषणभूषितास्त्रिणेत्राः स्युः ॥ 25\.19॥ पाटलपीतसितारुणशितिरक्तशशिप्रभाश्च धूम्रान्ताः । कोटीरघटितविलसच्छशिशकलयुताश्च मूर्तयः क्रमशः ॥ 25\.20॥ उमा चण्डेश्वरो नन्दी महाकालो गणेश्वरः । वृषो भृङ्गिरिटः स्कन्दः सम्पूज्याश्चोत्तरादितः ॥ 25\.21॥ कनकविडूरजविद्रुममरकतमुक्तासिताच्छरक्ताभाः । पद्मासनसंस्थाश्च क्रमादुमाद्या गुणान्तिकाः प्रोक्ताः ॥ 25\.22॥ पुनराशेशास्तदनु च कुलिशाद्यादिक्रमेण सम्पूज्याः । प्रासादविधानमिदं निगदितमिति सकलवर्गसिद्धिकरम् ॥ 25\.23॥ अमुना विधिना महेशपूजां दिनशो यः कुरुते समाहितात्मा । स तु सम्यगवाप्य दृष्टभोगान्परमन्ते परिपूर्णमेति धाम ॥ 25\.24॥ वक्ष्यामि शैवागमसारमष्टत्रिंशत्कलान्यासविधिं यथावत् । सपञ्चभिब्र्रह्महरीशपूर्वैः सष्र्यादिकैः साङ्गविशेषकैश्च ॥ 25\.25॥ ईशोऽनुष्टुब्भूरीश्वराः स तत्पुरुषसंज्ञगायत्र्यापः । पुनरग्न्यनुष्टुबापो वामदेवः कतिभर्गहरस्त्वनुष्टुब्भगयुक् ॥ 25\.26॥ इन्द्रियतारसमेतं सर्वज्ञायेति हृच्छिरस्त्वमृते । तेजोमालिनिपूर्वं तृप्ताय ब्रह्मशिरस इति कथितम् ॥ 25\.27॥ ज्वलितशिखिशिखेत्यनादिबोधाय चान्वितेति शिखा । वङ्किआणे वङ्काधराय स्वाहास्वतन्त्राय वर्म नेत्रं च । सौ सौ हौ बिन्दुयुतं सम्प्रोक्त्वा लुप्तशक्तये च तथा ॥ 25\.28॥ सश्रीपशुहुम्फडनन्तशक्तये तथास्त्रं स्यात् । समुनिच्छन्दोदैवतयुक्तं तदङ्गषट्कमिति कथितम् ॥ 25\.29॥ करदेहमुखन्यासं मन्त्रैः पूर्ववदाचरेत् । कलाः प्रविन्यसेद्देहे वक्ष्यमाणक्रमेण तु ॥ 25\.30॥ ताः स्युः पञ्च चतस्रोऽष्टौ त्रयोदश चतुद्र्वयम् । अष्टत्रिंशत्कलाः सम्यङ् न्यस्तव्या मन्त्रवित्तमैः ॥ 25\.31॥ दिक्षु प्राग्याम्यवारीवसुपनिजभुवामैन्द्रवार्रिकराज्ञां हृद्ग्रीवांसद्वयीनाभ्युदरचरमवक्षःसु गुह्याज्र्योश्च । सोर्वोर्जान्वोः सजङ्घास्फिगुभयकटीपाश्र्वपद्दोस्तलेषु घ्राणे कं बाहुयुग्मेष्वतिविशदमतिर्विन्यसेदङ्गुलीभिः ॥ 25\.32॥ विन्यासः प्रतिमाकृतौ च नितरां सान्निध्यकृत्स्यादयं देहे चापि शरीरिणां निगदितः सामथ्र्यकारीति च । आस्ते यत्र तथामुनैव दिनशो विन्यस्तदेहः पुमा\- न्क्षेत्रं देशममुं च योजनमितं शैवागमज्ञा विदुः ॥ 25\.33॥ न्यस्यैवं पञ्चभिब्र्रह्मभिरथ शिवमाराधयेदृग्भिराभि\- र्मध्यप्राग्याम्यसौम्यापरदिशि पुनरङ्गैरनन्तादिभिश्च । अन्यो माद्यैर्दिशापैः पुनरपि कुलिशाद्यैर्यजेदेवमुक्तं पाञ्चब्रह्मं विधानं सकलसुखयशोभुक्तिमुक्तिप्रदं च ॥ 25\.34॥ पञ्चाक्षरविहितविधिं वक्ष्ये जपतामभीष्टसिद्धिकरम् । सिद्धेन येन देही प्रेत्येह च वाञ्छितं फलं लभते ॥ 25\.35॥ मेषो विषो विसर्गी मृत्युः साक्षी सवाक्षरः पवनः । ताराद्भवति यदस्मात्तदादिरभिधीयते मनुप्रवरः ॥ 25\.36॥ अस्याक्षराण्यमूनि च पञ्च स्युः पञ्चभूतगानि तथा । जगदपि भूतारब्धं तेन हि जगदात्मतोदितास्य मनोः ॥ 25\.37॥ प्रोक्तमृष्यादिकं पूर्वमङ्गवर्णैस्तु मन्त्रकैः । अङ्गुलीदेहवक्त्रेषु मूलमन्त्राक्षरादिकान् ॥ 25\.38॥ न्यसेत्तत्पुरषाघोरसद्योवामेशसंज्ञकान् । सतर्जनीमध्यमान्त्यानामिकाङ्गुष्ठकेषु च ॥ 25\.39॥ वक्त्रहृत्पादगुह्याख्यमूर्धस्वपि च नामभिः । प्राग्याम्यवारुणोदीच्यवक्त्रेष्वपि च मूर्धसु ॥ 25\.40॥ बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः सर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मात्तवासाः । ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्र\- स्त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलोत्तुङ्गमौलिः ॥ 25\.41॥ अक्षरलक्षचतुष्कं जप्यात्तावत्सहस्रमपि जुहुयात् । शुद्धैस्तिलैर्घृतैर्वा दुग्धान्नैर्दुग्धभूरुहेध्मैर्वा ॥ 25\.42॥ तत्पुरुषाद्याः सर्वे प्रधानसम्प्रोक्तबाहुहेतियुताः । उल्लासिमुखचतुष्कास्तेजोरूपो विलक्षणस्त्वीशः ॥ 25\.43॥ आवृतिराद्या मूर्तिभिरङ्गैरन्या पराप्यनन्ताद्यैः । अपरोमादिभिरपरेन्द्राद्यैरपरा तदायुधैः प्रोक्ता ॥ 25\.44॥ कथयामि मनोविधानमन्य\- न्मुनिपूज्यं प्रवरं पिनाकपाणेः । स्वतनौ परिकल्प्य पीठमङ्गा\- न्यपि विन्यस्य तथैव मन्त्रवर्णान् ॥ 25\.45॥ हृन्मुखांसोरुयुग्मेषु षड्वर्णान्क्रमतो न्यसेत् । कर्णमूले तथा नाभौ पाश्र्वयुक्पृष्ठहृत्सु च ॥ 25\.46॥ मूर्धास्यनेत्रघ्राणेषु दोःपत्सन्ध्यग्रकेषु च । सशिरोवक्त्रहृदयजठरोरुपदेष्वपि ॥ 25\.47॥ हृदाननपरश्वेणाभीत्याख्यवरदेषु च । मुखांसहृदयेषु त्रीन्पदान्पादोरुकुक्षिषु ॥ 25\.48॥ ऊध्र्वाधःक्रमतो न्यस्येद्गोलकान्यासमुत्तमम् । पुनस्तत्पुरुषाघोरसद्योवामेशसंज्ञकान् ॥ 25\.49॥ ललाटद्व्यंसजठरहृदयेषु क्रमान्न्यसेत् । पुनस्तत्प्रतिपत्त्यर्थं जपेन्मन्त्रमिमं सुधीः ॥ 25\.50॥ नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने । चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥ 25\.51॥ कुर्यादनेन मन्त्रेण निजदेहे समाहितः । मन्त्री पुष्पाञ्जलिं सम्यक्त्रिशः पञ्चश एव वा ॥ 25\.52॥ पूर्वोक्त एव पीठे प्रागङ्गैर्मूर्तिशक्तिभिस्तदनु । वृषपालचण्डदुर्गागुहनन्दिगणपसैन्यपाः पूज्याः ॥ 25\.53॥ अन्या च वासवाद्यैः पुनरुपहारैः क्रमेण भक्तिमता । अभ्र्यिचते हुते च स्तोतव्यः संस्तवेन पुनरीशः ॥ 25\.54॥ (शिवस्तुतिः) नमो विरिञ्चविष्ण्वीशभेदेन परमात्मने । सर्गसंस्थितिसंहारव्यावृत्तिव्यक्तवृत्तये ॥ 25\.55॥ नमश्चतुर्धा प्रोद्भूतभूतभूतात्मने भुवः । भूरिभारार्तिसंहत्र्रे भूतनाथाय शूलिने ॥ 25\.56॥ विश्वग्रासाय विलसत्कालकूटविषाशिने । तत्कलज्रज्र्तिग्रीवनीलकण्ठाय ते नमः ॥ 25\.57॥ नमो ललाटनयनप्रोल्लसत्कृष्णवत्र्मने । ध्वस्तस्मरनिरस्ताधियोगिध्याताय शम्भवे ॥ 25\.58॥ नमो देहार्धकान्ताय दग्धदक्षाध्वराय च । चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ॥ 25\.59॥ स्थूलाय मूलभूताय शूलदारितविद्विषे । कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ॥ 25\.60॥ विवाससे कपर्दान्तभ्र्रान्ताहिसरिदिन्दवे । देवदैत्यासुरेन्द्राणां मौलिघृष्टाङ्घ्रये नमः ॥ 25\.61॥ भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने । व्यक्ताव्यक्तस्वरूपाय शङ्कराय नमो नमः ॥ 25\.62॥ नमोऽन्धकान्तकरिपवे पुरद्विषे नमोऽस्तु ते द्विरदवराहभेदिने । विषोल्लसत्फणिकुलबद्धमूर्तये नमः सदा वृषवरवाहनाय ते ॥ 25\.63॥ वियन्मरुद्धुतवहवार्वसुन्धरा\- मखेशरव्यमृतमयूखमूर्तये । नमः सदा नरकभयावभेदिने भवेह नो भवभयभङ्गकृद्विभो ॥ 25\.64॥ (इति शिवस्तुतिः) स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेव\- मुद्वासयेत्पुनरमुं हृदयाम्बुजे स्वे । अभ्यच्र्य देवमभिसंयतचित्तवृत्ति\- र्भूत्वा शिवो जपतु मन्त्रमहेशमेनम् ॥ 25\.65॥ सन्तप्र्य विप्रान्पुनरेवमेव सम्पूजयेदिन्दुकलावतंसम् । जपेद्यथाशक्ति शिवस्वरूपी भूत्वा ततोऽन्ते च शिवः स भूयात् ॥ 25\.66॥ अमुमेव मनुं लक्षं मन्त्री हृल्लेखयाभिसंरुद्धम् । जप्त्वा नृपतरुसमिधां मधुरयुजा मनुसहस्रकं जुहुयात् ॥ 25\.67॥ वन्दे हरं वरदशूलकपालहस्तं साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् । वामोरुपीठगतया निजवामहस्त\- न्यस्तारुणोत्पलरुचा परिरब्धदेहम् ॥ 25\.68॥ आवृतिरङ्गैराद्या हृल्लेखाद्याभिरनु वृषाद्यैश्च । मात्राशेशैरुक्तं पञ्चावरणं विधानमीशस्य ॥ 25\.69॥ आप्यायिनी शशियुताप्यरुणाग्निमाया बिन्द्वन्तिका चलकुलीभुवनेन्दुयुक्ता । दीर्घाकलायुतशिवश्च शिवायवर्णा\- स्याच्छूलिनो मनुरयं वसुवर्णयोगी ॥ 25\.70॥ वामाज्र्न्यस्तवामेतरकरकमलायास्तथा वामबाहु\- व्यस्तारक्तोत्पलायाः स्तनविधृतिलसद्वामबाहुः प्रियायाः । सर्वाकल्पाभिरामो धृतपरशुमृगेष्टः करैः काञ्चनाभो ध्येयः पद्मासनस्थः स्मरललिततनुः सम्पदे पार्वतीशः ॥ 25\.71॥ पञ्चार्णोक्ताङ्गाद्यः पञ्चब्रह्मप्रदिष्टपूजश्च । वसुमितलक्षजपोऽयं मन्त्रस्तावत्सहस्रहोमश्च ॥ 25\.72॥ इति जपहुतपूजाध्यानकैरीशयाजी प्रियतरचरितः स्यात्सर्वतो देहभाजाम् । धनविभवयशःश्रीसम्पदा दीर्घजीवी तनुविपदि च शैवं तत्परं धाम भूयात् ॥ 25\.73॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे पञ्चविंशः पटलः ॥ \chapter{|| ShaDviMshaH paTalaH ||} अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः । जपतामिष्टसंसिद्धिविधानसुरपादपः ॥ 26\.1॥ अत्रिः क्षिणा कालकर्णकामिकायुग्र्येक्षराः । तुध्यामध्यगताः स्युभ्र्यं वटमूलनिवासिने ॥ 26\.2॥ नैधातृनिरताङ्गाय नमो रुद्राय शम्भवे । तारशक्तिनिरुद्धोऽयं मन्त्रः षट्त्रिंशदक्षरः ॥ 26\.3॥ शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम् । दक्षिणामूर्तिरुद्रोऽस्य देवता समुदीरिता ॥ 26\.4॥ तारशक्त्यादिकैर्हाङाद्यन्तैर्मन्त्राक्षरैः क्रमात् । ऋत्वक्षिवसुवस्वग्निगुणवर्णैर्विभागशः ॥ 26\.5॥ मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः । कालिकश्रुतिदृग्गण्डद्वयनासास्यके दश ॥ 26\.6॥ दोः सन्धिकण्ठस्तनहृन्नाभिकट्यन्धुषु क्रमात् । पत्सन्धिषु पुनद्र्वाभ्यां मन्त्रविद्व्यापकं न्यसेत् । एवं न्यस्तशरीरोऽथ चिन्तयेन्मन्त्रदेवताम् ॥ 26\.7॥ मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः । आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिणेत्रो दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो भावशुद्धिं भवो वः ॥ 26\.8॥ प्राक्प्रोक्तविधानेन च सम्यक्सम्पूज्य साधु कलशाद्यैः । कृतसन्दीक्षो मन्त्री जप्यादेनं मनुं समाहितधीः ॥ 26\.9॥ द्वात्रिंशदयुतमानं जप्याच्च जुहोतु तद्दशांशमितैः । दुग्धाप्लुतैस्तिलैर्वा साज्येन पयोन्धसा द्वयेनापि ॥ 26\.10॥ जप्त्वैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वा नत्वा स्तुत्वा मनोवाक्तनुभिरवहितः प्राप्य कामानशेषान् । व्याख्याता चागमानां भुवि कविषु वरः साधु वेदान्तवेदी वादीट् सोऽद्वैतविद्याविमलतरमतिर्याति शैवं पदं तत् ॥ 26\.11॥ जीवशिखिकर्णरेफान्प्रतिवीप्स्य प्रादिकांश्च पुनरपि तान् । मेधाप्यायिनियान्तांस्तानेव तरान्तिकान्सतनुरूपान् ॥ 26\.12॥ आभाष्य चटप्रचटौ सकहवमौ बन्धघातयौ वीप्स्य । प्रोक्त्वा वर्मास्त्रावधि समुद्धरेच्छक्तिपूर्वकं मन्त्रम् ॥ 26\.13॥ ऋषिरस्याघोराख्यः सम्प्रोक्तस्त्रिष्टुबुच्यते च्छन्दः । रुद्रोऽप्यघोरपूर्वः समीरितो देवता तथास्य मनोः ॥ 26\.14॥ हृत्पञ्चभिस्तदर्णैः शिरो हि षड्भिः शिखा तथा दशभिः । तावद्भिरेव कवचं दृगष्टभिद्र्वादशभिरपि चास्त्रम् ॥ 26\.15॥ कदृगास्यकण्ठहृन्नाभ्यन्धूरुषु जानुजङ्घयोः पदयोः । एकादशधा भिन्नैर्मन्त्रार्णैन्र्यसतु विग्रहे मन्त्री ॥ 26\.16॥ पञ्चभिरथो सषड्भिद्र्वाभ्यामप्यष्टभिश्चतुर्भिश्च । षड्भिश्चतुस्त्रयेण च षड्भिद्यद्र्वाभ्यां च भेदितैः क्रमशः ॥ 26\.17॥ कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे\- ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिणेत्रः । रक्ताकाराम्बरो हि प्रवरघटितगात्रोऽरिनागग्रहादी\- न्खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ॥ 26\.18॥ स्वच्छो मुमुक्षोस्तु भवेदघोरः काम्यक्रियायामपि रक्तवर्णः । कृष्णोऽभिचारे ग्रहवैकृते च प्रोक्तो जपः स्यादपि लक्षमानम् ॥ 26\.19॥ घृतावसिक्तैस्तिलतण्डुलैश्च जयावसाने जुहुयाद्दशांशम् । घृतप्लुतैर्वाथ हविर्भिरेवं तावत्प्रजुह्वन्समुपैति कामान् ॥ 26\.20॥ हृल्लेखास्थितसाध्याक्षरविलसत्र्किणकं कलावीतम् । वर्गाष्टकात्तकेसरमन्त्ये सहळक्षयाक्षरोल्लसितम् ॥ 26\.21॥ मन्त्राक्षरत्रयोद्यद्दलमध्यदलाग्रकं च तद्बाह्ये । वह्निपुटाश्रिसामाश्रितकवचास्त्रं प्रतिविलिख्य यन्त्रमिदम् ॥ 26\.22॥ कृत्वा समाप्य मण्डलमत्र विनिक्षिप्य पूरयेत्कलशम् । पीठे पिनाकपाणेर्गव्यैर्वा क्वाथकॢप्ततोयैर्वा ॥ 26\.23॥ अङ्गावृतेरनु च हेतिभिरीरिताभिः पश्चाच्च मातृभिरथापि दिशाधिनाथैः । सम्पूजयीत विधिनेति षडक्षरोक्त\- मार्गेण वा मनुपरिस्फुरणाय मन्त्री ॥ 26\.24॥ आज्यापामार्गसमित्तिलसर्षपपायसाज्यकैश्च पृथक् । रात्रौ सहस्रहोमाद्भूतद्रोहादिशान्तिरुद्दिष्टा.25॥ सितकिंशुकनिर्गुण्डीकनकापामार्गजन्मनां समिधाम् । पृथगपि सहस्रहोमान्निग्रहमोक्षोऽचिराद्ग्रहाणां स्यात् ॥ 26\.26॥ गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै\- र्भूयस्तैश्चतुरङ्गुलैश्च शिवपञ्चम्यां निशायां हुनेत् । र्सिपर्मार्गसपञ्चगव्यचरुर्सिपः ससम्पातकं हुत्वा तत्प्रतिभोजयेत्प्रतिशमं यान्त्येव सर्वे ग्रहाः ॥ 26\.27॥ षट्कोणे र्किणकायां स्फुरयुगलवृतां साध्यगर्भां च शक्तिं कोणाग्रे प्रस्फुरद्वन्द्वकमथ विलिखेन्मन्त्रवर्णान्दलेषु । षड्वेदद्वन्द्वषड्वेदकचतुर्युगपट्सङ्ख्यकान्बाह्यषट्के वर्मास्त्रार्णां तदेतद्ग्रहगदभयहृद्यन्त्रमाघोरमाहुः ॥ 26\.28॥ न च रिपवो न च रोगा न ग्रहपीडा न शस्त्रबाधा च । न क्ष्वेलरुजा मत्र्यान्स्पृशन्त्यघोरास्त्रमन्त्रजापपरान् ॥ 26\.29॥ तस्मादघोरास्त्रमनुं प्रजप्यात्समर्चयेत्तद्विहितं यथावत् । हुनेच्च तेनैव समस्तवाञ्छासंसिद्धये चाथ विमुक्तये च ॥ 26\.30॥ खसप्तमः कर्णयुतोऽर्धचन्द्रवा\- ल्ँलपञ्चमो द्वीन्दुयुतो ध्रुवादिकः । मनुः स्वयं मृत्युजयात्मकः स्फुटं समीरितः साधकरक्षणक्षमः ॥ 26\.31॥ ऋषिरस्य कहोलाख्यश्छन्दो देव्यादिका च गायत्री । स्याद्देवता च मृत्युञ्जयरुद्रोऽङ्गान्यथाचरेद्भृगुणा ॥ 26\.32॥ स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा\- गलदमृतजलाद्र्रं चन्द्रवह्न्यर्कनेत्रम् । स्वकरकलितमुद्रापाशवेदाक्षमालं स्फटिकरजतमुक्तागौरमीशं नमामि ॥ 26\.33॥ जप्तव्योऽयं मन्त्रवर्यस्त्रिलक्षं दीक्षापूर्वं होमकृत्स्याद्दशांशैः । दुग्धाज्याक्तैः शुद्धखण्डैर्गलूच्या गुर्वादेशात्साधको हव्यवाहे ॥ 26\.34॥ अर्चा कार्या नित्यशः शैवपीठे स्यादप्यङ्गैर्लोकपालैस्तदस्त्रैः । सम्यक्पूजावस्तुभिर्मन्त्रजापैः प्रोक्तं ह्येतन्मृत्युभेत्तुर्विधानम् ॥ 26\.35॥ इति जपहुतार्चनाद्यैः सिद्धो मन्त्रोक्तमूर्तिविहितमनुः । सम्भावयेन्निजान्तर्योगं कृत्यापमृत्युनाशकरम् ॥ 26\.36॥ तारनालमथ मध्यपत्रकं हाद्यर्किणकयुतं क्रमोत्क्रमात् । चिन्तयेन्नियतमन्तरा शिवं नीरुजे च नियतायुषेऽब्जयोः ॥ 26\.37॥ ऊध्र्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै\- राद्यन्तैर्मन्दमन्दप्रतिगलितसुधापूरसंसिच्यमानम् । ईशानं सूक्ष्मरूपं विमलतरसुषुम्नान्तरा सन्निषण्णं ध्यायन्नाप्नोति रोगैर्नियतपरिहृतः सञ्जपाद्दीर्घमायुः ॥ 26\.38॥ आदौ तारं विलिखतु ससाध्याह्वयं र्किणकायां दिक्पत्रेष्वप्यपरमपरं चापि तत्कोणकेषु । भूयो भूमेः पुरमनु मृगाज्र्ं तदश्रेषु टान्तं जप्त्वा बन्धं ग्रहगदविषध्वंसि यन्त्रं तदेतत् ॥ 26\.39॥ इति कृतयन्त्रविभूषितमण्डलमध्ये निधाय कलशमपि । आपूर्य चाभिषिञ्चेच्छ्रीवश्यकरं ग्रहाभिचारहरम् ॥ 26\.40॥ ततश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः । दुग्धसिक्तैः समिद्धेऽग्नौ षट्सहस्रद्वयं हुनेत् ॥ 26\.41॥ यस्तु वह्नौ जुहोत्येवं यावत्सङ्ख्येन साधकः । तावत्सङ्ख्यैः सुधाकुम्भैरग्निः प्रीणाति शङ्करम् ॥ 26\.42॥ आप्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान् । प्रदद्यादायुराद्यांश्च दुरन्तान्प्रलयान्तिकान् ॥ 26\.43॥ मन्त्रान्ते साध्याख्यां पालययुगलं प्रतीपमपि मन्त्रम् । प्रोक्त्वा समापयेन्मनुमयमपि मृत्युञ्जयाह्वयो मन्त्रः ॥ 26\.44॥ अथ वामलकमलपुटान्तरितं शिशुवेषभूषणं रुद्रम् । ध्यात्वा जपेद्यथावद्धुतकॢप्त्या मृत्युनाशनं दृष्टम् ॥ 26\.45॥ चतुरङ्गुलपरिमाणैरमृताखण्डैरथार्कसाहस्रम् । जुहुयाच्च दुग्धसिक्तैरारोग्यायायुषे च लक्ष्म्यै च ॥ 26\.46॥ अमृतावटतिलदूर्वाः पयो घृतं पायसं क्रमेणेति । सप्तद्रव्याण्युक्तान्येतैर्जुहुयात्पृथक्सहस्रतयम् ॥ 26\.47॥ तीवेर ज्वरे घोरतरेऽभिचारे सोन्मादके दाहगदे च मोहे । तनोति शान्तिं नचिरेण होमः सञ्जीवनं चाब्दशतप्रमाणम् ॥ 26\.48॥ सम्भोजयेद्धोमदिने च विप्रा\- न्सप्ताधिकान्स्वादुभिरन्नजातैः । सतर्णका गाश्च हुतावसाने दद्याद्विजेभ्यो हुतकर्मकृभ्द्यः ॥ 26\.49॥ निजजन्मदिने शतं शतं यो जुहुयाद्द्रव्यवरैः ससप्तसङ्ख्यैः । मधुरैरपि भोजयेच्च विप्रा\- नभिवाञ्छन्नियमेन दीर्घमायुः ॥ 26\.50॥ अथ वा सप्तभिरैतैद्र्रव्यैरेकेन वा सहस्रतयम् । जन्मक्र्षे होममात्रान्निरुपद्रवमुत्तमं व्रजेदायुः ॥ 26\.51॥ दूर्वात्रितयैर्जुहुयान्मन्त्रविदेकादशाहुतीर्दिनशः । जित्वापमृत्युरोगान्प्रयात्यसावायुषश्च दैघ्र्यमपि ॥ 26\.52॥ जन्मक्र्षाणां त्रितये च्छिन्नाकाष्मर्यवकुलकैरिध्मैः । क्रमशो हुनेत्सहस्रं नश्यन्त्यपमृत्युरोगदुरितानि ॥ 26\.53॥ सितसिद्धार्थसहस्राहुत्या नश्यन्त्युपद्रवा ज्वरजाः । तद्वदपामार्गहुता मृत्युञ्जयमप्यरोगतां लभते ॥ 26\.54॥ प्रोक्तैध्र्यानजपार्चनाहुतविधानाद्यैश्च मृत्युञ्जयं यो मन्त्री प्रभजन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः । तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः सम्पन्नः सुसुखी च जीवति चिरं देहापदि स्याच्छिवः ॥ 26\.55॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे षड्विंशः पटलः ॥ \chapter{|| saptaviMshaH paTalaH ||} अथ सजपहुताद्यो वक्ष्यते साधुचिन्ता\- मणिरभिमतकामप्राप्तिकल्पद्रुमोऽयम् । अनलकषमरेफप्राणसद्यान्तवाम\- श्रुतिहिमधरखड्गैर्मण्डितो मन्त्रराजः ॥ 27\.1॥ ऋषिरपि काश्यप उक्तश्छन्दोऽनुष्टुप्च देवतोमेशः । यान्तैः षड्भिर्वर्णैरङ्गं वा देवतार्धनारीशः ॥ 27\.2॥ अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि\- स्त्रिदशगणनताङ्घ्रिस्त्रीक्षणः स्त्रीविलासी । भुजगपरशुशूलान्खड्गवह्नी कपालं शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥ 27\.3॥ हावभावललितार्धनारिकं भीषणार्धमपि वा महेश्वरम् । पाशसोत्पलकपालशूलिनं चिन्तयेज्जपविधौ विभूतये ॥ 27\.4॥ अथ वा षोडशशूलव्यग्रभुजा त्रिणयनाभिनद्धाङ्गी । अरुणांशुकानुलेपनवर्णाभरणा च भगवती ध्येया ॥ 27\.5॥ विहितार्चनाविधिरथानुदिनं प्रजपेद्दशायुतमितं मतिमान् । अयुतं हुनेत्त्रिमधुराद्र्रतरैस्तिलतण्डुलैस्तदवसानविधौ ॥ 27\.6॥ शैवोक्तपीठेऽङ्गपदैर्यथावद् वृक्षेचदुर्गुर्नगशैर्मुखाद्यैः । समातृभिर्दिक्पतिभिर्महेशं पञ्चोपहारैर्विधिनार्चयीत ॥ 27\.7॥ आरभ्यादिज्वलनं दिक्संस्थैरष्टभिर्मनोरर्णैः । आराधयेच्च मातृभिरिति सम्प्रोक्तः प्रयोगविधिरपरः ॥ 27\.8॥ कात्पूर्वं हसलिपिसंयुतं जपादौ जप्तृणां प्रवरमितीह केचिदाहुः । प्रासादाद्ययुतजपेन मङ्क्षु कुर्या\- दावेशादिकमपि नीरुजां च मन्त्री ॥ 27\.9॥ शिरसोऽवतरन्निशेशबिम्ब\- स्थितमज्भिर्वृतमागलत्सुधाद्र्रम् । अपमृत्युहरं विषज्वराप\- स्मृतिविभ्रान्तिशिरोरुजापहं च ॥ 27\.10॥ निजवर्णविकीर्णकोणवैश्वानरगेहद्वितयावृतत्रिकोणे । विगतस्वरवीतमुत्तमाङ्गे स्मृतमेतत्क्षपयेत्क्षणाद्ग्रहार्तिम् ॥ 27\.11॥ वहेर्बिम्बे वह्निवत्प्रज्वलन्तं न्यस्त्वा बीजं मस्तके ग्रस्तजन्तोः । ध्यात्वावेशं कारयेद्बन्धुजीवं तज्जप्तं वा सम्यगाघ्राणनेन ॥ 27\.12॥ शुक्लादिः शुक्लभाः पौष्टिकशमनविधौ कृष्टिवश्येषु रक्तो रक्तादिः क्षोभसंस्तोभनविधिषु हकारादिको हेमवर्णः । धूम्रोऽङ्गामर्दनोच्चाटनविधिषु समीरादिकोऽदादिरुक्तः पीताभः स्तम्भनादौ मनुरतिविमलो भुक्तिभाजामदादिः ॥ 27\.13॥ कृष्णाभः प्राणगेहस्थितमथ नयने ध्यातमान्ध्यं विधत्ते बाधिर्यं karNarandhrer.aidatamapi वदने कुक्षिगं शूलमाशु । मर्मस्थाने समीरं सपदि शिरसि वा दुःसहं शीर्षरोगं वाग्रोधं कण्ठनालेऽवनिवृतमथ तन्मण्डले पीतमेतत् ॥ 27\.14॥ प्रालेयत्विषि च स्वरावृतमिदं नेत्रे स्मृतं तद्रुजं योनौ वामदृशोऽस्रविस्रुतिमथो कुक्षौ च शूलं जपेत् । विस्फोटे सविषे ज्वरे तृषि तथा रक्तामये बिभ्रमे दाहे शीर्षगदे स्मरेद्विधिमिमं सन्तृप्तये मन्त्रवित् ॥ 27\.15॥ साध्याया हृदयकुशेशयोदरस्थं प्राणाख्यं दृढमवबध्य बीजवर्णैः । तेजस्तच्छिरसि विधुं विधाय वाते नाकर्षेदपि निजवाञ्छयैव मन्त्री ॥ 27\.16॥ पारिभद्रसुमनोदलभद्रं वह्निबिम्बगतमक्षरमेतत् । संस्मरेच्छिरसि यस्य स वश्यो जायते न खलु तत्र विचारः ॥ 27\.17॥ निजनामगर्भमथ बीजमिदं प्रविचिन्त्य योनिसुषिरे सुदृशः । वशयेत्क्षणाच्छिततया मनसः स्रवयेच्च शुक्लमथ वा रुधिरम् ॥ 27\.18॥ निजशिवशिरःश्रितं तद्बिम्बं स्मृत्वा प्रवेशयेद्योनौ । यस्यास्तत्सम्पर्कात्तां च क्षरयेत्क्षणेन वशयेच्च ॥ 27\.19॥ पररेफगर्भधृतसाध्यपदं त्रिकगं हुताशयुतषट्कवृतम् । विगतस्वरावृतमगारभुवि स्थितमेतदाशु वशयेद्रमणान् ॥ 27\.20॥ मधुरत्रयसंयुतेन शाली\- रजसा पुत्तलिकां विधाय तेन । मनुना जुहुयात्तया विभज्य त्रिदिनं यस्य कृते वशो भवेत्सः ॥ 27\.21॥ विषपावकोद्यदभिधानगदं ठगतं कुकोणयुतलाङ्गलिकम् । अहिपत्रकॢप्तपरिजप्तमिदं शिरसो रुजं प्रशमयेददनात् ॥ 27\.22॥ कण्ठे केनावनद्धार्पितदहनयुजा मज्जया मेन वामं दक्षं संवेष्ट्य वक्षोरुहमनलसमीरउभिरंसद्वयं च । वक्त्रे नाभौ च दीर्घं सुमतिरथ विनिक्षिप्य बिन्दुं निशेशं वक्षस्याधाय बद्ध्वा चिरमिव विहरेत्कन्दुकैरात्मसाध्यैः ॥ 27\.23॥ कृत्वा वह्नेः परमनु मनुं बन्धुजीवेन तस्मि\- न्नाधायाग्निं विधिवदभिसम्पूज्य चाज्यैः शताख्यम् । त्रैलोहाख्ये प्रतिविहितसम्पातमष्टोत्तरं त\- द्धुत्वा जप्तं दुरितविषवेतालभूतादिहारि ॥ 27\.24॥ साध्याख्यागर्भमेनं लिख दहनपुरे र्किणकायां षडश्रं बाह्येऽश्रिष्वङ्गमन्त्रान्दलमनु परितो बीजवर्णान्विभज्य । भूयोऽचः कादियादीस्त्रिषु वृतिषु कुगेहाश्रके नारसिंहं तस्मिन्कार्यो यथावत्कलशविधिरयं सर्वरक्षाकरः स्यात् ॥ 27\.25॥ टान्ते लिख्यात्कलाभिर्वृतमनुमनलावासयुग्मेन वह्नि\- द्योतत्कोणेन बाह्ये तदनु सवितृबिम्बेन काद्यार्णभाजा । तद्बाह्ये क्ष्मापुराभ्यां लिखितनृहरियुक्ताश्रकाभ्यां तदेत\- द्यन्त्रं रक्षाकरं स्याद् ग्रहगदविषमक्ष्वेलजूत्र्यादिरोगे ॥ 27\.26॥ बिम्बद्वन्द्वे कृशानोर्विलिखतु मणिमेनं ससाध्यं तदश्रि\- ष्वग्न्यादीन्व्यञ्जनार्णान्स्वरयुगलमथो सन्धिषट्के यथावत् । तारावीतं च बाह्ये कुगृहपरिवृतं गोमयाब्रोचनाभ्यां लाक्षाबद्धं निबध्याज्जपमहितमिदं साधु साध्योत्तमाङ्गे ॥ 27\.27॥ लक्ष्म्यायुःपुष्टिकरं परं च सौभाग्यवश्यकृत्सततम् । चोरव्यालमहोरगभूतापस्मारहारि यन्त्रमिदम् ॥ 27\.28॥ साध्याख्याकर्मयुक्तं दहनपुरयुगे मन्त्रमेनं तदश्रि\- ष्वग्निज्वालाश्च बाह्ये विषतरुविटपे साग्रशाखे लिखित्वा । जप्त्वाष्टोध्र्वं सहस्रं नृहरिकृतधिया स्वापयेत्तत्र शत्रु\- व्याघ्रादिक्रोडचोरादिभिरपि च पिशाचादयो न व्रजन्ति ॥ 27\.29॥ ससिद्धसुरपूजितः सकलवर्गसंसाधको ग्रहज्वररुजापहो विषविसर्पदोषापहः । किमत्र बहुर्निथनामभिमतार्थचिन्तामणिः समुक्त इह सङ्ग्रहान्मनुवरस्तु चिन्तामणिः ॥ 27\.30॥ षष्ठस्वरो हुतवहस्तययोस्तुरीया\- वाद्यस्वरो मनुरयं कथितः फडन्तः । अस्य त्रिको निगदितो मनुरप्यनुष्टु प्छन्दश्च चण्डसहितो मनुदेवतेशः ॥ 27\.31॥ सप्तज्वलज्वालिनिभिस्तटेन च हतेन च । सर्वज्वालिनिसंयुक्तैः फडन्तैरङ्गमाचरेत् ॥ 27\.32॥ अव्यात्कपर्दकलितेन्दुकरः करात्त\- शूलाक्षसूत्रककमण्डलुटज्र् ईशः । रक्ताभवर्णवसनोऽरुणपज्र्जस्थो नेत्रत्रयोल्लसितवक्त्रसरोरुहो वः ॥ 27\.33॥ कृतसन्दीक्षो मन्त्री जप्याल्लक्षत्रयं च मन्त्रमिमम् । जुहुयात्त्रिमधुरसिक्तैः सतिलैरपि तण्डुलैर्दशांशेन ॥ 27\.34॥ व्याघातसमिद्भिर्वा मनुजापी तावतीभिरथ जुहुयात् । पूर्वोक्तार्चापीठे गन्धाद्यैरर्चर्येच्च चण्डेशम् ॥ 27\.35॥ चण्डचण्डाय चेत्युक्त्वा प्रवदेद्विद्महेपदम् । चण्डेश्वराय च प्रोक्त्वा धीमहीपदमुच्चरेत् ॥ 27\.36॥ तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात् । एषा तु चण्डगायत्री जपात्सान्निध्यकारिणी ॥ 27\.37॥ अङ्गैः समातृभिर्मन्त्री लोकेशैः सम्प्रेपूजयेत् । कूर्मो विष्णुयुतो दण्डी बीजमस्योच्यते बुधैः ॥ 27\.38॥ वदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम् । अर्चनादिष्विमं मन्त्रं यथावत्सम्प्रयोजयेत् ॥ 27\.39॥ एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके । वाञ्छितादधिकं लभ्येत्काञ्चनं नात्र संशयः ॥ 27\.40॥ त्र्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम् । ऐहिकामुष्मिकीं सिद्धिं यथा हि लभते नरः ॥ 27\.41॥ कृत्वा पिष्टेन शल्याः प्रतिकृतिमनलं चापि काष्ठैश्चिताना\- \- माधायारभ्य पुंसस्त्रिमधुरलुलिता दक्षिणाङ्गुष्ठदेशात् । छित्त्वा च्छित्त्वाष्टयुक्तं शतमथ जुहुयाद्योषितां वामपादा\- द्विप्रादीनां चतुर्णां वशकरमनिशं मन्त्रमेतद्धुतान्तम् ॥ 27\.42॥ अनुदिनमष्टशतं यो जुहुयात्पुष्पैरनेन मन्त्रेण । सप्तदिनैः स तु लभते वासस्तद्वर्णसङ्काशम् ॥ 27\.43॥ अहरहरष्टशतं यो मन्त्रेणानेन तर्पयेदीशम् । तस्य तु मासचतुष्कादर्वाक्सञ्जायते महालक्ष्मीः ॥ 27\.44॥ साध्यक्र्षाङ्घ्रिपचर्मणां सुमसृणां पिष्टैश्च लोणैः समं कृत्वा पुत्तलिकां प्रतिष्ठितचलां जप्त्वा च रात्रौ हुनेत् । सप्ताहं पुरुषोऽङ्गना यदि चिरं वश्यं त्ववश्यं भवे\- दस्मिञ्जन्मनि नात्र चोद्यविषयो देहान्तरे संशयः ॥ 27\.45॥ इति चण्डमन्त्रविहितं विधिव\- द्विधिमादरेण य इमं भजते । स तु वाञ्छितं पदमिहाप्य पुनः शिवरूपतामपि परत्र लभेत् ॥ 27\.46॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे सप्तविंशः पटलः ॥ \chapter{|| aShTAviMshaH paTalaH ||} अथाखिलार्थानुततैव शक्तिर्युक्ता चतुर्विंशतितत्त्वभेदैः । गायत्रिसंज्ञापि च तद्विशेषानथ प्रयोगान्कथयामि साङ्गान् ॥ 28\.1॥ ताराह्वयो व्याहृतयश्च सप्त गायत्रिमन्त्रः शिरसा समेतः । अन्वर्थकं मन्त्रमिमं तु वेदसारं पुनर्वेदविदो वदन्ति ॥ 28\.2॥ जप्यः स्यादिह परलोकसिद्धिकामै\- र्मन्त्रोऽयं महिततरैर्द्विजैर्यथावत् । भूदेवा नरपतयस्तृतीयवर्णाः सम्प्रोक्ता द्विजवचनेन तत्र भूयः ॥ 28\.3॥ तेषां शुद्धकुलद्वयोत्थमहसामारभ्य तन्तुक्रियां तारव्याहृतिसंयुता सहशिरा गायत्र्युपास्या परा । सन्ध्योपासनया जपेन च तथा स्वाध्यायभेदैरपि प्राणायामविधानतः सुमतिभिध्र्यानेन नित्यं द्विजैः ॥ 28\.4॥ आदौ तारः प्रकृतिविकृतिप्रोत्थितोऽसौ च मूला\- धारादारादलिविरुतिराविश्य सौषुम्नमार्गम् । आद्यैः शान्तावधिभिरनुगो मात्रया सप्तभेदैः शुद्धो मूर्धावधि परिगतः शाश्वतोऽन्तर्बहिश्च ॥ 28\.5॥ प्रकाशितादौ प्रणवप्रपञ्चता निगद्यते व्याहृतिसप्तकं पुनः । सभूर्भुवः स्वश्च महर्जनस्तपः\- समन्वितं सत्यमिति क्रमेण च ॥ 28\.6॥ भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्तते । तत्पदं सदिति प्रोक्तं सन्मात्रत्वात्तु भूरतः ॥ 28\.7॥ भूतत्वात्कारणत्वाच्च भुवःशब्दस्य सङ्गतिः । सर्वस्वीकरणात्स्वात्मतया च स्वरितीरितम् ॥ 28\.8॥ महस्त्वाच्च महत्त्वाच्च महःशब्दः समीरितः । तदेव सर्वजनता तस्मात्तु व्याहृतिर्जनः ॥ 28\.9॥ तपो ज्ञानतया चैव तथा तापतया स्मृतम् । सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ॥ 28\.10॥ प्रणवस्य व्याहृतीनामतः सम्बन्ध उच्यते । अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥ 28\.11॥ बिन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम् । शान्तं सत्यमिति प्रोक्तं यत्तत्परतरं पदम् ॥ 28\.12॥ प्रणवस्य व्याहृतीनां गायत्र्यैक्यभथोच्यते । अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवण्र्यते ॥ 28\.13॥ तद् द्वितीयैकवचनमनेनाखिलवस्तुनः । सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले ॥ 28\.14॥ अभिध्येयं परानन्दं परं ब्रह्माभिधीयते । यत्तत्सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् ॥ 28\.15॥ धातोरिह समुत्पन्नं प्राणिप्रसववाचकात् । सर्वासां प्राणिजातीनामिति प्रसवितुः सदा ॥ 28\.16॥ वरेण्यं वरणीयत्वात्सेवनीयतया तथा । भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥ 28\.17॥ पूर्वस्याष्टाक्षरस्यैवं व्याहृतिर्भूरिति स्मृता । पापस्य भञ्जनाद्भर्गो भक्तस्निग्धतया तथा ॥ 28\.18॥ देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः । प्रभूतेन प्रकाशेन दीप्यमानस्य वै तथा ॥ 28\.19॥ ध्यैचिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः । निगमाद्येन दिव्येन विद्यारूपेण चक्षुषा ॥ 28\.20॥ दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः । हीनतारहितं तेजो यस्य स्यात्स हिरण्मयः ॥ 28\.21॥ यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव तु । द्वितीयाष्टाक्षरस्यैवं व्याहृतिर्भुव ईरिता ॥ 28\.22॥ धियो बुद्धीर्मनोरस्य च्छान्दसत्वाद्य ईरितः । कृतश्च लिङ्गव्यत्यासः सूत्रात्सुप्तिङुपग्रहात् ॥ 28\.23॥ यत्तु तेजो निरुपमं सर्वदेवमयात्मकम् । भजतां पापनाशस्य हेतुभूतमिहोच्यते ॥ 28\.24॥ न इति प्रोक्त आदेशः षष्ठ्यासौ युष्मदस्मदोः । तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥ 28\.25॥ तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता । एवं दश पदान्यस्यास्त्रयश्चाष्टक्षराः स्मृताः ॥ 28\.26॥ षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः । इत्थम्भूतं यदेतस्य देवस्य सवितुर्विभोः ॥ 28\.27॥ वरेण्यं भजतां पापविनाशनकरं परम् । भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥ 28\.28॥ उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते । आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ 28\.29॥ तदात्मकं जगत्सर्वं रसस्तेजोद्वयं युतम् । अमृतं तदनाशित्वाद्ब्रह्मत्वाद् ब्रह्म उच्यते ॥ 28\.30॥ यदानन्दात्मकं ब्रह्म सत्त्यज्ञानादिलक्षणम् । तद्भूर्भुवःस्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥ 28\.31॥ एतत्तु वेदसारस्य शिरस्त्वाच्छिर उच्यते । लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥ 28\.32॥ फलार्थीं तदवाप्नोति मुमुक्षुर्मोक्षमृच्छति । उपव्युषस्येवोत्थाय कृतशौचविधिर्द्विजः ॥ 28\.33॥ दन्तानां धावनं चैव जिह्वानिर्लेखनादिकम् । कृत्वा स्नात्वा समाचम्य मन्त्रपूतेन वारिणा ॥ 28\.34॥ आपो हिष्ठा मयेत्यादिऋग्भिस्तिसृभिरेव च । अभ्युक्ष्य शुद्धदेहः सन्नपः पीत्वा समाहितः ॥ 28\.35॥ सूर्यश्चेत्यनुवाकेन पुनराचम्य पूर्ववत् । अभ्युक्ष्य शुद्धदेहः सन्गृहीत्वाञ्जलिना जलम् ॥ 28\.36॥ आदित्याभिमुखो भूत्वा तद्गतात्मोध्र्वलोचनः । वेदसारं परं ज्योतिर्मूलभूतं परात्परम् ॥ 28\.37॥ हृत्स्थं सर्वस्य लोकस्य मण्डलान्तव्र्यवस्थितम् । चिन्तयन्परमात्मानमप ऊध्र्वं विनिक्षिपेत् ॥ 28\.38॥ एनस्ताः प्रतिनिघ्नन्ति जगदाप्याययन्ति च । ततः प्रदक्षिणीकृत्य पुनराचम्य संयतः ॥ 28\.39॥ क्रमात्तारादिमन्त्राणामृष्यादीन्विन्यसेत्सुधीः । तत्र तु प्रणवस्यादावृषिरुक्तः प्रजापतिः ॥ 28\.40॥ छन्दश्च देवी गायत्री परमात्मा च देवता । जमदग्निभरद्वाजभृगुगौतमकाश्यपाः ॥ 28\.41॥ विश्वामित्रवसिष्ठाख्यावृषयो व्याहृतीरिताः । गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ 28\.42॥ त्रिष्टुब्जगत्यौ च्छन्दांसि कथ्यन्ते देवता अपि । सप्तार्चिरनिलः सूर्यो वाक्पतिर्वरुणो वृषा ॥ 28\.43॥ विश्वेदेवा इति प्रोक्ताः सप्त व्याहृतिदेवताः । हृन्मुखांसोरुयुग्मेषु सोदरेषु क्रमान्न्यसेत् ॥ 28\.44॥ विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दः स्वयं स्मृतम् । सविता देवता चास्य ब्रह्मा शिर ऋषिः स्मृतः ॥ 28\.45॥ छन्दश्च देवी गायत्री परमात्मा च देवता । स्थानेषु पूर्वमुक्तेषु सताराव्याहृतीन्र्यसेत् ॥ 28\.46॥ गायत्रीं शिरसा विद्वाञ्जपेत्त्रिः स्यादुपासना । हृदयेऽधस्तथोध्र्वं च महादिक्ष्वपि संयतः ॥ 28\.47॥ व्यापयेद्व्याहृतीः सम्यग्गायत्रीं च शिरोयुताम् । सार्थसंस्मृति सञ्जप्यात्त्रिरिदं जपलक्षणम् ॥ 28\.48॥ आत्मन्यधश्चोपरितो दिग्भ्यस्ताः समुपानयेत् । गायत्रीं पूर्ववज्जप्यात्स्वाध्यायविधिरीदृशः ॥ 28\.49॥ एतत्त्रयं त्रिशः कुर्यादृजुकायस्त्वनन्यधीः । निरुच्छ्वासः स विज्ञेयः प्राणायामो मनीषिभिः ॥ 28\.50॥ ध्यानस्य केवलस्यास्य व्याख्याने र्दिशतः क्रमः । त्रिव्याहृत्यादिमभ्यस्येद्गायत्रीं सन्ध्ययोः सुधीः ॥ 28\.51॥ शतं वाथ सहस्रं वा मन्त्रार्थगतमानसः । पूर्वं प्रपञ्चयागोक्तान्गाणपत्यजपादिकान् ॥ 28\.52॥ लिपिन्यासादिकान्साङ्गान्महन्न्यासादिसंयुतान् । सनिजष्र्यादिकान्सर्वान्विदध्याद्विधिवद्बुधः ॥ 28\.53॥ पादसन्धिचतुष्कान्धुनाभिहृद्गलदोद्र्वयी । सन्ध्यास्यनासागण्डाक्षिकर्णभ्रूमस्तकेष्वपि ॥ 28\.54॥ वारुणैन्दवयाम्यप्रागूध्र्वकेषु मुखेषु च । क्रमेण वर्णान्विन्यस्येद्गायत्र्या मन्त्रवित्तमः ॥ 28\.55॥ शिरोभ्रूमध्यनयनवक्त्रकण्ठेषु वै क्रमात् । हृन्नाभिगुह्यजान्वाख्यपादेष्वपि पदान्न्यसेत् ॥ 28\.56॥ स्त्रब्रह्मविष्णुरुद्रैश्च सेश्वरैः ससदाशिवैः । ससर्वात्माह्वयैः कुर्यादङ्गन्यासं समाहितः ॥ 28\.57| एवं कृत्वा तु सिद्ध्यर्थं गायत्रीं दीक्षितो जपेत् । अथ त्रिगुणिते प्रोक्ते विचित्रे मण्डलोत्तमे ॥ 28\.58॥ शक्तिभिः प्राक्समुक्ताभिः सौरं पीठं समर्चयेत् । तत्र निक्षिप्य कलशं यथापूर्वोपचारतः ॥ 28\.59॥ गव्यैर्वा पञ्चभिः क्वाथजलैर्वा पूरयेत्ततः । तस्मिन्नावाह्य कलशे शक्तिमित्थं विचिन्तयेत् ॥ 28\.60॥ मन्दाराह्वयरोचनाञ्जनजपाख्याभैर्मुखैरिन्दुम\- द्रत्नोद्यन्मकुटांशुभिस्ततचतुर्विंशार्णचित्रा तनुः । अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाज्रुशे\- ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥ 28\.61॥ सञ्चिन्त्य भर्तारमिति प्रभाणां त्रिशक्तिमूर्तीः प्रथमं समच्र्य । आदित्यशक्त्याख्यचतुष्टयेन यजेद्वितीयावरणे दिनेशम् ॥ 28\.62॥ प्रह्लादिनीं प्रभां नित्यां सविश्वम्भरसंज्ञकाम् । विलासिनीप्रभावत्यौ जयां शान्तां क्रमाद्यजेत् ॥ 28\.63॥ तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् । पद्मालयां परां शोभां भद्ररूपां तथा यजेत् ॥ 28\.64॥ मातृभिश्चारुणाभिश्च षष्ठ्यथो सप्तमीग्रहैः । आदित्यपार्षदन्तैरप्यष्टमीन्द्रादिभिः सुरैः ॥ 28\.65॥ आवृतिः कथिता चेति विधानं परमीदृशम् । गन्धादिभिर्निवेद्यान्तैर्दिनेशं सम्यगर्चयेत् ॥ 28\.66॥ अथ पुनरमुमभिषिञ्चे\- त्संयतचित्तं च देशिकः शिष्यम् । कृतहुतविधिमपि विधिव\- द्विहितबलिं दत्तदक्षिणं गुरवे ॥ 28\.67॥ भूयस्त्वक्षरलक्षं गायत्रीं संयतात्मको जप्त्वा । जुहुयात्पायसतिलघृतदूर्वाभिर्दुग्धतरुसमिद्भिरपि ॥ 28\.68॥ एकैकं त्रिसहस्रं मन्त्री समभीष्टसिद्धये मुक्त्यै । अक्षरसहस्रसङ्ख्यं मुख्यतरैः केवलैस्तिलैर्जुहुयात् ॥ 28\.69॥ दुरितोच्छेदनविधये मन्त्री दीर्घायुषे च विशदमतिः । आयुष्कामो जुहुयात्पायसहविराज्यकेवलाज्यैश्च ॥ 28\.70॥ दूर्वाभिः सतिलाभिः सर्वैस्त्रिसहस्रसङ्ख्यकं मन्त्री । अथ तु त्रिमधुरसिक्तैररुणैर्जुहुयात्सरोरुहैरयुतम् ॥ 28\.71॥ नष्टश्रीरपि भूयो भवति मनोज्ञश्च मन्दिरं लक्ष्म्याः । अन्नाद्यथ्र्यन्नैरपि पालाशैब्र्रह्मवर्चसे जुहुयात् । सर्वैरेतैर्जुहुयात्सर्वफलाप्त्यै द्विजेश्वरो मतिमान् ॥ 28\.72॥ इति परमरहस्यं वेदसारस्य सारं गदितमजसुशुद्धैर्योगिभिध्र्यानगम्यम् । अमुमथ जपहोमध्यानकाले य एवं भजति स तु विशुद्धः कर्मभिर्मुक्तिमेति ॥ 28\.73॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे अष्टविंशः पटलः ॥ \chapter{|| ekonatriMshaH paTalaH ||} अथ वक्ष्यामि विद्यायास्त्रिष्टुभः प्रवरं विधिम् । ऋषिच्छन्दोदेवताभिरङ्गन्यासक्रमैः सह ॥ 29\.1॥ मारीचः काश्यपो ज्ञेय ऋषिश्छन्दः स्वयं स्मृतम् । देवता जातवेदोऽग्निरुच्यन्तेऽङ्गान्यतः परम् ॥ 29\.2॥ नवभिः सप्तभिः षड्भिः सप्तभिश्च तथाष्टभिः । सप्तभिर्मूलमन्त्रेण कुर्यादङ्गानि षट् क्रमात् ॥ 29\.3॥ अङ्गुष्ठगुल्फजङ्घासु जानूरुकटिगुह्यके । सनाभिहृदयोरोजपाश्र्वयुक्पृष्ठकेषु च ॥ 29\.4॥ स्कन्धयोरुभयोर्मध्ये बाहुमूलोपबाहुषु । प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च ॥ 29\.5॥ मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु । न्यसेन्मन्त्राक्षरान्मन्त्री क्रमाद्वा व्युत्क्रमात्तनौ ॥ 29\.6॥ शिखाललाटदृक्कर्णयुगोष्ठरसनासु च । सकर्णबाहुहृत्कुक्षिकटिगुह्योरुजानुषु । जङ्घाचरणयोन्र्यस्येत्पदानि त्रिष्टुभः क्रमात् ॥ 29\.7॥ भास्वद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे\- ष्वस्त्रासाख्यत्रिशूलानरिगणभयदां तर्जनीं चादधाना । चर्माण्युद्घूर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभि\- र्दद्यात्कार्शानवीष्टांस्त्रिणयनलसिता कापि कात्यायनी वः ॥ 29\.8॥ इति विन्यस्तदेहस्तु कुर्याज्जप्यादिकाः क्रियाः । दीक्षा प्रवत्र्यते पूर्वं यथावद्देशिकोत्तमैः ॥ 29\.9॥ ततोऽस्त्रकॢप्तिः सम्प्रोक्ता स्यात्प्रयोगविधिस्ततः । दीक्षकाख्याक्षराण्यादौ शक्त्यावेष्ट्य ततो बहिः ॥ 29\.10॥ यन्त्रं षड्गुणितं कृत्वा दुर्वर्णलसिताश्रकम् । बहिरष्टदलं पद्मं प्रोक्तलक्षणलक्षितम् ॥ 29\.11॥ अत्र पीठं यजेन्मन्त्री क्रमात्सनवशक्तिकम् । जया च विजया भद्रा भद्रकाली सुदुर्मुखी ॥ 29\.12॥ व्याघ्रसिंहमुखीदुर्गात्रिष्टुभो नव शक्तयः । तत्रादाय घटं दिव्यक्वाथमूत्रपयोम्भसाम् ॥ 29\.13॥ एकेन पूरयित्वास्मिन्नावाह्य च विभावसुम् । अङ्गावृतेर्बहिग्न्र्यादिपादाष्टकविनिःसृताः ॥ 29\.14॥ मूर्तीरभ्यर्चयेदग्नेर्जातवेदादिकाः क्रमात् । पृथिव्यम्ब्वनलेरानप्यात्मनेपदसंयुतान् ॥ 29\.15॥ अर्चयेद्दिक्षु कोणेषु निवृत्त्यादीर्यथाक्रमम् । दिक्ष्वेकादशसङ्ख्याः स्युर्जागताद्यर्णशक्तयः ॥ 29\.16॥ लोकपालांश्च तद्धेतोर्विधिनेति समर्चयेत् । जागता तापिनी वेदगर्भा दाहनरूपिणी ॥ 29\.17॥ सेन्दुखण्डा शुम्भहन्त्री सनभश्चारिणी तथा । वागीश्वरी मदवहा सोमरूपा मनोजवा ॥ 29\.18॥ मरुद्वेगा रात्रिसंज्ञा तीव्रकोपा यशोवती । तोयात्मिका तथा नित्या दयावत्यपि हारिणी ॥ 29\.19॥ तिरस्क्रिया वेदमाता तथान्या दमनप्रिया । समाराध्या नन्दिनी च परा रिपुविर्मिदनी ॥ 29\.20॥ षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्रिसंज्ञका । निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ॥ 29\.21॥ वेदना वह्निगर्भा च सिंहवाहाह्वया तथा । धुर्या दुर्विषहा चैव रिरंसा तापहारिणी ॥ 29\.22॥ त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः । अभिषिच्य पुनः शिष्यं कुम्भादीन्गुरुराहरेत् ॥ 29\.23॥ ईदृशं यन्त्रमारुह्य जपेच्छिष्यः सुयन्त्रितः । मन्त्राक्षरसहस्रं तु सिद्ध्यर्थं गुरुसन्निधौ ॥ 29\.24॥ सर्वजापेषु संज्ञेया गायत्र्या द्विगुणो जपः । कर्तव्यो वाञ्छितार्थाप्त्यै रक्षायै कार्यसिद्धये ॥ 29\.25॥ तिलराज्यनलक्षीरवृक्षेध्महविराज्यकैः । र्सिपःसिक्तैः क्रमाद्धोमः साधयेदीप्सितं नृणाम् ॥ 29\.26॥ चत्वारि चत्वारिंशच्च चतुःशतसमन्वितम् । चतुःसहस्रसंयुक्तं प्रोक्तैरेतैर्हुतक्रिया ॥ 29\.27॥ एवं संसिद्धमन्त्रस्य स्युरस्त्राद्याः क्रिया मताः । चत्वारि चत्वारिंशच्च वर्णानामस्त्रमिष्यते ॥ 29\.28॥ विलोमपाठो वर्णानामस्त्रमाहुर्मनीषिणः । पादाष्टकमिदं विद्यात्ततोऽष्टाङ्गो मनुः स्वयम् ॥ 29\.29॥ जप्तुकामो मनुं त्वेनं पादांस्तु प्रतिलोमतः । पठेत्तथा हि मन्त्रोऽयं क्षाल्यते दुष्टदूषितः ॥ 29\.30॥ आद्याः पञ्चाक्षरपदास्त्रयः सप्ताक्षरः परः । पञ्चमश्चाथ षष्ठश्च द्वौ तु पादौ षडक्षरौ । पञ्चाक्षरौ तदन्त्यौ च तेषां भावो निगद्यते ॥ 29\.31॥ ग्न्याद्यं ज्ञानेन्द्रियं कामं द्वितीयं पाञ्चभौतिकम् । तृतीयं धातवः सप्त चतुर्थं वर्णसप्तकम् ॥ 29\.32॥ षडूर्मयः पञ्चमं स्यात्षष्ठः षट्कौशिको मतः । सप्तमश्चाष्टमः पादः शब्दाद्यं वचनादिकम् ॥ 29\.33॥ साङ्गः सत्प्रतिपत्तिकः सगुरुपद्वन्द्वप्रमाणक्रमा\- ज्जाप्येत्यादिषडन्तकोऽन्तविगतो वर्णप्रतीपस्तथा । गुर्वादेशविधानतश्च विविधध्यानक्रियो मन्त्रिणा तत्तत्कार्यसमाप्तयेऽखिलविपद्ध्वान्तौघभानूदयः ॥ 29\.34॥ अनुलोमजपेऽङ्गानामपि पाठोऽनुलोमतः । प्रतिलोमानि तानि स्युः प्रतिलोमविधौ तथा ॥ 29\.35॥ अन्तः पादप्रतीपे हि तथा तानि भवन्ति हि । वर्णप्रतीपे च तथा मात्राण्यप्रतिलोमके ॥ 29\.36॥ प्रतिपत्तिविशेषांश्च तत्र तत्र विचक्षणः । गुर्वादेशविधानेन प्रविदध्यान्न चान्यथा ॥ 29\.37॥ जपः पुरोक्तसङ्ख्यः स्याद्धुतकॢप्तिस्तथा भवेत् । क्षीरद्रुमसमिद्राजितिलहव्यघृतैः क्रमात् ॥ 29\.38॥ अथ वा पञ्चगव्योत्थचरुणा हुतमुच्यते । प्रत्यङ्मुखेन कर्तव्यं प्रायो जपहुतादिकम् ॥ 29\.39॥ तत्र स्युर्मन्त्रवर्णेभ्यस्तावत्यो वह्निदेवताः । प्रत्येकमावृतास्तास्तु पञ्चकेन नतभ्रुवाम् ॥ 29\.40॥ तत्पञ्चकं च प्रत्येकमावृतं पञ्चभिः पृथक् । प्रत्येकं पञ्चकानां तु षोडशावृतिरिष्यते ॥ 29\.41॥ प्रत्येकं षोडशानां तु कोटयः परिचारिकाः । इत्येकाक्षरजात्पूर्वमेकस्मात्षोडशात्मकात् ॥ 29\.42॥ एतावत्यस्तु जातास्तद्विस्तरं पुनरूहयेत् । तत्र त्विन्द्रियजाः प्रोक्ता देवतास्तूध्र्वदृष्टयः ॥ 29\.43॥ तिर्यञ्चो भौतिकाः प्रोक्ता धातूत्थास्तूभया नराः । उर्मिजास्तूध्र्ववदनास्तिर्यञ्चश्चाथ कोशजाः ॥ 29\.44॥ क्लीबा मुखद्वयोपेता गोचरोत्थाः स्त्रियो मताः । अधोमुखाश्च तिर्यञ्च इत्युक्तो मूर्तिसङ्ग्रहः ॥ 29\.45॥ आभिः सर्वाभिरपि च शिखाभिर्जातवेदसः । व्याप्यते परराष्ट्रेषु वृक्षगुल्मतृणादिकम् ॥ 29\.46॥ आरम्भे मानुपाणि स्युर्नक्षत्राण्याभिचारके । कर्माण्यासुरभानि स्युर्दैवानि स्युस्तथा हृतौ ॥ 29\.47॥ अन्त्याश्वीन्द्वर्कादिति गुरुहरिमित्रानिलाह्वया देवाः । पूर्वोत्तरत्रयी यमहरविधयो मानुषाः परेऽसुरभाः ॥ 29\.48॥ नन्दास्वारभ्य रिक्तासु प्रयोज्यात्मनि संहरेत् । भद्रासु सङ्ग्रहं कुर्याज्जयासु च विशेषतः । आरेणारभ्य मन्देन प्रयोज्यादित्यवारके ॥ 29\.49॥ संहरेत्सङ्ग्रहं कुर्याद्वारे त्वाचार्ययोः सुधीः । चरोर्विसृज्योभयकैराहरेदभ्यसेत्स्थिरैः ॥ 29\.50॥ दिनास्त्रं दिनकृद्युक्तं वारग्रहसमन्वितम् । कृत्तिकादि च कृत्यान्तं कृत्यास्त्रं जातवेदसः ॥ 29\.51॥ नक्षत्रात्मा हुताशः स्यात्तिथ्यात्मेन्दुरुदाहृतः । ताभ्यां करोति दिनकृद्विसर्गादानकर्मणी ॥ 29\.52॥ रक्षानिग्रहकर्मणोरनु पराग्वक्त्राः प्रधानाकृति\- प्रख्या मन्त्रविधानविच्च दिशि दिश्येकादशैकादश । संस्थाप्य क्रमशोऽक्षरोदितरुचीः शक्तीर्जपेद्वा मनुं सम्यग्वा जुहुयादनुप्रतिगतं सिद्ध्यै समाराधयेत् ॥ 29\.53॥ पीतायोमुष्टिगदाहस्ता महिषाज्यसंयुतपुलाकैः । वैभीतारिष्टसमित्कोद्रवकैः स्तम्भयेच्च हुतविधिना ॥ 29\.54॥ सुसिता पाशाज्रुशयुग्विलद्वारिप्रवाहसम्भिन्ना । वेतससमिदाहुत्या मधुरयुजा मङ्क्षु वर्षयेद्दुर्र्गा ॥ 29\.55॥ रक्ता पाशाज्रुशिनी निशि फलिनीकेसरोद्भवैः कुसुमैः । चन्दनरससंसिक्तैर्होमाद्दुर्गा वशीकरोति जगत् ॥ 29\.56॥ लवणैस्त्रिमधुरसिक्तैस्तत्कृतया वा जुहोतु पुत्तल्या । उडुतरुकाष्ठैर्नक्तं सप्ताहान्नृपतिमपि वशीकुरुते ॥ 29\.57॥ सकपालशूलपाशाज्रुशहस्तारुणतरा तथा दुर्गा । आकर्षयते लावणपुत्तल्या त्रिमधुराक्तया होमात् ॥ 29\.58॥ ध्यात्वा धूम्रां मुसलत्रिशिखकरामस्थिभिश्च तीक्ष्णाक्तैः । कार्पासानां निम्बच्छदमेषघृतैर्हुताच्च विद्वेषः ॥ 29\.59॥ धूम्रा तर्जनिशूलाहितहस्ता विषदलैः समहिषाज्यैः । होमाच्च मरिचसर्षपचरुभिरजारुधिरसेचितैरटयेत् ॥ 29\.60॥ शिखिशूलकराग्निनिभा सर्षपतैलाक्तमत्तबीजैश्च । मरिचैर्वा राजियुतैर्होमादहितान्विमोहयेद्दुर्गा ॥ 29\.61॥ कृष्णा शूलासिकरा रिपुदिनवृक्षोद्भवैः समित्प्रवरैः । व्रणकृद्धृतसंसिक्तैर्होमान्मासेन मारयेद्दुर्गा ॥ 29\.62॥ नक्षत्रवृक्षसमिधो मरिचानि च तीक्ष्णहिङ्गुशकलानि । मारणकर्मणि विहितान्यरुष्करस्नेहसिक्तानि ॥ 29\.63॥ नक्षत्रवृक्षसमिधां विलिखितसाध्याभिधानकर्मवताम् । सचतुश्चत्वारिंशत्तत्त्वयुजां होमकर्म मरणकरम् ॥ 29\.64॥ मरिचं क्षौद्रसमेतं प्रत्यक्पुष्पीपरागसम्भिन्नम् । उष्णाम्भःपरिलुलितं प्रसेचयेदृक्षवृक्षपुत्तल्याः ॥ 29\.65॥ हृदये वदने च रिपोः सम्मुखतः सम्प्रतिष्ठितोरायाः । जूत्येभिभूतोऽरिः स्यात्तत्क्वथनात्पक्षमात्रकान्म्रियते ॥ 29\.66॥ सैव प्रतिकृतिरसकृत्प्रतिष्ठितसमीरणा च विशदधिया । तीक्ष्णस्नेहालिप्ता विलोमजापेन तापनीयाग्नौ ॥ 29\.67॥ विधिना ज्वरपीडा स्यादपघनहोमेन हानिरङ्गस्य । सर्वाहुत्या मरणं प्राप्नोति रिपुर्न तत्र सन्देहः ॥ 29\.68॥ प्राक्प्रोक्तान्भूतवर्णान्दश दश युगशो बिन्दुयुक्तान्नमोन्ता\- न्योनेर्मध्याश्रमध्येष्वपि पुनरथ संस्थाप्य भूताभवर्णान् । वर्णैस्तैः साकमग्नेर्मनुमपि कुलिशाद्यैः स्वचिह्नैः समेतं कुर्यात्कर्माणि सम्यक्पटुविशदमतिः स्तम्भनाद्यानि मन्त्री ॥ 29\.69॥ ऊदोद्गादिलळाः कोर्नसौ चतुर्थार्णका वसौ वाराम् । दृष्ट्यैद्वितीयरक्षा वह्नेद्वन्द्वयोनिकादियषाः ॥ 29\.70॥ मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः । मनुषु परेष्वपि मन्त्री कर्माणि करोतु तत्र संसिद्ध्यै ॥ 29\.71॥ उन्मत्तक्ष्वेलनेत्रद्रुमभवसमिधां सप्तसाहस्रिकान्तं प्रत्येकं राजितैलालुलितमथ हुनेन्माहिषाज्यप्लुतं वा । कृष्णाष्टम्याद्यमेवं सुनियतचरितः सप्तरात्रं निशायां निःसन्देहोऽस्य शत्रुस्त्यजति किल निजं देहमाविष्टमोहः ॥ 29\.72॥ सामुद्रे च सहिङ्गुजीरकविषे साध्यक्र्षवृक्षाकृतिं कृत्वा यो वदनाञ्जले घटकटाहादिश्रिते क्वाथयेत् । सप्ताहं ज्वलनं जपन्विषतरोर्यष्ट्या शिरस्ताडनं कुर्वन्सप्तदिनान्तरैर्यमपुरक्रीडापरः स्यादरिः ॥ 29\.73॥ अर्कस्यन्दनबद्धपन्नगमुखग्रस्ताङ्घ्रिमाशाम्बरं न्यग्वक्त्रं तिलजाप्लुतं विषहरं दीप्तं करैर्भास्वतः । वायुप्रेरितवह्निमण्डलमहाज्वालाकुलास्यादिकं ध्यायन्वैरिणमुत्क्षिपेज्जलममुं मन्त्रं जपेन्मृत्यवे ॥ 29\.74॥ आद्र्रांशुकोऽग्निमनुना त्वथ सप्तरात्रं सिद्धार्थतैललुलितैर्मरिचैर्जुहोतु । आरभ्य विष्टिदिवसेऽरिनरः प्रलाप\- मूर्छान्वितेन विषयीक्रियते ज्वरेण ॥ 29\.75॥ तालस्य पत्रे भुजपत्रके वा मध्ये लिखेत्साध्यनराभिधानम् । अथाभितो मन्त्रमिमं विलोमं विलिख्य भूमौ विनिखन्य तत्र ॥ 29\.76॥ आधाय वैश्वानरमादरेण समच्र्य सम्यङ्मरिचैर्जुहोतु । तीव्रो ज्वरस्तस्य भवेत्पुनस्त\- त्तोये क्षिपेद्वश्यतमः स भूयात् ॥ 29\.77॥ सिंहस्थाशरनिकरैः कृशानुवक्त्रै\- र्धावन्तं रिपुमनुधावमानमेनाम् । सञ्चिन्त्य क्षिपतु जलं दिनेशबिम्बे जप्त्वामुं मनुमपि चाटनाय शीघ्रम् ॥ 29\.78॥ कृत्वा स्थण्डिलमङ्गणे भगवतीं न्यासक्रमैरर्चये\- द्गन्धाद्यैः पुनरन्धसा च विकिरेन्मन्त्री निशायां बलिम् । जप्त्वा मन्त्रममुं च रोगसहिताः कृत्यानिकृत्या कृतां\- स्तांस्तान्भूतपिशाचवैरिविहितान्दुःखानसौ नाशयेत् ॥ 29\.79| विधिवदभिज्वाल्यानलमन्वहमाराध्य गन्धपुष्पाद्यैः । सन्ध्याजपाच्च मनुरयमाकाङ्क्षितसकलसिद्धिकल्पतरुः ॥ 29\.80॥ कुसुमरसलुलितलोणैर्वारुणवदनो जुहोतु सन्ध्यासु । मन्त्रार्णसङ्ख्यमग्नेरैक्येन द्रावयेदरीनचिरात् ॥ 29\.81॥ शुद्धैश्च तण्डुलैरपि हविर्विनिष्पाद्य पञ्चगव्यमपि । सघृतेन तेन जुहुयादष्टसहस्रं समेतसम्पातम् ॥ 29\.82॥ प्राशितसम्पातस्य स्याद्रक्षा सर्वथैव साध्यस्य । प्राङ्गणमन्दिरयोरपि निखनेद्वारे च शिष्टसम्पतम् ॥ 29\.83॥ कृत्या नश्यति तिंस्मन्वीक्षन्ते न ग्रहादयो भीत्या । कर्तारमेव कुपिता कृत्या सर्वात्मना च नाशयति ॥ 29\.84॥ ब्रह्मद्रुमफलकान्ते मन्त्रितमः सप्तसप्तकोष्ठयुते । कोणोदराणि हित्वा मायाबीजं सकर्ममध्यगते ॥ 29\.85॥ विलिखेत्क्रमेण मन्त्राक्षरांश्च शिष्टेषु तेषु कोष्ठेषु । तत्र मरुतः प्रतिष्ठां विधाय विनिधाय वह्निमपि जुहुयात् ॥ 29\.86॥ आज्येनाष्टसहस्रं फलकोपरि सम्यगात्तसम्पातम् । विप्रतिपत्तिधरायां निखनेन्नश्यन्त्युपद्रवाः सद्यः ॥ 29\.87॥ सिकताचरुगव्याश्मकमृदां प्रतिष्ठा विधीयते सिद्ध्यै । प्रस्थाढकघटमाना ग्रहपुरविषयाभिगुप्तये सिकताः ॥ 29\.88॥ मध्याष्टाशान्तसु च कुण्डानामारचय्य नवकमपि । विधिना निवपेत्क्रमशः सिंहधनुश्छागयायिनि दिनेशे ॥ 29\.89॥ तिथिषु तु कालाष्टम्यां तेषु विशाखाग्निमूलभागेषु । वारेषु मन्दवाक्पतिवर्जं सर्वे तथा प्रशस्यन्ते ॥ 29\.90॥ हस्तश्रवणमखासु प्राजापत्येषु कर्म कुर्वीत । द्वादशसहस्रसङ्ख्यं प्रजपेद्गायत्रमपि यथाप्रोक्तम् ॥ 29\.91॥ मध्ये च मूलमनुना तदायुधैरष्टदिक्षु चक्राद्यैः । सकपालान्तैः पृथगपि संस्थापनकर्म निगदितं विधिवत् ॥ 29\.92॥ तास्ताश्च देवता अपि परिपूज्य यथाक्रमेण मन्त्रितमः । कुर्याद्बलिं दिनग्रहकरणेभ्यो लोकपालराशिभ्यः ॥ 29\.93॥ सिकताः षोडशकुडुवं ब्रह्मद्रुमभाजने तु गव्याक्तम् । निवपति यदि विधिना तं देशं ग्रामं करोति चतुरब्दात् ॥ 29\.94॥ अर्केऽजस्थेऽब्धिगायामपरिमितजलायां समादाय शुद्धाः सम्म्यक्संशोषयित्वातपमनु सिकताः शूर्पकोणैर्विशोध्य । संसिद्धे पञ्चगव्ये सुमतिरथ विनिक्षिप्य ताः कुम्भसंस्था मन्त्राग्नौ मन्त्रजापी द्विजतरुसमिधा भर्जयेत्कार्यहेतोः ॥ 29\.95॥ एवं मृदुपलचरवः संस्थाप्यन्ते सपञ्चगव्यास्ते । वसुधाविप्रतिपत्तिक्षयं च पुष्टिं च कुर्वते क्रमशः ॥ 29\.96॥ व्रीहिभिरन्नैः क्षीरैः समिद्भिरथ दुग्धवीरुधामाज्यैः । मधुरत्रयमधुरतरैर्महतीमृद्धिं करोति हुतविधिना ॥ 29\.97॥ यद्यद्वाञ्छति पुरुषस्तत्तदमुष्य प्रभावतः साध्यम् । सग्रहनक्षत्राद्यां सगिरिपुरग्रामकाननां वसुधाम् ॥ 29\.98॥ साहिझषोपलमुदधिं दहति ह मतिमानयत्नमेतेन । एवं प्रोत्थापयति च मन्त्रेणानेन निशितधीर्मन्त्री । पुंसा केन कियद्वा मन्त्रस्याचक्षतेऽस्य सामथ्र्यम् ॥ 29\.99॥ तस्मादेनं मनुवरमभीष्टाप्तये संयतात्मा जप्यान्नित्यं सहुतविधिरप्यादरादर्चयीत । भक्त्या कुर्यात्सुमतिरभिषेकादिकं कर्मजातं कर्तुं वान्यत्प्रवणमतिरत्रैव भक्तः सदा स्यात् ॥ 29\.100॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकोनत्रिंशः पटलः ॥ \chapter{|| triMshaH paTalaH ||} अथाभिवक्ष्ये महितस्य मन्त्रस्यानुष्टुभः सङ्ग्रहतो विधानम् । ऋष्यादिकैरङ्गपदैर्यथावद्दीक्षाजपार्चाहवनैः क्रमेण ॥ 30\.1॥ ऋषिरभिहितो वसिष्ठश्छन्दोऽनुष्टुप्च देवता रुद्रः । त्र्यम्बकपदादिका स्यान्मनुनैव षडङ्गकॢप्तिरथ कथिता ॥ 30\.2॥ त्रिभिस्तु वर्णैर्हृदयं शिरश्च चतुर्भिरष्टाभिरथो शिखा च । उक्तं नवार्णैः कवचं तथाक्षि\- पञ्चार्णकं त्र्यक्षरमस्त्रमाहुः ॥ 30\.3॥ प्राक्प्रत्यग्यास्यसौम्ये शिरसि च वदनोरोगलांसेषु नाभौ हृद्देशे पृष्ठकुक्ष्योरथ शिवगुदयोरूरुमूलान्तयोश्च । जान्वोस्तद्दृत्तयुग्मस्तनतटयुगपाश्र्वेषु पत्पाणिनासा\- शीर्षेष्वप्यूध्र्वतोऽर्णइन्र्यसतु पुनरधस्तोऽपि मन्त्री तथोध्र्वम् ॥ 30\.4॥ चरणाग्रसन्धिषु गुदाधारोदरहृदयकन्धरेषु पुनः । बाह्वोः सन्ध्यग्रास्यघ्राणद्वयदृक्ष्रुतिभ्रुशीर्षेषु ॥ 30\.5॥ वर्णान्न्यस्य शिरोभ्रूदृग्वक्त्रकगलहृदुदरगुह्यषु । ऊर्वोर्जान्वोः पादयोः पदैश्च मनुवित्क्रमेण विन्यस्येत् ॥ 30\.6॥ वसिष्ठादिक्रमेणैव अङ्गन्यासं समाचरेत् । वसिष्ठस्त्र्यम्बकश्चैव त्रिणेत्रश्च तथैव च । अनुष्टुप्छन्दसे चेति जातियुक्तेन मन्त्रवित् ॥ 30\.7॥ अच्छस्वच्छारविन्दस्थितिरुभयकराज्र्स्थितं पूर्णकुम्भं द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ । द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ॥ 30\.8॥ प्रासादोक्ते पीठे गव्यैर्वा दुग्धतरुकषायैर्वा । सम्पूर्यकलशमस्मिन्महेशमावाह्य पूजयेद्भक्त्या ॥ 30\.9॥ अङ्गैराद्यार्काद्यैः पुनरावृतिरष्टभिद्र्वितीया स्यात् । मन्त्रार्णशक्तिभिः स्युः पुनश्चतस्रो दिशापवङ्काआद्यैः ॥ 30\.10॥ अर्केन्दुधरणितोयानलेरवियदात्मसंज्ञकास्ते च । आनुष्टुभमित्यष्टावरणं प्रोक्तं विधानवरमेवम् ॥ 30\.11॥ रमा राका प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा । विश्वा विद्या सुधा प्रह्वा सारा सन्ध्या शिवा निशा ॥ 30\.12॥ आद्र्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिद्र्युतिर्मतिः । परोमा पावनी पद्मा शान्ता मेधा जयामला ॥ 30\.13॥ द्वात्रिंशदिति निर्दिष्टाः शक्तयोऽनुष्टुभः क्रमात् । शिवानुभावतो नित्यं जगदाप्याययन्ति याः ॥ 30\.14॥ इति परिपूज्य महेशं कलशजलैः समभिषेचयेच्छिष्यम् । कनकांशुकरत्नाद्यैर्गुरुमपि परिपूज्य मनुमतः सिद्धम् ॥ 30\.15॥ प्रजपेल्लक्षायत्या द्रव्यैर्जुहुयाज्जपावसाने च । बिल्वपलाशौ खदिरो वटतिलसिद्धार्थदौग्धदुग्धानि ॥ 30\.16॥ दधिदूर्वेति दशैतान्याज्यसमेतानि होमवस्तूनि । एकैकशः सहस्रं दशभिर्हुत्वा प्रतप्र्य विप्रांश्च ॥ 30\.17॥ भवति नरः सिद्धमनुर्मन्त्रेण च सर्वकर्मकर्ता स्यात् । बिल्वैरयुतं हुत्वा महतीं लक्ष्मीमवाप्नुयाद्विप्रः ॥ 30\.18॥ तावद्भिद्विजवृक्षैर्द्विजः श्रियं पुष्कलामवाप्नोति । खदिरसमिदयुतहोमात्तेजोबलपुष्टिमाप्नुयादिष्टाम् ॥ 30\.19॥ न्यग्रोधायुतहोमाद्धनधान्यसमृद्धिमेति नचिरेण । अयुतं तिलैः प्रजुह्वन्नपमृत्योः पाप्मनो विमुक्तः स्यात् ॥ 30\.20॥ सिद्धार्थायुतहोमो वैरिणमपमृत्युमपि विनाशयति । पायसहुतेन परमां रमामथायुर्यशो लभेन्मत्र्यः ॥ 30\.21॥ दुग्धहुतात्कान्तिः स्यात्परकृत्या नश्यति श्रियं लभते । दधिदोमतोऽन्नवान्स्यात्संवननकरं च तं वदन्ति बुधाः ॥ 30\.22॥ दूर्वायुतेन जुहुयाद्रोगान्निर्वास्य सर्वमपमृत्युम् । र्गिवतधीरब्दानां विप्रवरः सर्वथा शतं जीवेत् ॥ 30\.23॥ निजजन्मदिने पयोन्धसा वा शतवीर्यत्रितयैः पयोघृताक्तैः । जुहुयाच्च शतं सविंशतिं यः स लभेदायुररोगतां चिराय ॥ 30\.24॥ काष्मर्यदारुसमिधां त्रिशतं सहस्रं र्सिपःपयोन्नसहितं त्रितयं जुहोतु । विप्रान्प्रतप्र्य च गुरून्परिपूज्य सम्य\- ग्दीर्घं विमुक्तगदमायुरवाप्तुकामः ॥ 30\.25॥ स्नात्वार्काभिमुखोऽम्भसि स्थित इमं मन्त्रं सहस्रं जपे\- दायुष्यं प्रतिपर्व दुग्धहविषा होमो महाश्रीप्रदः । लाजाभिर्निजवाञ्छिताय हवनात्कन्याशु सन्दीयते स्वाद्वक्तस्तनजद्रुमैश्च हवनात्सर्वान्वशे स्थापयेत् ॥ 30\.26॥ गायत्रिवर्णपरिपूर्णतनुस्तु भानु\- स्त्रिष्टुब्विशिष्टमहिमा महितः कृशानुः । आनुष्टुभाक्षरसमग्ररुचिः शशाज्रे दद्युः समुद्यतममी परिवाञ्छितं वः ॥ 30\.27॥ एभिस्त्रिभिर्मनुवरैस्तु शताक्षराख्यो मन्त्रोऽभिकाङ्क्षितफलाप्तिदकामधेनुः । प्रोक्तो हिताय जगतां मुनिभिः कृपाद्र्र\- चित्तैर्यथोक्तमथ सङ्ग्रहतो वदामि ॥ 30\.28॥ ऋष्याद्याः पूर्वोक्तास्त्रिदशाः स्युर्हृत्त्रयोदशभिरर्णैः । शिर एकादशभिश्च द्वाविंशद्भिस्तथा शिखाकवचम् ॥ 30\.29॥ नयनं पञ्चदशार्णैः ससप्तभिर्दशभिरस्त्रमङ्गविधिः । विन्यासं च मनूनां मन्त्रज्ञः पूर्ववत्क्रमात्कुर्यात् ॥ 30\.30॥ स्मर्तव्याखिललोकर्वित सततं यज्जङ्गमस्थावरं व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यत्सिद्धितः । यद्वा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ॥ 30\.31॥ लक्षायतो जपविधिः शताक्षरस्याथ होमविधिरुक्तः । अयुतावधिको द्रव्यं दौग्धान्नं र्सिपषा समायुक्तम् ॥ 30\.32॥ सौरे पीठे पूज्या पूर्वोक्ताङ्गैः समावृतिः प्रथमा । प्रह्लादिन्याद्याभिस्तिस्रः प्रोक्ताः क्रमात्समावृतयः ॥ 30\.33॥ पञ्चम्यावृतिरुक्ता त्रैष्टुभवज्जागतादिभिस्तदनु । स्याच्चरमादिभिरावृतिचतुष्कमुक्तं दशम्यथेन्द्राद्यैः ॥ 30\.34॥ इति शताक्षरमन्त्रसमर्चना निगदितेह दशवरणा बुधैः । प्रजपतामभिकाङ्क्षितसिद्धये निखिलसंसृतिमोक्षपदाप्तये ॥ 30\.35॥ दुग्धाक्तैर्जुहुयात्सहस्रममृताकाण्डैस्तु दीर्घायुषे दूर्वाणां त्रितयैस्तथा घृतपयःसिक्तैर्घृतेनैव वा । लक्ष्म्यै कोकनदैश्च शोणरुचिभिस्त्रिस्वादुयुक्तैस्तथा रक्तैरुत्पलकैस्तदह्नि विकचैर्बैल्वप्रसूनैरपि ॥ 30\.36॥ अनुदिनमघशान्त्यै संयतात्मा सहस्रं प्रतिजुहुतु तिलैर्वा मन्त्रविन्मासमेकम् । अपि दिनकरसङ्ख्यं भोएजयीत द्विजाती\- न्विविधरसविशिष्टैर्भक्तितो भोज्यजातैः ॥ 30\.37॥ शतं शतं प्रातरतन्द्रितोद्यतो जपेद् द्विजो मन्त्रमिमं शताक्षरम् । अरोगजुष्टं बहुलेन्दिरायुतं शतं स जीवेच्छरदां सुखेन सः ॥ 30\.38॥ सर्वान्कामानवाप्नोति मन्त्रमेनं जपेत्तु यः । सर्वं साधयते मन्त्री अस्त्रशस्त्रादिलक्षणम्.39॥ प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्री च । जप्त्वा शताक्षरी स्यादिहपरलोकप्रसिद्धये दिनशः ॥ 30\.40॥ मनुममुमघशान्त्यै पत्पदाद्यं प्रजप्या\- द्गदगणरहितायाप्यायुषेऽनुष्टुबाद्यम् । विमलमतिररातिध्वंसने त्रिष्टुबाद्यं दिनमनु दिनवक्त्रे वत्सरं संयतात्मा ॥ 30\.41॥ शताक्षरमनोरयं क्रम उदीरितः सङ्ग्रहा\- द्भजेदमुमतन्द्रिते दिनश एव मन्त्री रहः । अभीष्टफलसिद्धये सुयशसे च दीर्घायुषे\- .अप्यशेषजनरञ्जनाय चिरमिन्दिरावाप्तये ॥ 30\.42॥ संवादसूक्तविहितं विधानमथ साङ्गदेवतारूपम् । वक्ष्यामि साधकानामनुदिनमभिवाञ्छितप्रदानकरम् ॥ 30\.43॥ ऋषिरपि संवननोऽस्यानुष्टुप्च त्रिष्टुबुच्यते च्छन्दः । संवादाद्यः प्रोक्तः संज्ञानाद्यश्च देवता वह्निः ॥ 30\.44॥ ब्रह्माख्यो हृदयमनुः शिरश्च विष्णू रुद्रः स्यादिह तु शिखेश्वरश्च वर्म । नेत्रे द्वे भवति सदाशिवस्तथास्त्रं सर्वात्मेत्यथ कथितं षडङ्गमेवम् ॥ 30\.45॥ धवलनलिनराजच्चन्द्रमध्ये निषण्णं करविलसितपाशं साज्रुशं साभयं च । सवरदममलेन्दुक्षीरगौरं त्रिणेत्रं प्रणमत सुरवक्त्रं मुङ्क्षु संवादयन्त्रम् ॥ 30\.46॥ सहस्रकाणां दशभिश्चतुर्भिर\- प्यथो सहस्रैश्च चतुर्भिरन्वितम् । जपेन्मनुं सम्यगथाभिदीक्षितः पयोन्धसान्ते जुहुयाद्दशांशकम् ॥ 30\.47॥ यजेत्पुराङ्गैश्च तदर्चनाविधौ पुर्निद्वतीयावरणेऽग्निमूर्तिभिः । अनन्तरं च त्रिदिवेश्वरादिभिः क्रमेण वह्निं विधिनेति पूजयेत् ॥ 30\.48॥ संवादसूक्ते विधिनेत्यनेन संसाधिते कर्म करोतु मन्त्री । चतुःशतं चापि दशोत्तरेण चतुश्चतुष्कं प्रजपेद्धुनेद्वा ॥ 30\.49॥ पायसेन मधुरत्रयभाजा विप्रराजतरुजैः कुसुमैर्वा । र्सिपषा स्तनजवृक्षसमिद्भिर्वाञ्छितार्थविधये प्रजुहोतु ॥ 30\.50॥ जुहुयात्कलाचतुष्कैः प्रत्यृचमायोज्य कादिवर्गचतुष्कैः । तद्वच्च पयशलाद्यैर्वर्गैः संयोज्य पूर्ववन्मतिमान् ॥ 30\.51॥ तद्वदृचं प्रतियोज्य त्रिष्टुप्पादांश्च पूर्वसङ्ख्येन । जुहुयात्र्सिपःसिक्तं पायसमचिरेण कार्यसमवाप्त्यै ॥ 30\.52॥ प्रतिपादमथक्र्पादं प्रतियोज्य जुहोतु पूर्ववन्मतिमान् । तेनाभीष्टावाप्तिर्नचिरेण नरस्य हस्तगा भवति ॥ 30\.53॥ अक्षरपादात्त्रिष्टुब्युक्तैः सूक्तैस्तु पूर्वसङ्ख्येन । जुहुयात्समाजरूपं संवादयितुं प्रतर्पयेद्वाग्भिः ॥ 30\.54॥ उद्दिश्य यद्यदिह मन्त्रितमो जुहोति सूक्तैरमा निगदितैस्त्रिविधैश्च मन्त्रैः । व्यस्तैर्यथाविभवतो विधिवत्समस्तै\- स्तत्तस्य सिध्यति समग्रमयत्नमेव ॥ 30\.55॥ ऋग्वारुणी ध्रुवा स्वाद्या या सा त्रिष्टुब्निगद्यते । ऋषिर्वसिष्ठस्त्रिष्टुप्च च्छन्दो वारीशदेवता ॥ 30\.56॥ अष्टभिः सप्तभिः षड्भिः पुनस्तावद्भिरक्षरैः । षडङ्गानि विधेयानि तन्मन्त्रसमुदीरितैः ॥ 30\.57॥ अङ्गुल्यग्रससन्धिपायुशिवसंज्ञाधारनाभिष्वथो कुक्षौ पृष्ठहृदोरुरोजगलदोःसन्ध्यग्रवक्त्रेषु च । गण्डघ्राणविलोचनश्रवणयुग्भ्रूमध्यमध्येषु के सर्वाङ्गेषु तथा न्यसेद्विशदधीर्वर्णैः समर्थैः क्रमात् ॥ 30\.58॥ अच्छांशुकाभरणमाल्यविलेपनाढ्यः पाशाज्रुशाभयवरोद्यतदोः सरोजः । स्वच्छारविन्दवसतिः सुसितः प्रसन्नो भूयाद्विभूतिविधये वरुणश्चिरं वः ॥ 30\.59॥ अङ्गैरष्टभिरहिपैर्दिशाधिपैः समभिपूज्य वारीशम् । कलशैः पुनरभिषिञ्चेत्परमगुरुर्मन्त्रजापिनं शिष्यम् ॥ 30\.60॥ वसुभिः प्रसाद्य देशिकमथ शिष्यो मनुमिमं जपेल्लक्षम् । जुहुयाच्च दुग्धपक्वैरन्नैरयुतं घृताप्लुतैर्मतिमान् ॥ 30\.61॥ ऋगियमृणमोचनी स्याज्जपैर्हुतैस्तर्पणैश्च मन्त्रविदः । सम्प्राप्तदुर्गतेरपि सद्यो हृद्यां च संवहेल्लक्ष्मीम् ॥ 30\.62॥ इक्षोः सितैश्च शकलैर्घृतसंसिक्तैश्चतुर्दिनं जुहुयात् । सकलोपद्रवशान्त्यै तथर्णमुक्त्यै च सम्पदे सुचिरम् ॥ 30\.63॥ वैतससमिदयुतहुताद्वृष्टिमकालेऽपि वितनुते वरुणः । गव्यक्षीरसमेतात्त्रिदिनकृताद्दिनमुखेषु मुदितमनाः ॥ 30\.64॥ शतभिषजि समुदितेऽर्के चतुःशतं पायसं हुनेत्सघृतम् । ऋणमोचनाय लक्ष्म्यै जनसंवननाय शुक्रवारे वा ॥ 30\.65॥ पाशाबद्धं वैरिणमज्रुशसम्प्रोतमम्बुधेः पारे । ध्यायन्परे क्षिपन्तं वरुणं जुहुयाच्च वा तथा प्रजपेत् ॥ 30\.66॥ पाशनिबद्धं वैरिणमसिना च्छित्वाशु नाशयन्तममुम् । ध्यायन्वेतससमिधा गोमूत्रयुजा हुनेत्तदपहत्यै ॥ 30\.67॥ दौग्धान्नैर्भृगुवारे घृतसंसिक्तैः कृतश्च हवनविधिः । ऋणमोक्षदश्च विविधोपद्रवशमकृद्रमाकरः प्रोक्तः ॥ 30\.68॥ पश्चिमसन्ध्यासमये पश्चिमवदनोऽनलं समाराध्य । ऋचमेनामभिजप्याच्चतुःशतं सकलदुःखनाशाय ॥ 30\.69॥ शालीघृतसंसिक्ताः सरिदन्तरतो जुहोतु परसेनाम् । संस्तम्भयितुं त्रिदिनं सुमना मन्त्री चतुःशतावृत्त्या ॥ 30\.70॥ प्रत्यङ्मुखोऽथ मन्त्री प्रतर्पयेद्वा जलैः सुशुद्धतरैः । यः सोऽप्युपद्रवाणां रुन्धेरन्निवहं श्रियं समृच्छति च ॥ 30\.71॥ बहुना किमनेन मन्त्रिमुख्यो मनुनाशु प्रतिसाधयेदभीष्टम् । हवनक्रिययाथ तर्पणैर्वा सजपैः पाशभृतो महामहिम्नः ॥ 30\.72॥ अथ लवणमनुं वदामि साङ्गं सजपं सप्रतिपत्तिकं सहोमम् । विधिवद्विहितेन येन सर्वां जगतीमात्मवशे करोति मन्त्री ॥ 30\.73॥ लवणाम्भसि चेत्याद्या द्वितीया लवणे इति । देहेति च तृतीया स्यात्सदग्ध्वेति चतुथ्र्यपि ॥ 30\.74॥ ऋक्पञ्चमी तु या ते स्याद्यथा प्रोक्तमथर्वणि । ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम् ॥ 30\.75॥ चिट्यक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते । पञ्चभिश्च त्रिभिरपि पञ्चभिः पञ्च चाक्षरैः ॥ 30\.76॥ सपञ्चभिर्युगार्णेण जातियुक्तैः समाहितः । अङ्गिराः स्यादृषिश्छन्दोऽनुष्टुबत्रैव देवता । अग्निरात्री तथा दुर्गा भद्रकाली समीरिता ॥ 30\.77॥ अरुणोऽरुणपज्र्जसन्निहितः स्रुवशक्तिवराभययुक्तकरः । अमितार्चिरजात्तगतिर्विलसन्नयनत्रितयोऽवतु वो दहनः ॥ 30\.78॥ नीलवरांशुककेशकलापा नीलतनुर्निबिडस्तनभारा । साज्रुशपाशसशूलकपाला यामवती भवतोऽवतु नित्यम् ॥ 30\.79॥ करकमलविराजच्चक्रशङ्खातिशूला परिलसितकिरीटा पातितानेकदैत्या । त्रिणयनलसिताङ्गी तिग्मरश्मिप्रकाशा पवनसखनिभाङ्गी पातु कात्यायनी वः ॥ 30\.80॥ सुरौद्रसितदंष्ट्रिका त्रिणयनोध्र्वकेशोल्बणा कपालपरशूल्लसड्डमरुका त्रिशूलाकुला । घनाघननिभा रणद्रुचिरकिज्र्णिईमालिका भवद्विभवसिद्धये भवतु भद्रकाली चिरम् ॥ 30\.81॥ खेटासिमुसलतोमरकपालशक्तीः सपाशसृणि दधती । दंष्ट्रोग्रा सिंहस्था रात्रिकालिका ध्येया ॥ 30\.82॥ अयुतं नियतो मत्रमृक्पञ्चकसमन्वितम् । प्रजपेत्त्रिसहस्रं वा सम्यगेनं समाहितः ॥ 30\.83॥ दशांशेन हुनेत्सिद्ध्यै हविषा घृतसंयुजा । एवं कृते प्रयोगार्हो मन्त्री भूयान्न चान्यथा ॥ 30\.84॥ वह्निरात्री वरे स्यातां वश्याकर्षणकर्मणोः । दुर्गाकाल्यौ तथा देव्यौ शस्ते मारणकर्मणि ॥ 30\.85॥ आरभ्य कर्मकृन्मन्त्री तृतीयां कृष्णपक्षजाम् । सन्दीक्षितो भवेत्पूते मन्दिरे मन्त्रजापवान् ॥ 30\.86॥ निखन्यात्तत्र कुण्डं च दोर्मात्रं त्र्यश्रमेखलम् । चतुष्कं सुन्दराकारं पुत्तलीनां च कारयेत् ॥ 30\.87॥ एतां साध्यक्र्षवृक्षेण शालिपिष्टेन चापराम् । चक्रीकरमृदा चान्यां मधूच्छिष्टेन चेतराम् ॥ 30\.88॥ तासु हृद्देशलिखितसाध्याख्यासु समाहितः । सम्यक्संस्थापयेत्प्राणान्साध्यादानीय साधकः ॥ 30\.89॥ उक्तानां दारवीं कुण्डे खनेन्मन्त्राभिमन्त्रिताम् । विष्टरां विष्टरस्याधः पादस्थाने च मृन्मयीम् ॥ 30\.90॥ लम्बयेदम्बरे सिद्धमयीमूध्र्वमधोमुखीम् । पुनः कृष्णाष्टमीरात्रौ पूर्वयामे गते सति ॥ 30\.91॥ रक्तमाल्याम्बरो मन्त्री कृतरक्तानुलेपनः । सम्यक्कृतलिपिन्यासप्राणायामादिकः शुचिः ॥ 30\.92॥ कुडुवं पोतलवणं सुश्लक्ष्णं परिचूर्णितम् । दधिक्षौद्रघृतक्षीरैः प्रोक्षयित्वा सुशोधितम् ॥ 30\.93॥ आलोड्य गुडमध्वाज्यैर्विस्पष्टावयवामथ । तेन पुत्तलिकां मन्त्री चार्वङ्गीं कारयेत्सुधीः ॥ 30\.94॥ तस्यां च स्थापयेत्प्राणान्गुर्वादेशविधानतः । अष्टोध्र्वशतसङ्ख्यं वा तथाष्टोध्र्वसहस्रकम् ॥ 30\.95॥ ऋक्पञ्चकं पञ्चविंशत्सङ्ख्यं प्रतिकृतिं स्पृशन् । जपित्वाङ्गीनि विन्यस्येत्स्वाङ्गप्रतिकृतावपि ॥ 30\.96॥ सतारैश्चिटिमन्त्रार्णैश्चतुर्विंशतिसङ्ख्यकैः । शिरोललाटदृक्कर्णनासास्यचिबुकेष्वपि ॥ 30\.97॥ सकण्ठहृदयोरोजकुक्षिनाभिकटीषु च । मेढ्रपायूरुजान्वाख्यजङ्घाङ्घ्रिषु च विन्यसेत् ॥ 30\.98॥ अधो गुह्यादभेदः स्यादूध्र्वं भेदेऽन्विते सति । आत्मन्येवं प्रविन्यस्य पुनः प्रतिकृतौ न्यसेत् ॥ 30\.99॥ अङ्गुष्ठसन्धिप्रदजङ्घाजानूरुपायुषु । सलिङ्गनाभिजठरहृदयेषु स्तनद्वये ॥ 30\.100॥ कन्धराचिबुकास्येषु घ्राणदृक्कर्णयुग्मके । ललाटशिरसोन्र्यस्येत्प्रतिमायां च संहरेत् ॥ 30\.101॥ उपलिप्याथ कुण्डं तद्बहिर्गोमयवारिणा । साध्यसम्मुख आसीन आदध्याद्धव्यवाहनम् ॥ 30\.102॥ प्रज्वाल्य साध्योडुतरुकाष्टैरभ्यच्र्य दीप्तिमान् । राजीकुशीतपुष्पाद्भिश्चषके रजतादिके ॥ 30\.103॥ देवतां प्रतिपाद्याघ्र्यं दत्त्वा कार्यार्थसिद्धये । उपतिष्ठेद्धुतस्यादावन्ते मन्त्रैरितीरितैः.104॥ त्वमाननममित्रघ्न निशायां हव्यवाहन । हविषा मन्त्रदत्तेन तृप्तो भव मया सह ॥ 30\.105॥ जातवेदो महादेव तप्तजाम्बूनदप्रभ । स्वाहपते विश्वमक्ष लवणं दह शत्रुहन् ॥ 30\.106॥ ईशे ईश्वरि शर्वाणि ग्रस्तं मुक्तं त्वया जगत् । महादेवि नमस्तुभ्यं वरदे कामदा भव ॥ 30\.107॥ तमोमयि महादेवि महादेवस्य सुव्रते । स्त्रिया मे पुरुषं गत्वा वशमानय देहि मे ॥ 30\.108॥ दुर्गे दुर्गादिरहिते दुर्गसंशोधनार्गले । चक्रशङ्खधरे देवि दुष्टशत्रुभयङ्करि ॥ 30\.109॥ नमस्ते दह शत्रुं मे वशमानय चण्डिके । शाकम्भरि महादेवि शरणं मे भवानघे ॥ 30\.110॥ भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि । सपत्नान्मे दह दह पच शोषय तापय ॥ 30\.111॥ शूलादिशक्तिवङ्काआद्यैरुत्कृत्योत्कृत्य मारय । महादेवि महाकालि रक्षात्मानं कुमारिके ॥ 30\.112॥ पुनः प्रतिकृतेरङ्गसप्तकं निशितायसा । दक्षपादादिकं छित्वा पञ्चर्चं प्रजपेन्मनुम् ॥ 30\.113॥ साध्यं संस्मृत्य शितधीर्जुहुयात्सप्तसङ्ख्यया । दक्षिणं चरणं पूर्वं ततो दक्षार्धकं पुनः ॥ 30\.114॥ दक्षहस्तं तृतीयं स्याद्गलादूध्र्वं चतुर्थकम् । पञ्चमं वामहस्तं स्यात्षष्ठं वामार्धमेव च ॥ 30\.115॥ सप्तमं वामपादं स्यादन्यापि स्याद्धुतक्रिया । सप्त सप्त विभागो वा क्रमादङ्गेषु सप्तसु ॥ 30\.116| एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिर्हुनेत् । होमोऽन्यथा वा पूर्वं तु दक्षिणश्चरणो भवेत् ॥ 30\.117॥ द्वितीयो दक्षिणकरस्तृतीयः शिर उच्यते । वामबाहुश्चतुर्थस्तु मध्यादूध्र्वं तु पञ्चकम् ॥ 30\.118॥ अधोभागस्तु षष्ठः स्याद्वामभागस्तु सप्तकः । हुत्वैवं पूर्वसम्प्रोक्तैरुपस्थापकमन्त्रकैः ॥ 30\.119॥ अर्चयित्वा दण्डदीर्घं प्रणमेद्धव्यवाहनम् । सकर्षस्वर्णयुक्ताङ्गां शोणां दद्यात्सतर्णकाम् ॥ 30\.120॥ दक्षिणां सप्तकर्षां तु दद्यान्मारणकर्मणि । अंशुकं रुचकं धान्यं दत्त्वा सम्प्रीणयेद्गुरुम् ॥ 30\.121॥ एवं कृतेन मन्त्रीष्टं लभते होमकर्मणा । अथ वा मारणाकाङ्क्षी साध्यवामाङ्घ्रिपांसुभिः ॥ 30\.122॥ सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः । हिङ्गुत्रिकटुकोपेतैर्महिषीमूत्रपेषितैः ॥ 30\.123॥ वराहपारावतयोः पुरीषेण समन्वितैः । एतैश्च सम्मिश्रयतु लोणं पूर्वोक्तसङ्ख्यकम् ॥ 30\.124॥ पूर्ववत्पुत्तलीं तेन लोणचूर्णेन कारयेत् । प्राणान्प्रतिष्ठापयेच्च तत्र पूर्वोक्तसङ्ख्यकम् ॥ 30\.125॥ पूर्वोक्ताभिः पुत्तलीभिः कुण्डे दक्षिणदिङ्मुखे । दुर्गां वा भद्रकालीं वा प्रतिपद्य यथेरिताम् ॥ 30\.126॥ उपस्थिते त्वर्धरात्रे सव्यपाणिस्थशस्त्रकः । वामपादं समारभ्य जुहुयात्पूर्वसङ्ख्यया ॥ 30\.127॥ समापयेद्दक्षपादं विकारेणायसो वशी । त्रिसप्ताहप्रयोगेण मारयेद्रिपुमात्मनः ॥ 30\.128॥ तस्यां रात्र्यामुपोष्याथ परेऽहनि च साधकः । प्राणायामादिभिरपि गायत्रीजपहोमकैः ॥ 30\.129॥ विमुक्तपापो भूत्वा तु स पुर्निवहरेत्सुखम् । यां कल्पयन्त्यपामार्गराजीघृतहवींषि च ॥ 30\.130॥ पृथगष्टोत्तरशतावृत्त्या हुत्वा बलिं हरेत् । यो मे पुरस्तादित्यादिदशमन्त्रैर्बलिं हरेत् ॥ 30\.131॥ इति लवणमनोर्विधानमेवं प्रणिगदितं विधिवत्प्रयोगभिन्नम् । विधिममुमथ साधु सम्प्रयुञ्ज्या\- द्व्रजति फलं निजवाञ्छितं चिराय ॥ 30\.132॥ अथ वा लवणैः परागभूतै\- र्मधुराक्तैः पुनरष्टमीनिशाद्यम् । जुहुयात्तु चतुर्दशीनिशान्तं कुडुबोन्मानितमेभिरेव मन्त्रैः ॥ 30\.133॥ नारीनरान्वा नगरं नृपान्वा ग्रामं जनान्वा मनसोऽनुकूलान् । वशीकरोत्येव हुतक्रियेयं चिराय नैवात्र विचारणीयम् ॥ 30\.134॥ वस्तुनोक्तेन क्रियतां साङ्गोपाङ्गेन पुत्तली । तस्यां तु साध्यलिङ्गायां प्राणाद्यर्पणमाचरेत् ॥ 30\.135॥ निक्षिप्य हृदये किञ्चित्कीटान्तां संस्पृशन्पुनः । प्राणार्पणेन यत्कार्यं क्षिप्रं कुयाद्विचक्षणः ॥ 30\.136॥ अथास्य हृदये स्मृत्वा वर्तुलं वायुमण्डलम् । कृष्णषड्बिन्दुगं वायुं वायुगर्भं विचिन्तयेत् ॥ 30\.137॥ तत्र भूतास्तु तन्मात्राशब्दाद्यं श्रवणादिकम् । धातून्मनश्च बुद्धिं च सङ्क्षिपेदप्यहङ्क्रियाम् ॥ 30\.138॥ तत्सर्वं तेन चण्डेन समीरेण समीरितम् । अवामनासारन्धेरण स्वसमीपमुपानयेत् ॥ 30\.139॥ प्रवेशयेच्च पुत्तल्यां पुनस्तेनैव वत्र्मना । प्राणप्रतिष्ठामन्त्रेण लब्धप्राणादिकां तथा ॥ 30\.140॥ याद्यष्टकान्भ्रमरवद्धृदयाम्बुजस्थां तत्केसरार्प्तिपरागपरिष्कृताङ्गान् । सञ्चिन्त्य साध्यहृदयेऽपि तथैव भूयः साध्याम्बुजस्थानलिपिस्वकीयैः ॥ 30\.141॥ हृत्पद्ममध्यस्थिततन्तुजालैरेकैकमेकोत्पतितैः क्रमेण । निश्वासमात्रेण सुखं प्रविष्टास्तत्प्राणमार्गेण हरेद्विरेफान् ॥ 30\.142॥ वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतनाथाश्रितेषु । किञ्जल्केषु प्राणभूतद्विरेफांस्तत्सम्बन्धांस्तन्तुभिर्बिन्दुभूतैः ॥ 30\.143॥ अवामनासामार्गेणैवाकृष्याकृष्य पुत्तलीम् । प्रवेशयेत्सुधीः प्राणान्प्राणाद्यर्पणयोगतः ॥ 30\.144॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे त्रिंशः पटलः ॥ \chapter{|| ekatriMshaH paTalaH ||} प्राणप्रतिष्ठानमनोर्विधानं प्रवक्ष्यते सम्प्रति सर्वसिद्ध्यै । यस्मादृतेऽमी कथिताः प्रयोगाः व्यर्था भवेयुर्गतजीवकल्पाः ॥ 31\.1॥ प्रोक्त्वा पूर्वममुष्यशब्दमथ च प्राणा इह प्राणका\- स्तद्वज्जीव इह स्थितेति च तथा सर्वेन्द्रियाणीति च । भूयो वाङ्मनसावुदीर्य तदनु प्राणा इहायान्त्विति स्वाहान्तं प्रजपेन्मनुं निशितधीः प्राणान्प्रतिष्ठापयेत् ॥ 31\.2॥ सृष्टिः सा जगतामनादिनिधना विश्वस्य चेष्टाकरी प्राणाख्या प्रकृतिः क्रियामयवपुर्देवी परा देवता । प्रत्येकं कादिवर्गैः प्रतिगतलिपिवैरीबन्दुयुक्तैर्धराद्यैः शब्दाद्यैः श्रोत्रमुख्यैर्वदनकरमुखैस्तत्क्रियाभिः क्रमेण । बुद्ध्याद्यैश्चात्मनेऽन्तैरुपरि च विलसज्जातिभिः षड्भिरेवं कुर्यादङ्गानि सम्यग्वरविशदमतिर्विश्वरूपत्वसिद्ध्यै ॥ 31\.3॥ नाभेर्देशादापदं पाशबीजं हृद्देशादानाभिदेशं च शक्तिम् । आहृद्देशं मस्तकादज्रुशाख्यं न्यस्त्वा यादीन्धातुभिन्र्यस्य सप्त ॥ 31\.4॥ प्राणे जीवे चैव हंसश्च यार्णन्यस्येन्मूलं व्यापकं मस्तकादिम् । एवं न्यस्य प्राणशक्तिस्वरूपं विद्यां ध्यायेदात्मरूपां च देवीम् ॥ 31\.5॥ रक्ताम्बोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यज्रुशं पञ्चबाणान् । बिभ्राणा स्रक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः स्वरूपा ॥ 31\.6॥ ध्यात्वा देवीं प्रजपेदेवं लक्षं मनुं समाहितधीः । आज्येनान्ते जुहुयाच्चरणा वा तद्दशांशतो मन्त्री ॥ 31\.7॥ शाक्ते पीठे देवीं षट्कोणस्थैः प्रजेशहरिरुद्रैः । वाणीलक्ष्मीगिरिजासहितैरङ्गैश्च मातृलोकेशैः ॥ 31\.8॥ प्रयजेच्चतुर्भिरेवं परिवारैर्नित्यमेव निशितमनाः । एवं संसिद्धमनुर्वश्याद्यान्यारभेत कर्माणि ॥ 31\.9॥ पाशाज्रुशान्तरितशक्तिमनोः परस्ता\- दुच्चार्य यादिवसुवर्णगणं सहंसम् । पश्चादमुष्यपदमुच्चरतु प्रयोग\- मन्त्रोऽयमित्थमुदितो ग्रहसङ्ख्यया वा ॥ 31\.10॥ मृता वैवस्वता चैव जीवहा प्राणहा तथा । आकृष्या ग्रथना चैव उन्मादा विष्फुलिङ्गिनी । क्षेत्रज्ञा प्रतिहारी च प्राणमूत्र्यः सयादिकाः ॥ 31\.11॥ बद्ध्वा साध्या पाशबीजेन शक्त्या गृह्णनाकृष्याज्रुशेनाथ यादीन् । दूतीश्चोक्त्वा साध्यनाम्नाथ धातू\- नेवं मन्त्रो यावदात्मा सवीर्यः ॥ 31\.12॥ सुप्ताशेषजने निशीथसमये साध्ये स्वपित्यादरा\- दारुह्य स्ववशं विधाय हृदये साध्याकृतेः कीलकम् । बद्ध्वा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर\- स्याघातात्क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत्साधकः ॥ 31\.13॥ वायव्याग्नेयैन्द्रवारीण्महेशक्रव्यात्सोमप्रेतराण्मध्यकेषु । स्थानेष्वेतेष्वष्ट यादीन्सहंसान्भृङ्गान्ध्यायेद्वीजबिन्दुप्रबद्धान् ॥ 31\.14॥ स्वीये चैवं संस्मरेद्धृत्सरोजे भृङ्गीरूपान्निर्गतान्श्वासमार्गैः । साध्याब्जस्थांश्चञ्चरीकान्गृहीत्वा स्वीयं स्थानं पूर्ववत्सम्प्रविष्टान् ॥ 31\.15॥ बीजानि रक्तानि तु वश्यकर्मण्यम्भोधराभान्यभिचारकाले । धूम्राणि विद्वेषविधौ समोहे पीतानि संस्तम्भविधौ स्मरेच्च ॥ 31\.16॥ अथ वा साध्यप्राणान्मण्डूकाकारधारिणो ध्यायेत् । स्वीयान्भुजगाकारानमिचारादौ नृशंसकर्मविधौ ॥ 31\.17॥ प्राणप्रतिष्ठाकर्मैवं विधायैकादशापरम् । पुत्तल्यादौ खचित्ते वा तांस्तु संस्तम्भयेद्भुवा ॥ 31\.18॥ आकृष्टानां साध्यदेहादसूनां पुत्तल्यादावप्ययं स्यात्प्रकारः । किं तु स्वीये हृत्सरोजे प्रवेशो वश्याकृष्ट्योरेव नात्राभिचारे ॥ 31\.19॥ पाशाद्यत्रिकयुक्तमूलहृदयभ्रूमध्यसूत्रायिता साग्निः साध्यललाटरन्ध्रवगतोऽप्यामूलमाजग्मुषि । योन्यां त्वात्महृदब्जमेवमनिशं भ्राम्यत्यसौ चिन्त्य तं शक्तिर्जन्मशतान्यपीह वशयेत्साध्यं समाकर्षयेत् ॥ 31\.20॥ प्राणप्रतिष्ठाविधिरेवमुक्तः साङ्गः सयोगो विनियोगयुक्तः । अस्मिन्प्रवीणो गिरिकाननादीन्प्रचालयेत्प्राणवतो विधाय ॥ 31\.21॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे एकत्रिंशः पटलः ॥ \chapter{|| dvAtriMshaH paTalaH ||} अथ यन्त्रविरचनाभिर्मन्त्रविशेषान्बहुप्रकारयुतान् । कथयिष्ये मन्त्रविदामैहिकपारत्रिकाप्तये सुधियाम् ॥ 32\.1॥ त्रिगुणितसंज्ञे मायालङ्कृतकोणे तयाभिवीते च । या या विशेषकॢप्तिस्तां तामपि सङ्ग्रहेण समभिदधे ॥ 32\.2॥ कोणोल्लसितसुधाक्षरगलदमृतस्फरितवह्निपरिवीतान् । बिन्दोर्मध्यगबीजस्थितान्सुधाधारया परिस्रुतया ॥ 32\.3॥ पूर्णसुषम्नारन्ध्रां साध्यतनुं संस्मरञ्शिरसि बध्यात् । तेनारोगी पुरुषः प्रज्ञावान्दीर्घमायुराप्नोति ॥ 32\.4॥ शीतांशुमण्डलस्थं कूर्मचतुर्थात्तकोणलसितमिदम् । शीतप्रलिप्तजप्तं कधृतं च शिरोरुजाज्वरार्तिहरम् ॥ 32\.5॥ तद्यन्त्रयुगं विलिखेदभिविलिखितसाध्यसाधकाख्ययुतम् । साध्यमधस्तात्कृत्वा बद्ध्वात्र स्वपतु साधको नित्यम् ॥ 32\.6॥ विधिनानेन तु सम्यक्साध्योऽस्य वशे भवेदयत्नेन । तत्तु खनित्वागारे तत्रान्नं सिद्धमत्तु वश्यकरम् ॥ 32\.7॥ साध्याख्यां शक्तिवह्नौ नरहरिमपि रन्ध्रत्रये च त्रिशक्तौ कर्मालिख्याथ लोष्टे सततगमपि संस्थाप्य जप्त्वा स्वशक्त्या । आगारे स्थापयित्वा नरमुदकनिधेश्चित्रपत्रे लिखित्वा दीपाग्नौ तापयित्वा स्त्रियममलधियः सम्यगाकर्षयेयुः ॥ 32\.8॥ त्रिगुणितविहिता विधयः षड्गुणिते च प्रयोजनीयाः स्युः । रक्षाकर्मणि विहितं तत्प्रायः प्रचुरमन्त्रयुक्ततया ॥ 32\.9॥ पाशाष्टाक्षरवीतशक्ति दहनप्रोल्लासिसाध्याह्वयं शक्तिश्रीस्मरसंवृतं कुयुगरन्ध्राबद्धचिन्तामणि । इत्थं षड्गुणितं विलिख्य जपितं मन्त्री दधानोऽसकृ\- द्राज्ञां वामदृशां प्रियो भवति सङ्ग्रामे पुरे वा चिरम् ॥ 32\.10॥ चिन्तारत्नाश्रिताश्रित्रियुगमथ नृसिंहावृतान्तःस्थबीजं प्रादुःसाध्याभिधानं बहिरपि लिपिभिः प्रानुलोमानुवीतम् । क्ष्माबिम्बद्वन्द्वरन्ध्रप्रचलितचतुरर्णं ग्रहोन्मादभूत\- व्याधिघ्नं यन्त्रमस्मिन्कृतकलशविधिर्गर्भरक्षाधिकारी ॥ 32\.11॥ द्वादशगुणिते शूले नृसिंहबीजं नरेन्द्रपुरवीतम् । पीतालिप्तं पुरलघुधूपितमन्तःप्रबद्धकर्मयुतम् ॥ 32\.12॥ चतसृषु दिक्षु निखन्यात्सीमायां द्वारतोरणाधो वा । देशाभिगुप्तिरेषा गुप्ततमा सूरिभिः पुरा प्रोक्ता ॥ 32\.13॥ अलदलनिशाकुशीतैर्मसृणे पट्टे विलिख्य यन्त्रमिदम् । घेरस्थापनकर्म प्रतिजप्तं प्राङ्गणे खनेन्मन्त्री ॥ 32\.14॥ तत्र विशन्ति न चोरा ग्रहकृत्या स्यान्निकेतरक्षा च । अश्माभिपातवारणमभिवृद्धिं सम्पदां करोत्यचिरात् ॥ 32\.15॥ तद्वद्घटर्गलाख्यं यन्त्रं नीले विलिख्य पट्टवरे । मेचकसाध्यप्रतिकृतिहृदये गुलिकां विधाय निक्षिप्य ॥ 32\.16॥ त्रिमधुरपूर्णे पात्रे विन्यस्याभ्यच्र्य गन्धपुष्पाद्यैः । बलिमपि विकिरेद्रात्रिषु सप्ताहादानयेद्वधूमिष्टाम् ॥ 32\.17॥ तामेवाथ प्रतिकृतिमग्नौ किञ्चित्प्रतापयेत्प्रजपन् । शक्तिं पाशाज्रुशमनुसाध्याह्वयर्दिभतां समाहितधीः ॥ 32\.18॥ विधिनामुना त्रिरात्राद्गर्वितधियमपि सुराङ्गनां मन्त्री । आकर्षेन्निजवाञ्छाप्रदायिनीं मदनबाणविह्वलिताम् ॥ 32\.19॥ यन्त्रं तदेवलाक्षाताम्रावीतं निधाय कलशजले । जप्त्वा भानुसहस्रकमभिषिञ्चेद्रजतकाञ्चनाभ्यां च ॥ 32\.20॥ तद्वद्विधाय कलशे तद्यन्त्रं धारयेत्पुर्निनत्यम् । वाञ्छितसिद्धिं लभते भक्त्या प्रणमन्ति देवता अपि तम् ॥ 32\.21॥ यन्त्रं तदेव विधिवद्भित्तावालिख्य पूजयेद्दिनशः । चोरारिभूतनागा अपि तं देशं न वीक्षितुं शक्ताः ॥ 32\.22॥ आलिख्य वीरपट्टे यन्त्रमिदं मस्तकार्पितं कृत्वा । युध्यन्प्रत्र्यिथनमपि हत्वा यात्यव्रणाज्र्तिओ योद्धा ॥ 32\.23॥ मदजलविलिखितमेतद्यन्त्रं जप्तं च मस्तके न्यस्तम् । करिणीमपि मदयेद्द्राक्चण्डतरे का कथा करेणुवरे ॥ 32\.24॥ बहुनेति भाषितेन किमेभ्यो मुख्यं न किमपि यन्त्रेभ्यः । तस्मादमूनि सद्भिर्धार्याणि च विश्ववश्यमिच्छद्भिः ॥ 32\.25॥ गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनायुक्तैः । विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥ 32\.26॥ राज्या पटुसंयुतया सपाशशक्त्यज्रुशेन मन्त्रेण । स्वाद्वक्तयाभिजुह्वन्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ 32\.27॥ हृल्लेखाग्निस्थसाध्याह्वयमपि बहिराक्रोंवृतं वह्निगेह\- द्वन्द्वाश्रिस्वस्तिकाढ्यं प्रतिलिखतु दले यन्त्रजं नागवल्ल्याः । जप्त्वा शक्तिं तु पाशाज्रुशलिपिसहितां तापयेद्दीपवह्नौ नक्तं भक्त्यानताङ्गी स्मरशरविवशा प्रेमलोलाभियाति ॥ 32\.28॥ शक्तिस्थं निजनाभिवह्निभवनद्वन्द्वोदरे मान्मथं बीजं साध्यविदर्भया परिवृतं शक्त्या बहिः पार्थिवम् । तत्कोणे स्मरमन्यपुष्टनयनप्रोत्थैः पुनः र्किणकै\- स्ताम्बूलैर्लिखिताभिजप्तमदयेद्योषिन्मनोमोहनम् ॥ 32\.29॥ शक्त्यन्तः स्थितसाध्यनाम परितो बीजैश्चतुर्भिः समा\- बद्धं शक्तिमनोभवाज्रुशलिपिप्रोम्भिः समावेष्टितम् । शाल्युत्थे प्रतिलिख्य पिष्टविकृतौ प्राणान्प्रतिष्ठाप्य च त्रिस्वादौ परिभज्र्य तत्समदतः साध्यो वशे तिष्ठति ॥ 32\.30॥ डान्तं शिखीलवयुतं दहनांशसाध्यं मायांशसाधकमथाभिवृतं कलाभिः । मध्योल्लसद्विमुखशूलमिदं तु भुर्तु\- र्यन्त्राह्वयं नरनताङ्गिवशङ्करं स्यात् ॥ 32\.31॥ मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तया साध्यस्याङ्घ्रिरजोयुजा मृदुमृदा कॢप्तस्य शक्तिं हृदि । रूपस्याभिविलिख्य तद्विवरके साध्यं तदीरान्प्रति\- ष्ठाप्याजल्प्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत् ॥ 32\.32॥ वामाक्ष्याः प्रतिलिख्य नाम निशया वामोरुदेशे निशा\- मध्ये वामकरेण संशितमतिः सञ्छादयंस्तन्मनाः । पूर्वं रुद्रपदं ततश्च दयितेयोगीश्वरीबिन्दुम\- न्मन्त्रं जप्यति चेदनङ्गविवशां सद्यः प्रियामानयेत् ॥ 32\.33॥ मायाहृदोरथान्ते ब्रह्मश्रीराजितेऽक्षरान्प्रोक्त्वा । राजयुतपूजितेऽर्णान्स जये विजये च गौरि गान्धारि ॥ 32\.34॥ त्रिभुवनवशङ्करीति च सर्वलोकान्तिके वशङ्करि च । सर्वस्त्रीपुरुषवशङ्करि सुदुघे वाक्षरान्प्रवीप्स्य ततः ॥ 32\.35॥ मायाद्विठाआन्तिको मनुरेकाधिकषष्टिवर्णकः प्रोक्तः । ऋषिरस्याजोऽतिनिचृच्छन्दो गौरी च देवता प्रोक्ता ॥ 32\.36॥ सचतुर्दशभिर्दशभिस्तथाष्टभिश्चाष्टभिस्तथा दशभिः । एकादशभिर्मन्त्राक्षरैः क्रमादुच्यते षडङ्गविधिः ॥ 32\.37॥ असकलशशिराजन्मौलिराबद्धपाशा\- ज्रुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी । अमरनिकरवन्द्या त्रीक्षणा शोणलेपां\- शुककुसुमयुता स्यात्सम्पदे पार्वती वः ॥ 32\.38॥ अयुतं प्रजपेज्जुहुयाद्घृताप्लुतैः पायसैर्दशांशेन । आराधयेत्तदङ्गैर्मातृभिराशाधिपैश्च निशितमनाः ॥ 32\.39॥ तिलतण्डुलकैर्लोणैस्त्रिमधुरसिक्तैः फलैश्च मधुरतरैः । साज्यैररुणकुवलयैस्त्रिदिनं हवनक्रिया सुवश्यकरी ॥ 32\.40॥ नित्यं चादित्यगतां देवीं प्रतिपद्य तन्मुखो जप्यात् । अष्टोत्तरशतमह्नामादौ भुवनं वशीकरोत्यचिरात् ॥ 32\.41॥ वर्णादर्वाङ्मन्त्री प्रयोजयेत्साध्यनामकर्मयुतम् । प्रजपेद्वा हवनविधौ वाच्छितसिद्धिप्रदस्तथा मन्त्रः ॥ 32\.42॥ सतारराजमुख्यन्ते राजाधिमुखिवर्णकान् । सम्भाष्य वश्यमुखि च स्वां श्रीमारार्णकान्वदेत् ॥ 32\.43॥ वीप्स्य देविमहादेविपदं देवादिदेवि च । प्रोक्त्वा सर्वजनस्येति मुखं मम वशं वदेत् ॥ 32\.44॥ कुरु कुर्विति ठद्वन्द्वान्तिकं मन्त्रं समुद्धरेत् । सप्ताधिकैः सदशभिस्तथा त्रिंशद्भिरक्षरैः ॥ 32\.45॥ दशभिः सप्तभिश्चैव चतुर्भिः करणाक्षरैः । पञ्चभिः सप्तदशभिर्वर्णैरङ्गक्रिया मता ॥ 32\.46॥ ब्रह्माश्रीमन्त्रसम्प्रोक्ता प्रतिपत्तिरमुष्य च । मन्त्रस्य जपकॢप्तिस्तु तथा होमविधिर्मतः ॥ 32\.47॥ मन्त्री सर्वजनस्थाने कुर्यात्साध्याह्वयान्मनोः । प्रजपे हवने वाथ तथा तर्पणकर्मणि ॥ 32\.48॥ देवीध्माष्टशतं प्रसूनवदथ त्रिस्वादुयुक्तं हुने\- त्सप्ताहं भसितेन तेन विहितं पुण्ड्रादिकं वश्यकृत् । आज्यैस्तत्कृतहोमपातितसमाजप्तं घृतं प्राशये\- त्साध्यं निष्परिहारकं च तदिदं वश्यं भवेद्देहिनाम् ॥ 32\.49॥ शक्तिं साध्यक्र्षवृक्षप्रतिकृति हृदि संलिख्य संस्थाप्य जीवं जप्त्वा खन्याज्र्णेऽस्मिन्विधिवदनलमाधाय पुष्पैर्जपायाः । देवीमन्त्रेण रात्रौ दशपरशतसङ्ख्यैस्तु काचन्दनाक्तै\- र्हुत्वा तां सप्तरात्रं सरिति निखनतादुत्तमं वश्यकर्म ॥ 32\.50॥ अन्नं मय्यह्यन्नं मे देह्यन्नाधिपतये ममेत्युक्त्वा । अन्नं प्रदापयेति च ठद्वयुगान्तोऽन्नदायको मन्त्रः ॥ 32\.51॥ करणेन्द्रियरसधातुद्वयवर्णैरङ्गमन्त्रपत्रपदैः । द्व्ययुतजपावधिरेष द्विसहस्रहुतं च र्सिपरन्नाभ्याम् ॥ 32\.52॥ दुग्धाब्धौ रूप्यवप्रावृतकनकमयद्वीपवर्ये सुराढ्ये कल्पद्रूद्यानकाधो मणिमयलसिते वित्तसस्याग्रभागे । आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौ मन्त्री सञ्चिन्तयानो जपतु दिनमुखे सम्पदेऽन्नस्य मन्त्रम् ॥ 32\.53॥ नत्यादिभगवत्यन्ते माहेश्वरिपदं वदेत् । अन्नपूर्णेऽग्निजायान्तो मन्त्रोऽन्नप्रदसंज्ञकः ॥ 32\.54॥ मायाविहितषडङ्गो दिनमुखजप्यश्च षोडशसहस्रम् । प्रोक्तो जपावसाने सघृतैरन्नैर्दशांशको होमः ॥ 32\.55॥ रुद्रताण्डवविलोकनलोलां भद्रवक्त्रनयनां भवकान्ताम् । अन्नदाननिरतां जननीं तां चिन्तयञ्जपतु चित्रदुकूलाम् ॥ 32\.56॥ वैश्रवणः पक्वाशः पिङ्गलनिधिपौ तथैव वित्तेशः । सकुबेरस्वाहान्तः सव्याहृतयः समीरिता मन्त्राः ॥ 32\.57॥ वित्तेशस्यान्तराले दशवटसमिधः र्सिपषाक्ता विविक्ता होतव्या द्रव्यसिद्ध्यै कनकघटकरण्डात्तदोस्तुन्दिलोऽसौ । हेमाभो रत्नदीप्तो दरकमलनिधिद्योतितो हेमपीठे ध्येयो न्यग्रोधमूले हुतभुजि विदुषा वैश्वदेवावसाने ॥ 32\.58॥ मन्त्रैरेतैर्घृतयुतपायसहोमोऽपि मन्त्रिणां विहितः । लक्ष्म्यै सघृतैश्च तिलैर्बिल्वसमिद्धो मतस्तदेव फलम् ॥ 32\.59॥ भयाहारेन्दुयुक्सैव विदण्डाहस्पताक्षराः । बालिस्थयोनिर्नत्यन्तो वसुवर्णो मनुर्मतः ॥ 32\.60॥ वर्णसाहस्रजाप्यश्च तावच्छतहुतो मतः । होमः र्सिपष्मतान्नेन बीजेनाङ्गक्रिया मता ॥ 32\.61॥ रत्नस्वर्णांशुकादीन्निजकरकमलाद्दक्षिणादाकिरन्तं वासोराशौ निधायापरममरगुरुं पीतवस्त्रादिभूषम् । ध्यायन्नासीनमप्यापणभुवि शतसङ्ख्यं सविंशत्कमेवं भीतापुष्पैर्घृतात्तैरीत्रदिनमथ हुनेत्स्वर्णवस्त्रादिसिद्ध्यै ॥ 32\.62॥ वययोरन्तरास्त्रं मे देहि शुक्राक्षराद्विठः । मन्त्रोऽयुतजपः र्सिपः सहस्रहवनक्रियः ॥ 32\.63॥ शुक्रास्ये शुक्लपुष्पैर्हुतभुजि गुणशः सप्तशोऽप्येकविंश\- द्वारं होतव्यमेषोऽप्यतिसितकुसुमालेपनो वामदोष्णा । वासोरत्नादिकार्तस्वरमपि सततं साधकाय प्रयच्छ\- न्ध्यातो व्याख्यानमुद्राकलितपरकरस्त्वापणालिन्दसंस्थः ॥ 32\.64॥ राजेरस्थोऽहिपो दण्डी वेदान्तेऽसौ विदण्डकः । सायान्ते नतिरप्यष्ठवर्णो वैयासिको मनुः ॥ 32\.65॥ मुनिव्रातावीतं मुदितधियमम्भोदरुचिर\- द्युतिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम् । परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं समासीनं व्यासं स्मरत निरतं पुण्यचरितम् ॥ 32\.66॥ विकृतिसहस्रजपोऽयं दशांशतः पायसाज्यहवनविधिः । निरुपमकविताप्रज्ञाव्याख्याश्रीसम्पदावहो मन्त्रः ॥ 32\.67॥ करचरणपाश्र्वमूलद्युलोंहरेबिन्दुदुंसरसनार्णाः । अलिकाद्याः वर्मास्त्रद्विठान्तिको मनुरयं ध्रुवादिः स्यात् ॥ 32\.68॥ अयुतं प्रजपेच्च षट्सहस्रावधि मन्त्रे जुहुयाद्दशांशमानम् । तिलसर्षपतण्डुलैः सशालीहविराज्यैः सुसमेधिते कृशानौ ॥ 32\.69॥ उत्तुङ्गादिः प्रचेता अपि दहनसमीरौ धराव्योमसंज्ञे प्राक्प्रत्यग्दक्षसौम्यास्वध उपरि च दिक्षु प्रबन्धप्रभाः स्युः । तन्मध्यस्थान्विपक्षादिकहरिरुरुदन्तीन्द्रनागान्सचोरा\- न्हन्त्येतैर्मन्त्रिमुख्यो मनुविहितबलव्याकुलान्सद्य एव ॥ 32\.70॥ निजरिपुमचलाद्यैस्तैः ससम्बाधवीतं मनुविदथ हलोभ्यां रुद्धनिश्वासवेगे । तदुपरिगतबीजैः साधुसंस्यूतवक्त्रं दहतु सकवचास्त्रद्वीन्दुभिः स्वेच्छयैनम् ॥ 32\.71॥ योनिर्वियत्सुनेत्रं परमे वर्णांस्तथास्थिगं मेदः । रक्तस्थदृग्द्विठान्तस्ताराद्योऽयं मनुर्दशार्णयुतः ॥ 32\.72॥ अयुतं जपेन्मनुमिमं सहस्रवारं हुनेत्तथाज्येन । ध्यातापि गिरिसुतेयं जगतीं विश्वां वशीकरोत्यनिशम् ॥ 32\.73॥ अश्वारूढा कराग्रे नवकनकमयीं नेत्रयष्टिं दधाना दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वसाध्याम् । देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा दद्यादाद्यानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः.74॥ विद्ययानुदिनहृद्ययानया होमकर्मवरहेमदायि तत् । कामितां सपदि वामलोचनामानयेदपि च मारपीडिताम् ॥ 32\.75॥ हवनक्रिया सपदि वश्यकरी मधुरावसेकपटुना पटुना । सदृशो न कश्चन जगत्यपरो मनुनामुनानयनकर्मविधौ ॥ 32\.76॥ वाणी स्यात्ताररूपा शिरसि गिरिसुता शक्तिरूपा ललाटे रव्यग्न्यक्ष्णोस्तथामौ विधुरपि वदनावेष्टने टान्तरूपः । श्रीर्जिह्वायां स्वरूपा स्वभिमतकरिरूपौ स्वहौ दीर्घयुक्ता\- वेवं न्यासे मुखश्रीविभवसुखयशःकान्तिमेधाकरः स्यात् ॥ 32\.77॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे द्वात्रिंशः पटलः ॥ \chapter{|| trayastriMshaH paTalaH ||} अथ सन्तानसंसिद्धिसमाकुलितचेतसाम् । तदुत्पत्तिकरं यागं प्रवक्ष्ये गृहमेधिनाम् ॥ 33\.1॥ न चापुत्रस्य लोकोऽस्ति पितरोऽधः पतन्ति च । तस्मात्तु सकलोपायैर्यतेतापत्यसिद्धये ॥ 33\.2॥ देर्विषपितृपूजासु निरतानामभक्तितः । गुरुमातृपितृश्राद्धवञ्चकानां च नित्यशः ॥ 33\.3॥ रैथभ्योऽर्थमदातृणां विद्यमानेऽर्थसञ्चये । अदत्त्वैवातिथिभ्योऽन्नं भोक्तॄणां पापचेतसाम् ॥ 33\.4॥ हरिशङ्करयोः पादपद्मार्चाविरतात्मनाम् । स्वभार्यानिन्दकानां च लोकवेदविरोधिनाम् ॥ 33\.5॥ इत्यादिदोषदुष्टानां पापानां गृहमेधिनाम् । दुष्प्रतिग्रहदोषाद्वा जायते त्वनपत्यया ॥ 33\.6॥ एवमादिकदोषापनोदनी सुतसिद्धिदा । अशेषपापहन्त्री च वक्ष्यते यजनक्रिया ॥ 33\.7॥ पुत्राप्तये गृहस्थो दीक्षाविधिना चतुर्दशीरात्रिम् । सह पत्न्या गमयित्वा कृत्वा पौर्वाह्निकीः क्रियाः सर्वाः ॥ 33\.8॥ संयोज्य किञ्चन यथाविधि पञ्चगव्यं सङ्कोचकेन मनुना प्रतिमथ्य वार्णम् । सम्मन्त्र्य चाष्टशतकं समवद्यभूत\- मन्त्रैः पिबेत्स्वयमसावपि गर्भधात्री ॥ 33\.9॥ ततोऽग्निमाधाय चरुं च कृत्वा सज्र्ल्प्य तद्दक्षिणमुत्तरं च । भागं क्रमात्पैतृकदैविकं त\- त्पित्र्यं तु पूर्वं जुहुयात्क्रमेण ॥ 33\.10॥ स्मृत्वा निजं पितरमप्यधरा निषण्णं सान्नाय्य पिण्डयुगलं घृतसम्प्लुतं तत् । हुत्वा स्रुवेण घृतसम्पुटितं तथैव मन्त्री पितामहमथ प्रपितामहं च ॥ 33\.11॥ व्याहृतीभिरथ पक्वहोमतः सर्वतः प्रतिजुहोतु र्सिपषा । मातृवर्गगुरुतत्पितृद्वयं पूर्ववत्समवदिष्य साधकः ॥ 33\.12॥ कलायुतैः षोडशमूर्तिमन्त्रैव्र्यस्तैरथाष्टाक्षरजैश्च वर्णैः । अष्टौ समस्तेन च तेन पञ्चाक्षरेण चाष्टाक्षरवज्जुहोतु ॥ 33\.13॥ पक्वाहुतीनामपि वर्णसङ्ख्यं चतुर्गुणं चापि घृताहुतीनाम् । हुत्वावदानद्वितयं च पुंस्त्रीभेदप्रभिन्नं हविषा करोतु ॥ 33\.14॥ पञ्चाक्षरेण पुरुषात्मकमन्यदन्य\- वर्णेन चाष्टशतयुग्ममथ प्रजप्य । संयोज्य तद्युगलमप्यभिमन्त्र्य विष्णु\- र्योन्यादिकेन मनुना च कर्पिदसङ्ख्यम् ॥ 33\.15॥ पुरुषः पुरुषात्मकं प्रकृत्यात्मकमन्याथ समाहितोपयुज्य । अवदानयुगं क्रमान्मनस्वी पुनराचम्य समर्चयेद्धुताशम् ॥ 33\.16॥ गुरवेऽप्यथ दक्षिणां प्रदत्त्वानलमुद्वास्य च भोजयेद्विजातीन् । प्रतिपर्वकमेवमेकवृद्ध्या मतिमान् पकुरकं प्रपूरयीत ॥ 33\.17॥ एकहासादन्यमब्दं द्विजाती\- न्सम्भोज्यान्यं पूरयेदेकवृद्ध्या । सम्पूर्यमाणादेवमेव त्रिकाब्दा\- दर्वाक्पुत्रो जायते दैवशक्त्या ॥ 33\.18॥ पितृदेवताप्रसादान्मेधायुःकान्तिसंयुतो विद्वान् । लक्ष्मीतेजोयुक्त धर्मरुचिर्भवति सन्ततेः कर्ता ॥ 33\.19॥ समुनिसुरपितृभ्यो ब्रह्मचर्येण यज्ञै\- स्त्रिविधमृणमपत्यैश्चैव सम्मोचयेद्यः । श्रुतिवचनकृदस्मिन्वापि लोके परस्मि\- न्निति स तु गृहमेधी पूज्यते साधुलोकैः ॥ 33\.20॥ वर्णादिको हलोमन्त्रः सङ्कोचाख्यो ध्रुवादिकः । मन्त्रः स्याद्भूतमनवः स्युश्च भूतात्मनात्मभिः ॥ 33\.21॥ अथो हिताय जगतां प्रथितं शितचेतसाम् । अद्य सङ्क्षिप्य वक्ष्यामि लक्षणं गुरुशिष्ययोः ॥ 33\.22॥ स्वच्छः स्वच्छन्दसहितोऽतुच्छधीः सक्तहृच्छयः । देशकालादिविद्देशे देशे देशिक उच्यते ॥ 33\.23॥ अग्रगण्यः समग्रज्ञो निग्रहानुग्रहक्षमः । षड्वर्गविजयव्यग्रोऽनुग्रो विगतविग्रहः ॥ 33\.24॥ शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः । वेदवेदाङ्गविद्वादी वेदिताविदितागमः ॥ 33\.25॥ इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः । रतोऽविरतमर्चासु परं पुरमुरद्विषोः ॥ 33\.26॥ शान्तो दान्तः शान्तमना नितान्तं कान्तविग्रहः । स्वदुःखकरणेनापि परं परसुखोद्यतः ॥ 33\.27॥ ऊहापोहविदव्यग्रो लोभमोहविर्विजतः । अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः ॥ 33\.28॥ निरंशसांशवित्सर्वसंशयच्छिदसंशयः । नयविद्विनयोपेतो विनीतो न चिरात्मवान् ॥ 33\.29॥ व्याधिप्रापितव्याधिः समाधिविधिसंयुतः । श्रुतिधीरोऽतिधीरश्च वीरो वाक्यविशारदः ॥ 33\.30॥ वर्गोपेतसमारम्भो गभीरो दम्भर्विजतः । आदर्श इव विद्यानां न तु दर्शनदूषकः ॥ 33\.31॥ असौ मृग्यश्च दृश्यश्च सेव्यश्चाभीष्टमिच्छता । शिष्यस्तदावर्जनकृद्देहेन द्रविणेन च ॥ 33\.32॥ तस्य पादारविन्दोत्थरजःपटलरूषणः । स्नानमप्राप्य न प्राप्यं प्रायो बुद्धिमतेप्सितम् ॥ 33\.33॥ नित्यशः कायवाक्चित्तैस्त्रिद्व्येकाब्दादिकावधि । परिचर्यापरः शिष्यः स्यात्सुसंयतमानसः ॥ 33\.34॥ तं तथाविधमालक्ष्य सदावितथवादिनम् । मातृतः पितृतः शुद्धं बूद्धिमन्तमलोलुपम् ॥ 33\.35॥ अस्तेयवृत्तिमास्तिक्ययुक्तं मुक्तिकृतोद्यमम् । अकल्मषं मृषाहीनमहीनद्रव्यमानसम् ॥ 33\.36॥ ब्रह्मचर्यपरं नित्यं परिचर्यापरं गुरोः । अल्पाशनिद्रं पूजायामनल्पकृतकल्पनम् ॥ 33\.37॥ अधीतवेदं स्वाधीनमनाधिं व्याधिर्विजतम् । तरुणं करुणावासं परितोषकरं गुरोः ॥ 33\.38॥ सुवेषमेषणातीतममलं विमलाशयम् । सुप्रसन्नं प्रसन्नाङ्गं सदा सन्निहितं गुरोः ॥ 33\.39॥ परोपकारनिरतं विरतं परदूषणे । मातृवद्गुरुपत्नीं च भ्रातृवत्तत्सुतानपि ॥ 33\.40॥ स्मरन्तमस्मराबाधं स्मितोपेतमविस्मितम् । परिग्रहे परीक्ष्यैव शिष्यमेवङ्गुणं गुरुः ॥ 33\.41॥ अलसं मलसङ्क्लिन्नं क्लिष्टं क्लिष्टन्ववायजम् । दम्भान्वितमगम्भीरं चण्डं पण्डितमानिनम् ॥ 33\.42॥ रागिणं रोगिणं भोगलालसं बालसम्मतम् । रौद्रं दरिद्रं निद्रालुमाद्यूनं क्षुद्रचेष्टितम् ॥ 33\.43॥ नृशंसमन्धं बधिरं पङ्गुं व्यङ्गममङ्गलम् । अतिदीर्घमतिह्रस्वमतिस्थूलकृशात्मकम् ॥ 33\.44॥ आदित्सुं कुत्सितं वत्सं बीभत्सं मत्सरात्मकम् । परदारपरं भीरुं दारुणं वैरिणं सताम् ॥ 33\.45॥ लुब्धं त्वलब्धवैदग्ध्यं स्तब्धं लुब्धकबान्धकवम् । सुखिनं मुखरं दुर्गं दुर्मुखं मूकमानसम् ॥ 33\.46॥ प्रत्यग्रमुग्रं व्यग्रेहमग्रगण्यं दुरात्मनाम् । प्रष्टव्यकं तमःस्पृष्टं क्लिष्टमिष्टापहं नृणाम् ॥ 33\.47॥ स्वार्थकृत्यं प्रसक्तार्थं निरर्थारम्भणं शठम् । ईदृग्विधं गुरुः शिष्यं न गृह्णीयात्कथञ्चन ॥ 33\.48॥ यदि गृह्णाति तद्दोषः प्रायो गुरुमपि स्पृशेत् । मन्त्रिदोषो यथा राज्ञि पत्यौ जायाकृतो यथा ॥ 33\.49॥ तथा शिष्यकृतो दोषो गुरुमेति न संशयः । स्नेहाद्वा लोभतो वापि यो न गृह्णाति दीक्षया ॥ 33\.50॥ तस्मिन्गुरौ सशिष्ये तु देवताशाप आपतेत् । मधुद्विषि महादेवे मातापित्रोर्महीभृति । भक्तिर्या सा पदाम्भोजे कार्या निजगुरौ सदा ॥ 33\.51॥ छायाज्ञापादुकोपानद्दण्डांश्च शयनासने । यानं मनोगतं चान्यदन्तेवासी न लङ्घयेत् ॥ 33\.52॥ व्याख्याविवादः स्वातन्त्र्यकामिता काम्यजृम्भिता । निद्राकुतर्कक्रोधांश्च त्यजेद्गुरुगृहे सदा ॥ 33\.53॥ अग्राम्यधर्मं विण्मूत्रसर्गनिष्ठीवनादिकम् । परित्यजेत्परिज्ञाता वमिं च गुरुमन्दिरे ॥ 33\.54॥ ग्राम्योक्तीरनृतं निन्दामृणं च वसुविक्रयम् । परित्यजेद्गुरौ तस्य सपत्न्यैश्च समागमम् ॥ 33\.55॥ इष्टं वानिष्टमादिष्टं गुरुणा यत्तु गुर्वपि । त्वरया परया कुर्याद्धिया सम्यगजिह्मया ॥ 33\.56॥ कर्मणा मनसा वाचा सदा भक्तियुजा गुरुम् । निव्र्याजं पूजयेच्छिष्यो निजकार्यप्रसिद्धये ॥ 33\.57॥ लोकोद्वेगरी या च या च कर्मनिकृन्तनी । स्थित्युच्छेदकरी या च तां गिरं नैव भाषयेत् ॥ 33\.58॥ रम्यमप्युज्ज्वलमपि मनसोऽपि समीप्सितम् । लोकविद्वेषणं वेषं न गृह्णीयात्कदाचन ॥ 33\.59॥ इत्याचारपरः सम्यगाचार्यं यः समर्चयेत् । कृतकृत्यः स वै शिष्यः परत्रेह च नन्दति ॥ 33\.60॥ देवानृषीनपि पितृनतिथींस्तथाग्निं नित्योद्यतेन मनसा दिनशोऽर्चयेद्यः । इष्टानवाप्य सकलानिह भोगजाता\- न्प्रेत्य प्रयाति परमं पदमादिपुंसः ॥ 33\.61॥ इत्थं मूलप्रकृत्यक्षरविकृतिलिपिव्रातजातग्रहक्र्ष\- क्षेत्राद्याबद्धभूतेन्द्रियगुणरविचन्द्राग्निसम्प्रोतरूपैः । मन्त्रैस्तद्देवताभिर्मुनिभिरपि जपध्यानहोमार्चनाभि\- स्तन्त्रेऽस्मिन्यन्त्रभेदैरपि कमलज ते र्दिशतोऽयं प्रपञ्चः ॥ 33\.62॥ यदाश्रया विप्रकृतिप्रभावतो विभिन्नतारांशसमुत्थितौजसः । जगन्ति पुष्णन्ति रवीन्दुवह्नयो नमोऽस्तु तस्मै परिपूर्णतेजसे ॥ 33\.63॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रपञ्चसारे त्रयिंस्त्रशः पटलः ॥ ॥ प्रपञ्चसारः सम्पूर्णः ॥ ## Encoded and proofread by Ankur Nagpal \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}