% Text title : shANDilya bhaktisUtram % File name : shandilya-bs.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Transliterated by : Anshuman Pandey pandey at umich.edu % Proofread by : Anshuman Pandey pandey at umich.edu % Latest update : August 14, 1996 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shANDilya bhakti sUtram ..}## \itxtitle{.. shANDilya bhakti sUtram ..}##\endtitles ## प्रथमोऽध्यायः प्रथममाह्निकम् 01 01 001 अथातो भक्तिजिज्ञासा ॥ 1॥ 01 01 002 सा पराऽनुरक्तिरीश्वरे ॥ 2॥ 01 01 003 तत्संस्थस्यामृतत्वोपदेशात् ॥ 3॥ 01 01 004 ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः ॥ 4॥ 01 01 005 तयोपक्षयाच्च ॥ 5॥ 01 01 006 द्वेषप्रतिपक्षभावाद्रसशब्दाच्च रागः ॥ 6॥ 01 01 007 न क्रिया कृत्यनपेक्षणाज्ज्ञानवत् ॥ 7॥ 01 01 008 अत एव फलानन्त्यम् ॥ 8॥ 01 01 009 तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत् ॥ 9॥ द्वितीयमाह्निकम् 01 02 001 सा सुख्येतरापेक्षितत्वात् ॥ 10॥ 01 02 002 प्रकरणाच्च ॥ 11॥ 01 02 003 दर्शनफलमिति चेन्न तेन व्यवधानात् ॥ 12॥ 01 02 003 दृष्टत्वाच्च ॥ 13॥ 01 02 004 अत एव तदभावाद्वल्लवीनाम् ॥ 14॥ 01 02 005 भक्त्या जानातीति चेन्नाभिज्ञप्त्या साहाय्यात् ॥ 15॥ 01 02 006 प्रागुक्तं च ॥ 16॥ 01 02 007 एतेन विकल्पोऽपि प्रत्युक्तः ॥ 17॥ 01 02 008 देवभक्तिरितरस्मिन् साहचर्यात् ॥ 18॥ 01 02 009 योगस्तूभयार्थमपेक्षणात् प्रयाजवत् ॥ 19॥ 01 02 010 गौण्या तु समाधिसिद्धिः ॥ 20॥ 01 02 011 हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत् ॥ 21॥ 01 02 012 तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात् ॥ 22॥ 01 02 013 प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः ॥ 23॥ 01 02 014 नैव श्रद्धा तु साधारण्यात् ॥ 24॥ 01 02 015 तस्यां तत्त्वे चानवस्थानात् ॥ 25॥ 01 02 016 ब्रह्मकाण्डं तु भक्तौ तस्यानुज्ञानाय सामान्यात् ॥ 26॥ समाप्तश्च प्रथमोऽध्यायः ॥ 1॥ द्वितीयोऽध्यायः प्रथममाह्निकम् 02 01 001 बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत् ॥ 27॥ 02 01 002 तदङ्गानां च ॥ 28॥ 02 01 003 तामैश्वर्यपरां काश्यपः परत्वात् ॥ 29॥ 02 01 004 आत्मैकपरां बादरायणः ॥ 30॥ 02 01 005 उभयपरां शाण्डिल्यः शब्दोपपत्तिभ्याम् ॥ 31॥ 02 01 006 वैषम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्टयात् ॥ 32॥ 02 01 007 न च क्लिष्टः परः स्यादनन्तरं विशेषात् ॥ 33॥ 02 01 008 ऐश्वर्यं तथेति चेन्न स्वाभाव्यात् ॥ 34॥ 02 01 009 अप्रतिषिद्धं परैश्वर्यं तद्भावाच्च नैवमितरेषाम् ॥ 35॥ 02 01 010 सर्वानृते किमिति चेन्नैवम्बुद्ध्यानन्त्यात् ॥ 36॥ 02 01 011 प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात् ॥ 37॥ 02 01 012 तत्प्रतिष्ठा गृहपीठवत् ॥ 38॥ 02 01 013 मिथोऽपेक्षणादुभयम् ॥ 39॥ 02 01 014 चेत्याचितोर्न तृतीयम् ॥ 40॥ 02 01 015 युक्तौ च सम्परायात् ॥ 41॥ 02 01 016 शक्तित्वान्नानृतं वेद्यम् ॥ 42॥ 02 01 017 तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः ॥ 43॥ 02 01 018 सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थ\- प्राणस्थानतदीयतासर्वतद्भा##-## वाप्रातिकूल्यादीनि च स्मरणेभ्यो वाहुल्यात् ॥ 44॥ 02 01 019 द्वेषादयस्तु नैवम् ॥ 45॥ 02 01 020 तद्वाक्यशेषात् प्रादुर्भावेष्वपि सा ॥ 46॥ 02 01 021 जन्मकर्मविदश्चाजन्मशब्दात् ॥ 47॥ 02 01 022 तच्च दिव्यं स्वशक्तिमात्रोद्भवात् ॥ 48॥ 02 01 023 मुख्यं तस्य हि कारुण्यम् ॥ 49॥ 02 01 024 प्राणित्वान्न विभूतिषु ॥ 50॥ 02 01 025 द्यूतराजसेवयोः प्रतिषेधाच्च ॥ 51॥ 02 01 026 वासुदेवेऽपीति चेन्नाकारमात्रत्वात् ॥ 52॥ 02 01 027 प्रत्यभिज्ञानाच्च ॥ 53॥ 02 01 028 वृष्णिषु श्रैष्ठ्येन तत् ॥ 54॥ 02 01 029 एवं प्रसिद्धेषु च ॥ 55॥ द्वितीयमाह्निकम् 02 02 001 भक्त्या भजनोपसंहाराद्गौण्या परायै तद्धेतुत्वात् ॥ 56॥ 02 02 002 रागार्थप्रकीर्तिसाहचर्याच्चेतरेषाम् ॥ 57॥ 02 02 003 अन्तराले तु शेषाः स्युरुपास्यादौ च काण्डत्वात् ॥ 58॥ 02 02 004 ताभ्यः पावित्र्यमुपक्रमात् ॥ 59॥ 02 02 005 तासु प्रधानयोगात् फलाधिक्यमेके ॥ 60॥ 02 02 006 नाम्नेति जैमिनिः सम्भवात् ॥ 61॥ 02 02 007 अत्राङ्गप्रयोगानां यथाकालसम्भवो गृहादिवत् ॥ 62॥ 02 02 008 ईश्वरतुष्टेरेकोऽपि बली ॥ 63॥ 02 02 009 अबन्धोऽर्पणस्य मुखम् ॥ 64॥ 02 02 010 ध्याननियमस्तु दृष्टसौकर्यात् ॥ 65॥ 02 02 011 तद्यजिः पूजायामितरेषां नैवम् ॥ 66॥ 02 02 012 पादोदकं तु पाद्यमव्याप्तेः ॥ 67॥ 02 02 013 स्वयमर्पितं ग्राह्यमविशेषात् ॥ 68॥ 02 02 014 निमित्तगुणाव्यपेक्षणादपराधेषु व्यवस्था ॥ 69॥ 02 02 015 पत्रादेर्दानमन्यथा हि वैशिष्टयम् ॥ 70॥ 02 02 016 सुकृतजत्वात् परहेतुभावाच्च क्रियासु श्रेयस्यः ॥ 71॥ 02 02 017 गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम् ॥ 72॥ 02 02 018 बहिरन्तस्थमुभयमवेष्टिसववत् ॥ 73॥ 02 02 019 स्मृतिकीर्त्योः कथादेश्चार्तौ प्रायश्चित्तभावात् ॥ 74॥ 02 02 020 भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि ॥ 75॥ 02 02 021 लघ्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात् ॥ 76॥ 02 02 022 तत्स्थानत्वादनन्यधर्मः खलेवालीवत् ॥ 77॥ 02 02 023 आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत् ॥ 78॥ 02 02 024 अतो ह्यविपक्वभावानामपि तल्लोके ॥ 79॥ 02 02 025 क्रमैकगत्युपपत्तेस्तु ॥ 80॥ 02 02 026 अत्क्रान्तिस्मृतिवाक्यशेषाच्च ॥ 81॥ 02 02 027 महापातकिनां त्वार्तौ ॥ 82॥ 02 02 028 सैकान्तभावो गीतार्थप्रत्यभिज्ञानात् ॥ 83॥ 02 02 029 परां कृत्वैव सर्वेषां तथा ह्याह ॥ 84॥ समाप्तश्च द्वितीयोऽध्यायः ॥ 2॥ तृतीयोऽध्यायः प्रथममाह्निकम् 03 01 001 भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात् ॥ 85॥ 03 01 002 तच्छक्तिर्माया जडसामान्यात् ॥ 86॥ 03 01 003 व्यापकत्वाद्वयाप्यानाम् ॥ 87॥ 03 01 004 न प्राणिबुद्धिभ्योऽसम्भवात् ॥ 88॥ 03 01 005 निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत् ॥ 89॥ 03 01 006 मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात् ॥ 90॥ 03 01 007 फलमस्माद्बादरायणो दृष्टत्वात् ॥ 91॥ 03 01 008 व्युत्क्रमादप्ययस्तथा दृष्टम् ॥ 92॥ द्वितीयमाह्निकम् 03 02 001 तदैक्यं नानात्वैकत्वमुपाधियोगहानादादित्यवत् ॥ 93॥ 03 02 002 पृथगिति चेन्न परेणासम्बन्धात् प्रकाशानाम् ॥ 94॥ 03 02 003 न विकारिणस्तु करणविकारात् ॥ 95॥ 03 02 004 अनन्यभक्त्या तदूबुद्धिर्बुद्धिलयादत्यन्तम् ॥ 96॥ 03 02 005 आयुश्चिरमितरेषां तु हानिरनास्पदत्वात् ॥ 97॥ 03 02 006 संसृतिरेषामभक्तिः स्यान्नाज्ञानात् कारणासिद्धेः ॥ 98॥ 03 02 007 त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत् ॥ 99॥ 03 02 008 आविस्तिरोभावा विकाराः स्युः क्रियाफलसंयोगात् ॥ 100॥ समाप्तश्च तृतीयोऽध्यायः ॥ 3॥ इति श्रीशाण्डिल्यमहर्षिप्रणीतभक्तिसूत्रम् ## ENcoded and proofread by Anshuman Pandey pandey at umich.edu \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}