% Text title : bhartRiharivirachita shRiNgArashataka % File name : shringar.itx % Category : shataka, major\_works, bhartrihari % Location : doc\_z\_misc\_major\_works % Description-comments : Bhartrihari@s three hundred-verse sets % Latest update : May 30, 1999 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shringarashatak by Bhartrihari ..}## \itxtitle{.. शृंगारशतकं भर्तृहरिविरचितम् ..}##\endtitles ## || श्री ॥ वसंततिलका शम्भुः स्वयम्भुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः ॥ वाचामगोचरचरित्रविचित्रिताय तस्मै नमो भगवते कुसुमायुधाय ॥ 1॥ शिखरिणी क्वचित्सुभ्रूभङ्गैः क्वचिदपि च लज्जापरिणतैः क्वचिद् भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ॥ कुमारीणामेभिर्वदनकमलैर्नेत्रचलितैः स्फुरन्नीलाब्जानां प्रकरपरिपूर्णा इव दिशः ॥ 2॥ अनुष्टुभ् मुग्धे##!## धानुष्कता केयमपूर्वा त्वयि दृश्यते । यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ 3॥ शिखरिणी अनाघ्रातं पुष्पं##;## किसलयमलूनं कररुहै\- रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ॥ अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ 4॥ %e From शाकुन्तल शिखरिणी स्मितं किञ्चिद् वक्त्रे सरलतरलो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः ॥ गतानामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिह न हि रम्यं मृगदृशः##?## ॥ 5॥ शार्दूलविक्रीडित व्यादीर्घेण चलेन वक्रगतिना तेजस्विना भोगिना नीलाब्जद्युतिनाऽहिना वरमहं दष्टो\, न तच्चक्षुषा ॥ दष्टे सन्ति चिकित्सका दिशि\-दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ 6॥ वंशस्थ स्मितेन भावेन च लज्जया भिया पराङ्मुखैरर्धकटाक्षवीक्षणैः ॥ वचोभिरीर्ष्याकलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥ 7॥ शालिनी भ्रूचातुर्याकुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जिताश्चैव हासाः ॥ लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद् भूषणं चायुधं च ॥ 8॥ शार्दूलविक्रीडित वक्त्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ॥ वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ 9॥ शार्दूलविक्रीडित द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं घ्रातव्येष्वपि किं##?## तदास्यपवनः\, श्रव्येषु किं##?## तद्वचः ॥ किं स्वाद्येषु##?## तदोष्ठपल्लवरसः##;## स्पृश्येषु किं ##?## तद्वपुः ध्येयं किं##?## नवयौवनं सहृदयैः सर्वत्र तद्विभ्रमाः ॥ 10॥ वसन्ततिलका एताश्चलद्वलयसंहतिमेखलोत्थ झंकारनूपुरपराजितराजहंस्यः ॥ कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ 11॥ दोधक कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा । नूपुरहंसरणत्पदपद्मा कं न वशीकुरुते भुवि रामा ##?## ॥ 12॥ वसन्ततिलका नूनं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरबला इति कामिनीस्ताः ॥ याभिर्विलोलतरतारकदृष्टिपातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ##?## ॥ 13॥ अनुष्टुभ् नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः । यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ 14॥ शार्दूलविक्रीडित केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने अन्तर्वक्त्रमपि स्वभावशुचिभिः कीर्णं द्विजानां गणैः ॥ मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमा वित्थं तन्वि##!## वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः ॥ 15॥ अनुष्टुभ् सति प्रदीपे सत्यग्नौ सत्सु नानामणिष्वपि । विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ 16॥ शार्दूलविक्रीडित उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ॥ सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थाऽपि करोति तापमधिकं रोमावली केन सा ##?## ॥ 17॥ अनुष्टुभ् मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः । पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ 18॥ अनुष्टुभ् गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ 19॥ वसंततिलका तस्याः स्तनौ यदि घनौ\, जघनं च हारि वक्त्रं च चारु तव चित्त किमाकुलत्वम् ॥ पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ 20॥ वसन्ततिलका सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ॥ एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ 21॥ रत्थोद्धता तावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः । यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः ॥ 22॥ मालिनी वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखमुखराणां केवलं पण्डितानाम् ॥ जघनमरुणरत्नग्रन्थिकाञ्चीकलापं कुवलयनयनानां को विहातुं समर्थः ##?## ॥ 23॥ आर्या स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतिम् । यस्मात्तपसोऽपि फलं स्वर्गस्तस्यापि फलं तथाप्सरसः ॥ 24॥ अनुष्टुभ् अजितात्मसु सम्बद्धः समाधिकृतचापलः । भुजङ्गकुटिलः स्तब्धो भ्रूविक्षेपः खलायते ॥ 25॥ स्रग्धरा सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवीन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ॥ भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ 26॥ शार्दूलविक्रीडित विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ॥ शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवाः तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् ॥ 27॥ उपजाति सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ॥ अनङ्गसंजीवनदृष्टशक्तिर्मुखामृतं ते पिबतीव चन्द्रः ॥ 28॥ शिखरिणी असाराः सन्त्वेते विरसविरसाश्चैव विषया जुगुप्सन्तां यद्वा ननु सकलदोषास्पदमिति ॥ तथाप्यन्तस्तत्त्वे प्रणिहितधियामप्यनबलः तदीयो नाख्येयः स्फुरति हृदये कोऽपि महिमा ॥ 29॥ वसंततिलका विस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ ॥ येनाचिरात्तदधरामिषलोलमर्त्य\- मत्स्याद्विकृष्य स पचत्यनुरागवह्नौ ॥30॥ अनुष्टुभ् कामिनीकायकान्तारे स्तनपर्वतदुर्गमे । मा सञ्चर मनःपान्थ ##!## तत्रास्ते स्मरतस्करः ॥ 31॥ शिखरिणी न गम्यो मन्त्राणां न च भवति भैषज्यविषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ॥ भ्रमावेशादङ्गे कमपि विदधद्भङ्गमसकृत् स्मरापस्मारोऽयं भ्रमयति दृशं धूर्णयति च ॥ 32॥ अनुष्टुभ् तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु हन्त पञ्चेषुपावकः ॥ 33॥ शार्दूलविक्रीडित स्त्रीमुद्रां झषकेतनस्य परमां सर्वार्थसम्पत्करीं ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ॥ ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ 34॥ शिखरिणी कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ॥ क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः शुनीमन्वेति श्वा ##!## हतमपि च हन्त्येव मदनः ॥ 35॥ वसंततिलका मत्तेभकुम्भदलने भुवि सन्ति शूराः केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ॥ किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य कंदर्पदर्पदलने विरला मनुष्याः ॥ 36॥ हरिणी परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो मधुरविरुतोत्कण्ठा वाचः प्रियाः पिकपक्षिणाम् ॥ विरलसुरतस्वेदोद्गारा वधूवदनेन्दवः प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ##?## ॥ 37॥ द्रुतविलम्बित मधुरयं मधुरैरपि कोकिला कलरवैर्मलयस्य च वायुभिः ॥ विरहिणः प्रहिणस्ति शरीरिणो विपदि हन्त सुधाऽपि विषायते ॥ 38॥ शार्दूलविक्रीडित आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ॥ गोष्ठी सत्कविभिः समं कतिपयैः सेव्याः सितांशो कराः केषाञ्चित्सुखयन्ति धन्यहृदयं चैत्रे विचित्राः क्षपाः ॥ 39॥ शार्दूलविक्रीडित पान्थस्त्रीविरहाग्नितीव्रतरतामातन्वती मञ्जरी माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ॥ अप्येते नवपाटलीपरिमलप्राग्भारपाटच्चरा वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥40॥ आर्या प्रियपुरतो युवतीनां तावत्पदमातनोति हृदि मानः । भवति न यावच्चन्दनतरुसुरभिर्निर्मलः पवनः ॥ 41॥ आर्या सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते । मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ 42॥ वसन्ततिलका अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो धारागृहाणि कुसुमानि च कौमुदी च ॥ मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ 43॥ शिखरिणी स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः परागः कासारो मलयजरसः सीधु विशदम् ॥ शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो निदाधार्ता ह्येतत्सुखमुपलभन्ते सुकृतिनः ॥ 44॥ दोधक तरुणीवैषोहीपितकामा विकसितजातीपुष्पसुगन्धिः । उन्नतपीनपयोधरभारा प्रावृट् कुरुते कस्य न हर्षम् ##?## ॥ 45॥ मालिनी वियदुपचितमेघं भूमयः कन्दलिन्यो नवकुटजकदम्बामोदिनो गन्धवाहाः ॥ शिखिकुलकलकेकारावरम्या वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ 46॥ आर्या उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः । क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व यापयतु ##?## ॥ 47॥ शिखरिणी इतो विद्युद्वल्लीविलसितमितः केतकितरोः स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ॥ इतः केकीक्रिडाकलकलरवः पक्ष्मलदृशां कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ##?## ॥ 48॥ शिखरिणी असूचीसंचारे तमसि नभसि प्रौढजलद ध्वनिप्राये तस्मिन् पतति दृशदां नीरनिचये ॥ इदं सौदामिन्याः कनककमनीयं विलसितं मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥ 49॥ शार्दूलविक्रीडित आसारेषु न हर्म्यतः प्रिततमैर्यातुं यदा शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते ॥ जाताः शीकरशीतलाश्च मरुतश्चात्यन्तखेदच्छिदो धन्यानां बत दुर्सिनं सुदिनतां याति प्रियासङ्गमे ॥ 50॥ स्रग्धरा अर्धं नीत्वा निशायाः सरभससुरतायासखिन्नश्लथाङ्गः प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ॥ सम्भोगाक्लान्तकान्ताशिथिलभुजलताऽऽवर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मंदभाग्यः ॥ 51॥ शार्दूलविक्रीडित हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचित्रै रतैः ॥ पीनोरुस्तनकामिनीजनकृताश्लेषा गृह्याभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ 52॥ स्रग्धरा प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति विदलत्कुन्दमाद्यद्द्विरेफे काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ॥ येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥ 53॥ %s शिशिरऋतु स्रग्धरा चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ॥ ऊरूनाकम्पयन्तः pR^ithujaghanataTAtsra.nsayanto.n.ashukAni व्यक्तं कान्ताजनानां विटचरितकृतः शैशिरा वान्ति वाताः ॥ 54॥ शार्दूलविक्रीडित केशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिपन् आतन्वन् पुलकोद्गमं प्रकटयन्नावेगकम्पं गतैः ॥ वारंवारमुदारसीत्कृतकृतो दन्तच्छदान्पीडयन् प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥ 55॥ उपजाति विश्रम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् । स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥ 56॥ हरिणी प्रणयमधुराः प्रेमोद्गाढा रसादलसास्ततो भणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ॥ प्रकृतिसुभगा विश्रम्भार्हाः स्मरोदयदायिनो रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ 57॥ उपजाति अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वङ्गसुखैकलोलाः ॥ आलिङ्गितायां पुनरायताक्ष्यां आशास्महे विग्रहयोरभेदम् ॥ 58॥ रथोद्धता मालती शिरसि जृम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमान्वितम् ॥ वक्षसि प्रियतमा मनोहरा स्वर्ग एव परिशिष्ट आगतः ॥ 59॥ शार्दूलविक्रीडित प्राङ्मामेति मनागनागतरसं जाताभिलाषां ततः सव्रीडं तदनु श्लथीकृततनु प्रध्वस्तधैर्यं पुनः ॥ प्रेमार्द्रं स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो निःशङ्काङ्गविकर्षणाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ 60॥ मालिनी उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किञ्चिदुन्मीलितानाम् ॥ उपरिसुरतखेदस्विन्नगण्डस्थलीनां अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ 61॥ अनुष्टुभ् उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ॥ तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥ 62॥ आर्या आमीलितनयनानां यत्सुरतरसोऽनु संविदं भाति । मिथुनैर्मिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥ 63॥ वसंततिलका मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्तापयोधरतटे रसखेदखिन्नः ॥ वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ 64॥ अनुष्टुभ् एतत्कामफलं लोके यद्द्वयोरेकचित्तता । अन्यचित्तकृते कामे शवयोरेव सङ्गमः ॥ 65॥ शालिनी एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा । एको वासः पत्तने वा वने वा ह्येका भार्या सुंदरी वा दरी वा ॥ 65\-a॥ उपजाति मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ॥ सेव्या नितम्बाः किमु भूधरणामुत स्मरस्मेरविलासिनीनाम् ॥ 66॥ अनुष्टुभ् आवासः क्रियतां गाङ्गे पापवारिणि वारिणि । स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥ 67॥ मालिनी दिशः वनहरिणीभ्यः स्निग्धवंशच्छवीनां कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ॥ शुकयुवतिकपोलापाण्डु ताम्बूलवल्ली\- दलमरूणनखाग्रैः पाटितं वा वधूभ्यः ॥ 69॥ स्रग्धरा संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां तत्त्वज्ञानामृताम्भःप्लवलुलितधियां यातु कालः कथञ्चित् ॥ नोचेन्मुग्धाङ्गनानां स्तनजघनभराभोगसम्भोगिनीनां स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यतानाम् ॥ 70॥ शिखरिणी भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो विशित्रालापानां वयमपि कवीनामनुचराः ॥ तथाप्येतद् ब्रूमो न हि परहितात्पुण्यमधिकं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ 71॥ मालिनी किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैः द्वयमिह पुरुषाणां सर्वदा सेवनीयम् ॥ अभिनवमदलीलालालसं सुंदरीणां स्तनभरपरिखिन्नं यौवनं व वनं वा ॥ 72॥ स्रग्धरा रागस्यागारमेकं नरकशतमहादुःखसम्प्राप्तिहेतुः मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ॥ कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं लोकेऽस्मिन्न ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥ 73॥ शार्दूलविक्रीडित शृंगारद्रुमनीरदे प्रसृमरक्रीडारस स्रोतसि प्रद्युम्नप्रियबान्धवे चतुरतामुक्ताफलोदन्वति ॥ तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 74॥ स्रग्धरा राजंस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं को वार्थोऽर्थै प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ॥ गच्छामः सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनां यावच्चाक्रम्य रूपं झटिनि न जरया लुप्यते प्रेयसीनाम् ॥ 75॥ शार्दूलविक्रीडित जान्त्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ॥ यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवाकाङ्क्षया पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ##?## ॥ 76॥ अनुष्टुभ् वेश्याऽसौ मदनज्वाला रूपेन्धनविवर्धिता । कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ 77॥ आर्या कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि । चारभटचौरचेटकनटविटनिष्ठीवनशरावम् ##?## ॥ 78 स्रग्धरा संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवावलम्ब व्यासङ्गध्वस्तधैर्यं कथममलधियो मानसं संविदध्यु: ##?## ॥ यद्येताः प्रोद्यदिन्दुद्युतिनि वयभृतो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ##?## ॥ 79॥ शार्दूलविक्रीडित सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ॥ कः कुर्वीत शिरः प्रमाणमलिनं म्लानं मनस्वी जनो यद्वित्रस्तरकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ 80॥ अनुष्टुभ् संसारोदधिनिस्तार पदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणा ॥ 81॥ इंद्रवज्रा सत्यं जना वच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यमेतत् । नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥ 82॥ शार्दूलविक्रीडित कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युत्सुकः पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति ॥ दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ##!## ॥ 83॥ अनुष्टुभ् स्मृता भवति तापाय दृष्ट्वा चोन्मादवर्धिनी । स्पृष्टा भवति मोहाय ##!## सा नाम दयिता कथम् ##?## ॥ 84॥ अनुष्टुभ् तावदेवामृतमयी यावल्लोचनगोचरा । चक्षुःपथादतीता तु विषादप्यतिरिच्यते ॥ 85॥ अनुष्टुभ् नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् । सैवामृतरुता रक्ता विरक्ता विषवल्लरी ॥ 86॥ स्रग्धरा आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां संविधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥ स्वर्गद्वारस्य विघ्नौ नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ 87॥ शार्दूलविक्रीडित नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर\- द्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ॥ किं त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ 88॥ उपजाति लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति ॥ रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव वृथा षडङ्घ्रिः ॥ 89॥ शिखरिणी यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिवरं मुखाब्जं तन्वङ्ग्याः किल वसति तत्राधरमधु ॥ इदं तत्किम्पाकद्रुमफलमिवातीव विरसं व्यतीतेऽस्मिन् काले विषमिव भविष्यत्यसुखदम् ॥ 90॥ शार्दूलविक्रीडित अग्राह्यं हृदयं यथैव वदनं यद्दर्पणान्तर्गतं भावः पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते ॥ चित्तं पुष्करपत्रतोयतरलं विद्वद्भिराशंसितं नारी नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिता ॥ 91॥ अनुष्टुभ् जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् । हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ##?## ॥ 92॥ वैतालीय मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् । अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ 93॥ मालिनी इह हि मधुरगीतं नृत्यमेतद्रसोऽयं स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् । इति हतपरमार्थैरिन्द्रियैर्भाम्यमाणः स्वहितकरणदक्षैः पञ्चभिर्वञ्चितोऽसि ॥ 94॥ मन्दाक्रान्ता शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ॥ येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ 95॥ शार्दूलविक्रीडित उन्मीलत्त्रिवलितरङ्गनिलया प्रोत्तुङ्गपीनस्तन\- द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी ॥ कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ 96॥ हरिणी अपसर सखे दूरादस्मात्कटाक्षविषानलात् प्रकृतिकुटिलाद्योषित्सर्पाद्विलासफणाभृतः ॥ इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधे\- श्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥ 97॥ पुष्पिताग्रा इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ 98॥ वसन्ततिलका धन्यास्त एव तरलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् ॥ क्षामोदरोपरिलसत्त्रिवलीलतानां दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम् ॥ 99॥ आर्या विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् । हृदयमपि विघट्टितं चेत्सङ्गो विरहं विशेषयति ॥ 100॥ रथोद्धता किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथाऽपि किम् ॥ इत्युदीर्य नवमेघदर्शने न प्रयाति पथिकः स्वमन्दिरम् ॥ 101॥ हरिणी विरमत बुधा योषित्सङ्गात् सुखात्क्षणभङ्गुरात् कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ॥ न खलु नरके हाराक्रान्तं घनस्तनमण्डलं शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ 102॥ शिखरिणी यदा योगाभ्यासव्यसनवशयोरात्ममनसो\- रविच्छिन्ना मैत्री स्फुरति यमिनस्तस्य किमु तैः ॥ प्रियाणामालापैरधरमधुभिर्वक्त्रविधुभिः सनिःश्वासामोदैः सकुचकलशाश्लेषसुरतैः ##?## ॥ 103॥ शिखरिणी सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्त्राम्भोजं मलयजरसश्चातिसुरभिः ॥ स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥ 104॥ मंदाक्रान्ता बाले लीलामुकुलितममी सुंदरा दृष्टिपाताः किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ॥ सम्प्रत्यन्त्ये वयसि विरतं बाल्यमास्था वनान्ते क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ 105॥ शिखरिणी इयं बाला मां प्रत्यनवरतमिन्दीवरदल\- प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ##?## ॥ गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर\- ज्वलज्ज्वालाः शांतास्तदपि न वराकी विरमति ॥ 106॥ शार्दूलविक्रीडित किं कन्दर्प ##!## शरं कदर्थयसि रे कोदण्डझङ्कारितै ##?## रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ॥ मुग्धे ##!## स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं चेतः सम्प्रति चंद्रचूडचरणध्यानामृते वर्तते ॥107॥ शिखरिणी यदाऽऽसीदज्ञानं स्मरतिमिरसञ्चारजनितं तदा सर्वं नारीमयमिदमशेषं जगदभूत् । इदानीमस्माकं पटुतरविवेकाञ्जनदृशां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ 108॥ भर्तृहरिकृत शतकत्रयी ## Bhartrihari's three hundred-verse sets Pages 125-214 Editted and translated in 1969 by L. G. Vinjhe. (Translation not included here.) Copyright Nirnayasagar Publisher ## nirNayasAgara prakAshana\, mumbaI 400002## 26-28 Dr. M. B. Velkar Street Mumbai 400002 \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}