% Text title : Shrutisarasamuddharanam % File name : shrutisAra.itx % Category : vedanta, major\_works % Location : doc\_z\_misc\_major\_works % Author : Totakacharya (Adi Sankaracharya's Disciple) % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : Totakacharya's work on Advaita % Latest update : January 23, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrutisarasamuddharanam ..}## \itxtitle{.. shrutisArasamuddharaNam ..}##\endtitles ## त्रैलोक्यनाथहरिमीड्यमुदारसत्त्वं शक्तेस्तनूजतनयं परमेष्ठिकल्पम् । जीमूतमुक्तविमलाम्बरचारुवर्णं वासिष्ठमुग्रतपसं प्रणतोऽस्मि नित्यम् ॥ 1॥ सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया तु जगत् । निरविद्यत कश्चिदतो निखिला\- दविनाशि कृतेन न लभ्यमिति ॥ 2॥ प्रतिपित्सुरसावविनाशि पदं यतिधर्मरतो यतिमेव गुरुम् । विदितात्मसतत्त्वमुपेत्य कविं प्रणिपत्य निवेदितवान्स्वमतम् ॥ 3॥ भगवन्नुदधौ मृतिजन्मजले सुखदुःखझषे पतितं व्यथितम् । कृपया शरणागतमुद्धर मा\- मनुशाध्युपसन्नमनन्यगतिम् ॥ 4॥ विनिवर्त्य रतिं विषये विषमां परिमुच्य शरीरनिबद्धमतिम् । परमात्मपदे भव नित्यरतो जहि मोहमयं भ्रममात्ममतेः ॥ 5॥ विसृजान्नमयादिषु पञ्चसु ता\- महमस्मि ममेति मतिं सततम् । दृशिरूपमनन्तमृतं विगुणं हृदयस्थमवेहि सदाहमिति ॥ 6॥ जलभेदकृता बहुतेव रवे \- र्घटिकादिकृता नभसोऽपि यथा । मतिभेदकृता तु तथा बहुता तव बुद्धिदृशोऽविकृतस्य सदा ॥ 7॥ दिनकृत्प्रभया सदृशेन तदा जनधीचरितं सकले स्वचिता । विदितं भवताऽविकृतेन सदा यत एवमतोऽसित एव सदा ॥ 8॥ उपरागमपेक्ष्य मतिर्विषयै\- र्विषयावधृतिं कुरुते तु यतः । तत एव मतेर्विदिताविदिता विषयास्तु ततः परिणामवती ॥ 9॥ मतिवृत्तय आत्मचिता विदिताः सततं हि यतोऽविकृतस्तु ततः । यदि चात्मचितिः परिणामवती मतयो विदिताविदिताः स्युरिमाः ॥ 10॥ चरितं तु धियः सकलं सततं विदितं भवता परिशुद्धचिता । मतिभेदगुणो न हि तेऽस्ति ततो यत एवमतोऽसदृशस्तु धिया ॥ 11॥ विदितत्वमविप्रतिपन्नतया मतिषु प्रगतं विषयेषु यथा । यत एवमतः परसंविदिता विदितत्वत एव यथा विषयाः ॥ 12॥ परसंविदिताः सततं हि यतो न विदुः स्वममी विषयास्तु ततः । मतयोऽपि तथा परसंविदिता न विदुः स्वममूर्विषयास्तु यथा ॥ 13॥ विषयाकृतिसंस्थितिरेकविधा मनसस्तु सदा व्यवहारविधौ । अहमित्यपि तद्विषया त्वपरा मतिवृत्तिरवज्वलितात्मचिता ॥ 14॥ पुरुषस्य तु धर्मवदुद्भवति स्वरसेन मतेः स्वगुणोऽपि यतः । अत आत्मगुणं प्रतियन्ति जना मतिवृत्तिमिमामहमित्यबुधाः ॥ 15॥ यदि सा न भवेज्जनमोहकरी व्यवहारमिमं न जनोऽनुभवेत् । विफलश्च तदा विषयानुभवो ज्ञगुणो न हि सेति यदा विदिता ॥ 16॥ उपलभ्यघटादिनिभैव भवे\- न्मनसो यदि संस्थितिरेकविधा । पुरुषस्य चितिश्च न विक्रियते मतिवृत्तिमपेक्ष्य घटादिनिभाम् ॥ 17॥ अवगन्त्रवगम्यचिदात्मधियो\- रहमित्यभिमानविहीनतया । स्थितयोरभिमानपुरःसरकं व्यवहारपथं न जनोऽवतरेत् ॥ 18॥ अहमीक्ष इति प्रथमं हि धिया सुविचिन्त्य ततो विषयाभिमुखम् । नयनं प्रहिणोति तथान्यदपि श्रवणादि वियत्प्रमुखस्य गुणे ॥ 19॥ अपहाय न कश्चिदहङ्करणं व्यवहारमुपैति कदाचिदपि । उपपन्नतरा हि मतेस्तु ततो व्यवहारपथं प्रति कारणता ॥ 20॥ चितिशक्तिगुणः किमहङ्करणं किमु बुद्धिगुणोऽथ भवेदुभयोः । इति चिन्त्यमिदं मनसानलसइ\- रुपपत्तिभिरात्महितं यतिभिः ॥ 21॥ उपलभ्यमहङ्करणं न भवे\- त्पुरुषस्य गुणो यदि तर्हि भवेत् । गुणिरूपमथावयवं गुणिनो न विहाय गुणः पृथगस्ति यतः ॥ 22॥ न गुणो गुणिनि स्थितवान्गुणिना विषयीक्रियते न च तस्य गुणैः । न हि देशकृता न च वस्तुकृता गुणिनोऽस्ति गुणस्य भिदा तु यतः ॥ 23॥ न परस्परमग्निगुणोऽग्निगतो विषयत्वमुपैति कदाचिदपि । न हि वह्निरपि स्वगुणं स्वगतं विषयीकुरुते स्वगुणेन भुवि ॥ 24॥ कणभुग्यमचीक्लृपदात्मगुणं गुणपूगमनित्यमनात्मगुणम् । अनयैव दिशा स निराक्रियतां न हि नित्यमनित्यगुणेन गुणि ॥ 25॥ वियतः प्रभवं प्रवदन्ति यतः श्रुतयो बहुशः खमनित्यमतः । उपमानमनित्यगुणं वियतो न हि नित्यमिहास्ति कणादमते ॥ 26॥ मनसा पुरुषः पुरुषेण मनो नभसा मुसलं मुसलेन नभः । न हि योगवियोगमुपैति कुतो\- .अवयवित्वनिराकरणादमुतः ॥ 27॥ इह रज्जुघटादि हि सावयवं समुपैति युजामितरेतरतः । इति दृष्टमतोऽन्यददृष्टमपि स्वयमूह्यमिदं न परित्यजता ॥ 28॥ न हि सावयवं विगतावयवै\- र्विगतावयवं च न सावयवैः । उपयाति युजामिति दृष्टमिदं यत एवमतः स्थितमुक्तमदः ॥ 29॥ न हि कल्पितभागसमागमनं विगतावयवस्य घटेत कुतः । वितथत्वमतिः सुदृढा तु यतः परिकल्पितवस्तुषु नित्यमतः ॥ 30॥ इह वेदशिरःसु तदर्थविदः प्रवदन्ति समस्तजगत्प्रकृतिम् । परमात्मपदं दृशिमात्रवपु\- र्ध्रुवमेकमतोऽन्यदनित्यमिति ॥ 31॥ अत एव न किञ्चिदुदाहरणं ध्रुवमस्ति परस्य विनाशिगुणम् । यत एवमतः स्थितमुक्तमदो न हि नित्यमनित्यगुणेन गुणि ॥ 32॥ उपलभ्यमहङ्करणं भवितुं क्षमते दृशिरूपगुणो न यतः । विषयाकृतिरञ्जितधीगुणव\- द्विषयत्वमहङ्करणस्य ततः ॥ 33॥ विषयप्रकृतिं प्रतिपन्नवतीं मतिवृत्तिमहङ्करणं च मतेः । उभयं परिपश्यति योऽविकृतः परमात्मसदुक्तिरसौ पुरुषः ॥ 34॥ ननु देहभृदेष कथं भवता\- भिहितः परमात्मसदुक्तिरिति । न विरुद्धमवादिषमेतमहं श्रुतिरप्यमुमर्थमुवाच यतः ॥ 35॥ अमतं न मतेरमतस्तदिदं यदमुत्र तदेव तु कश्चिदिति । श्रुतिषु प्रतिपादितमस्य दृशेः परमात्मपदत्वममूषु भृशम् ॥ 36॥ यदनभ्युदितं वदनेन सदा नयनेन च पश्यति यन्न सदा । श्रवणेन च यन्न शृणोति सदा मनसापि च यन्मनुते न सदा ॥ 37॥ वदनं नयनं च तथा श्रवणं मन एव च येन मतं सततम् । अवगच्छ तदेव पदं परमं त्वमिति श्रुतिरीक्षितुरुक्तवती ॥ 38॥ परमात्मपदत्व इयं च मया श्रुतिरल्पकणोक्तिरिहाभिहिता । अणिमादिगुणं सदिति प्रकृतं तदसि त्वमिति श्रुतिरभ्यवदत् ॥ 39॥ नभसोऽवयवो विकृतिश्च यथा घटिकादिनभो न भवेत्तु तथा । परमात्मन एष न चावयवो विकृतिश्च शरीरभृदित्यमृषा ॥ 40॥ करकादिनिमित्तकमेव यथा करकाम्बरनाम भवेद्वियतः । परमात्मदृशेरपि नाम तथा पुरहेतुकमेव तु जीव इति ॥ 41॥ जनितं वियदग्रणि येन जग\- त्परमात्मसदक्षरनामभृता । प्रविवेश स एव जगत्स्वकृतं खमिवेह घटं घटसृष्टिमनु ॥ 42॥ उदपद्यत खप्रमुखं हि जग\- त्परमात्मन इत्यपि याः श्रुतयः । अवधार्यत आभिरभेदमतिः परमात्मसतत्त्वसमर्पणतः ॥ 43॥ यदि सृष्टिविधानपरं वचनं फलशून्यमनर्थकमेव भवेत् । जगदित्थमजायत धातुरिति श्रवणं पुरुषस्य फलाय न हि ॥ 44॥ अनृतत्वमवाद्यसकृद्विकृते\- र्निरधारि सदेव तु सत्यमिति । श्रुतिभिर्बहुधैतदतोऽवगतं जगतो न हि जन्म विधेयमिति ॥ 45॥ न च तत्त्वमसीत्यसकृद्वचनं जगतो जनिमात्रविधौ घटते । परमात्मपदानुमतिं तु यदा जनयेत्पुरुषस्य तदा घटते ॥ 46॥ स्थिरजङ्गमदेहधियां चरितं परिपश्यति योऽविकृतः पुरुषः । परमात्मसदुक्तिरसाविति य\- द्भणितं तदतिष्ठिपमित्थमहम् ॥ 47॥ पृथगेव यदाक्षरतो मतिवि\- न्मकरोदकवन्न घटाम्बरवत् । न विरोत्स्यति तत्त्वमसीति तदा वचनं कथमेष त इत्यपि च ॥ 48॥ न तु वस्तुसतत्त्वविबोधनकृ\- द्विनिवर्तयदप्रतिबोधमिदम् । सदुपासनकर्मविधानपरं यत एवमतो न विरोत्स्यति मे ॥ 49॥ मनादिषु कारणदृष्टिविधिः प्रतिमासु च देवधियां करणम् । स्वमतिं ह्यनपोह्य यथा तु तथा त्वमसीह सदात्ममतिर्वचनात् ॥ 50॥ अथ वा त्वमिति ध्वनिवाच्यमिदं सदसीति वदेद्वचनं गुणतः । विभयं पुरुषं प्रवदन्ति यथा मृगराडयमीश्वरगुप्त इति ॥ 51॥ यदि वा स्तुतये सदसीति वदे\- न्मघवानसि विष्णुरसीति यथा । त्वमिति श्रुतिवाच्यसतत्त्वकता\- मथ वा सत एव वदेद्वचनम् ॥ 52॥ यदि तत्त्वमिति ध्वनिनाभिहितः परमात्मसतत्त्वक एव सदा । किमिति स्वकमेष न रूपमवे\- त्प्रतिबोध्यत एव यतो वचनैः ॥ 53॥ अत एव हि जीवसदात्मकतां न हि तत्त्वमसीति वदेद्वचनम् । यदपीदृशमन्यदतो वचनं तदपि प्रथयेदनयैव दिशा ॥ 54॥ त्वदुदाहृतवाक्यविलक्षणता वचनस्य हि तत्त्वमसीति यतः । अत एव न दृष्टिविधानपरं सत एव सदात्मकतागमकम् ॥ 55॥ इतिशब्दशिरस्कपदोक्तमति\- र्विहिता मनादिषु तैर्वचनैः । न विधानमिहास्ति तथा वचने सुविलक्षणमेतदतो वचनात् ॥ 56॥ मनसो वियतः सवितृप्रभृतेः प्रवदन्ति न तानि सदात्मकताम् । मनादि हि मुख्यमुपास्यतया प्रवदन्ति यतोऽक्षरदृष्टियुतम् ॥ 57॥ करको न मृदः पृथगस्ति यथा मनादि सतोऽस्ति तथा न पृथक् । इति वस्तुसतत्त्वकता तु यदा विधिशब्द इतिश्च तदा तु वृथा ॥ 58॥ मनादि समानविभक्तितया विधिशब्दमितिं च विहाय यदि । जनकेन सता सह योगमिया\- दनृतं तदिति स्फुटमुक्तमभूत् ॥ 59॥ ननु जीवसतोरपि तत्त्वमिति स्फुटमेकविभक्त्यभिधानमिदम् । कथमस्य शरीरभृतोऽनृतता न भवेदविभक्तविभक्तियुजः ॥ 60॥ प्रकृतेरभिधानपदेन यदा विकृतेरभिधानमुपैति युजाम् । अनृतत्वमतिस्तु तदा विकृतौ मृदयं घट इत्यभिधासु यथा ॥ 61॥ विकृतित्वमवादि मनःप्रभृते\- र्बहुशः श्रुतिषु प्रकृतेस्तु सतः । अत एव समानविभक्तितया मनादि सुवेद्यमसत्यमिति ॥ 62॥ जनितत्वमवादि न हि श्रुतिभि\- र्जनकेन सतास्य शरीरभृतः । मनादिविकारविलक्षणतां प्रतियन्ति शरीरभृतस्तु ततः ॥ 63॥ यदजीजनदम्बरपूर्वमिदं जगदक्षरमीक्षणविग्रहकम् । प्रविवेश तदेव जगत्स्वकृतं स च जीवसमाख्य इति श्रुतयः ॥ 64॥ परमात्मविकारविभक्तमति\- र्न भवत्यत एव शरीरभृतः । यत एव विकारविभिन्नमति\- र्न भवत्यत एव मृषात्वमतिः ॥ 65॥ अविभक्तविभक्त्यभिधानकृता परमात्मपदेन शरीरभृतः । न भवेदिह तत्त्वमसिप्रभृतौ लवणं जलमित्यभिधासु यथा ॥ 66॥ परमात्मविकारनिराकरणं कृतमस्य शरीरभृतस्तु यतः । परमेश्वररूपविलक्षणता न मनागपि देहभृतोऽस्ति ततः ॥ 67॥ ननु जीवसतोरणुमात्रमपि स्वगतं न विशेषणमस्ति यदा । वद तत्त्वमसीति तदा वचनं किमु वक्ति तथैष त इत्यपि च ॥ 68॥ स्वगतं यदि भेदकमिष्टमभू\- दणुमात्रमपीश्वरदेहभृतोः । अपनेतुमशक्यमदो वचनै\- रमुनास्य पृथक्त्वनिषेधपरैः ॥ 69॥ इह यस्य च यो गुण आत्मगतः स्वत एव न जातु भवेत्परतः । वचनेन न तस्य निराकरणं क्रियते स गुणः सहजस्तु यतः ॥ 70॥ वचनं त्ववबोधकमेव यत\- स्तत एव न वस्तुविपर्ययकृत् । न हि वस्त्वपि शब्दवशात्प्रकृतिं प्रजहात्यनवस्थितिदोषभयात् ॥ 71॥ यत एवमतो विषयस्य गुणं विषयेण सहात्मनि मूढधिया । अधिरोपितमप्स्विव भूमिगुणं प्रतिषेधति तत्त्वमसीति वचः ॥ 72॥ अत एव न दृष्टिविधानपरं गुणवादपरं च न तद्वचनम् । स्तुतिवाद्यपि नैतदुपास्यतया विधिरत्र न देहभृतोऽस्ति यतः ॥ 73॥ सत एव हि नाम जगत्प्रकृते\- रुपधानवशादिह जीव इति । अत एव न जीवसतत्त्वकतां प्रकृतस्य सतः प्रतिपादयति ॥ 74॥ यदि जीवसतत्त्वकतां गमये\- दणिमादिगुणस्य जगत्प्रकृतेः । अणिमादिगुणोक्तिरतोऽस्य मृषा यदि वास्य शरीरभृदात्मकता ॥ 75॥ न च संसृतिहेतुनिराकरणं कृतमस्य शरीरभृतोऽभिमतम् । परमेश्वरमात्मतया ब्रुवता वचनेन च तत्त्वमसीत्यमुना ॥ 76॥ त्वमसीति पदद्वयमेति युजां तदिति ध्वनिना सह तत्त्वमिति । क्रियया सह नामपदं समिया\- न्निरपेक्षमुपैत्यनया हि युजाम् ॥ 77॥ न हि नामसहस्रमपि क्रियया रहितं किमपि प्रतिपादयति । प्रतिपादकमेषु लिङादि भवे\- द्विहितादिमतेर्जनकं हि यतः ॥ 78॥ भगवानपि मध्यममेव यतो विनियच्छति युष्मदि नित्यमतः । प्रथमं त्वमसीति पदे समित\- श्चरमं त्वसिना समियात्तदिति ॥ 79॥ पुरुषोऽभिहितस्त्वमसीति यदा किमसानि वदेति तदाभिमुखः । श्रवणाय भवेदणिमादिगुणं सदिति प्रकृतं तदसीति वदेत् ॥ 80॥ त्वमिति ध्वनिनाभिहितस्य यत\- स्तदिति श्रुतिवाच्यसदात्मकताम् । अवदद्वचनं तत एव सतो न हि जीवसतत्त्वकतां वदति ॥ 81॥ विषयाभिमुखानि शरीरभृतः स्वरसेन सदा करणानि यतः । स्वकमेष न रूपमवैति ततः प्रतिबोध्यत एव ततो वचनैः ॥ 82॥ वचनं च पराञ्चिपुरःसरकं बहु वैदिकमत्र तथा स्मरणम् । विषयेषु च नावमिवाम्भसि य\- न्मनसेन्द्रियरश्मिविनिग्रहवत् ॥ 83॥ इयता हि न देहभृतोऽस्ति भिदा परमात्मदृशेरिति वाच्यमिदम् । स्थितिकाल इहापि च सृष्टिमुखे सदनन्यतया श्रुत एष यतः ॥ 84॥ द्वयमप्यविरोधि शरीरभृतो वचनीयमिदं रघुनन्दनवत् । उपदेशमपेक्ष्य सदात्ममतिः परमात्मसतत्त्वकता च सदा ॥ 85॥ सदुपासनमस्य विधेयतया वचनस्य मम प्रतिभाति यतः । अत एव न जीवसदात्मकतां प्रतिबोधयतीत्यवदत्तदसत् ॥ 86॥ सदुपास्स्व(?) इति श्रुतिरत्र न ते तदसि त्वमिति श्रुतिरेवमियम् । यत एवमतो न विधित्सतता सदुपासनकर्मण इत्यमृषा ॥ 87॥ यदि तस्य कुतश्चिदिहानयनं क्रियते तदनर्थकमेव भवेत् । पुरुषेण कृतस्य यतः श्रुतिता न भवेदिति वेदविदां स्मरणम् ॥ 88॥ किमरे पुरुषं प्रतिबोधयितुं स्वकमर्थमशक्तमिदं वचनम् । यदतोऽन्यत आनयनं क्रियते भवता श्रवणेन विनापि विधेः ॥ 89॥ श्रुतहानिरिहाश्रुतक्लृप्तिरपि श्रुतिवित्समयो न भवेत्तु यतः । श्रुतिभक्तिमता श्रुतिवक्त्रगतं ग्रहणीयमतो न तु बुद्धिवशात् ॥ 90॥ पुरुषस्य शरीरगतात्ममतिं मृतिसम्भवहेतुमनर्थकरीम् । अपनीय सदात्ममतिं दधती महते पुरुषस्य हिताय भवेत् ॥ 91॥ विनिवर्तत एव शरीरगता विपरीतमतिः पुरुषस्य तदा । वचनेन तु तत्त्वमसीति यदा प्रतिबोध्यत एष त इत्यपि च ॥ 92॥ यदि नापनयेच्छ्रुतिरात्ममतिं पुरुषस्य शरीरगतामनृताम् । तदहम्मतिहेतुककर्मगतिं सुखदुःखफलामवशोऽनुभवेत् ॥ 93॥ यदि तत्त्वमसीति वदेद्वचनं सदुपासनकर्म न तत्त्वमिति । पुरुषस्य फलं सदुपासनतो विमृशामि भविष्यति कीदृगिति ॥ 94॥ पुरुषस्य तु मर्त्यगुणस्य भवे\- त्सदुपासनया न सदात्मकता । न कथञ्चिदपि प्रजहाति यतः प्रकृतिं सहजामिह कश्चिदपि ॥ 95॥ यदि देहभृदेष सदात्मकतां प्रगमिष्यति वै सदुपासनया । न च हास्यति रूपमसौ हि निजं यत ऐक्यमतिर्न भरत्युभयोः ॥ 96॥ रसविद्धमयः प्रकृतिं सहजां प्रविहाय यथा कनकत्वमियात् । पुरुषोऽपि तथा सदुपासनया प्रतिपत्स्यत एव सदात्मकताम् ॥ 97॥ अयसोऽवयवानभिभूय रसः स्थितवाननलानुगृहीतिमनु । कनकत्वमतिं जनयत्ययसि प्रतिपन्नमयो न तु काञ्चनताम् ॥ 98॥ उदकावयवानभिभूय पयो रजतावयवांश्च यथा कनकम् । विपरीतमतिं जनयत्युदके रजते च तथायसि हेममतिम् ॥ 99॥ रसवीर्यविपाकविनाशमनु प्रविनश्यति काञ्चनताप्ययसः । कृतकं हि न नित्यमिति प्रगतं समवेतमवश्यमपैति यतः ॥ 100॥ अमृतत्वमसत्पुरुषस्य यदि क्रियते सदुपासनया यजिवत् । यजिकार्यवदन्तवदेव भवे\- त्कृतकस्य यतो विदिताध्रुवता ॥ 101॥ पुरुषस्य सतश्च विधर्मकयोः सदुपासनया न भवेत्समितिः । यदि सङ्गतिरिष्यत एव तयो\- रवियुक्ततया न चिरं वसतः ॥ 102॥ फलमीदृगिदं सदुपासनतः पुरुषस्य भविष्यति नान्यदतः । न च तन्निरवद्यतयाभिमतं विदुषां बहुदोषसमीक्षणतः ॥ 103॥ सदुपासनकर्मविधानपरं न भवेदत एव हि तद्वचनम् । अहमस्मि शरीरमिदं च ममे\- त्यविवेकमतिं विनिवर्तयति ॥ 104॥ सकलोपनिषत्सु शरीरभृतः परमात्मपदैकविभक्तितया । उपदेशवचांस्यनयैव दिशा गमयेन्मतिमानभियुक्ततया ॥ 105॥ द्रविडोऽपि च तत्त्वमसीति वचो विनिवर्तकमेव निरूपितवान् । शबरेण विवर्धितराजशिशो\- र्निजजन्मविदुक्तिनिदर्शनतः ॥ 106॥ यत एवमतः स्वशरीरगता\- महमित्यविवेकमतिं सुदृढाम् । प्रविहाय यदक्षरमद्वयकं त्वमवेहि तदक्षरमात्मतया ॥ 107॥ न मनो न मतिः करणानि च नो न रजो न तमो न च सत्त्वमपि । न मही न जलं न च वह्निरपि श्वसनो न नभश्च पदं परमम् ॥ 108॥ अमनस्कमधीकमनिन्द्रियकं विरजस्कमसत्त्वतमस्कमपि ॥ अमहीजलवह्न्यनिलाम्बरकं परमक्षरमात्मतयाश्रय भोः ॥ 109॥ करणानि हि यद्विषयाभिमुखं प्रगमय्य मतिर्विषयेषु चरेत् । तदु जागरितं प्रवदन्ति बुधा न तदस्ति ममेत्यवगच्छ दृशेः ॥ 110॥ करणानि यदोपरतानि तदा विषयानुभवाहितवासनया । विषयेण विना विषयप्रतिमं स्फुरणं स्वपनं प्रवदन्ति बुधाः ॥ 111॥ करणस्य धियः स्फुरणेन विना विषयाकृतिकेन तु या स्थितता । प्रवदन्ति सुषुप्तिममुं हि बुधा विनिवृत्ततृषः श्रुतितत्त्वविदः ॥ 112॥ इति जागरितं स्वपनं च धियः क्रमतोऽक्रमतश्च सुषुप्तिरपि । न कदाचिदपि त्रयमस्ति ममे\- त्यवगच्छ सदास्मि तुरीयमिति ॥ 113॥ यदु जागरितप्रभृति त्रितयं परिकल्पितमात्मनि मूढधिया । अभिधानमिदं तदपेक्ष्य भवे\- त्परमात्मपदस्य तुरीयमिति ॥ 114॥ यदपेक्ष्य भवेदभिधानमिदं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणश्च ततः परिनिर्मितवारणचेष्टितवत् ॥ 115॥ गगनप्रमुखं पृथिवीचरमं विषयेन्द्रियबुद्धिमनःसहितम् । जनिमज्जगदेतदभूतमिति श्रुतयः प्रवदन्त्युपमानशतैः ॥ 116॥ कफपित्तसमीरणधातुधृतं कुशरीरमिदं सततं हि यथा । प्रभवप्रभृति प्रलयान्तमिदं जगदग्निरवीन्दुधृतं हि तथा ॥ 117॥ जगतः स्थितिकारणमित्थमिदं प्रथितं रविवह्निशशित्रितयम् । स्मृतिवेदजनेषु भृशं प्रथितं श्रुतिरीरितवत्यनृतं तदिति ॥ 118॥ यदु रोहितशुक्लसुकृष्णमिदं ज्वलनादिषु रूपमवैति जनः । तदु तैजसमाप्यमथान्नमिति ब्रुवती त्रयमेव तु सत्यमिति ॥ 119॥ रुचकप्रमुखं कनकादिमयं रुचकाद्यभिधाननिमित्तमपि । असदित्यवगम्यत एव यतो व्थभिचारवती रुचकादिमतिः ॥ 120॥ न कदाचिदपि व्यभिचारवती कनकादिमतिः पुरुषस्य यतः । तत एव हि सत्यतयाभिमतं कनकादिविपर्यय एषु न हि ॥ 121॥ रुचकादिसमं ज्वलनादि भवे\- दनृतत्वगुणेन तु सत्यतया । अरुणप्रमुखं ज्वलनप्रभृति\- प्रकृतित्रितयं कनकादिसमम् ॥ 122॥ अनयोपमयानृततामवद\- च्छ्रुतिरग्निदिवाकरचन्द्रमसाम् । अमृषात्वमपि श्रुतिरुक्तवती त्रितयस्य तु रक्तपुरःसरिणः ॥ 123॥ अनृतत्वमिदं ज्वलनप्रभृते\- र्यदवादि भवेत्तदुदाहरणम् । वितथा विकृतिः सततं सकला न तथा प्रकृतिः श्रुतिनिश्चयतः ॥ 124॥ प्रदिदर्शयिषुर्वसनस्य यथा वितथत्वमपास्यति तन्तुगुणम् । अपकृष्य तु तन्तुसमं त्रितयं ज्वलनप्रमुखस्य तथोक्तवती ॥ 125॥ अवनिप्रमुखं वियदन्तमिदं विकृतिस्तु परस्य भवत्यपरम् । अनृतं त्वपरं विकृतिस्तु यतो\- .अवितथं तु परं प्रकृतिस्तु यतः ॥ 126॥ अत एतदसेधि सदुक्ति परं न मृषेति मृषा तु ततोऽन्यदिति । इति सिद्धमतो यदवादि मया जनिमज्जगदेतदभूतमिति ॥ 127॥ मनसोऽप्यनृतत्वमसेध्यमुतः प्रतिपादितहेतुत एव भवेत् । चरितं च तदीयमसत्यमतः परिनिर्मितवारणचेष्टितवत् ॥ 128॥ ननु नाभ्यवदच्छ्रुतिरुद्भवनं मनसस्तु सतो न च खप्रमुखात् । कथमस्य भवेदनृतत्वगति\- र्मनसो भगवन्वद निश्चयतः ॥ 129॥ ननु सप्तम आत्मन उद्भवनं मनसोऽभिदधावसुनापि सह । कथमस्य भवेदमृषात्वगति\- र्मनसो विकृतित्वगुणस्य वद ॥ 130॥ असुना करणैर्गगनप्रमुखैः सह मुण्डक उद्भवनं मनसः । पुरुषात्परमात्मन उक्तमतो वितथं मन इत्यवधारय भोः ॥ 131॥ मनसोऽन्नमयत्वमवादि यत\- स्तत एव हि भूतमयत्वगतिः । कुशरीरवदेव ततोऽपि भृशं वितथं मन इत्यवधारय भोः ॥ 132॥ कुरु पक्षमिमं गगनप्रमुखं जनिमत्सकलं न हि सत्यमिति । प्रथमं चरमं च न चास्ति यतो रुचकादिवदित्युपमां च वद ॥ 133॥ कनके रुचकादि न पूर्वमभू\- च्चरमं च न विद्यत इत्यनृतम् । अधुनापि तथैव समस्तमिदं जनिमाद्वियदादि भवेदनृतम् ॥ 134॥ कनकादिषु यद्युषजातमभू\- द्रुचकप्रमुखं पृथगेव ततः । अधिकं परिमाणममीषु कुतो न भवेदिति वाच्यमवश्यमिदम् ॥ 135॥ कनकप्रभृतेर्व्यतिरिक्तमतो रुचकादि न विद्यत एव कुतः । पृथगग्रहणात्कनकप्रभृते\- रिति कारणमेव सदन्यदसत् ॥ 136॥ ननु नाम पृथग्विकृतेः प्रकृते\- रथ रूपमथापि च कार्यमतः । कथमव्यतिरिक्ततयावगमः प्रकृतेर्विकृतेरिति वाच्यमिदम् ॥ 137॥ इह वीरणतन्तुसुवर्णमृदः कटशाटकहारघटाकृतयः । उपलब्धृजनैरुपलब्धिमिता न भिदास्ति ततः प्रकृतेर्विकृतेः ॥ 138॥ विकृतिर्यदि नास्ति पृथक्प्रकृते\- र्न घटेत भिदाप्यभिधाप्रभृतेः । इति धीर्विफला तव येन जनै\- र्विविदे नयनेन मृदाद्यभिदा ॥ 139॥ ननु रूपमथो अपि कार्यमथो अभिधापि नटस्य पृथग्विदिता । न पृथक्त्वमुपैति नटः किमिति प्रतिवाच्यमवश्यमिदं कुशलैः ॥ 140॥ असतो न कथञ्चन जन्म भवे\- त्तदसत्त्वत एव खपुष्पमिव । न सतोऽस्ति भवः पुरतोऽपि भवा\- द्यत आत्मवदेव सदिष्टमिति ॥ 141॥ कपिलासुरिपञ्चशिखादिमतं परिगृह्य वदेद्यदि कश्चिदिदम् । न कदाचन जन्म वदामि सतः प्रवदामि तु यच्छृणु तत्त्वमपि ॥ 142॥ प्रकृतावविशिष्टतया यदभू\- दधुना तु तदेव विशेषयुतम् । निरवद्यमिदं प्रतिभाति मम प्रवदात्र विरोधमवैषि यदि ॥ 143॥ सदयुज्यत येन गुणेन पुरा प्रकृतौ स इहास्ति न चेति वद । यदि विद्यत एव पुरा प्रकृता\- वधुनापि विशेषयुतत्वमसत् ॥ 144॥ यदि नास्ति पुरा स गुणः प्रकृता\- वसदुद्भवनं भवतोऽभिमतम् । जननेन च सत्त्वमुपात्तवतो जनिमत्त्वत एव विनष्टिरपि ॥ 145॥ भवतोऽभिमतं परिहर्तुमिदं न कथञ्चन शक्यत इत्यमुतः । कणभक्षमतेन समत्वमिदं भवतोऽभिमतं शनकैरगमत् ॥ 146॥ असतो भवनं नशनं च सतः कणभोजिमतं विदितं कविभिः । उपपत्तिविरुद्धतया सुभृशं तदभाणि मयापि विरुद्धतया ॥ 147॥ प्रतिषिद्धमिदं कणभोजिमतं हरिणापि समस्तगुरोर्गुरुणा । वचनेन तु नासत इत्यमुना ब्रुवता च पृथातनयाय हितम् ॥ 148॥ असतश्च सतश्च न जन्म भवे\- दिति पूर्वमवाद्युपपत्तियुतम् । सदसच्च न जायत एव कुतो न हि वस्तु तथाविधमास्ति यतः ॥ 149॥ सदसत्त्वमतीत्य मनःप्रभृते\- र्न कथञ्चन वृत्तिरिहास्ति यतः । तत एव मनःप्रमुखस्य भवो न भवेदिति सर्वसुवेदमिति ॥ 150॥ यदि नाम कथञ्चिदमुष्य भवः सदसत्त्वमपेक्ष्य भविष्यति वः । अमृषात्वममुष्य तथापि न तु श्रुतिरस्य मृषात्वमुवाच यतः ॥ 151॥ मनसोऽनृततैवमवादि यत\- स्तत एव हि तस्य मृषा चरितम् । यत एव मृषा मनसश्चरितं तत एव पुरोदितसिद्धिरभूत् ॥ 152॥ यदपेक्ष्य तु नाम भवेत्त्रितयं परमात्मपदस्य तुरीयमिति । तदसत्यमसत्यगुणस्तु यतः परिनिर्मितसर्पविसर्पणवत् ॥ 153॥ निखिलस्य मनःप्रमुखस्य यतो वितथत्वमवादि पुरा तु मया । श्रुतियुक्तिबलेन ततोऽद्वयकं परमक्षरमेव सदन्यदसत् ॥ 154॥ यदपूर्वमबाह्यमनन्तरकं न च किञ्चन तस्य भवत्यपरम् । इति वेदवचोऽनुशशास यतो वितथं परतोऽन्यदतः प्रगतम् ॥ 155॥ प्रतिषिध्य यतो बहिरन्तरपि स्वविलक्षणमात्मन उक्तवती । अवबोधघनत्वमतोऽन्यदस\- ल्लवणैकरसत्वनिदर्शनतः ॥ 156॥ लवणैकरसत्वसमं भणितं स्वविलक्षणवस्तुनिषेधनतः । अवबोधघनं परमात्मपदं त्वमवेहि तदस्मि सदाहमिति ॥ 157॥ अणु नो न च तद्विपरीतगुणं न च ह्रस्वमतो न च दीर्घमपि । प्रतिषिद्धसमस्तविशेषणकं परमक्षरमात्मतयाश्रय भोः ॥ 158॥ असुबुद्धिशरीरगुणान्षडिमा\- नविवेकिजनैर्दृशिधर्मतया । प्रतिपन्नतमान्प्रविहाय शनै\- र्दृशिमात्रमवेहि सदाहमिति ॥ 159॥ अहिनिर्ल्वयनीमहिरात्मतया जगृहे परिमोक्षणतस्तु पुरा । परिमुच्य तु तामुरगः स्वबिले न पुनः समवेक्षत आत्मतया ॥ 160॥ अविवेकत आत्मतया विदितं कुशरीरमिदं भवताप्यहिवत् । अहिवत्त्यज देहमिमं त्वमपि प्रतिपद्य चिदात्मकमात्मतया ॥ 161॥ रजनीदिवसौ न रवेर्भवतः प्रभया सततं युत एष यतः । अविवेकविवेकगुणावपि तौ भवतो न रवेरिव नित्यदृशेः ॥ 162॥ परिशुद्धविबुद्धविमुक्तदृशे\- रविवेकविवेकविवर्जनतः । मम बन्धविमोक्षगुणौ भवतो न कदाचिदपीत्यवगच्छ भृशम् ॥ 163॥ न मम ग्रहणोज्झनमस्ति मया न परेण दृशेरिति निश्चिनु भोः । न हि कस्यचिदात्मनि कर्म भवे\- न्न च कश्चिदिहास्ति मदन्य इति ॥ 164॥ अहमस्मि चरस्थिरदेहधियां चरितस्य सदेक्षक एक इति । न भवेदत एव मदन्य इति त्वमवेहि सुमेध इदं सुदृढम् ॥ 165॥ गगने विमले जलदादिमले सति वासति वा न भिदास्ति यथा । त्वयि सर्वगते परिशुद्धदृशौ न भिदास्ति तथा द्वयभेदकृता ॥ 166॥ अनृतं द्वयमित्यवदाम पुरा व्यवहारमपेक्ष्य तु गीतमिदम् । अनृतेन न सत्यमुपैति युजां न मरीचिजलेन नदी ह्रदिनी ॥ 167॥ बहुनाभिहितेन किमु क्रियते शृणु सङ्ग्रहमत्र वदामि ततः । त्वयि जागरितप्रभृति त्रितयं परिकल्पितमित्यसदेव सदा ॥ 168॥ परिकल्पितमित्यसदित्युदितं मन इत्यभिशब्दितमागमतः । उपपत्तिभिरेव च सिद्धमतो भवतोऽन्यदशेषमभूतमिति ॥ 169॥ यदबाह्यमनन्तरमेकरसं यदकार्यमकारणमद्वयकम् । यदशेषविशेषविहीनतरं दृशिरूपमनन्तमृतं तदसि ॥ 170॥ इयदेव मयोपनिषत्सु पदं परमं विदितं न ततोऽस्त्यधिकम् । इति पिप्पलभक्ष इवाभ्यवद\- द्ध्यवशिष्टमतिं विनिवारयितुम् ॥ 171॥ इतरोऽपि गुरुं प्रणिपत्य जगौ भगवन्निति तारितवानसि माम् । अवबोधतरेण समुद्रमिमं मृतिजन्मजलं सुखदुःखझषम् ॥ 172॥ अधुनास्मि सुनिर्वृत आत्मरतिः कृतकृत्य उपेक्षक एकमनाः । प्रहसान्विषयान्मृगतोयसमा\- न्विचरामि महीं भवता सहितः ॥ 173॥ तव दास्यमहं भृशमामरणा\- त्प्रतिपद्य शरीरधृतिं भगवन् । करवाणि मया शकनीयमिदं तव कर्तुमतोऽन्यदशक्यमिति ॥ 174॥ गुरुशिष्यकथाश्रवणेन मया श्रुतिवच्छ्रुतिसारसमुद्धरणम् । कृतमित्थमवैति य एतदसौ न पतत्युदधौ मृतिजन्मजले ॥ 175॥ भगवद्भिरिदं गुरुभक्तियुतैः पठितव्यमपाठ्यमतोऽन्यजनैः । गुरुभक्तिमतः प्रतिभाति यतो गुरुणोक्तमतोऽन्यभजन्न पठेत् ॥ 176॥ निगमोऽपि च यस्य इतिप्रभृति\- र्गुरुभक्तिमतः कथितं गुरुणा । प्रतिभाति महात्मन इत्यवद\- त्पठितव्यमतो गुरुभक्तियुतैः ॥ 177॥ येषां धीसूर्यदीप्त्या प्रतिहतमगमन्नाशमेकान्ततो मे ध्वान्तं स्वान्तस्य हेतुर्जननमरणसन्तानदोलाधिरूढेः । येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाः सद्यो मुक्ताः स्थितास्तान्यतिवरमहितान्यावदायुर्नमामि ॥ 178॥ भूः पादौ यस्य खं चोदरमसुरनिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यै\- श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ 179॥ इति श्री तोटकाचार्यविरचितं श्रुतिसारसमुद्धरणं समाप्तम् ॥ ## The text is composed in a meter called toTaka. Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}