% Text title : Svatma Bodha Amritam % File name : svAtmabodhAmRRitam.itx % Category : major\_works, upadesha, shrIdharasvAmI % Location : doc\_z\_misc\_major\_works % Author : Shridharaswami % Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com % Latest update : November 8, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Svatmabodhamritam ..}## \itxtitle{.. svAtmabodhAmR^itam ..}##\endtitles ## अहं भासकं बोधरूपं स्वनिष्ठं स्वतो भास यद्गाति चिद्रूपमेकम् । निजानन्दमक्षुब्धरूपं प्रशान्तं न भिन्नं न तस्मात्परं नावरञ्च ॥ 1॥ न दृश्यं तथोदृश्यमस्माद्विभिन्नं यदा भात्यहं मानरूपेण नित्यम् । स्वदिप्त्या स्वयं शान्तमद्वैतमात्रं विभिन्नं कथं तत्प्रपश्ये स्वयं यत् ॥ 2॥ यदा नेति नेतीति सर्वं निरस्तं किमाभाति तस्याद्विभिन्न च तस्मिन् । अहं सम्म्फुरेत्तस्यं तस्मिंस्तदात्म्यं चिदानन्दरूपस्ततोऽहं ततोऽहम् ॥ 3॥ यदा भान्ति दृश्यं स्वतो नैव यस्मात् स्वतःसिध्द मद्वैतदृङ्मात्रमेकम् । अहं वेदनं तस्य कस्माद्विभाति ततोऽहं परं ब्रह्म सच्चितसुखं यत् ॥ 4॥ निरस्ताखिलं ज्ञेयमस्मापितःस्यात यदा किं तदा ज्ञानमात्राद्विभिन्नम् । अहं संस्फुरेत्कस्य तस्मिमन्स्तदानीं परब्रह्म चिन्मात्ररूपं ततोऽहम् ॥ 5॥ अवश्यं यदा दृश्यमेवं च वेत्तुं अहं यत्तदाद्यन्त सिध्दं न दृश्यम् । यदाद्यन्त सिध्दं हि मध्येऽपि तावत् त्रिकालाद्वयं दृश्यभिन्नं ततोऽहम् ॥ 6॥ अहं यस्फुटं तन्नशून्यं कथं चित् त्रिकालस्थितेः क्वाप्यभावो न तस्य । त्रिकालस्थितं किं भजेद्गिन्नरूपं अहं यत्सदैकस्वरूपं चिदेव ॥ 7॥ जडं यन्न तत्कारणं कस्यचित्स्यात् ततः सर्वकार्यस्य हेतुश्चिदेव । यदाद्यन्तमध्येऽस्ति तस्मिन्स्वनिष्ठं ह्ययं यस्फुरेत्तत्कथं स्याज्जडं यत् ॥ 8॥ यदा कारणं ज्ञानरूपं स्वसिध्दं जडं नो भवेत्तत्तदा किं जडं स्यात् । जडं तत्स्वतो नैव यद्गाति यस्मात् अहंयच्चिदेव स्वदिप्त्या जडं किम् ॥ 9॥ विकल्पाज्जडं कार्यमाभाति चेत्तत् भवेन्नैव सत्यं न भातं स्वतश्च । स्वभातं हि यत्स्याद्विकल्पो न तज्जः अहं तिद्गभानं विकल्पो न कार्यम् ॥ 10॥ यदा गाभ्यपायि स्वयं कार्यमत्र स्वतःसिध्दिमत्कारणं नो तथास्यात् । यदुत्पत्तिनाशाद्विमुक्तञ्च तस्मिन् यदुप्तत्तिनाशात्मकं तत्कथं स्यात् ॥ 11॥ त्रिपुट्यात्मकं भाति भानं च यास्मिन सुखप्राप्तये कार्यमेतद्वदन्ति । सुखेनैव भिन्नं यतःस्यात्स्वसिध्दे त्रिपुट्यात्मकं कार्यमस्ति निरर्थम् ॥ 12॥ यदेकं सुखं स्वप्रभं स्वात्ममात्रं न भोक्ता न भोग्यं च तन्नैव भोगः । भ्रमाच्चेदिदं तन्नसत्यं यदा स्यात् सत्यीस्यसत्यं भ्रमो वौद्वयं सत् ॥ 13॥ द्वयं यान्निरस्य स्वयं यद्विशिष्येत् द्वयं नैव तस्मिंस्तदेवाद्वयं हि । तदेवाद्वयं यत्स्फुरेत्स्वेन भासा ह्यहङ्कारतस्तन्न भिन्नात्मकं स्यात ॥ 14॥ कथं सत्यमिथ्यात्मकं कार्यमेकं यदा सर्वकार्यं जडं तन्मृषैवम् । स्वतः सिध्दिमत्कारणे सर्वकार्यं निरर्थं यतःकृत्स्न भेदो वृथा स्यात ॥ 15॥ न कायर्ं तथा स्थूलसूक्ष्मात्मकं यत् परस्मिंश्च तत्कारणे क्वापि भिन्नम् । यतो नित्यमेकं परब्रह्मशान्तं न भिन्नं ततःक्वाप्यभिन्नं न कार्यम् ॥ 16॥ भवेत्तत्कृतं कारणान्तं च विश्वं अहं यत्तयोर्भाति मध्ये च कस्मात् । अहं चिद्यदा संस्फुरेत्तन्न कार्यात् ततश्चित्स्वतोऽहं बहुत्वं न भिन्नम् ॥ 17॥ यदा भाति किञ्चिध्द्यहं भानतम्तत् अहं दृक्च दृश्यं न मन्ये कथं चित् । विरुध्दं न चैकास्पदं स्या तस्तत् अहं यत्स्बतो भानतस्तद्वयं न ॥ 18॥ अनन्तं स्वतो भातमद्वैतमात्रं कथं चिन्न तद्यद्वणोतीह यस्मात् । जगज्जीवविश्वेशभानं वृथा हि यदा भाव्यते मायिङ्क कथ्यते तत् ॥ 19॥ न यस्योपलब्धिः प्रमाणप्रसिध्दा न यद्गाति शक्यं न यस्मात्सुतृप्तिः । विभानं च तत्स्यान्मृषा मायिकंवा न सत्यात्मके साधने तन्नियोज्यम् ॥ 20॥ सुखं यन्न तत्स्याज्जडं कार्यतोऽपि जडं कार्यमस्मान्न तद्वा कदाचित । स्वतः पूर्णवत्कारणस्य स्वदृष्टया कथं चिन्न भिन्नं किमाप्तव्यमन्यत् ॥ 21॥ चिदानन्दमात्रैकरूपे स्वसिध्दे कथं तस्य तद्गिन्नरूपप्रसक्तिः । न माया न मायाकृतं भिन्नकार्यं विवेकादविद्या च चाविद्यकं वा ॥ 22॥ विशिष्येतभिन्न सुखं चानवाप्तं न तृप्तिं भजेत्साति लोके मनुष्यः । सुखं सर्वङ्गं स्वात्मसर्वातिभूतं प्रपश्यन्भजेत्कोऽपि तृप्तिं च मुक्तिम् ॥ 23॥ न शोको न मोहो न दुःखं सुखस्य ह्यहं तत्सुखं निश्चयान्नित्यतृप्तीः । न शोको न मोहो न दुःखन्न जन्म विकारो न मृत्युर्भवेत्क्वापि तस्य ॥ 24॥ यदा भिन्नतस्तत्सुखं भोग्यरूपं सुखाद्गिन्नतोयं भवेद्दुःखरूपम् । वितृष्णः सुखी पूर्णकामोन तृप्तः भवेस्मिन्नसौ चक्रवद्गामितः स्यात् ॥ 25॥ स्वभिन्नं सुखं तज्जडं दृश्यरूपं भवेद्देहलाभश्च भोगाय तस्य । स्वदुःखोपशान्त्यै भवेद्गोगतृष्णा ततः कर्म तज्जं फलं जन्म तस्मात् ॥ 26॥ जडश्चाशुची रुग्णदेहःक्षयिष्णुः न भोगेषु तृप्तिः सुदुष्टेन्द्रियाणि । धनेच्छासु रागादिकात्स्याद्विकर्म ह्यहो पापकं जन्मदुःखप्रदं हि ॥ 27॥ सुखं देहजं प्राप्तये जन्मयोग्यं यदागामि नश्यत्सुखं जन्मना तत् । स्वभासाक्षरं दिव्यसौख्यस्वरूपं स्वयं तद्यतस्तत्कृते जन्म न स्यात् ॥ 28॥ सदा मृत्युभीतिर्ह्यहो जीवनाशा ज्वलत्कामपीडा सुदुर्वृत्तचित्तम् । सदैवातिचिन्ता भवेज्जीविकायाः अहो कष्टमेतद्गवेज्जन्मना यत् ॥ 29॥ इहद्वारभूतं त्रयं विश्रुतं च प्रवेष्टुं बलान्मृत्युसंसारभीतेंः । धनेच्छा च जिव्हा च कान्ताच तद्यों रुणाद्गिस्वयं भौर्न तस्यास्ति काचित् ॥ 30॥ विहीनश्च कामादिकेभ्यः पुमान्यः स युक्तः सुखीत्यब्रवीद्वासुदेव । त्यजेत्कामलोभौ च कोपस्तृतीयः त्रिधाद्वारमेतत्स्फुटं दुर्गतेस्तत् ॥ 31॥ प्रवृत्या निवृत्या यथा शुक्यमेतत् त्यजेदेव यब्दाधिकं ब्रह्ममार्गे । सदा वासनात्याग एव प्रशस्तः न सत्यस्थितावस्ति सौख्यं विभिन्नम् ॥ 32॥ सदा वासनात्याग एव प्रशस्तः न सत्यस्थितावस्ति सौख्यं विभिन्नम् । त्यजेद्ग्राम्यसौख्यं विवेकाच्च दोषात् यदेकं परं तत्सुखं चिन्तितव्यम् ॥ 33॥ विमुक्तं यदा भोग्यभावात्सुवृत्तं चिदेवं स्वयं चित्तमेतत्तदानीम् । क्षणध्वंसि यत्तद्विवेकान्निवार्यं यदा चित्तनेतच्चिदेव स्वयं स्यात् । स्वतःपूर्णचित्सौख्यर्सिधौ नभिन्नं किमस्तीह कर्तव्यतास्य स्वबोधात् ॥ 34॥ यदा भाविन्त तीव्रवेगेन किञ्चित् सतन्निश्चयात्तद्गवेच्छिघ्रमेव । अहं ब्रह्मवृत्याहि भूमाहमेव ह्यहं देहहवृत्या हि देहोहमेव ॥ 35॥ श्रुतिस्तत्त्वमस्यादिवाक्यैश्च नित्यं निराकृत्य जीवेश्वरौ नेति वक्ति । परं शुध्द मद्वैतसच्चित्सुखं यत् त्वमेवासि तद्ब्रह्मबोधं ददाति ॥ 36॥ स्वतोऽहं ततं सर्ववेदेषु यत्स्यात् विशोध्यं तदौपाधिकाब्दन्धमोक्षात् । अहम्ब्रह्ममात्रं हि वेदा वदन्ति ह्यविद्या न विद्या न जीवेश्वरौ तत् ॥ 37॥ जडं यन्न तस्यास्ति भानं हि यस्मात् स्वभानं ततो ब्रह्मणःस्यादहं यत् । न सर्वादिहेतुर्भवेद्ब्रह्मकार्यं तोऽहं जडं तन्न चिद्रूपमेव ॥ 38॥ अहंवृत्तितः सर्वमेवं विभाति स्वभासा स्ववृत्तेरहं पूर्वमस्याः । अहंवृत्यभावे न विश्वं स्वनिष्ठं क्वचिन्नाप्यभावेहमस्तस्य वृत्तिः ॥ 39॥ जडा वृत्तिरस्याश्च यत्तज्जडं स्या\- तहं यत्स्वतो भासकं यश्चिदेव । अवस्थात्रयातीतमेकं विशुद्वं स्वतःशाश्वतं ब्रह्म नश्येश्च कस्मात् ॥ 40॥ तरङ्गेषु नीरं यथा व्यापकं स्यात् तथा सर्वकार्येष्वहं नित्यमेकम् । तरङ्गस्य रूपादिबाधे जलं तत् अहं विश्वरूपादिबाधे चिदेव ॥ 41॥ यदा कार्यसिद्विर्हि कस्मादपि स्यात् जडं तत्स्वयङ्कारणात्काशितं हि । स्वभासा स्वयं चित्स्वतः केवलं यत् अहं भानतस्तस्य भावाद्विभाति ॥ 42॥ चिदं च त्यतोऽहं स्वरूपेण सर्वं भवेदात्मरूपं हि कार्यस्य तस्मात् । अहं यो विभासेऽस्ति सर्वस्य देहे\- यमात्मा परब्रह्म वेदस्य वाणी ॥ 43॥ यदेकं च वेदादिभिः स्तूयमानं चिदानन्दसद्रूपमेवाहमत्र । किमाभाति मायाकृतङ्कार्यमस्मिन् न भोग्यं ततो नैव भेक्ता न भोगः ॥ 44॥ अमारूपविश्वस्य भानं चिदेतत् अभारूपभोग्यस्य भानं चिदेतत् । अमारूपदेहस्य भानं चिदेतत् चिदेवस्यं भोग्य भोक्ता न भोगः ॥ 45॥ यदाभाति यस्मान्न भिन्नं ततस्तत् चिदेवस्वयं कार्यतो यद्विभाति । अहं नैव भिन्नं भवेत्तस्य तस्मात् अहं भानतो भानमेतच्चिदेव ॥ 46॥ चिदेवं च जीवश्चिदेवेश्वरो हि चिदेव तथा देहतो विच्वतोऽपि । चिदेवस्वयं सर्वभावे विभाति स्वतः पूर्णतस्तत्स्वयं स्वेन भासा ॥ 47॥ यथा नैव भिन्नो घटो मृत्तिकायाः तथैवात्र मन्तव्यमेतश्चिदेव । न मृत्साभवन्नामरूपं घटस्य चिदेवं तथाहं न कार्यात्मकं स्यात् ॥ 48॥ यथा रज्जुरेका विदोशस्य भिन्ना फणी रज्जुतो भीरभीतेश्च हेतुः । तथा ज्ञस्य विज्ञस्य विश्वं द्विधा हि भयं चाभयं भोग्यभूमास्वरूपम् ॥ 49॥ निजाज्ञानतोज्ञस्य विश्वं सुदुःखं जडो भोग्यबुध्या हि दुःखं प्रयाति । निजज्ञानतो ज्ञस्य भूमा स्वरूपं सुविज्ञः सुखी भोगबुध्द्याविहीनः ॥ 50॥ जगत्सत्यकार्यात्मदृष्टयेक्षतेज्ञः असत्यं जगत्कार्यमेवेक्षते ज्ञः । कृतीज्ञः मुखं कारणाद्वीक्ष्य धन्यः ह्यतृप्तः सुखं कार्यतोवीक्ष्य चाज्ञः ॥ 51॥ वितृष्णो ह्यपूर्णः स्वदेहात्मवेदी वितृष्णश्च पूर्णः स्वभूमात्मवेदी । न देशान्न कालात्तथा वस्तुतोऽपि परिच्छेद एवं न तज्ज्ञानतोस्य ॥ 52॥ अविद्यां न मायां न जीवेश्वरो वा न भोग्यं न भोगं नरं नैव नारीम् । न बन्धं न मोक्षं जनुर्नैव मृत्युं न विश्वं न पिण्डं समीक्षेत विद्वान ॥ 53॥ स्वभानात्मकं वीक्ष्य संर्व यदेतत् स्वचिद्रूपमेकं विमृग्य स्वनिष्ठः । अहं ब्रह्म जीवो न तस्यास्ति किञ्चित् सदा निर्विकल्पः स्वमात्रोऽस्ति विद्वान् ॥ 54॥ स्वरूपं सदा सर्वतः पूर्णमेकं समीक्ष्य स्वभिन्नं न पश्येन्निजेऽस्मिन् । न माया न मायाकृतं कार्यमस्मिन् स तत्सश्चिदानन्दमद्वैतमात्रः ॥ 55॥ प्रकाशेत सर्वं च यत्पूर्णरूपं चितोऽहं स्वसंवेदनं स्याद्यदातु । किमाभाति तस्माद्विभिन्नं च तस्मिन् चिदेवाद्वयं स्वेन भासा चकास्ति ॥ 56॥ पुमान्स्वात्मबोधामृतं प्राप्य तृप्तो न मुह्येत्कदा माययाविद्यया वा । वितन्वन्स्वसौख्यं प्रकाशोत्र लोके स्वमात्रः सदा गाजते विश्वपूज्यः ॥ 57॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य सद्गुरु भगवता ॥ श्री श्रीधरस्वामिना विरचितं स्वात्मबोधामृतं सम्पूर्णम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}