% Text title : Upadesha Shatakam % File name : upadeshashatakam.itx % Category : major\_works, shataka, upadesha % Location : doc\_z\_misc\_major\_works % Author : gumAnikavi % Transliterated by : Akash Pandey % Proofread by : Akash Pandey % Latest update : January 22, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Upadesha Shatakam ..}## \itxtitle{.. upadeshashatakam ..}##\endtitles ## त्रिषु देवेषु महान्तं भृगुर्बुभुत्सुः परीक्ष्य हरिमेकम् । मेनेऽधिकं महिम्ना सेव्यः सर्वोत्तमो विष्णुः ॥ 1॥ रुक्माङ्गदः स्वपुत्रं निहत्य खड्गेन मोहिनीवचसा । सत्यां ररक्ष वाचं न सङ्कटेऽपि त्यजेद्धर्मम् ॥ 2॥ निर्वासितो हितेप्सुर्विभीषणो रावणेन लङ्कायाः । तन्नाशहेतुरासीन्नहि निजबन्धुर्विरोद्धव्यः ॥ 3॥ हृतराज्यदर्पसारं सुयोधनं निग्रहीतुमपि शक्ताः । प्रोषुर्वनेषु पार्था धीरः समयं प्रतीक्षेत ॥ 4॥ मणिहेतोरभिशप्तः कृष्णः सत्राजिताथ जाम्बवतः । जित्वा ददौ तमस्मै जनापवादाद्भजेद्भीतिम् ॥ 5॥ स्वाराज्यमश्नुवानः प्रकोप्य नहुषो मुनीनहिर्भूत्वा । न्यपतत्त्वरितमधस्तात्प्राप्तैश्वर्यो न दृप्तः स्यात् ॥ 6॥ सहधर्मिणीं वनान्ताद्दशरथसूनोर्जहार दशवक्त्रः । बन्धनमाप समुद्रो न दुर्जनस्यान्तिके निवसेत् ॥ 7॥ हन्तुं देवकतनयां वसुदेवेनोद्यतायुधः कंसः । मधुरोक्तिभिरनुनीतः साम्ना मूर्खं वशे कुर्यात् ॥ 8॥ भ्रातर्महदतिचारो न युक्त इति वादिनं दशग्रीवः । धनदं बबन्ध युद्धे मूढमतिर्नोपदेष्टव्यः ॥ 9॥ विश्रब्धश्चटुवचनैः कैकेय्यै दशरथो वरं दत्त्वा । सङ्कटमाप दुरन्तं स्त्रीषु न कुर्वीत विश्वासम् ॥ 10॥ गर्वाद्योद्धुमुपेतः पौलस्त्यः सपदि कार्तवीर्येण । क्रीडामृग इव बद्धो न बलोद्रिक्तेन योद्धव्यम् ॥ 11॥ सन्दीपिताग्रपुच्छो बद्धतनुस्ताडितोऽपि रक्षोभिः । लङ्कां मारुतिरदहद्विपदि विजह्यान्न शूरत्वम् ॥ 12॥ रुक्मी छलेन दीव्यन्बलं विजित्याथ परिहसन्नुच्चैः । द्राग्वधमाप सभायां नोपहसेन्निर्जितं द्यूते ॥ 13॥ शकुनिसुयोधनकर्णैर्जितोऽक्षधूतैर्युधिष्ठिरो द्यूते । निर्वासितः स्वराष्ट्रात्कितवैः सह नाचरेद्द्यूतम् ॥ 14॥ मखरक्षणाय पुत्रं विश्वामित्राय दशरथोऽर्थयते । प्रायच्छद्गतशङ्कं दुस्त्यजमप्यर्थिने देयम् ॥ 15॥ त्यज पार्थैः सह रणमिति विदुरेणोक्तोऽम्बिकासुतः सततम् । तदमत्वा क्षयमापत्कर्तव्यं भाषितं सुहृदाम् ॥ 16॥ शिशुपालः क्रतुकाले हरिमर्हं गर्हयन्ननर्होक्त्या । तत्क्षणमियाय नाशं न महान्तं क्वापि गर्हेत ॥ 17॥ अन्यद्विजाय मोहान्नृगो वदान्यो द्विजस्य गां दत्त्वा । सद्योऽभूत्कृकलासो ब्रह्मस्वं दूरतो विसृजेत् ॥ 18॥ सुग्रीवो रघुपतिना हृतदारेणोपगम्य हृतदारः । दृढमाबबन्ध सख्यं समानदुःखः सखा कार्यः ॥ 19॥ वीरो वैतनिकः सन्विराटनगरोषितः कुमारीणाम् । नर्तयितार्जुन आसीद्भजेदवस्थोचिता वृत्तिम् ॥ 20॥ दुष्यन्तः स्ववधूमपि कण्वानीतां शकुन्तलां ससुताम् । सुचिरं विमृश्य भेजे कार्यं सहसा न विदधीत ॥ 21॥ जमदग्निना नियुक्तः सद्यो निजघान मातरं रामः । निर्दोषः पुनरासीद्गुरूक्तमविचारितं कुर्यात् ॥ 22॥ शतयोजनततमब्धिं विलङ्घ्य वातात्मजोऽविशल्लङ्काम् । वीराग्रतःसरोऽभूद्यशोऽर्जयन्साहसं कुर्यात् ॥ 23॥ प्रहितः सुरैर्जिगीषुर्हरं प्रहर्तुं स्मरोऽभ्ययाद्यावत् । भस्मीबभूव तावन्न चिकीर्षेद्दुष्करं कर्म ॥ 24॥ सङ्कुट्य पादघातैः कालिन्द्यां कौलियं कृतागस्कम् । निरयापयन्मुकुन्दो दुष्टे दण्डः प्रयोक्तव्यः ॥ 25॥ कुलिशाहतिहृतशिरसेऽप्यदात्कबन्धाय जीवते शक्रः । अशनायोरसि वदनं दीनो रिपुरप्यनुग्राह्यः ॥ 26॥ सुग्रीवाय शुकः स्वाद्दशमुखसन्देशमादिशन्कपिभिः । सन्ताड्य सपदि बद्धो न दूतभावं भजेदसतः ॥ 27॥ अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् । पुनरनुतापमवापत्पापं कृत्वानुतप्येत ॥ 28॥ भोगान्बहून्ययातिर्भुक्त्वा वयसा सुतस्य चिरकालम् । निरविद्यतावितृप्तः कामं मन्येत दुष्पूरम् ॥ 29॥ बलिरिन्द्रजित्त्रिलोक्यां भुञ्जन्भोगांश्चिराद्विनष्टश्रीः । सुतलेऽबध्यत पाशैर्भोगान्क्षणभङ्गुरान्विद्यात् ॥ 30॥ विलपन्तं हतपुत्रं धृतराष्ट्र वीक्ष्य करुणया कृष्णः । क्षणमनुशुशोच सास्रं दुःखितमनु दुःखितो भूयात् ॥ 31॥ निःक्षत्रियां न चक्रे यावद्रामो भुवं रुषा तावत् । आसीद्रणैकतानो विरमेदसमाप्य नारब्धम् ॥ 32॥ दुहिता विदेहभर्तुर्दाशरथेर्भामिनी सीता । वधमाप राक्षसीनां विधेर्विचित्रा गतिर्बोध्या ॥ 33॥ निगमागमैकवेत्ता द्रोणस्तप्त्वा तपोऽर्थमन्विच्छन् । धानुष्कवृत्तिरासीद्धर्मं चार्थं च सेवेत ॥ 34॥ अधिशम्भुमौलि निवसन्नेककलात्मा यथार्च्यते चन्द्रः । न तथा स पूर्णबिम्बः श्रयेन्महान्तं महत्त्वाय ॥ 35॥ शरतल्पमधिशयानाद्भीष्मादाकर्ण्य धर्मजो धर्मान् । दुःखं जहौ दुरन्तं प्रष्टव्याः सत्पथं वृद्धाः ॥ 36॥ कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् । जीवितमरक्षि पार्थैः स्वात्मानं सर्वतो रक्षेत् ॥ 37॥ पृथुकोपहारपाणिर्हरिं सखायं प्रपद्य दीनात्मा । श्रीमानभूत्सुदामा श्रयेत सन्मित्त्रमापत्सु ॥ 38॥ दृष्ट्वा हरिः समक्षं बाणत्राणाय कोटवीं नग्नाम् । समरे पराङ्मुखोऽभूत्स्त्रियं विवस्त्रां न वीक्षेत ॥ 39॥ अदिशल्लक्ष्मणहेतोर्मारुतिमानेतुमोषधीं रामः । तामानयत्स दूराद्धुर्यः कार्ये नियोक्तव्यः ॥ 40॥ आराध्य कैतवज्ञो रौद्रं रुद्राद्वृको वरं लब्ध्वा । गौरीमियेष हर्तुं न विनीतं विश्वसेद्धूर्तम् ॥ 41॥ दशकण्ठरक्षितायां लङ्कायां रक्षसामभूद्वसताम् । गृहवित्तबन्धुनाशो वसेन्न राष्ट्रे कुभूपाले ॥ 42॥ शप्त्वाम्बरीषमार्यं दुर्वासाः कोपनो निरागस्कम् । चक्रेण तापितोऽभून्न विदध्यात्क्रोधमस्थाने ॥ 43॥ मखशिखिनि हूयमानं तक्षकमवितुं प्रपन्नमसमर्थः । अजहान्न तु पुरुहूतः शरणमुपेतो न हातव्यः ॥ 44॥ हत्वा स्वसुस्तनूजान्सद्यो जातान्बहून्खलः कंसः । उत्सन्नः सहसाभून्न कुत्सितं कर्म कुर्वीत ॥ 45॥ सीतां विसृज्य रामः साकं मुनिभिर्मुनिव्रतो राज्यम् । शासन्नुवास पुर्यां नेयः सद्भिः समं समयः ॥ 46॥ कृष्णधनञ्जयभीमान्द्विजवेषस्थाञ्जरासुतश्चिह्नैः । क्षात्रैः क्षिप्रमजानादाकारैरिङ्गितं विद्यात् ॥ 47॥ यां यां दिशं गतोऽभूद्धिरण्यकशिपुर्यदृच्छया विचरन् । तां तां सुराः प्रणेमुर्दुष्टजनं दूरतः प्रणमेत् ॥ 48॥ कुर्वन्नपि मुनिशप्तः स्वजीवितार्थी परीक्षितो यत्नम् । दष्टोऽहिना विनष्टो ज्ञेयो मृत्युः सुदुर्वारः ॥ 49॥ सदिति प्रतीयमानं जगन्मृषैवेति केवलं बुद्ध्वा । जनको विमुक्तिमागात्स्वप्नवदन्तर्जगद्बोध्यम् ॥ 50॥ विहरन्वधूभिरन्तःपुरेऽग्निवर्णो दिवानिशं कामी । ग्रस्तोऽथ यक्ष्मणाभूद्विषयान्विषभीषणान्विद्यात् ॥ 51॥ विप्रः पतिर्वृषल्या हिंस्रोऽप्यभिवादनान्महर्षीणाम् । वाल्मीकिर्मुनिरासीत्पुरुषानभिवादयेन्महतः ॥ 52॥ निशि कामयन्दुरात्मा द्रुपदसुतां कीचको रहः प्राप्ताम् । वधमाप भीमसेनात्परस्त्रियं नाभिकाङ्केत ॥ 53॥ युधि कुरवः कृतवैरा वीरं व्यूहं विशन्तमभिमन्युम् । बहवो निजघ्नुरेवं नैको रिपुमण्डलं प्रविशेत् ॥ 54॥ पुष्करनिर्जितराज्यः पुरमृतुपर्णस्य नैषधो गत्वा । सारथिरभून्निगूढो दुरवस्थो न प्रकाशः स्यात् ॥ 55॥ क्षात्रं विमृष्य धर्मं मान्यैर्गुरुभिर्द्विजैः समं समरे । युयुधेऽर्जुनो धनुष्मान्घोरमपि स्वं चरेद्धर्मम् ॥ 56॥ हरिरम्बुधिमथनोत्थां सुधां सुरेभ्यः सुरां सुरारिभ्यः । व्यतरत्समं यथार्हं योग्यं योग्याय दातव्यम् ॥ 57॥ अथ चैकत्वमवाप्ताः सुरां निपीयोद्धता मिथो घ्नन्तः । युधि यादवाः प्रणेशुर्धीमान्मद्यं न सेवेत ॥ 58॥ यज्ञोत्सवे स्वपित्रा हठादनाकारिता सती गत्वा । तनुमजहात्परिभूता क्वापि न गच्छेदनाहूतः ॥ 59॥ मुचुकुन्देन मुकुन्दो यदुभिरवध्यस्य कालयवनस्य । छलतोऽचीकरदन्तं वध्योऽरिर्वञ्चयित्वापि ॥ 60॥ असकृद्युधि विजितादपि भीतो बार्हद्रथाज्जले दुर्गम् । कृत्वा हरिन्यवात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ॥ 61॥ तुरगार्थेऽभिसरन्तः प्रकोप्य कपिलं क्षणात्समं सर्वे । सगरसुताः क्षयमीयुर्न कोपयेत्तापसं शान्तम् ॥ 62॥ मुनिरपि विश्वामित्रः श्वा भूत्वा गूढमुर्वशीवशगः । अन्वव्रजत्स्मरार्तो भेतव्यं दुर्जयात्कामात् ॥ 63॥ बलदर्पितस्त्रिलोक्यां तृणवद्गणयन्दशाननः शूरान् । युधि निर्जितः प्लवङ्गैर्न वहेद्गर्वम्बुधो मनसा ॥ 64॥ मातुर्वाक्षरविद्धः पञ्चाब्दो दुष्करं तपस्तप्त्वा । ध्रुव उच्चैःपदमभजत्पुंसा व्यवसायिना भाव्यम् ॥ 65॥ नीता रहसि सखीभ्यो बहुमहिता बल्लवी पथि श्रान्ता । वह मामिति हरिमूचे न ह्यतिसम्मानयेत्प्रमदाम् ॥ 66॥ दधतः स्वलक्ष्म युद्धे मुहुः शृगालस्य जल्पतः परुषम् । श्रुत्वा जहास शौरिर्न वाग्विवादं शठैः कुर्यात् ॥ 67॥ अकृतागसमपि रामो वालिनमन्तर्हितश्छलेनैव । सख्युर्जघान शत्रुं सुहृद्रिपुं भावयेद्रिपुवत् ॥ 68॥ क्रुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् । अनुनीतस्तदमुञ्चत्क्रोधाविष्टोऽनुनेतव्यः ॥ 69॥ बद्ध्वार्पितं कुमारैर्द्रोणो द्रुपदं कृतापराधमपि । व्यसृजद्विसृज्य रोषं क्षमिणा पुरुषेण भवितव्यम् ॥ 70॥ दुर्योधने सभायां मानभ्रष्टे जहास यद्भीमः । तदभूद्विग्रहबीजं न वैरमुत्पादयेत्स्वस्मात् ॥ 71॥ स्वपितॄन्समुद्दिधीर्षन्प्रापय्य क्ष्मां भगीरथो गङ्गाम् । पावितवानितरानपि हितं चरेत्कर्म सर्वेषाम् ॥ 72॥ तारां जहार चन्द्रः स्त्रियं गुरोर्द्रुह्यतां मिथस्तेन । समरोऽभवत्सुराणां बोध्यं वैरैकबीजं स्त्री ॥ 73॥ अधिवेश्म पूजनीया चिरमुषिता ब्रह्मदत्तभूपस्य । अन्धं चकार पुत्रं न नीचमावासयेत्स्वगृहे ॥ 74॥ लुब्धो बलाज्जिघृक्षन्कामदुघं कौशिको वसिष्ठस्य । न प्राप जातदर्पो हठं न कुर्याद्दुरापेऽर्थे ॥ 75॥ दृप्तं बलेन रोषान्निबध्य वैरं किरीटिना कर्णम् । कुरवो व्यधुः सखायं रिपोर्विपक्षः सखा कार्यः ॥ 76॥ द्विषतां वधे सहायं ककुत्स्थमिन्द्रो रणे वृषो भूत्वा । अवहद्विहाय लज्जां कार्यार्थी नावहेन्मानम् ॥ 77॥ अपि गौतमो द्विनेत्रं शक्रमहल्यारतं शपन्क्रुद्धः । चक्रे सहस्रनेत्रं गुणवान्बोध्यः सतां शापः ॥ 78॥ धनदः पुष्पकमेकं लङ्कापतये युयुत्सवे दत्त्वा । अलकामपात्समग्रां बहु रक्षेदल्पदानेन ॥ 79॥ तनये विनयिनि वीरे पार्थः कुरुभिहतेऽपि सौभद्रे । युयुधे विधूय शोकं न गते शोको विधातव्यः ॥ 80॥ व्यासाच्छ्रुतं भविष्यद्भीमं जनमेजयः स्वकं वृत्तम् । शश्वत्स्मरन्नशोचन्न भाविनं चिन्तयेदर्थम् ॥ 81॥ वैकर्तनमपि कुन्त्याः सुतमपि लोकोऽन्यसेविनं कर्णम् । राधेयमेव मेने बुधः स्ववृत्त्यानुवर्तेत ॥ 82॥ हित्वान्यान्हरिदारान्सात्राजित्यै सुरर्षिरर्थज्ञः । दिव्यं ददौ प्रसूनं मनोऽनुवृत्तिं प्रभोः कुर्यात् ॥ 83॥ रोहिण्या वशगोऽन्याः स्त्रियः परित्यज्य दक्षशापेन । यक्ष्मी बभूव चन्द्रो नैकरतः स्थाद्बहुस्त्रीकः ॥ 84॥ तपसा विधूतपापं माण्डव्यं दण्डयन्यमः सद्यः । शूद्रत्वमाप शापान्नादण्ड्ये पातयेद्दण्डम् ॥ 85॥ सत्राजितं निशायां निर्भरनिद्राणमेव शतधन्वा । अवधीत्स्यमन्तकार्थे नातिशयालुर्भवेद्रात्रौ ॥ 86॥ हतवत्यपि निजतनुजान्गाधिसुते वीर्यवान्विधेः सुनुः । प्रतिकर्तुमाप लज्जां कुलानुरूपं वहेच्छीलम् ॥ 87॥ विद्यां कचो बुभुत्सुः शुक्रात्सञ्जीविनीं विनीतात्मा । सुरपक्षगोऽपि लेभे विनयात्संसाधयेत्कार्यम् ॥ 88॥ द्रोणे सख इति वादिनि नारथिरथिनोः सखित्वमित्याह । द्रुपदो विधूय सख्यं नृपं न मित्रं विजानीयात् ॥ 89॥ अपि शक्तः परिहर्तुं ययातिशापं हरिहते कंसे । राजासनं न भेजे पुरातनी पालयेत्संस्थाम् ॥ 90॥ विमुखो द्युमद्गदार्तः प्रद्युम्नो धिक्कृतो रणे हरिणा । परिभवमाप महान्तं न भवेद्विमुखो रणाद्धीरः ॥ 91॥ एकाग्रतां स्वकर्मणि दत्तात्रेयः प्रशस्य शरकर्तुः । समशिक्षतात्मयोगं नीचादपि सद्गुणो ग्राह्यः ॥ 92॥ अपि वञ्चयन्विरिञ्चिः कृष्णं वत्सान्सवत्सपान्हृत्वा । स्वयमेव वञ्चितोऽभून्मायाविषु नाचरेन्मायाम् ॥ 93॥ मृगयारतः प्रसेनो विघटितसेनोऽटवीमटन्नेकः । केसरिणा विनिजघ्ने नैकाकी सञ्चरेद्विपिनम् ॥ 94॥ शिवलिङ्गान्तमलब्धं लब्धं विधिनेति कामधुक्प्राह । अथ निन्द्यमाप शापं न विदध्यात्कूटसाक्षित्वम् ॥ 95॥ पुत्रेण सव्यसाची पराजितो बभ्रुवाहनेनाजौ । तुष्यन्हृदि न ललज्जे पराजयं पुत्रतोऽन्विच्छेत् ॥ 96॥ चिरसङ्गताय कुन्ती कृष्णाय क्लेशिता कुरुक्षेत्रे । व्यसनं स्वमाह सर्वं सुहृदे विनिवेदयेद्दुःखम् ॥ 97॥ पाञ्चालीगजराजौ हरिणा दुःशासनावहाराभ्याम् । त्रातौ क्षणात्प्रपन्नौ हरिं भयार्तः प्रपद्येत ॥ 98॥ दैवाद्वनोपलब्धां ययातिरब्राह्मणोऽपि गतशङ्कम् । शुक्रसुतामुपयेमे विधिप्रणीते प्रवर्तेत ॥ 99॥ असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः । तत्त्वविदुषां वरोऽभूद्धितोपदेशं सदा शृणुयात् ॥ 100॥ स्फुटमार्याशतमदितान्पृथक्प्रमाणीकृतानुदाहरणैः । शतमेतानुपदेशान्विभावयन्भावयेत्सिद्धिम् ॥ 101॥ कुतुकाय कोविदानां मूढमतीनां महोपकाराय । निरमात्कविर्गुमानिः शतोपदेशप्रबन्धममुम् ॥ 102॥ ॥ इति श्रीगुमानिकविप्रणीतमुपदेशशतकं समाप्तम् ॥ ## Encoded and proofread by Akash Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}