% Text title : vedAntakArikA % File name : vedAntakArikA.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Author : buchchiveNkaTAchArya % Transliterated by : Ankur Nagpal ankurnagpal108 at gmail.com % Proofread by : Ankur Nagpal ankurnagpal108 at gmail.com % Description-comments : Primer on Ramanuja's Vedantic Philosophy. % Latest update : March 12, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vedantakarikavali by Shri Buchchivenkatacharya ..}## \itxtitle{.. श्रीबुच्चिवेङ्कटाचार्यकृता वेदान्तकारिकावली ..}##\endtitles ## अथ प्रत्यक्षनिरूपणं नाम प्रथमं प्रकरणम् ॥ श्रीमद्रमाधवोपज्ञं नत्वाचार्यपरम्पराम् । कुर्वे लक्ष्मणसिद्धान्तकारिकां कारिकावलीम् ॥ 1\.1॥ मानमेयविभेदेन पदार्थो द्विविधो मतः । मानं प्रत्यक्षानुमानशब्दभेदात्त्रिधा भवेत् ॥ 1\.2॥ प्रमेयं द्विविधं प्रोक्तं द्रव्याद्रव्यविभेदतः । जडाजडत्वभिन्नेऽत्र द्रव्ये तद्विविधं जडम् ॥ 1\.3॥ प्रकृति काल इत्याद्या चतुर्विंशतिधा मता । कालस्तूपाधिभेदेन त्रिविधः परिकीर्तितः ॥ 1\.4॥ अजडं तु पराक् प्रत्यगिति भेदाद्विधा मतम् । पराङ् नित्यविभूतिश्च धर्मभूतमतिस्तथा ॥ 1\.5॥ प्रत्यग्जीवेश्वरभिदाशाली जीवः पुनस्त्रिधा । बद्धो मुक्तो नित्य इति बद्धस्तु द्विविधो भवेत् ॥ 1\.6॥ बुभुक्षुश्च मुमुक्षुश्च बुबुक्षुश्च पुनर्द्विधा । अर्थकामपरो धर्मपरश्चेति विवेचनात् ॥ 1\.7॥ अन्यदेवपरो विष्णुपरो धर्मपरो द्विधा । मुमुक्षुरपि कैवल्यमोक्षयोगाद्विधा मतः ॥ 1\.8॥ भक्तप्रपन्नभेदेन स तु मोक्षपरो द्विधा । द्विधा प्रपन्न एकान्तिपरमैकान्तिभेदतः ॥ 1\.9॥ दृप्त आर्त इति द्वेधा परमैकान्त्युदाहृतः । ईश्वरः पञ्चधा भिन्नः परव्यूहादिभेदतः ॥ 1\.10॥ पर एकश्चतुर्धा तु व्यूहः स्याद्वासुदेवकः । सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्ध इति भेदतः ॥ 1\.11॥ मत्स्यादयस्तु विभवा अनन्ताश्च प्रकीर्तिताः । अन्तर्यामी तु भगवान् प्रतिदेहमवस्थितः ॥ 1\.12॥ अर्चावतारः श्रीरङ्गवेङ्कटाद्र्यादिषु स्थितः । केशवादि तु तत्त्वज्ञैर्व्यूहान्तरमुदाहृतम् ॥ 1\.13॥ सत्त्वं रजस्तमः शब्दस्पर्शरूपरसास्तथा । गन्धः संयोगशक्ती चेत्यद्रव्यं दशधा मतम् ॥ 1\.14॥ प्रमायाः करणं तत्र प्रमाणं परिकीर्तितम् । यथावस्थितवस्त्वेकव्यवहारानुगा प्रमा ॥ 1\.15॥ सा संशयान्यथाज्ञानविपरीतधियो न हि । एकधर्मिकनानार्थविषया धीस्तु संशयः ॥ 1\.16॥ धीस्तु धर्मविपर्यासेऽन्यथाज्ञानमुदाहृतम् । सैव धर्मिविपर्यासे विपरीतमतिर्मता ॥ 1\.17॥ साक्षात्कारप्रमाहेतुः प्रत्यक्षं मानमीरितम् । सविकल्पो निर्विकल्पः साक्षात्कारो द्विधा भवेत् ॥ 1\.18॥ ग्रहः प्रथमपिण्डस्य निर्विकल्पक उच्यते । द्वितीयपिण्डग्रहणं सविकल्पकधीर्भवेत् ॥ 1\.19॥ एतदिन्द्रियसापेक्षमनपेक्षञ्च दृश्यते । अनपेक्षं स्वतः सिद्धं दिव्यं चेति द्विधा मतम् ॥ 1\.20॥ योगजं तु स्वतः सिद्धमन्यत्स्वामिप्रसादजम् । अर्वाचीनमिदं सर्वमामनन्ति विचक्षणाः ॥ 1\.21॥ नित्यमुक्तेश्वरज्ञानमनर्वाचीनमुच्यते । स्मृति प्रमैव प्राचीनानुभवाज्जायते हि सा ॥ 1\.22॥ सदृशादृष्टचिन्ताद्यैः संस्कारोद्बोधने सति । स्मृतिवत्प्रत्यभिज्ञापि प्रत्यक्षेऽन्तर्भवत्यसौ ॥ 1\.23॥ पुण्यपूरुषनिष्ठापि प्रतिभात्रैव सम्मता । यथार्थं सर्वविज्ञानमिति यामुनभाषितम् ॥ 1\.24॥ भूतले तु घटाभावो भूतलात्मैव नेतरः । मृद्घटस्य प्रागभावो ध्वंसस्तस्य कपालकम् ॥ 1\.25॥ स्वासाधारनधर्मो हि भेदशब्देन कीर्त्यते । शब्दस्वाभाव्यजा क्वापि प्रतियोगित्वधीः कृता ॥ 1\.26॥ अन्तःकरणचैतन्यं तद्वृत्त्या विषयेण च । चैतन्यं समतापन्नं साक्षात्कारमजीजनत् ॥ 1\.27॥ इत्यादिवचनं सर्वं परोक्तं नात्र सम्मतम् । सामान्यं समवायश्च विशेषो नात्र सम्मतः ॥ 1\.28॥ सङ्ख्यादिगुणवर्गस्य गुणपार्थक्यकल्पनम् । सूत्रकारविरुद्धं यत्तत्सर्वं परिहास्यते ॥ 1\.29॥ ॥ इति वेदान्तकारिकावल्यां प्रत्यक्षनिरूपणं नाम प्रथमं प्रकरणम् ॥ \medskip\hrule\medskip अथानुमाननिरूपणं नाम द्वितीयं प्रकरणम् । अनुमित्यात्मविज्ञानेऽनुमानं करणं स्मृतम् । तच्च लिङ्गपरामर्शस्तद्धेतुर्व्याप्तिधीर्मता ॥ 2\.1॥ साध्याभावाधिकरणावृत्तित्वं व्याप्तिरुच्यते । व्याप्यास्य पक्षवृत्तित्वधीः परामर्शनामभाक् ॥ 2\.2॥ तज्जा पक्षे साध्यमतिरनुमित्यात्मिका मता । भूयिष्ठसाहचर्यैकज्ञानेन व्याप्तिधीर्भवेत ॥ 2\.3॥ तत्सपक्षे सपक्षस्तु पूर्वं निश्चितसाध्यकः । सन्दिग्धसाध्यकः पक्षो विपक्षस्तदभाववान् ॥ 2\.4॥ अन्वयी व्यतिरेकी च किञ्च हेतुर्द्विलक्षणः । व्यभिचारी विरुद्धश्चासिद्धः सत्प्रतिपक्षकः ॥ 2\.5॥ बाधितश्चेति पञ्चैते हेत्वाभासा न साधकाः । एवं स्वार्थानुमानस्य प्रपञ्चस्तु निरूपितः ॥ 2\.6॥ न्यायजन्यः परामर्शः परार्थानुमितेः कृते । न्यायोऽवयववाक्यानि प्रतिज्ञादीनि पञ्च च ॥ 2\.7॥ प्रतिज्ञा साध्यनिर्देशो हेतुस्तद्वचनं मतम् । व्याप्त्युक्तिपूर्वदृष्टान्तवागुदाहरणं भवेत् ॥ 2\.8॥ व्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः । उपसंहारवचनं भवेन्निगमनं पुनः ॥ 2\.9॥ ॥ इति वेदान्तकारिकावल्यामनुमाननिरूपणं नाम द्वितीयं प्रकरणम् ॥ \medskip\hrule\medskip अथ शब्दनिरूपणं नाम तृतीयं प्रकरणम् । अनाप्तानुक्तवाक्यं यत्तच्छाब्दकरणं स्मृतम् । वेदस्यापौरुषेयत्वात्तत्र लक्षणसङ्गतिः ॥ 3\.1॥ सिद्धे व्युत्पत्तिसद्भावाद्वेदो निष्पन्नबोधकः । तत्कार्यपरताहानेरप्रामाण्यं न शङ्क्यताम् ॥ 3\.2॥ कर्मब्रह्माभिधायित्वात्स च भागद्वयात्मकः । पूर्वभागः कर्मपर उत्तरो ब्रह्मगोचरः ॥ 3\.3॥ तदैक्यात्पूर्वपरयोर्व्याख्येया ह्येकशास्त्रता । अध्यायभेदवद्भेदे शास्त्रैक्यं न विरुध्यते ॥ 3\.4॥ विध्यर्थवादमन्त्रात्मा त्रिविधः स प्रतीयते । अनुष्ठेयार्थगमको मन्त्रः स्यादर्थवादगीः ॥ 3\.5॥ प्रवृत्त्युत्तम्भिका या स्याद्विधिर्वाक्यं प्रवर्तकम् । स त्रिधापूर्वनियमपरिसङ्ख्याविभेदतः ॥ 3\.6॥ नित्या नैमित्तिकाः काम्या इति ते बहुधा मताः । तेषां स्वरूपलक्ष्माणि मन्तव्यानि नयान्तरे ॥ 3\.7॥ छन्दः कल्पश्च शिक्षा च निरुक्तं ज्यौतिषं तथा । व्याकृतिश्चेति वेदस्य षडङ्गानि प्रचक्षते ॥ 3\.8॥ अनुष्टुबादिकं छन्दः कल्पः श्रौतादिबोधकः । वर्णनिर्णायिका शिक्षा निरुक्तं स्वार्थबोधकम् ॥ 3\.9॥ अनुष्ठानादिकालस्य निर्णये ज्यौतिषं भवेत् । सौशब्द्याय व्याकरणमिति साङ्गे प्रमाणता ॥ 3\.10॥ एतन्मूलतया स्मृत्यादीनां प्रामाण्यमीरितम् । एतद्विरुद्धं यत्किञ्चिन्नाश्नुवीत प्रमाणताम् ॥ 3\.11॥ आकाङ्क्षादिकमेतच्च शाब्दबोधैककारणम् । तद्विचारोऽत्र सङ्क्षिप्तो ग्रन्थविस्तरभीरुणा ॥ 3\.12॥ मुख्यौपचारिकत्वाभ्यां स शब्दो द्विविधो मतः । अभिधा मुख्यवृत्तिः स्याद्वृत्तिरन्यौपचारिकी ॥ 3\.13॥ शरीरवाचकाः शब्दाः शरीरिकृतवृत्तयः । सर्वशब्दैकवाच्यत्वं हरेरिति गदिष्यते ॥ 3\.14॥ ॥ इति वेदान्तकारिकावल्यां शब्दनिरूपणं नाम तृतीयं प्रकरणम् ॥ (प्रमाणनिरूपणं समाप्तम्) \medskip\hrule\medskip अथ प्रकृतिनिरूपणं नाम चतुर्थं प्रकरणम् । यत्प्रमाविषयं तत्स्यात्प्रमेयमिति तद्विधा । द्रव्यमद्रव्यमित्याद्यं तदुपादानकारणम् ॥ 4\.1॥ अवस्थान्तरयोगित्वमुपादानत्वमुच्यते । गुणाश्रयं वा द्रव्यं स्यात्तच्च द्वेधा प्रकीर्तितम् ॥ 4\.2॥ अमिश्रसत्त्वराहित्यं जडत्वमनुगद्यते । जडं प्रकृतिकालौ द्वौ सा सत्त्वादिगुणत्रया ॥ 4\.3॥ प्रकृतिः सा क्षराविद्यामायाशब्दैर्निगद्यते । कार्योन्मुखत्वावस्था स्यादव्यक्तव्यपदेशनात् ॥ 4\.4॥ अव्यक्तान्महदुत्पत्तिः सात्त्विकत्वादिभेदतः । अहङ्कारस्ततस्त्रेधा सात्त्विकत्वादिभेदभाक् ॥ 4\.5॥ वैकारिकस्तैजसश्च भूतादिरिति भेदतः । नामान्तराणि सन्त्वेवमहङ्कारात्मना सताम् ॥ 4\.6॥ तेषु वैकारिकात्सात्त्विकाहङ्कारादुपस्कृतात् । एकादशेन्द्रियाणि स्युर्ज्ञानकर्मेन्द्रियात्मना ॥ 4\.7॥ ज्ञानप्रसरणे शक्तं ज्ञानेन्द्रियमुदाहृतम् । तन्मनःश्रोत्रचक्षुस्त्वग्घ्राणजिह्वात्मना मतम् ॥ 4\.8॥ मनः स्मृत्यादिहेतुस्तद्बन्धमोक्षादिकारणम् । शब्दमात्रग्रहे शक्तमिन्द्रियं श्रोत्रमुच्यते ॥ 4\.9॥ रूपमात्रग्राहि चक्षुस्त्वक् स्पर्शग्रहकारणम् । गन्धैकग्राहकं घ्राणं रसनं रसभासकम् ॥ 4\.10॥ एषां विषयसम्बन्धः संयोगादिः प्रकीर्तितः । उच्चारणादिकर्मैकशक्तं कर्मेन्द्रियं मतम् ॥ 4\.11॥ पञ्चधा वाक्पाणिपादपायूपस्थप्रभेदतः । वर्णोच्चारणहेतुर्वाक् पाणिः शिल्पादिकारणम् ॥ 4\.12॥ सञ्चारकारणं पादः पायुर्मलनिवृत्तिकृत् । उपस्थः परमानन्दहेतुः स्त्रीपुंसयोर्मतः ॥ 4\.13॥ राजसाहङ्क्रियायुक्ततामसाहङ्कृतेः पुनः । जायते शब्दतन्मात्रादिकं भूतादिकारणम् ॥ 4\.14॥ भूतानामेव सूक्ष्मैकपूर्वावस्थाविशेषवत् । द्रव्यं तन्मात्रमित्याहुः पञ्चधा भूतपञ्चभिः ॥ 4\.15॥ तन्मात्रपञ्चकं शब्दाद्याश्रयत्वेन सम्मतम् । भूतानां स्यादुपादानं शब्दतन्मात्रमादिमम् ॥ 4\.16॥ स्पर्शतन्मात्रकं रूपरसतन्मात्रके अपि । गन्धतन्मात्रमेतेभ्यओ खानिलज्योतिरब्भुवः ॥ 4\.17॥ पञ्चभूतानि तन्मात्रस्वरूपं तु निरूप्यते । तामसाहङ्कृतिखयोर्मध्यावस्थायुगादिमम् ॥ 4\.18॥ शब्दतन्मात्रमस्माच्च वियदुत्पद्यते तथा । खमेव सूर्यस्पन्देन दिगिति व्यपदिश्यते ॥ 4\.19॥ द्रव्यं तदाकाशवाय्वोर्मध्यावस्थासुसंयुतम् । स्पर्शतन्मात्रमस्माच्च वायुरुत्पद्यते क्रमात् ॥ 4\.20॥ मध्यावस्थायुतं वायुतेजसोर्द्रव्यमुच्यते । रूपतन्मात्रमित्यस्मात्तेज उत्पद्यते क्रमात् ॥ 4\.21॥ मध्यावस्थायुतं तेजःपयसोर्द्रव्यमुच्यते । रसतन्मात्रमित्यस्मात्सलिलं खलु जायते ॥ 4\.22॥ मध्यावस्थायुतं वारिपृथिव्योर्द्रव्यमुच्यते । गन्धतन्मात्रमित्यस्मात्पृथिवी समुदेत्यसौ ॥ 4\.23॥ आद्यं शब्दवदन्यच्च शब्दस्पर्शवदुच्यते । रूपशब्दस्पर्शवत्स्यात्तृतीयञ्च तुरीयकम् ॥ 4\.24॥ रूपशब्दस्पर्शरसयुक्तं गन्धाधिकं परम् । तन्मात्रपञ्चकं भूतपञ्चकञ्चैवमीरितम् ॥ 4\.25॥ एवं प्रकृतिरव्यक्तमहदादिक्रमाद्भिदाम् । चतुर्विंशासङ्ख्यानां प्रापिता सुनिरूपिता ॥ 4\.26॥ भूतानि भगवान् सृष्ट्वा द्वेधैकैकं विभक्तवान् । एकमेकं विधायांशञ्चतुर्धान्यं विभक्तवान् ॥ 4\.27॥ चतुर्धा रचितानंशांस्तत्तदंशे युनक्ति सः । चतुर्थांशयुतस्वांशैः पञ्चभूतान्यजीजनत् ॥ 4\.28॥ अन्यभूतांशसत्त्वेऽपि स्वांशभूयस्त्वतः कृतः । पृथ्व्यप्तेजोऽनिलव्योमव्यपदेशो जगत्यभूत् ॥ 4\.29॥ पञ्चीकरणमेतादृगुपलक्षयति श्रुतिः । भूतैर्महदहङ्कृत्योः सप्तीकृतिरुपस्कृता ॥ 4\.30॥ भूतपञ्चकमव्यक्तमेते महदहङ्कृती । उपादानानि देहस्येन्द्रियाणि प्रतिपूरुषम् ॥ 4\.31॥ भिन्नान्याकल्पकल्पानि शरीरं भूषयन्ति हि । चेतनैकनियाम्यं यच्छरीरं तन्निगद्यते ॥ 4\.32॥ शरीरं द्विविधं नित्यमनित्यमिति भेदतः । भगवन्नित्यसूरीणां नित्यं नैसर्गिकं तु तत् ॥ 4\.33॥ अनित्यमपि तद्वेधा कर्माकर्मकृतत्वतः । अकर्मकृतमीशादेरिच्छया परिकल्पितम् ॥ 4\.34॥ तच्च कर्मकृतं द्वेधा स्वेच्छासहकृतं तथा । कर्ममात्रकृतञ्चेति सौभर्यादेर्यथादिमम् ॥ 4\.35॥ द्वितीयमस्मदादीनां सामान्येन पुनर्द्विधा । स्थावरं जङ्गमञ्चेति शिलादि स्थावरं मतम् ॥ 4\.36॥ जङ्गमञ्च द्विधा प्रोक्तं स्याद्योनिजमयोनिजम् । योनिजं देवमानुष्यतिर्यगादिविभागवत् ॥ 4\.37॥ उद्भिज्जस्वेदजाण्डोत्थनारक्याख्यमयोनिजम् । एवं पञ्चीकृतानां स्यादण्डोत्पादकता स्मृता ॥ 4\.38॥ अण्डोत्पत्तेः पूर्वसृष्टिः समष्टिरत उत्तरा । व्यष्टिसृष्टिरिति द्वेधा सृष्टिर्वेदान्तिसम्मता ॥ 4\.39॥ अव्यक्तादेर्महत्त्वादिरवस्थान्तरमिष्यते । विजातीयान्तरावस्था चेत्तत्त्वान्तरमीर्यते ॥ 4\.40॥ इत्थमव्यक्तमहदहङ्कारेन्द्रियनामकैः । तन्मात्राणीति तत्त्वानि चतुर्विंशतिधाभवन् ॥ 4\.41॥ भोग्यभोगोपकरणभोगस्थानानि चेशितुः । जीवस्य च प्रकृत्यादीन्युद्भवन्ति यथायथम् ॥ 4\.42॥ विषयो भोग्यमक्ष्यादि भोगोपकरणं मतम् । भोगस्थानं तु भुवनं तद्वर्तीन्यण्डजानि हि ॥ 4\.43॥ एवं पञ्चीकृतैर्भूतैरारब्धं प्राकृतं भवेत् । कपित्थफलकाकारमण्डं नाम निगद्यते ॥ 4\.44॥ जम्बूद्वीपमिदं सर्वं लवणोदधिनावृतम् । प्लक्षद्वीपं ततोऽपीक्षुसमुद्रेण प्रवेष्टितम् ॥ 4\.45॥ ततस्तु शाल्मलिद्वीपं सुरासागरवेष्टितम् । कुशद्वीपं ततः सर्पिः समुद्रेण प्रवेष्टितम् ॥ 4\.46॥ क्रौञ्चद्वीपं ततः पश्चाद्दध्यर्णवसमावृतम् । शाकद्वीपं ततः क्षीरसमुद्रेण प्रवेष्टितम् ॥ 4\.47॥ पुष्करद्वीपमभितः शुद्धाम्बुधिसमावृतम् । सर्वमेतद्धैमभूम्या ततो वलयपर्वतः ॥ 4\.48॥ अन्धकारावृतः सोऽपि सोऽपि गर्भोदकेन च । ततोऽण्डमेकमेवं स्याद्भूमेरूर्ध्वमधोऽपि च ॥ 4\.49॥ अण्डान्येतादृशानि स्युरनन्तानि महाहरेः । जलबुद्बुदकल्पानि पुराणोक्तान्यनुक्रमात् ॥ 4\.50॥ ॥ इति वेदान्तकारिकावल्यां प्रकृतिनिरूपणं नाम चतुर्थं प्रकरणम् ॥ \medskip\hrule\medskip अथ कालनिरूपणं नाम पञ्चमं प्रकरणम् । गुणत्रयविहीनो यः स जडः काल उच्यते । अखण्डखण्डभेदेन स कालो द्विविधो मतः ॥ 5\.1॥ आद्यो विभुर्भूतभाविवर्तमानत्वधीकरः । निमेषादिप्रभेदेन बहुभेदस्त्वसौ मतः ॥ 5\.2॥ अखण्डकाल एवायं नित्य इत्यवगम्यते । कालः स्वकार्यं प्रति तु स्यादुपादानकारणम् ॥ 5\.3॥ कार्यरूपस्ततो नैव नित्य इत्यवधार्यताम् । लीलाविभूतावीशानः कालमालम्ब्य कार्यकृत् ॥ 5\.4॥ एष नित्यविभूतौ तु न कालमवलम्बते । क्रीडापरिकरः सोऽयं कालस्तु परमात्मनः ॥ 5\.5॥ नित्यनैमित्तिकप्राकृतलयाः कालहेतुकाः । एवं प्रकाशितं कालस्वरूपस्य निरूपणम् ॥ 5\.6॥ ॥ इति वेदान्तकारिकावल्यां कालनिरूपणं नाम पञ्चमं प्रकरणम् ॥ \medskip\hrule\medskip अथ नित्यविभूतिनिरूपणं नाम षष्ठं प्रकरणम् । शुद्धसत्त्वे धर्मभूतज्ञानजीवेश्वरेषु च । अजडत्वं भवेल्लक्ष्म तत्पुनः स्वप्रकशता ॥ 6\.1॥ पराक्त्वे सत्यजडता लक्ष्म प्रथमयोर्मतम् । परस्मै भासमानत्वं पराक्त्वमनुगद्यते ॥ 6\.2॥ सत्त्वैकमूर्तिको देशः शुद्धसत्त्वमचेतनम् परिच्छिन्नमघो देशेऽनन्तमूर्ध्वप्रदेशतः ॥ 6\.3॥ स्वयम्प्रकाशरूपेयं पञ्चोपनिषदात्मिका । विष्णोर्नित्यविभूतिः स्यान्नित्यमानन्दरूपिणी ॥ 6\.4॥ सेयं विभूतिरीशस्य नित्यमुक्तात्मनामपि । भोग्यभोगोपकरणभोगस्थानमयी मता ॥ 6\.5॥ भोग्यमीश्वरदेहादि द्वितीयं चन्दनादिकम् । भोगस्थानं तु माणिक्यगोपुरादिकमुच्यते ॥ 6\.6॥ देहा ईश्वरनित्यानां नित्येच्छाकल्पिता हरेः । मुक्तानां तु शरीरादिस्तत्सङ्कल्पकृतो मतः ॥ 6\.7॥ श्रीपतेर्व्यूहविभवार्चावतारतया सतः । अप्राकृतशरीराणि प्रतिष्ठानन्तरं हरेः ॥ 6\.8॥ प्रसादोन्मुखतापत्तौ प्रकटानि भवन्ति हि । तच्च प्रकटनं तस्य सङ्कल्पाधीनमीर्यते ॥ 6\.9॥ प्राकृताप्राकृततनुसंसर्गः कथमित्यलम् । रामकृष्णावतारादौ दृष्टत्वात्तस्य भूयसा ॥ 6\.10॥ औज्ज्वल्यादिगुणे ये तु दिव्यमङ्गलविग्रहे । हरेस्तांस्तु विजानीहि गद्यत्रयविचारतः ॥ 6\.11॥ मुक्तानामशरीरत्ववचनं यत्तु दृश्यते । तत्कर्मकृतशारीरसम्बन्धाभावगोचरम् ॥ 6\.12॥ निरूपयन्ति श्रीनाथदिव्यमङ्गलविग्रहम् । पुराणोक्तक्रमादस्मादाद्यवेदान्तदेशिकाः ॥ 6\.13॥ त्रिपाद्विभूतिवैकुण्ठपरव्योमादिशब्दिता । विभूतिरियमीशस्य महती सुमहीयते ॥ 6\.14॥ द्वादशावरणोपेतमनेकशतगोपुरम् । वैकुण्ठं नाम नगरमेतस्यां प्रविजृम्भते ॥ 6\.15॥ आनन्दनामकस्तत्र सुदिव्यनिलयः स्फुटः । तत्र रत्नमयस्तम्भसहस्रा भासते सभा ॥ 6\.16॥ अनन्तस्तत्र च फणामणितेजोविराजितः । तस्मिन् धर्मादिसहितसिंहासनमुपस्थितम् ॥ 6\.17॥ तत्र चामरवद्धस्तैर्विमलादिभिरर्चितम् । पद्ममष्टदलं भाति तत्र शेषोऽस्ति धीमयः ॥ 6\.18॥ तत्रानन्दमयः साक्षात्सर्ववाचामगोचरः । अद्भुतज्योतिराकारो भाति नारायणात्मना ॥ 6\.19॥ ॥ इति वेदान्तकारिकावल्यां नित्यविभूतिनिरूपणं नाम षष्ठं प्रकरणम् ॥ \medskip\hrule\medskip अथ धर्मभूतज्ञाननिरूपणं नाम सप्तमं प्रकरणम् । धर्मो भवति यज्ज्ञानं प्रभा दीपे यथात्मनोः । तद्धर्मभूतविज्ञानं नित्यं नित्येश्वरेषु तत् ॥ 7\.1॥ बद्धेषु तत्तिरोभूतं मुक्तेषु प्राक्तिरोहितम् । सङ्कोचनविकासाभ्यां नाशोत्पत्तिविपाकभाक् ॥ 7\.2॥ सङ्कोच इन्द्रियद्वारा ज्ञानं सङ्कोच्यते यदि । विकास इन्द्रियद्वारा ज्ञानप्रसरणाद्भवेत् ॥ 7\.3॥ स्वप्रकाशं स्वतो मानमेतदित्यत्र सम्मतम् । स्वान्यनिर्वाहकत्वेन दीपवत्स्वप्रकाशता ॥ 7\.4॥ तमोविशेषसान्निध्याज्ज्ञानं स्वापे तिरोहितम् । द्रव्यत्वमस्य ज्ञानस्य प्रभावद्गुणतापि च ॥ 7\.5॥ धीभेदाः सुखदुःखेच्छाद्वेषयत्ना न ते पृथक् । द्वेष्मीच्छामीति वादस्तु स्मरामीत्यादिवन्मतः ॥ 7\.6॥ स्मृत्यादयो ज्ञानभेदा अनन्ता जीववृत्तयः । ज्ञानशक्त्योर्विततयोऽनन्ताश्च भगवद्गुणाः ॥ 7\.7॥ गद्यत्रये महाचार्यैरयमर्थ उदीरितः । तत्तत्स्वरूपविज्ञानं तद्भाष्येणावगम्यते ॥ 7\.8॥ भक्तिप्रपत्तिसुप्रीत ईश्वरो मुक्तिदायकः । अतो भक्तिप्रपत्ती हि मुक्तौ परमकारणम् ॥ 7\.9॥ कर्मयोगज्ञानयोगौ भक्तिसाधनमूचिरे । फलाभिसन्धिरहितं कर्माराधनमीशितुः ॥ 7\.10॥ विनिर्मलान्तःकरणे चिन्तनं ज्ञानयोगकः । साक्षादितरथा वापि भक्तौ कारणतानयोः ॥ 7\.11॥ भक्तियोगोऽमष्टाङ्गोऽविच्छिन्ना स्मृतिसन्ततिः । विवेकादिभिरूत्पाद्या दर्शनाकारतां गता ॥ 7\.12॥ तत्तच्छरीरावसानसमये परिणामिनी । सेयं साधनभक्तिः स्यात्प्रपत्त्यङ्गवती मता ॥ 7\.13॥ फलभक्तिस्तु भगवदनुग्रहकृता भवेत् । अत एव हरिः साक्षात्सिद्धोपायत्वमश्नुते ॥ 7\.14॥ अन्तरादित्यविद्यादिभेदात्सा बहुधा मता । सर्वापि ब्रह्मविद्येयं ब्रह्मप्राप्त्युपयोगिनी ॥ 7\.15॥ न्यासविद्या प्रपत्तिः स्यादङ्गपञ्चयोगिनी । आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ॥ 7\.16॥ रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा । आत्मनिक्षेपकार्पण्ये अङ्गपञ्चकमीरितम् ॥ 7\.17॥ गुरूपसदनादेषा विज्ञातव्या मनीषिभिः । इयमुत्तरपूर्वाघाश्लेषनाशकृदुच्यते ॥ 7\.18॥ अपचारान्विना ब्रह्मविदां नास्या विरोधकृत् । अन्योऽस्तीति महाचार्यशासनं व्यवसीयते ॥ 7\.19॥ ॥ इति वेदान्तकारिकावल्यां धर्मभूतज्ञाननिरूपणं नाम सप्तमं प्रकरणम् ॥ \medskip\hrule\medskip अथ जीवनिरूपणं नामाष्टमं प्रकरणम् । अणुत्वे सति चैतन्यं जीवलक्षणमुच्यते । स च देहेन्द्रियादिभ्यो विलक्षणतया मतः ॥ 8\.1॥ जीवस्यानेकविषयानुभवोऽणोरपि स्फुटः । यद्धर्मभूतविज्ञानव्याप्तिस्तत्रोपयोगिनी ॥ 8\.2॥ पूर्वानुभूतविषयप्रतिसन्धानयोगतः । नित्यः प्रतिशरीरं स भिन्नो भोक्त्रादिशब्दतः ॥ 8\.3॥ प्रकृत्यपेक्षया देही देहः श्रीमदपेक्षया । तस्य स्वयप्रकाशत्वं प्रत्यक्षश्रुतिबोधितम् ॥ 8\.4॥ देशान्तरफलादीनामुपलब्धिरणोरपि । कर्मजन्याददृष्टाख्यविज्ञानादिति सञ्जगुः ॥ 8\.5॥ बद्धो मुक्तो नित्य इति जीवः स त्रिविधो मतः । ब्रह्मादिकीटपर्यन्ता बद्धाः संसारयोगिनः ॥ 8\.6॥ त्रैवर्गिकार्थनिष्णाता बुभुक्षव उदाहृताः । अर्थकामपरास्तत्र स्वदेहात्माभिमानिनः ॥ 8\.7॥ ते तु धर्मपरास्तत्र यागाद्यर्थानुषङ्गिणः । धर्मस्त्वलौकिकश्रेयःसाधनं चोदनोदितम् ॥ 8\.8॥ रुद्राद्याराधनपरा अन्यदेवपरा मताः । आर्तो जिज्ञासुरर्थार्थीत्येवं भागवताः स्मृताः ॥ 8\.9॥ मुमुक्षूणां च कैवल्यपराणां लक्ष्म कथ्यते । प्रकृतेस्तु वियुक्तस्य स्वात्मनोऽनुभवः परम् ॥ 8\.10॥ कैवल्यमर्चिर्मार्गेण गत्वापि परमं पदम् । रमणत्यक्तपत्नीवत् क्वचित्कोणेऽवतिष्ठते ॥ 8\.11॥ कैवल्यमेतत्केषाञ्चिदार्याणामेव सम्मतम् । अस्मदार्यास्तु कैवल्यं न मन्यन्त इति स्थितम् ॥ 8\.12॥ भक्ताः पूर्वोक्तभक्त्यैव मुक्तिसम्प्राप्त्यपेक्षिणः । अपशूद्रनये भक्तौ शूद्रानधिकृतिः स्फुटा ॥ 8\.13॥ साध्यसाधनभक्तिभ्यां भक्ताः स्युर्द्विविधा मताः । पराङ्कुशादिकानाद्यान् व्यासादीनपरान् विदुः ॥ 8\.14॥ मुमुक्षवः प्रपन्नाश्चाकिञ्चन्यादिकयोगिनः । त्रैवर्गिकपरा मोक्षपराश्चेति च ते द्विधा ॥ 8\.15॥ धर्मार्थकामान् स्वाम्यर्थं येऽन्वतिष्ठंस्त आदिमाः । सत्सङ्गादर्थवैराग्ये मुमुक्षायां कृतादराः ॥ 8\.16॥ भगवद्भोगसम्प्राप्स्यै महाचार्यं समाश्रिताः । असामर्थ्येन भक्त्यादौ प्रपत्त्येकाश्रयाः परे ॥ 8\.17॥ सर्वाधिकारितां धीराः प्रपत्तेराचचक्षिरे । एकान्तिनः फलं मुक्त्या सहान्यद्य उशन्ति ते ॥ 8\.18॥ परमैकान्तिनस्त्वैच्छन् भगवत्प्रीतिमेव ये । प्रारब्धं कर्म भुक्त्वैव यो मोक्षमभिकाङ्क्षति ॥ 8\.19॥ दृप्त आर्तस्त्य संसारे वह्नाविव समुत्तपन् । प्रपत्त्यनन्तरे काले यो मोक्षमभिकाङ्क्षति ॥ 8\.20॥ सत्सङ्गादिति सुश्लोकद्वयोक्तगतिमान्नरः । आविर्भूतस्वस्वरूपो मुक्तो ब्रह्मानुभूतिभाक् ॥ 8\.21॥ मुक्तस्य भोगमात्रे तु साम्यं श्रुतिषु चोदितम् । स्वेच्छया सर्वलोकेषु सञ्चारोऽस्य न रुध्यते ॥ 8\.22॥ स्वेच्छा च हरिसङ्कल्पायत्ता मुक्तस्य लभ्यते । अनावर्तनशास्त्रं तु कर्मावर्तनिषेधकृत् ॥ 8\.23॥ नित्यासङ्कुचितज्ञाना नित्यं भगवदाज्ञया । तत्कैङ्कर्यरता नित्या अनन्तगरुडादयः ॥ 8\.24॥ एतेषामवतारादिरिच्छयैव हरेरिव । आधिकारिकतामीषामीश्वरेण निरूपिता ॥ 8\.25॥ ॥ इति वेदान्तकारिकावल्यां जीवनिरूपणं नामाष्टमं प्रकरणम् ॥ \medskip\hrule\medskip अथेश्वरनिरूपणं नाम नवमं प्रकरणम् । स्वेतराखिलशेषित्वमीश्वरस्य तु लक्षणम् । स सूक्ष्मचिदचिन्मिश्रो विश्वोपादानकारणम् ॥ 9\.1॥ सङ्कल्पयुक्त एवैष निमित्तं कारणं मतम् । कालाद्यन्तर्यामितया सहकारि च कारणम् ॥ 9\.2॥ कार्यरूपेण वैविध्ययोग्युपादानमुच्यते । परिणामयितृत्वेन निमित्तमपि तन्मतम् ॥ 9\.3॥ कार्योत्पत्त्युपकारेण सहकारि च तद्भवेत् । एकविज्ञानसहितसर्वविज्ञानवादतः ॥ 9\.4॥ उपादानत्वमेवोक्तं मृदादाविव चेश्वरे । तदैक्षतेति सङ्कल्पान्निमित्तत्वं कुलालवत् ॥ 9\.5॥ सहकारित्वमप्यस्यान्तर्यामिब्राह्मणोदितम् । सद्ब्रह्मात्मादयः शब्दाः कारणत्वावबोधिनः ॥ 9\.6॥ तत्र च्छागपशुन्यायान्नारायणपरा मताः । नामरूपविभागानर्हत्वावस्थासमन्वितम् ॥ 9\.7॥ सुसूक्ष्मचिदचिद्युक्तमेकं ब्रह्मात्मकं मतम् । नामरूपविभागात्प्राङ् न हि भेदोऽवसीयते ॥ 9\.8॥ मृद्घटादावपि ततस्तदेकमिति गीयते । नामरूपाद्यभावेन सच्छब्देनापि गीयते ॥ 9\.9॥ तदेवान्तःप्रवेशेन नामरूपविभागकृत् । यथा जीवोऽन्तराविष्टो नामरूपविभागभाक् ॥ 9\.10॥ देवोऽहमिति शब्दैश्च मुख्यवृत्त्याभिधीयते । यथा नीलादयः शब्दा नीलाद्यव्यभिचारिणम् ॥ 9\.11॥ विशिष्टमेव मुख्यार्थं वदन्ति निरुपाधिकम् । तथैव भगवानन्तर्यामी सन्नामरूपयोः ॥ 9\.12॥ विभागकृत्स तैः शब्दैर्मुख्यवृत्त्याभिधीयते । अमुख्यार्थत्वमेतेषां परैरुक्तं न युक्तिमत् ॥ 9\.13॥ शरीराद्यपृथग्भावाच्छब्दा निष्कर्षकेतरे । विशिष्टमेव श्रीमन्तमभिधास्यन्ति तत्त्वतः ॥ 9\.14॥ सर्वं ब्रह्मेत्यैतदात्म्यमित्यादिव्यपदिष्टयः । सामानाधिकरण्येन संयुज्यन्तेऽत एव हि ॥ 9\.15॥ स्वरूपभिदया भेदश्रुतयोऽस्मन्मते स्थिताः । विशिष्टाभेदतोऽभेदश्रुतयोऽपि सुनिर्वहाः ॥ 9\.16॥ कारणात्सूक्ष्मचिदचिद्युक्तात्स्थूलैतदाहितम् । कार्यं नान्यदिति व्यक्तमारम्भणनयादिषु ॥ 9\.17॥ निर्गुणत्वपराः काश्चिच्छ्रुतयः सन्ति ता इमाः । तद्धेयगुणराहित्यं बोधयन्ति ततो ध्रुवम् ॥ 9\.18॥ ॥ इति वेदान्तकारिकावल्यामीश्वरनिरूपणं नाम नवमं प्रकरणम् ॥ \medskip\hrule\medskip अथाद्रव्यनिरूपणं नाम दशमं प्रकरणम् । द्रव्यमेवं निरूप्याथ तदद्रव्यं निरूप्यते । शुद्धसत्त्वं मिश्रसत्त्वमिति सत्त्वं द्विधा मतम् ॥ 10\.1॥ रजस्तमोभ्यामस्पृष्टमद्रव्यं पूर्वमुच्यते । रजस्तमोविमिश्रं तु मिश्रसत्त्वं प्रकीर्तितम् ॥ 10\.2॥ अतीन्द्रियं प्रकाशादिनिदानं सत्त्वशब्दितम् । रजो लोभप्रवृत्त्यादिनिदानं कीर्त्यते तमः ॥ 10\.3॥ प्रमादमोहादिहेतुस्त्रैगुण्यस्य निरूपणम् । लये समानि चैतानि विषमाण्युदयादिषु ॥ 10\.4॥ श्रोत्रग्राह्यो गुणः शब्दो वर्णावर्णात्मना द्विधा । तालुभेर्यादिजत्वेन भूतपञ्चकवर्त्यसौ ॥ 10\.5॥ स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्यादिचतुष्टये । शीतोष्णादिप्रभेदस्तु शास्त्रान्तरनिरूपितः ॥ 10\.6॥ चक्षुरिन्द्रियनिर्ग्राह्यं रूपमेतच्चतुर्विधम् । श्वेतरक्ते पीतकृष्णे इति भेदाद्विधादिमम् ॥ 10\.7॥ भास्वराभास्वरत्वाभ्यां भास्वरं तेजसि स्थितम् । पृथिवीजलयोश्चैतदभास्वरमुदाहृतम् ॥ 10\.8॥ रसनेन्द्रियनिर्ग्राह्यो रसः षोढा स कीर्तितः । घ्राणग्राह्यो गुणो गन्धो द्विधा शास्त्रान्तरेष्विव ॥ 10\.9॥ पृथिव्यामेव गन्धः स्यात्पृथिवीजलयो रसः । पृथिवीजलतेजःसु रूपं स्पर्शः सवायुषु ॥ 10\.10॥ शब्दः पञ्चसु भूतेषु प्राधान्येनैवमुच्यते । पञ्चीकरणरीत्या तु सर्वे सर्वत्र सङ्गताः ॥ 10\.11॥ संयुक्तप्रत्यये हेतुः संयोग इति कथ्यते । कार्याकार्यप्रभेदेन स संयोगो द्विधा मतः ॥ 10\.12॥ मेषहस्तादिसंयोगः कार्योऽकार्यो विभोर्विभोः । विभुद्वयस्य संयोगः श्रुत्या युक्त्या च मन्यते ॥ 10\.13॥ तस्मात्कालस्येश्वरेण संयोगोऽपि सुसम्मतः । संयोगाभावरूपो हि विभागो न गुणान्तरम् ॥ 10\.14॥ सर्वहेतुषु हेतुत्वनिर्वोढ्री शक्तिरिष्यते । मणिमन्त्रादिकेष्वेषा प्रसिद्धा सा त्वतीन्द्रिया ॥ 10\.15॥ बुद्ध्यादयोऽष्टौ विज्ञाने भावना चान्तराविशन् । द्रवत्वस्नेहसङ्ख्यानपरिमाणानि वेगकः ॥ 10\.16॥ द्रव्यस्वरूपरूपत्वान्नाधिक्यं यान्ति केवलम् । स्थितस्थापकमेतस्मिन् संयोगेऽन्तर्भवत्यतः ॥ 10\.17॥ संयोगाभावरूपत्वात्पृथक्त्वस्य विभागवत् । गुरुत्वस्यापि शक्तित्वान्नाधिक्यं क्वापि विद्यते ॥ 10\.18॥ कर्मणामपि शक्तित्वं केचिदाहुर्मनीषिणः । पदार्थान्तरतामन्ये प्राहुर्वेदान्तवेदिनः ॥ 10\.19॥ प्राचीनग्रन्थपदवीमनुसृत्य यथामति । विशिष्टाद्वैतसिद्धान्तफक्किकेत्थं निदर्शिता ॥ 10\.20॥ अण्णयार्याध्वरीन्द्रस्य तार्तीयीकतनूभुवा । श्रीमद्वेङ्कटदासेन निर्मिता कारिकावली ॥ 10\.21॥ निरमायि रमायत्तपरमाद्भुततेजसः । मुदमाधातुकामेन मयेयं कारिकावली ॥ 10\.22॥ भक्तिप्रपत्त्योरधिदेवताभ्या\- मिवाब्जनाभस्य पदाम्बुजाभ्याम् । समर्पयेऽस्मन्मतकारिकावलीं तदङ्गुलीसङ्ख्यनिरूपणाढ्याम् ॥ 10\.23॥ यः श्रीमच्छठमर्षणान्वयपयः सिन्धोः सुधांशुर्महा\- नण्णार्यः समभूद्विभूषितचतुस्तन्त्रो वचःकान्तिभिः । तस्यासौ तनयः समार्जितनयः श्रीवेङ्कटार्यः सुधीः श्रुत्यन्तान्वयकारिकालिमकरोत्प्रीत्यै महत्यै सताम् ॥ 10\.24॥ ॥ इति वेदान्तकारिकावल्यामद्रव्यनिरूपणं नाम दशमं प्रकरणम् ॥ (प्रमेयनिरूपणं समाप्तम्) ॥ इति श्रीबुच्चिवेङ्कटाचार्यकृता वेदान्तकारिकावली समाप्ता ॥ ## This is considered a primer on Ramanuja's Vedantic Philosophy. Encoded and proofread by Ankur Nagpal ankurnagpal108 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}