% Text title : vidura niiti % File name : viduraniti.itx % Category : major\_works, vyAsa % Location : doc\_z\_misc\_major\_works % Author : Maharshi Vyasa % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : Adhyaya 33 prajaagaraparva (udyogaparva) of Mahaabhaarata % Latest update : December 18, 1999 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vidura nIti ..}## \itxtitle{.. vidura nIti ..}##\endtitles ## ## Vidura Niti has been extracted from ##प्रजागरपर्व ##(##उद्योगपर्व##) of ##महाभारत##. ## \section{adhyAyaH 33} वैशम्पायन उवाच । द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः । विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् ॥ 1॥ प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् । ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥ 2॥ एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् । अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ॥ 3॥ द्वाःस्थ उवाच । विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् । द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥ 4॥ धृतराष्ट्र उवाच । प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् । अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ॥ 5॥ द्वाःस्थ उवाच । प्रविशान्तः पुरं क्षत्तर्महाराजस्य धीमतः । न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् ॥ 6॥ वैशम्पायन उवाच । ततः प्रविश्य विदुरो धृतराष्ट्र निवेशनम् । अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥ 7॥ विदुरोऽहं महाप्राज्ञ सम्प्राप्तस्तव शासनात् । यदि किं चन कर्तव्यमयमस्मि प्रशाधि माम् ॥ 8॥ धृतरष्त्र उवाच । सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः । अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ 9॥ तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया । तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ 10॥ जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि । तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ 11॥ यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः । सवेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता ॥ 12॥ तन्मे ब्रूहि विदुर त्वं यथावन् मनीषितं सर्वमजातशत्रोः । यथा च नस्तात हितं भवेच्च प्रजाश्च सर्वाः सुखिता भवेयुः ॥\- ॥ विदुर उवाच । अभियुक्तं बलवता दुर्बलं हीनसाधनम् । हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ 13॥ कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप । कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे ॥ 14॥ धृतराष्ट्र उवाच । श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः । अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः ॥ 15॥ विदुर उवाच । रजा लक्षणसम्पन्नस्त्रैलोक्यस्याधिपो भवेत् । प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः ॥\- ॥ विपरीततरश्च त्वं भागधेये न सम्मतः । अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥\- ॥ आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात् । गुरुत्वात्त्वयि सम्प्रेक्ष्य बहून्क्लेषांस्तितिक्षते ॥\- ॥ दुर्योधने सौबले च कर्णे दुःशासने तथा । एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥\- ॥ एकस्मात्वृक्षाद्यज्ञपत्राणि राजन् स्रुक्च द्रौणी पेठनीपीडने च । एतस्माद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च ॥\- ॥ आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता । यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥\- ॥ निषेवते प्रशस्तानि निन्दितानि न सेवते । अनास्तिकः श्रद्दधान एतत्पण्डित लक्षणम् ॥ 16॥ क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता । यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ 17॥ यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ 18॥ यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ 19॥ यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते । कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ 20॥ यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । न किं चिदवमन्यन्ते पण्डिता भरतर्षभ ॥ 21॥ क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते न कामात् । नासम्पृष्टो व्यौपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ 22॥ नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डित बुद्धयः ॥ 23॥ निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अवन्ध्य कालो वश्यात्मा स वै पण्डित उच्यते ॥ 24॥ आर्य कर्मणि राज्यन्ते भूतिकर्माणि कुर्वते । हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ 25॥ न हृष्यत्यात्मसम्माने नावमानेन तप्यते । गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ 26॥ तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् । उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ 27॥ प्रवृत्त वाक्चित्रकथ ऊहवान्प्रतिभानवान् । आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते ॥ 28॥ श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । असम्भिन्नार्य मर्यादः पण्डिताख्यां लभेत सः ॥ 29॥ अर्थं महान्तमासद्य विद्यामैश्वर्यमेव च । विचरत्यसमुन्नद्धो यस्य पण्डित उच्यते ॥\- ॥ अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ 30॥ स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति । मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ 31॥ अकामां कामयति यः कामयानां परित्यजेत् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥\- ॥ अकामान्कामयति यः कामयानान्परिद्विषन् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ 32॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ 33॥ संसारयति कृत्यानि सर्वत्र विचिकित्सते । चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ 34॥ श्राद्धं पितृभ्यो न ददाति दैवतानि नार्चति । सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥\- ॥ अनाहूतः प्रविशति अपृष्टो बहु भाषते । विश्वसत्यप्रमत्तेषु मूढ चेता नराधमः ॥ 35॥ परं क्षिपति दोषेण वर्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥ 36॥ आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम् । अलभ्यमिच्छन्नैष्कर्म्यान्मूढ बुद्धिरिहोच्यते ॥ 37॥ अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते । कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ 38॥ अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा । विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ 39॥ एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ 40॥ एकः पापानि कुरुते फलं भुङ्क्ते महाजनः । भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ 41॥ एकं हन्यान्न वाहन्यादिषुर्मुक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ 42॥ एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु । पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ॥ 43॥ एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते । सराष्ट्रं स प्रजं हन्ति राजानं मन्त्रविस्रवः ॥ 44॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ 45॥ एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ 46॥ एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ 47॥ सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् । क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं तथा ॥\- ॥ क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते । शान्तिशङ्खः करे यस्य किं करिष्यति दुर्जनः ॥\- ॥ अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । अक्षमावान्परं दोषैरात्मान्ं चैव योजयेत् ॥\- ॥ एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । विद्यैका परमा दृष्टिरहिंसैका सुखावहा ॥ 48॥ द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव । राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 49॥ द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते । अब्रुवन्परुषं किं चिदसतो नार्थयंस्तथा ॥ 50॥ द्वाविमौ पुरुषव्याघ्र परप्रत्यय कारिणौ । स्त्रियः कामित कामिन्यो लोकः पूजित पूजकः ॥ 51॥ द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ 52॥ द्वावेव न विराजेते विपरीतेन कर्मणा । गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥\- ॥ द्वाविमौ पुरुषौ राजन्स्वर्गस्य परि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ 53॥ न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ 54॥ द्वावम्भसि निवेष्टव्यौ गले बद्ध्वा दृढं शिलाम् । धनवन्तमदातारं दरिद्रं चातपस्विनम् ॥\- ॥ द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥\- ॥ त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ । कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ 55॥ त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः । नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ 56॥ त्रय एवाधना राजन्भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ 57॥ हरणं च परस्वानां परदाराभिमर्शनम् । सुहृदश्च परित्यागस्त्रयो दोषा क्षयावहः ॥\- ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥\- ॥ वरप्रदानं राज्यां च पुत्रजन्म च भारत । शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ॥\- ॥ भक्तं च बजमानं च तवास्मीति वादिनम् । त्रीनेतान् शरणं प्राप्तान्विषमेऽपि न सन्त्यजेत् ॥\- ॥ चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् । अल्पप्रज्ञैः सह मन्त्रं न कुर्यान् न दीर्घसूत्रैरलसैश्चारणैश्च ॥ 58॥ चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थ धर्मे । वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ 59॥ चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः । पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ 60॥ देवतानां च सङ्कल्पमनुभावं च धीमताम् । विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ 61॥ चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि । मानाग्निहोत्रं उत मानमौनं मानेनाधीतमुत मानयज्ञः ॥\- ॥ पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः । पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥ 62॥ पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् । देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ 63॥ पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ 64॥ पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥ 65॥ षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ 66॥ षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ 67॥ अरक्षितारं राजानं भार्यां चाप्रिय वादिनीम् । ग्रामकारं च गोपालं वनकामं च नापितम् ॥ 68॥ षडेव तु गुणाः पुंसा न हातव्याः कदाचन । सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ 69॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या षट् जीवलोकस्य सुखानि राजन् ॥\- ॥ षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति । न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ 70॥ षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते । चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ 71॥ प्रमदाः कामयानेषु यजमानेषु याजकाः । राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ 72॥ षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात् । गावः सेवा कृषिर्भार्या विद्या वृषलसंगतिः ॥\- ॥ षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् । आचार्यं शिक्षिता शिष्याः कृतदारश्च मातरम् ॥\- ॥ नारिं विगतकामस्तु कृतार्थाश्च प्रयोजकम् । नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकम् ॥\- ॥ आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः । स्वप्रत्यया वृत्तिरभीतवासः षट् जीवलोकस्य सुखानि राजन् ॥\- ॥ ईर्षुर्घृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥\- ॥ सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः । प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः ॥ 73॥ स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ 74॥ अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः । ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ 75॥ ब्राह्मण स्वानि चादत्ते ब्राह्मणांश्च जिघांसति । रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ 76॥ नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति । एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ 77॥ अष्टाविमानि हर्षस्य नव नीतानि भारत । वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ 78॥ समागमश्च सखिभिर्महांश्चैव धनागमः । पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥ 79॥ समये च प्रियालापः स्वयूथेषु च सन्नतिः । अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ 80॥ अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥\- ॥ नवद्वारमिदं वेश्म त्रिस्थूणं पञ्च साक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ 81॥ दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ 82॥ त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश । तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ॥ 83॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥ 84॥ यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च । विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ 85॥ जानाति विश्वासयितुं मनुष्यान् विज्ञात दोषेषु दधाति दण्डम् । जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥ 86॥ सुदुर्बलं नावजानाति कंचिद्\- युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥ 87॥ प्राप्यापदं न व्यथते कदा चिद् उद्योगमन्विच्छति चाप्रमत्तः । दुःखं च काले सहते जितात्मा धुरन्धरस्तस्य जिताः सपत्नाः ॥ 88॥ अनर्थकं विप्र वासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् । दम्भं स्तैन्यं पैशुनं मद्य पानं न सेवते यः स सुखी सदैव ॥ 89॥ न संरम्भेणारभतेऽर्थवर्गम् आकारितः शंसति तथ्यमेव । न मात्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥ 90॥ न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति । नात्याह किं चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् ॥ 91॥ यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् । न मूर्च्छितः कटुकान्याह किं चित् प्रियं सदा तं कुरुते जनोऽपि ॥ 92॥ न वैरमुद्दीपयति प्रशान्तं न दर्ममारोहति नास्तमेति । न दुर्गतोऽस्मीति करोति मन्युं तमार्य शीलं परमाहुरग्र्यम् ॥ 93॥ न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः । दत्त्वा न पश्चात्कुरुतेऽनुतापं न कत्थते सत्पुरुषार्य शीलः ॥ 94॥ देशाचारान्समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः । स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति ॥ 95॥ दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् । मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः ॥ 96॥ दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधाँल्लोकवादान् । एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥ 97॥ समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च । गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः ॥ 98॥ मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्मकृत्वा । ददात्यमित्रेष्वपि याचितः सं\- स्तमात्मवन्तं प्रजहात्यनर्थाः ॥ 99॥ चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किं चित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च स्वल्पो नास्य व्यथते कश्चिदर्थः ॥ 100॥ यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्दानकृच्छुद्ध भावः । अतीव सञ्ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥ 101॥ य आत्मनापत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत । अनन्त तेजाः सुमनाः समाहितः स्वतेजसा सूर्य इवावभासते ॥ 102॥ वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्र कल्पाः । त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय ॥ 103॥ प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः । न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र ॥ 104॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये त्रयस्त्रंशोऽध्यायः ॥ 33॥ \section{adhyAyaH 34} धृतराष्ट्र उवाच । जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि । तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ 1॥ त्वं मां यथावद्विदुर प्रशाधि प्रज्ञा पूर्वं सर्वमजातशत्रोः । यन्मन्यसे पथ्यमदीनसत्त्व श्रेयः करं ब्रूहि तद्वै कुरूणाम् ॥ 2॥ पापाशङ्गी पापमेव नौपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम् । कवे तन्मे ब्रूहि सर्वं यथावन् मनीषितं सर्वमजातशत्रोः ॥ 3॥ विदुर उवाच । शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् । अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् ॥ 4॥ तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति । वचः श्रेयः करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ 5॥ मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत । अनुपाय प्रयुक्तानि मा स्म तेषु मनः कृथाः ॥ 6॥ तथैव योगविहितं न सिध्येत्कर्म यन्नृप । उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ 7॥ अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु । सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ 8॥ अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् । उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ 9॥ यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये । कोशे जनपदे दण्डे न स राज्यावतिष्ठते ॥ 10॥ यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति । युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ 11॥ न राज्यं प्राप्तमित्येव वर्तितव्यमसाम्प्रतम् । श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ 12॥ भक्ष्योत्तम प्रतिच्छन्नं मत्स्यो बडिशमायसम् । रूपाभिपाती ग्रसते नानुबन्धमवेक्षते ॥ 13॥ यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् । हितं च परिणामे यत्तदद्यं भूतिमिच्छता ॥ 14॥ वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ 15॥ यस्तु पक्वमुपादत्ते काले परिणतं फलम् । फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ 16॥ यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः । तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ 17॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥ 18॥ किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः । इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥ 19॥ अनारभ्या भवन्त्यर्थाः के चिन्नित्यं तथागताः । कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥ 20॥ कांश्चिदर्थान्नरः प्राज्ञो लभु मूलान्महाफलान् । क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ 21॥ ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव । आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ 22॥ चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । प्रसादयति लोकं यस्तं लोकोऽनुप्रसीदति ॥ 23॥ यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव । सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ 24॥ पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा । वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ 25॥ धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः । वसुधा वसुसम्पूर्णा वर्धते भूतिवर्धनी ॥ 26॥ अथ सन्त्यजतो धर्ममधर्मं चानुतिष्ठतः । प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ 27॥ य एव यत्नः क्रियते प्रर राष्ट्रावमर्दने । स एव यत्नः कर्तव्यः स्वराष्ट्र परिपालने ॥ 28॥ धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् । धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ 29॥ अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः । सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ 30॥ सुव्याहृतानि सुधियां सुकृतानि ततस्ततः । सञ्चिन्वन्धीर आसीत शिला हारी शिलं यथा ॥ 31॥ गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ 32॥ भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा । अथ या सुदुहा राजन्नैव तां विनयन्त्यपि ॥ 33॥ यदतप्तं प्रणमति न तत्सन्तापयन्त्यपि । यच्च स्वयं नतं दारु न तत्सन्नामयन्त्यपि ॥ 34॥ एतयोपमया धीरः सन्नमेत बलीयसे । इन्द्राय स प्रणमते नमते यो बलीयसे ॥ 35॥ पर्जन्यनाथाः पशवो राजानो मित्र बान्धवाः । पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेद बान्धवाः ॥ 36॥ सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ 37॥ मानेन रक्ष्यते धान्यमश्वान्रक्ष्यत्यनुक्रमः । अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ 38॥ न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ 39॥ य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये । सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ 40॥ अकार्य करणाद्भीतः कार्याणां च विवर्जनात् । अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ 41॥ विद्यामदो धनमदस्तृतीयोऽभिजनो मदः । एते मदावलिप्तानामेत एव सतां दमाः ॥ 42॥ असन्तोऽभ्यर्थिताः सद्भिः किं चित्कार्यं कदा चन । मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ 43॥ गतिरात्मवतां सन्तः सन्त एव सतां गतिः । असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ 44॥ जिता सभा वस्त्रवता समाशा गोमता जिता । अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ 45॥ शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ 46॥ आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् । लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ 47॥ सम्पन्नतरमेवान्नं दरिद्रा भुञ्जते सदा । क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ 48॥ प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥ 49॥ अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ 50॥ ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥ 51॥ इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः । तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ 52॥ यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना । आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराड् ॥ 53॥ अविजित्य य आत्मानममात्यान्विजिगीषते । अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ 54॥ आत्मानमेव प्रथमं देशरूपेण यो जयेत् । ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ 55॥ वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु । परीक्ष्य कारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ 56॥ रथः शरीरं पुरुषस्य राजन् नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः । तैरप्रमत्तः कुशलः सदश्वैर् दान्तैः सुखं याति रथीव धीरः ॥ 57॥ एतान्यनिगृहीतानि व्यापादयितुमप्यलम् । अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ 58॥ अनर्थमर्थतः पश्यन्नर्तं चैवाप्यनर्थतः । इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ 59॥ धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः । श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ॥ 60॥ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ 61॥ आत्मनात्मानमन्विच्छेन्मनो बुद्धीन्द्रियैर्यतैः । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 62॥ क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ । कामश्च राजन्क्रोधश्च तौ प्राज्ञानं विलुम्पतः ॥ 63॥ समवेक्ष्येह धर्मार्थौ सम्भारान्योऽधिगच्छति । स वै सम्भृत सम्भारः सततं सुखमेधते ॥ 64॥ यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् । जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ 65॥ दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्म भिः । इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥ 66॥ असन्त्यागात्पापकृतामपापांस् तुल्यो दण्डः स्पृशते मिश्रभावात् । शुष्केणार्द्रं दह्यते मिश्रभावात् तस्मात्पापैः सह सन्धिं न कुर्यात् ॥ 67॥ निजानुत्पततः शत्रून्पञ्च पञ्च प्रयोजनान् । यो मोहान्न निघृह्णाति तमापद्ग्रसते नरम् ॥ 68॥ अनसूयार्जवं शौचं सन्तोषः प्रियवादिता । दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ 69॥ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता । वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ 70॥ आक्रोश परिवादाभ्यां विहिंसन्त्यबुधा बुधान् । वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ 71॥ हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् । शुश्रूषा तु बलं स्त्रीणां क्षमागुणवतां बलम् ॥ 72॥ वाक्संयमो हि नृपते सुदुष्करतमो मतः । अर्थवच्च विचित्रं च न शक्यं बहुभाषितुम् ॥ 73॥ अभ्यावहति कल्याणं विविधा वाक्सुभाषिता । सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ 74॥ संरोहति शरैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ 75॥ कर्णिनालीकनाराचा निर्हरन्ति शरीरतः । वाक्षल्यस्तु न निर्हर्तुं शक्यो हृदि शयो हि सः ॥ 76॥ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रत्र्यहानि । परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ 77॥ यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥ 78॥ बुद्धौ कलुष भूतायां विनाशे प्रत्युपस्थिते । अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ 79॥ सेयं बुद्धिः परीता ते पुत्राणां तव भारत । पाण्डवानां विरोधेन न चैनाम् अवबुध्यसे ॥ 80॥ राजा लक्षणसम्पन्नस्त्रैलोक्यस्यापि यो भवेत् । शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ 81॥ अतीव सर्वान्पुत्रांस्ते भागधेय पुरस्कृतः । तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ॥ 82॥ आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः । गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ 83॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरनीतिवाक्ये चतुस्त्रिंशोऽध्यायः ॥ 34॥ \section{adhyAyaH 35} धृतराष्ट्र उवाच । ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः । शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ 1॥ विदुर उवाच । सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ 2॥ आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो । इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ 3॥ यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते । तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ 4॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ 5॥ केशिन्युवाच । किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन । अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ 6॥ विरोचन उवाच । प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः । अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ 7॥ केशिन्युवाच । इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन । सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ 8॥ विरोचन उवाच । तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे । सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥ 9॥ विदुर उवाच । अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् । एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ॥ 10॥ विरोचन उवाच । अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् । सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ 11॥ सुधन्वोवाच । पितापि ते समासीनमुपासीतैव मामधः । बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे ॥ 12॥ विरोचन उवाच । हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः । सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये विदुः ॥ 13॥ सुधन्वोवाच । हिरण्यं च गवाश्वं च तवैवास्तु विरोचन । प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥ 14॥ विरोचन उवाच । आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते । न हि देवेष्वहं स्थाता न मनुष्येषु कर्हि चित् ॥ 15॥ सुधन्वोवाच । पितरं ते गमिष्यावः प्राणयोर्विपणे कृते । पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ 16॥ प्रह्लाद उवाच । इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह । आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥ 17॥ किं वै सहैव चरतो न पुरा चरतः सह । विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥ 18॥ विरोचन उवाच । न मे सुधन्वना सख्यं प्राणयोर्विपणावहे । प्रह्राद तत्त्वामृप्च्छामि मा प्रश्नमनृतं वदीः ॥ 19॥ प्रह्लाद उवाच । उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने । ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ 20॥ सुधन्वोवाच । उदकं मधुपर्कं च पथ एवार्पितं मम । प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्छतोः ॥ 21॥ प्रह्लाद उवाच । पुर्तो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः । तयोर्विवदतोः प्रश्नं कथमस्मद्विभो वदेत् ॥ 22॥ अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् । एतत्सुधन्वन्पृच्छामि दुर्विवक्ता स्म किं वसेत् ॥ 23॥ सुधन्वोवाच । यां रात्रिमधिविन्ना स्त्री यां चैवाक्ष पराजितः । यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥ 24॥ नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः । अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥ 25॥ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ 26॥ हन्ति जातानजातांश्च हिरण्यार्थोऽनृतं वदन् । सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ 27॥ प्रह्लाद उवाच । मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन । मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ 28॥ विरोचन सुधन्वायं प्राणानामीश्वरस्तव । सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥ 29॥ सुधन्वोवाच । यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः । पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ 30॥ एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः । पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम ॥ 31॥ विदुर उवाच । तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि । मा गमः स सुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ 32॥ न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥ 33॥ यथा यथा हि पुरुषः कल्याणे कुरुते मनः । तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ 34॥ न छन्दांसि वृजिनात्तारयन्ति आयाविनं मायया वर्तमानम् । नीडं शकुन्ता इव जातपक्षाश् छन्दांस्येनं प्रजहत्यन्तकाले ॥ 35॥ मत्तापानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् । राजद्विष्टं स्त्रीपुमांसोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्ठः ॥ 36॥ सामुद्रिकं वणिजं चोरपूर्वं शलाक धूर्तं च चिकित्सकं च । अरिं च मित्रं च कुशीलवं च नैतान्साख्येष्वधिकुर्वीत सप्त ॥ 37॥ मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः । एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथा कृतानि ॥ 38॥ अगार दाही गरदः कुण्डाशी सोमविक्रयी । पर्व कारश्च सूची च मित्र ध्रुक्पारदारिकः ॥ 39॥ भ्रूणहा गुरु तल्पी च यश्च स्यात्पानपो द्विजः । अतितीक्ष्णश्च काकश्च नास्तिको वेद निन्दकः ॥ 40॥ स्रुव प्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि । रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्मण्हणैः समाः ॥ 41॥ तृणोक्लया ज्ञायते जातरूपं युगे भद्रो व्यवहारेण साधुः । शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश् च ॥ 42॥ जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया । क्रोधः श्रियं शीलमनार्य सेवा ह्रियं कामः सर्वमेवाभिमानः ॥ 43॥ श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते । दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ 44॥ अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहु भाषिता च दानं यथाशक्ति कृतज्ञता च ॥ 45॥ एतान्गुणांस्तात महानुभावान् एको गुणः संश्रयते प्रसह्य । राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति ॥ 46॥ अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि । चत्वार्येषामन्ववेतानि सद्भिश् चत्वार्येषामन्ववयन्ति सन्तः ॥ 47॥ यज्ञो दानमध्ययनं तपश् च चत्वार्येतान्यन्ववेतानि सद्भिः । दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यन्ववयन्ति सन्तः ॥ 48॥ न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् । नासौ हर्मो यतन सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ 49॥ सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् । शौर्यं च चिरभाष्यं च दशः संसर्गयोनयः ॥ 50॥ पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् । पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ 51॥ पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥ 52॥ पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ 53॥ असूयको दन्द शूको निष्ठुरो वैरकृन्नरः । स कृच्छ्रं महदाप्नोतो नचिरात्पापमाचरन् ॥ 54॥ अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा । अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ 55॥ प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः । प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ 56॥ दिवसेनैव तत्कुर्याद्येन रातौ सुखं वसेत् । अष्ट मासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ 57॥ पूर्वे वयसि तत्कुर्याद्येन वृद्धसुखं वसेत् । यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ 58॥ जीर्णमन्नं प्रशंसन्ति भार्यं च गतयौवनाम् । शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ॥ 59॥ धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ 60॥ गुरुरात्मवतां शास्ता शासा राजा दुरात्मनाम् । अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ 61॥ ऋषीणां च नदीनां च कुलानां च महामनाम् । प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ 62॥ द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ 63॥ सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ 64॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घा जघन्यानि भारप्रत्यवराणि च ॥ 65॥ दुर्योधने च शकुनौ मूढे दुःशासने तथा । कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥ 66॥ सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ । पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ 67॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये पञ्चत्रिंशोऽध्यायः ॥ 35॥ \section{adhyAyaH 36} विदुर उवाच । अत्रैवोदाहरन्तीममितिहासं पुरातनम् । आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ 1॥ चरन्तं हंसरूपेण महर्षिं संशितव्रतम् । साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥ 2॥ साध्या ऊचुः । साध्या देवा वय्मस्मो महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् । श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ 3॥ हंस उवाच । एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः । ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ॥ 4॥ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः । आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ 5॥ नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी । न चातिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत ॥ 6॥ मर्माण्यस्थीनि हृदयं तथासून् घोरा वाचो निर्दहन्तीह पुंसाम् । तस्माद्वाचं रुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत ॥ 7॥ अरुं तुरं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् ॥ 8॥ परश्चेदेनमधिविध्येत बाणैर् भृशं सुतीक्ष्णैरनलार्क दीप्तैः । विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति ॥ 9॥ यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव । वासो यथा रङ्ग वशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ 10॥ वादं तु यो न प्रवदेन्न वादयेद् यो नाहतः प्रतिहन्यान्न घातयेत् । यो हन्तुकामस्य न पापमिच्छेत् तस्मै देवाः स्पृहयन्त्यागताय ॥ 11॥ अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् । प्रियंवदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥ 12॥ यादृशैः संविवदते यादृशांश् चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ 13॥ यतो यतो निवर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥ 14॥ न जीयते नोत जिगीषतेऽन्यान् न वैरक्कृच्चाप्रतिघातकश् च । निन्दा प्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम् ॥ 15॥ भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् । सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥ 16॥ नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च । राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ 17॥ दुःशासनस्तूपहन्ता न शास्ता नावर्तते मन्युवशात्कृतघ्नः । न कस्य चिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः ॥ 18॥ न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः । निराकरोति मित्राणि यो वै सोऽधम पूरुषः ॥ 19॥ उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् । अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः ॥ 20॥ प्राप्नोति वै वित्तमसद्बलेन नित्योत्थानात्प्रज्ञया पौरुषेण । न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥ 21॥ धृतराष्ट्र उवाच । महाकुलानां स्पृहयन्ति देवा धर्मार्थवृद्धाश्च बहुश्रुताश् च । पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि ॥ 22॥ विदुर उवाच । तमो दमो ब्रह्मवित्त्वं वितानाः पुण्या विवाहाः सततान्न दानम् । येष्वेवैते सप्तगुणा भवन्ति सम्यग्वृत्तास्तानि महाकुलानि ॥ 23॥ येषां न वृत्तं व्यथते न योनिर् वृत्तप्रसादेन चरन्ति धर्मम् । ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि ॥ 24॥ अनिज्ययाविवाहैर्श्च वेदस्योत्सादनेन च । कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ 25॥ देव द्रव्यविनाशेन ब्रह्म स्वहरणेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ 26॥ ब्राह्मणानां परिभवात्परिवादाच्च भारत । कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥ 27॥ कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः । कुलसङ्ख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥ 28॥ वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि । कुलसङ्ख्यां तु गच्छन्ति कर्षन्ति च मयद्यशः ॥ 29॥ मा नः कुले वैरकृत्कश् चिदस्तु राजामात्यो मा परस्वापहारी । मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः ॥ 30॥ यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् । न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥ 31॥ तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि गेहेषु नोच्छिद्यन्ते कदा चन ॥ 32॥ श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् । प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ॥ 33॥ सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः । एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः ॥ 34॥ न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम् । यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि ॥ 35॥ यदि चेदप्यसम्बन्धो मित्रभावेन वर्तते । स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ 36॥ चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः । पारिप्लवमतेर्नित्यमध्रुवो मित्र सङ्ग्रहः ॥ 37॥ चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् । अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ 38॥ अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥ 39॥ सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये । तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ 40॥ अर्थयेदेव मित्राणि सति वासति वा धने । नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥ 41॥ सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम् । सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ॥ 42॥ अनवाप्यं च शोकेन शरीरं चोपतप्यते । अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ 43॥ पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते पुनः । पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते पुनः ॥ 44॥ सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥ 45॥ चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्तते यत्र यत्र । ततस्ततः स्रवते बुद्धिरस्य छिद्रोद कुम्भादिव नित्यमम्भः ॥ 46॥ धृतराष्ट्र उवाच । तनुरुच्छः शिखी राजा मिथ्योपचरितो मया । मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ 47॥ नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः । यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ 48॥ विदुर उवाच । नान्यत्र विद्या तपसोर्नान्यत्रेन्द्रिय निग्रहात् । नान्यत्र लोभसन्त्यागाच्छान्तिं पश्याम तेऽनघ ॥ 49॥ बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् । गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति ॥ 50॥ अनाश्रिता दानपुण्यं वेद पुण्यमनाश्रिताः । रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ 51॥ स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः । तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥ 52॥ स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते । न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः ॥ 53॥ न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः । न वै भिन्ना गौरवं मानयन्ति न वै भिन्नाः प्रशमं रोचयन्ति ॥ 54॥ न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नोत तेषाम् । भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किं चिदन्यद्विनाशात् ॥ 55॥ सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ज्ञातितो भयम् ॥ 56॥ तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः । बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥ 57॥ धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च । धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ 58॥ ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च । वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ 59॥ महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः । प्रसह्य एव वातेन शाखा स्कन्धं विमर्दितुम् ॥ 60॥ अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः । ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥ 61॥ एवं मनुष्यमप्येकं गुणैरपि समन्वितम् । शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवौकजम् ॥ 62॥ अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च । ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥ 63॥ अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः । येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ 64॥ न मनुष्ये गुणः कश्चिदन्यो धनवताम् अपि । अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ 65॥ अव्याधिजं कटुकं शीर्ष रोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् । सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ 66॥ रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् । दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्न सौख्यम् ॥ 67॥ पुरा ह्युक्तो नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् । दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति ॥ 68॥ न तद्बलं यन्मृदुना विरुध्यते मिश्रो धर्मस्तरसा सेवितव्यः । प्रध्वंसिनी क्रूरसमाहिता श्रीर् मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ 69॥ धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु । एकारिमित्राः कुरवो ह्येकमन्त्रा जीवन्तु राजन्सुखिनः समृद्धाः ॥ 70॥ मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरु कुलमाजमीढ । पार्थान्बालान्वनवास प्रतप्तान् गोपायस्व स्वं यशस्तात रक्षन् ॥ 71॥ सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रैर् मा तेऽन्तरं रिपवः प्रार्थयन्तु । सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र ॥ 72॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरहितवाक्ये षट्त्रिंशोऽध्यायः ॥ 36॥ \section{adhyAyaH 37} विदुर उवाच । सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत् । वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ 1॥ तानेविन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् । अथो मरीचिनः पादाननाम्यान्नमतस्तथा ॥ 2॥ यश्चाशिष्यं शासति यश् च कुप्यते यश्चातिवेलं भजते द्विषन्तम् । स्त्रियश्च योऽरक्षति भद्रमस्तु ते यश्चायाच्यं याचति यश् च कत्थते ॥ 3॥ यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी । अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र ॥ 4॥ वध्वा हासं श्वशुरो यश् च मन्यते वध्वा वसन्नुत यो मानकामः । परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् ॥ 5॥ यश्चैव लब्ध्वा न स्मरामीत्युवाच दत्त्वा च यः कत्थति याच्यमानः । यश्चासतः सान्त्वमुपासतीह एतेऽनुयान्त्यनिलं पाशहस्ताः ॥ 6॥ यस्मिन्यथा वर्तते यो मनुष्यस् तस्मिंस्तथा वर्तितव्यं स धर्मः । मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः ॥ 7॥ धृतराष्ट्र उवाच । शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा । नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ 8॥ विदुर उवाच । अतिवादोऽतिमानश्च तथात्यागो नराधिपः । क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ॥ 9॥ एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् । एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ 10॥ विश्वस्तस्यैति यो दारान्यश्चापि गुरु तक्पगः । वृषली पतिर्द्विजो यश्च पानपश्चैव भारत ॥ 11॥ शरणागतहा चैव सर्वे ब्रह्महणैः समाः । एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ 12॥ गृही वदान्योऽनपविद्ध वाक्यः शेषान्न भोकाप्यविहिंसकश् च । नानर्थकृत्त्यक्तकलिः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ 13॥ सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 14॥ यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ 15॥ त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 16॥ आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ 17॥ उक्तं मया द्यूतकालेऽपि राजन् नैवं युक्तं वचनं प्रातिपीय । तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्र वीर्य ॥ 18॥ काकैरिमांश्चित्रबर्हान्मयूरान् पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः । हित्वा सिंहान्क्रोष्टु कान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र ॥ 19॥ यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य । तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥ 20॥ न भृत्यानां वृत्ति संरोधनेन बाह्यं जनं सञ्जिघृक्षेदपूर्वम् । त्यजन्ति ह्येनमुचितावरुद्धाः स्निग्धा ह्यमात्याः परिहीनभोगाः ॥ 21॥ कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्य् आयव्ययावनुरूपां च वृत्तिम् । सङ्गृह्णीयादनुरूपान्सहायान् सहायसाध्यानि हि दुष्कराणि ॥ 22॥ अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः । वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ 23॥ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ 24॥ अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः । अरोग जातीयमुदारवाक्यं दूतं वदन्त्यष्ट गुणोपपन्नम् ॥ 25॥ न विश्वासाज्जातु परस्य गेहं गच्छेन्नरश्चेतयानो विकाले । न चत्वरे निशि तिष्ठेन्निगूढो न राजन्यां योषितं प्रार्थयीत ॥ 26॥ न निह्नवं सत्र गतस्य गच्छेत् संसृष्ट मन्त्रस्य कुसङ्गतस्य । न च ब्रूयान्नाश्वसामि त्वयीति स कारणं व्यपदेशं तु कुर्यात् ॥ 27॥ घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बाल पुत्रा । सेना जीवी चोद्धृत भक्त एव व्यवहारे वै वर्जनीयाः स्युरेते ॥ 28॥ गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः । स्पर्शश्च गन्धश्च विशुद्धता च श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ 29॥ गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च सुखं बलं च । अनाविलं चास्य भवेदपत्यं न चैनमाद्यून इति क्षिपन्ति ॥ 30॥ अकर्म शीलं च महाशनं च लोकद्विष्टं बहु मायं नृशंसम् । अदेशकालज्ञमनिष्ट वेषम् एतान्गृहे न प्रतिवासयीत ॥ 31॥ कदर्यमाक्रोशकमश्रुतं च वराक सम्भूतममान्य मानिनम् । निष्ठूरिणं कृतवैरं कृतघ्नम् एतान्भृतार्तोऽपि न जातु याचेत् ॥ 32॥ सङ्क्लिष्टकर्माणमतिप्रवादं नित्यानृतं चादृढ भक्तिकं च । विकृष्टरागं बहुमानिनं चाप्य् एतान्न सेवेत नराधमान्षट् ॥ 33॥ सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः । अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ 34॥ उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कां चित् । स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद्बुभूषेत् ॥ 35॥ हितं यत्सर्वभूतानामात्मनश्च सुखावहम् । तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ॥ 36॥ बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च । व्यवसायश्च यस्य स्यात्तस्यावृत्ति भयं कुतः ॥ 37॥ पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेरन्नपि देवाः स शक्राः । पुत्रैर्वैरं नित्यमुद्विग्नवासो यशः प्रणाशो द्विषतां च हर्षः ॥ 38॥ भीष्मस्य कोपस्तव चेन्द्र कल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य । उत्सादयेल्लोकमिमं प्रवृद्धः श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ 39॥ तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः । पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ 40॥ धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः । मा वनं छिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥ 41॥ न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् । वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ 42॥ न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् । यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ 43॥ अर्थसिद्धिं परामिच्छन्धर्ममेवादितश् चरेत् । न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ 44॥ यस्यात्मा विरतः पापात्कल्याणे च निवेशितः । तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिर्श्च या ॥ 45॥ यो धर्ममर्थं कामं च यथाकालं निषेवते । धर्मार्थकामसंयोगं योऽमुत्रेह च विन्दति ॥ 46॥ सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः । स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ 47॥ बलं पञ्च विधं नित्यं पुरुषाणां निबोध मे । यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥ 48॥ अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते । धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ॥ 49॥ यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् । अभिजात बलं नाम तच्चतुर्थं बलं स्मृतम् ॥ 50॥ येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत । यद्बलानां बलं श्रेष्ठं तत्प्रज्ञा बलमुच्यते ॥ 51॥ महते योऽपकाराय नरस्य प्रभवेन्नरः । तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ 52॥ स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु । भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ 53॥ प्रज्ञा शरेणाभिहतस्य जन्तोश् चिकित्सकाः सन्ति न चौषधानि । न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ 54॥ सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत । नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः ॥ 55॥ अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु । न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ 56॥ स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते । तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥ 57॥ एवमेव कुले जाताः पावकोपम तेजसः । क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ 58॥ लता धर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः । न लता वर्धते जातु महाद्रुममनाश्रिता ॥ 59॥ वनं राजंस्त्वं सपुत्रोऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि । सिंहैर्विहीनं हि वनं विनश्येत् सिंहा विनश्येयुरृते वनेन ॥ 60॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये सप्तत्रिंशोऽध्यायः ॥ 37॥ \section{adhyAyaH 38} विदुर उवाच । ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्पतिपद्यते ॥ 1॥ पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ । सुखं पृष्ट्वा प्रतिवेद्यात्म संस्थं ततो दद्यादन्नमवेक्ष्य धीरः ॥ 2॥ यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे । लोभाद्भयादर्थकार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः ॥ 3॥ चिकित्सकः शक्य कर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च । सेनाजीवी श्रुतिविक्रायकश् च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ 4॥ अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च । तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश् च ॥ 5॥ अरोषणो यः समलोष्ट काञ्चनः प्रहीण शोको गतसन्धि विग्रहः । निन्दा प्रशंसोपरतः प्रियाप्रिये चरन्नुदासीनवदेष भिक्षुकः ॥ 6॥ नीवार मूलेङ्गुद शाकवृत्तिः सुसंयतात्माग्निकार्येष्वचोद्यः । वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः ॥ 7॥ अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ 8॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ 9॥ अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः । श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ 10॥ पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः । स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ 11॥ पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् । गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् । भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥ 12॥ अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ 13॥ नित्यं सन्तः कुले जाताः पावकोपम तेजसः । क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ 14॥ यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश् च ये । स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ 15॥ करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् । धर्मकामार्थ कार्याणि तथा मन्त्रो न भिद्यते ॥ 16॥ गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ॥ 17॥ नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् । अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् । अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥ 18॥ कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः । गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ 19॥ अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति । स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥ 20॥ कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् । तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ 21॥ स्थानवृद्ध क्षयज्ञस्य षाड्गुण्य विदितात्मनः । अनवज्ञात शीलस्य स्वाधीना पृथिवी नृप ॥ 22॥ अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः । आत्मप्रत्यय कोशस्य वसुधेयं वसुन्धरा ॥ 23॥ नाममात्रेण तुष्येत छत्रेण च महीपतिः । भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ 24॥ ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा । अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ 25॥ न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः । अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ 26॥ दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च । नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ 27॥ निरर्थं कलहं प्राज्ञो वर्जयेन्मूढ सेवितम् । कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ 28॥ प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः । न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥ 29॥ न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये । लोकपर्याय वृत्तान्तं प्राज्ञो जानाति नेतरः ॥ 30॥ विद्या शीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत । धनाभिजन वृद्धांश्च नित्यं मूढोऽवमन्यते ॥ 31॥ अनार्य वृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥ 32॥ अविसंवादनं दानं समयस्याव्यतिक्रमः । आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥ 33॥ अविसंवादको दक्षः कृतज्ञो मतिमानृजुः । अपि सङ्क्षीण कोशोऽपि लभते परिवारणम् ॥ 34॥ धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा । मित्राणां चानभिद्रोहः सतैताः समिधः श्रियः ॥ 35॥ असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः । तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ 36॥ न स रात्रौ सुखं शेते स सर्प इव वेश्मनि । यः कोपयति निर्दोषं स दोषोऽभ्यन्तरं जनम् ॥ 37॥ येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत । सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ 38॥ येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च । ये चानार्य समासक्ताः सर्वे ते संशयं गताः ॥ 39॥ यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च । मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ॥ 40॥ प्रयोजनेषु ये सक्ता न विशेषेषु भारत । तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥ 41॥ यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः । यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥ 42॥ हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः । आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ 43॥ तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव । ऐश्वर्यमदसम्मूढं बलिं लोकत्रयादिव ॥ 44॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये अष्टत्रिंशोऽध्यायः ॥ 38॥ \section{adhyAyaH 39} धृतराष्ट्र उवाच । अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा । धात्रा हि दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे घृतोऽहम् ॥ 1॥ विदुर उवाच । अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ 2॥ प्रियो भवति दानेन प्रियवादेन चापरः । मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ 3॥ द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः । प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ॥ 4॥ न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् । क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ 5॥ समृद्धा गुणतः के चिद्भवन्ति धनतोऽपरे । धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् ॥ 6॥ धृतराष्ट्र उवाच । सर्वं त्वमायती युक्तं भाषसे प्राज्ञसम्मतम् । न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ 7॥ विदुर उवाच । स्वभावगुणसम्पन्नो न जातु विनयान्वितः । सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ॥ 8॥ परापवाद निरताः परदुःखोदयेषु च । परस्परविरोधे च यतन्ते सततोथिताः ॥ 9॥ स दोषं दर्शनं येषां संवासे सुमहद्भयम् । अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ 10॥ ये पापा इति विख्याताः संवासे परिगर्हिताः । युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ 11॥ निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति । या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् ॥ 12॥ यतते चापवादाय यत्नमारभते क्षये । अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति ॥ 13॥ तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः । निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ 14॥ यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् । सपुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते ॥ 15॥ ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् । कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर ॥ 16॥ श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् । विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ॥ 17॥ किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः । प्रसादं कुरु दीनानां पाण्डवानां विशां पते ॥ 18॥ दीयन्तां ग्रामकाः के चित्तेषां वृत्त्यर्थमीश्वर । एवं लोके यशःप्राप्तो भविष्यत्सि नराधिप ॥ 19॥ वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् । मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ॥ 20॥ ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना । सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ 21॥ सम्भोजनं सङ्कथनं सम्प्रीतिश् च परस्परम् । ज्ञातिभिः सह कार्याणि न विरोधः कथं चन ॥ 22॥ ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च । सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ॥ 23॥ सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद । अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ॥ 24॥ श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति । दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ 25॥ पश्चादपि नरश्रेष्ठ तव तापो भविष्यति । तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥ 26॥ येन खट्वां समारूढः परितप्येत कर्मणा । आदावेव न तत्कुर्यादध्रुवे जीविते सति ॥ 27॥ न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् । शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ 28॥ दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् । त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ 29॥ तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः । भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ 30॥ सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः । अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ 31॥ अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ 32॥ परिच्छदेन क्षत्रेण वेश्मना परिचर्यया । परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ 33॥ ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा । समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते ॥ 34॥ दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव । विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ 35॥ अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च । तथैवापेत धर्मेषु न मैत्रीमाचरेद्बुधः ॥ 36॥ कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् । जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते ॥ 37॥ इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते । अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ॥ 38॥ मार्दवं सर्वभूतानामनसूया क्षमा धृतिः । आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ 39॥ अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते । मतिमास्थाय सुदृढां तदकापुरुष व्रतम् ॥ 40॥ आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः । अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥ 41॥ कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते । तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ 42॥ मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् । भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्ण दर्शनम् ॥ 43॥ अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च । महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ॥ 44॥ नातः श्रीमत्तरं किं चिदन्यत्पथ्यतमं तथा । प्रभ विष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ 45॥ क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् । अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ 46॥ यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते । कामं तदुपसेवेत न मूढ व्रतमाचरेत् ॥ 47॥ दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च । न श्रीर्वसत्यदान्तेषु ये चोत्साह विवर्जिताः ॥ 48॥ आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् । अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ॥ 49॥ अत्यार्यमतिदातारमतिशूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ 50॥ अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । रतिपुत्र फला दारा दत्तभुक्त फलं धनम् ॥ 51॥ अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्व देहिकम् । न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ 52॥ कानार वनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे । उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् ॥ 53॥ उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः । समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ॥ 54॥ तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम् । हिंसा बलमसाधूनां क्षमागुणवतां बलम् ॥ 55॥ अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः । हविर्ब्राह्मण काम्या च गुरोर्वचनमौषधम् ॥ 56॥ न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः । सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते ॥ 57॥ अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् । जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ 58॥ स्त्री धूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि । चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ 59॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशोबलम् ॥ 60॥ अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च । अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ 61॥ अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् । निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ 62॥ अध्वा जरा देहवतां पर्वतानां जलं जरा । असम्भोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा ॥ 63॥ अनाम्नाय मला वेदा ब्राह्मणस्याव्रतं मलम् । कौतूहलमला साध्वी विप्रवास मलाः स्त्रियः ॥ 64॥ सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु । ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥ 65॥ न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् । नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ 66॥ यस्य दानजितं मित्रममित्रा युधि निर्जिताः । अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ 67॥ सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा । धृतराष्ट्रं विमुञ्चेच्छां न कथं चिन्न जीव्यते ॥ 68॥ यत्पृथिव्यां व्रीहि यवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ 69॥ राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर । समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च ॥ 70॥ ॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये एकोनचत्वारिंशोऽध्यायः ॥ 39॥ \section{adhyAyaH 40} विदुर उवाच । योऽभ्यर्थितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा । क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः ॥ 1॥ महान्तमप्यर्थमधर्मयुक्तं यः सन्त्यजत्यनुपाक्रुष्ट एव । सुखं स दुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ 2॥ अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीक निर्बन्धः समानि ब्रह्महत्यया ॥ 3॥ असूयैक पदं मृत्युरतिवादः श्रियो वधः । अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ 4॥ सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् । सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥ 5॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ 6॥ आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता । अपालनं हन्ति पशूंश्च राजन्न् एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ 7॥ अजश्च कांस्यं च रथश्च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश् च । वृद्धो ज्ञातिरवसन्नो वयस्य एतानि ते सन्तु गृहे सदैव ॥ 8॥ अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी । विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना ॥ 9॥ गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् । देव ब्राह्मण पूजार्थमतिथीनां च भारत ॥ 10॥ इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् । न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ 11॥ नित्यो धर्मः सुखदुःखे त्वनित्ये नित्यो जीवो धातुरस्य त्वनित्यः । त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये सन्तुष्य त्वं तोष परो हि लाभः ॥ 12॥ महाबलान्पश्य मनानुभावान् प्रशास्य भूमिं धनधान्य पूर्णाम् । राज्यानि हित्वा विपुलांश्च भोगान् गतान्नरेन्द्रान्वशमन्तकस्य ॥ 13॥ मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति । तं मुक्तकेशाः करुणं रुदन्तश् चितामध्ये काष्ठमिव क्षिपन्ति ॥ 14॥ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ 15॥ उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः । अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ॥ 16॥ अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् । तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् ॥ 17॥ इदं वचः शक्ष्यसि चेद्यथावन् निशम्य सर्वं प्रतिपत्तुमेवम् । यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति ॥ 18॥ आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः । तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥ 19॥ कामक्रोधग्राहवतीं पञ्चेन्द्रिय जलां नदीम् । कृत्वा धृतिमयीं नावं जन्म दुर्गाणि सन्तर ॥ 20॥ प्रज्ञा वृद्धं धर्मवृद्धं स्वबन्धुं विद्या वृद्धं वयसा चापि वृद्धम् । कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन्न स मुह्येत्कदा चित् ॥ 21॥ धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा । चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ 22॥ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्न वर्जी । ऋतं ब्रुवन्गुरवे कर्म कुर्वन् न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ 23॥ अधीत्य वेदान्परिसंस्तीर्य चाग्नीन् इष्ट्वा यज्ञैः पालयित्वा प्रजाश् च । गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥ 24॥ वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश् च धनैः काले संविभज्याश्रितांश् च । त्रेता पूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे देव सुखानि भुङ्क्ते ॥ 25॥ ब्रह्मक्षत्रं वैश्य वर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः । तुष्टेष्वेतेष्वव्यथो दग्धपापस् त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ 26॥ चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चात्र ब्रुवतो मे निबोध । क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस् तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ॥ 27॥ धृतराष्ट्र उवाच । एवमेतद्यथा मां त्वमनुशासति नित्यदा । ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ 28॥ सा तु बुद्दिः कृताप्येवं पाण्डवान्रप्ति मे सदा । दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ 29॥ न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित् । दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥ 30॥ ॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥ 40॥ इति विदुर नीति समाप्ता ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}