% Text title : yamakabhAratam by madhvAchArya % File name : yamakabhAratammadhvAchArya.itx % Category : major\_works, sAhitya, krishna % Location : doc\_z\_misc\_major\_works % Author : Madhvacharya % Proofread by : Vani V. % Latest update : January 24, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yamakabharatam ..}## \itxtitle{.. yamakabhAratam ..}##\endtitles ## ध्यायेत्परमानन्दं यन्माता पतिमयदपरमानन्दम् । (ध्यायेत्तं परमानन्दम्) उज्झितपरमानं दम्पत्याद्याद्याश्रमैस्सदैव परमानन्दम् ॥ 1॥ यस्य करालोऽलं चक्रं कालः परस्य हि करालोलम् । यस्य गदा पवमानस्सन् यो व्यासोऽभवत्सदापवमानः ॥ 2॥ यस्य रमा न मनोगं जगृहे विश्वम्भरापि नमनोऽगम् । यस्य पुमानानन्दं भुङ्क्ते यद्धाम कपतिमानानन्दम् ॥ 3॥ परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः । मानधि बिभ्रत्सु मनो माऽनधिमासीन्न वासुदेवोऽजः ॥ 4॥ सोऽजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते । अवदन्देव क्यं ते भुवनं हि सुराः सदैव देवक्यन्ते ॥ 5॥ नीतो वसुदेवेन स्वततेन स गोकुलं सवसुदेवेन । (सुवसुदेवेन) तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् ॥ 6॥ ववृधे गोकुलमध्याद्यो देवो विश्वमद्भुताकुलमध्यात् । तत्र च पूतनिकाया वधमकरोद्यन्निजाः सुपूतनिकायाः ॥ 7॥ अधुनोच्छकटं लोली पादाङ्गुष्ठेन वातपेशशकटं लोली । अतनोद्रक्षामस्य स्वाज्ञानाद्गोपिका सदेरक्षामस्य ॥ 8॥ मुखलालनलोला तन्मुखगं जगदचष्ट सालनलोलातत् । नाध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य ॥ 9॥ (स्वाधिकतततमायामस्य) तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् । अवदन्नामानमयं जगदादिं वासुदेवनामानमयम् ॥ 10॥ तस्य सखा बलनामा ज्येष्ठो भ्राताऽथ यन्निजाबलना मा । यस्य च पर्यङ्कोऽयं पूर्वतनो विष्णुमजसपर्यं कोऽयम् ॥ 11॥ तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोऽवातरयः । हरमाणो बालतमं स्वात्मानं कण्ठरोधिनाऽबालतमम् ॥ 12॥ सोऽवनिमध्ये रङ्गन्नरिदरयुग्बालरूपमध्येरङ्गन् । अमुषन्नवनीतमदः स्वगोकुले गोपिकासु नवनीतमदः ॥ 13॥ (सगोकुले) तन्माता कोपमिता तमनुससारात्मवादवाकोपमिता । (तमनुससारात्मवाकोपमिता) जगृहे सानमनं तं देवं तच्चिन्तयैव सानमनन्तम् ॥ 14॥ अथ सान्तरितामानं विष्णुं विश्वोद्भवं सदान्तरितामानम् । अनयद्दामोदरतां योऽरमयत्सुन्दरी निजामोदरताम् ॥ 15॥ चक्रे सोऽर्जुननाशं प्राप्नोति यत्स्मृतिः सदार्जुनना शम् । तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजानिजमोकः ॥ 16॥ (यन्निजोऽनिजमोकः) अथ वृन्दावनवासं गोपाश्चक्रुर्जगत्क्षिताऽवनवासम् । तत्र बकासुरमारः शौरिरभून्नित्यसंश्रितासुरमारः ॥ 17॥ अहनद्वत्सतनूकं योपाल्लोकं स्वयत्नवत्सतनूकम् । सोपाद्वत्सानमरस्सहाग्रजो गोपवत्सवत्सानमरः ॥ 18॥ स विभुः श्रीमानहिके ननर्त यस्य श्रमानमामानहिके । अकरोन्नद्युदकान्तं कान्तं नीत्वोरगं सनाद्युदकान्तम् ॥ 19॥ हत्वा धेनुकमूढं बलात्प्रलम्बं च खेट् सधेनुकमूढम् । व्रजमावीदमृताशः पीत्वा वह्निं चरस्थितादमृताशः ॥ 20॥ (चरस्थिरादमृताशः) गिरिणा रक्षापि कृता व्रजस्य तेन स्वरक्षरक्षापिकृता । शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाऽव्यञ्जयता ॥ 21॥ रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा । पूर्णानन्दैकतनुः स विश्वरुक्पावनोऽप्यनन्दैकतनुः ॥ 22॥ (विश्वरुक्पावनोऽप्यानन्दैकतनुः) अथ हतयोर्गलिकेश्योः श्वफल्कजप्रापितः पुरी गलिकेश्योः । भङ्क्त्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् ॥ 23॥ मृत्नन् गजमुग्रबलं सबलो रङ्गं विवेश सृतिमुग्रबलम् । (श्रुतिमुग्रबलम्) हत्वा मल्लौ बलिनौ कंसं च विमोक्षितौ ततौ लौ बलिनौ ॥ 24॥ (विमोक्षिता ततौ रौ बलिनौ) प्रादात्सान्दीपनये मृतपुत्रं ज्ञानदीपसान्दीपनये । गुर्वर्थेऽज्ञानतमःप्रभेदिता नित्यसम्भृताऽऽज्ञानतमः ॥ 25॥ जित्वा मागधराजं तोषितमकरोत्सदात्मयोगधराजम् । अनुकुर्वन्निजसदनं चक्रे रम्यां पुरं सुबोधनिजसदनम् ॥ 26॥ (रम्यं) प्रसभं सगजबलस्य क्षत्रस्योच्चैस्समगधराजबलस्य । मानं शिशुपालवरं हत्वा भैष्मीमवापा शिशुपालवरम् ॥ 27॥ (भैष्मीमवाप) हंसो डिबिकश्चपलावमुना संसूदितौ यवनकश्च पला । कीर्तिर्विमला विरता प्रतता विश्वाधिपावनीलाविरता ॥ 28॥ सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः । प्रद्युम्नं मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः ॥ 29॥ यत्परिवारतयेशा जाता देवा नृपात्मनाऽरतयेशाः । यद्भरितं विषसर्पप्रभृतिध्वान्तं न मारुतिं विषसर्प ॥ 30॥ येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः । भीमे प्रीतिममेयां व्यञ्जयता तेन शेषपाति ममे याम् ॥ 31॥ अथ कृष्णावरणे तान् प्राप्तान्राज्ञोऽशृणोत्सदावरणेतान् । द्रष्टुं यातस्सबलस्तां चानैषीत्पृथासुतांस्ततः सबलः ॥ 32॥ तानिन्द्रस्थलवासांश्चक्रे कृष्णः पुरो निजस्थलवासान् । (कृष्णः परो) स्वबलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः ॥ 33॥ वालिवधानुनयाय प्रणयी सख्यं सुसन्दधेऽनुनयाय । वासवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् ॥ 34॥ मातुः परिभवहाऽन्यै राज्ञा द्युसदामितश्च परिभवहान्यै । अभवन्नरकमुरारिर्योऽवासीदत्समस्तनरकमुरारिः ॥ 35॥ (अभवन्नरकमुरारिर्योऽवात्सी) नीतो दिवि देववरै रेमे सत्यासमन्वितोऽदेववरैः । सर्वर्तुवने शशिना निशि सत्यां वासरे वनेऽशशिना ॥ 36॥ सुरतरुमापालिमतात् प्रकाशयन् शक्तिमात्मनः पालिमतात् । सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी ॥ 37॥ पुरमभियायारिदरी दत्त्वा भद्रां पृथासुतायारिदरी । शक्रपुरीमभियातः प्रादाद्वह्नेर्वनं सतामभियातः ॥ 38॥ शिवभक्तप्रवराद्यं पुमान्न सेहे गिरी शविप्रवराद्यम् । (गिरि) तं स्वात्मेन्द्रवरेण व्यधुनोद्भीमेन धूतरुद्रवरेण ॥ 39॥ यस्याज्ञाबलसारैः पार्थैर्दिग्भ्यो हृतं धनं बलसारैः । जित्वा क्ष्मामविशेषां प्रसह्य भूपान् समस्तकामविशेषाम् ॥ 40॥ अथ पार्थान् क्रतुराजं प्रापयदमरेट् सरुद्रशक्रतुराजम् । पूजा तेनावापि छिन्नश्चैद्यः सृतिं गतेनावापि ॥ 41॥ निहतौ सौभकरूशौ शीतो भातश्च येन तौ भकरूशौ । अजयद्रुद्रं च रणे बाणार्थेऽवनतिपतितकचन्द्रं चरणे ॥ 42॥ असृजज्ज्वरमुग्रतमःक्षयप्रदो लीलयाऽघिवरमुग्रतमः । क्रीडामात्रं विश्वं प्रकाशयन्नात्मनः स विहरकमात्रं विश्वम् ॥ 43॥ यस्यावेशोरुबलान्न्यहनत्पार्थोऽसुरान्प्रजेशोरुबलान् । वरदानादस्यैव जगत्प्रभोरीरणात्समनुगतनादस्यैव ॥ 44॥ यस्यावेशात्सबलः प्रचकर्ष पुरं प्रसह्य चेशात्सबलः । कुरुपतिनाम नु यमुनाऽऽकृष्टा येनाहुरर्ह्यमतनु यमुना(1) ॥ 45॥ (येनाहुरर्घ्यमतनु) (1\. अतनु यं उना, य अर्थात् पूज्य, उ अर्थात् रुद्रं) यद्बलवान् क्रोधवशान्निनाय नाशं वृकोदरः क्रोधवशान् । लेभेऽचान्यागम्यं स्थानं पुष्पाणि धाम चान्यागम्यम् ॥ 46॥ यद्वलभारवहत्वान्नाचलदुरगादिभिः सुभारवहत्वात् । धर्मादरिहाऽपि पदं भीमो येनैव साहसं रिहाऽऽपि पदम् ॥ 47॥ (लिहाऽऽपि) न हि नहुषोऽलं नहितुं धर्मो द्रौणिस्तथेतरोऽलं नहितुम् । नो राट् कर्णो ब्रह्मवरी येन ध्वस्तोऽस्त्रमग्रहीत्सब्रह्मवरी ॥ 48॥ (सुब्रह्मवरी) क्षात्रं धर्मं स्ववता गुरुवृत्त्यै केशवाज्ञया च चरमं स्ववता । सर्वं सेहेऽमनसा भीमेनैशैकमानिना हेमनसा ॥ 49॥ (भीमेनेशैकमानिना) यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण ॥ पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः ॥ 50॥ यद्भक्त्याऽनुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ । ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै ॥ 51॥ यद्भक्त्याऽमितयालं कृष्णा कार्ये विवेश कृष्णाऽऽकार्ये । यामीरार्घतनुत्वान्नापाद्भीमादृतेऽपि नाऽपाद्भीमात् ॥ 52॥ यां स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत्स्वःस्थमजातशत्रुम् । शंरूपा ने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः ॥ 53॥ (शंरूप्य) मनसामनसाऽमनसा मनसा यमनन्तमजस्रमवेदनुया । विलयं विलयं विलयं विलयन्निखिलं त्वशुभं प्रचकार च या ॥ 54॥ (प्रचकार च यः) सोऽगाद्दूतमुखेन प्रमुणेदं वर्तते यदूतमुखेन । पार्थार्थे बहुतनुतां यत्र प्रकाशयत् स्वयं सबहुतनुताम् ॥ 55॥ (प्राकाशयत्) गुरुकर्णनदीजादीनवधीच्चक्षुर्बलेन जनदीजादी । (जनदीजान्) शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयाऽपरवान् ॥ 56॥ यस्य सुनीतिसहायान्न रिपून्मेनेऽर्जुनः समेतसहा यान् । अकरोच्चासु परासुप्रततिं सेनासु धावनासुपरासु ॥ 57॥ येन जयद्रथमारः पार्थः शत्रूनवापतद्रथमारः । (पात्रा) यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे ॥ 58॥ यद्भरितो भरताभः प्रभुरम्भाभावितोऽभिभरताभः । भीमो रभसाऽभिभवी प्रसभं भाभाभिभूर्भासा भिभवी ॥ 59॥ यदनुग्रहपूर्णत्वाद् भीमः सर्वानरीननहिपूर्णत्वाऽऽत् । (यदनुग्रहिपूर्णत्वाद्) अदहद्बाहुबलेन क्रोधाग्नावाहितान्निजाहुबलेन ॥ 60॥ कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः । धृतराष्ट्रसुतानवधीद् भीमेन स्थापितो मनसि सुसुतानवधीत् ॥ 61॥ भीमनिपातितदेहानदर्शयत्स्वानरीन् विपातितदेहान् । (भीमविपाटित, विपाटितदेहान्) कृष्णाया हितकारी सम्यग्घीरप्रियः सदाऽहितकारी ॥ 62॥ (सम्यग्गीरप्रियः) अथ हरिणाऽपीतबलं द्रौणेरस्त्रं महारिणा पीतबलम् । दधताऽवासोमरणं नीतं चक्रेऽभिमन्युजं सोमरणम् ॥ 63॥ तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता । पार्थेषु प्रेमवता नित्यं भर्त्राऽसुतासुविप्रेमवता ॥ 64॥ ज्ञानं परमं प्रादाद्भीष्मगतः सृतिविमोक्षचरमं प्रादात् । पाण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम् ॥ 65॥ तेनावापि सुजातैर्हरिमेधस्तुरगावर्तनेऽपि सुजातैः । (सुजातैर्हयमेधस्तुरगावर्तनेऽपि) पाण्डुसुतैः सवसूकैराप्तैर्व्यासात्मना च सुसवसूकैः ॥ 66॥ तदनु सुपाण्डुतनूजइ रेमे क्ष्मां पालयन् सुपाण्डुतनूजैः । अनुपमसुखरूपोऽजः परमः श्रीवल्लभः स्वधिकरूपोजः ॥ 67॥ (सति सुखरूपोजः) सुगतिं परमामददान्निजयोग्यां ज्ञानिसुततिपरमामददात् । (चरमामददान्निजयोग्यां ज्ञानिसुततिम्परमामददात्) पार्थानां सयदूनां स पितृप्रेष्यादिनामिनां सयदूनाम् ॥ 68॥ रेमे तत्रापिसुखी परमोऽनन्तो ननन्द तत्रापिसुखी । प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च ॥ 69॥ एवं सर्वाणि हरे रूपाणि श्रीपतेः सुपर्वाणिहरेः । पूर्णसुखानि सुभान्ति प्रततानि निरन्तराणि सुभान्ति ॥ 70॥ राम राम महाबाहो माया ते सुदुरासदा । वादसादद को लोके पादावेव तवासजेत् ॥ 71॥ जेत्सवातव वेदापाकेलोकोदद सादवा । दासरादुसुतेयामाहोबाहा मम राम रा ॥ 72॥ (राम राः) देवानां पतयो नित्यं नो मतं यस्य जानते । (मतं यस्य न जानते) तस्मै देव नमस्येऽहं भवतेऽसुरमारये ॥ 73॥ समस्तदेवजन कवासुदेवपरामृत । वासुदेव परामृत ज्ञानमूर्ते नमोऽस्तु ते ॥ 74॥ देवादे देवलोकप पूर्णानन्दमहोदघे । सर्वज्ञेश रमानाथ देवाऽऽदेदेवलोकप ॥ 75॥ योनिर्ममेशेषपुराणविद्यां योनिर्ममेशेषपुराणविद्याम् । योनिर्ममेशेषपुराणविद्यां योनिर्ममेशेषपुराणविद्याम् ॥ 76॥ अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार । महागुणाढ्यापरिमेयसत्त्व रमालयाशेषमहागुणाढ्य ॥ 77॥ bhAbhAbhAbhAbhAbhAbhAbhAbhAbhAbhAbhAbhAbhAbhAbhA | bhAbhAbhAbhAbhAbhAbhAbhAbhAmAbhAbhAbhAbhAbhAbhA || 78|| naiva परः केशवतः परमादस्मात्समश्च सुकेशवतः । सोऽयं शपथवरो नः शश्वत्सन्धारितः सुशपथवरोऽनः ॥ 79॥ कृष्णकथेयं यमिता सुखतीर्थेनोदिताऽनने ने यं यमिता । (सुखतीर्थेनोदिताऽनेने) भक्तिमता परमेशे सर्वोद्रेकात्सदानुताऽऽप रमेशे ॥ 80॥ (सर्वोद्रेकात्सदावताऽऽप) इति नारायणनामा सुखतीर्थंसुपूजितः सुरायणना मा । (su.avakatIrthesupUjitaH नारायणना) पूर्णगुणाधिक पूर्णज्ञानेच्छाभक्तिभिः स्वधिक पूर्ण ॥ 81॥ (पूर्णगुणैरधिक पूर्णज्ञानेच्छाशक्तिभिः स्वधिक पूर्णः) ॥ इति श्रीमद्मध्वाचार्यविरचितं यमकभारतं सम्पूर्णम् ॥ कृष्णकथा ## Proofread Vani V. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}