% Text title : Aditya Kavacham % File name : Adityakavacham.itx % Category : navagraha, kavacha % Location : doc\_z\_misc\_navagraha % Proofread by : PSA Easwaran % Description/comments : Skanda Purana Gauri Khanda % Latest update : April 25, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Aditya Kavacham ..}## \itxtitle{.. Adityakavacham ..}##\endtitles ## OM asya श्रीमदादित्यकवचस्तोत्रमहामन्त्रस्य याज्ञवल्क्यो महर्षिः । अनुष्टुप्\-जगतीच्छन्दसी । घृणिरिति बीजम् । सूर्य इति शक्तिः । आदित्य इति कीलकम् । श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः । ध्यानं उदयाचलमागत्य वेदरूपमनामयम् । तुष्टाव परया भक्त्या वालखिल्यादिभिर्वृतम् ॥ 1॥ देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् । ध्यायन् स्तुवन् पठन् नाम यस्सूर्यकवचं सदा ॥ 2॥ घृणिः पातु शिरोदेशं सूर्यः फालं च पातु मे । आदित्यो लोचने पातु श्रुती पातु प्रभाकरः ॥ 3॥ घ्राणं पातु सदा भानुः अर्कः पातु मुखं तथा । जिह्वां पातु जगन्नाथः कण्ठं पातु विभावसुः ॥ 4॥ स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः । अहस्करः पातु हस्तौ हृदयं पातु भानुमान् ॥ 5॥ मध्यं च पातु सप्ताश्वो नाभिं पातु नभोमणिः । द्वादशात्मा कटिं पातु सविता पातु सृक्किणी ॥ 6॥ ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः । जङ्घे पातु च मार्ताण्डो गलं पातु त्विषाम्पतिः ॥ 7॥ पादौ ब्रध्नस्सदा पातु मित्रोऽपि सकलं वपुः । वेदत्रयात्मक स्वामिन् नारायण जगत्पते । अयातयामं तं कञ्चिद्वेदरूपः प्रभाकरः ॥ 8॥ स्तोत्रेणानेन सन्तुष्टो वालखिल्यादिभिर्वृतः । साक्षाद्वेदमयो देवो रथारूढस्समागतः ॥ 9॥ तं दृष्ट्वा सहसोत्थाय दण्डवत्प्रणमन् भुवि । कृताञ्जलिपुटो भूत्वा सूर्यस्याग्रे स्थितस्तदा ॥ 10॥ वेदमूर्तिर्महाभागो ज्ञानदृष्टिर्विचार्य च । ब्रह्मणा स्थापितं पूर्वं यातयामविवर्जितम् ॥ 11॥ सत्त्वप्रधानं शुक्लाख्यं वेदरूपमनामयम् । शब्दब्रह्ममयं वेदं सत्कर्मब्रह्मवाचकम् ॥ 12॥ मुनिमध्यापयामास प्रथमं सविता स्वयम् । तेन प्रथमदत्तेन वेदेन परमेश्वरः ॥ 13॥ याज्ञवल्क्यो मुनिश्रेष्ठः कृतकृत्योऽभवत्तदा । ऋगादिसकलान् वेदान् ज्ञातवान् सूर्यसन्निधौ ॥ 14॥ इदं प्रोक्तं महापुण्यं पवित्रं पापनाशनम् । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते । वेदार्थज्ञानसम्पन्नस्सूर्यलोकमावप्नुयात् ॥ 15॥ इति स्कान्दपुराणे गौरीखण्डे आदित्यकवचं समाप्तम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}