% Text title : aNgArakastotram % File name : angArakastotram.itx % Category : navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : KSR Ramachandran ramachandran\_ksr at yahoo.ca % Proofread by : KSR Ramachandran ramachandran\_ksr at yahoo.ca % Description-comments : From Grantha/Tamil book Adityadi Navagraha Stotra % Latest update : November 19, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. AngArakastotraM ..}## \itxtitle{.. R^iNamochana a~NgArakastotram ..}##\endtitles ## | shrIrastu | shrIparamAtmane namaH | atha R^iNagrastasya R^iNavimochanArthaM a~NgArakastotram | skanda uvAcha | R^iNagrastanarANAM tu R^iNamuktiH kathaM bhavet | brahmovAcha | vakShye.ahaM sarvalokAnAM hitArthaM hitakAmadam | asya shrI a~NgArakamahAmantrasya gautama R^iShiH | anuShTupChandaH | a~NgArako devatA | mama R^iNavimochanArthe a~NgArakamantrajape viniyogaH | dhyAnam | raktamAlyAmbaradharaH shUlashaktigadAdharaH | chaturbhujo meShagato varadashcha dharAsutaH || 1|| ma~Ngalo bhUmiputrashcha R^iNahartA dhanapradaH | sthirAsano mahAkAyo sarvakAmaphalapradaH || 2|| lohito lohitAkShashcha sAmagAnAM kR^ipAkaraH | dharAtmajaH kujo bhaumo bhUmido bhUminandanaH || 3|| a~NgArako yamashchaiva sarvarogApahArakaH | sR^iShTeH kartA cha hartA cha sarvadeshaishcha pUjitaH || 4|| etAni kujanAmAni nityaM yaH prayataH paThet | R^iNaM na jAyate tasya shriyaM prApnotyasaMshayaH || 5|| a~NgAraka mahIputra bhagavan bhaktavatsala | namo.astu te mamAsheShaM R^iNamAshu vinAshaya || 6|| raktagandhaishcha puShpaishcha dhUpadIpairguDodanaiH | ma~NgalaM pUjayitvA tu ma~NgalAhani sarvadA || 7|| ekaviMshati nAmAni paThitvA tu tadantike | R^iNarekhA prakartavyA a~NgAreNa tadagrataH || 8|| tAshcha pramArjayennityaM vAmapAdena saMsmaran | evaM kR^ite na sandehaH R^iNAnmuktaH sukhI bhavet || 9|| mahatIM shriyamApnoti dhanadena samo bhavet | bhUmiM cha labhate vidvAn putrAnAyushcha vindati || 10|| mUlamantraH| a~NgAraka mahIputra bhagavan bhaktavatsala | namaste.astu mahAbhAga R^iNamAshu vinAshaya || 11|| arghyam | bhUmiputra mahAtejaH svedodbhava pinAkinaH | R^iNArthastvAM prapanno.asmi gR^ihANArghyaM namo.astu te || 12|| iti R^iNamochana a~NgArakastotraM sampUrNam | ## Encoded and proofread by KSR Ramachandran ramachandran\_{}ksr at yahoo.ca \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}