केतुस्तोत्रम्

केतुस्तोत्रम्

अथ केतुस्तोत्रप्रारम्भः । ॐ अस्य श्रीकेतुस्तोत्रमहामन्त्रस्य वामदेव ॠषिः । अनुष्टुप्छन्दः । केतुर्देवता । केतुप्रसादसिद्ध्यर्थे जपे विनियोगः । गौतम उवाच । मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद । सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १॥ सूत उवाच । श‍ृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् । गुह्याद्गुह्यतमं केतोः ब्रह्मणा कीर्तितं पुरा ॥ २॥ आद्यः करालवदनो द्वितीयो रक्तलोचनः । तृतीयः पिङ्गलाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३॥ पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः । सप्तमो हिमगर्भश्च धूम्रवर्णोष्टमस्तथा ॥ ४॥ नवमः कृत्तकण्ठश्च दशमः नरपीठगः । एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५॥ द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः । पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६॥ नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः । पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७॥ कुलुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् । पद्ममष्टदलं तत्र विलिखेच्च विधानतः ॥ ८॥ नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ । केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९॥ स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् । ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १०॥ केतोः करालवक्त्रस्य प्रतिमां वस्त्रसंयुताम् । कुम्भादिभिश्च संयुक्तां चित्रातारे प्रदापयेत् ॥ ११॥ दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः । वत्सरं प्रयता भूत्वा पूजयित्वा विधानतः ॥ १२॥ मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः । तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३॥ इति केतुस्तोत्रं सम्पूर्णम् । Encoded and proofread by KSR Ramachandran
% Text title            : Ketu Stotram
% File name             : ketustotram.itx
% itxtitle              : ketustotram
% engtitle              : ketustotram
% Category              : navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : KSR Ramachandran
% Proofread by          : KSR Ramachandran
% Latest update         : May 31, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org