% Text title : mahAkAlashanimRityunjayastotram % File name : mahAkAlashanimRityunjayastotra.itx % Category : navagraha, shataka % Location : doc\_z\_misc\_navagraha % Source : Martandabhairavatantra % Latest update : July 20, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri ंअहकाल षनिम्रित्युन्जय Stotram ..}## \itxtitle{.. श्रीमहाकालशनिमृत्युञ्जयस्तोत्रम् ..}##\endtitles ## अथः ध्यानम् । नीलाद्रिशोभाञ्चितदिव्यमूर्तिः खड्गी त्रिदण्डी शरचापहस्तः । शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुर नाशकारी ॥ अथः विनियोगः । OM अस्य श्रीमहाकालशनिमृत्युञ्जय स्तोत्रमन्त्रस्य पिप्पलादिऋषिरनुष्टुप्छन्दो महाकालशनिर्देवता शं बीजमायसो शक्तिः कालपुरुषायेति कीलकं ममाकालापमृत्युनिवारणार्थे पाठे विनियोगः ॥ अथ ऋष्यादिन्यासः \- OM पिप्पलादऋषये नमः शिरसि । OM अनुष्टुपछन्दसे नमः मुखे । OM महाकालशनि देवतायै नमः हृदे । OM शं बीजाय नमः गुह्ये । OM आयसी शक्तये नमः पादयोः । OM कालपुरुषं कीलकाय नमः नाभौ । OM विनियोगाय नमः सर्वाङ्गे ॥ अथ करन्यासः \- OM पिप्पलादऋषये नमः अङ्गुष्ठाभ्यां नमः । OM अनुष्टुपछन्दसे नमः तर्जनीभ्यां नमः । OM महाकालशनिदेवतायै नमः मध्यमाभ्यां नमः । OM शं बीजाय नमः अनामिकाभ्यां नमः । OM आयसी शक्तये नमः कनिष्ठिकाभ्यां नमः । OM कालपुरुषं कीलकाय नमः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयन्यासः \- OM पिप्पलादऋषये हृदयाय नमः । OM अनुष्टुपछन्दसे शिरसे स्वाहा । OM महाकालशनिदेवतायै शिखायै वषट् । OM शं बीजे कवचाय हुम् । OM आयसी शक्तये नेत्रत्रयाय वौषट् । OM कालपुरुषाय अस्त्राय फट् ॥ अथ देहन्यासः \- OM महोग्रं मूर्ध्नि । OM वैवस्वतं मुखे । OM मन्दं गले । OM महाग्रहं बाहवोः । OM महाकालं हृदये । OM कृशतनुं गुह्ये । OM तुडुचरं जान्वो । OM शनैश्चरं पादयोः ॥ OM श्री गणेशाय नमः । OM श्री शनैश्चराय नमः ॥ अथ शनैश्चरमृत्युञ्जयस्तोत्रम् । OM महाकालशनिमृत्युञ्जायाय नमः । नीलाद्रीशोभाञ्चितदिव्यमूर्तिः खड्गो त्रिदण्डी शरचापहस्तः । शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ॥ 1॥ मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् । प्रणम्य शिरसा गौरी पृच्छतिस्म जगद्धितम् ॥ 2॥ पार्वत्युवाच \- भगवन् ! देवदेवेश ! भक्तानुग्रहकारक ! | अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम् ॥ 3॥ तदेवत्वं महाबाहो ! लोकानां हितकारकम् । तव मूर्ति प्रभेदस्य महाकालस्य साम्प्रतम् ॥ 4॥ शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः । अकाल मृत्युहरणमपमृत्यु निवारणम् ॥ 5॥ शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम् । प्रतिनाम चथुर्यन्तं नमोन्तं मनुनायुतम् ॥ 6॥ श्रीशङ्कर उवाच \- नित्ये प्रियतमे गौरि सर्वलोक\-हितेरते । गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम् ॥ 7॥ शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि tava.adhunA । सर्वमङ्गलमाङ्गल्यं सर्वशत्रु विमर्दनम् ॥ 8॥ सर्वरोगप्रशमनं सर्वापद्विनिवारणम् । शरीरारोग्यकरणमायुर्वृद्धिकरं नृणाम् ॥ 9॥ यदि भक्तासि मे गौरी गोपनीयं प्रयत्नतः । गोपितं सर्वतन्त्रेषु तच्छ्रणुष्व महेश्वरी ! ॥ 10॥ ऋषिन्यासं करन्यासं देहन्यासं समाचरेत् । महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत् ॥ 11॥ गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत् । हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत् ॥ 12॥ जान्वोम्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम् । एवं न्यासविधि कृत्वा पश्चात् कालात्मनः शनेः ॥ 13॥ न्यासं ध्यानं प्रवक्ष्यामि तनौ श्यार्वा पठेन्नरः । कल्पादियुगभेदांश्च कराङ्गन्यासरुपिणः ॥ 14॥ कालात्मनो न्यसेद् गात्रे मृत्युञ्जय ! नमोऽस्तु ते । मन्वन्तराणि सर्वाणि महाकालस्वरुपिणः ॥ 15॥ भावयेत्प्रति प्रत्यङ्गे महाकालाय ते नमः । भावयेत्प्रभवाद्यब्दान् शीर्षे कालजिते नमः ॥ 16॥ नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः । सौरये च नमस्तेऽतु गण्डयोर्विन्यसेदृतून् ॥ 17॥ श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च । महोग्राय नमो भार्दं तथा श्रवणयोर्न्यसेत् ॥ 18॥ नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे । नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत् ॥ 19॥ मार्गशीर्ष न्यसेद्\-बाह्वोर्महारौद्राय ते नमः । ऊर्द्वलोक\-निवासाय पौषं तु हृदये न्यसेत् ॥ 20॥ नमः कालप्रबोधाय माघं वै चोदरेन्यसेत् । मन्दगाय नमो मेढ्रे न्यसेर्द्वफाल्गुनं तथा ॥ 21॥ ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोस्भवाय च । वैशाखं विन्यसेज्जान्वोर्नमः संवर्त्तकाय च ॥ 22॥ जङ्घयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा । AShA.DhaM पाद्योश्चैव शनये च नमस्तथा ॥ 23॥ कृष्णपक्षं च क्रूराय नमः आपादमस्तके । न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥ 24॥ नयसेन्मूलं पादयोश्च ग्रहाय शनये नमः । नमः सर्वजिते चैव तोयं सर्वाङ्गुलौ न्यसेत् ॥ 25॥ न्यसेद्\-गुल्फ\-द्वये विश्वं नमः शुष्कतराय च । विष्णुभं भावयेज्जङ्घोभये शिष्टतमाय ते ॥ 26॥ जानुद्वये धनिष्ठां च न्यसेत् कृष्णरुचे नमः । ऊरुद्वये वारुर्णान्न्यसेत्कालभृते नमः ॥ 27॥ पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च । पृष्ठ_उत्तरभाद्रं च करालाय नमस्तथा ॥ 28॥ रेवतीं च न्यसेन्नाभो नमो मन्दचराय च । गर्भदेशे न्यसेद्दस्त्रं नमः श्यामतराय च ॥ 29॥ नमो भोगिस्रजे नित्यं यमं स्तनयुगे न्यसेत् । न्येसत्कृत्तिकां हृदये नमस्तैलप्रियाय च ॥ 30॥ रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारीणे । मृगं न्येसतद्वाम हस्ते त्रिदण्डोल्लसिताय च ॥ 31॥ दक्षोर्द्ध्व भावयेद्रौद्रं नमो वै बाणधारिणे । पुनर्वसुमूर्द्ध्व नमो वै चापधारिणे ॥ 32॥ तिष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे । सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ॥ 33॥ मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे । मुखे न्यसेद्\-भगर्क्ष च नमः क्रूरग्रहाय च ॥ 34॥ भावयेद्दक्षनासायामर्यमाणश्व योगिने । भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ॥ 35॥ त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्न प्रियाय ते । स्वातीं न्येसद्वामकर्णे नमो बृह्ममयाय ते ॥ 36॥ विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये । मैत्रं न्यसेद्वामनेत्रे नमोऽन्धलोचनाय ते ॥ 37॥ शाक्रं न्यसेच्च शिरसि नमः संवर्तकाय च । विष्कुम्भं भावयेच्छीर्षेसन्धौ कालाय ते नमः ॥ 38॥ प्रीतियोगं भ्रुवोः सन्धौ महामन्दं ! नमोऽस्तु ते । नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ॥ 39॥ सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च । शोभनं भावयेत्कर्णे सन्धौ पिण्यात्मने नमः ॥ 40॥ नमः कृष्णयातिगण्डं हनुसन्धौ विभावयेत् । नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ॥ 41॥ धृतिं न्यसेद्दक्षवाहौ पृष्ठे छायासुताय च । तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ॥ 42॥ तत्कूर्परे न्यसेदगण्डे नित्यानन्दाय ते नमः । वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत् ॥ 43॥ ध्रुवं तद्ङ्गुली\-मूलसन्धौ कृष्णाय ते नमः । व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥ 44॥ हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः । तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ॥ 45॥ सिद्धिं तन्मणिबन्धे च न्यसेत् कालाग्नये नमः । व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ॥ 46॥ वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः । परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ॥ 47॥ न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे । तज्जानौ भावयेत्सिद्धिं महादेहाय ते नमः ॥ 48॥ साध्यं न्यसेच्च तद्\-गुल्फसन्धौ घोराय ते नमः । न्यसेत्तदङ्गुलीसन्धौ शुभं रौद्राय ते नमः ॥ 49॥ न्यसेद्वामारुसन्धौ च शुक्लकालविदे नमः । ब्रह्मयोगं च तज्जानो न्यसेत्सद्योगिने नमः ॥ 50॥ ऐन्द्रं तद्\-गुल्फसन्धौ च योगाऽधीशाय ते नमः । न्यसेत्तदङ्गुलीसन्धौ नमो भव्याय वैधृतिम् ॥ 51॥ चर्मणि बवकरणं भावयेद्यज्वने नमः । बालवं भावयेद्रक्ते संहारक ! नमोऽस्तु ते ॥ 52॥ कौलवं भावयेदस्थ्नि नमस्ते सर्वभक्षिणे । तैत्तिलं भावयेन्मसि आममांसप्रियाय ते ॥ 53॥ गरं न्यसेद्वपायां च सर्वग्रासाय ते नमः । न्यसेद्वणिजं मज्जायां सर्वान्तक ! नमोऽस्तु ते ॥ 54॥ विर्येविभावयेद्विष्टिं नमो मन्यूग्रतेजसे । रुद्रमित्र ! पितृवसुवारीण्येतांश्च पञ्च च ॥ 55॥ मुहूर्तांश्च दक्षपादनखेषु भावयेन्नमः । खगेशाय च खस्थाय खेचराय स्वरुपिणे ॥ 56॥ पुरुहूतशतमखे विश्ववेधो\-विधूंस्तथा । मुहूर्तांश्च वामपादनखेषु भावयेन्नमः ॥ 57॥ सत्यव्रताय सत्याय नित्यसत्याय ते नमः । सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोऽस्तु ते ॥ 58॥ वह्निनक्तञ्चरांश्चैव वरुणार्यमयोनकान् । मुहूर्तांश्च दक्षहस्तनखेषु भावयेन्नमः ॥ 59॥ लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये । वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥ 60॥ वामहस्तनखेष्वन्त्यवर्णेशाय नमोऽस्तु ते । गिरिशाहिर्बुध्न्यपूषाजपष्द्दस्त्रांश्च भावयेत् ॥ 61॥ राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे । राशिनाथाय राशीनां फलदात्रे नमोऽस्तु ते ॥ 62॥ यमाग्नि\-चन्द्रादितिजविधातृंश्च विभावयेत् । ऊर्द्ध्व\-हस्त\-दक्षनखेष्वत्यकालाय ते नमः ॥ 63॥ तुलोच्चस्थाय सौम्याय नक्रकुम्भगृहाय च । समीरत्वष्टजीवांश्च विष्णु तिग्म द्युतीन्नयसेत् ॥ 64॥ ऊर्ध्व\-वामहस्त\-नखेष्वन्यग्रह निवारिणे । तुष्टाय च वरिष्ठाय नमो राहुसखाय च ॥ 65॥ रविवारं ललाटे च न्यसेद्\-भीमदृशे नमः । सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ॥ 66॥ भौमवारं न्यसेत्स्वान्ते नमो ब्रह्म\-स्वरुपिणे । मेढ्रं न्यसेत्सौम्यवारं नमो जीव\-स्वरुपिणे ॥ 67॥ वृषणे गुरुवारं च नमो मन्त्र\-स्वरुपिणे । भृगुवारं मलद्वारे नमः प्रलयकारिणे ॥ 68॥ पादयोः शनिवारं च निर्मांसाय नमोऽस्तु ते । घटिका न्यसेत्केशेषु नमस्ते सूक्ष्मरुपिणे ॥ 69॥ कालरुपिन्नमस्तेऽस्तु सर्वपापप्रणाशकः !| त्रिपुरस्य वधार्थांय शम्भुजाताय ते नमः ॥ 70॥ नमः कालशरीराय कालनुन्नाय ते नमः । कालहेतो ! नमस्तुभ्यं कालनन्दाय वै नमः ॥ 71॥ अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः । कालदेवाय कालाय कालकालाय ते नमः ॥ 72॥ निमेषादिमहाकल्पकालरुपं च भैरवम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 73॥ दातारं सर्वभव्यानां भक्तानामभयङ्करम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 74॥ कर्त्तारं सर्वदुःखानां दुष्टानां भयवर्धनम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 75॥ हर्त्तारं ग्रहजातानां फलानामघकारिणाम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 76॥ सर्वेषामेव भूतानां सुखदं शान्तमव्ययम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 77॥ कारणं सुखदुःखानां भावाऽभाव\-स्वरुपिणम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 78॥ अकाल\-मृत्यु\-haraNa.amapamR^ityu निवारणम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 79॥ कालरुपेण संसार भक्षयन्तं महाग्रहम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 80॥ दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घ\-लोचनम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 81॥ ग्रहाणां ग्रहभूतं च सर्वग्रह\-निवारणम् । मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ 82॥ कालस्य वशगाः सर्वे न कालः कस्यचिद्वशः । तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम् ॥ 83॥ कालदेव जगत्सर्वं काल एव विलीयते । कालरुपं स्वयं शम्भुः कालात्मा ग्रहदेवता ॥ 84॥ चण्डीशो रुद्रडाकिन्याक्रान्तश्चण्डीश उच्यते । विद्युदाकलितो नद्यां समारुढो रसाधिपः ॥ 85॥ चण्डीशः शुकसंयुक्तो जिह्वया ललितः पुनः । क्षतजस्तामसी शोभी स्थिरात्मा विद्युता युतः ॥ 86॥ नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे । आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः ॥ 87॥ यः पठेच्छ्रणुयाद्वापि ध्यात्त्वा सम्पूज्य भक्तितः । तस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये !॥ 88॥ ज्वराः सर्वे विनश्यन्ति दद्रु\-विस्फोटकच्छुकाः । दिवा सौरिं स्मरेत् रात्रौ महाकालं यजन् पठेत ॥ 89॥ जन्मर्क्षे च यदा सौरिर्जपेदेतत्सहस्रकम् । वेधगे वामवेधे वा जपेदर्द्धसहस्रकम् ॥ 90॥ द्वितीये द्वादशे मन्दे तनौ वा चाष्टमेऽपि वा । तत्तद्राशौ भवेद्यावत् पठेत्तावद्दिनावधि ॥ 91॥ चतुर्थे दशमे वाऽपि सप्तमे नवपञ्चमे । गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥ 92॥ गुरुलाघवज्ञानेन पठेदावृत्तिसङ्ख्यया । शतमेकं त्रयं वाथ शतयुग्मं कदाचन ॥ 93॥ आपदस्तस्य नश्यन्ति पापानि च जयं भवेत् । महाकालालये पीठे ह्यथवा जलसन्निधौ ॥ 94॥ पुण्यक्षेत्रेऽश्वत्थमूले तैलकुम्भाग्रतो गृहे । नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥ 95॥ श्रोतव्यं पठितव्यं च साधकानां सुखावहम् । परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युञ्जयाभिधम् ॥ 96॥ कालक्रमेण कथितं न्यासक्रम समन्वितम् । प्रातःकाले शुचिर्भूत्वा पूजायां च निशामुखे ॥ 97॥ पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम् । नाग्नितो न जलाद्वायोर्देशे देशान्तरेऽथवा ॥ 98॥ नाऽकाले मरणं तेषां नाऽपमृत्युभयं भवेत् । आयुर्वर्षशतं साग्रं भवन्ति चिरजीविनः ॥ 99॥ नाऽतः परतरं स्तोत्रं शनितुष्टिकरं महत् । शान्तिकं शीघ्रफलदं स्तोत्रमेतन्मयोदितम् ॥ 100॥ तस्मात्सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् । कथनीयं महादेवि ! नैवाभक्तस्य कस्यचित् ॥ 101॥ ॥ इति मार्तण्डभैरवतन्त्रे महाकालशनिमृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}