नवग्रह ध्यान मन्त्राः साधुसङ्कुलि तन्त्रान्तर्गतम्

नवग्रह ध्यान मन्त्राः साधुसङ्कुलि तन्त्रान्तर्गतम्

ग्रहपुरश्चरण प्रयोगः ॐ रक्तपद्मासनं देवं चतुर्बाहुसमन्वितम् । क्षत्रियं रक्तवर्णञ्च गोत्रं काश्यपसम्भवम् ॥ सप्ताश्वरथमारूढं प्रचण्डं सर्वसिद्धिदम् । द्विभुजं रक्तपद्मैश्च संयुक्तं परमाद्भुतम् ॥ कलिङ्गदेशजं देवं मौलिमाणिक्यभूषणम् । त्रिनेत्रं तेजसा पूर्णमुदयाचलसंस्थितम् ॥ द्वादशाङ्गुल-विस्तीर्णं प्रवरं घृतकौशिकम् । शिवाधिदैवं पुर्वास्यं ब्रह्मप्रत्यधिदैवतम् ॥ क्लीं ऐं श्रीं ह्रीं सूर्याय नमः । ॐ शुक्लं शुक्लाम्बरधरं श्वेताब्जस्थं चतुर्भुजम् । हारकेयूरनूपुरैर्मण्डितं तमसापहम् ॥ सुखदृश्यं सुधायुक्त-मात्रेयं वैश्यजातिजम् । कलङ्काङ्कितसर्वाङ्गं केशपाशातिसुन्दरम् ॥ मुकुटेर्मणिमाणिक्यैः शोभनीयं तु लोचनम् । योषित्प्रियं महानन्दं यमुनाजलसम्भवम् ॥ उमाधिदैवतं देवमापप्रत्यधिदैवतम् ॥ ह्रीं ह्रीं हुं सोमाय स्वाहा । ॐ मेशाधिरूढं द्विभुजं शक्तिचापधरं मुदा । रक्तवर्णं महातेजं तेजस्वीनां समाकुलम् ॥ रक्तवस्त्रपरिधानम् नानालङ्कारसंयुतम् । रक्ताङ्गं धरणीपुत्रं रक्तमाल्यानुलेपनम् ॥ हस्ते वाराहदशनं पृष्ठे तूणसमन्वितम् । कटाक्षाद् भीतिजनकं महामोहप्रदं महत् ॥ महाचापधरं देवं महोग्रमुग्रविग्रहम् । स्कन्दादिदैवं सूर्यास्यं क्षितिप्रत्यधिदैवतम् ॥ ह्रीं ॐ ऐं कुजाय स्वाहा । ॐ सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् । द्विभुजं स्वर्णदण्डेव शरच्चन्द्रनिभाननम् ॥ चरणे रत्नमञ्जीरं कुमारं शुभलक्षणम् । स्वर्णयज्ञोपवीतञ्च पीतवस्त्रयुगावृतम् ॥ अत्रिगोत्रसमुत्पन्नं वैश्यजातिं महाबलम् । मागधं महिमापूर्णं द्विनेत्रं द्विभुजं शुभम् ॥ नारायणाधिदैवञ्च विष्णुप्रत्यधिदैवतम् । चिन्तयेत् सोमतनयं सर्वाभिष्टफलप्रदम् ॥ ॐ क्लीं ॐ बुधाय स्वाहा । ॐ कनकरुचिरगौरं चारुमूर्तिं प्रसन्नं द्विभुजमपि सरजौ संदधानं सुरेज्यम् । वसनयुगदधानं पीतवस्त्रं सुभद्रं सुरवरनरपुज्यमङ्गिरोगोत्रयुक्तम् ॥ द्विजवरकुलजातं सिन्धुदेशप्रसिद्धं त्रिजगति गणश्रेष्ठश्चाधिदैवं तदीयम् । सकलगिरिनिहन्ता इन्द्रः प्रत्याधिदैवं ग्रहगणगुरुनाथं तं भजेऽभीष्टसिद्धौ ॥ रं यं ह्रीं ऐं गुरवे नमः । ॐ शुक्लाम्बरं शुक्लरुचिं सुदीप्तं तुषारकुन्देन्दुद्युतिं चतुर्भुजम् । इन्द्राधिदैवं शचीप्रत्याधिदैवं वेदार्थविज्ञं च कविं कवीनाम् ॥ भृगुगोत्रयुक्तं द्विजजातिमात्रं दितीन्द्रपूज्यं खलु शुद्धिशान्तम् । सर्वार्थसिद्धिप्रदमेव काव्यं भजेऽप्यहं भोजकतोद्भवं भृगुम् ॥ हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा । ॐ सौरिं गृध्रगतातिकृष्णवपुषं कालाग्निवत् सङ्कुलं संयुक्तं भुजपल्लवैरुपलसत्स्तम्भैश्चतुर्भिः समैः । भीमं चोग्रमहाबलातिवपुषं बाधागणैः संयुतं गोत्रं काश्यपजं सुराष्ट्रविभवं कालाग्निदैवं शनिम् ॥ वस्त्रैः कृष्णमयैर्युतं तनुवरं तं सूर्यसूनुं भजे ॥ ह्रीं क्लीम् शनैश्चराय नमः । ॐ महिषस्थं कृष्णं वदनमयविभुं कर्णनासाक्षिमात्रम् कारालास्यं भीमं गदविभवयुतं श्यामवर्णं महोग्रम् । पैठीनं गोत्रयुक्तं रविशशीदमनं चाधिदैवं यमोऽपि सर्पप्रत्यधिदैवतं मलयगीर्भावं तं तमसं नमामि ॥ वं ऐं वं वं क्लीं वं तमसे स्वाहा । ॐ महोग्रं धूमाभं करचरणयुतं छिन्नशीर्षं सुदीप्तम् हस्ते वाणं कृपाणं त्रिशिखशशिधृतं वेदहस्तं प्रसन्नम् । ब्रह्मा तस्याधिदैवं सकलगदयुतं सर्पप्रत्यधिदैवं ध्यायेत् केतुं विशालं सकलसुरनरे शान्तिदं पुष्टिदञ्च ॥ श्रीं श्रीं आं वं रं लं केतवे स्वाहा । Encoded and proofread by Sanjay Rath srath@vsnl.com Proofread KSR Ramachandran
% Text title            : navagraha dhyana and mantra from Sadhu sankuli tantra
% File name             : navagrahadhyAnasadhusankuli.itx
% itxtitle              : navagrahaM dhyAnamantrAH (sAdhusaNkulitantrAntargatam)
% engtitle              : Navagraha dhyana mantra from Sadhu sankuli tantra
% Category              : navagraha, stotra, dhyAnam
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Author                : traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sanjay Rath srath at vsnl.com, Sarbani Sarkar
% Proofread by          : Sanjay Rath srath at vsnl.com, K. S. Ramachandran    are needed for devanaagarii output and formatting.
% Latest update         : April 21, 2003, June 25, 2012
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org