% Text title : navagrahapIDAharastotram 2 % File name : navagrahapIDAharastotram2.itx % Category : navagraha, stotra % Location : doc\_z\_misc\_navagraha % Author : Traditional % Transliterated by : Gopal Upadhyay gopal.j.upadhyayat gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyayat gmail.com % Latest update : October 20, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. navagrahapIDAharastotram 2 ..}## \itxtitle{.. navagrahapIDAharastotram 2 ..}##\endtitles ## sindUrAruNa raktA~NgaH karNAntAyata lochanaH | sahasrakiraNaH shrImAn saptAshvakR^itavAhanaH || 1|| gabhastimAlI bhagavAn.hshivapUjAparAyaNaH | karotu me mahAshAntiM grahapIDAM vyapohatu || 2|| jagadApyAyanakaro hyamR^itAdhArashItalaH | somaH saumyena bhAvena grahapIDAM vyapohatu || 3|| padmarAganibhA nenA dehenApi~NgalalochanaH | (## var ## padmarAganibhA~Ngena karipi~NgalalochanaH) a~NgArakaH shivebhakto rudrArchana parAyaNaH || 4|| rudrasadbhAvasampanno rudradhyAnaikamanasaH grahapIDA bhayaM sarvaM vinAshayatu me sadA || 5|| kuM~NkumachChavidehena chArudyutkarataH sadA | shivabhakto budhaH shrImAn grahapIDAM vyapohatu || 6|| dhAtu chAmIkarachChAyaH sarvaj~nAnakR^itAlayaH | (## var ## tapta chAmIkarachChAyaH) bR^ihaspatiH sadAkAlamIshAnArchanatatparaH || 7|| so.api me shAntachittena parameNa samAhitaH | grahapIDAM vinirjitya karotu vijayaM sadA || 8|| himakundendutulyAbhaH suradaityendrapUjitaH | shukraH shivArchanarato grahapIDAM vyapohatu || 9|| bhinnA~njanachayachChAyaH saraktanayanadyutiH | shanaishcharaH shivebhakto grahapIDAM vyapohatu || 10|| nIlA~njananibhaH shrImAn saihikeyo mahAbalaH | shivapUjAparo rAhugrahapIDA vyapohatu || 11|| dhUmrAkAro grahaH keturaishAnyAM dishi saMsthitaH | vartulo.atIva vistIrNalochanaishcha vibhIShaNaH || 12|| palAshadhUmrasa~NkAsho grahapIDA.apakArakaH | ghoradaMShTrAkarAlashcha karotu vijayaM mama || 13|| khaDgakheTakahastashcha vareNyo varadaH shubhaH | shivabhaktashchA.agrajanmA grahapIDAM vyapohatu || 14|| ete grahA mahAtmAno maheshArchanabhAvitAH | shAntiM kurvantu me hR^iShTAH sadAkAlaM hitaiShiNaH || 15|| || iti navagrahapIDAharastotraM (2) sampUrNam || ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}